शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः १३

विकिस्रोतः तः

ब्रह्मोवाच ।।
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।।
श्रूयतामृषयो देवास्सर्वकामसुखावहम् ।। १ ।।
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ।।
कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ।। २ ।।
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।।
उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ।। ३ ।।
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।।
त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ।। ४ ।।
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।।
बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ।। ५ ।।
देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ।।
हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ।। ६ ।।
दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्।।
मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ।। ७ ।।
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।।
वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ।।८।।
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।।
देशकालाविरुद्धं च स्नानं कार्यं नरेण च ।।९।।
रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ।।
महादाने तथा तीर्थे ह्युपवासदिने तथा।।2.1.13.१०।।
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।।
यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ।। ११ ।।
तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ।।
नित्यमभ्यंगके चैव वासितं वा न दूषितम्।।१२।।
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।।
अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ।।१३।।
देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ।।
उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः।। १४ ।।
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।।
शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ।। १५ ।।
परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।।
तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ।। १६ ।।
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।।
धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ।।१७।।
शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।।
आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ।। १८ ।।
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।।
चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ।।१९।।
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।।
तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ।।2.1.13.२०।।
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।।
अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ।।२१।।
एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ।।
संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ।। २२ ।।
पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ।।
एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्।।२३।।
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।।
अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ।।२४।।
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।।
अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ।। २५ ।।
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।।
गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ।। २६ ।।
संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।।
पूजयेत्परया भक्त्या शिवं सपरिवारकम् ।।२७।।
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्।।
सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ।।२८।।
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः।।
चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ।।२९।।
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।।
पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ।। 2.1.13.३० ।।
द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ।।
पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ।।३१।।
चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ।।
नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्।।३२।।
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ।।
यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ।। ३३ ।।
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।।
नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ।।३४।।
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।।
स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ।।३५।।
कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ।।
प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ।।३६।।
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।।
गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ।।३७।।
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।।
गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ।। ३८ ।।
पूजाकाले च सांगं वै परिवारेण संयुतम् ।।
आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ।। ३९ ।।
शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।।
उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ।। 2.1.13.४० ।।
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।।
मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ।। ४१ ।।
पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।।
एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ।।४२।।
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।।
बध्वा पद्मासनं तत्र भद्रासनमथापि वा ।। ४३ ।।
उत्तानासनकं कृत्वा पर्यंकासनकं तथा ।।
यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ।।४४।।
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।।
यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ।।४५।।
पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ।।
अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ।।४६।।
पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ।।
कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ।। ४७ ।।
यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ।।
पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ।। ४८ ।।
कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ।।
व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ।। ४९ ।।
वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ।।।
सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ।।2.1.13.५० ।।
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।।
तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ।। ५१ ।।
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ।।
वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ।। ५२ ।।
भक्तवत्सलमानंदं शिवमावाहयाम्यहम्।।
एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ।।५३।।
चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ।।
ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ।।५४।।
ततश्चाचमनं कृत्वा शंभवे परमात्मने ।।
पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ।।५५।।
वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ।।
चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ।।५६।।
तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ।।
ततश्च वारुणं स्नानं करणीयं शिवाय वै ।।५७।।
सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ।।
ससुगंधजलेनैव जलधारां प्रकल्पयेत् ।।५८।।
वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ।।
यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ।। ५९ ।।
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।।
तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ।।2.1.13.६०।।
अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि।।
ततः पुष्पाणि देयानि पंचास्याय महात्मने ।। ६१ ।।
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।।
कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ।।६२।।
कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ।।
तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ।।६३।।
पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ।।
सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ।।६४।।
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।।
ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ।। ६५ ।।
अर्पणीयं च विविधं शिवाय परया मुदा ।।
ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ।।६६।।
दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ।।
अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ।।६७।।
कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।।
रूपं देहि यशो देहि भोगं देहि च शंकर।।६८।।
भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते।।
ततो देयं शिवायैव नैवेद्यं विविधं शुभम्।।६९।।
तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।।
ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ।।2.1.13.७०।।
कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ।।
पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ।। ७१ ।।
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ।।
ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ।। ७२ ।।
यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।।
गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ।। ७३ ।।
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।।
यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।। ७४ ।।
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।।
ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ।। ७५ ।।
नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ।।
ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः।।७६।।
शंकराय परेशाय शिवसंतोषहेतवे।।
अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ।। ७७ ।।
कृतं तदस्तु सफलं कृपया तव शंकर ।।
तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ।। ७८ ।।
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।।
भूमौ स्खलितवादानां भूमिरेवावलंबनम् ।।७९।।
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।।
इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ।।2.1.13.८०।।
पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः।।
स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो।।।।
पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्।।
इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्।।८२।।
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्।।
इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।।
भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ।।८३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ।। १३ ।।