शिवनामावल्यष्टकम्

विकिस्रोतः तः
शिवनामावल्यष्टकम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥
॥शिवनामावल्यष्टकम् ॥


हे चन्द्रचूड मदनान्तक शूलपाणे
 स्थाणो गिरीश गिरिजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथं
 संसारदुःखगहनाज्जगदीश रक्ष ॥ १॥

हे पार्वतीहृदयवल्लभ चन्द्रमौले
 भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
 संसारदुःखगहनाज्जगदीश रक्ष ॥ २॥

हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
 लोकेश शेषवलय प्रमथेश शर्व !
हे धूर्जटे पशुपते गिरिजापते मां
 संसारदुःखगहना जगदीश रक्ष ।। ३ ।।

हे विश्वनाथ शिव शंकर देवदेव
 गङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ
 संसारदुःखगहनाज्जगदीश रक्ष ॥४॥

वाराणसीपुरपते मणिकर्णिकेश
 वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
 संसारदुःखगहनाज्जगदीश रक्ष ॥ ५ ॥

श्रीमन्महेश्वर कृपामय हे दयालो
 हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गराग:नृकपालकलापमाल
 संसारदुःखंगहनाज्जगदीश रक्ष।। ६ ।।

कैलासशैलविनिवास वृषाकपे हे
 मृत्युंजय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
 संसारदुःखगहनाज्जगदीश रक्ष ॥ ७ ॥

विश्वेश विश्वभवनाशक विश्वरूप
 विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो
 संसारदुःखगहनाज्जगदीश रक्ष ।। ८॥

गौरीविलासभवनाय महेश्वराय
 पञ्चाननाय शरणागतकल्पकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
 दारिद्र्यदुःखदहनाय नम: शिवाय ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवनामावल्यष्टकं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=शिवनामावल्यष्टकम्&oldid=289327" इत्यस्माद् प्रतिप्राप्तम्