सामग्री पर जाएँ

शारीरककारिकावली

विकिस्रोतः तः
शारीरककारिकावली
[[लेखकः :|]]


।। श्री शारीरककारिकावली ।।

जगत्सृष्ट्यादिलीलं तमनघं सद्गुणालयम् ।

उपास्यं मुक्तिदं प्राप्यं महादेवीशमाश्रये ।। 1 ।।

रामानुजाङ्घ्रिकमलं भायान्मन्मानसे सदा ।

यदामोदाद्भाति लोके निस्तुलं वैष्णवं कुलम् ।। 2 ।।

त्रय्यन्तार्यपदत्राणात् श्रेयोदं नेतरद्भुवि ।

यदालम्ब्य भवाम्भोधिं तरन्ति सुधियस्सुखम् ।। 3 ।।

यस्याहं चरणध्यानात्सत्तां प्राप्तोऽस्तकल्मषः ।

स ददातु धियं भाष्ये श्रीराघवगुरूत्तमः ।। 4 ।।

वेदान्तार्थविचारैकनिष्ठो यतिपतिर्महान् ।

श्रीरङ्गरामावरजः लसतान्मेऽनिशं हृदि ।। 5 ।।

श्रीमद्भाष्याधिकरणप्रधानार्थान् गुरोः श्रुतान् ।

सङ्गृह्याद्य यथाबुद्धि लिखाम्याचार्यवीक्षया ।। 6 ।।

पाण्डित्यादिख्यापनाय नारभे कार्यमीदृशम् ।

किन्तु भाष्यार्थचिन्ताख्यतात्कालिकफलेप्सया ।। 7 ।।

स्यादेव महतां प्रीत्यै बालिशस्यास्य भाषितम् ।

न ददाति शुकीया वाक् बुधानामपि किं मुदम् ।। 8 ।।

स्वशिष्यजैमिन्यृषिणा व्यासो वेदार्थनिर्णयम् ।

षोडशाध्यायसूत्रौधेः कारयामास तत्त्ववित् ।। 9 ।।

द्वियुगाध्यायशारीरशास्त्रो व्यासेन विष्णुना ।

तेनैव ब्रह्म वेदान्तवेद्यं सम्यङ्निरूपितम् ।। 10 ।।

व्यासावतारो भगवान् रामानुजमुनिस्स्वयम् ।

तदध्यायस्थसूत्राणां भाष्यं चक्रेऽद्भुतं महत् ।। 11 ।।

आद्यद्विकेनेश्वरस्य कारणत्वं समर्थितम् ।

उत्तरेण द्विकेनोक्तं साधनं च फलं क्रमात् ।। 12 ।।

आद्ये समन्वयाध्याये वाक्यतात्पर्यनिर्णयात् ।

ब्रह्मणस्सर्वजगतां कारणत्वं प्रसाधितम् ।। 13 ।।

तत्राऽयोगव्यवच्छेदपाद आद्ये निरूपितम् ।

ब्रह्म कारणमेवेति तत्तद्वाक्यविचारतः ।। 14 ।।

आदावत्र चतुस्सूत्र्या मानानुगुणयुक्तिभिः ।

शास्त्रानारम्भणीयत्ववादस्सम्यङ्निरस्यते ।। 15 ।।

।। इति अवतारिका ।।

।। प्रथमं जिज्ञासाधिकरणम् ।।

सू ।। ओं ।। अथातो ब्रह्मजिज्ञासा 1.1.1. ।।

वृत्तादल्पास्थिरफलकर्मज्ञानादनन्तरम् ।

तत एवानन्तफलं ब्रह्म जिज्ञास्यमुच्यते ।। 16 ।।

व्युत्पत्त्यसंभवाधीनशास्त्रानारंभचोदनम् ।

निरस्यतेऽत्र जीज्ञासाधिकृतौ सूपपत्तिभिः ।। 17 ।।

(पूर्वपक्षः )

व्युत्पत्त्यसंभवाद्वृद्धव्यवहारानपेक्षया ।

कार्यार्थज्ञानहेतुत्वात् व्यवहारस्य तादृशे ।। 18 ।।

कार्यार्थ एव शब्दस्य प्रामाण्यमिति निश्चयः ।

ब्रह्मणस्सिद्धरूपत्वान्मानं नात्र श्रुतिर्भवेत् ।। 19 ।।

अतश्च तद्विचारो न कार्योऽत्रेति मत न सत् ।

( सिद्धान्तः )

पुरस्स्थितान् तत्तदर्थान् निर्दिश्याऽङ्गुलिमुद्रया ।। 20 ।।

तत्तद्वाचकशब्दांश्च प्रयुज्य जनकादयः ।

बालान्व्युत्पादयन्तीममवेहीत्यादियत्नतः ।। 21 ।।

अतश्शब्दार्थशक्तिज्ञास्ते भवन्ति क्रमात्स्वयम् ।

एवमादिप्रकारेण सिद्धे व्युत्पत्तिसंभवात् ।। 22 ।।

प्रामाण्यमागमान्तानां सिद्धे ब्रह्मणि सुस्थितम् ।

अतश्च ब्रह्ममीमांसा कार्यैवेति समर्थितम् ।। 23 ।।

एवमाक्षेपसिद्धान्तौ सूचितौ सूत्र आदिमे ।

विचारविषयत्वस्य ब्रह्मण्यत्र प्रदर्शनात् ।। 24 ।।

।। इति जिज्ञासाधिकरणम् ।।

2. ।। जन्माद्यधिकरणम् ।।

।। जन्माद्यस्य यतः ।। 1.1.2.

लक्षणं किं ब्रह्मणोऽस्य यत् जिज्ञास्यतयोच्यते ।

इत्याकाङ्क्षापूरणाय ब्रह्मलक्षणमुच्यते ।। 25 ।।

यत इत्यादिवाक्यानि पठ्यन्ते तैत्तिरीयके ।

यतो जन्मस्थितिलया भवन्ति जगतोऽस्य तत् ।। 26 ।।

ब्रह्मेति लक्षणं जन्मकारणत्वादि कथ्यते ।

(पू) ब्रह्म लक्षणतो वाक्यात् प्रतिपत्तुं न शक्यते ।। 27 ।।

विशेषणत्वेन वोपलक्षणत्वेन वा तथा ।

जन्मादीनां ब्रह्मणोऽस्य लक्षणत्वं न संभवेत् ।। 28 ।।

विशेषणत्वपक्षे हि तेषां व्यावर्तकत्वतः ।

व्यावर्तितं त्रिभिस्तैश्च ब्रह्माऽनेकं भवेत्तथा ।। 29 ।।

द्वितीयेप्युपलक्ष्यस्य ज्ञाताकारो ह्यपेक्षितः ।

ब्रह्मणस्तदभावाच्च पक्षोप्येष न सङ्गतः ।। 30 ।।

इत्थं लक्षणतो ब्रह्म प्रतिपत्तुं न शक्यते ।

अतो जिज्ञास्यत्वमस्य नेति वादोऽसमञ्जसः ।। 31 ।।

(सि) अविरुद्धैः कालभेदाज्जन्मकारणतादिभिः ।

विशेषणैर्ब्रह्मणोऽस्य बहुत्वापादनं न सत् ।। 32 ।।

श्रीपतित्वादिनाऽन्यत्र प्रतिपन्नं च वस्तु तत् ।

ज्ञाप्यते ब्रह्मशब्दार्थतया तैर्लक्षणैरिह ।। 33 ।।

तस्माज्जन्मस्थेमलयकारणत्वत्रयं पृथक् ।

लक्षणं ब्रह्मणोऽस्य स्यात् संभूयापि च तद्भवेत् ।। 34 ।।

।। इति जन्माद्यधिकरणम् ।।

3. ।। शास्त्रयोनित्वाधिकरणम् ।।

।। शास्त्रयोनित्वात् ।। 1.1.3.

(पू) यद्यपि ब्रह्म शक्यं तत्प्रतिपत्तुं च लक्षणैः ।

तथापि तद्ब्रह्म वेद्यमनुमानप्रमाणतः ।। 35 ।।

मानान्तरावेद्यमेव शास्त्रवेद्यं भवेदतः ।

यत इत्यादिवाक्यानां प्रामाण्यं नात्र सङ्गतम् ।। 36 ।।

(सि) मैवं सिषाधयिषितं सर्वज्ञं सर्वशक्तिकम् ।

जीवाद्विलक्षणं ब्रह्म न सिद्ध्येदनुमानतः ।। 37 ।।

अतोऽन्यमानावेद्यत्वात् शास्त्रैकविषयत्वतः ।

ब्रह्मणस्तत्र शास्त्राणां प्रामाण्ये कापि न क्षतिः ।। 38 ।।

।। इति शास्त्रयोनित्वाधिकरणम् ।।

4. ।। समन्वयाधिकरणम् ।।

।। तत्तु समन्वयात् ।। 1.1.4.

(पू) अप्राप्तत्वेऽप्यन्यमानैः प्रवृत्त्यादावनन्वयात् ।

ब्रह्मणस्सिद्धरूपत्वाच्चाप्रयोजनरूपतः ।। 39 ।।

शास्त्रस्य तस्मिन्प्रामाण्यासंभवात्तद्विबोध्यता ।

नास्य संभवतीत्येवं वादोऽतीवाऽसमञ्जसः ।। 40 ।।

(सि) शास्त्रप्रमाणकत्वं तत् पुरुषार्थतयाऽन्वयात् ।

ब्रह्मणस्संभवत्येव वेदान्ताः पुरुषं परम् ।। 41 ।।

निर्गतावधिकानन्दस्वरूपं बोधयन्ति हि ।

गुणवत्पुत्रपित्रादिजीवनज्ञानवत्तथा ।। 42 ।।

ब्रह्मज्ञानमपीदृक्षं पुरुषार्थात्मकं भवेत् ।

अत्युत्कृष्टपुमर्थेऽस्मिन् परमानन्ददे स्वयम् ।। 43 ।।

आनन्दरूपे शास्त्रस्य बोधकत्वेन चान्वयात् ।

शास्त्रप्रमाणकत्वं तत् ब्रह्मणस्तस्य सिद्ध्यति ।। 44 ।।

।। इति समन्वयाधिकरणम् ।।

5. ।। ईक्षत्यधिकरणम् ।। 1.1.5.

सू ।। ईक्षतेर्नाशब्दम् ।। 1.1.5.

इत्थं कृतं चतुस्सूत्र्या शास्त्रारंभसमर्थनम् ।

प्रधानादेः कारणत्ववादोऽथ क्षिप्यते क्रमात् ।। 45 ।।

सद्विद्यायां कारणत्वं प्रकृतेः श्रूयतेऽचितः ।

कथं जगत्कारणस्य पुरुषार्थत्वसंभवः ।। 46 ।।

इत्युक्तिशमनायाऽभूदीक्षत्याधिकृतिस्ततः ।

(पू) गुणत्रयात्मकस्यास्य जगतो वस्तु तादृशम् ।। 47 ।।

उपादानं भवेत्कार्यसाजात्यं स्यात्तथा सति ।

तत्तेज ऐक्षतेत्यादौ गौणेक्षाश्रवणात्तथा ।। 48 ।।

तदैक्षतेति वाक्येपि गौणमेवेक्षणं भवेत् ।

अत्र प्रतिज्ञादृष्टान्तकथनाच्चानुमानिकम् ।। 49 ।।

प्रधानमेव सच्छब्दवेद्यमित्याद्यसन्मतम् ।

(सि) सच्छब्दार्थः प्रधानं न सत ईक्षितृताश्रुतेः ।। 50 ।।

ब्रह्मणश्चिदचिन्मूर्तेस्सर्वसाजात्यसंभवात् ।

मुख्येक्षासंभवाच्चात्र हेतोरप्रतिपादनात् ।। 51 ।।

अनुमानाप्रतीतेश्च च्छान्दोग्यश्रुतिगोचरे ।

सद्विद्यावादिवाक्ये सत्पदोक्तः परः पुमान् ।। 52 ।।

सू- ।। गौणश्चेन्नात्मशब्दात् ।। 1-1-6.

(पू) गौणी तदैक्षतेतीक्षा गौणेक्षासाहचर्यतः ।

(सि) मैवं सच्छब्दवाच्येऽस्मिन् ईक्षितर्यात्मशब्दतः ।। 53 ।।

मुख्यैवेक्षाऽत्राऽऽत्मगता तेज आदेरपीक्षणम् ।

मुख्यं सदात्मकत्वात्तस्यै तदात्म्यमिति श्रुतेः ।। 54 ।।

सू ।। तन्निष्ठस्य मोक्षोपदेशात् ।। 1-1-7.

सदुपासननिष्ठस्य जीवस्य परमं फलम् ।

मोक्षाख्यं श्रूयतेऽतश्च सद्वाच्यं ब्रह्म न त्वजा ।। 55 ।।

सू ।। हेयत्वावचनाच्च ।। 1-1-8.

यदीह कारणतया प्रधानं तद्विवक्षितम् ।

तस्य मोक्षविरोधित्वादुच्येताऽमुष्य हेयता ।। 56 ।।

न चोच्यते हेयताऽतः प्रधानं न विवक्षितम् ।

सू ।। प्रतिज्ञाविरोधात् ।। 1-1-9.

येनाश्रुतं श्रुतमिति प्रतिज्ञाऽत्र विरुद्ध्यते ।। 57 ।।

सद्विज्ञानेन चिदचित्प्रपञ्चज्ञानमत्र हि ।

प्रतिज्ञातं प्रधानं चेद्वाच्यं जीवगणान्प्रति ।। 58 ।।

प्रधानस्याकारणत्वात् ज्ञायन्ते ते न तद्धिया ।

तस्मादसङ्गता सा स्यात्प्रतिज्ञाऽतश्च न त्वजा ।। 59 ।।

सू ।। स्वाप्ययात् ।। 1-1-10.

सुषुप्तस्य चितस्स्वीयहेतौ सत्यप्ययश्रुतिः ।

विरुद्धा स्यात्प्रधानस्याकारणत्वाच्चितं प्रति ।। 60 ।।

सू - ।। गतिसामान्यात् ।। 1-1-11.

इतरोपनिषद्वाक्यसमानार्थतयाऽस्य च ।

कारणं न प्रधानं स्यात्परं ब्रह्मैव कारणम् ।। 61 ।।

सू - ।। श्रुतत्वाच्च ।। 1-1-12.

आत्मतः प्राण इत्यादि श्रूयतेऽत्रैव सामनि ।

अतः प्राधानादेवान्यत्सर्वज्ञं ब्रह्म कारणम् ।। 62 ।।

।। इति ईक्षत्यधिकरणम् ।।

।। आनन्दमयाधिकरणम् ।।

सू - ।। आनन्दमयोऽभ्यासात् ।। 1-1-13.

अचेतनस्य मुख्येक्षाऽसंभवात्तन्न कारणम् ।

इत्युक्तं तर्हि जीवोऽस्त्वित्याक्षेपोऽत्र निरस्यते ।। 63 ।।

(पू) आनन्दवल्ल्यां विज्ञानमयादन्योऽन्तरस्तथा ।

आत्माऽऽनन्दमयस्तेने त्यादिवाक्यं प्रपठ्यते ।। 64 ।।

स चानन्दमयो जीवस्तस्य शारीरताश्रुतेः ।

जीवासाधारणं तच्च शारीरत्वमतोऽस्य च ।। 65 ।।

अत्रेक्षापूर्विकासृष्टिश्चेतनत्वात्सुसङ्गता ।

(सि) मैवमत्रानन्दमयः परो जीवाद्विलक्षणः ।। 66 ।।

निर्गतातिशयत्वेनाऽभ्यस्तानन्दस्य योगतः ।

तादृशानन्दयोगित्वं जीवस्यास्य न संभवेत् ।। 67 ।।

शारीरत्वं मुख्यमेव ब्रह्मणश्चिदचित्तनोः ।

तस्मादत्रानन्दमयः परमात्मेति गीयते ।। 68 ।।

सू- ।। विकारशब्दान्नेति चेन्न प्राचुर्यात् ।। 1-1-14.

(पू) मयटोऽस्य विकारार्थतयाऽत्राविकृतः परः ।

(सि) न वाच्य इति चेन्नैतन्मयट् प्राचुर्यबोधकः ।। 69 ।।

तादृगेव मयट् पूर्वं प्रकृतोऽतः परः पुमान् ।

यतो वाच इति प्रोक्तानन्दप्राचुर्यवानयम् ।। 70 ।।

सू - ।। तद्धेतुव्यपदेशाच्च ।। 1-1-15.

जीवानन्दयितृत्वं चास्यै षह्येवेति वाक्यतः ।

उच्यतेऽतश्च जीवात्स्यादन्य आनन्दरूप्ययम् ।। 71 ।।

सू - ।। मान्त्रवर्णिकमेव च गीयते ।। 1-1-16.

सत्यमित्यादिमन्त्रोक्तं ब्रह्मैव ह्यत्र गीयते ।

आनन्दमयशब्देनातश्चन्दमयः परः ।। 72 ।।

सू - ।। नेतरोऽनुपपत्तेः ।। 1-1-17.

मन्त्रवर्णोदितो न स्याञ्जीवो यो ब्रह्मणः परः ।

ब्रह्मैकान्तविपश्चित्त्वधर्मस्यानुपपत्तितः ।। 73 ।।

सू - ।। भेदव्यपदेशाच्च ।। 1-1-18.

तस्माद्वा इति वाक्येन विज्ञानमयशद्बितात् ।

अस्यानन्दमयस्योक्तो भेदो जीवादतः परः ।। 74 ।।

सू - ।। कामाच्च नानुमानापेक्षा ।। 1-1-19.

सङ्कल्पेन जगत्सृष्टिर्नाजापेक्षाऽस्य विद्यते ।

जीवस्य तदपेक्षाऽल्पेप्यतश्चायं परः पुमान् ।। 75 ।।

सू - ।। अस्मिन्नस्य च तद्योगं शास्ति ।। 1-1-20.

आनन्दयोग आनन्दमये जीवस्य कथ्यते ।

रसं ह्येवेत्यादिवाक्यात्तस्माज्जीवान्य इष्यते ।। 76 ।।

।। इत्यानन्दमयाधिकरणम् ।।

।। अन्तरधिकरणम् ।। 1-1-7 ।।

सू - ।। अन्तस्तद्धर्मोपदेशात् ।। 1-1-21.

जीवसामान्यस्य पूर्वं कारणत्वं निराकृतम् ।

तद्विशेषे तदाशङ्क्य न्यायेऽमुष्मिन्निरस्यते ।। 77 ।।

(पू) छान्दोग्ये यो य एषोऽन्तरिति वाक्ये श्रुतः पुमान् ।

अक्ष्यादित्याधारतया स च जीवो विलक्षणः ।। 78 ।।

शरीरवत्वश्रवणात् जीवा एव हि तद्युजः ।

(सि) मैवमक्ष्यादित्यवर्ती परमात्मैव नेतरः ।। 79 ।।

उपदेशादपहतपाप्मत्वादिगुणावलेः ।

शरीरवत्वं न स्याद्धि कर्मवश्यत्वसाधकम् ।। 80 ।।

अप्राकृतस्स्वानुरूपो दिव्यमङ्गलविग्रहः ।

स्वेच्छागृहीत एवास्तीत्याम्नायैर्ज्ञायतेऽखिलैः ।। 81 ।।

सू - ।। भेदव्यपदेशाच्चान्यः ।। 1-1-22

य आत्मनीत्यादिवाक्यैरादित्यमुखजीवतः ।

भेदोपदेशादन्योऽन्तरात्मा नारायणः प्रभुः ।। 82 ।।

।। इत्यन्तरधिकरणम् ।।

।। आकाशाधिकरणम् ।। 1-1-8 ।।

सू - ।। आकाशस्तल्लिङ्गात् ।। 1-1-23.

कारणं वस्तु निर्णीतं चिदचिद्भ्यांविलक्षणम् ।

तदसङ्गतमित्येष वादोऽत्र विनिवार्यते ।। 83 ।।

(पू) साम्नि सर्वाणि हे त्यादौ कारणत्वेन संश्रुतः ।

आकाशो वियदेव स्यात् लोके तत्र प्रयोगतः ।। 84 ।।

कुतो भूतानि जायन्त इत्यनिर्धारणे सति ।

आकाशादितिवाक्यं स्याद्विशेषार्थसमर्पकम् ।। 85 ।।

(सि) मैवमत्राकाशशब्दवाच्यः परमपुरुषः ।

वियदन्यस्तदेकान्तलिङ्गानां भूयसां श्रुतेः ।। 86 ।।

सिद्धानुवादरूपं च श्रूयते वाक्यमत्र हि ।

अतः प्रमाणान्तरस्य प्राप्तिमेतदपेक्षते ।। 87 ।।

बोधयत्यखिलं मानं ब्रह्म नारायणाह्वयम् ।

व्युत्पत्याऽऽकाशत इति तस्य तच्छद्बवाच्यता ।। 88 ।।

।। इत्याकाशाधिकरणम् ।।

।। प्राणाधिकरणम् ।। 1-1-9 ।।

सू - ।। अत एव प्राणः ।। 1-1-24.

पूर्वत्र वियतस्सर्वकारणत्वं निराकृतम् ।

निरस्यतेऽत्र वायोश्च कारणत्वं परोदितम् ।। 89 ।।

साम्नि सर्वाणि हे त्यादि श्रूयते वाक्यमत्र च ।

आकाशशब्दवत्प्राणशब्दोपि ब्रह्मबोधकः ।। 90 ।।

परासाधारणाल्लिङ्गात्प्रसिद्धवदुदाहृतात् ।

शङ्काऽधिका त्वत्र भूतजातस्थित्यादिकस्य च ।। 91 ।।

प्राणाधीनत्वतो वायुर्भूतं कारणमस्त्विति ।

परिहारश्शिलादौ च चित्स्वरूपे च नेति तत् ।। 92 ।।

।। इति प्राणाधिकरणम् ।।

।। ज्योतिरधिकरणम् ।। 1-1-10 ।।

सू - ।। ज्योतिश्चरणाभिधानात् ।। 1-1-25.

निराकृत्याऽऽकाशवाय्वोः कारणत्वमथ क्रमात् ।

तेजसः कारणत्वं च न्यायेऽमुष्मिन्निरस्यते ।। 93 ।।

(पू) अतः परो दिवो ज्योतिरिति वाक्येऽतिदीप्तिमत् ।

श्रूयते तत्कारणं स्यात्कौक्षेयज्योतिषा सह ।। 94 ।।

ऐक्योपदेशाच्चात्रोक्तं प्रसिद्धज्योतिरस्तु तत् ।

मैवं ज्योतिश्शब्दवाच्यमत्र ब्रह्मैव नेतरत् ।। 95 ।।

पूर्ववाक्ये सर्वभूतचरणत्वाभिधानतः ।

तच्च ब्रह्मण एव स्यात्पुंसूक्तादिप्रसिद्धितः ।। 96 ।।

सू - छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथाहि

दर्शनम् ।। 1-1-26 ।।

(पू) पूर्ववाक्योक्तगायत्रीछन्द एवात्र गीयते ।

(सि) ऋचा तदर्थबोधिन्या न तत् ब्रह्मेति चेन्न तत् ।। 97 ।।

परे फलाय गायत्रीतौल्यदृष्टिर्विधीयते ।

चतुष्पदो ब्रह्मणोऽस्य तादृश्या च तया तुला ।। 98 ।।

दृष्टस्संवर्गविद्यादौ तौल्ये च्छन्दोवचोन्वयः ।

सू - ।। भूतादिपादव्यपदेशोपपत्तेश्चैवम् ।। 1-1-27.

सैषा चतुष्पदेत्युक्तिर्भूताद्यङ्घ्रित्वबोधिका ।। 99 ।।

गायत्रीशब्दवाच्येऽस्मिन् ब्रह्मण्येवोपपद्यते ।

सू - ।। उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ।। 1-1-28.

(पू) दिवो दिवीति भिन्नार्थविभक्तिव्यतिरेकतः ।। 100 ।।

प्रत्यभिज्ञायते नात्र ब्रह्म पूर्वत्र संश्रुतम् ।

(सि) मैवमर्थस्वभावैक्यादुपदेशद्वयेपि च ।। 101 ।।

अबाधात्प्रत्यभिज्ञायाः पर एवात्र कथ्यते ।

कौक्षेयैक्योपदेशस्तु फलायैवेति निश्चितम् ।। 102 ।।

परमात्मात्मकत्वं च गीताप्रोक्तं विभावसोः ।

तस्मात्स परमात्मैवेत्येतदत्र सुनिश्चितम् ।। 103 ।।

।। इति ज्योतिरधिकरणम् ।।

।। इन्द्रप्राणाधिकरणम् ।। 1-1-11 ।।

सू - ।। प्राणस्तथानुगमात् ।। 1-1-29.

ज्योतिश्शब्दितसूर्यादेः कारणत्वं निराकृतम् ।

तत् पतित्वेन सिद्धस्य देवेन्द्रस्य निरस्यते ।। 104 ।।

(पू) प्रतर्दनो हेति वाक्ये कौषीतक्यभिधश्रुतौ ।

मुक्त्युपासनकर्मत्वेनेन्द्रप्राणपदेरितः ।। 105 ।।

जीव एवेन्द्रशब्दस्य तस्मिन्नव प्रसिद्धितः ।

तथैव प्राणवाचोऽपि स्वात्मोपासनमत्र सः ।। 106 ।।

उपादिशद्धिततमममृतत्वाप्तिसाधनम् ।

कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता ।। 107 ।।

तस्य तावदिति श्रुत्या ज्ञायतेऽतश्च कारणम् ।

प्रसिद्धजीवभावोऽयमिन्द्र एवेति निश्चयः ।। 108 ।।

(सि) मैवमिन्द्रप्राणशब्द्यं जीवमात्रं न किन्त्वतः ।

अर्थान्तरं ब्रह्म ताभ्यां पदाभ्यां प्रस्तुतस्य च ।। 109 ।।

स्वभावसिद्धानन्दत्वामृतत्वादेश्च संश्रुतेः ।

सू - ।। न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ।। 1-1-30.

(पू) प्रज्ञातजीवभावस्य स्वस्यैवोपास्यतामयम् ।। 110 ।।

वदत्यतो जीव एवोपास्यः प्रक्रान्त उच्यते ।

(सि) मैवमत्र श्रुता धर्माः परस्मिन्नेव सङ्गताः ।। 111 ।।

मोक्षार्थोपास्तिकर्मत्वं सर्वाधारत्वमप्यथ ।

कर्मकारयितृत्वं चेत्याद्या धर्माः परस्य हि ।। 112 ।।

सू - ।। शास्त्रदृष्ट्या तूपदेशो वामदेववत् ।। 1-1-31.

अन्तर्यामिब्राह्मणादेर्विज्ञायाऽऽत्मशरीरिताम् ।

अनेन जीवेनेत्याद्यैः शब्दानां जीववाचिताम् ।। 113 ।।

परे पर्यवसानं च मामुपास्वेति वाक्यतः ।

स्वदेहकं परं ब्रह्मोपास्यत्वेनोपदिष्टवान् ।। 114 ।।

वामदेवादयोप्येवं वदन्त्यध्यात्मविद्वराः ।

अहं मनुरहं सर्वमित्यादिभिरनेकधा ।। 115 ।।

सू - ।। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह

तद्योगात् ।। 1-1-32.

(पू) जीवमुख्यप्राणगतलिङ्गानामत्र दर्शनात् ।

पूर्वोक्ताध्यात्मसम्बन्धभूम्ना नात्रार्थनिश्चयः ।। 116 ।।

(सि) मैवमत्रोपासनस्य त्रिविधत्वाभिसन्धितः ।

स्वस्वरूपेण जीवत्मशरीरकतया तथा ।। 117 ।।

प्राणाङ्गकत्वेनेत्थं च परात्मोपासनं त्रिधा ।

त्रिधा तदुपदेशाय तत्तच्छब्देन भाषणम् ।। 118 ।।

इयं च त्रिविधोपास्तिरन्यत्रापि श्रुतौ श्रुता ।

अतः प्रकरणं चैतत्तादृशोपास्तिबोधकम् ।। 119 ।।

अतोऽत्रेन्द्रप्राणशब्दवाच्यो जीवेतरः परः ।

भोक्तृभोग्यशरीरोऽत्र परमात्मोपदिश्यते ।। 120 ।।

।। इति इन्द्रप्राणाधिकरणम् ।।

।। इति प्रथमाध्याये प्रथमः पादः ।।

।। प्रथमाध्याये द्वितीयः पादः ।।

।। सर्वत्रप्रसिद्ध्यधिकरणम् ।। ( 1-2-1 )

सू - सर्वत्र प्रसिद्धोपदेशात् ( 1-2-1 )

अस्पष्टतरजीवादिलिङ्गवाक्यं विचारितम् ।

विचार्यते वाक्यजातं पादेऽत्रास्पष्टलिङ्गकम् ।। 121 ।।

कारणत्वमुपास्यत्वं चोक्तं प्राणशरीरिणः ।

जीवस्य स्यात्तदुभयमित्याशंक्य निरस्यते ।। 122 ।।

(पू) सर्वं खल्विदमित्यादौ सर्वात्मकतया श्रुतः ।

जीव एव यतोऽस्यैव सर्वतादात्म्यसंभवः ।। 123 ।।

ब्रह्मादिसर्वभावश्च तस्यैव स्यादुपाधितः ।

परस्याऽस्पृष्टदोषस्य तद्भावो नोपपद्यते ।। 124 ।।

जीवेऽपि च क्वचिद्वाक्ये ब्रह्मशब्दः प्रयुज्यते ।

तदीयकर्महेतुत्वाज्जन्मादेस्तज्जलानिति ।। 125 ।।

हेतूक्तिरपि युक्ता स्यादित्येतत्तु न सन्मतम् ।

(सि) सर्ववस्तुन्यात्मतया प्रोक्तं ब्रह्म परः पुमान् ।। 126 ।।

स्थलान्तरे प्रसिद्धस्य तस्यैवात्रानुवादतः ।

तज्जत्वादीननूद्योक्ता तद्धेतुकतदात्मता ।। 127 ।।

जीवात्मनः कर्मकृतदेवमर्त्यादिरूपिणः ।

न स्याद्वेदान्तवाक्येषु यस्माज्जन्मादयश्श्रुताः ।। 128 ।।

स एवात्र ब्रह्मशब्दवाच्यस्स्यात्स परः पुमान् ।

ब्रह्मणश्चिदचिद्वस्तुशरीरत्वाच्छरीरिणि ।। 129 ।।

दोषाश्शरीरगा न स्युरतो निर्दुष्ट एव सः ।

जीवस्य सर्वतादात्म्यमुक्तं तन्नोपपद्यते ।। 130 ।।

तत्तच्छरीरभिन्नानां तादात्म्यासंभवान्मिथः ।

अतोऽत्र परमात्मैव ब्रह्मशब्दार्थ इष्यते ।। 131 ।।

सू - ।। विवक्षितगुणोपपत्तेश्च ।। ( 1-2-2 )

मनोमयत्वादयश्च गुणास्सर्वे विवक्षिताः ।

पर एवोपपद्यन्ते सत्यसंकल्पतान्विताः ।। 132 ।।

सू - अनुपपत्तेस्तु न शारीरः ।। 1-2-3 ।।

एषां गुणानामेतस्मिन् शारीरेऽनुपपत्तितः ।

न शारीरोऽयमपि तु परं ब्रह्मात्र गीयते ।। 133 ।।

सू - ।। कर्मकर्तृव्यपदेशाच्च ।। ( 1-2-4 )

अभिसंभवितास्मीति ध्येयः प्राप्यतयोच्यते ।

जीवः प्राप्तृतयोक्तोऽतो जीवादन्यः परः पुमान् ।। 134 ।।

सू - ।। शब्दविशेषात् ।। ( 1-2-5 )

वाक्य एष म आत्मेति षष्ठ्या शारीर उच्यते ।

उपास्यस्तु प्रथमया तस्मादन्यः परः पुमान् ।। 135 ।।

सू - ।। स्मृतेश्च ।। ( 1-2-6 )

सर्वस्य चाहमित्यादिस्मृतिर्जीवमुपासकम् ।

परात्मानमुपास्यं च वक्ति जीवेतरस्ततः ।। 136 ।।

सू - ।। अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं

व्योमवच्च ।। ( 1-2-7 )

(पू) नाल्पत्वाल्पस्थानवत्वव्यपदेशादयं परः ।

(सि) इति चेन्नोपदेशोऽयं तथोपास्यत्वहेतुकः ।। 137 ।।

न स्वरूपाल्पतासूची ज्यायस्त्वव्यपदेशतः ।

सू - ।। संभोगप्राप्तिरिति चेन्न वैशेष्यात् ।। ( 1-2-8 )

(पू) उपासकशरीरेऽसौ परात्मा वर्तते यदि ।। 138 ।।

सुखदुःखोपभोगस्य प्राप्तिस्तद्वदमुष्य च ।

(सि) इति चेन्न शरीरान्तःस्थत्वमेव न कारणम् ।। 139 ।।

कर्मवश्यत्वमेवोपभोगे हेतुर्न तत्परे ।

हेयप्रतिभटे सर्वकल्याणगुणसागरे ।। 140 ।।

।। इति सर्वत्रप्रसिद्ध्यधिकरणम् ।।

।। अत्त्रधिकरणम् ।। ( 1-2-2 )

सू - ।। अत्ता चराचरग्रहणात् ।। ( 1-2-9 )

परो यदि न भोक्ता स्यात्तर्हि भोक्तृतया श्रुतः ।

सर्वत्र जीव एव स्यादिति वादोऽत्र वार्यते ।। 141 ।।

(पू) यस्य ब्रह्मेत्यादिमन्त्रे कठवल्लीगते श्रुतः ।

अत्ता जीवोऽस्यैव कर्मफलभोक्तृत्वसंभवात् ।। 142 ।।

(सि) मैवमत्ता परात्मैव विश्वात्तृत्वश्रुतेरिह ।

मृत्यूपसेचनाद्ध्यत्र कृत्स्नस्यादनमुच्यते ।। 143 ।।

ईदृशं चादनं सर्वसंहारोऽत्र विवक्षितः ।

कर्मोपाधिकभोक्तृत्वं नेदं किं तु परात्मनः ।। 144 ।।

उपसंहर्तृत्वमिदं भोक्तृत्वं जगतां ततः ।

जीवेऽसंभावितमिदं तस्मादत्ता परः पुमान् ।। 145 ।।

सू - ।। प्रकरणाच्च ।। ( 1-2-10 )

महान्तं विभुमात्मानं नायमात्मेति च स्थितम् ।

परस्येदं प्रकरणं तस्माच्चायं परः पुमान् ।। 146 ।।

सू - गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।। ( 1-2-11 )

(पू) ऋतं पिबन्तावित्यत्र फलभोक्तृतया श्रुतः ।

(सि) सप्राणो जीव एवातश्चात्राप्यत्ता स इत्यसत् ।। 147 ।।

गुहां प्रविष्टावुच्येते अत्र जीवपरावुभौ ।

तत्प्रवेशस्तयोरेव स्थलेऽस्मिन्किल दृश्यते ।। 148 ।।

तं दुर्दशमिति श्रुत्या परस्योक्ता गुहास्थितिः ।

जीवस्य तत्स्थितिस्त्वत्र या प्राणेनेति वाक्यतः ।। 149 ।।

ऋतं पिबन्तावित्युक्तिश्च्छत्रिन्यायेन संगता ।

परस्य पाने योगस्स्यात्प्रयोजकतयापि वा ।। 150 ।।

सू - ।। विशेषणाच्च ।। ( 1-2-12 )

आदितोऽस्मिन्प्रकरण आन्तं जीवपरावुभौ ।

तत्तद्धर्मैर्विशिष्येते तस्मादत्ता परः पुमान् ।। 151 ।।

।। इत्यत्त्रधिकरणम् ।।

।। अन्तराधिकरणम् ।। 1-2-3 ।।

सू - ।। अन्तर उपपत्तेः ।। ( 1-2-13 )

दुर्ज्ञेयत्वं परस्योक्तं क इत्थेत्यादिना पुरा ।

तर्हि दृश्यतयोक्तो न पर इत्येतदस्यते ।। 152 ।।

(पू) अक्ष्याधारः श्रुतस्साम्नि य एष इति वाक्यतः ।

जीवो वा प्रतिबिम्बो वाऽथाक्ष्यधिष्ठातृदेवता ।। 153 ।।

प्रसिद्धवद्वचनत एष्वैवान्यतमो भवेत् ।

परात्मनस्त्वक्ष्णि दृश्यत्वाप्रसिद्ध्या स नोच्यते ।। 154 ।।

(सि) मैवं परोऽक्ष्यन्तरस्थस्तस्मिन्नेवोपपत्तितः ।

संयद्वामत्वादिनित्यनिसर्गगुणसम्पदाम् ।। 155 ।।

सू- ।। स्थानादिव्यपदेशाच्च ।। ( 1-2-14 )

अक्ष्णि स्थितिनियन्त्रृत्वाद्यस्यैव परमात्मनः ।

यश्चक्षुषीत्येवमादौ श्रूयतेऽतोऽक्षिगः परः ।। 156 ।।

प्रसिद्धवद्वचोऽतश्च परात्मन्येव युज्यते ।

अत्र दृश्यत इत्युक्तिर्योगिदृश्यत्वहेतुका ।। 157 ।।

सू - ।। सुखविशिष्टाभिधानादेव च ।। ( 1-2-15 )

सुखवैशिष्ट्यवत्वेन कं ब्रह्मेत्यादिना पुरा ।

प्रकृतस्य परस्यैवोपास्तिस्थानादिसिद्धये ।। 158 ।।

य एष इति निर्देशादत्राक्षिपुरुषः परः ।

सू - ।। अत एव च स ब्रह्म ।। ( 1-2-16 )

(पू) कं ब्रह्मेत्यादिना प्रोक्तं कथं ब्रह्मेति कथ्यते ।। 159 ।।

(सि) के खे चैव ब्रह्मदृष्टिविधिस्स्यादिति चेन्न तत् ।

यद्वाव कं तदेवेति यतस्तत्र खवस्तुनः ।। 160 ।।

सुखवैशिष्ट्योपदेशोऽत एवात्र खशब्दितः ।

आकाशस्य परंब्रह्मापरिच्छिन्नसुखात्मकम् ।। 161 ।।

प्राणं चास्मै तदाकाशं चोचुरित्युक्तमन्ततः ।

तस्मात्प्राक् प्रकृतं ब्रह्मापरिच्छिन्नसुखात्मकम् ।। 162 ।।

अक्ष्याधारतयात्रापि श्रूयतेऽतोऽक्षिगः परः ।

सू - ।। श्रुतोपनिषत्कगत्यभिधानाच्च ।। ( 1-2-17 )

विज्ञातब्रह्मयाथात्म्यैर्गन्तव्यत्वेन या गतिः ।। 163 ।।

ब्रह्माप्तये श्रुताऽन्यत्र सार्चिरादिगतिस्त्विह ।

श्रुताक्षिपुरुषस्याभिगन्तव्यत्वेन पठ्यते ।। 164 ।।

अतोप्यसावक्षिवर्ती परमात्मेति निश्चितः ।

सू - ।। अनवस्थितेरसंभवाच्च नेतरः ।। ( 1-2-18 )

जीवस्य प्रतिबिम्बस्यादित्यस्याप्यनवस्थितेः ।। 165 ।।

नियमेनाक्षिणि तथा निरुपाधिकताजुषाम् ।

असंभवाद्गुणानां च परात्मैवाक्षिगः पुमान् ।। 166 ।।

।। इत्यन्तराधिकरणम् ।।

।। अन्तर्याम्यधिकरणम् ।। 1-2-4 ।।

सू - ।। अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ।। ( 1-2-19 )

चक्षुस्स्थितिं परस्य प्राक् निश्चित्यार्थः प्रसाधितः ।

जीवस्यैव स्थितिस्सेति वादोऽत्र विनिवार्यते ।। 167 ।।

अन्तर्यामिब्राह्यणे यः पृथिव्यामिति वाक्यतः ।

अन्तर्यामी श्रुतो योऽसौ जीवोस्तु द्रष्टृतादिभिः ।। 168 ।।

द्रष्ट्रन्तरनिषेधाच्चेत्येवं वादो न संमतः ।

(सि) अधिदैवाधिलोकादिपदाङ्कितवचश्श्रुतः ।। 169 ।।

अन्तर्यामी परात्मैव तद्धर्मव्यपदेशतः ।

जगच्छरीरकत्वं च सर्वान्तर्यामिता तथा ।। 170 ।।

अत्रैवमाद्याः पठिता धर्मा नारायणाश्रिताः ।

दर्शनादि तु रूपादिसाक्षात्कारो न चान्यथा ।। 171 ।।

नान्योऽतोस्तीत्यदोवाक्यं तुल्यद्रष्ट्टनिषेधकम् ।

सू - ।। न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ।। ( 1-2-20 )

प्रधानं च तथा जीवो नान्तर्यामी तयोर्द्वयोः ।। 172 ।।

असंभावितधर्माणामभिलापादनेकशः ।

अचेतनं यथा नार्हमेतेषां चेतनस्तथा ।। 173 ।।

सू - ।। उभयेऽपि हि भेदेनैनमधीयते ।। ( 1-2-21 )

काण्वा माध्यन्दिनाश्चैव यो विज्ञाने य आत्मनि ।

इत्यन्तर्यामिणं जीवात् भेदेनाधीयते यतः ।। 174 ।।

जीवाद्विलक्षणोऽतोऽसावन्तर्यामी परः पुमान् ।

ध्वस्तपाप्मा परात्मा स नारायण इति स्थितम् ।। 175 ।।

।। इत्यन्तर्याम्यधिकरणम् ।।

।। अदृश्यत्वादिगुणकाधिकरणम् ।। 1-2-5 ।।

सू - ।। अदृश्यत्वादिगुणको धर्मोक्तेः ।। ( 1-2-22 )

उक्तं द्रष्ट्टत्वादिना प्राक् परात्मत्वं न यत्र तत् ।

तत्र प्रधानमेव स्यादिति शङ्का व्युदस्यते ।। 176 ।।

(पू) यत्तदद्रेश्यमित्यादौ श्रूयते मुण्डकश्रुतौ ।

यद्भूतयोनिमिति चाथा क्षरात्परतः परः ।। 177 ।।

स्थलेऽत्राजाजीवघनावेवोच्येते यथाक्रमम् ।

प्रतिषेधादचिद्वर्तिदृश्यत्वादेरचेतनम् ।। 178 ।।

सजातीयं प्रधानं स्यात् भूतयोन्यक्षरं तथा ।

(सि) परतश्चाक्षराज्जीवघनस्स्यात्पर इत्यसत् ।। 179 ।।

अत्रादृश्यत्वादिगुणश्चाक्षरात्परतः परः ।

परमात्मैव तद्धर्मसर्वज्ञत्वादिसंश्रुतेः ।। 180 ।।

पञ्चम्यन्ताक्षरपदं भूतसूक्ष्मं ब्रवीति तत् ।

नादृश्यत्वादिगुणकमक्षरं तस्य सर्वतः ।। 181 ।।

परत्वेन ततोन्यस्य परत्वासंभवादिदम् ।

सर्वज्ञत्वजगद्योनित्वादिभिर्हि विशेष्यते ।। 182 ।।

सू - ।। विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।। ( 1-2-23 )

महाप्रकरणं चात्र प्रधानात्पुरुषादपि ।

सर्वज्ञानप्रतिज्ञाद्यैर्व्यावर्तयति चाक्षरम् ।। 183 ।।

परतः पर इत्याभ्यां भेदश्चास्योपदिश्यते ।

तस्मादत्रोच्यते ताभ्यां परो नारायणः प्रभुः ।। 184 ।।

सू - ।। रूपोपन्यासाच्च ।। ( 1-2-24 )

अग्निर्मूर्धे त्यादिनोक्तं रूपं त्रैलोक्यरूपिणः ।

परमात्मन एव स्यादतोऽयं परमः पुमान् ।। 185 ।।

।। इत्यदृश्यत्वादिगुणकाधिकरणम् ।।

वैश्वानराधिकरणम् ।। 1-2-6 ।।

सू - ।। वैश्वानरस्साधारणशब्दविशेषात् ।। ( 1-2-25 )

त्रैलोक्यमूर्तिमत्त्वेन परात्मत्वं समर्थितम् ।

तत् तदन्यस्यापि चास्तीत्याशङ्कात्र व्युदस्यते ।। 186 ।।

(पू) सामान्यात्मानमेवेमं वैश्वानरमिति स्थले ।

वैश्वानरः परात्मेति निर्णेतुं नैव शक्यते ।। 187 ।।

जाठराग्नौ तत्पदस्य भूते देवे परात्मनि ।

चतुर्ष्वपि प्रयोगादत्रैषां लिङ्गोपलब्धितः ।। 188 ।।

(सि) मैवं वैश्वानरपदवाच्यः परमपुरुषः ।

साधारणैतच्छब्दस्य परासाधारणैर्गुणैः ।। 189 ।।

विशेष्यमाणत्वादत्रानेकैस्सर्वात्मतादिभिः ।

सू - ।। स्मर्यमाणमनुमानं स्यादिति ।। ( 1-2-26 )

द्युमूर्धत्वादिमद्रूपमुक्तं वैश्वानरात्मनः ।। 190 ।।

श्रुतिस्मृतिप्रसिद्धं तत् तदेवेदमितीह च ।

प्रत्यभिज्ञायमानं सदस्य वैश्वानरात्मनः ।। 191 ।।

परात्मत्वे लिङ्गमेतदतो वैश्वानरः परः ।

सू - ।। शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषमपि चैनमधीयते ।। ( 1-2-27 )

(पू) अग्निर्वैश्वानर इति सामानाधिकरण्यतः ।। 192 ।।

अग्नित्रेताकल्पनाच्च स्थानात्प्राणाहुतेस्तथा ।

शरीरान्तः स्थितेश्चास्य जाठरत्वं प्रतीयते ।। 193 ।।

(सि) तस्मादस्य परात्मत्वं नेति चेत्तन्न तादृशः ।

वैश्वानरस्योदर्याग्निशरीरकतयाऽत्र च ।। 194 ।।

तद्विशिष्टोपासनस्य विधानात्केवलस्य तु ।

जाठरस्य त्रिलोकाङ्गकत्वासंभवतस्तथा ।। 195 ।।

एवं वैश्वानरात्मानमेके वाजसनेयिनः ।

पुरुषं चाधीयते स एषोग्निरिति वाक्यतः ।। 196 ।।

निर्गतोपाधिपुरुषशब्दवाच्यत्वमस्य वै ।

अतो वैश्वानरात्मैवोपास्यो नारायणः प्रभुः ।। 197 ।।

सू - ।। अत एव न देवता भूतं च ।। ( 1-2-28 )

यतो वैश्वानरात्माऽयं पुरुषो निरुपाधिकः ।

त्रैलोक्याङ्गश्चात एव न भूतं न च देवता ।। 198 ।।

सू - ।। साक्षादप्यविरोधं जैमिनिः ।। ( 1-2-29 )

अग्निशब्दोप्यत्र साक्षादग्रप्रापकतागुणात् ।

परमात्मानमाचष्टे वैश्वानरपदं यथा ।। 199 ।।

अतो वैश्वानरस्याग्निशब्दितत्वं न बाधितम् ।

परत्वनिर्णयेऽत्रेति जैमिनिर्मन्यते मुनिः ।। 200 ।।

सू - ।। अभिव्यक्तेरित्याश्मरथ्यः ।। ( 1-2-30 )

उपासकाभिव्यक्त्यर्थं विमानस्य परात्मनः ।

परिच्छिन्नत्वोपदेश इत्याहात्राऽऽश्मरथ्यकः ।। 201 ।।

सू - ।। अनुस्मृतेर्बादरिः ।। ( 1-2-31 )

मूर्धप्रभृतिपादान्तदेहकल्पनमत्र यत् ।

तथोपास्त्यर्थमित्याह बादरिर्भगवानृषिः ।। 202 ।।

सू - ।। संपत्तेरिति जैमिनिस्तथाहि दर्शयति ।। ( 1-2-32 )

उपासकस्य चाङ्गानां गार्हपत्यादिकल्पनम् ।

प्रत्यहं क्रियमाणस्य प्राणाहुत्याख्यकर्मणः ।। 203 ।।

अग्निहोत्रत्वसंपत्त्यै इति जैमिनिरब्रवीत् ।

य एतदेवमिति च संपतिं्त दर्शयत्यमूम् ।। 204 ।।

सू - ।। आमनन्ति चैनमस्मिन् ।। ( 1-2-33 )

उपासकशरीरेऽस्मिन्नेनं द्युभ्वादिदेहकम् ।

वैश्वानरं परात्मानं प्राणाग्निहवनेन च ।। 205 ।।

आराध्यत्वायामनन्ति वाच स्तस्येत्युपक्रमाः ।

अतो नारायण इति सिद्धं वैश्वानरः पुमान् ।। 206 ।।

।। इति वैश्वानराधिकरणम् ।।

।। इति प्रथमाध्याये द्वितीयः पादः ।।




।। अथ प्रथमाध्याये तृतीयः पादः ।।

।। द्युभ्वाद्यधिकरणम् ।। 1-3-1 ।।

सू - ।। द्युभ्वाद्यायतनं स्वशब्दात् ।। ( 1-3-1 )

प्रागस्पष्टतरास्पष्टलिङ्गवाक्यं विचारितम् ।

पादेऽत्र स्पष्टजीवादिलिङ्गवाक्यं विचार्यते ।। 207 ।।

द्युपृथिव्याद्याश्रयस्य परात्मत्वं समर्थितम् ।

तदेवात्राधिकरण आक्षिप्य स्थाप्यते दृढम् ।। 208 ।।

(पू ) यस्मिन्द्यौः पृथिवीचेति मुण्डोपनिषदि श्रुतः ।

जीव एवात्र करणाश्रयत्वं बहुधा जनिः ।। 209 ।।

नाडीयोगश्चैवमादिजीवधर्मचयश्रुतेः ।

(सि) मैवं द्युभ्वाद्यायतनं परं ब्रह्म स्वशब्दतः ।। 210 ।।

स्वशब्दोऽत्रामृतस्यैष सेतुरित्येवमादिकः ।

अमृतत्वप्राप्तिहेतुस्स एवेति निगद्यते ।। 211 ।।

आत्मशब्दश्चात्र परे वर्तते निरुपाधिकः ।

सर्वज्ञत्वादयोऽत्रोक्तास्तस्मिन्नेव सुसङ्गताः ।। 212 ।।

नाड्याश्रयत्वं चास्योक्तं सन्ततश्रुतिवाक्यतः ।

अजायमान इत्यादिश्रुत्याऽजोपीति च स्मृतेः ।। 213 ।।

बहुधा जायमानत्वं सिद्धमस्य निजेच्छया ।

मनःप्रभृत्याश्रयत्वं सर्वाधरस्य युज्यते ।। 214 ।।

सू - ।। मुक्तोपसृप्यव्यपदेशाच्च ।। ( 1-3-2 )

तदा विद्वान्पुण्यपापे इत्यादिश्रुतिवाक्यतः ।

बन्धान्मुक्तैः प्राप्यतया निर्देशाच्च परः पुमान् ।। 215 ।।

सू - ।। नानुमानमतच्छब्दात्प्राणभृच्च ।। ( 1-3-3 )

नात्र प्रधानं तद्वाचिशब्दाभावाद्यथोच्यते ।

तथा प्राणभृदप्येष प्रतिपाद्यो न वाक्यतः ।। 216 ।।

सू - ।। भेदव्यपदेशात् ।। ( 1-3-4 )

समाने वृक्ष इत्यादिवाक्येन व्यपदिश्यते ।

जीवाद्विलक्षणत्वेन महिमार्णव ईश्वरः ।। 217 ।।

सू - ।। प्रकरणात् ।। ( 1-3-5 )

परस्यैवात्राऽथ परा ययेति श्रुतिवाग्भरैः ।

प्रकृतत्वात्परं ब्रह्मैवैतत्प्रकरणश्रुतम् ।। 218 ।।

सू - ।। स्थित्यदनाभ्यां च ।। ( 1-3-6 )

द्वासुपर्णेत्यादिमन्त्रे फलभोक्तृत्वमुच्यते ।

एकस्यान्यस्य देहान्तस्स्थितिमात्रं प्रदर्श्यते ।। 219 ।।

तत्राऽनश्नन्दीप्यमानो द्युभ्वाद्यायतनं भवेत् ।

न तद्भोक्ता ततो द्युभ्वाद्ययनः परमः पुमान् ।। 220 ।।

।। इति द्युभ्वाद्यधिकरणम् ।।

।। भूमाधिकरणम् ।। ( 1-3-2 )

सू - ।। भूमा संप्रसादादध्युपदेशात् ।। ( 1-3-7 )

परात्मत्वं प्रकरणाविच्छेदात्प्राक् समर्थितम् ।

तद्धेतोरेव भूमात्र जीव इत्येतदस्यते ।। 221 ।।

(पू) यत्र नान्यत्पश्यतीति वाक्यं सामनि पठ्यते ।

तत्र भूमा प्रत्यगात्मा तस्मिन्प्राणपदोदिते ।। 222 ।।

नामाद्यात्मोपदेशस्य समाप्तेस्तदनन्तरम् ।

प्रश्नप्रत्युत्तराभावात्प्राणप्रकरणस्य च ।। 223 ।।

अविच्छेदादत्र भूमा प्रत्यगात्मेति चेन्न तत् ।

(सि) भूमा परः संप्रसादादधिकत्वोपदेशतः ।। 224 ।।

संप्रसादः प्रत्यगात्मेत्यन्यश्रुत्याऽवसीयते ।

स्वोपास्याधिक्यवादित्वमुक्त्वाऽस्य प्राणवेदिनः ।। 225 ।।

एषत्विति तुशब्देनाथातिवाद्यन्तरं स्वयम् ।

उपक्षिप्यास्य सत्योपासितुः प्राणातिवादितः ।। 226 ।।

आधिक्योक्तेश्च विच्छेदात्प्राणप्रकरणस्य च ।

प्राणादर्थान्तरत्वेन प्रोक्तः सत्यपदोदितः ।। 227 ।।

अत्यन्तसुखरूपोऽसौ भूमा नारायणः प्रभुः ।

सू - ।। धर्मोपपत्तेश्च ।। ( 1-3-8 )

स्वाभाविकामृतत्वं च स्वे महिम्न्येव संस्थितिः ।। 228 ।।

सर्वात्मत्वं चैवमादिधर्मा ये भूमनि श्रुताः ।

तेषां परस्मिन्नेवोपपत्तेर्भूमा परः पुमान् ।। 229 ।।

।। इति भूमाधिकरणम् ।।

।। अक्षराधिकरणम् ।। ( 1-3-3 )

सू - ।। अक्षरमम्बरान्तधृतेः ।। ( 1-3-9 )

स्वे महिम्निस्थितत्वं प्राक् ब्रह्मणः प्रतिपादितम् ।

तदन्यस्मिन्नपि परादस्तीत्येतन्निवार्यते ।। 230 ।।

(पू) गार्गिप्रश्ने स होवाचैतद्वा इत्यादि पठ्यते ।

अत्राक्षरं प्रधानं स्यादस्थूलत्वादिधर्मवत् ।। 231 ।।

प्रधानेऽक्षरशब्दस्य प्रयोगादक्षरादिति ।

सर्वकार्याधारभूतस्याकाशस्यापि कारणे ।। 232 ।।

पृष्टे प्रत्युच्यमानं तत्स्यादव्याकृतमक्षरम् ।

(सि) मैवमत्राक्षरपदवाच्यः परमपूरूषः ।। 233 ।।

आकाशपारभूतस्य प्रधानस्यापि धारणात् ।

यदूर्ध्वमिति चारभ्य कालत्रितयवर्तिनः ।। 234 ।।

विकारजातस्याधारतया प्रोक्तं न वायुमत् ।

अम्बरं किन्तु तत्पारभूतमव्याकृतं भवेत् ।। 235 ।।

तदाधारतयोक्तं तदक्षरं न प्रधानकम् ।

सू - ।। सा च प्रशासनात् ।। ( 1-3-10 )

तर्हि जीवोस्त्वक्षरं तत्कृत्स्नाचेतनवस्तुनः ।। 236 ।।

आधारत्वोपपत्तेरित्येष वादो निवार्यते ।

एतस्य वा अक्षरस्येत्यादिनाऽस्याक्षरस्य सा ।। 237 ।।

धृतिः प्रशासनादेव भवतीत्युपदिश्यते ।

न चेदृक् शासनं बद्धमुक्तयोरपि संभवेत् ।। 238 ।।

सू - ।। अन्यभावव्यवृत्तेश्च ।। ( 1-3-11 )

अदृष्टं द्रष्ट्ट चेत्यादिवाक्यशेषः परात्मतः ।

अन्यत्वमक्षरस्यास्य व्यावर्तयति चोपरि ।। 239 ।।

ईदृग्गुणविशिष्टान्यसद्भावं वा व्युदस्यति ।

तस्मात्स्वशासनाधीनसर्वधर्ता परः पुमान् ।। 240 ।।

।। इत्यक्षराधिकरणम् ।।

।। ईक्षतिकर्माधिकरणम् ।। ( 1-3-4 )

