शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०१

विकिस्रोतः तः

श्रीशिवमहापुराणम्

अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते

श्रीगणेशाय नमः

श्रीगुरुभ्यो नमः

श्रिसरस्वत्यै नमः

अथ शिवपुराणे प्रथमा विद्येश्वरसंहिता प्रारभ्यते

आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम्।
पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् १।
व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि १ ।
मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे २ ।
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।
आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ३ ।
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ४ ।
ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ५ ।
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ६ ।
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ७ ।
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।
न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ८ ।
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।
कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ९ ।
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।
तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ११ ।
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः १२ ।
परापवादनिरताः परद्र व्याभिलाषिणः ।
परस्त्रीसक्तमनसः परहिंसापरायणाः १३ ।
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः १४ ।
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः १५ ।
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।
त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः १६ ।
अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः १७ ।
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।
असत्संगाः पापरता व्यभिचारपरायणाः १८ ।
अशूरा अरणप्रीताः पलायनपरायणाः ।
कुचौरवृत्तयः शूद्रा ः! कामकिंकरचेतसः १९ ।
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा 1.1.२०।
प्रजापालनसद्धर्मविहीना भोगतत्पराः ।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा २१ ।
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः २२ ।
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः २३ ।
कामिनीजारभावेषु सुरता मलिनाशयाः ।
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः २४ ।
तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः २५ ।
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः २६ ।
शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः २७ ।
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः २८ ।
सुभूपाकृतयो दंभाः सुदातारो महामदाः ।
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् २९ ।
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः 1.1.३० ।
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ३१ ।
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।
श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ३२ ।
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।
जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ३३ ।
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ३४ ।
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।
परलोकेपीह लोके कथं सूत गतिर्भवेत् ३५ ।
इति चिंताकुलं चित्तं जायते सततं हि नः ।
परोपकारसदृशो नास्ति धर्मो परः खलु ३६ ।
लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।
सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ३७ ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ३८ ।
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः १ ।