शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →

नारद उवाच ।।
देवदेव प्रजानाथ ततः किमभवद्विधे ।।
वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ।।१।।
।। ब्रह्मोवाच ।।
कृत्तिकाभिर्गृहीते वै तस्मिञ्शंभुसुते मुने ।।
कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ।।२।।
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा।।
उवाच स्वामिनं शंभुं देवदेवेश्वरं प्रभुम् ।। ३ ।। ।।
पार्वत्युवाच ।।
देवदेव महादेव शृणु मे वचनं शुभम् ।।
पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर ।।४।।
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ।।
रतिभंगः कृतो देवैस्तत्र मे भवता भव ।।५।।
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ।।
कुत्र यातं च तद्देव केन दैवेन निह्णुतम् ।। ६ ।।
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ।।
मोघं यातं च किं किंवा शिशुर्जातश्च कुत्रचित् ।। ७ ।।
ब्रह्मोवाच ।।
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।।
उवाच देवानाहूय मुनींश्चापि मुनीश्वर ।। ८ ।।
।। महेश्वर उवाच ।।
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।।
अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ।। ९ ।। ।।
सभयं नापतत्क्षिप्रं स चेद्दंडं न चार्हति ।।
शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ।। 2.4.4.१० ।।
शंभोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।।
ऊचुस्सर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः।।११।।
विष्णुरुवाच ।।
ते मिथ्यावादिनस्संतु भारते गुरुदारिकाः ।।
गुरुनिन्दारताश्शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ।।१२।।
ब्रह्मोवाच ।।
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ।।
स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ।। १३ ।।
लोकपाला ऊचुः ।।
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ।।
भाजनं तस्य सोत्यन्तं तत्तपं कर्म संततिम् ।।१४।।
देवा ऊचुः ।।
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ।।
भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ।। १५ ।।
देवपत्न्य ऊचुः ।।
या निदति स्वभर्तारं परं गच्छति पूरुषम् ।।
मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ।। १६ ।।
।। ब्रह्मोवाच ।।
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ।।
कर्म्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ।।१७।।
श्रीशिव उवाच ।।
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ।।
तदमोघं भगवतो महेशस्य मम प्रभोः ।। १८ ।।
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।।
युष्माकं निह्नुतं किम्वा किं ज्ञातुं वक्तुमर्हथ ।। १९ ।।
।। ब्रह्मोवाच ।।
ईश्वरस्य वचः श्रुत्वा सभायां कंपिताश्च ते ।।
परस्परं समालोक्य क्रमेणोचुः पुराः प्रभोः ।।2.4.4.२०।।
ब्रह्मोवाच ।।
रते तु तिष्ठतो वीर्यं पपात वसुधातले ।।
मया ज्ञातममोघं तच्छंकरस्य प्रकोपतः ।। २१ ।।
।। क्षितिरुवाच ।।
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ।।
अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षंतुमर्हसि ।। २२ ।।
वह्निरुवाच ।।
वीर्यं सोढुमशक्तोहं तव शंकर पर्वते ।।
कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ।। २३ ।।
।। गिरिरुवाच ।।
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ।।
गंगायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ।। २४ ।।
।। गंगोवाच ।।
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ।।
व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ।। २५ ।।
।। वायुरुवाच ।।
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ।।
अतीव सुन्दरश्शम्भो स्वर्नद्याः पावने तटे ।। २६ ।।
सूर्य उवाच ।।
रुदंतं बालकं दृष्ट्वा गममस्ताचलं प्रभो ।।
प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ।। २७ ।।
चन्द्र उवाच ।। रुदंतं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ।।
जगाम स्वालयं शंभो गच्छन्बदरिकाश्रमम्।।२८।।
जलमुवाच ।।
अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ।।
वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ।। २९ ।।
।। संध्योवाच ।।
अधुना कृत्तिकानां च वनं तम्पोष्य पुत्रकम् ।।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ।।2.4.4.३०।।
रात्रिरुवाच ।।
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ।।
प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः ।। ३१ ।।
दिनमुवाच ।।
यानि यानि च वस्त्राणि भूषणानि वराणि च ।।
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ।। ३२ ।।
ब्रह्मोवाच ।।
तेषां तद्वचनं श्रुत्वा संतुष्टः पुरसूदनः ।।
मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ।। ३३ ।।
पुत्रस्य वार्त्तां संप्राप्य पार्वती हृष्टमानसा ।।
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ।। ३४ ।।
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ।।
विष्णुस्सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ।। ३५ ।।
प्रेरितस्स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ।।
दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ।। ३६ ।।
वीरभद्रं विशालाक्षं शंकुकर्णं कराक्रमम् ।।
नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम् ।। ३७ ।।
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ।।
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ।। ३८ ।।
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।।
अन्यांश्च विकृताकारानसंख्यानपि नारद ।। ३९ ।।
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।।
कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ।। 2.4.4.४० ।।
दृष्ट्वा तान् कृत्तिकास्सर्वा भयविह्नलमानसाः ।।
कार्त्तिकं कथयामासुर्ज्वलंतं ब्रह्मतेजसा ।। ४१ ।।
।। कृत्तिका ऊचुः ।।
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ।।
किं कर्तव्यं क्व गंतव्यं महाभयमुपस्थितम् ।। ४२ ।।
कार्तिकेय उवाच ।।
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ।।
दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ।। ४३ ।।
।। ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ।।
पुरतः कार्तिकेयस्योपविष्टस्समुवाच ह ।। ४४ ।।
नन्दीश्वर उवाच ।।
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ।।
प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च ।। ४५ ।।
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।।
सभायां संस्थितास्तात महत्युत्सवमंगले ।। ४६ ।।
तदा शिवा सभायां वै शंकरं सर्व शंकरम् ।।
सम्बोध्य कथयामास तवान्वेषणहेतुकम् ।। ४७ ।।
पप्रच्छ ताञ्शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ।।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ।। ४८ ।।
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।।
सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ।। ४९ ।।
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ।।
दृष्टस्य च सुरैश्शंभोर्वीर्यं भूमौ पपात ह ।। 2.4.4.५० ।।
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ।।
गंगायां सोऽक्षिपद्वेगात् तरंगैश्शरकानने ।। ५१ ।।
तत्र बालोऽभवस्त्वं हि देवकार्यकृति प्रभुः ।।
तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम् ।। ५२ ।।
तवाभिषेकं शंभुस्तु करिष्यति सुरैस्सह ।।
लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ।। ५३ ।।
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुञ्चाऽक्षमा इमाः ।।
नाग्निं गोप्तुं यथा शक्तश्शुष्कवृक्षस्स्व कोटरे ।। ५४ ।।
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ।।
यथा पतन्महाकूपे द्विजराजो न राजत ।। ५५ ।।
करोषि च यथाऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ।।
यथा सूर्यः कलाछन्नो न भवेन्मानवस्य च ।।५६।।
विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ।।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ।।२७।।
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ।।
नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ।। ५८ ।।
विश्वारंभस्त्वमीशश्च नासु ते संभवेत् स्थितिः ।।
गुणानां तेजसां राशिर्यथात्मानं च योगिनः ।। ५९ ।।
भ्रातर्ये त्वां न जानंति ते नरा हतबुद्धयः ।।
नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पंकजान् ।। 2.4.4.६० ।।
कार्त्तिकेय उवाच ।। ।।
भ्रातस्सर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ।।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ।। ६१ ।।
कर्मणां जन्म येषां वा यासु यासु योनिषु ।।
तासु ते निर्वृतिं भ्रातः प्राप्नुवंतीह सांप्रतम् ।। ६२ ।।
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।।
स्तन्येनासां वर्द्धितोऽहमुपकारेण संततम् ।। ६३ ।।
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ।।
तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ।। ६४ ।।
न मद्भंगो हे शैलेन्द्रकन्यया नन्दिकेश्वर ।।
सा च मे धर्मतो माता यथेमास्सर्वसंमताः ।। ६५ ।।
शम्भुना प्रेषितस्त्वं च शंभोः पुत्रसमो महान् ।।
आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ।।६६।।
इत्येवमुक्त्वा तं शीघ्रं संबोध्य कृत्तिकागणम् ।।
कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः ।। ६७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ।।४।।