सू - ।। ईक्षतिकर्म व्यपदेशात्सः ।। ( 1-3-12 )

परस्यान्यैर्दर्शनार्हत्वाभावः प्राक् समीरितः ।

तर्हि दृश्यतयोक्तो न परस्स्यादिति वार्यते ।। 241 ।।

(पू) प्रश्ने यः पुनरेतं त्रिमात्रेणेत्यादि पठ्यते ।

परं पुरुषं इत्येवं निर्दिष्टोऽत्र चतुर्मुखः ।। 242 ।।

एकद्विमात्रप्रणवमन्त्रोपासीनयोः क्रमात् ।

मर्त्यलोकाप्त्यन्तरिक्षलोकप्राप्त्यात्मके फले ।। 243 ।।

उक्त्वा त्रिमात्रोपासीनप्राप्यत्वेन समीरितः ।

अन्तरिक्षात्परो ब्रह्मलोकस्तत्साहचर्यतः ।। 244 ।।

विरिञ्चलोकस्तत्रस्थेनेक्ष्यमाणस्स एव हि ।

(सि) मैवमीक्षतिकर्मात्र परः पुरुष एव सः ।। 245 ।।

परादित्यादिवाक्यान्त्यश्लोक ईक्षतिकर्मणः ।

निरुपाधिकशान्तत्वामृतत्वाद्युपदेशतः ।। 246 ।।

एवं सिद्धे परात्मत्वे ब्रह्मलोकपदं च तत् ।

यत्तत्कवय इत्येवमत्रोक्तं सूरिसेवितम् ।। 247 ।।

तद्वैकुण्ठस्थानमेव वदतीत्यवगम्यते ।

अन्तरिक्षाव्यवहितो न च लोकोपि वेधसः ।। 248 ।।

मध्ये स्वर्गादिलोकानां बहूनां संभवादतः ।

अत्रेक्षतेः कर्मतया श्रुतो नारायणः प्रभुः ।। 249 ।।

।। इति ईक्षतिकर्माधिकरणम् ।।

।। दहराधिकरणम् ।। ( 1-3-5 )

सू - ।। दहर उत्तरेभ्यः ।। ( 1-3-13 )

पूर्वं पुरिशयानस्य परात्मत्वं समर्थितम् ।

तस्याकाशपदोक्तस्य स्थाप्यतेऽत्र परात्मता ।। 250 ।।

(पू) छान्दोग्ये चा थ यदिदमस्मिन्नत्यादि पठ्यते ।

श्रुतोऽत्र दहराकाशो भूताकाशोऽवसीयते ।। 251 ।।

तत्रैवाकाशशब्दस्य प्रकर्षेण प्रसिद्धितः ।

अन्वेष्टव्याधारतया प्रतीतेश्चेति चेन्न तत् ।। 252 ।।

(सि) दह्राकाशः परात्माऽत्रोत्तरवाक्योक्तधर्मतः ।

स्वाभाविकात्मत्वमपहतपाप्मत्वप्यथ ।। 253 ।।

सत्यसङ्कल्पता चाथ सत्यकामत्वमित्यपि ।

परात्मैकान्तधर्मास्ते पठिता वाक्य उत्तरे ।। 254 ।।

अन्वेष्टव्यान्तरं चात्र तदन्तस्स्थगुणाष्टकम् ।

दह्रं च गुणजातं च प्रस्तुत्याथ द्वयोरपि ।। 255 ।।

तदन्वेष्टव्यमित्येवमुपास्यत्वं विधीयते ।

यावान्वा अयमाकाशस्तावानि त्यादिवाक्यतः ।। 256 ।।

दह्रभूताकाशयोश्च स्पष्टं भेदः प्रतीयते ।

अतश्च दहराकाशः परमात्मा न खं भवेत् ।। 257 ।।

सू - ।। गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।।

अस्मिंश्च दहराकाशे चेतनानामजानताम् ।

प्रत्यहं गमनं चाथ गन्तव्यदहरस्य च ।। 258 ।।

ब्रह्मलोकपदोक्तिश्चेत्युभयं परमात्मताम् ।

बोधयत्यस्य दह्रस्य दृष्टमन्यत्र तद्द्वयम् ।। 259 ।।

सति संपद्य नेत्येष ब्रह्मलोक इति श्रुतेः ।

किमन्यदृष्ट्या स्यादत्र श्रूयमाणमिदं द्वयम् ।। 260 ।।

दह्रस्य परमात्मत्वे लिङ्गं पर्याप्तमेव हि ।

सू - ।। धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।। ( 1-3-15 )

ब्रह्मैकान्ततया सर्ववेदान्तोद्घोषितस्य च ।। 261 ।।

जगद्धृत्याख्यभूम्नोऽस्मिन् दह्रे संकीर्तनादपि ।

दह्राकाशः परः श्रीमान् नारायण इतीर्यते ।। 262 ।।

सू - ।। प्रसिद्धेश्च ।। ( 1-3-13 )

को ह्येवान्यात्क इत्यादिष्वस्याकाशपदस्य च ।

परात्मनि प्रसिद्धेश्च दह्राकाशः परः पुमान् ।। 263 ।।

सू - ।। इतरपरामर्शात्स इति चेन्नासंभवात् ।। ( 1-3-17 )

(पू) य एष संप्रसादोऽस्मादिति जीवः परेतरः ।

(सि) प्रोक्त एवात्र दहराकाशस्स्यादिति चेन्न तत् ।। 264 ।।

अस्मिन्नसंभवादुक्तगुणानां दह्रवर्तिनाम् ।

सू - ।। उत्तराच्चेदाविर्भूतस्वरूपस्तु ।। ( 1-3-18 )

(पू) प्रजापतेरुत्तरत्र वाक्ये जीवोपि तादृशः ।। 265 ।।

(सि) ध्वस्तपाप्मत्वादिनोक्तस्तस्माद्दह्रस्स इत्यसत् ।

तिरोहितगुणः पूर्वं ब्रह्मोपासनया ततः ।। 266 ।।

आविर्भूतस्वरूपस्तु तत्र जीवः प्रकीर्तितः ।

स्वाभाविकगुणो दह्रस्त्वत्रातो नात्र जीवधीः ।। 267 ।।

सू - ।। अन्यार्थश्च परामर्शः ।। ( 1-3-19 )

जीवस्वरूपाविर्भावापादनाख्याग्र्यसंपदः ।

परस्मिन् सूचनायात्र जीवस्य ग्रहणं कृतम् ।। 268 ।।

सू- ।। अल्पश्रुतेरिति चेत्तदुक्तम् ।। ( 1-3-20 )

अल्पमानश्रुतिस्त्वत्र जीवस्यैवोपपद्यते ।

ज्यायसो नेति चेदत्र पूर्वमेवोक्तमुत्तरम् ।। 169 ।।

सू - ।। अनुकृतेस्तस्य च ।। ( 1-3-21 )

परानुकारान्मुक्तस्य गुणाष्टकविशिष्टता ।

अतोऽनुकर्तुर्जीवाच्चाऽनुकार्यो दहरः परः ।। 270 ।।

सू - ।। अपि स्मर्यते ।। ( 1-3-22 )

परोपास्त्याऽस्य जीवस्य तत्साम्यापत्तिरुच्यते ।

इदं ज्ञानमिति स्मृत्यां तह्रो जीवेतरः परः ।। 271 ।।

।। इति दहराधिकरणम् ।।

।। प्रमिताधिकरणम् ।। ( 1-3-6 )

सू - ।। शब्दादेव प्रमितः ।। ( 1-3-23 )

प्रागल्पपरिमाणत्वं परात्मन उदाहृतम् ।

तस्यैवात्राङ्गुष्ठपरिमाणवत्वं निगद्यते ।। 272 ।।

(पू) अङ्गुष्ठमात्र इत्याद्याः कठवल्लीष्वृचः श्रुताः ।

तत्राङ्गुष्ठप्रमाणोऽयं जीव एवेति निश्चयः ।। 273 ।।

प्राणाधिपोऽङ्गुष्ठमात्र इत्यादिश्रुतिवाक्यतः ।

जीवात्मनोऽङ्गुष्ठपरिमाणवत्वावबोधनात् ।। 274 ।।

(सि) मैवमत्राङ्गुष्ठमानप्रमितः परमः पुमान् ।

ईशानो भूतभव्यस्येत्येतदेकान्तशब्दतः ।। 275 ।।

सू - ।। हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।। ( 1-3-24 )

उपासकहृदोऽङ्गुष्ठप्रमाणत्वात्परात्मनः ।

तत्र स्थितेस्तदङ्गुष्ठमानत्वं तदपेक्षया ।। 276 ।।

शास्त्रस्य तु मनुष्याधिकारत्वात्तदपेक्षया ।

परस्याङ्गुष्ठमानोक्तिर्युक्तिरन्यापि वक्ष्यते ।। 277 ।।

।। मध्ये देवताधिकरणम् ।। 1-3-7 ।।

सू - ।। तदुपर्यपि बादरायणस्संभवात् ।। 1-3-25 ।।

ब्रह्मोपासनशास्रं प्राक्प्रोक्तं मर्त्याधिकारकम् ।

देवादीनामस्ति न वेत्यधिकारोऽत्र चिन्त्यते ।। 278 ।।

(पू) नोपास्तावधिकारोऽस्ति देवादीनामदेहिनाम् ।

देहिनिर्वनीयेऽत्रोपासने न समर्थता ।। 279 ।।

(सि) मैवं परोपासनं तदमरेष्वपि संभवेत् ।

इत्येवं मन्यते व्यासो भगवान्बादरायणः ।। 280 ।।

तेषामर्थित्वसामर्थ्यसंभवादर्थिता च सा ।

परमात्मनि कल्याणगुणाब्धौ भोग्यताधिया ।। 281 ।।

भवत्यथैषां सामर्थ्यमपि संभवति स्वयम् ।

देहेन्द्रियादिमत्त्वेन तद्वत्त्वं सर्वनाकिनाम् ।। 282 ।।

वेदान्ते श्रूयते सृष्टिस्थले चोपासनस्थले ।

तस्मात्तेषां तयोस्सत्त्वादधिकारोस्त्युपासने ।। 283 ।।

सू - ।। विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।। ( 1-3-26 )

देहवत्त्वेपि देवानां विरोधः स्याद्धि कर्मणि ।

बहुयागेषु युगपदाहूतस्यैकनाकिनः ।। 284 ।।

सान्निध्यासंभवात्सर्वत्रेति चेन्न स्वशक्तितः ।

सौभर्यादौ दृश्यतेऽयं नैकदेहपरिग्रहः ।। 285 ।।

सू - ।। शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।। ( 1-3-27 )

विरोधो वैदिके शब्दे स्यादनित्यार्थयोगतः ।

इन्द्रादिदेवदेहस्यानित्यत्वात्तस्य जन्मनः ।। 286 ।।

प्राग्विनाशात्परं चैषां शब्दानां वेदवर्तिनाम् ।

अर्थशून्यत्वमथवाऽनित्यत्वमिति चेन्न तत् ।। 287 ।।

इन्द्रादिशब्दादेवेन्द्राद्यर्थस्य प्रभवात्पुनः ।

नेन्द्राद्या वैदिकाश्शब्दाः प्रवृत्ता व्यक्तिमात्रके ।। 288 ।।

गवादिशब्दवत्तत्राकृतिवाचितया ततः ।

एकव्यक्तौ विनष्टायां तत्तद्वैदिकशब्दतः ।। 289 ।।

मनस्स्थिताच्चावगततत्तदर्थः प्रजापतिः ।

अन्यं तदाकृतिं चेन्द्रं सृजतीत्यवगम्यते ।। 290 ।।

श्रुतिस्मृतिभ्यां तस्मान्न विरोधश्शब्दगोचरः ।

सू - ।। अत एव च नित्यत्वम् ।। ( 1-3-28 )

यतो धाता वैदिकाच्च शब्दाज्जातार्थसंस्मृतिः ।। 291 ।।

मन्त्रादिकृदृषीणामाकृतिशक्त्यादिकं पुनः ।

परामृश्य तदाकारशक्तियुक्तान् तदा तदा ।। 292 ।।

सृष्ट्वा तत्तन्मन्त्रकृतौ तानेव प्रेरयत्यतः ।

वेदनित्यत्वमेषां च मन्त्रकृत्त्वमपि स्थितम् ।। 293 ।।

सू -।। समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।। (1-3-29)

कृत्स्ननाशे जगत्सृष्ट्यावृत्तावप्युक्तरीतितः ।

समाननामरूपत्वादविरोधोऽवगम्यताम् ।। 294 ।।

स पुनर्भगवान् साक्षात् ब्रह्माण्डं च चतुर्मुखम् ।

सृष्ट्वा यथापूर्वमेव सर्ववेदान् स्वहृद्धृतान् ।। 295 ।।

चतुर्मुखायोपदिश्य सृष्टिकार्ये च पूर्ववत् ।

तं नियुज्य स्वयं चापि नियन्तृत्वेन वर्तते ।। 296 ।।

पूर्वानुपूर्वीं तामेव स्मृत्वा संस्कारतो दृढात् ।

तयैवोच्चार्यमाणत्वं वेदस्यापौरुषेयता ।। 297 ।।

नित्यता चेदृशश्चार्थः श्रुतिस्मृत्यवबोधितः ।

देवादीनामतोऽस्त्येवाधिक्रिया ब्रह्मवेदने ।। 298 ।।

।। इति देवताधिकरणम् ।।

।। अथ मध्वधिकरणम् ।। ( 1-3-8 )

पू -सू - ।। मध्वादिष्वसंभवादनधिकारं जैमिनिः ।। ( 1-3-30 )

अधिकारोऽस्ति देवानां ब्रह्मविद्यास्वितीरितम् ।

तदसंभवशङ्का च तद्विशेषे निरस्यते ।। 299 ।।

(पू) वस्वादित्यादिदेवानां प्राप्तानां वसुतादिकम् ।

तत्प्रापकेषु मध्वादिष्वर्थितादेरसंभवात् ।। 300 ।।

अधिकाराभावमत्र मन्यते जैमिनिर्गुरुः ।

ये यासु विद्यासूपास्या नह्यत्रैषामधिक्रिया ।। 301 ।।

पू-सू- ।। ज्योतिषि भावाच्च ।। ( 1-3-31 )

ब्रह्मण्युपस्तिरुक्तात्र तं देवा इति नाकिनाम् ।

साधारण्येन सिद्धायां तस्यां विबुधमर्त्ययोः ।। 302 ।।

विशिष्य श्रवणं त्वेषां ब्रह्मान्योपास्त्यनुष्ठितिम् ।

निवारयत्यतस्तेषां मध्वादिष्वनधिक्रिया ।। 303 ।।

सि-सू- ।। भावं तु बादरायणोऽस्ति हि ।। ( 1-3-32 )

वस्वादीनां च मध्वादौ भगवान् बादरायणः ।

मन्यतेऽधिक्रियायोगं वस्वादय इमे सुराः ।। 304 ।।

कल्पान्तरेपि संप्राप्य मध्ये वस्वादितापदम् ।

अन्ते ब्रह्मप्राप्तुकामा मधुविद्यात्मिकामिमाम् ।। 305 ।।

ब्रह्मविद्यामधिष्ठाय स्वावस्थं ब्रह्म नित्यशः ।

अर्हन्त्युपासितुं तस्मात्तेषामत्रास्त्यधिक्रिया ।। 306 ।।

।। इति मध्वधिकरणम् ।।

।। अथ अपशूद्राधिकरणम् ।। ( 1-3-9 )

सू - ।। शुगस्य तदनादरश्रवणात्तदाऽऽद्रवणात्सूच्यते हि ।। (1-3-33)

ब्रह्मविद्याधिक्रियोक्ता देवानां योग्यतान्वयात् ।

शूद्रस्याप्यधिकारोऽस्तु तत्सत्वादिति वार्यते ।। 307 ।।

(पू) शूद्रस्याप्यधिकारोऽत्र ब्रह्मविद्यासु विद्यते ।

श्रौतधीविरहेप्यस्य पुराणश्रवणादिना ।। 308 ।।

ब्रह्मस्वरूपतद्ध्यानप्रकारज्ञानसंभवात् ।

मुमुक्षुतासंभवाच्च सामर्थ्यार्थित्वसंभवात् ।। 309 ।।

तस्माज्जानश्रुतिं रैक्वश्शूद्रेत्यामन्त्र्य तस्य हि ।

(सि) उपादिशद्ब्रह्मविद्यामिति वादोऽसमञ्जसः ।। 310 ।।

जानश्रुतेर्हंसनिन्दावाक्यानुश्रवणाद्गुरुम् ।

तदैव रैक्वं प्रत्येवाद्रवणात्सूच्यतेऽस्य शुक् ।। 311 ।।

तामुद्दिश्यैव शूद्रेति गुरूक्तिर्नतु जातितः ।

वेदान्तवाक्यजनितविज्ञानस्यैव वेदने ।। 312 ।।

उपायत्वश्रुतेस्तस्य शूद्रजातावसंभवात् ।

अर्थित्वसंभवेप्यस्य सामर्थ्यं तु न विद्यते ।। 313 ।।

पुराणश्रवणानुज्ञा कृता पापप्रशान्तये ।

शूद्रस्यातः परोपास्तौ सर्वथा नास्त्यधिक्रिया ।। 314 ।।

सू - ।। क्षत्रियत्वगतेश्च ।। ( 1-3-34 )

जानश्रुतेश्च शुश्रूषोर्बहुदायीति वाक्यतः ।

क्षत्रियत्वप्रतीतेश्च तदाह्वानं न जातितः ।। 315 ।।

सू - ।। उत्तरत्र चैत्ररथेन लिङ्गात् ।। ( 1-3-35 )

अस्यां संवर्गविद्यायामुत्तराख्यायिकास्थले ।

क्षत्रियस्यैव सम्बन्धो ब्राह्मणेतरजातिषु ।। 316 ।।

अभिप्रतारिणश्चैत्ररथाख्यस्य प्रतीयते ।

जानश्रुतिरतश्चात्र रैक्वान्यः क्षत्रियो मतः ।। 317 ।।

कापेयसाहचर्याच्च ज्ञायतेऽभिप्रतारिणः ।

अन्यत्र दर्शनाच्चैत्ररथता राजतापि च ।। 318 ।।

सू - ।। संस्कारपरामर्शात्तदभावाभिलापाश्च ।। ( 1-3-36 )

विद्योपदेशवाक्येषु संस्कारस्याभिमर्शनात् ।

शूद्रस्य तदभावाच्च नाधिकारोऽत्र विद्यते ।। 319 ।।

सू - ।। तदभावनिर्धारणे च प्रवृत्तेः ।। ( 1-3-37 )

जाबालस्य च शुश्रूषोश्शूद्रत्वाभावनिच्चये ।

स्थिते सत्येवोपदेशप्रवृत्तेर्नास्य योग्यता ।। 320 ।।

सू - ।। श्रवणाध्ययनार्थप्रतिषेधात् ।। ( 1-3-38 )

शूद्रस्य वेदश्रवणाध्ययनादीनि सर्वथा ।

निषिध्यन्ते ततस्तस्य नाधिकारोऽस्त्युपासने ।। 321 ।।

सू - ।। स्मृतेश्च ।। ( 1-3-39 )

न चास्योपदिशेद्धर्ममित्यादिस्मृतिवाक्यतः ।

श्रवणादिनिषेधश्च स्पष्टो नातोऽस्य योग्यता ।। 322 ।।

।। इत्यपशूद्राधिकरणम् ।।

।। अथ प्रमिताधिकरणशेषः ।।

सू - ।। कम्पनात् ।। ( 1-3-40 )

प्रासङ्गिकं समाप्याथ प्रकृतस्य परात्मताम् ।

अङ्गुष्ठप्रमितस्यैव वक्तुं युक्तिः प्रदर्श्यते ।। 323 ।।

कठेऽत्र यदिदं किञ्चेत्यादिनाभिहिताद्भयात् ।

अङ्गुष्ठप्रमितप्राणशब्दवाच्योत्थितात्सदा ।। 324 ।।

वज्रादिवोद्यतात्सर्वदेवानां कम्पनाद्भृशम् ।

अङ्गुष्ठप्रमितस्तादृक्स्वभावः परमः पुमान् ।। 325 ।।

सू - ।। ज्योतिर्दर्शनात् ।। ( 1-3-41 )

न तत्र सूर्य इत्यादिवाक्योक्तस्य स्थलेऽत्र च ।

सर्वभासां कारणस्य परासाधारणस्य च ।। 326 ।।

ज्योतिषो दर्शनान्नित्यनिर्गतातिशयस्य च ।

अङ्गुष्ठप्रमितः श्रीमान् नारायण इतीर्यते ।। 327 ।।

।। इत्यङ्गुष्ठप्रमिताधिकरणम् ।।

।। अर्थान्तरत्वादिव्यपदेशाधिकरणम् ।। ( 1-3-10 )

सू - ।। आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।। ( 1-3-42 )

सामन्याकाशशब्दस्य श्रुतस्य दहरान्तिके ।

आशङ्क्यार्थो जीव इति परमात्मेति साध्यते ।। 328 ।।

(पू) साम्न्याकाशो हवै नामरूपयोरिति पठ्यते ।

अत्राकाशो मुक्तजीवस्तस्यैव प्रस्तुतत्वतः ।। 329 ।।

(सि) धूत्वेत्युत्तरवाक्ये चेत्येवं वादो न युज्यते ।

अत्राकाशो नामरूपनिर्वोढा परमः पुमान् ।। 330 ।।

नामरूपास्पर्शरूपार्थान्तरत्वोपदेशतः ।

तन्नामरूपकर्तृत्वं बद्धमुक्तोभयात्मतः ।। 331 ।।

अर्थान्तरत्वं वक्त्यस्य बद्धस्तद्भागुपाधितः ।

तन्निर्वोढा न मुक्तोऽपि जगद्व्यापारदूरगः ।। 332 ।।

अनेन जीवेनेत्यादिवाक्यैस्तु परमात्मनः ।

निर्वोढृत्वं तयोर्नामरूपयोः प्रतिपादितम् ।। 333 ।।

धूत्वेत्यत्राभिसंभाव्यतयैव प्रकृतः परः ।

तस्मादत्राकाशशब्दवाच्यो नारायणः प्रभुः ।। 334 ।।

सू - ।। सुषुप्त्युत्क्रान्त्योर्भेदेन ।। ( 1-3-43 )

(पू) ऐक्योपदेशाद्भेदस्य नेहेति च निषेधतः ।

(सि) जीवादर्थान्तरो ब्रह्म नेति वादो निरस्यते ।। 335 ।।

सुषुप्त्युत्क्रान्तिकालेषु प्राज्ञेनेत्यादिवाक्ययोः ।

उक्तजीवपरिष्वङ्गारोहयोः प्रत्यगात्मतः ।। 336 ।।

परस्य भेदेनोक्तेश्च तदन्योऽस्ति परः पुमान् ।

स्वेनैव परिरंभादिस्स्वपतो हि न संभवेत् ।। 337 ।।

सू - ।। पत्यादिशब्देभ्यः ।। ( 1-3-44 )

अत्र सर्वस्याधिपतिरिति वाक्ये परात्मनि ।

प्राज्ञे श्रुतेभ्यः पत्यादिशब्देभ्यः प्रत्यगात्मतः ।। 338 ।।

विलक्षणोऽयमैक्योक्तिस्तथा भेदनिषेधवाक् ।

सर्वस्य ब्रह्मकार्यत्वप्रयुक्तेति समर्थितम् ।। 339 ।।

।। इत्यर्थान्तरत्वादिव्यपदेशाधिकरणम् ।।

।। इति प्रथमाध्याये तृतीयः पादः ।।

।। अथ चतुर्थः पादः ।।

।। आनुमानिकाधिकरणम् ।। ( 1-4-1 )

सू - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।। ( 1-4-1 )

पूर्वत्र स्पष्टजीवादिलिङ्गवाक्यं विचारितम् ।

अत्रात्यन्तस्पष्टजीवलिङ्गवाक्यं विचार्यते ।। 340 ।।

अत्यन्तस्पष्टजीवादिलिङ्गवाक्यविचारणात् ।

लक्षणस्य ब्रह्मभिन्नेऽतिव्याप्तिर्वार्यतेऽत्र च ।। 341 ।।

पूर्वं जीवात्परः कश्चित् नेति वादो निराकृतः ।

अत्र प्रकारान्तरेण प्रवृत्तस्स निवार्यते ।। 342 ।।

(पू) महतः परमव्यक्तमिति मन्त्रे कठश्रुतेः ।

अव्यक्तशब्देनोक्तं तत् - प्रधानमपि कारणम् ।। 343 ।।

तत्तन्त्रप्रत्यभिज्ञानात्पुरुषात्पञ्चविंशकात् ।

पुरुषान्न परं किञ्चिदित्यन्यस्य च वारणात् ।। 344 ।।

(सि) इति चेन्न रथत्वेन शरीरं यद्धि रूपितम् ।

तद्ग्राह्यव्यक्तशब्दोऽतः नाशब्दं तन्न कारणम् ।। 345 ।।

आत्मानं रथिनं विद्धीत्यादिपूर्वोक्तमन्त्रतः ।

उपासनोपायभूता आत्मदेहादयः क्रमात् ।। 346 ।।

रूपिता ये रथित्वाद्यैर्वशीकार्यत्व एष्वथ ।

पराः प्रोक्ता इन्द्रियेभ्यः परा इत्यादिमन्त्रतः ।। 347 ।।

तत्रेन्द्रियादयस्ते च स्वस्वशब्देन भाषिताः ।

शरीरं तु रथत्वेन रूपितं न स्वशब्दतः ।। 348 ।।

परिशेषात्पूर्वमुक्तवाक्यस्थाव्यक्तशब्दतः ।

तदेव गृह्यतेऽतोऽत्र नैव तन्त्राभिमर्शनम् ।। 349 ।।

न पञ्चविंशकः प्रोक्तः पुरुषः पर इत्यतः ।

वशीकार्ये परां काष्ठां गतः प्राप्यः परः पुमान् ।। 350 ।।

इममर्थं वाक्यशेषः प्रदर्शयति च स्फुटम् ।

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान इत्यपि ।। 351 ।।

सू-सूक्ष्मं तु तदर्हत्वात् ।। ( 1-4-2 )

शरीरावस्थमव्यक्तमेव कार्यार्हमित्यतः ।

शरीरमेव तेनेहाऽव्यक्तशब्देन गृह्यते ।। 352 ।।

सू - ।। तदधीनत्वादर्थवत् ।। ( 1-4-3 )

परमात्मशरीरत्वात्तदधीनतयाऽर्थवत् ।

भूतसूक्ष्ममिति ह्यत्राव्यक्तशब्देन गृह्यते ।। 353 ।।

सू - ।। ज्ञेयत्वावचनाच्च ।। ( 1-4-4 )

यदि तन्त्रप्रक्रिया स्यात् व्यक्ताव्यक्तेति तद्गिरः ।

वक्तव्या ज्ञेयताऽस्यापि नोक्ता साऽतो न सा मता ।। 354 ।।

सू - वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।। ( 1-4-5 )

(पू) अशब्दमिति वाक्येनाऽव्यक्तस्य ज्ञेयतोच्यते ।

(सि) नैवं प्राज्ञस्य तत्रोक्तेस्तस्यैव प्रकृतत्वतः ।। 355 ।।

सू - ।। त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। ( 1-4-6 )

अत्र प्रकरणे येयमित्यारभ्यासमाप्तितः ।

उपास्योपासनोपासितॄणां ज्ञेयतया बहुः ।। 356 ।।

उपन्यासस्तथा प्रश्नस्त्रयाणामेव दृश्यते ।

तस्मादव्यक्तस्य नेह ग्रहणं तान्त्रिकस्य हि ।। 357 ।।

सू - ।। महद्वच्च ।। ( 1-4-7 )

बुद्धेरात्मा महानित्यत्रात्मशब्दात् यथा महान् ।

न गृह्यते तथाऽव्यक्तशब्देनापि न तान्त्रिकम् ।। 358 ।।

।। चमसाधिकरणम् ।। ( 1-4-2 )

सू - ।। चमसवदविशेषात् ।। ( 1-4-8 )

