शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः ०२

विकिस्रोतः तः

सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ।।
ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे।।१।।
हिमशैलगुहा काचिदेका परमशोभना ।।
यत्समीपे सुरनदी सदा वहति वेगतः।।२।।
तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।।
तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ।। ३ ।।
तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।।
बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ।। ४ ।।
चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ।।
विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ।।५।।
इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।।
चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ।। ६ ।।
मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ।।
तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ।। ७ ।।
सस्मार स्मरं शक्रश्चेतसा देवनायकः ।।
आजगाम द्रुतं कामस्समधीर्महिषीसुतः ।।८।।
अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ।।
उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ।। ९ ।।
इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ।।
शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ।। 2.1.2.१० ।।
त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।।
मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ।। ११ ।।
हिमशैलगुहायां हि मुनिस्तपति नारदः ।।
मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ।।१२।।
याचेन्न विधितो राज्यं स ममेति विशंकितः।।
अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर।।१३।।
इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः।।
जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह।।१४।।
रचयामास तत्राशु स्वकलास्सकला अपि ।।
वसंतोपि स्वप्रभावं चकार विविधं मदात् ।।१५।।
न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।।
भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ।। १६ ।।
शृणुतादरतस्तत्र कारणं शौनकादयः ।।
ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ।।१७।।
अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ।।
अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ।। १८ ।।
कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ।।
सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ।। १९ ।।
कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ।।
परं त्विह स्मरोपायश्चरिष्यति न कश्चन ।।2.1.2.२०।।
इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ।।
कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्।।२१।।
इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ।।
नारदे स जगामाशु दिवमिन्द्रसमीपतः ।। २२ ।।
आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ।।
तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ।। २३ ।।
विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ।।
तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ।। २४ ।।
दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ।।
भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ।।२५।।
नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।।
पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ।। २६ ।।
कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ।।
वृथैव विगतज्ञानश्शिवमायाविमोहितः ।। २७ ।।
धन्या धन्या महामाया शांभवी मुनिसत्तमाः ।।
तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ।। २८ ।।
तया संमोहितोतीव नारदो मुनिसत्तमः ।।
कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ।।२९।।
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ।।
मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्।।2.1.2.३०।।
तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ।।
स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ।।३१।।
रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः।।
वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः।।३२।।
पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्।।
गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन।।३३।।
शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ।।
विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ।।३४।।
शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।
नारदो न हितं मेने शिवमायाविमोहितः ।।३५।।
प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः।।
न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी।।३६।।
ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ।।
विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ।।३७।।
तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ।।
ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ।।३८।।
मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ।।
शिवमायामोहितश्च रूढचित्तमदांकुरः ।।३९।।
शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ।।
तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः।।2.1.2.४०।।
नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ।।
मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ।।४१।।
आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्।।
उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ।। ४२ ।।
स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ।।
हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ।। ४३ ।।
विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ।।
धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ।। ४४ ।।
विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ।।
स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ।। ४५ ।।
श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ।।
ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ।।४६।।
तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः।।
सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ।।४७ ।।
विष्णुरुवाच ।।
देवदेव महादेव प्रसीद परमेश्वर ।।
धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ।। ४८ ।।
इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ।।
निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ।।४९।।
यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ।।
शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ।। 2.1.2.५० ।।
विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ।।
भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ।।५१।।
विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ।।
नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ।। ५२ ।।
कथं कामविकारी स्या जन्मना विकृतस्सुधीः ।।
इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ।।५३।।
विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ।।
नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ।। ५४ ।।
इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ।।५५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।