शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०२

विकिस्रोतः तः

सूत उवाच ।
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् १ ।
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् २ ।
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ३ ।
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ४ ।
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ५ ।
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ६ ।
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ७ ।
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ८ ।
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ९ ।
तावत्सर्वपुराणानि प्रगर्जंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो 1.2.१० ।
तावत्सर्वाणि तीर्थानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ११ ।
तावत्सर्वाणि मंत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १२ ।
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १३ ।
तावत्सर्वाणि पीठानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १४ ।
तावत्सर्वाणि दानानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १५ ।
तावत्सर्वे च ते देवा विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १६ ।
तावत्सर्वे च सिद्धान्ता विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले १७ ।
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः १८ ।
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम १९ ।
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ।
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् 1.2.२० ।
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ।
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१ ।
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२ ।
एतच्छिवपुराणं यस्साधारणपदेच्छया ।
अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३ ।
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४ ।
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५ ।
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् २६ ।
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः २७ ।
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ।
इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् २८ ।
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् २९ ।
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे 1.2.३० ।
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।
तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ३१ ।
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ३२ ।
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ३३ ।
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ३४ ।
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ।
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ३५ ।
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ३६ ।
कैलाससंहिता तत्र ततोऽपि परमस्मृता ।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ३७ ।
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ।
कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ३८ ।
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ३९ ।
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा 1.2.४० ।
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ४१ ।
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ४२ ।
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ४३ ।
शिवालये बिल्ववने संहितां तां पठेत्तु यः ।
स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ४४ ।
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ।
तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ४५ ।
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ४६ ।
अन्यापि संहिता तत्र सर्वकामफलप्रदा ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ४७ ।
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ४८ ।
विद्येशंच तथारौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ४९ ।
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः 1.2.५० ।
संहिता द्वादशमिता महापुण्यतरा मता ।
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१ ।
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२ ।
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३ ।
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४ ।
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ।
तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५ ।
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६ ।
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ५७ ।
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ५८ ।
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ५९ ।
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका 1.2.६० ।
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१ ।
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२ ।
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३ ।
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४ ।
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न ।
संगृहीतम् ।
संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां ।
हि ६५ ।
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ।
अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ६६ ।
शैवं पुराणतिलकं खलु सत्पुराणं ।
वेदांतवेदविलसत्परवस्तुगीतम् ।
यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां ।
गतिं वै ६७ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वितीयोऽध्यायः २ ।