अव्यक्ताख्यप्रधानस्य स्वतन्त्रत्वं निराकृतम् ।

अजामन्त्रेण तत्सिद्धिरित्याशंक्य निरस्यते ।। 359 ।।

(पू) श्वेताश्वतरवेदेऽजामेकामित्यादि पठ्यते ।

तत्राजा तन्त्रसिद्धा स्यादकार्यत्वश्रुतेस्तथा ।। 360 ।।

स्वातन्त्र्येण प्रजानां च स्रष्टृत्वश्रवणादपि ।

(सि) मैवमब्रह्मात्मिकाजा कारणत्वेन नोच्यते ।। 361 ।।

जन्मायोगश्रुतेरेव नियमो नहि तद्ग्रहे ।

यथार्वाग्बिल इत्यादौ चमसाख्ये च साधने ।। 362 ।।

श्रुतेपि वाक्यशेषेण शिरसश्चमसत्वधीः ।

तथात्र तन्त्रसिद्धाजाग्रहणे न नियामकम् ।। 363 ।।

सृष्टेर्हेतुत्वमेवोक्तं न स्वातन्त्र्यमिहोच्यते ।

सू - ।। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।। ( 1-4-9 )

ब्रह्मकारणिकैवैषाऽजा तथा तैत्तिरीयकाः ।। 364 ।।

अधीयतेऽणोरणीयानित्यारभ्य परात्मतः ।

सर्वोत्पत्त्या तदात्मत्ववादिमन्त्रगणस्थले ।। 365 ।।

अजामेकामिति प्रोक्ताजा परात्मात्मिकैव सा ।

सू - ।। कल्पनोपदेशाच्च मध्वादिवदविरोधः ।। ( 1-4-10 )

अस्मान्मायीति वाक्येन सृष्टेरत्रोपदेशतः ।। 366 ।।

अजात्वब्रह्मकार्यत्वधर्मयोर्न परस्परम् ।

विरोधो, लयकाले तु नामरूपे विहाय तत् ।। 367 ।।

ब्रह्मदेहतया तिष्ठत्यचिद्वस्त्वजता ततः ।

भजमाना सृष्टिकाले ते अजा ब्रह्महेतुका ।। 368 ।।

आदित्यस्य यथा सृष्टौ मधुत्वं कार्यता तथा ।

तस्यैव लयकाले तु सूक्ष्मस्थितिरकार्यता ।। 369 ।।

।। इति चमसाधिकरणम् ।।

।। सङ्ख्योपसङ्ग्रहाधिकरणम् ।। ( 1-4-3 )

सू - ।। न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।। ( 1-4-11 )

प्रास्तमब्रह्मात्मकत्वमजाया हेत्वभावतः ।

यस्मिन्नित्यत्र तल्लिङ्गमस्तीत्येतन्निरस्यते ।। 370 ।।

(पू) यस्मिन्पञ्चेति मन्त्रोऽस्ति बृहदारण्यकश्रुतौ ।

एष मन्त्रस्सांख्यतन्त्रतत्त्वबोधक इष्यते ।। 371 ।।

पञ्चविंशतिसंख्याकतन्त्रतत्त्वप्रतीतितः ।

मोक्षाधिकारादेतानि तान्त्रिकाणीति निश्चयः ।। 372 ।।

(सि) मैवं, यस्मिन्पञ्च पञ्चजना इत्यादिवाक्यतः ।

पञ्चविंशतिसंख्योपसंग्रहादपि तत्पदात् ।। 373 ।।

नात्र तन्त्रप्रतीतिस्स्यादेषां तेभ्यः पृथक्त्वतः ।

यस्मिन्निति पदप्रोक्तब्रह्माश्रयतया सदा ।। 374 ।।

तेषां ब्रह्मात्मकत्वं हि ज्ञायते चातिरेकतः ।

यच्छब्दवाच्यश्चाकाशश्चाधिको पञ्चविंशतेः ।। 375 ।।

संख्यासंग्रह एवात्र नास्तीति ज्ञाप्यतेऽपिना ।

अत्र पञ्चजनाभिख्याः पञ्च सन्तीति कथ्यते ।। 376 ।।

सू - ।। प्राणादयो वाक्यशेषात् ।। ( 1-4-12 )

पञ्च प्राणादयः पञ्चजना ब्रह्माश्रया इति ।

प्राणस्य प्राणमित्यादिवाक्यशेषात्प्रतीयते ।। 377 ।।

सू - ज्योतिषैकेषामसत्यन्ने ।। ( 1-4-13 )

असत्यन्नेपि काण्वानां पाठे पञ्चजना इमे ।

इन्द्रियाणीति बुध्येत ज्योतिश्शब्दात्पुरोदितात् ।। 378 ।।

प्रकाशकानां ब्रह्मोक्त्वा प्रकाशकमनन्तरम् ।

पञ्चपञ्चेत्युक्तितस्स्युस्तादृश्येवेन्द्रियाणि हि ।। 379 ।।

अतो यस्मिन्पञ्च पञ्चेत्यादिना परमात्मनि ।

अक्षभूतस्थितिप्रोक्तेर्नैव कथ्येत तान्त्रिकम् ।। 380 ।।

।। इति संख्योपसंग्रहाधिकरणम् ।।

।। कारणत्वाधिकरणम् ।। ( 1-4-4 )

सू - ।। कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।। ( 1-4-14 )

अब्रह्मात्मप्रधानस्य कारणत्वमवैदिकम् ।

इत्युक्तं तत्र वेदानामैककण्ठ्योक्तिरस्यते ।। 381 ।।

(पू) सदेवेत्यसदेवेति क्वचिदव्याकृतं तथा ।

उच्यते कारणं वस्तु वाक्यैः कारणबोधिभिः ।। 382 ।।

ब्रह्मणः कारणत्वे तु सत्त्वासत्त्वादिबाधतः ।

सर्ववाक्यैककण्ठ्यं न भवेत् , तन्त्रोदिते पुनः ।। 383 ।।

सत्त्वासत्त्वाव्याकृतत्वान्यासते कालभेदतः ।

अनादित्वात्सृष्टिकाले परिणामित्वतस्तथा ।। 384 ।।

नामरूपवियोगेनाव्यक्तत्वात्प्रलये ततः ।

(सि) कारणं तत्प्रधानं स्यादिति वादोऽसमञ्जसः ।। 385 ।।

सर्वज्ञत्वाद्युक्तधर्मविशिष्टस्यैव सर्वदा ।

अकाशादिषु कार्येषु कारणत्वेन कीर्तनात् ।। 386 ।।

ब्रह्मैव कारणमिति सर्ववाक्यैर्विनिश्चयः ।

सत्यं ज्ञानमिति श्रुत्या प्रकृतस्य विपश्चितः ।। 387 ।।

सर्वेषूत्तरवाक्येषु सम्बन्धः परिदृश्यते ।

एवमेव हि सर्वत्र, तस्मात् ब्रह्मैव कारणम् ।। 388 ।।

सू - ।। समाकर्षात् ।। ( 1-4-15 )

प्राक् सोकामयतेत्युक्तब्रह्मणस्सृजतो जगत् ।

असद्वा इदमित्यत्र, तद्धेत्युक्तस्य चोपरि ।। 389 ।।

स एष इति वाक्ये च समाकर्षादसत्पदम् ।

अव्याकृतपदं चाह ब्रह्माव्यक्तशरीरकम् ।। 390 ।।

तथा ब्रह्मात्मशब्दौ च न प्रधानावबोधकौ ।

कारणत्वप्रसङ्गोऽतः प्रधानस्य न विद्यते ।। 391 ।।

।। इति कारणत्वाधिकरणम् ।।

।। जगद्वाचित्वाधिकरणम् ।। (1-4-5 )

सू - ।। जगद्वाचित्वात् ।। ( 1-4-16 )

सर्वत्र चेतनस्यैव जगत्कारणतोच्यते ।

इत्युक्तं प्राक् , चेतनस्स कर्मिजीवो न चेतरः ।। 392 ।।

तेनाधिष्ठितमेवैतत्प्रधानं हेतुरिष्यते ।

इत्यसौ सांख्यवादोऽत्राधिकृतौ विनिवार्यते ।। 393 ।।

(पू) कौषीतकीश्रुतौ यो वै बालाक इति पठ्यते ।

वेदितव्यतयात्रोक्तः वियुक्तः प्रकृतेः पुमान् ।। 394 ।।

यस्यवैतदितिश्रुत्या कर्मसम्बन्धितोक्तितः ।

ब्रह्मणस्तु च तद्योगः पुण्यपापात्मकर्मणि ।। 395 ।।

रूढत्वात्कर्मशब्दस्य तदेवात्रोक्तमित्यतः ।

(सि) कर्मिजीवाधिष्टितैतत्प्रधानं हेतुरित्यसत् ।। 396 ।।

यस्य वैतत्कर्म स इत्युक्तकर्मपदस्य च ।

ब्रह्मकार्यजगद्वाचित्वान्न सांख्योक्तपुंग्रहः ।। 397 ।।

बालाकिना ब्रह्मतया प्रोक्तादित्यादिकर्मिणाम् ।

तत्त्वं निराकृत्य, परज्ञापनायैव भाषिते ।। 398 ।।

वाक्येऽस्मिन्कर्मशब्देन पुण्यपापादि नोच्यते ।

अज्ञातज्ञापनासिद्धेः कार्यं क्रियत इत्यतः ।। 399 ।।

प्राक् प्रस्तुतादित्यमुखजगद्वाच्येतदित्यपि ।

अतश्चैतज्जगत्कृत्स्नं यस्य कार्यं परात्मनः ।। 400 ।।

नारायणस्स एवात्र वेदितव्यतयोच्यते ।

सू - ।। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वचाख्यातम् ।। 1-4-17 ।।

(पू) एवमेवेत्यत्र वाक्ये भोक्तुर्जीवस्य लिङ्गतः ।। 401 ।।

अथास्मिन्प्राण इत्यादौ मुख्यप्राणस्य चान्वयात् ।

(सि) नायं परात्मेति चेत्प्राक् परिहारोऽस्य दर्शितः ।। 402 ।।

उपक्रमादिना ब्रह्मपरत्वे निश्चिते सति ।

सर्वं तदनुरोधेन नेयं लिङ्गमितीरितम् ।। 403 ।।

प्रातर्दने जीवमुख्यप्राणलिङ्गप्रकीर्तनम् ।

तत्तच्छरीरकब्रह्मोपासार्थमिति भाषितम् ।। 404 ।।

इह चास्मिन् प्राण इति सामानाधिकरण्यतः ।

प्राणान्तर्याम्युपास्त्यर्थं युक्तं प्राणप्रकीर्तनम् ।। 405 ।।

सू ।। अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।। (1-4-18)

देहातिरिक्तजीवस्य सद्भावप्रतिपादनम् ।

तदन्यब्रह्मसद्भावज्ञापनायेति जैमिनिः ।। 406 ।।

क्वैष एतदिति प्रश्नादथास्मिन्प्राण इत्यतः ।

सता सोम्येत्यादिवाक्यसमार्थोत्तरवाक्यतः ।। 407 ।।

एके च शाखिनस्तस्मिन् शेत इत्यवसानगम् ।

परात्मविषयं वाक्यं संवादेऽस्मिन्पठन्ति हि ।। 408 ।।

।। इति जगद्वाचित्वाधिकरणम् ।।

।। वाक्यान्वयाधिकरणम् ।।

सू - ।। वाक्यान्वयात् ।। ( 1-4-19 )

पूर्वत्र कर्मशब्दस्य जगदर्थकताश्रयात् ।

वाक्यस्य भोक्तृपरता निरस्ताधिकृतौ त्विह ।। 409 ।।

कर्मजन्यफलात्तैव साक्षात्संप्रतिपाद्यते ।

तत्परत्वं च वाक्यस्य युक्तमित्येतदस्यते ।। 410 ।।

(पू) न वा अरे पत्युरिति बृहदारण्यकश्रुतौ ।

द्रष्टव्यत्वेन संप्रोक्तः पुरुषस्तान्त्रिको मतः ।। 411 ।।

पतिजायापुत्रवित्तपश्वादिप्रियतान्वयात् ।

जीवप्रतीतिरस्त्यादौ तथा मध्यावसानयोः ।। 412 ।।

वियुक्ताचिद्धर्मजीवस्वरूपज्ञानमेव हि ।

तन्त्रेऽमृतत्वहेतुत्वेनोच्यतेऽतोऽत्र तादृशम् ।। 413 ।।

स्वरूपममृतत्वाय द्रष्टव्यत्वेन कथ्यते ।

(सि) अतः प्रधानं तद्युक्तं विश्वकारणमित्यसत् ।। 414 ।।

समन्वयादत्र कृत्स्नवाक्यस्य परमात्मनि ।

द्रष्टव्यत्वेन निर्दिष्टस्स एव परमः पुमान् ।। 415 ।।

जीवस्य स्वेष्टसंपत्त्यै यतः पत्यादयः प्रियाः ।

तद्वियुक्तमतो ध्येयं रूपं सन्त्यज्य तान्प्रियान् ।। 416 ।।

असङ्गतेयमुक्तिस्स्यादन्वेष्टव्यं प्रियं हि तत् ।

पत्यादीनां स्वकामाय न स्युः पत्यादयः प्रियाः ।। 417 ।।

आत्मनस्तु हि कामायेत्युक्त्वाऽऽत्मा वा अरे इति ।

द्रष्टव्यत्वेन निर्दिष्टो जीवान्यः पर एव सः ।। 418 ।।

स्वीयान्प्रति प्रियत्वं च पत्यादीनां यदिच्छया ।

स परस्सत्यसङ्कल्पोऽतिप्रियः पुरुषोत्तमः ।। 419 ।।

सू - ।। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।। ( 1-4-20 )

सर्वज्ञानप्रतिज्ञायास्सिद्धेर्लिङ्गमिदं मतम् ।

यज्जीववाचिभिश्शब्दैः परमात्माभिभाषणम् ।। 420 ।।

यदि जीवः परात्मैव न तत्कार्यतया भवेत् ।

तदा परात्मविज्ञानात् जीवज्ञानं न संभवेत् ।। 421 ।।

उत्पत्तिश्च लयश्चास्य ज्ञायते परमात्मतः ।

अतः परोक्तिर्जीवात्मशब्देनेत्याश्मरथ्यकः ।। 422 ।।

सू - ।। उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।। ( 1-4-21 )

जीवस्य ब्रह्मकार्यत्वे बहुदोषप्रसङ्गतः ।

न जायत इति श्रुत्या तस्य नित्यत्वसिद्धितः ।। 423 ।।

पूर्वत्रोक्तमयुक्तं तस्योत्क्रमिष्यत एव हि ।

ब्रह्मभावाज्जीवशब्देनोक्तिरित्यौडुलोमिकः ।। 424 ।।

सू - ।। अवस्थितेरिति काशकृत्स्नः ।। ( 1-4-22 )

अनेकदोषदुष्टत्वादेतदप्यसमञ्जसम् ।

शरीरभूते जीवात्मन्यात्मत्वेन परात्मनः ।। 425 ।।

अवस्थितेरस्य जीवशब्देन प्रतिपादनम् ।

अन्तर्यामिब्राह्मणे च तथान्यत्र श्रुतावपि ।। 426 ।।

चिदचिद्भ्यां शरीरित्वं ब्रह्मणो घुष्यते मुहुः ।

वक्त्येवं काशकृत्स्नोऽदस्सूत्रकर्तुर्मतं प्रियम् ।। 427 ।।

।। इति वाक्यान्वयाधिकरणम् ।।

।। प्रकृत्यधिकरणम् ।। ( 1-4-7 )

सू - ।। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।। ( 1-4-23 )

यदभ्युपगतं पूर्वं जगत्प्रति परात्मनः ।

उपादानत्वमेतन्न स्यादित्येतन्निवार्यते ।। 428 ।।

(पू) निमित्तमेव जगतो नोपादानं भवेत्परः ।

लोके तयोः कारणयोर्भेदनैयत्यदर्शनात् ।। 429 ।।

अस्मान्मायीत्यादिवाक्यैर्भेदस्य प्रदिपादनात् ।

ब्रह्मणो निर्विकारत्वश्रुतिबाधादपीत्यसत् ।। 430 ।।

(सि) सर्वज्ञानप्रतिज्ञानदृष्टान्तानुपरोधतः ।

निमित्तमात्रं न ब्रह्मोपादानं च जगत्प्रति ।। 431 ।।

ब्रह्मविज्ञानेन सर्वविज्ञानात्मप्रतिज्ञया ।

येनाश्रुतं श्रुतमिति वाक्यावगतया तथा ।। 432 ।।

यथा सोम्येति वाक्योक्तमृत्तत्कार्यनिदर्शनात् ।

ब्रह्मैवोपादानमिति ज्ञायते, ब्रह्म तत् यदि ।। 433 ।।

निमित्तहेतुरेव स्यात् जगद्ज्ञानं न तद्धिया ।

न भवेद्धि कुलालादिधिया कार्यघटादिधीः ।। 434 ।।

विलक्षणस्य सर्वस्मात्सर्वशक्तेः परात्मनः ।

शास्त्रमात्राधिगम्यस्य कार्यकारणरूपयोः ।। 435 ।।

अवस्थयोरपि सदा चिदचिद्भ्यां शरीरिणः ।

एकस्यैव निमित्तत्वोपादानत्वे ह्यबाधिते ।। 436 ।।

विकारास्तु शरीरेऽचिद्वस्तुन्येव हि सङ्गताः ।

अतः कार्यदशायामप्यविकारित्वमक्षतम् ।। 437 ।।

जगच्छरीरकस्यास्योपादानत्वेऽपि सर्वथा ।

अस्मान्मायीत्यादिनाऽवगम्यते दोषशून्यता ।। 438 ।।

सू - ।। अभिध्योपदेशाच्च ।। ( 1-4-24 )

स्वस्यैव ब्रह्मणस्स्रष्टुस्सोकामयत बह्विति ।

तदैक्षतेति च बहुभावचिन्तोपदेशतः ।। 439 ।।

ब्रह्मैव विश्वोपादानं निमित्तं चेति गम्यते ।

सू - ।। साक्षाच्चोभयाम्नानात् ।। ( 1-4-25 )

किंस्विद्वनं क इत्याद्यैस्साक्षादाम्नायते परः ।। 440 ।।

उपादानं निमित्तं चेत्यतो ब्रह्मैव तद्द्वयम् ।

सू - ।। आत्मकृतेः ।। ( 1-4-26 )

तदात्मानं स्वयमिति प्रकृतस्य परात्मनः ।। 441 ।।

सृष्टेः कर्मत्वकर्तृत्वे प्रतीयेते परश्च सः ।

नामरूपाश्रयः कार्यं कर्ता च तदनाश्रयः ।। 442 ।।

सू - ।। परिणामात् ।। ( 1-4-27 )

अत्रोपदिश्यमानस्य परिणामस्य सर्वथा ।

परे न दोषावहता त्वैश्वर्यावहता भृशम् ।। 443 ।।

अपृथङ्नामरूपादिसूक्ष्माचिज्जीवदेहिनः ।

विभक्तनामरूपाचिज्जीवदेहतया श्रुतौ ।। 444 ।।

परिणामोपदेशो हि तद्धेदमिति वाक्यतः ।

अतोऽपुमर्थादिदोषाश्शरीरचिदचिद्गताः ।। 445 ।।

दशाद्वयेऽप्यात्मभूतं ब्रह्मापहतपाप्मकम् ।

स्थूलसूक्ष्मावस्थकृत्स्नवस्तुनो ब्रह्मदेहता ।। 446 ।।

तदात्मत्वं ब्रह्मणश्च वेदान्ते बहु पठ्यते ।

अतोऽनघः परात्मैवोभयमप्यत्र कारणम् ।। 447 ।।

सू - ।। योनिश्च हि गीयते ।। ( 1-4-28 )

यद्भूतयोनिं कर्तारमीशं पुरुषमित्र्युचोः ।

परः कृत्स्नस्य जगतो योनित्वेन हि गीयते ।। 448 ।।

योनिशब्द उपादानवाचीत्यत्रैव गम्यते ।

यथोर्णनाभिवाक्येनातः परे हेतुताद्वयम् ।। 449 ।।

।। इति प्रकृत्यधिकरणम् ।।

सर्वव्याख्यानाधिकरणम् ।। ( 1-4-8 )

सू - ।। एतेन सर्वे व्याख्याता व्याख्याताः ।। ( 1-4-29 )

कारणत्वमुपास्यत्वमुक्तं नारायणस्य हि ।

अयुक्तं तदिदं रुद्रः क्वचिच्छाखाशु कथ्यते ।। 450 ।।

कारणत्वेनेति शङ्का पूर्वोक्तन्यायसञ्चयैः ।

निरस्तेति ज्ञापयितुं प्रवृत्तेयमधिक्रिया ।। 451 ।।

(पू) यदातमस्तदित्याद्यैः श्वेताश्वतर उच्यते ।

रुद्रस्यैकस्य जगतः प्रलयेऽवस्थितिस्ततः ।। 452 ।।

तस्यैव कारणत्वं स्यादित्येतदसमञ्जसम् ।

(सि) उक्तन्यायकलापेन सर्वे कारणवादिनः ।। 453 ।।

श्रीमन्नारायणपरा वेदान्ताः प्रतिपादिताः ।

नारायणस्यैव बहुभावसङ्कल्पनादिभिः ।। 454 ।।

धर्मैरसाधारणैश्च कारणत्वे सुनिश्चिते ।

शिवादिशब्दास्तत्रैव नेतव्या रूढिभङ्गतः ।। 455 ।।

विपर्ययोऽत्र किं न स्यादिति शङ्का न संभवेत् ।

नारायणपदस्यास्य रूढ्या योगेन वा तथा ।। 456 ।।

तदन्यपरताऽयोगात् णत्वासंभवतस्तथा ।

संज्ञायां वै णत्वविधेः श्रीशत्वासंभवादपि ।। 457 ।।

अतो नारायणस्यैव कारणत्वादिकं स्थिरम् ।

अतश्चालोड्येति चाथ ध्येयो नारायणस्सदा ।। 458 ।।

इत्यादिकथितं वेदे सूत्रकारैश्च पञ्चमे ।

अभ्यासोऽत्राध्यायपरिसमाप्तिद्योतको भवेत् ।। 459 ।।

।। इतिसर्वव्याख्यानाधिकरणम् ।।

।। प्रथमाध्यायः परिसमाप्तः ।।

।।।।।


च्ड्ढड़दृदड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

।। श्री शारीरककारिकावली ।।

जगत्सृष्ट्यादिलीलं तमनघं सद्गुणालयम् ।

उपास्यं मुक्तिदं प्राप्यं महादेवीशमाश्रये ।। 1 ।।

रामानुजाङ्घ्रिकमलं भायान्मन्मानसे सदा ।

यदामोदाद्भाति लोके निस्तुलं वैष्णवं कुलम् ।। 2 ।।

त्रय्यन्तार्यपदत्राणात् श्रेयोदं नेतरद्भुवि ।

यदालम्ब्य भवाम्भोधिं तरन्ति सुधियस्सुखम् ।। 3 ।।

यस्याहं चरणध्यानात्सत्तां प्राप्तोऽस्तकल्मषः ।

स ददातु धियं भाष्ये श्रीराघवगुरूत्तमः ।। 4 ।।

वेदान्तार्थविचारैकनिष्ठो यतिपतिर्महान् ।

श्रीरङ्गरामावरजः लसतान्मेऽनिशं हृदि ।। 5 ।।

श्रीमद्भाष्याधिकरणप्रधानार्थान् गुरोः श्रुतान् ।

सङ्गृह्याद्य यथाबुद्धि लिखाम्याचार्यवीक्षया ।। 6 ।।

पाण्डित्यादिख्यापनाय नारभे कार्यमीदृशम् ।

किन्तु भाष्यार्थचिन्ताख्यतात्कालिकफलेप्सया ।। 7 ।।

स्यादेव महतां प्रीत्यै बालिशस्यास्य भाषितम् ।

न ददाति शुकीया वाक् बुधानामपि किं मुदम् ।। 8 ।।

स्वशिष्यजैमिन्यृषिणा व्यासो वेदार्थनिर्णयम् ।

षोडशाध्यायसूत्रौधेः कारयामास तत्त्ववित् ।। 9 ।।

द्वियुगाध्यायशारीरशास्त्रो व्यासेन विष्णुना ।

तेनैव ब्रह्म वेदान्तवेद्यं सम्यङ्निरूपितम् ।। 10 ।।

व्यासावतारो भगवान् रामानुजमुनिस्स्वयम् ।

तदध्यायस्थसूत्राणां भाष्यं चक्रेऽद्भुतं महत् ।। 11 ।।

आद्यद्विकेनेश्वरस्य कारणत्वं समर्थितम् ।

उत्तरेण द्विकेनोक्तं साधनं च फलं क्रमात् ।। 12 ।।

आद्ये समन्वयाध्याये वाक्यतात्पर्यनिर्णयात् ।

ब्रह्मणस्सर्वजगतां कारणत्वं प्रसाधितम् ।। 13 ।।

तत्राऽयोगव्यवच्छेदपाद आद्ये निरूपितम् ।

ब्रह्म कारणमेवेति तत्तद्वाक्यविचारतः ।। 14 ।।

आदावत्र चतुस्सूत्र्या मानानुगुणयुक्तिभिः ।

शास्त्रानारम्भणीयत्ववादस्सम्यङ्निरस्यते ।। 15 ।।

।। इति अवतारिका ।।

।। प्रथमं जिज्ञासाधिकरणम् ।।

सू ।। ओं ।। अथातो ब्रह्मजिज्ञासा 1.1.1. ।।

वृत्तादल्पास्थिरफलकर्मज्ञानादनन्तरम् ।

तत एवानन्तफलं ब्रह्म जिज्ञास्यमुच्यते ।। 16 ।।

व्युत्पत्त्यसंभवाधीनशास्त्रानारंभचोदनम् ।

निरस्यतेऽत्र जीज्ञासाधिकृतौ सूपपत्तिभिः ।। 17 ।।

(पूर्वपक्षः )

व्युत्पत्त्यसंभवाद्वृद्धव्यवहारानपेक्षया ।

कार्यार्थज्ञानहेतुत्वात् व्यवहारस्य तादृशे ।। 18 ।।

कार्यार्थ एव शब्दस्य प्रामाण्यमिति निश्चयः ।

ब्रह्मणस्सिद्धरूपत्वान्मानं नात्र श्रुतिर्भवेत् ।। 19 ।।

अतश्च तद्विचारो न कार्योऽत्रेति मत न सत् ।

( सिद्धान्तः )

पुरस्स्थितान् तत्तदर्थान् निर्दिश्याऽङ्गुलिमुद्रया ।। 20 ।।

तत्तद्वाचकशब्दांश्च प्रयुज्य जनकादयः ।

बालान्व्युत्पादयन्तीममवेहीत्यादियत्नतः ।। 21 ।।

अतश्शब्दार्थशक्तिज्ञास्ते भवन्ति क्रमात्स्वयम् ।

एवमादिप्रकारेण सिद्धे व्युत्पत्तिसंभवात् ।। 22 ।।

प्रामाण्यमागमान्तानां सिद्धे ब्रह्मणि सुस्थितम् ।

अतश्च ब्रह्ममीमांसा कार्यैवेति समर्थितम् ।। 23 ।।

एवमाक्षेपसिद्धान्तौ सूचितौ सूत्र आदिमे ।

विचारविषयत्वस्य ब्रह्मण्यत्र प्रदर्शनात् ।। 24 ।।

।। इति जिज्ञासाधिकरणम् ।।

2. ।। जन्माद्यधिकरणम् ।।

।। जन्माद्यस्य यतः ।। 1.1.2.

लक्षणं किं ब्रह्मणोऽस्य यत् जिज्ञास्यतयोच्यते ।

इत्याकाङ्क्षापूरणाय ब्रह्मलक्षणमुच्यते ।। 25 ।।

यत इत्यादिवाक्यानि पठ्यन्ते तैत्तिरीयके ।

यतो जन्मस्थितिलया भवन्ति जगतोऽस्य तत् ।। 26 ।।

ब्रह्मेति लक्षणं जन्मकारणत्वादि कथ्यते ।

(पू) ब्रह्म लक्षणतो वाक्यात् प्रतिपत्तुं न शक्यते ।। 27 ।।

विशेषणत्वेन वोपलक्षणत्वेन वा तथा ।

जन्मादीनां ब्रह्मणोऽस्य लक्षणत्वं न संभवेत् ।। 28 ।।

विशेषणत्वपक्षे हि तेषां व्यावर्तकत्वतः ।

व्यावर्तितं त्रिभिस्तैश्च ब्रह्माऽनेकं भवेत्तथा ।। 29 ।।

द्वितीयेप्युपलक्ष्यस्य ज्ञाताकारो ह्यपेक्षितः ।

ब्रह्मणस्तदभावाच्च पक्षोप्येष न सङ्गतः ।। 30 ।।

इत्थं लक्षणतो ब्रह्म प्रतिपत्तुं न शक्यते ।

अतो जिज्ञास्यत्वमस्य नेति वादोऽसमञ्जसः ।। 31 ।।

(सि) अविरुद्धैः कालभेदाज्जन्मकारणतादिभिः ।

विशेषणैर्ब्रह्मणोऽस्य बहुत्वापादनं न सत् ।। 32 ।।

श्रीपतित्वादिनाऽन्यत्र प्रतिपन्नं च वस्तु तत् ।

ज्ञाप्यते ब्रह्मशब्दार्थतया तैर्लक्षणैरिह ।। 33 ।।

तस्माज्जन्मस्थेमलयकारणत्वत्रयं पृथक् ।

लक्षणं ब्रह्मणोऽस्य स्यात् संभूयापि च तद्भवेत् ।। 34 ।।

।। इति जन्माद्यधिकरणम् ।।

3. ।। शास्त्रयोनित्वाधिकरणम् ।।

।। शास्त्रयोनित्वात् ।। 1.1.3.

