शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः १०

विकिस्रोतः तः

नारद उवाच।।
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः।।
कथितं सुचरित्रं ते शंकरस्य परात्मनः।।१।।
निजाश्रमे गते कामे सगणे सरतौ ततः।।
किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ।।२।।
ब्रह्मोवाच।।
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः।।
यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ।। ३ ।।
निजाश्रमं गते कामे परिवारसमन्विते।।
यद्बभूव तदा जातं तच्चरित्रं निबोध मे ।।४।।
नष्टोभून्नारद मदो विस्मयोऽभूच्च मे हृदि ।।
निरानंदस्य च मुनेऽपूर्णो निजमनोरथे।।५।।
अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ।।
निर्विकारी जितात्मा स शंकरो योगतत्परः।।६।।
इत्थं विचार्य बहुधा तदाहं विमदो मुने ।।
हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ।।७।।
अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः।।
तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा।।८।।
चतुर्भुजोरविंदाक्षः शंरववार्ज गदाधरः।।
लसत्पीत पटश्श्यामतनुर्भक्तप्रियो हरिः ।। ९ ।।
तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः ।।
अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ।।2.2.10.१०।।
हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ।।
दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ।। ११ ।।
हरिरुवाच ।।
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ।।
किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ।। १२।।
किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ।।
शमयिष्यामि तत्सर्वं नात्र कार्य्या विचारणा ।। १३ ।।
ब्रह्मोवाच ।।
इति विष्णोर्वचश्श्रुत्वा किंचिदुच्छवसिताननः ।।
अवोच वचनं विष्णुं प्रणम्य सुकृतांजलिः ।।१४ ।।
ब्रह्मोवाच ।।
देवदेव रमानाथ मद्वार्तां शृणु मानद ।।
श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह ।।१५।।
रुद्रसंमोहनार्थं हि कामं प्रेषितवानहम् ।।
परिवारयुतं विष्णो समारमधुबांधवम् ।।१६।।
चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ।।
अभवत्तस्य संमोहो योगिनस्समदर्शिनः ।।१७।।
इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ।।
विज्ञाताखिलदज्ञानी शिवतत्त्वविशारदः ।। १८ ।।
।। विष्णुरुवाच ।।
कस्माद्धेतोरिति मतिस्तव जाता पितामह ।।
सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ।। १९ ।।
ब्रह्मोवाच ।।
शृणु तात चरित्रं तत् तव माया विमोहिनी ।।
तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ।।2.2.10.२०।।
ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ।।
आसं तच्छृणु देवेश वदामि तव शासनात् ।।२१।।
सृष्टिप्रारंभसमये दश पुत्रा हि जज्ञिरे ।।
दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ।। २२ ।।
धर्मो वक्षःस्थलात्कामो मनसोन्योपि देहतः ।।
जातास्तत्र सुतां दृष्ट्वा मम मोहो भवद्धरे ।।२३।।
कुदृष्ट्या तां समद्राक्ष तव मायाविमोहितः ।।
तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ।।२४।।
धिक्कारं कृतवान् सर्वान्निजं मत्वा परप्रभुम् ।।
ज्ञानिनं योगिनं नाथाभोगिनं विजितेन्द्रियम्।।२५।।
पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः ।।
इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ।।२६।।
गृह्णीयाद्यदि पत्नीं स स्यां सुखी नष्टदुःखधी ।।
एतदर्थं समायातुश्शरणं तव केशव ।। २७ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः ।।
विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ।। २८ ।।
विष्णुरुवाच ।।
विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् ।।
सर्वं वेदागमादीनां संमतं परमार्थतः ।। २९ ।।
महामूढमतिश्चाद्य संजातोसि कथं विधे ।।
वेदवक्तापि निखिललोककर्त्ता हि दुर्मतिः ।। 2.2.10.३० ।।
जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् ।।
