शिवपादादिकेशान्तवर्णनस्तोत्रम्

विकिस्रोतः तः
शिवपादादिकेशान्तवर्णनस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

शिवपादादिकेशान्त ॥

वर्णनस्तोत्रम्





 कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
  क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
 तारैहेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
  कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥


 यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
 यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
 मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
 सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २ ॥


 आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
  मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
 क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वित्तन्व-
  न्घॊराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ।। ३ ॥

 


 कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
  काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
 पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
  शूल: श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥


 देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
  प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।
 आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
  सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५ ॥


 कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
  कण्ठारावैरकुण्ठैरपि भरितजगञ्चक्रवालान्तरालः ।
 चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
  कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः।। ६ ॥


 निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-
  झंकारैः शंकराद्रेः शिखरशतदरी: पूरयन्भूरिघोषैः ।
 शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
  शर्वाण्या: पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ।। ७ ॥


 यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
  द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
 भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
  संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥


 आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
  चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
 रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता.
  कुर्वन्नाखेटलीलां परिलसतु मन:कानने मामकीने ॥ ९॥


 अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
  र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
 अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारे:
  शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ।। १० ॥


 वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
  न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
 एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
  शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ।। ११ ॥


 नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
  श्चित्तानन्दं विधन्त्ते सदसि भगवतः संततं यः स नन्दी।
 चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
  रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः।। १२ ॥


 मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
  प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
 उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
  हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमॏलेः।। १३ ॥


 स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं
  शुम्भत्सोपानमार्गः शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।
 कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
  शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ १४ ॥


 न्यस्तो मध्ये सभाया: परिसरविलसत्पादपीठाभिरामो
  हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा।
 व्रासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्री:
  पीठः पीडाभरं न: शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ १५ ॥


 आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
  पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
 पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
  श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ।। १६ ॥


 यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
  र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
 शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
  माङ्गल्यं न: समग्रं सकलसुखकरे नूपुरे पूरयेताम् ।। १७ ॥


 अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
  शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
 शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
  त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥


 जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
  राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ।
 ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ
  चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ।। १९ ॥


 आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
  दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
 संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
  नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः॥ २० ॥


 संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
  व्यानद्धः स्निग्धमुग्ध: सरसमुदरबन्धेन वीतोपमेन ।
 उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
  मध्यो मिथ्यार्थसध्ध्यङ्मम दिशतु सदा संगतिं मङ्गलानाम् ।। २१ ॥


 नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
  दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्ष्रः प्रयान्ती।
 श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
  सा मा सोमार्धमौले: सुखयतु सततं रोमवल्लीमतल्ली ॥ २२ ॥


 आश्लेषेष्वद्रिजाया: कठिनकुचतटीलिप्तकाश्मीरपङ्क-
  व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम
 दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
  वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ।। २३ ॥


 वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
  कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यप्रमेकम् ।
 अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
  र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥


 संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
  त्संविग्नस्यापि विष्णो: सरभसमुभयोार्वारणप्रेरणाभ्याम् ।
 मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
  सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ।। २५ ॥

 


 हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
  रुद्दयोतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
 मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
  सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ।। २६ ॥


 कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
  वार्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।
 पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-
  र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ।। २७ ॥

 


 अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
  मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
 भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
  भक्तालीभालसज्जज्जनिमरणलिपे: कुण्डले कुण्डले ते ।। २८ ॥


 याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
  येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
 रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
  स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९ ॥


 वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
  व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
 भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
  दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०॥


 यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
  काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
 तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
  कालारे: फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ।। ३१ ॥


 स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
  धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
 इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
  च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२ ॥


 शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
  सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
 तुङ्ग माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
  संघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ।। ३३ ॥


 वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
  दुत्तंसत्वं प्रयात: सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
 तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
  वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ।। ३४ ॥


 कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
  न्वृत्ताकारो वितन्वन्मुहुरपि च परां निवृतिं पादभाजाम् ।
 सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमान: पुरारेः
  श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥

 


 दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
  रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
 उद्वेल्लद्भाहुवल्लीविलसनसमये चामरान्दोलनीना-
  मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६ ॥


 स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
  वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
 नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
  प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ।। ३७ ।।

 

 स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
  स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
 नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
  गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ।। ३८ ॥

 


 चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
  पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।
 स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
  मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ।। ३९ ॥


 देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
  साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
 श्रीकैलासग्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
  सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ।। ४० ॥

 


 ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
  किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
 संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
  संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ।। ४२ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवपादादिकेशान्तवर्णनस्तोत्रम्

संपूर्णम् ॥