(पू) यद्यपि ब्रह्म शक्यं तत्प्रतिपत्तुं च लक्षणैः ।

तथापि तद्ब्रह्म वेद्यमनुमानप्रमाणतः ।। 35 ।।

मानान्तरावेद्यमेव शास्त्रवेद्यं भवेदतः ।

यत इत्यादिवाक्यानां प्रामाण्यं नात्र सङ्गतम् ।। 36 ।।

(सि) मैवं सिषाधयिषितं सर्वज्ञं सर्वशक्तिकम् ।

जीवाद्विलक्षणं ब्रह्म न सिद्ध्येदनुमानतः ।। 37 ।।

अतोऽन्यमानावेद्यत्वात् शास्त्रैकविषयत्वतः ।

ब्रह्मणस्तत्र शास्त्राणां प्रामाण्ये कापि न क्षतिः ।। 38 ।।

।। इति शास्त्रयोनित्वाधिकरणम् ।।

4. ।। समन्वयाधिकरणम् ।।

।। तत्तु समन्वयात् ।। 1.1.4.

(पू) अप्राप्तत्वेऽप्यन्यमानैः प्रवृत्त्यादावनन्वयात् ।

ब्रह्मणस्सिद्धरूपत्वाच्चाप्रयोजनरूपतः ।। 39 ।।

शास्त्रस्य तस्मिन्प्रामाण्यासंभवात्तद्विबोध्यता ।

नास्य संभवतीत्येवं वादोऽतीवाऽसमञ्जसः ।। 40 ।।

(सि) शास्त्रप्रमाणकत्वं तत् पुरुषार्थतयाऽन्वयात् ।

ब्रह्मणस्संभवत्येव वेदान्ताः पुरुषं परम् ।। 41 ।।

निर्गतावधिकानन्दस्वरूपं बोधयन्ति हि ।

गुणवत्पुत्रपित्रादिजीवनज्ञानवत्तथा ।। 42 ।।

ब्रह्मज्ञानमपीदृक्षं पुरुषार्थात्मकं भवेत् ।

अत्युत्कृष्टपुमर्थेऽस्मिन् परमानन्ददे स्वयम् ।। 43 ।।

आनन्दरूपे शास्त्रस्य बोधकत्वेन चान्वयात् ।

शास्त्रप्रमाणकत्वं तत् ब्रह्मणस्तस्य सिद्ध्यति ।। 44 ।।

।। इति समन्वयाधिकरणम् ।।

5. ।। ईक्षत्यधिकरणम् ।। 1.1.5.

सू ।। ईक्षतेर्नाशब्दम् ।। 1.1.5.

इत्थं कृतं चतुस्सूत्र्या शास्त्रारंभसमर्थनम् ।

प्रधानादेः कारणत्ववादोऽथ क्षिप्यते क्रमात् ।। 45 ।।

सद्विद्यायां कारणत्वं प्रकृतेः श्रूयतेऽचितः ।

कथं जगत्कारणस्य पुरुषार्थत्वसंभवः ।। 46 ।।

इत्युक्तिशमनायाऽभूदीक्षत्याधिकृतिस्ततः ।

(पू) गुणत्रयात्मकस्यास्य जगतो वस्तु तादृशम् ।। 47 ।।

उपादानं भवेत्कार्यसाजात्यं स्यात्तथा सति ।

तत्तेज ऐक्षतेत्यादौ गौणेक्षाश्रवणात्तथा ।। 48 ।।

तदैक्षतेति वाक्येपि गौणमेवेक्षणं भवेत् ।

अत्र प्रतिज्ञादृष्टान्तकथनाच्चानुमानिकम् ।। 49 ।।

प्रधानमेव सच्छब्दवेद्यमित्याद्यसन्मतम् ।

(सि) सच्छब्दार्थः प्रधानं न सत ईक्षितृताश्रुतेः ।। 50 ।।

ब्रह्मणश्चिदचिन्मूर्तेस्सर्वसाजात्यसंभवात् ।

मुख्येक्षासंभवाच्चात्र हेतोरप्रतिपादनात् ।। 51 ।।

अनुमानाप्रतीतेश्च च्छान्दोग्यश्रुतिगोचरे ।

सद्विद्यावादिवाक्ये सत्पदोक्तः परः पुमान् ।। 52 ।।

सू- ।। गौणश्चेन्नात्मशब्दात् ।। 1-1-6.

(पू) गौणी तदैक्षतेतीक्षा गौणेक्षासाहचर्यतः ।

(सि) मैवं सच्छब्दवाच्येऽस्मिन् ईक्षितर्यात्मशब्दतः ।। 53 ।।

मुख्यैवेक्षाऽत्राऽऽत्मगता तेज आदेरपीक्षणम् ।

मुख्यं सदात्मकत्वात्तस्यै तदात्म्यमिति श्रुतेः ।। 54 ।।

सू ।। तन्निष्ठस्य मोक्षोपदेशात् ।। 1-1-7.

सदुपासननिष्ठस्य जीवस्य परमं फलम् ।

मोक्षाख्यं श्रूयतेऽतश्च सद्वाच्यं ब्रह्म न त्वजा ।। 55 ।।

सू ।। हेयत्वावचनाच्च ।। 1-1-8.

यदीह कारणतया प्रधानं तद्विवक्षितम् ।

तस्य मोक्षविरोधित्वादुच्येताऽमुष्य हेयता ।। 56 ।।

न चोच्यते हेयताऽतः प्रधानं न विवक्षितम् ।

सू ।। प्रतिज्ञाविरोधात् ।। 1-1-9.

येनाश्रुतं श्रुतमिति प्रतिज्ञाऽत्र विरुद्ध्यते ।। 57 ।।

सद्विज्ञानेन चिदचित्प्रपञ्चज्ञानमत्र हि ।

प्रतिज्ञातं प्रधानं चेद्वाच्यं जीवगणान्प्रति ।। 58 ।।

प्रधानस्याकारणत्वात् ज्ञायन्ते ते न तद्धिया ।

तस्मादसङ्गता सा स्यात्प्रतिज्ञाऽतश्च न त्वजा ।। 59 ।।

सू ।। स्वाप्ययात् ।। 1-1-10.

सुषुप्तस्य चितस्स्वीयहेतौ सत्यप्ययश्रुतिः ।

विरुद्धा स्यात्प्रधानस्याकारणत्वाच्चितं प्रति ।। 60 ।।

सू - ।। गतिसामान्यात् ।। 1-1-11.

इतरोपनिषद्वाक्यसमानार्थतयाऽस्य च ।

कारणं न प्रधानं स्यात्परं ब्रह्मैव कारणम् ।। 61 ।।

सू - ।। श्रुतत्वाच्च ।। 1-1-12.

आत्मतः प्राण इत्यादि श्रूयतेऽत्रैव सामनि ।

अतः प्राधानादेवान्यत्सर्वज्ञं ब्रह्म कारणम् ।। 62 ।।

।। इति ईक्षत्यधिकरणम् ।।

।। आनन्दमयाधिकरणम् ।।

सू - ।। आनन्दमयोऽभ्यासात् ।। 1-1-13.

अचेतनस्य मुख्येक्षाऽसंभवात्तन्न कारणम् ।

इत्युक्तं तर्हि जीवोऽस्त्वित्याक्षेपोऽत्र निरस्यते ।। 63 ।।

(पू) आनन्दवल्ल्यां विज्ञानमयादन्योऽन्तरस्तथा ।

आत्माऽऽनन्दमयस्तेने त्यादिवाक्यं प्रपठ्यते ।। 64 ।।

स चानन्दमयो जीवस्तस्य शारीरताश्रुतेः ।

जीवासाधारणं तच्च शारीरत्वमतोऽस्य च ।। 65 ।।

अत्रेक्षापूर्विकासृष्टिश्चेतनत्वात्सुसङ्गता ।

(सि) मैवमत्रानन्दमयः परो जीवाद्विलक्षणः ।। 66 ।।

निर्गतातिशयत्वेनाऽभ्यस्तानन्दस्य योगतः ।

तादृशानन्दयोगित्वं जीवस्यास्य न संभवेत् ।। 67 ।।

शारीरत्वं मुख्यमेव ब्रह्मणश्चिदचित्तनोः ।

तस्मादत्रानन्दमयः परमात्मेति गीयते ।। 68 ।।

सू- ।। विकारशब्दान्नेति चेन्न प्राचुर्यात् ।। 1-1-14.

(पू) मयटोऽस्य विकारार्थतयाऽत्राविकृतः परः ।

(सि) न वाच्य इति चेन्नैतन्मयट् प्राचुर्यबोधकः ।। 69 ।।

तादृगेव मयट् पूर्वं प्रकृतोऽतः परः पुमान् ।

यतो वाच इति प्रोक्तानन्दप्राचुर्यवानयम् ।। 70 ।।

सू - ।। तद्धेतुव्यपदेशाच्च ।। 1-1-15.

जीवानन्दयितृत्वं चास्यै षह्येवेति वाक्यतः ।

उच्यतेऽतश्च जीवात्स्यादन्य आनन्दरूप्ययम् ।। 71 ।।

सू - ।। मान्त्रवर्णिकमेव च गीयते ।। 1-1-16.

सत्यमित्यादिमन्त्रोक्तं ब्रह्मैव ह्यत्र गीयते ।

आनन्दमयशब्देनातश्चन्दमयः परः ।। 72 ।।

सू - ।। नेतरोऽनुपपत्तेः ।। 1-1-17.

मन्त्रवर्णोदितो न स्याञ्जीवो यो ब्रह्मणः परः ।

ब्रह्मैकान्तविपश्चित्त्वधर्मस्यानुपपत्तितः ।। 73 ।।

सू - ।। भेदव्यपदेशाच्च ।। 1-1-18.

तस्माद्वा इति वाक्येन विज्ञानमयशद्बितात् ।

अस्यानन्दमयस्योक्तो भेदो जीवादतः परः ।। 74 ।।

सू - ।। कामाच्च नानुमानापेक्षा ।। 1-1-19.

सङ्कल्पेन जगत्सृष्टिर्नाजापेक्षाऽस्य विद्यते ।

जीवस्य तदपेक्षाऽल्पेप्यतश्चायं परः पुमान् ।। 75 ।।

सू - ।। अस्मिन्नस्य च तद्योगं शास्ति ।। 1-1-20.

आनन्दयोग आनन्दमये जीवस्य कथ्यते ।

रसं ह्येवेत्यादिवाक्यात्तस्माज्जीवान्य इष्यते ।। 76 ।।

।। इत्यानन्दमयाधिकरणम् ।।

।। अन्तरधिकरणम् ।। 1-1-7 ।।

सू - ।। अन्तस्तद्धर्मोपदेशात् ।। 1-1-21.

जीवसामान्यस्य पूर्वं कारणत्वं निराकृतम् ।

तद्विशेषे तदाशङ्क्य न्यायेऽमुष्मिन्निरस्यते ।। 77 ।।

(पू) छान्दोग्ये यो य एषोऽन्तरिति वाक्ये श्रुतः पुमान् ।

अक्ष्यादित्याधारतया स च जीवो विलक्षणः ।। 78 ।।

शरीरवत्वश्रवणात् जीवा एव हि तद्युजः ।

(सि) मैवमक्ष्यादित्यवर्ती परमात्मैव नेतरः ।। 79 ।।

उपदेशादपहतपाप्मत्वादिगुणावलेः ।

शरीरवत्वं न स्याद्धि कर्मवश्यत्वसाधकम् ।। 80 ।।

अप्राकृतस्स्वानुरूपो दिव्यमङ्गलविग्रहः ।

स्वेच्छागृहीत एवास्तीत्याम्नायैर्ज्ञायतेऽखिलैः ।। 81 ।।

सू - ।। भेदव्यपदेशाच्चान्यः ।। 1-1-22

य आत्मनीत्यादिवाक्यैरादित्यमुखजीवतः ।

भेदोपदेशादन्योऽन्तरात्मा नारायणः प्रभुः ।। 82 ।।

।। इत्यन्तरधिकरणम् ।।

।। आकाशाधिकरणम् ।। 1-1-8 ।।

सू - ।। आकाशस्तल्लिङ्गात् ।। 1-1-23.

कारणं वस्तु निर्णीतं चिदचिद्भ्यांविलक्षणम् ।

तदसङ्गतमित्येष वादोऽत्र विनिवार्यते ।। 83 ।।

(पू) साम्नि सर्वाणि हे त्यादौ कारणत्वेन संश्रुतः ।

आकाशो वियदेव स्यात् लोके तत्र प्रयोगतः ।। 84 ।।

कुतो भूतानि जायन्त इत्यनिर्धारणे सति ।

आकाशादितिवाक्यं स्याद्विशेषार्थसमर्पकम् ।। 85 ।।

(सि) मैवमत्राकाशशब्दवाच्यः परमपुरुषः ।

वियदन्यस्तदेकान्तलिङ्गानां भूयसां श्रुतेः ।। 86 ।।

सिद्धानुवादरूपं च श्रूयते वाक्यमत्र हि ।

अतः प्रमाणान्तरस्य प्राप्तिमेतदपेक्षते ।। 87 ।।

बोधयत्यखिलं मानं ब्रह्म नारायणाह्वयम् ।

व्युत्पत्याऽऽकाशत इति तस्य तच्छद्बवाच्यता ।। 88 ।।

।। इत्याकाशाधिकरणम् ।।

।। प्राणाधिकरणम् ।। 1-1-9 ।।

सू - ।। अत एव प्राणः ।। 1-1-24.

पूर्वत्र वियतस्सर्वकारणत्वं निराकृतम् ।

निरस्यतेऽत्र वायोश्च कारणत्वं परोदितम् ।। 89 ।।

साम्नि सर्वाणि हे त्यादि श्रूयते वाक्यमत्र च ।

आकाशशब्दवत्प्राणशब्दोपि ब्रह्मबोधकः ।। 90 ।।

परासाधारणाल्लिङ्गात्प्रसिद्धवदुदाहृतात् ।

शङ्काऽधिका त्वत्र भूतजातस्थित्यादिकस्य च ।। 91 ।।

प्राणाधीनत्वतो वायुर्भूतं कारणमस्त्विति ।

परिहारश्शिलादौ च चित्स्वरूपे च नेति तत् ।। 92 ।।

।। इति प्राणाधिकरणम् ।।

।। ज्योतिरधिकरणम् ।। 1-1-10 ।।

सू - ।। ज्योतिश्चरणाभिधानात् ।। 1-1-25.

निराकृत्याऽऽकाशवाय्वोः कारणत्वमथ क्रमात् ।

तेजसः कारणत्वं च न्यायेऽमुष्मिन्निरस्यते ।। 93 ।।

(पू) अतः परो दिवो ज्योतिरिति वाक्येऽतिदीप्तिमत् ।

श्रूयते तत्कारणं स्यात्कौक्षेयज्योतिषा सह ।। 94 ।।

ऐक्योपदेशाच्चात्रोक्तं प्रसिद्धज्योतिरस्तु तत् ।

मैवं ज्योतिश्शब्दवाच्यमत्र ब्रह्मैव नेतरत् ।। 95 ।।

पूर्ववाक्ये सर्वभूतचरणत्वाभिधानतः ।

तच्च ब्रह्मण एव स्यात्पुंसूक्तादिप्रसिद्धितः ।। 96 ।।

सू - छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथाहि

दर्शनम् ।। 1-1-26 ।।

(पू) पूर्ववाक्योक्तगायत्रीछन्द एवात्र गीयते ।

(सि) ऋचा तदर्थबोधिन्या न तत् ब्रह्मेति चेन्न तत् ।। 97 ।।

परे फलाय गायत्रीतौल्यदृष्टिर्विधीयते ।

चतुष्पदो ब्रह्मणोऽस्य तादृश्या च तया तुला ।। 98 ।।

दृष्टस्संवर्गविद्यादौ तौल्ये च्छन्दोवचोन्वयः ।

सू - ।। भूतादिपादव्यपदेशोपपत्तेश्चैवम् ।। 1-1-27.

सैषा चतुष्पदेत्युक्तिर्भूताद्यङ्घ्रित्वबोधिका ।। 99 ।।

गायत्रीशब्दवाच्येऽस्मिन् ब्रह्मण्येवोपपद्यते ।

सू - ।। उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ।। 1-1-28.

(पू) दिवो दिवीति भिन्नार्थविभक्तिव्यतिरेकतः ।। 100 ।।

प्रत्यभिज्ञायते नात्र ब्रह्म पूर्वत्र संश्रुतम् ।

(सि) मैवमर्थस्वभावैक्यादुपदेशद्वयेपि च ।। 101 ।।

अबाधात्प्रत्यभिज्ञायाः पर एवात्र कथ्यते ।

कौक्षेयैक्योपदेशस्तु फलायैवेति निश्चितम् ।। 102 ।।

परमात्मात्मकत्वं च गीताप्रोक्तं विभावसोः ।

तस्मात्स परमात्मैवेत्येतदत्र सुनिश्चितम् ।। 103 ।।

।। इति ज्योतिरधिकरणम् ।।

।। इन्द्रप्राणाधिकरणम् ।। 1-1-11 ।।

सू - ।। प्राणस्तथानुगमात् ।। 1-1-29.

ज्योतिश्शब्दितसूर्यादेः कारणत्वं निराकृतम् ।

तत् पतित्वेन सिद्धस्य देवेन्द्रस्य निरस्यते ।। 104 ।।

(पू) प्रतर्दनो हेति वाक्ये कौषीतक्यभिधश्रुतौ ।

मुक्त्युपासनकर्मत्वेनेन्द्रप्राणपदेरितः ।। 105 ।।

जीव एवेन्द्रशब्दस्य तस्मिन्नव प्रसिद्धितः ।

तथैव प्राणवाचोऽपि स्वात्मोपासनमत्र सः ।। 106 ।।

उपादिशद्धिततमममृतत्वाप्तिसाधनम् ।

कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता ।। 107 ।।

तस्य तावदिति श्रुत्या ज्ञायतेऽतश्च कारणम् ।

प्रसिद्धजीवभावोऽयमिन्द्र एवेति निश्चयः ।। 108 ।।

(सि) मैवमिन्द्रप्राणशब्द्यं जीवमात्रं न किन्त्वतः ।

अर्थान्तरं ब्रह्म ताभ्यां पदाभ्यां प्रस्तुतस्य च ।। 109 ।।

स्वभावसिद्धानन्दत्वामृतत्वादेश्च संश्रुतेः ।

सू - ।। न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ।। 1-1-30.

(पू) प्रज्ञातजीवभावस्य स्वस्यैवोपास्यतामयम् ।। 110 ।।

वदत्यतो जीव एवोपास्यः प्रक्रान्त उच्यते ।

(सि) मैवमत्र श्रुता धर्माः परस्मिन्नेव सङ्गताः ।। 111 ।।

मोक्षार्थोपास्तिकर्मत्वं सर्वाधारत्वमप्यथ ।

कर्मकारयितृत्वं चेत्याद्या धर्माः परस्य हि ।। 112 ।।

सू - ।। शास्त्रदृष्ट्या तूपदेशो वामदेववत् ।। 1-1-31.

अन्तर्यामिब्राह्मणादेर्विज्ञायाऽऽत्मशरीरिताम् ।

अनेन जीवेनेत्याद्यैः शब्दानां जीववाचिताम् ।। 113 ।।

परे पर्यवसानं च मामुपास्वेति वाक्यतः ।

स्वदेहकं परं ब्रह्मोपास्यत्वेनोपदिष्टवान् ।। 114 ।।

वामदेवादयोप्येवं वदन्त्यध्यात्मविद्वराः ।

अहं मनुरहं सर्वमित्यादिभिरनेकधा ।। 115 ।।

सू - ।। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह

तद्योगात् ।। 1-1-32.

(पू) जीवमुख्यप्राणगतलिङ्गानामत्र दर्शनात् ।

पूर्वोक्ताध्यात्मसम्बन्धभूम्ना नात्रार्थनिश्चयः ।। 116 ।।

(सि) मैवमत्रोपासनस्य त्रिविधत्वाभिसन्धितः ।

स्वस्वरूपेण जीवत्मशरीरकतया तथा ।। 117 ।।

प्राणाङ्गकत्वेनेत्थं च परात्मोपासनं त्रिधा ।

त्रिधा तदुपदेशाय तत्तच्छब्देन भाषणम् ।। 118 ।।

इयं च त्रिविधोपास्तिरन्यत्रापि श्रुतौ श्रुता ।

अतः प्रकरणं चैतत्तादृशोपास्तिबोधकम् ।। 119 ।।

अतोऽत्रेन्द्रप्राणशब्दवाच्यो जीवेतरः परः ।

भोक्तृभोग्यशरीरोऽत्र परमात्मोपदिश्यते ।। 120 ।।

।। इति इन्द्रप्राणाधिकरणम् ।।

।। इति प्रथमाध्याये प्रथमः पादः ।।

।। प्रथमाध्याये द्वितीयः पादः ।।

।। सर्वत्रप्रसिद्ध्यधिकरणम् ।। ( 1-2-1 )

सू - सर्वत्र प्रसिद्धोपदेशात् ( 1-2-1 )

अस्पष्टतरजीवादिलिङ्गवाक्यं विचारितम् ।

विचार्यते वाक्यजातं पादेऽत्रास्पष्टलिङ्गकम् ।। 121 ।।

कारणत्वमुपास्यत्वं चोक्तं प्राणशरीरिणः ।

जीवस्य स्यात्तदुभयमित्याशंक्य निरस्यते ।। 122 ।।

(पू) सर्वं खल्विदमित्यादौ सर्वात्मकतया श्रुतः ।

जीव एव यतोऽस्यैव सर्वतादात्म्यसंभवः ।। 123 ।।

ब्रह्मादिसर्वभावश्च तस्यैव स्यादुपाधितः ।

परस्याऽस्पृष्टदोषस्य तद्भावो नोपपद्यते ।। 124 ।।

जीवेऽपि च क्वचिद्वाक्ये ब्रह्मशब्दः प्रयुज्यते ।

तदीयकर्महेतुत्वाज्जन्मादेस्तज्जलानिति ।। 125 ।।

हेतूक्तिरपि युक्ता स्यादित्येतत्तु न सन्मतम् ।

(सि) सर्ववस्तुन्यात्मतया प्रोक्तं ब्रह्म परः पुमान् ।। 126 ।।

स्थलान्तरे प्रसिद्धस्य तस्यैवात्रानुवादतः ।

तज्जत्वादीननूद्योक्ता तद्धेतुकतदात्मता ।। 127 ।।

जीवात्मनः कर्मकृतदेवमर्त्यादिरूपिणः ।

न स्याद्वेदान्तवाक्येषु यस्माज्जन्मादयश्श्रुताः ।। 128 ।।

स एवात्र ब्रह्मशब्दवाच्यस्स्यात्स परः पुमान् ।

ब्रह्मणश्चिदचिद्वस्तुशरीरत्वाच्छरीरिणि ।। 129 ।।

दोषाश्शरीरगा न स्युरतो निर्दुष्ट एव सः ।

जीवस्य सर्वतादात्म्यमुक्तं तन्नोपपद्यते ।। 130 ।।

तत्तच्छरीरभिन्नानां तादात्म्यासंभवान्मिथः ।

अतोऽत्र परमात्मैव ब्रह्मशब्दार्थ इष्यते ।। 131 ।।

सू - ।। विवक्षितगुणोपपत्तेश्च ।। ( 1-2-2 )

मनोमयत्वादयश्च गुणास्सर्वे विवक्षिताः ।

पर एवोपपद्यन्ते सत्यसंकल्पतान्विताः ।। 132 ।।

सू - अनुपपत्तेस्तु न शारीरः ।। 1-2-3 ।।

एषां गुणानामेतस्मिन् शारीरेऽनुपपत्तितः ।

न शारीरोऽयमपि तु परं ब्रह्मात्र गीयते ।। 133 ।।

सू - ।। कर्मकर्तृव्यपदेशाच्च ।। ( 1-2-4 )

अभिसंभवितास्मीति ध्येयः प्राप्यतयोच्यते ।

जीवः प्राप्तृतयोक्तोऽतो जीवादन्यः परः पुमान् ।। 134 ।।

सू - ।। शब्दविशेषात् ।। ( 1-2-5 )

वाक्य एष म आत्मेति षष्ठ्या शारीर उच्यते ।

उपास्यस्तु प्रथमया तस्मादन्यः परः पुमान् ।। 135 ।।

सू - ।। स्मृतेश्च ।। ( 1-2-6 )

सर्वस्य चाहमित्यादिस्मृतिर्जीवमुपासकम् ।

परात्मानमुपास्यं च वक्ति जीवेतरस्ततः ।। 136 ।।

सू - ।। अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं

व्योमवच्च ।। ( 1-2-7 )

(पू) नाल्पत्वाल्पस्थानवत्वव्यपदेशादयं परः ।

(सि) इति चेन्नोपदेशोऽयं तथोपास्यत्वहेतुकः ।। 137 ।।

न स्वरूपाल्पतासूची ज्यायस्त्वव्यपदेशतः ।

सू - ।। संभोगप्राप्तिरिति चेन्न वैशेष्यात् ।। ( 1-2-8 )

(पू) उपासकशरीरेऽसौ परात्मा वर्तते यदि ।। 138 ।।

सुखदुःखोपभोगस्य प्राप्तिस्तद्वदमुष्य च ।

(सि) इति चेन्न शरीरान्तःस्थत्वमेव न कारणम् ।। 139 ।।

कर्मवश्यत्वमेवोपभोगे हेतुर्न तत्परे ।

हेयप्रतिभटे सर्वकल्याणगुणसागरे ।। 140 ।।

।। इति सर्वत्रप्रसिद्ध्यधिकरणम् ।।

।। अत्त्रधिकरणम् ।। ( 1-2-2 )

सू - ।। अत्ता चराचरग्रहणात् ।। ( 1-2-9 )

परो यदि न भोक्ता स्यात्तर्हि भोक्तृतया श्रुतः ।

सर्वत्र जीव एव स्यादिति वादोऽत्र वार्यते ।। 141 ।।

(पू) यस्य ब्रह्मेत्यादिमन्त्रे कठवल्लीगते श्रुतः ।

अत्ता जीवोऽस्यैव कर्मफलभोक्तृत्वसंभवात् ।। 142 ।।

(सि) मैवमत्ता परात्मैव विश्वात्तृत्वश्रुतेरिह ।

मृत्यूपसेचनाद्ध्यत्र कृत्स्नस्यादनमुच्यते ।। 143 ।।

ईदृशं चादनं सर्वसंहारोऽत्र विवक्षितः ।

कर्मोपाधिकभोक्तृत्वं नेदं किं तु परात्मनः ।। 144 ।।

उपसंहर्तृत्वमिदं भोक्तृत्वं जगतां ततः ।

जीवेऽसंभावितमिदं तस्मादत्ता परः पुमान् ।। 145 ।।

सू - ।। प्रकरणाच्च ।। ( 1-2-10 )

महान्तं विभुमात्मानं नायमात्मेति च स्थितम् ।

परस्येदं प्रकरणं तस्माच्चायं परः पुमान् ।। 146 ।।

सू - गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।। ( 1-2-11 )

(पू) ऋतं पिबन्तावित्यत्र फलभोक्तृतया श्रुतः ।

(सि) सप्राणो जीव एवातश्चात्राप्यत्ता स इत्यसत् ।। 147 ।।

गुहां प्रविष्टावुच्येते अत्र जीवपरावुभौ ।

तत्प्रवेशस्तयोरेव स्थलेऽस्मिन्किल दृश्यते ।। 148 ।।

तं दुर्दशमिति श्रुत्या परस्योक्ता गुहास्थितिः ।

जीवस्य तत्स्थितिस्त्वत्र या प्राणेनेति वाक्यतः ।। 149 ।।

ऋतं पिबन्तावित्युक्तिश्च्छत्रिन्यायेन संगता ।

परस्य पाने योगस्स्यात्प्रयोजकतयापि वा ।। 150 ।।

सू - ।। विशेषणाच्च ।। ( 1-2-12 )

