शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ५२

विकिस्रोतः तः
← अध्यायः ५१ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)
अध्यायः ५२
[[लेखकः :|]]
अध्यायः५३ →

ब्रह्मोवाच ।।
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ।।
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ।।१।।
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।।
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ।।२।।
अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ।।
भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि ।।३।।
शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ।।
सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा।।४।।
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ।।
मुदोपवेशयामास सत्पीठेषु गृहान्तरे ।।५।।
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ।।
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः।।६।।
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।।
सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते ।।७।।
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।।
पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक् ।।८।।
नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक्।।
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ।।९।।
देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ।।
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ।।2.3.52.१०।।
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा।।
बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा।।११।।
तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ।।
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा।।१२।।
एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।।
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम् ।। १३ ।।
मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ।।
गेहे निवासयामासुर्वासाख्ये परमोत्सवे ।। १४ ।।
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ।।
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम्।।१५।।
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ।।
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम्।।१६।।
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः।।
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत्।।१७।।
अनूपमम्महादिव्यं विचित्रं सुमनोहरम्।।
चित्ताह्लादकरं नानारचनारचितस्थलम् ।।१८।।
शिवदत्तवरस्यैव प्रभावमतुलम्परम् ।।
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ।।१९।।
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ।।
चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम् ।।2.3.52.२०।।
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ।।
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ।। २१ ।।
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ।।
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ।। २२ ।।
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ।।
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ।। २३ ।।
एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ।।
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ।। २४ ।।
तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ।।
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ।। २५ ।।
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ।।
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ।। २६ ।।
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ।।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ।। २७ ।।
अथ प्रभातकाले च धृत्युत्साहपरायणाः ।।
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ।। २८ ।।
सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ।।
स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः ।। २९ ।।
स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ।।
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ।। 2.3.52.३० ।।
वासगेहमथागत्य धर्मो नारायणाज्ञया ।।
उवाच शंकरं योगी योगीशं समयोचितम् ।। ३१ ।।
।। धर्म उवाच ।।
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ।।
जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ।। ३२ ।।
।। ब्रह्मोवाच ।।
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ।।
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ।। ३३ ।।
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह।।
अहमप्यागमिष्यामि द्रुतमेव न संशयः ।।३४।।
।। ब्रह्मोवाच ।।
इत्युक्तश्शंकरेणाथ जनावासं जगाम सः।।
स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः।।३५।
तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ।।
चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम् ।।३५।।
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ।।
मेनामान्त्र्य कुध्रं च जनावासं जगाम सः ।।३७।।
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।।
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ।।३८।।
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।।
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ।।३९।।
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ।।
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ।।2.3.52.४०।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।