किं ब्रुवंत्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ।। ३१ ।।
रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् ।।
वेदवक्तापि विज्ञानं विस्मृतं तेखिलं विधे ।। ३२ ।।
शंकरं सुरसामान्यं मत्वा द्रोहं करोषि हि ।।
सुबुद्धिर्विगता तेद्याविर्भूता कुमतिस्तथा ।।३३।।
तत्त्वसिद्धांतमाख्यातं शृणु सद्बुद्धिमावह ।।
यथार्थं निगमाख्यातं निर्णीय भवकारकम् ।।३४।।
शिवस्सर्वस्वकर्ता हि भर्ता हर्ता परात्परः ।।
परब्रह्म परेशश्च निर्गुणो नित्य एव च । ३५ ।।
अनिर्देश्यो निर्विकारी परमात्माऽद्वयोऽच्युतः ।।
अनंतोंतकरः स्वामी व्यापकः परमेश्वरः ।। ३६ ।।
सृष्टिस्थितिविनाशानां कर्त्ता त्रिगुणभाग्विभुः ।।
ब्रह्मविष्णुमहेशाख्यो रजस्सत्त्व तमःपरः ।। ३७ ।।
मायाभिन्नो निरीहश्च मायो मायाविशारदः ।।
सगुणोपि स्वतंत्रश्च निजानंदो विकल्पकः ।। ३८ ।।
आत्मा रामो हि निर्द्वन्द्वो भक्ताधीनस्सुविग्रहः ।।
योगी योगरतो नित्यं योगमार्गप्रदर्शकः ।। ३९ ।।
गर्वापहारी लोकेशस्सर्वदा दीनवत्सलः ।।
एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हि तम् ।। 2.2.10.४० ।।
ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै ।।
भज सर्वात्मना शम्भुं सन्तुष्टश्शं विधास्यति ।। ४१ ।।
गृह्णीयाच्छंकरः पत्नीं विचारो हृदि चेत्तव ।।
शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ।।४२।।
कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि ।।
सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ।।४३।।
कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा ।।
कस्यचित्तनया लोके सा तत्पत्नी भवेद्ध्रुवम्।।४४।।
दक्षमाज्ञापय ब्रह्मन् तपः कुर्य्यात्प्रयत्नतः ।।
तामुत्पादयितुं पत्नीं शिवार्थं भक्तितत्स्वतः ।।४५।।
भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ ।।
स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ।। ४६।।
ब्रह्मोवाच ।। ।।
इत्युक्त्वा तत्क्षणं मेशश्शिवं सस्मार स्वप्रभुम् ।।
कृपया तस्य संप्राप्य ज्ञानमूचे च मां ततः ।। ४७ ।।
विष्णुरुवाच ।।
विधे स्मर पुरोक्तं यद्वचनं शंकरेण च ।।
प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ।। ४८ ।।
विस्मृतं तव तत्सर्वं धन्या या शांभवी परा ।।
तया संमोहितं सर्वं दुर्विज्ञेया शिवं विना ।। ४९ ।।
यदा हि सगुणो जातस्स्वेच्छया निर्गुणश्शिवः ।।
मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ।। 2.2.10.५० ।।
उपादिदेश त्वां शम्भुस्सृष्टिकार्यं तदा प्रभुः ।।
तत्पालनं च मां ब्रह्मन् सोमस्सूतिकरोऽव्ययः ।। ५१ ।।
तदा वां वेश्म संप्राप्तौ सांजली नतमस्तकौ ।।
भव त्वमपि सर्वेशोऽवतारी गुणरूपधृक् ।।५२।।
इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः ।।
दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ।। ।।५३।।
मद्रूपं परमं विष्णो ईदृशं ह्यंगतो विधेः ।।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। ५४ ।।
पूर्णरूपस्स मे पूज्यस्सदा वां सर्वकामकृत् ।।
लयकर्त्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ।। ५५ ।।
त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः ।।
उमाया अपि रूपाणि भविष्यंति त्रिधा सुताः ।।५६।।
लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती ।।
पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति।।५७।।।
विष्णुरुवाच ।।
इत्युक्त्वांतर्हितो जातः कृपां कृत्वा महेश्वरः ।।
अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ।। ५८ ।।
समयं प्राप्य सस्त्रीकावावां ब्रह्मन्न शंकरः।।
अवतीर्णस्स्वयं रुद्रनामा कैलाससंश्रयः।।५९।।
अवतीर्णा शिवा स्यात्सा सतीनाम प्रजेश्वर।।
तदुत्पादनहेतोर्हि यत्नोतः कार्य एव वै ।।2.2.10.६०।।
इत्युक्त्वांतर्दधे विष्णुः कृत्वा स करुणां परम् ।।
प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः।। ।। ६१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः।।१०।।