आदितोऽस्मिन्प्रकरण आन्तं जीवपरावुभौ ।

तत्तद्धर्मैर्विशिष्येते तस्मादत्ता परः पुमान् ।। 151 ।।

।। इत्यत्त्रधिकरणम् ।।

।। अन्तराधिकरणम् ।। 1-2-3 ।।

सू - ।। अन्तर उपपत्तेः ।। ( 1-2-13 )

दुर्ज्ञेयत्वं परस्योक्तं क इत्थेत्यादिना पुरा ।

तर्हि दृश्यतयोक्तो न पर इत्येतदस्यते ।। 152 ।।

(पू) अक्ष्याधारः श्रुतस्साम्नि य एष इति वाक्यतः ।

जीवो वा प्रतिबिम्बो वाऽथाक्ष्यधिष्ठातृदेवता ।। 153 ।।

प्रसिद्धवद्वचनत एष्वैवान्यतमो भवेत् ।

परात्मनस्त्वक्ष्णि दृश्यत्वाप्रसिद्ध्या स नोच्यते ।। 154 ।।

(सि) मैवं परोऽक्ष्यन्तरस्थस्तस्मिन्नेवोपपत्तितः ।

संयद्वामत्वादिनित्यनिसर्गगुणसम्पदाम् ।। 155 ।।

सू- ।। स्थानादिव्यपदेशाच्च ।। ( 1-2-14 )

अक्ष्णि स्थितिनियन्त्रृत्वाद्यस्यैव परमात्मनः ।

यश्चक्षुषीत्येवमादौ श्रूयतेऽतोऽक्षिगः परः ।। 156 ।।

प्रसिद्धवद्वचोऽतश्च परात्मन्येव युज्यते ।

अत्र दृश्यत इत्युक्तिर्योगिदृश्यत्वहेतुका ।। 157 ।।

सू - ।। सुखविशिष्टाभिधानादेव च ।। ( 1-2-15 )

सुखवैशिष्ट्यवत्वेन कं ब्रह्मेत्यादिना पुरा ।

प्रकृतस्य परस्यैवोपास्तिस्थानादिसिद्धये ।। 158 ।।

य एष इति निर्देशादत्राक्षिपुरुषः परः ।

सू - ।। अत एव च स ब्रह्म ।। ( 1-2-16 )

(पू) कं ब्रह्मेत्यादिना प्रोक्तं कथं ब्रह्मेति कथ्यते ।। 159 ।।

(सि) के खे चैव ब्रह्मदृष्टिविधिस्स्यादिति चेन्न तत् ।

यद्वाव कं तदेवेति यतस्तत्र खवस्तुनः ।। 160 ।।

सुखवैशिष्ट्योपदेशोऽत एवात्र खशब्दितः ।

आकाशस्य परंब्रह्मापरिच्छिन्नसुखात्मकम् ।। 161 ।।

प्राणं चास्मै तदाकाशं चोचुरित्युक्तमन्ततः ।

तस्मात्प्राक् प्रकृतं ब्रह्मापरिच्छिन्नसुखात्मकम् ।। 162 ।।

अक्ष्याधारतयात्रापि श्रूयतेऽतोऽक्षिगः परः ।

सू - ।। श्रुतोपनिषत्कगत्यभिधानाच्च ।। ( 1-2-17 )

विज्ञातब्रह्मयाथात्म्यैर्गन्तव्यत्वेन या गतिः ।। 163 ।।

ब्रह्माप्तये श्रुताऽन्यत्र सार्चिरादिगतिस्त्विह ।

श्रुताक्षिपुरुषस्याभिगन्तव्यत्वेन पठ्यते ।। 164 ।।

अतोप्यसावक्षिवर्ती परमात्मेति निश्चितः ।

सू - ।। अनवस्थितेरसंभवाच्च नेतरः ।। ( 1-2-18 )

जीवस्य प्रतिबिम्बस्यादित्यस्याप्यनवस्थितेः ।। 165 ।।

नियमेनाक्षिणि तथा निरुपाधिकताजुषाम् ।

असंभवाद्गुणानां च परात्मैवाक्षिगः पुमान् ।। 166 ।।

।। इत्यन्तराधिकरणम् ।।

।। अन्तर्याम्यधिकरणम् ।। 1-2-4 ।।

सू - ।। अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ।। ( 1-2-19 )

चक्षुस्स्थितिं परस्य प्राक् निश्चित्यार्थः प्रसाधितः ।

जीवस्यैव स्थितिस्सेति वादोऽत्र विनिवार्यते ।। 167 ।।

अन्तर्यामिब्राह्यणे यः पृथिव्यामिति वाक्यतः ।

अन्तर्यामी श्रुतो योऽसौ जीवोस्तु द्रष्टृतादिभिः ।। 168 ।।

द्रष्ट्रन्तरनिषेधाच्चेत्येवं वादो न संमतः ।

(सि) अधिदैवाधिलोकादिपदाङ्कितवचश्श्रुतः ।। 169 ।।

अन्तर्यामी परात्मैव तद्धर्मव्यपदेशतः ।

जगच्छरीरकत्वं च सर्वान्तर्यामिता तथा ।। 170 ।।

अत्रैवमाद्याः पठिता धर्मा नारायणाश्रिताः ।

दर्शनादि तु रूपादिसाक्षात्कारो न चान्यथा ।। 171 ।।

नान्योऽतोस्तीत्यदोवाक्यं तुल्यद्रष्ट्टनिषेधकम् ।

सू - ।। न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ।। ( 1-2-20 )

प्रधानं च तथा जीवो नान्तर्यामी तयोर्द्वयोः ।। 172 ।।

असंभावितधर्माणामभिलापादनेकशः ।

अचेतनं यथा नार्हमेतेषां चेतनस्तथा ।। 173 ।।

सू - ।। उभयेऽपि हि भेदेनैनमधीयते ।। ( 1-2-21 )

काण्वा माध्यन्दिनाश्चैव यो विज्ञाने य आत्मनि ।

इत्यन्तर्यामिणं जीवात् भेदेनाधीयते यतः ।। 174 ।।

जीवाद्विलक्षणोऽतोऽसावन्तर्यामी परः पुमान् ।

ध्वस्तपाप्मा परात्मा स नारायण इति स्थितम् ।। 175 ।।

।। इत्यन्तर्याम्यधिकरणम् ।।

।। अदृश्यत्वादिगुणकाधिकरणम् ।। 1-2-5 ।।

सू - ।। अदृश्यत्वादिगुणको धर्मोक्तेः ।। ( 1-2-22 )

उक्तं द्रष्ट्टत्वादिना प्राक् परात्मत्वं न यत्र तत् ।

तत्र प्रधानमेव स्यादिति शङ्का व्युदस्यते ।। 176 ।।

(पू) यत्तदद्रेश्यमित्यादौ श्रूयते मुण्डकश्रुतौ ।

यद्भूतयोनिमिति चाथा क्षरात्परतः परः ।। 177 ।।

स्थलेऽत्राजाजीवघनावेवोच्येते यथाक्रमम् ।

प्रतिषेधादचिद्वर्तिदृश्यत्वादेरचेतनम् ।। 178 ।।

सजातीयं प्रधानं स्यात् भूतयोन्यक्षरं तथा ।

(सि) परतश्चाक्षराज्जीवघनस्स्यात्पर इत्यसत् ।। 179 ।।

अत्रादृश्यत्वादिगुणश्चाक्षरात्परतः परः ।

परमात्मैव तद्धर्मसर्वज्ञत्वादिसंश्रुतेः ।। 180 ।।

पञ्चम्यन्ताक्षरपदं भूतसूक्ष्मं ब्रवीति तत् ।

नादृश्यत्वादिगुणकमक्षरं तस्य सर्वतः ।। 181 ।।

परत्वेन ततोन्यस्य परत्वासंभवादिदम् ।

सर्वज्ञत्वजगद्योनित्वादिभिर्हि विशेष्यते ।। 182 ।।

सू - ।। विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।। ( 1-2-23 )

महाप्रकरणं चात्र प्रधानात्पुरुषादपि ।

सर्वज्ञानप्रतिज्ञाद्यैर्व्यावर्तयति चाक्षरम् ।। 183 ।।

परतः पर इत्याभ्यां भेदश्चास्योपदिश्यते ।

तस्मादत्रोच्यते ताभ्यां परो नारायणः प्रभुः ।। 184 ।।

सू - ।। रूपोपन्यासाच्च ।। ( 1-2-24 )

अग्निर्मूर्धे त्यादिनोक्तं रूपं त्रैलोक्यरूपिणः ।

परमात्मन एव स्यादतोऽयं परमः पुमान् ।। 185 ।।

।। इत्यदृश्यत्वादिगुणकाधिकरणम् ।।

वैश्वानराधिकरणम् ।। 1-2-6 ।।

सू - ।। वैश्वानरस्साधारणशब्दविशेषात् ।। ( 1-2-25 )

त्रैलोक्यमूर्तिमत्त्वेन परात्मत्वं समर्थितम् ।

तत् तदन्यस्यापि चास्तीत्याशङ्कात्र व्युदस्यते ।। 186 ।।

(पू) सामान्यात्मानमेवेमं वैश्वानरमिति स्थले ।

वैश्वानरः परात्मेति निर्णेतुं नैव शक्यते ।। 187 ।।

जाठराग्नौ तत्पदस्य भूते देवे परात्मनि ।

चतुर्ष्वपि प्रयोगादत्रैषां लिङ्गोपलब्धितः ।। 188 ।।

(सि) मैवं वैश्वानरपदवाच्यः परमपुरुषः ।

साधारणैतच्छब्दस्य परासाधारणैर्गुणैः ।। 189 ।।

विशेष्यमाणत्वादत्रानेकैस्सर्वात्मतादिभिः ।

सू - ।। स्मर्यमाणमनुमानं स्यादिति ।। ( 1-2-26 )

द्युमूर्धत्वादिमद्रूपमुक्तं वैश्वानरात्मनः ।। 190 ।।

श्रुतिस्मृतिप्रसिद्धं तत् तदेवेदमितीह च ।

प्रत्यभिज्ञायमानं सदस्य वैश्वानरात्मनः ।। 191 ।।

परात्मत्वे लिङ्गमेतदतो वैश्वानरः परः ।

सू - ।। शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषमपि चैनमधीयते ।। ( 1-2-27 )

(पू) अग्निर्वैश्वानर इति सामानाधिकरण्यतः ।। 192 ।।

अग्नित्रेताकल्पनाच्च स्थानात्प्राणाहुतेस्तथा ।

शरीरान्तः स्थितेश्चास्य जाठरत्वं प्रतीयते ।। 193 ।।

(सि) तस्मादस्य परात्मत्वं नेति चेत्तन्न तादृशः ।

वैश्वानरस्योदर्याग्निशरीरकतयाऽत्र च ।। 194 ।।

तद्विशिष्टोपासनस्य विधानात्केवलस्य तु ।

जाठरस्य त्रिलोकाङ्गकत्वासंभवतस्तथा ।। 195 ।।

एवं वैश्वानरात्मानमेके वाजसनेयिनः ।

पुरुषं चाधीयते स एषोग्निरिति वाक्यतः ।। 196 ।।

निर्गतोपाधिपुरुषशब्दवाच्यत्वमस्य वै ।

अतो वैश्वानरात्मैवोपास्यो नारायणः प्रभुः ।। 197 ।।

सू - ।। अत एव न देवता भूतं च ।। ( 1-2-28 )

यतो वैश्वानरात्माऽयं पुरुषो निरुपाधिकः ।

त्रैलोक्याङ्गश्चात एव न भूतं न च देवता ।। 198 ।।

सू - ।। साक्षादप्यविरोधं जैमिनिः ।। ( 1-2-29 )

अग्निशब्दोप्यत्र साक्षादग्रप्रापकतागुणात् ।

परमात्मानमाचष्टे वैश्वानरपदं यथा ।। 199 ।।

अतो वैश्वानरस्याग्निशब्दितत्वं न बाधितम् ।

परत्वनिर्णयेऽत्रेति जैमिनिर्मन्यते मुनिः ।। 200 ।।

सू - ।। अभिव्यक्तेरित्याश्मरथ्यः ।। ( 1-2-30 )

उपासकाभिव्यक्त्यर्थं विमानस्य परात्मनः ।

परिच्छिन्नत्वोपदेश इत्याहात्राऽऽश्मरथ्यकः ।। 201 ।।

सू - ।। अनुस्मृतेर्बादरिः ।। ( 1-2-31 )

मूर्धप्रभृतिपादान्तदेहकल्पनमत्र यत् ।

तथोपास्त्यर्थमित्याह बादरिर्भगवानृषिः ।। 202 ।।

सू - ।। संपत्तेरिति जैमिनिस्तथाहि दर्शयति ।। ( 1-2-32 )

उपासकस्य चाङ्गानां गार्हपत्यादिकल्पनम् ।

प्रत्यहं क्रियमाणस्य प्राणाहुत्याख्यकर्मणः ।। 203 ।।

अग्निहोत्रत्वसंपत्त्यै इति जैमिनिरब्रवीत् ।

य एतदेवमिति च संपतिं्त दर्शयत्यमूम् ।। 204 ।।

सू - ।। आमनन्ति चैनमस्मिन् ।। ( 1-2-33 )

उपासकशरीरेऽस्मिन्नेनं द्युभ्वादिदेहकम् ।

वैश्वानरं परात्मानं प्राणाग्निहवनेन च ।। 205 ।।

आराध्यत्वायामनन्ति वाच स्तस्येत्युपक्रमाः ।

अतो नारायण इति सिद्धं वैश्वानरः पुमान् ।। 206 ।।

।। इति वैश्वानराधिकरणम् ।।

।। इति प्रथमाध्याये द्वितीयः पादः ।।




।। अथ प्रथमाध्याये तृतीयः पादः ।।

।। द्युभ्वाद्यधिकरणम् ।। 1-3-1 ।।

सू - ।। द्युभ्वाद्यायतनं स्वशब्दात् ।। ( 1-3-1 )

प्रागस्पष्टतरास्पष्टलिङ्गवाक्यं विचारितम् ।

पादेऽत्र स्पष्टजीवादिलिङ्गवाक्यं विचार्यते ।। 207 ।।

द्युपृथिव्याद्याश्रयस्य परात्मत्वं समर्थितम् ।

तदेवात्राधिकरण आक्षिप्य स्थाप्यते दृढम् ।। 208 ।।

(पू ) यस्मिन्द्यौः पृथिवीचेति मुण्डोपनिषदि श्रुतः ।

जीव एवात्र करणाश्रयत्वं बहुधा जनिः ।। 209 ।।

नाडीयोगश्चैवमादिजीवधर्मचयश्रुतेः ।

(सि) मैवं द्युभ्वाद्यायतनं परं ब्रह्म स्वशब्दतः ।। 210 ।।

स्वशब्दोऽत्रामृतस्यैष सेतुरित्येवमादिकः ।

अमृतत्वप्राप्तिहेतुस्स एवेति निगद्यते ।। 211 ।।

आत्मशब्दश्चात्र परे वर्तते निरुपाधिकः ।

सर्वज्ञत्वादयोऽत्रोक्तास्तस्मिन्नेव सुसङ्गताः ।। 212 ।।

नाड्याश्रयत्वं चास्योक्तं सन्ततश्रुतिवाक्यतः ।

अजायमान इत्यादिश्रुत्याऽजोपीति च स्मृतेः ।। 213 ।।

बहुधा जायमानत्वं सिद्धमस्य निजेच्छया ।

मनःप्रभृत्याश्रयत्वं सर्वाधरस्य युज्यते ।। 214 ।।

सू - ।। मुक्तोपसृप्यव्यपदेशाच्च ।। ( 1-3-2 )

तदा विद्वान्पुण्यपापे इत्यादिश्रुतिवाक्यतः ।

बन्धान्मुक्तैः प्राप्यतया निर्देशाच्च परः पुमान् ।। 215 ।।

सू - ।। नानुमानमतच्छब्दात्प्राणभृच्च ।। ( 1-3-3 )

नात्र प्रधानं तद्वाचिशब्दाभावाद्यथोच्यते ।

तथा प्राणभृदप्येष प्रतिपाद्यो न वाक्यतः ।। 216 ।।

सू - ।। भेदव्यपदेशात् ।। ( 1-3-4 )

समाने वृक्ष इत्यादिवाक्येन व्यपदिश्यते ।

जीवाद्विलक्षणत्वेन महिमार्णव ईश्वरः ।। 217 ।।

सू - ।। प्रकरणात् ।। ( 1-3-5 )

परस्यैवात्राऽथ परा ययेति श्रुतिवाग्भरैः ।

प्रकृतत्वात्परं ब्रह्मैवैतत्प्रकरणश्रुतम् ।। 218 ।।

सू - ।। स्थित्यदनाभ्यां च ।। ( 1-3-6 )

द्वासुपर्णेत्यादिमन्त्रे फलभोक्तृत्वमुच्यते ।

एकस्यान्यस्य देहान्तस्स्थितिमात्रं प्रदर्श्यते ।। 219 ।।

तत्राऽनश्नन्दीप्यमानो द्युभ्वाद्यायतनं भवेत् ।

न तद्भोक्ता ततो द्युभ्वाद्ययनः परमः पुमान् ।। 220 ।।

।। इति द्युभ्वाद्यधिकरणम् ।।

।। भूमाधिकरणम् ।। ( 1-3-2 )

सू - ।। भूमा संप्रसादादध्युपदेशात् ।। ( 1-3-7 )

परात्मत्वं प्रकरणाविच्छेदात्प्राक् समर्थितम् ।

तद्धेतोरेव भूमात्र जीव इत्येतदस्यते ।। 221 ।।

(पू) यत्र नान्यत्पश्यतीति वाक्यं सामनि पठ्यते ।

तत्र भूमा प्रत्यगात्मा तस्मिन्प्राणपदोदिते ।। 222 ।।

नामाद्यात्मोपदेशस्य समाप्तेस्तदनन्तरम् ।

प्रश्नप्रत्युत्तराभावात्प्राणप्रकरणस्य च ।। 223 ।।

अविच्छेदादत्र भूमा प्रत्यगात्मेति चेन्न तत् ।

(सि) भूमा परः संप्रसादादधिकत्वोपदेशतः ।। 224 ।।

संप्रसादः प्रत्यगात्मेत्यन्यश्रुत्याऽवसीयते ।

स्वोपास्याधिक्यवादित्वमुक्त्वाऽस्य प्राणवेदिनः ।। 225 ।।

एषत्विति तुशब्देनाथातिवाद्यन्तरं स्वयम् ।

उपक्षिप्यास्य सत्योपासितुः प्राणातिवादितः ।। 226 ।।

आधिक्योक्तेश्च विच्छेदात्प्राणप्रकरणस्य च ।

प्राणादर्थान्तरत्वेन प्रोक्तः सत्यपदोदितः ।। 227 ।।

अत्यन्तसुखरूपोऽसौ भूमा नारायणः प्रभुः ।

सू - ।। धर्मोपपत्तेश्च ।। ( 1-3-8 )

स्वाभाविकामृतत्वं च स्वे महिम्न्येव संस्थितिः ।। 228 ।।

सर्वात्मत्वं चैवमादिधर्मा ये भूमनि श्रुताः ।

तेषां परस्मिन्नेवोपपत्तेर्भूमा परः पुमान् ।। 229 ।।

।। इति भूमाधिकरणम् ।।

।। अक्षराधिकरणम् ।। ( 1-3-3 )

सू - ।। अक्षरमम्बरान्तधृतेः ।। ( 1-3-9 )

स्वे महिम्निस्थितत्वं प्राक् ब्रह्मणः प्रतिपादितम् ।

तदन्यस्मिन्नपि परादस्तीत्येतन्निवार्यते ।। 230 ।।

(पू) गार्गिप्रश्ने स होवाचैतद्वा इत्यादि पठ्यते ।

अत्राक्षरं प्रधानं स्यादस्थूलत्वादिधर्मवत् ।। 231 ।।

प्रधानेऽक्षरशब्दस्य प्रयोगादक्षरादिति ।

सर्वकार्याधारभूतस्याकाशस्यापि कारणे ।। 232 ।।

पृष्टे प्रत्युच्यमानं तत्स्यादव्याकृतमक्षरम् ।

(सि) मैवमत्राक्षरपदवाच्यः परमपूरूषः ।। 233 ।।

आकाशपारभूतस्य प्रधानस्यापि धारणात् ।

यदूर्ध्वमिति चारभ्य कालत्रितयवर्तिनः ।। 234 ।।

विकारजातस्याधारतया प्रोक्तं न वायुमत् ।

अम्बरं किन्तु तत्पारभूतमव्याकृतं भवेत् ।। 235 ।।

तदाधारतयोक्तं तदक्षरं न प्रधानकम् ।

सू - ।। सा च प्रशासनात् ।। ( 1-3-10 )

तर्हि जीवोस्त्वक्षरं तत्कृत्स्नाचेतनवस्तुनः ।। 236 ।।

आधारत्वोपपत्तेरित्येष वादो निवार्यते ।

एतस्य वा अक्षरस्येत्यादिनाऽस्याक्षरस्य सा ।। 237 ।।

धृतिः प्रशासनादेव भवतीत्युपदिश्यते ।

न चेदृक् शासनं बद्धमुक्तयोरपि संभवेत् ।। 238 ।।

सू - ।। अन्यभावव्यवृत्तेश्च ।। ( 1-3-11 )

अदृष्टं द्रष्ट्ट चेत्यादिवाक्यशेषः परात्मतः ।

अन्यत्वमक्षरस्यास्य व्यावर्तयति चोपरि ।। 239 ।।

ईदृग्गुणविशिष्टान्यसद्भावं वा व्युदस्यति ।

तस्मात्स्वशासनाधीनसर्वधर्ता परः पुमान् ।। 240 ।।

।। इत्यक्षराधिकरणम् ।।

।। ईक्षतिकर्माधिकरणम् ।। ( 1-3-4 )

सू - ।। ईक्षतिकर्म व्यपदेशात्सः ।। ( 1-3-12 )

परस्यान्यैर्दर्शनार्हत्वाभावः प्राक् समीरितः ।

तर्हि दृश्यतयोक्तो न परस्स्यादिति वार्यते ।। 241 ।।

(पू) प्रश्ने यः पुनरेतं त्रिमात्रेणेत्यादि पठ्यते ।

परं पुरुषं इत्येवं निर्दिष्टोऽत्र चतुर्मुखः ।। 242 ।।

एकद्विमात्रप्रणवमन्त्रोपासीनयोः क्रमात् ।

मर्त्यलोकाप्त्यन्तरिक्षलोकप्राप्त्यात्मके फले ।। 243 ।।

उक्त्वा त्रिमात्रोपासीनप्राप्यत्वेन समीरितः ।

अन्तरिक्षात्परो ब्रह्मलोकस्तत्साहचर्यतः ।। 244 ।।

विरिञ्चलोकस्तत्रस्थेनेक्ष्यमाणस्स एव हि ।

(सि) मैवमीक्षतिकर्मात्र परः पुरुष एव सः ।। 245 ।।

परादित्यादिवाक्यान्त्यश्लोक ईक्षतिकर्मणः ।

निरुपाधिकशान्तत्वामृतत्वाद्युपदेशतः ।। 246 ।।

एवं सिद्धे परात्मत्वे ब्रह्मलोकपदं च तत् ।

यत्तत्कवय इत्येवमत्रोक्तं सूरिसेवितम् ।। 247 ।।

तद्वैकुण्ठस्थानमेव वदतीत्यवगम्यते ।

अन्तरिक्षाव्यवहितो न च लोकोपि वेधसः ।। 248 ।।

मध्ये स्वर्गादिलोकानां बहूनां संभवादतः ।

अत्रेक्षतेः कर्मतया श्रुतो नारायणः प्रभुः ।। 249 ।।

।। इति ईक्षतिकर्माधिकरणम् ।।

।। दहराधिकरणम् ।। ( 1-3-5 )

सू - ।। दहर उत्तरेभ्यः ।। ( 1-3-13 )

पूर्वं पुरिशयानस्य परात्मत्वं समर्थितम् ।

तस्याकाशपदोक्तस्य स्थाप्यतेऽत्र परात्मता ।। 250 ।।

(पू) छान्दोग्ये चा थ यदिदमस्मिन्नत्यादि पठ्यते ।

श्रुतोऽत्र दहराकाशो भूताकाशोऽवसीयते ।। 251 ।।

तत्रैवाकाशशब्दस्य प्रकर्षेण प्रसिद्धितः ।

अन्वेष्टव्याधारतया प्रतीतेश्चेति चेन्न तत् ।। 252 ।।

(सि) दह्राकाशः परात्माऽत्रोत्तरवाक्योक्तधर्मतः ।

स्वाभाविकात्मत्वमपहतपाप्मत्वप्यथ ।। 253 ।।

सत्यसङ्कल्पता चाथ सत्यकामत्वमित्यपि ।

परात्मैकान्तधर्मास्ते पठिता वाक्य उत्तरे ।। 254 ।।

अन्वेष्टव्यान्तरं चात्र तदन्तस्स्थगुणाष्टकम् ।

दह्रं च गुणजातं च प्रस्तुत्याथ द्वयोरपि ।। 255 ।।

तदन्वेष्टव्यमित्येवमुपास्यत्वं विधीयते ।

यावान्वा अयमाकाशस्तावानि त्यादिवाक्यतः ।। 256 ।।

दह्रभूताकाशयोश्च स्पष्टं भेदः प्रतीयते ।

अतश्च दहराकाशः परमात्मा न खं भवेत् ।। 257 ।।

सू - ।। गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।।

अस्मिंश्च दहराकाशे चेतनानामजानताम् ।

प्रत्यहं गमनं चाथ गन्तव्यदहरस्य च ।। 258 ।।

ब्रह्मलोकपदोक्तिश्चेत्युभयं परमात्मताम् ।

बोधयत्यस्य दह्रस्य दृष्टमन्यत्र तद्द्वयम् ।। 259 ।।

सति संपद्य नेत्येष ब्रह्मलोक इति श्रुतेः ।

किमन्यदृष्ट्या स्यादत्र श्रूयमाणमिदं द्वयम् ।। 260 ।।

दह्रस्य परमात्मत्वे लिङ्गं पर्याप्तमेव हि ।

सू - ।। धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।। ( 1-3-15 )

ब्रह्मैकान्ततया सर्ववेदान्तोद्घोषितस्य च ।। 261 ।।

जगद्धृत्याख्यभूम्नोऽस्मिन् दह्रे संकीर्तनादपि ।

दह्राकाशः परः श्रीमान् नारायण इतीर्यते ।। 262 ।।

सू - ।। प्रसिद्धेश्च ।। ( 1-3-13 )

को ह्येवान्यात्क इत्यादिष्वस्याकाशपदस्य च ।

परात्मनि प्रसिद्धेश्च दह्राकाशः परः पुमान् ।। 263 ।।

सू - ।। इतरपरामर्शात्स इति चेन्नासंभवात् ।। ( 1-3-17 )

(पू) य एष संप्रसादोऽस्मादिति जीवः परेतरः ।

(सि) प्रोक्त एवात्र दहराकाशस्स्यादिति चेन्न तत् ।। 264 ।।

अस्मिन्नसंभवादुक्तगुणानां दह्रवर्तिनाम् ।

सू - ।। उत्तराच्चेदाविर्भूतस्वरूपस्तु ।। ( 1-3-18 )

(पू) प्रजापतेरुत्तरत्र वाक्ये जीवोपि तादृशः ।। 265 ।।

(सि) ध्वस्तपाप्मत्वादिनोक्तस्तस्माद्दह्रस्स इत्यसत् ।

तिरोहितगुणः पूर्वं ब्रह्मोपासनया ततः ।। 266 ।।

आविर्भूतस्वरूपस्तु तत्र जीवः प्रकीर्तितः ।

स्वाभाविकगुणो दह्रस्त्वत्रातो नात्र जीवधीः ।। 267 ।।

सू - ।। अन्यार्थश्च परामर्शः ।। ( 1-3-19 )

जीवस्वरूपाविर्भावापादनाख्याग्र्यसंपदः ।

परस्मिन् सूचनायात्र जीवस्य ग्रहणं कृतम् ।। 268 ।।

सू- ।। अल्पश्रुतेरिति चेत्तदुक्तम् ।। ( 1-3-20 )

अल्पमानश्रुतिस्त्वत्र जीवस्यैवोपपद्यते ।

ज्यायसो नेति चेदत्र पूर्वमेवोक्तमुत्तरम् ।। 169 ।।

सू - ।। अनुकृतेस्तस्य च ।। ( 1-3-21 )

