शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ४१

विकिस्रोतः तः

विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ।।
ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ।। १ ।।
किं मोहयसि नस्तात मायया परया तव ।।
दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ।। २ ।।।
प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ।।
परब्रह्म परस्त्वं च मनोवाचामगोचरः ।। ३ ।।
त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ।।
स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ।। ४ ।।
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।।
दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ।। ५ ।।
त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ।।
शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ।।६।।
कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ।।
अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ।।७।।
सर्वकर्मफलानां हि सदा दाता त्वमेव हि।।
सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ।।८।।
पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ।।
वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ।।९।।
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।।
भगवन्परमेशान कृपां कुरु परप्रभो ।।2.2.41.१०।।
नमो रुद्राय शांताय ब्रह्मणे परमात्मने।।
कपर्दिने महेशाय ज्योत्स्नाय महते नमः ।।११।।
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः।।
त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ।। १२ ।।
नमस्ते नीलकंठाय वेधसे परमात्मने ।।
विश्वाय विश्वबीजाय जगदानंदहेतवे ।। १३ ।।
ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ।।
हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ।।१४।।
कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।
ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ।। १५ ।।
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।।
शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ।। १६ ।।
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।।
नमो भवाय देवाय रसायांबुमयाय ते ।। ।। १७ ।।
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।।
रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ।। १८ ।।
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।।
पशूनांपतये तुभ्यं यजमानाय वेधसे ।। १९ ।।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।।
महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ।। 2.2.41.२० ।।
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।।
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।। ।। २१ ।।
नमश्शिवाय भीमाय शंकराय शिवाय ते ।।
उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ।। २२ ।।
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।।
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।। २३ ।।
शर्वाय सर्वरूपाय पुरुषाय परात्मने ।।
सदसद्व्यक्तिहीनाय महतः कारणाय ते ।।२४।।
जाताय बहुधा लोके प्रभूताय नमोनमः ।।
नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ।। २५ ।।
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।।
महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ।। २६ ।।
ताराय च सुताराय तरुणाय सुतेजसे ।।
हरिकेशाय देवाय महेशाय नमोनमः ।। २७ ।।
देवानां शंभवे तुभ्यं विभवे परमात्मने ।।
परमाय नमस्तुभ्यं कालकंठाय ते नमः ।। २८ ।।
हिरण्याय परेशाय हिरण्यवपुषे नमः ।।
भीमाय भीमरूपाय भीमकर्मरताय च ।। २९ ।।
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।।
नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ।। 2.2.41.३० ।।
दूरेवधाय ते देवा ग्रेवधाय नमोनमः ।।
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ।। ३१ ।।
नानायुधधरायैव दैत्यदानवनाशिने ।।
सद्याय सद्यरूपाय सद्योजाताय वै नमः ।। ३२ ।।
वामाय वामरूपाय वामनेत्राय ते नमः ।।
अघोराय परेशाय विकटाय नमोनमः ।। ३३ ।।
तत्पुरुषाय नाथाय पुराणपुरुषाय च ।।
पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ।। ३४ ।।
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।।
ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ।। ३५ ।।
उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ।।
कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ।। ३६ ।।
वीराय वीरभद्राय रक्षद्वीराय शूलिने ।।
महादेवाय महते पशूनां पतये नमः ।। ३७ ।।
वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ।।
नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ।। ३८ ।।
पराय परमेशाय परात्परतराय ते ।।
परात्पराय विभवे नमस्ते विश्वमूर्तये ।।३९।।
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।।
भैरवाय शरण्याय त्र्यंबकाय विहारिणे ।। 2.2.41.४० ।।
मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ।।
चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ।। ४१ ।।
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।।
परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ।। ४२ ।।
ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ।।
मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ।।४३।।
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।।
अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ।। ।। ४४ ।।
त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ।।
सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ।। ४५ ।।
दयासिन्धो महेशान प्रसीद परमेश्वर ।।
रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ।। ४६ ।।
रक्षिताः सततं नाथ त्वयैव करुणानिधे ।।
नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ।।४७।।
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्।।
असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः।।४८।।
भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ।।
पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्।।४९।।
भवतानुग्रहीतानां देवादीनांश्च सर्वशः।।।।
आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ।। 2.2.41.५० ।।
पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ।।
रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ।। ५१ ।।
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ।।
दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः।।५२।।
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः।। ४१ ।।