शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०८

विकिस्रोतः तः

नंदिकेश्वर उवाच ।
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् ।
भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया १ ।
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे ।
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो २ ।
वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ।
नूनमर्चय खड्गेन तिग्मेन जवसा परम् ३ ।
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम् ।
छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ४ ।
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः ।
प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ५ ।
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ।
निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ६ ।
अच्युत उवाच ।
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम् ।
तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ७ ।
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे ।
निवर्तयामास तदा भैरवं ब्रह्मदंडतः ८ ।
अथाह देवः कितवं विधिं विगतकंधरम् ।
ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ९ ।
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ।
ब्रह्मोवच ।
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् 1.8.१० ।
नमस्तुभ्यं भगवते बंधवे विश्वयोनये ।
सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ११ ।
ईश्वर उवाच ।
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ।
ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो १२ ।
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ।
वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः १३ ।
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः ।
अथाह देवः कितवं केतकं कूटसाक्षिणम् १४ ।
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ।
ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् १५ ।
इत्युक्ते तत्र देवेन केतकं देवजातयः ।
सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा १६ ।
केतक उवाच ।
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ।
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् १७ ।
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ।
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् १८ ।
तथा स्तुतस्तु भगवान्केतकेन सभातले ।
न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः १९ ।
मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः ।
त्वं वै वितानव्याजेन ममोपरि भविष्यसि 1.8.२० ।
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ।
विरराज सभामध्ये सर्वदेवैरभिष्टुतः २१ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ८ ।