परानुकारान्मुक्तस्य गुणाष्टकविशिष्टता ।

अतोऽनुकर्तुर्जीवाच्चाऽनुकार्यो दहरः परः ।। 270 ।।

सू - ।। अपि स्मर्यते ।। ( 1-3-22 )

परोपास्त्याऽस्य जीवस्य तत्साम्यापत्तिरुच्यते ।

इदं ज्ञानमिति स्मृत्यां तह्रो जीवेतरः परः ।। 271 ।।

।। इति दहराधिकरणम् ।।

।। प्रमिताधिकरणम् ।। ( 1-3-6 )

सू - ।। शब्दादेव प्रमितः ।। ( 1-3-23 )

प्रागल्पपरिमाणत्वं परात्मन उदाहृतम् ।

तस्यैवात्राङ्गुष्ठपरिमाणवत्वं निगद्यते ।। 272 ।।

(पू) अङ्गुष्ठमात्र इत्याद्याः कठवल्लीष्वृचः श्रुताः ।

तत्राङ्गुष्ठप्रमाणोऽयं जीव एवेति निश्चयः ।। 273 ।।

प्राणाधिपोऽङ्गुष्ठमात्र इत्यादिश्रुतिवाक्यतः ।

जीवात्मनोऽङ्गुष्ठपरिमाणवत्वावबोधनात् ।। 274 ।।

(सि) मैवमत्राङ्गुष्ठमानप्रमितः परमः पुमान् ।

ईशानो भूतभव्यस्येत्येतदेकान्तशब्दतः ।। 275 ।।

सू - ।। हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।। ( 1-3-24 )

उपासकहृदोऽङ्गुष्ठप्रमाणत्वात्परात्मनः ।

तत्र स्थितेस्तदङ्गुष्ठमानत्वं तदपेक्षया ।। 276 ।।

शास्त्रस्य तु मनुष्याधिकारत्वात्तदपेक्षया ।

परस्याङ्गुष्ठमानोक्तिर्युक्तिरन्यापि वक्ष्यते ।। 277 ।।

।। मध्ये देवताधिकरणम् ।। 1-3-7 ।।

सू - ।। तदुपर्यपि बादरायणस्संभवात् ।। 1-3-25 ।।

ब्रह्मोपासनशास्रं प्राक्प्रोक्तं मर्त्याधिकारकम् ।

देवादीनामस्ति न वेत्यधिकारोऽत्र चिन्त्यते ।। 278 ।।

(पू) नोपास्तावधिकारोऽस्ति देवादीनामदेहिनाम् ।

देहिनिर्वनीयेऽत्रोपासने न समर्थता ।। 279 ।।

(सि) मैवं परोपासनं तदमरेष्वपि संभवेत् ।

इत्येवं मन्यते व्यासो भगवान्बादरायणः ।। 280 ।।

तेषामर्थित्वसामर्थ्यसंभवादर्थिता च सा ।

परमात्मनि कल्याणगुणाब्धौ भोग्यताधिया ।। 281 ।।

भवत्यथैषां सामर्थ्यमपि संभवति स्वयम् ।

देहेन्द्रियादिमत्त्वेन तद्वत्त्वं सर्वनाकिनाम् ।। 282 ।।

वेदान्ते श्रूयते सृष्टिस्थले चोपासनस्थले ।

तस्मात्तेषां तयोस्सत्त्वादधिकारोस्त्युपासने ।। 283 ।।

सू - ।। विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।। ( 1-3-26 )

देहवत्त्वेपि देवानां विरोधः स्याद्धि कर्मणि ।

बहुयागेषु युगपदाहूतस्यैकनाकिनः ।। 284 ।।

सान्निध्यासंभवात्सर्वत्रेति चेन्न स्वशक्तितः ।

सौभर्यादौ दृश्यतेऽयं नैकदेहपरिग्रहः ।। 285 ।।

सू - ।। शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।। ( 1-3-27 )

विरोधो वैदिके शब्दे स्यादनित्यार्थयोगतः ।

इन्द्रादिदेवदेहस्यानित्यत्वात्तस्य जन्मनः ।। 286 ।।

प्राग्विनाशात्परं चैषां शब्दानां वेदवर्तिनाम् ।

अर्थशून्यत्वमथवाऽनित्यत्वमिति चेन्न तत् ।। 287 ।।

इन्द्रादिशब्दादेवेन्द्राद्यर्थस्य प्रभवात्पुनः ।

नेन्द्राद्या वैदिकाश्शब्दाः प्रवृत्ता व्यक्तिमात्रके ।। 288 ।।

गवादिशब्दवत्तत्राकृतिवाचितया ततः ।

एकव्यक्तौ विनष्टायां तत्तद्वैदिकशब्दतः ।। 289 ।।

मनस्स्थिताच्चावगततत्तदर्थः प्रजापतिः ।

अन्यं तदाकृतिं चेन्द्रं सृजतीत्यवगम्यते ।। 290 ।।

श्रुतिस्मृतिभ्यां तस्मान्न विरोधश्शब्दगोचरः ।

सू - ।। अत एव च नित्यत्वम् ।। ( 1-3-28 )

यतो धाता वैदिकाच्च शब्दाज्जातार्थसंस्मृतिः ।। 291 ।।

मन्त्रादिकृदृषीणामाकृतिशक्त्यादिकं पुनः ।

परामृश्य तदाकारशक्तियुक्तान् तदा तदा ।। 292 ।।

सृष्ट्वा तत्तन्मन्त्रकृतौ तानेव प्रेरयत्यतः ।

वेदनित्यत्वमेषां च मन्त्रकृत्त्वमपि स्थितम् ।। 293 ।।

सू -।। समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।। (1-3-29)

कृत्स्ननाशे जगत्सृष्ट्यावृत्तावप्युक्तरीतितः ।

समाननामरूपत्वादविरोधोऽवगम्यताम् ।। 294 ।।

स पुनर्भगवान् साक्षात् ब्रह्माण्डं च चतुर्मुखम् ।

सृष्ट्वा यथापूर्वमेव सर्ववेदान् स्वहृद्धृतान् ।। 295 ।।

चतुर्मुखायोपदिश्य सृष्टिकार्ये च पूर्ववत् ।

तं नियुज्य स्वयं चापि नियन्तृत्वेन वर्तते ।। 296 ।।

पूर्वानुपूर्वीं तामेव स्मृत्वा संस्कारतो दृढात् ।

तयैवोच्चार्यमाणत्वं वेदस्यापौरुषेयता ।। 297 ।।

नित्यता चेदृशश्चार्थः श्रुतिस्मृत्यवबोधितः ।

देवादीनामतोऽस्त्येवाधिक्रिया ब्रह्मवेदने ।। 298 ।।

।। इति देवताधिकरणम् ।।

।। अथ मध्वधिकरणम् ।। ( 1-3-8 )

पू -सू - ।। मध्वादिष्वसंभवादनधिकारं जैमिनिः ।। ( 1-3-30 )

अधिकारोऽस्ति देवानां ब्रह्मविद्यास्वितीरितम् ।

तदसंभवशङ्का च तद्विशेषे निरस्यते ।। 299 ।।

(पू) वस्वादित्यादिदेवानां प्राप्तानां वसुतादिकम् ।

तत्प्रापकेषु मध्वादिष्वर्थितादेरसंभवात् ।। 300 ।।

अधिकाराभावमत्र मन्यते जैमिनिर्गुरुः ।

ये यासु विद्यासूपास्या नह्यत्रैषामधिक्रिया ।। 301 ।।

पू-सू- ।। ज्योतिषि भावाच्च ।। ( 1-3-31 )

ब्रह्मण्युपस्तिरुक्तात्र तं देवा इति नाकिनाम् ।

साधारण्येन सिद्धायां तस्यां विबुधमर्त्ययोः ।। 302 ।।

विशिष्य श्रवणं त्वेषां ब्रह्मान्योपास्त्यनुष्ठितिम् ।

निवारयत्यतस्तेषां मध्वादिष्वनधिक्रिया ।। 303 ।।

सि-सू- ।। भावं तु बादरायणोऽस्ति हि ।। ( 1-3-32 )

वस्वादीनां च मध्वादौ भगवान् बादरायणः ।

मन्यतेऽधिक्रियायोगं वस्वादय इमे सुराः ।। 304 ।।

कल्पान्तरेपि संप्राप्य मध्ये वस्वादितापदम् ।

अन्ते ब्रह्मप्राप्तुकामा मधुविद्यात्मिकामिमाम् ।। 305 ।।

ब्रह्मविद्यामधिष्ठाय स्वावस्थं ब्रह्म नित्यशः ।

अर्हन्त्युपासितुं तस्मात्तेषामत्रास्त्यधिक्रिया ।। 306 ।।

।। इति मध्वधिकरणम् ।।

।। अथ अपशूद्राधिकरणम् ।। ( 1-3-9 )

सू - ।। शुगस्य तदनादरश्रवणात्तदाऽऽद्रवणात्सूच्यते हि ।। (1-3-33)

ब्रह्मविद्याधिक्रियोक्ता देवानां योग्यतान्वयात् ।

शूद्रस्याप्यधिकारोऽस्तु तत्सत्वादिति वार्यते ।। 307 ।।

(पू) शूद्रस्याप्यधिकारोऽत्र ब्रह्मविद्यासु विद्यते ।

श्रौतधीविरहेप्यस्य पुराणश्रवणादिना ।। 308 ।।

ब्रह्मस्वरूपतद्ध्यानप्रकारज्ञानसंभवात् ।

मुमुक्षुतासंभवाच्च सामर्थ्यार्थित्वसंभवात् ।। 309 ।।

तस्माज्जानश्रुतिं रैक्वश्शूद्रेत्यामन्त्र्य तस्य हि ।

(सि) उपादिशद्ब्रह्मविद्यामिति वादोऽसमञ्जसः ।। 310 ।।

जानश्रुतेर्हंसनिन्दावाक्यानुश्रवणाद्गुरुम् ।

तदैव रैक्वं प्रत्येवाद्रवणात्सूच्यतेऽस्य शुक् ।। 311 ।।

तामुद्दिश्यैव शूद्रेति गुरूक्तिर्नतु जातितः ।

वेदान्तवाक्यजनितविज्ञानस्यैव वेदने ।। 312 ।।

उपायत्वश्रुतेस्तस्य शूद्रजातावसंभवात् ।

अर्थित्वसंभवेप्यस्य सामर्थ्यं तु न विद्यते ।। 313 ।।

पुराणश्रवणानुज्ञा कृता पापप्रशान्तये ।

शूद्रस्यातः परोपास्तौ सर्वथा नास्त्यधिक्रिया ।। 314 ।।

सू - ।। क्षत्रियत्वगतेश्च ।। ( 1-3-34 )

जानश्रुतेश्च शुश्रूषोर्बहुदायीति वाक्यतः ।

क्षत्रियत्वप्रतीतेश्च तदाह्वानं न जातितः ।। 315 ।।

सू - ।। उत्तरत्र चैत्ररथेन लिङ्गात् ।। ( 1-3-35 )

अस्यां संवर्गविद्यायामुत्तराख्यायिकास्थले ।

क्षत्रियस्यैव सम्बन्धो ब्राह्मणेतरजातिषु ।। 316 ।।

अभिप्रतारिणश्चैत्ररथाख्यस्य प्रतीयते ।

जानश्रुतिरतश्चात्र रैक्वान्यः क्षत्रियो मतः ।। 317 ।।

कापेयसाहचर्याच्च ज्ञायतेऽभिप्रतारिणः ।

अन्यत्र दर्शनाच्चैत्ररथता राजतापि च ।। 318 ।।

सू - ।। संस्कारपरामर्शात्तदभावाभिलापाश्च ।। ( 1-3-36 )

विद्योपदेशवाक्येषु संस्कारस्याभिमर्शनात् ।

शूद्रस्य तदभावाच्च नाधिकारोऽत्र विद्यते ।। 319 ।।

सू - ।। तदभावनिर्धारणे च प्रवृत्तेः ।। ( 1-3-37 )

जाबालस्य च शुश्रूषोश्शूद्रत्वाभावनिच्चये ।

स्थिते सत्येवोपदेशप्रवृत्तेर्नास्य योग्यता ।। 320 ।।

सू - ।। श्रवणाध्ययनार्थप्रतिषेधात् ।। ( 1-3-38 )

शूद्रस्य वेदश्रवणाध्ययनादीनि सर्वथा ।

निषिध्यन्ते ततस्तस्य नाधिकारोऽस्त्युपासने ।। 321 ।।

सू - ।। स्मृतेश्च ।। ( 1-3-39 )

न चास्योपदिशेद्धर्ममित्यादिस्मृतिवाक्यतः ।

श्रवणादिनिषेधश्च स्पष्टो नातोऽस्य योग्यता ।। 322 ।।

।। इत्यपशूद्राधिकरणम् ।।

।। अथ प्रमिताधिकरणशेषः ।।

सू - ।। कम्पनात् ।। ( 1-3-40 )

प्रासङ्गिकं समाप्याथ प्रकृतस्य परात्मताम् ।

अङ्गुष्ठप्रमितस्यैव वक्तुं युक्तिः प्रदर्श्यते ।। 323 ।।

कठेऽत्र यदिदं किञ्चेत्यादिनाभिहिताद्भयात् ।

अङ्गुष्ठप्रमितप्राणशब्दवाच्योत्थितात्सदा ।। 324 ।।

वज्रादिवोद्यतात्सर्वदेवानां कम्पनाद्भृशम् ।

अङ्गुष्ठप्रमितस्तादृक्स्वभावः परमः पुमान् ।। 325 ।।

सू - ।। ज्योतिर्दर्शनात् ।। ( 1-3-41 )

न तत्र सूर्य इत्यादिवाक्योक्तस्य स्थलेऽत्र च ।

सर्वभासां कारणस्य परासाधारणस्य च ।। 326 ।।

ज्योतिषो दर्शनान्नित्यनिर्गतातिशयस्य च ।

अङ्गुष्ठप्रमितः श्रीमान् नारायण इतीर्यते ।। 327 ।।

।। इत्यङ्गुष्ठप्रमिताधिकरणम् ।।

।। अर्थान्तरत्वादिव्यपदेशाधिकरणम् ।। ( 1-3-10 )

सू - ।। आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।। ( 1-3-42 )

सामन्याकाशशब्दस्य श्रुतस्य दहरान्तिके ।

आशङ्क्यार्थो जीव इति परमात्मेति साध्यते ।। 328 ।।

(पू) साम्न्याकाशो हवै नामरूपयोरिति पठ्यते ।

अत्राकाशो मुक्तजीवस्तस्यैव प्रस्तुतत्वतः ।। 329 ।।

(सि) धूत्वेत्युत्तरवाक्ये चेत्येवं वादो न युज्यते ।

अत्राकाशो नामरूपनिर्वोढा परमः पुमान् ।। 330 ।।

नामरूपास्पर्शरूपार्थान्तरत्वोपदेशतः ।

तन्नामरूपकर्तृत्वं बद्धमुक्तोभयात्मतः ।। 331 ।।

अर्थान्तरत्वं वक्त्यस्य बद्धस्तद्भागुपाधितः ।

तन्निर्वोढा न मुक्तोऽपि जगद्व्यापारदूरगः ।। 332 ।।

अनेन जीवेनेत्यादिवाक्यैस्तु परमात्मनः ।

निर्वोढृत्वं तयोर्नामरूपयोः प्रतिपादितम् ।। 333 ।।

धूत्वेत्यत्राभिसंभाव्यतयैव प्रकृतः परः ।

तस्मादत्राकाशशब्दवाच्यो नारायणः प्रभुः ।। 334 ।।

सू - ।। सुषुप्त्युत्क्रान्त्योर्भेदेन ।। ( 1-3-43 )

(पू) ऐक्योपदेशाद्भेदस्य नेहेति च निषेधतः ।

(सि) जीवादर्थान्तरो ब्रह्म नेति वादो निरस्यते ।। 335 ।।

सुषुप्त्युत्क्रान्तिकालेषु प्राज्ञेनेत्यादिवाक्ययोः ।

उक्तजीवपरिष्वङ्गारोहयोः प्रत्यगात्मतः ।। 336 ।।

परस्य भेदेनोक्तेश्च तदन्योऽस्ति परः पुमान् ।

स्वेनैव परिरंभादिस्स्वपतो हि न संभवेत् ।। 337 ।।

सू - ।। पत्यादिशब्देभ्यः ।। ( 1-3-44 )

अत्र सर्वस्याधिपतिरिति वाक्ये परात्मनि ।

प्राज्ञे श्रुतेभ्यः पत्यादिशब्देभ्यः प्रत्यगात्मतः ।। 338 ।।

विलक्षणोऽयमैक्योक्तिस्तथा भेदनिषेधवाक् ।

सर्वस्य ब्रह्मकार्यत्वप्रयुक्तेति समर्थितम् ।। 339 ।।

।। इत्यर्थान्तरत्वादिव्यपदेशाधिकरणम् ।।

।। इति प्रथमाध्याये तृतीयः पादः ।।

।। अथ चतुर्थः पादः ।।

।। आनुमानिकाधिकरणम् ।। ( 1-4-1 )

सू - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।। ( 1-4-1 )

पूर्वत्र स्पष्टजीवादिलिङ्गवाक्यं विचारितम् ।

अत्रात्यन्तस्पष्टजीवलिङ्गवाक्यं विचार्यते ।। 340 ।।

अत्यन्तस्पष्टजीवादिलिङ्गवाक्यविचारणात् ।

लक्षणस्य ब्रह्मभिन्नेऽतिव्याप्तिर्वार्यतेऽत्र च ।। 341 ।।

पूर्वं जीवात्परः कश्चित् नेति वादो निराकृतः ।

अत्र प्रकारान्तरेण प्रवृत्तस्स निवार्यते ।। 342 ।।

(पू) महतः परमव्यक्तमिति मन्त्रे कठश्रुतेः ।

अव्यक्तशब्देनोक्तं तत् - प्रधानमपि कारणम् ।। 343 ।।

तत्तन्त्रप्रत्यभिज्ञानात्पुरुषात्पञ्चविंशकात् ।

पुरुषान्न परं किञ्चिदित्यन्यस्य च वारणात् ।। 344 ।।

(सि) इति चेन्न रथत्वेन शरीरं यद्धि रूपितम् ।

तद्ग्राह्यव्यक्तशब्दोऽतः नाशब्दं तन्न कारणम् ।। 345 ।।

आत्मानं रथिनं विद्धीत्यादिपूर्वोक्तमन्त्रतः ।

उपासनोपायभूता आत्मदेहादयः क्रमात् ।। 346 ।।

रूपिता ये रथित्वाद्यैर्वशीकार्यत्व एष्वथ ।

पराः प्रोक्ता इन्द्रियेभ्यः परा इत्यादिमन्त्रतः ।। 347 ।।

तत्रेन्द्रियादयस्ते च स्वस्वशब्देन भाषिताः ।

शरीरं तु रथत्वेन रूपितं न स्वशब्दतः ।। 348 ।।

परिशेषात्पूर्वमुक्तवाक्यस्थाव्यक्तशब्दतः ।

तदेव गृह्यतेऽतोऽत्र नैव तन्त्राभिमर्शनम् ।। 349 ।।

न पञ्चविंशकः प्रोक्तः पुरुषः पर इत्यतः ।

वशीकार्ये परां काष्ठां गतः प्राप्यः परः पुमान् ।। 350 ।।

इममर्थं वाक्यशेषः प्रदर्शयति च स्फुटम् ।

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान इत्यपि ।। 351 ।।

सू-सूक्ष्मं तु तदर्हत्वात् ।। ( 1-4-2 )

शरीरावस्थमव्यक्तमेव कार्यार्हमित्यतः ।

शरीरमेव तेनेहाऽव्यक्तशब्देन गृह्यते ।। 352 ।।

सू - ।। तदधीनत्वादर्थवत् ।। ( 1-4-3 )

परमात्मशरीरत्वात्तदधीनतयाऽर्थवत् ।

भूतसूक्ष्ममिति ह्यत्राव्यक्तशब्देन गृह्यते ।। 353 ।।

सू - ।। ज्ञेयत्वावचनाच्च ।। ( 1-4-4 )

यदि तन्त्रप्रक्रिया स्यात् व्यक्ताव्यक्तेति तद्गिरः ।

वक्तव्या ज्ञेयताऽस्यापि नोक्ता साऽतो न सा मता ।। 354 ।।

सू - वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।। ( 1-4-5 )

(पू) अशब्दमिति वाक्येनाऽव्यक्तस्य ज्ञेयतोच्यते ।

(सि) नैवं प्राज्ञस्य तत्रोक्तेस्तस्यैव प्रकृतत्वतः ।। 355 ।।

सू - ।। त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। ( 1-4-6 )

अत्र प्रकरणे येयमित्यारभ्यासमाप्तितः ।

उपास्योपासनोपासितॄणां ज्ञेयतया बहुः ।। 356 ।।

उपन्यासस्तथा प्रश्नस्त्रयाणामेव दृश्यते ।

तस्मादव्यक्तस्य नेह ग्रहणं तान्त्रिकस्य हि ।। 357 ।।

सू - ।। महद्वच्च ।। ( 1-4-7 )

बुद्धेरात्मा महानित्यत्रात्मशब्दात् यथा महान् ।

न गृह्यते तथाऽव्यक्तशब्देनापि न तान्त्रिकम् ।। 358 ।।

।। चमसाधिकरणम् ।। ( 1-4-2 )

सू - ।। चमसवदविशेषात् ।। ( 1-4-8 )

अव्यक्ताख्यप्रधानस्य स्वतन्त्रत्वं निराकृतम् ।

अजामन्त्रेण तत्सिद्धिरित्याशंक्य निरस्यते ।। 359 ।।

(पू) श्वेताश्वतरवेदेऽजामेकामित्यादि पठ्यते ।

तत्राजा तन्त्रसिद्धा स्यादकार्यत्वश्रुतेस्तथा ।। 360 ।।

स्वातन्त्र्येण प्रजानां च स्रष्टृत्वश्रवणादपि ।

(सि) मैवमब्रह्मात्मिकाजा कारणत्वेन नोच्यते ।। 361 ।।

जन्मायोगश्रुतेरेव नियमो नहि तद्ग्रहे ।

यथार्वाग्बिल इत्यादौ चमसाख्ये च साधने ।। 362 ।।

श्रुतेपि वाक्यशेषेण शिरसश्चमसत्वधीः ।

तथात्र तन्त्रसिद्धाजाग्रहणे न नियामकम् ।। 363 ।।

सृष्टेर्हेतुत्वमेवोक्तं न स्वातन्त्र्यमिहोच्यते ।

सू - ।। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।। ( 1-4-9 )

ब्रह्मकारणिकैवैषाऽजा तथा तैत्तिरीयकाः ।। 364 ।।

अधीयतेऽणोरणीयानित्यारभ्य परात्मतः ।

सर्वोत्पत्त्या तदात्मत्ववादिमन्त्रगणस्थले ।। 365 ।।

अजामेकामिति प्रोक्ताजा परात्मात्मिकैव सा ।

सू - ।। कल्पनोपदेशाच्च मध्वादिवदविरोधः ।। ( 1-4-10 )

अस्मान्मायीति वाक्येन सृष्टेरत्रोपदेशतः ।। 366 ।।

अजात्वब्रह्मकार्यत्वधर्मयोर्न परस्परम् ।

विरोधो, लयकाले तु नामरूपे विहाय तत् ।। 367 ।।

ब्रह्मदेहतया तिष्ठत्यचिद्वस्त्वजता ततः ।

भजमाना सृष्टिकाले ते अजा ब्रह्महेतुका ।। 368 ।।

आदित्यस्य यथा सृष्टौ मधुत्वं कार्यता तथा ।

तस्यैव लयकाले तु सूक्ष्मस्थितिरकार्यता ।। 369 ।।

।। इति चमसाधिकरणम् ।।

।। सङ्ख्योपसङ्ग्रहाधिकरणम् ।। ( 1-4-3 )

सू - ।। न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।। ( 1-4-11 )

प्रास्तमब्रह्मात्मकत्वमजाया हेत्वभावतः ।

यस्मिन्नित्यत्र तल्लिङ्गमस्तीत्येतन्निरस्यते ।। 370 ।।

(पू) यस्मिन्पञ्चेति मन्त्रोऽस्ति बृहदारण्यकश्रुतौ ।

एष मन्त्रस्सांख्यतन्त्रतत्त्वबोधक इष्यते ।। 371 ।।

पञ्चविंशतिसंख्याकतन्त्रतत्त्वप्रतीतितः ।

मोक्षाधिकारादेतानि तान्त्रिकाणीति निश्चयः ।। 372 ।।

(सि) मैवं, यस्मिन्पञ्च पञ्चजना इत्यादिवाक्यतः ।

पञ्चविंशतिसंख्योपसंग्रहादपि तत्पदात् ।। 373 ।।

नात्र तन्त्रप्रतीतिस्स्यादेषां तेभ्यः पृथक्त्वतः ।

यस्मिन्निति पदप्रोक्तब्रह्माश्रयतया सदा ।। 374 ।।

तेषां ब्रह्मात्मकत्वं हि ज्ञायते चातिरेकतः ।

यच्छब्दवाच्यश्चाकाशश्चाधिको पञ्चविंशतेः ।। 375 ।।

संख्यासंग्रह एवात्र नास्तीति ज्ञाप्यतेऽपिना ।

अत्र पञ्चजनाभिख्याः पञ्च सन्तीति कथ्यते ।। 376 ।।

सू - ।। प्राणादयो वाक्यशेषात् ।। ( 1-4-12 )

पञ्च प्राणादयः पञ्चजना ब्रह्माश्रया इति ।

प्राणस्य प्राणमित्यादिवाक्यशेषात्प्रतीयते ।। 377 ।।

सू - ज्योतिषैकेषामसत्यन्ने ।। ( 1-4-13 )

असत्यन्नेपि काण्वानां पाठे पञ्चजना इमे ।

इन्द्रियाणीति बुध्येत ज्योतिश्शब्दात्पुरोदितात् ।। 378 ।।

प्रकाशकानां ब्रह्मोक्त्वा प्रकाशकमनन्तरम् ।

पञ्चपञ्चेत्युक्तितस्स्युस्तादृश्येवेन्द्रियाणि हि ।। 379 ।।

अतो यस्मिन्पञ्च पञ्चेत्यादिना परमात्मनि ।

अक्षभूतस्थितिप्रोक्तेर्नैव कथ्येत तान्त्रिकम् ।। 380 ।।

।। इति संख्योपसंग्रहाधिकरणम् ।।

।। कारणत्वाधिकरणम् ।। ( 1-4-4 )

सू - ।। कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।। ( 1-4-14 )

अब्रह्मात्मप्रधानस्य कारणत्वमवैदिकम् ।

इत्युक्तं तत्र वेदानामैककण्ठ्योक्तिरस्यते ।। 381 ।।

(पू) सदेवेत्यसदेवेति क्वचिदव्याकृतं तथा ।

उच्यते कारणं वस्तु वाक्यैः कारणबोधिभिः ।। 382 ।।

ब्रह्मणः कारणत्वे तु सत्त्वासत्त्वादिबाधतः ।

सर्ववाक्यैककण्ठ्यं न भवेत् , तन्त्रोदिते पुनः ।। 383 ।।

सत्त्वासत्त्वाव्याकृतत्वान्यासते कालभेदतः ।

अनादित्वात्सृष्टिकाले परिणामित्वतस्तथा ।। 384 ।।

नामरूपवियोगेनाव्यक्तत्वात्प्रलये ततः ।

(सि) कारणं तत्प्रधानं स्यादिति वादोऽसमञ्जसः ।। 385 ।।

सर्वज्ञत्वाद्युक्तधर्मविशिष्टस्यैव सर्वदा ।

अकाशादिषु कार्येषु कारणत्वेन कीर्तनात् ।। 386 ।।

ब्रह्मैव कारणमिति सर्ववाक्यैर्विनिश्चयः ।

सत्यं ज्ञानमिति श्रुत्या प्रकृतस्य विपश्चितः ।। 387 ।।

सर्वेषूत्तरवाक्येषु सम्बन्धः परिदृश्यते ।

एवमेव हि सर्वत्र, तस्मात् ब्रह्मैव कारणम् ।। 388 ।।

सू - ।। समाकर्षात् ।। ( 1-4-15 )

