शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः २६

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् ।।
परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ।।१।।
परीक्षा छद्मना शंभुर्द्रष्टुं तां तुष्टमानसः।।
जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् ।। २ ।।
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।।
प्रज्वलन्मनसा हृष्टो दंडी छत्री बभूव सः ।। ३ ।।
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ।।
वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ।। ४ ।।
शंभु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ।।
उपकंठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः ।। ५ ।।
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।।
अपूजयच्छिवा देवी सर्वपूजोपहारकैः ।।६।।
सुसत्कृतं संविधाभिः पूजितं परया मुदा ।।
पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात ।।७।।
।। पार्वत्युवाच ।।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।।
इदं वनं भासयसे वद वेदविदां वर ।।८।।
।। विप्र उवाच ।।
अहमिच्छाभिगामी च वृद्धो विप्रतनुस्सुधीः ।।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः ।। ९ ।।
का त्वं कस्यासि तनया किमर्थ विजने वने ।।
तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ।।2.3.26.१०।।
न बाला न च वृद्धासि तरुणी भासि शोभना ।।
कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ।।११।।
कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ।।
तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ।। १२ ।।
वद कस्य कुले जाता कः पिता तव का विधा ।।
महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ।। १३ ।।
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ।।
एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ।। १४ ।।
।। पार्वत्युवाच ।।
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ।।
अहं हिमाचलसुता सांप्रतं नाम पार्वती ।।१५।।
पुरा दक्षसुता जाता सती नामान्यजन्मनि ।।
योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः ।। १६ ।।
अत्र जन्मनि संप्राप्तश्शिवोऽपि विधिवैभवात् ।।
मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ।। १७ ।।
प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् ।।
आगता तपसे विप्र सुदृढा स्वर्णदीतटे ।।१८।।
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ।।
न प्राप्याग्नौ विविक्षन्ती त्वं दृष्ट्वा संस्थिता क्षणम्।।१९।।
गच्छ त्वं प्रविशाम्यग्नौ शिवेनांगीकृता न हि ।।
यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ।।2.3.26.२०।।
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ।।
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ।।२१।।
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः।।
बभूव तत्क्षणं सद्यो वह्नि श्चंदनपंकवत् ।।२२।।
क्षणं तदंतरे स्थित्वा ह्युत्पतंती दिवं द्विजः ।।
पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ।।२३।।
द्विज उवाच ।।
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ।।
न दग्धो वह्निना देहो न च प्राप्तं मनीषितम्।।२४।।
अतस्सत्यं निकामं वै वद देवि मनोरथम् ।।
ममाग्रे विप्रवर्यस्य सर्वानंदप्रदस्य हि ।।२५।।
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ।।
तस्मान्मैत्री च संजाता कार्य्यं गोप्यं त्वया न हि ।। २६ ।।
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ।।
त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ।। २७ ।।
परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ।।
रत्नं हस्ते समादाय हित्वा काचस्तु संचितः ।।२८।।
ईदृशं तव सौंदर्यं कथं व्यर्थीकृतं त्वया ।।
हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ।।२९।।
तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ।।
तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमावाप्नुयाम् ।।2.3.26.३०।।
ब्रह्मोवाच ।।
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ।।
तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ।।३१।।
तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ।।
प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ।। ३२ ।।
सख्युवाच ।।
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ।।
हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि ।। ३३ ।।
सखा मे गिरिराजस्य सुतेयं हिमभूभृतः ।।
ख्याता वै पार्वती नाम्ना सा कालीति च मेनका ।। ३४ ।।
ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ।।
त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ।। ३५ ।।
तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ।।
तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम ।। ३६ ।।
हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ।।
पतिं पिनाकपाणिं वै प्राप्नुमिच्छति पार्वती ।। ३७ ।।
इयं सखी मदीया वै वृक्षानारोप यत्पुरा ।।
तेषु सर्वेषु संजातं फलपुष्पादिकं द्विज ।। ३८ ।।
रूपसार्थाय जनककुलालंकरणाय च ।।
समुद्दिश्य महेशानं कामस्यानुग्रहाय च ।। ३९ ।।
मत्सखी नारदोपदेशात्तपस्तपति दारुणम् ।।
मनोरथः कुतस्तस्या न फलिष्यति तापस ।। 2.3.26.४० ।।
यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ।।
मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ।। ४१ ।।
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ।।
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ।। ४२ ।।
जटिल उवाच ।।
सख्येदं कथितं तत्र परिहासोनुमीयते ।।
यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ।।४३।।
।। ब्रह्मोवाच ।।
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ।।
उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ।। ४४ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः ।। २६ ।।