शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ३२

विकिस्रोतः तः



।। नारद उवाच ।।

श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ।।
अन्ये च कृतवंतः किं ततश्च किमभूद्वद ।। १ ।।

पराजिताः शिवगणा भृगुमंत्रबलेन वै ।।
किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ।। २

।। ब्रह्मोवाच ।।
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ।।
नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः ।।३।।
 
पलायमाना ये वीरा भृगुमंत्रबलेन ते ।।
अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः ।।४।।

सर्वं निवेदयामासू रुद्रायामिततेजसे ।।
चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ।। ५ ।।
 
गणा ऊचुः ।।
देवदेव महादेव पाहि नश्शरणागतान्।।
संशृण्वादरतो नाथ सती वार्तां च विस्तरात् ।।
६ ।।

गर्वितेन महेशानदक्षेन सुदुरात्मना ।।
अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा ।। ७ ।।

तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् ।।
दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः ।। ८ ।।

ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ।।
विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ।।९।।

गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया ।।
स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ।। 2.2.32.१० ।।

तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ।।
तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ।। ११ ।।

ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो ।।
निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात् ।। १२ ।।
 
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ।।
दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ।। १३ ।।

इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ।।
तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ।। १४ ।।

।। ब्रह्मोवाच ।।
इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ।।
सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ।। १५ ।।

आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ।।
प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान् ।। १६ ।।

त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ।।
दक्षयज्ञगताया वै परं च चरितं तथा ।।१७।।

पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना।।
तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत् ।।१८।।

तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् ।।
चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः।।१९।।
 
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ।।
आस्फालयामास रुषा पर्वतस्य तदोपरि ।।2.2.32.२० ।।

तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ।।
संबभूव महारावो महाप्रलयभीषणः ।। ।। २१ ।।

तज्जटायास्समुद्भूतो वीरभद्रो महाबलः ।।
पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ।। २२ ।।
 
स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् ।।
प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान् ।।२३।।
 
कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ।।
जातं ज्वराणां शतकं संनिपातास्त्रयोदश ।।२४।।
 
महाकाली समुत्पन्ना तज्जटापरभा गतः ।।
महाभयंकरा तात भूतकोटिभिरावृता ।।२५।।

सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः ।।
स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः ।। २६ ।।
 
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम्।।
कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः ।।२७।।
 
।। वीरभद्र उवाच ।।
महारुद्र महारौद्र सोमसूर्याग्निलोचन ।।
किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ।।२८।।
 
शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः ।।
पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः ।।२९।।
 
क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर ।।
क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान् ।।2.2.32.३०।।

व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ।।
कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम् ।।३१।।
 
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ।।
पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ।। ३२ ।।

यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ।।
तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः।।३३।।
 
क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते ।।
हरातोहं न किं तर्तुं महापत्सागरं क्षमः ।। ३४ ।।

त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः ।।
क्षणेन शक्यते कर्तुं शंकरात्र न संशयः ।।३५।।
 
लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति ।।
तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ।। ३६ ।।

शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् ।।
विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात् ।। ३७ ।।

त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ।।
नैव चालयितुं शक्तस्सत्यमेतन्न संशयः ।। ३८ ।।
 
शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर ।।
तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम् ।। ३९ ।।
 
प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ।।
प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम् ।। 2.2.32.४० ।।

स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः ।।
भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ।। ४१ ।।

हर्षोत्साहविशेषोपि जायते मम कश्चन ।।
शंभो त्वत्पादकमले संसक्तश्च मनो मम ।। ४२ ।।

भविष्यति प्रतिपदं शुभसंतानसंततिः ।। ४३ ।।
 
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ।।
यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये ।।४४।।

।। ब्रह्मोवाच ।।
इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः ।।
वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ।। ४५ ।।

।। महेश्वर उवाच ।।
शृणु मद्वचनं तात वीरभद्र सुचेतसा ।।
करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम् ।। ४६ ।।

यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ।।
मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ।। ४७ ।।

तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ।।
पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ।।४८।।
 
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ।।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्।।४९।।
 
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा ।।
अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ।। 2.2.32.५० ।।

सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ।।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ।। ५१ ।।

दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये ।।
तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ।। ५२ ।।

प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् ।।
नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम् ।। ५३ ।।

ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः ।।
ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ।। ५४ ।।

सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ।।
प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ।।५५।।

तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् ।।
स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ।।५६।।

देवानपि कृतद्रोहान् ज्वालामालासमाकुलः ।।
ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम् ।।५७।।
 
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् ।।
प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ।। ५८ ।।

।। ब्रह्मोवाच ।।
इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ।।
विरराम महावीरं कालारिस्सकलेश्वरः ।।५९।।
 
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ।।३२।।