प्राक् सोकामयतेत्युक्तब्रह्मणस्सृजतो जगत् ।

असद्वा इदमित्यत्र, तद्धेत्युक्तस्य चोपरि ।। 389 ।।

स एष इति वाक्ये च समाकर्षादसत्पदम् ।

अव्याकृतपदं चाह ब्रह्माव्यक्तशरीरकम् ।। 390 ।।

तथा ब्रह्मात्मशब्दौ च न प्रधानावबोधकौ ।

कारणत्वप्रसङ्गोऽतः प्रधानस्य न विद्यते ।। 391 ।।

।। इति कारणत्वाधिकरणम् ।।

।। जगद्वाचित्वाधिकरणम् ।। (1-4-5 )

सू - ।। जगद्वाचित्वात् ।। ( 1-4-16 )

सर्वत्र चेतनस्यैव जगत्कारणतोच्यते ।

इत्युक्तं प्राक् , चेतनस्स कर्मिजीवो न चेतरः ।। 392 ।।

तेनाधिष्ठितमेवैतत्प्रधानं हेतुरिष्यते ।

इत्यसौ सांख्यवादोऽत्राधिकृतौ विनिवार्यते ।। 393 ।।

(पू) कौषीतकीश्रुतौ यो वै बालाक इति पठ्यते ।

वेदितव्यतयात्रोक्तः वियुक्तः प्रकृतेः पुमान् ।। 394 ।।

यस्यवैतदितिश्रुत्या कर्मसम्बन्धितोक्तितः ।

ब्रह्मणस्तु च तद्योगः पुण्यपापात्मकर्मणि ।। 395 ।।

रूढत्वात्कर्मशब्दस्य तदेवात्रोक्तमित्यतः ।

(सि) कर्मिजीवाधिष्टितैतत्प्रधानं हेतुरित्यसत् ।। 396 ।।

यस्य वैतत्कर्म स इत्युक्तकर्मपदस्य च ।

ब्रह्मकार्यजगद्वाचित्वान्न सांख्योक्तपुंग्रहः ।। 397 ।।

बालाकिना ब्रह्मतया प्रोक्तादित्यादिकर्मिणाम् ।

तत्त्वं निराकृत्य, परज्ञापनायैव भाषिते ।। 398 ।।

वाक्येऽस्मिन्कर्मशब्देन पुण्यपापादि नोच्यते ।

अज्ञातज्ञापनासिद्धेः कार्यं क्रियत इत्यतः ।। 399 ।।

प्राक् प्रस्तुतादित्यमुखजगद्वाच्येतदित्यपि ।

अतश्चैतज्जगत्कृत्स्नं यस्य कार्यं परात्मनः ।। 400 ।।

नारायणस्स एवात्र वेदितव्यतयोच्यते ।

सू - ।। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वचाख्यातम् ।। 1-4-17 ।।

(पू) एवमेवेत्यत्र वाक्ये भोक्तुर्जीवस्य लिङ्गतः ।। 401 ।।

अथास्मिन्प्राण इत्यादौ मुख्यप्राणस्य चान्वयात् ।

(सि) नायं परात्मेति चेत्प्राक् परिहारोऽस्य दर्शितः ।। 402 ।।

उपक्रमादिना ब्रह्मपरत्वे निश्चिते सति ।

सर्वं तदनुरोधेन नेयं लिङ्गमितीरितम् ।। 403 ।।

प्रातर्दने जीवमुख्यप्राणलिङ्गप्रकीर्तनम् ।

तत्तच्छरीरकब्रह्मोपासार्थमिति भाषितम् ।। 404 ।।

इह चास्मिन् प्राण इति सामानाधिकरण्यतः ।

प्राणान्तर्याम्युपास्त्यर्थं युक्तं प्राणप्रकीर्तनम् ।। 405 ।।

सू ।। अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।। (1-4-18)

देहातिरिक्तजीवस्य सद्भावप्रतिपादनम् ।

तदन्यब्रह्मसद्भावज्ञापनायेति जैमिनिः ।। 406 ।।

क्वैष एतदिति प्रश्नादथास्मिन्प्राण इत्यतः ।

सता सोम्येत्यादिवाक्यसमार्थोत्तरवाक्यतः ।। 407 ।।

एके च शाखिनस्तस्मिन् शेत इत्यवसानगम् ।

परात्मविषयं वाक्यं संवादेऽस्मिन्पठन्ति हि ।। 408 ।।

।। इति जगद्वाचित्वाधिकरणम् ।।

।। वाक्यान्वयाधिकरणम् ।।

सू - ।। वाक्यान्वयात् ।। ( 1-4-19 )

पूर्वत्र कर्मशब्दस्य जगदर्थकताश्रयात् ।

वाक्यस्य भोक्तृपरता निरस्ताधिकृतौ त्विह ।। 409 ।।

कर्मजन्यफलात्तैव साक्षात्संप्रतिपाद्यते ।

तत्परत्वं च वाक्यस्य युक्तमित्येतदस्यते ।। 410 ।।

(पू) न वा अरे पत्युरिति बृहदारण्यकश्रुतौ ।

द्रष्टव्यत्वेन संप्रोक्तः पुरुषस्तान्त्रिको मतः ।। 411 ।।

पतिजायापुत्रवित्तपश्वादिप्रियतान्वयात् ।

जीवप्रतीतिरस्त्यादौ तथा मध्यावसानयोः ।। 412 ।।

वियुक्ताचिद्धर्मजीवस्वरूपज्ञानमेव हि ।

तन्त्रेऽमृतत्वहेतुत्वेनोच्यतेऽतोऽत्र तादृशम् ।। 413 ।।

स्वरूपममृतत्वाय द्रष्टव्यत्वेन कथ्यते ।

(सि) अतः प्रधानं तद्युक्तं विश्वकारणमित्यसत् ।। 414 ।।

समन्वयादत्र कृत्स्नवाक्यस्य परमात्मनि ।

द्रष्टव्यत्वेन निर्दिष्टस्स एव परमः पुमान् ।। 415 ।।

जीवस्य स्वेष्टसंपत्त्यै यतः पत्यादयः प्रियाः ।

तद्वियुक्तमतो ध्येयं रूपं सन्त्यज्य तान्प्रियान् ।। 416 ।।

असङ्गतेयमुक्तिस्स्यादन्वेष्टव्यं प्रियं हि तत् ।

पत्यादीनां स्वकामाय न स्युः पत्यादयः प्रियाः ।। 417 ।।

आत्मनस्तु हि कामायेत्युक्त्वाऽऽत्मा वा अरे इति ।

द्रष्टव्यत्वेन निर्दिष्टो जीवान्यः पर एव सः ।। 418 ।।

स्वीयान्प्रति प्रियत्वं च पत्यादीनां यदिच्छया ।

स परस्सत्यसङ्कल्पोऽतिप्रियः पुरुषोत्तमः ।। 419 ।।

सू - ।। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।। ( 1-4-20 )

सर्वज्ञानप्रतिज्ञायास्सिद्धेर्लिङ्गमिदं मतम् ।

यज्जीववाचिभिश्शब्दैः परमात्माभिभाषणम् ।। 420 ।।

यदि जीवः परात्मैव न तत्कार्यतया भवेत् ।

तदा परात्मविज्ञानात् जीवज्ञानं न संभवेत् ।। 421 ।।

उत्पत्तिश्च लयश्चास्य ज्ञायते परमात्मतः ।

अतः परोक्तिर्जीवात्मशब्देनेत्याश्मरथ्यकः ।। 422 ।।

सू - ।। उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।। ( 1-4-21 )

जीवस्य ब्रह्मकार्यत्वे बहुदोषप्रसङ्गतः ।

न जायत इति श्रुत्या तस्य नित्यत्वसिद्धितः ।। 423 ।।

पूर्वत्रोक्तमयुक्तं तस्योत्क्रमिष्यत एव हि ।

ब्रह्मभावाज्जीवशब्देनोक्तिरित्यौडुलोमिकः ।। 424 ।।

सू - ।। अवस्थितेरिति काशकृत्स्नः ।। ( 1-4-22 )

अनेकदोषदुष्टत्वादेतदप्यसमञ्जसम् ।

शरीरभूते जीवात्मन्यात्मत्वेन परात्मनः ।। 425 ।।

अवस्थितेरस्य जीवशब्देन प्रतिपादनम् ।

अन्तर्यामिब्राह्मणे च तथान्यत्र श्रुतावपि ।। 426 ।।

चिदचिद्भ्यां शरीरित्वं ब्रह्मणो घुष्यते मुहुः ।

वक्त्येवं काशकृत्स्नोऽदस्सूत्रकर्तुर्मतं प्रियम् ।। 427 ।।

।। इति वाक्यान्वयाधिकरणम् ।।

।। प्रकृत्यधिकरणम् ।। ( 1-4-7 )

सू - ।। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।। ( 1-4-23 )

यदभ्युपगतं पूर्वं जगत्प्रति परात्मनः ।

उपादानत्वमेतन्न स्यादित्येतन्निवार्यते ।। 428 ।।

(पू) निमित्तमेव जगतो नोपादानं भवेत्परः ।

लोके तयोः कारणयोर्भेदनैयत्यदर्शनात् ।। 429 ।।

अस्मान्मायीत्यादिवाक्यैर्भेदस्य प्रदिपादनात् ।

ब्रह्मणो निर्विकारत्वश्रुतिबाधादपीत्यसत् ।। 430 ।।

(सि) सर्वज्ञानप्रतिज्ञानदृष्टान्तानुपरोधतः ।

निमित्तमात्रं न ब्रह्मोपादानं च जगत्प्रति ।। 431 ।।

ब्रह्मविज्ञानेन सर्वविज्ञानात्मप्रतिज्ञया ।

येनाश्रुतं श्रुतमिति वाक्यावगतया तथा ।। 432 ।।

यथा सोम्येति वाक्योक्तमृत्तत्कार्यनिदर्शनात् ।

ब्रह्मैवोपादानमिति ज्ञायते, ब्रह्म तत् यदि ।। 433 ।।

निमित्तहेतुरेव स्यात् जगद्ज्ञानं न तद्धिया ।

न भवेद्धि कुलालादिधिया कार्यघटादिधीः ।। 434 ।।

विलक्षणस्य सर्वस्मात्सर्वशक्तेः परात्मनः ।

शास्त्रमात्राधिगम्यस्य कार्यकारणरूपयोः ।। 435 ।।

अवस्थयोरपि सदा चिदचिद्भ्यां शरीरिणः ।

एकस्यैव निमित्तत्वोपादानत्वे ह्यबाधिते ।। 436 ।।

विकारास्तु शरीरेऽचिद्वस्तुन्येव हि सङ्गताः ।

अतः कार्यदशायामप्यविकारित्वमक्षतम् ।। 437 ।।

जगच्छरीरकस्यास्योपादानत्वेऽपि सर्वथा ।

अस्मान्मायीत्यादिनाऽवगम्यते दोषशून्यता ।। 438 ।।

सू - ।। अभिध्योपदेशाच्च ।। ( 1-4-24 )

स्वस्यैव ब्रह्मणस्स्रष्टुस्सोकामयत बह्विति ।

तदैक्षतेति च बहुभावचिन्तोपदेशतः ।। 439 ।।

ब्रह्मैव विश्वोपादानं निमित्तं चेति गम्यते ।

सू - ।। साक्षाच्चोभयाम्नानात् ।। ( 1-4-25 )

किंस्विद्वनं क इत्याद्यैस्साक्षादाम्नायते परः ।। 440 ।।

उपादानं निमित्तं चेत्यतो ब्रह्मैव तद्द्वयम् ।

सू - ।। आत्मकृतेः ।। ( 1-4-26 )

तदात्मानं स्वयमिति प्रकृतस्य परात्मनः ।। 441 ।।

सृष्टेः कर्मत्वकर्तृत्वे प्रतीयेते परश्च सः ।

नामरूपाश्रयः कार्यं कर्ता च तदनाश्रयः ।। 442 ।।

सू - ।। परिणामात् ।। ( 1-4-27 )

अत्रोपदिश्यमानस्य परिणामस्य सर्वथा ।

परे न दोषावहता त्वैश्वर्यावहता भृशम् ।। 443 ।।

अपृथङ्नामरूपादिसूक्ष्माचिज्जीवदेहिनः ।

विभक्तनामरूपाचिज्जीवदेहतया श्रुतौ ।। 444 ।।

परिणामोपदेशो हि तद्धेदमिति वाक्यतः ।

अतोऽपुमर्थादिदोषाश्शरीरचिदचिद्गताः ।। 445 ।।

दशाद्वयेऽप्यात्मभूतं ब्रह्मापहतपाप्मकम् ।

स्थूलसूक्ष्मावस्थकृत्स्नवस्तुनो ब्रह्मदेहता ।। 446 ।।

तदात्मत्वं ब्रह्मणश्च वेदान्ते बहु पठ्यते ।

अतोऽनघः परात्मैवोभयमप्यत्र कारणम् ।। 447 ।।

सू - ।। योनिश्च हि गीयते ।। ( 1-4-28 )

यद्भूतयोनिं कर्तारमीशं पुरुषमित्र्युचोः ।

परः कृत्स्नस्य जगतो योनित्वेन हि गीयते ।। 448 ।।

योनिशब्द उपादानवाचीत्यत्रैव गम्यते ।

यथोर्णनाभिवाक्येनातः परे हेतुताद्वयम् ।। 449 ।।

।। इति प्रकृत्यधिकरणम् ।।

सर्वव्याख्यानाधिकरणम् ।। ( 1-4-8 )

सू - ।। एतेन सर्वे व्याख्याता व्याख्याताः ।। ( 1-4-29 )

कारणत्वमुपास्यत्वमुक्तं नारायणस्य हि ।

अयुक्तं तदिदं रुद्रः क्वचिच्छाखाशु कथ्यते ।। 450 ।।

कारणत्वेनेति शङ्का पूर्वोक्तन्यायसञ्चयैः ।

निरस्तेति ज्ञापयितुं प्रवृत्तेयमधिक्रिया ।। 451 ।।

(पू) यदातमस्तदित्याद्यैः श्वेताश्वतर उच्यते ।

रुद्रस्यैकस्य जगतः प्रलयेऽवस्थितिस्ततः ।। 452 ।।

तस्यैव कारणत्वं स्यादित्येतदसमञ्जसम् ।

(सि) उक्तन्यायकलापेन सर्वे कारणवादिनः ।। 453 ।।

श्रीमन्नारायणपरा वेदान्ताः प्रतिपादिताः ।

नारायणस्यैव बहुभावसङ्कल्पनादिभिः ।। 454 ।।

धर्मैरसाधारणैश्च कारणत्वे सुनिश्चिते ।

शिवादिशब्दास्तत्रैव नेतव्या रूढिभङ्गतः ।। 455 ।।

विपर्ययोऽत्र किं न स्यादिति शङ्का न संभवेत् ।

नारायणपदस्यास्य रूढ्या योगेन वा तथा ।। 456 ।।

तदन्यपरताऽयोगात् णत्वासंभवतस्तथा ।

संज्ञायां वै णत्वविधेः श्रीशत्वासंभवादपि ।। 457 ।।

अतो नारायणस्यैव कारणत्वादिकं स्थिरम् ।

अतश्चालोड्येति चाथ ध्येयो नारायणस्सदा ।। 458 ।।

इत्यादिकथितं वेदे सूत्रकारैश्च पञ्चमे ।

अभ्यासोऽत्राध्यायपरिसमाप्तिद्योतको भवेत् ।। 459 ।।

।। इतिसर्वव्याख्यानाधिकरणम् ।।

।। प्रथमाध्यायः परिसमाप्तः ।।

।।।।।



च्र्ण्त्द्धड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

।। श्रीशारीरककारिकावली ।।

।। अथ द्वितीयाध्याये प्रथमः पादः ।।

।। स्मृत्यधिकरणम् ।। (2-1-1)

सू ।। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। (2-1-1)

नारायणाख्यं ब्रह्मैव जगद्धेतुतया श्रुतौ ।

प्रतिपाद्यमिति प्रोक्तमाद्येऽध्याये सुनीतिभिः ।। 1 ।।

परपक्षान्निराकृत्य स्थूणानिखननक्रमात् ।

पूर्वोक्तार्थं दृढीकर्तुमेषोऽध्यायः प्रवर्तते ।। 2 ।।

पूर्वं साङ्ख्यौ निरस्तौ द्वौ वेदान्तार्थप्रकाशनात् ।

निरीश्वरोऽत्र कपिलस्मृतिग्राही निरस्यते ।। 3 ।।

पू. आप्तप्रणीतस्मृत्यैव वेदान्तार्थविनिर्णयः ।

कार्योऽल्पश्रुतमन्दैस्तत् वेदोक्तकपिलोक्तया ।। 4 ।।

स्मृत्या तत्त्वैकरया न्याय्यो वेदार्थनिर्णयः ।

अन्यथाऽनवकाशोऽस्याः तस्मादखिलकारणम् ।। 5।।

प्रधानमेव वेदान्तवेद्यमित्येव युक्तिमत्।

न च वाच्यमयुक्तत्वात्प्रधानं नेति कारणम् ।। 6 ।।

वचनेन विरोधे हि नैव न्यायः प्रवर्तते ।

ततो जगत्कारणं तत् प्रधानमिति चेन्न तत् ।। 7।।

सि. न्यायाविरुद्धस्मृत्योपबृंहितान्निगमादपि ।

दुर्बलस्तद्विरुद्धस्मृत्युपबृंहित इत्यतः ।। 8 ।।

श्रुतिस्तुतोक्त्याप्ततममन्वादिस्मृतिभिः कृतम् ।

उपबृंहणमेव स्यात् ग्राह्यं भूयोऽन्यथा महान् ।। 9 ।।

आसामनवकाशत्वरूपदोषस्समापतेत् ।

न ह्यासां सावकाशत्वं भवेद्धर्मोपबृहणात् ।। 10 ।।

यतस्तेषां च धर्माणां पराराधनरूपता ।

" इष्टापूर्त " मिति श्रुत्या " यज्ञैस्त्व " मिति च स्मृतेः ।। 11 ।।

ज्ञायतेऽतः कापिलोक्त्योपबृंहणमसङ्गतम् ।

वेदोपबृंहणं नाम तदुक्तार्थप्रकाशनम् ।। 12 ।।

कापिल्यास्तद्विरुद्धत्वात् न तत्संभावनार्हता ।

" ऋषिं प्रसूत " मित्युक्त्या नैवाप्ततमता भवेत् ।। 13 ।।

सू ।। इतरेषां चानुपलब्धेः ।। (2-1-2)

साक्षात्कृतातीन्द्रियार्थजातानामात्मयोगतः ।

वेदान्तविद्वरिष्ठानां मन्वादीनां च भूयसाम् ।। 14 ।।

कपिलोक्तप्रकारेण तत्त्वस्यानुपलब्धितः ।

एतत्स्मृतिर्भ्रान्तिमूलेत्यनया नार्थनिर्णयः ।। 15।।

।। इति स्मृत्यधिकरणम् ।।

।। योगप्रत्युक्त्यधिकरणम् ।। (2-1-2)

सू ।। एतेन योगः प्रत्युक्तः ।। (2-1-3)

कपिलोक्तेर्भ्रान्तिमूलकत्वेपि तदसंभवात् ।

वेदप्रवक्तृविध्युक्तयोगतन्त्रस्य, तेन वै ।। 16 ।।

वेदोपबृंहणं न्याय्यमिति शङ्का निरस्यते ।

कृत्स्नवेदप्रवक्त्रैव योगस्याभिहितत्वतः ।। 17 ।।

पू. ईशाभ्युपगमाच्चापि योगस्मृत्याऽर्थनिर्णयः ।

न्याय्योऽतो वेदवाक्यानां प्रधानपरतेत्यसत् ।। 18।।

सि. कपिलोक्तेर्मिरासेन योगतन्त्रं च वारितम् ।

कपिलस्मृतिवद्वेदविरुद्धत्वाविशेषतः ।। 19 ।।

अग्राह्या सर्वथा योगस्मृतिश्च भ्रान्तिहेतुका ।

क्षेत्रज्ञत्वाद्विधेर्वक्तुः भ्रमादिस्संभवेन्ननु ।। 20 ।।

।। इति योगप्रत्युक्त्यधिकरणम् ।।

।। विलक्षणत्वाधिकरणम् ।। (2-1-4)

सू-।। न विलक्षणत्वादस्य तथात्वं च शब्दात् ।। (2-1-4)

मन्वादिस्मृतयस्तर्कविरुद्धत्वात्सुदुर्बलाः ।

तर्कानुसारिणी ग्राह्या कापिलीत्येतदस्यते ।। 21 ।।

ईशाद्विकारित्वाज्ञत्वाऽपुमर्थाश्रचयतादिभिः ।

विलक्षणत्वाज्जगतः न भवेत् ब्रह्मकार्यता ।। 22 ।।

वैलक्षण्यं च " विज्ञानञ्चे " ति वेदात्प्रतीयते ।

अतो जगत्कारणं तत् प्रधानं स्यात्सलक्षणम् ।। 23 ।।

" तं पृथिव्यब्रवीत्, आप " इत्यादिश्रुतिवाक्यतः ।

पृथिव्यादेरपि स्पष्टं ज्ञानयोगोऽवसीयते ।। 24 ।।

तस्मान्न जगतो ब्रह्मवैलक्षण्यं भवेदिति ।

आक्षेपपरिहारय पठ्यते सूत्रमुत्तरम् ।। 25 ।।

पू.सू. ।। अभिमानिव्यपदेशस्तु विशोषानुगतिभ्याम् ।। (2-1-5)

धीकार्यव्यपदेशोऽयं " तं पृथिव्यब्रवीदि " ति ।

तत्तत्पदार्थाभिमानिदेवताविषयो मतः ।। 26 ।।

" हन्ताह " मिति पृथ्व्यादेर्देवतेति विशेषणात् ।

" अग्निर्वागि " ति वागादावग्न्यादेश्चानुवेशनात् ।। 27 ।।

ब्रह्मसालक्षण्यमस्य जगतोऽतो न विद्यते ।

प्रधानोपादानकत्वमतोऽस्त्वागमसंमतम् ।। 28 ।।

सि-सू-।। दृश्यते तु ।। (2-1-6)

अत्रोच्यते माक्षिकादेः क्रिम्याद्युत्पत्तिदर्शनात् ।

कार्यकारणभावोऽस्ति सुविलक्षणयोरपि ।। 19 ।।

सि-सू-।। असदिति चेन्न प्रतिषेधमात्रत्वात्।। (2-1-7)

कारणात् यदि कार्यस्य वैलक्षण्यमिहेष्यते ।

कारणे तर्हि कार्यं न सदित्यसत उद्भवः ।। 30 ।।

प्रसजेदिति चेत्तन्न कार्यकारणयोर्मिथः ।

सलक्षणत्वनियममात्रस्य प्रतिपेधतः ।। 31 ।।

तयोरेकद्रव्यता तु स्नीकृतैवैकमेव तत् ।

कारणं कार्यतां प्राप्तं सलक्षणविलक्षणे ।। 32।।

अवस्थे भजते तस्मात् नियमोऽत्र न विद्यते ।

अतोऽत्र वैलक्षण्येऽपि ब्रह्मकारणकं जगत् ।। 33।।

पू-सू.-।। अपीतौ तद्वत्प्रसङ्गादसमज्जसम् ।। (2-1-8)

जगतः कारणे ब्रह्मण्यपीत्यादौ परात्मनः ।

जगद्वच्च विकारित्वाद्यनिष्टः प्रसजेत्ततः ।। 34 ।।

भवेद्वेदान्तवाक्यानामसमञ्जसतेति चेत् ।

सि-सु-न तु दृष्टान्तभावात् ।। (2-1-9)

नैतद्युक्तं ब्रह्मणोऽस्य चिदचिद्वस्तुदेहिनः ।। 35 ।।

कार्यकारणभावे चासंस्पर्शे गुणदोषयोः ।

निदर्शनस्य सद्भावात् यथा जीवस्य देहिनः ।। 36।।

बाल्ययौवनवृद्धत्वधर्मास्सन्त्येव विग्रहे ।

आत्मन्येव ज्ञानसुखादीनि तद्वत्परात्मनः ।। 37 ।।

शरीरभूतचिदचिद्गता दोषा अधीमुखाः ।

सार्वज्ञ्यसत्यसङ्कल्पतादयश्च परात्मनि ।। 38 ।।

सि-सू-।। स्वपक्षदोषाच्च ।। (2-1-10 )

ब्रह्मकारणवादस्य संग्रहोऽस्य न केवलम् ।

निर्दुष्टत्वात्, प्रधानस्य हेतुत्वे दोषतोपि हि ।। 39 ।।

प्रधानहेतुवादे हि पुंसो निर्विकृतेस्सदा ।

अजासान्निध्यतोऽन्योन्यं धर्माध्यासो न संभवेत् ।। 40 ।।

अध्यासो ह्यन्यधर्मानुसन्धानं स्वान्यवस्तुनि ।

निर्विकारस्य सोऽध्यासो न भवेदचितो भृशम् ।। 41 ।।

प्रकृतेरिति तन्मूलविश्वकार्याद्यसंभवः ।

तस्मादत्यन्तदुष्टत्वात् न तत्पक्षपरिग्रहः ।। 42 ।।

सि-सू-।। तर्काप्रतिष्ठानादपि ।। (2-1-11)

अस्याप्रतिष्ठितत्वाच्च तर्कस्यान्यहतस्य च ।

एतन्मूलस्तन्त्रवादः त्याज्यः प्रामाणिकैर्भृशम् ।। 43 ।।

सि-सू-।। अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ।। (2-1-12)

क्लृप्तप्रकारादितरप्रकारेणानुमानिकम् ।

अनुमेयं तदिति चेत् एवमप्युक्तदोषतः ।। 44 ।।

अनिर्मोक्षप्रसङ्गश्च दुर्वारो भवति ध्रुवम् ।

त्वदुक्ततर्कादधिककुतर्कस्यापि संभवात् ।। 45 ।।

।। इति विलक्षणत्वाधिकरणम् ।।

।। शिष्टापरिग्रहाधिकरणम् ।। (2-1-4)

सि-सू-।। एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।। (2-2-13)

ब्रह्मकारणतावदोऽचाल्योप्यस्थिरतर्कतः ।

अणुकारणतर्कैस्स चाल्य इत्येतदस्यते ।। 46 ।।

साङ्ख्यतन्त्रनिरासेन शिष्टा वेदापरिग्रहाः ।

निरस्ताः कणभक्षादिस्मृतयश्चाप्रतिष्ठिताः ।। 47 ।।

शङ्काऽधिकाऽणुवादस्य न दुष्टत्वं बहुग्रहात् ।

निस्तारस्तर्कमूलत्वादस्याप्यस्थिरतेति च ।। 48 ।।

।। इति शिष्टापरिग्रहाधिकरणम् ।।

।। भोक्त्रापत्त्यधिकरणम् ।। (2-1-4)

सि-सृ-भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ।। (2-2-24)

त्वत्पक्षेपि जगद्देहप्रतिसम्बन्धितावशात् ।

जीवस्येव ब्रह्मणोऽपि दोषाः स्युः भोक्तृतादयः ।। 49 ।।

इत्थमत्र पुनस्साङ्ख्यप्रत्यवस्थानमस्यते ।

चिदचिद्रूपजगता देहिनः परमात्मनः ।। 50 ।।

जीवात्मवद्देहयोगप्रयुत्त सुखदुःखयोः ।

भोक्तृत्वापत्तितोऽस्य स्यादविभागस्तु जीवतः ।। 51 ।।

सि. इति चेन्न विभागस्स्यात् हेयप्रतिभटत्वतः ।

शरीरित्वप्रयुक्ता न सुखदुःखोपभोक्तृता ।। 52 ।।

कर्ममूलैव " न ह वा " इति कर्मवपुःपरम् ।

" स एकधे " त्यादिवाक्यान्मुक्तस्यापि शरीरिता ।। 53 ।।

श्रूयतेऽतः परस्यास्य नितरां भोक्तृता नहि ।

राजाज्ञावर्तिनां लोके यथा तदतिवर्तिनाम् ।। 54 ।।

सुखदुःखान्वयेऽप्यस्य राज्ञो देहित्वमात्रतः ।

न स्यात्तदुपभोक्तृत्वमनन्याधीनतावशात् ।। 55 ।।

अतो जगच्छरीरस्य ब्रह्मणस्संर्वशासितुः ।

विश्वोपादानतावादः दोपगन्धविवर्जितः ।। 56 ।।

।। इति भोक्त्रापत्त्यधिकरणम् ।।

।। आरम्भणाधिकरणम् ।। (2-1-6)

सि-सू-।।तदनन्यत्वमारम्भणशब्दादिभ्यः ।। (2-1-25)

आश्रित्यानन्यतां कार्यहेत्वोर्विश्वपरात्मनोः ।

विश्वकारणताऽस्योक्ताऽनन्यता साऽत्र साध्यते ।। 57 ।।

पू. विश्वेशयोरनन्यत्वं न कदाप्युपपद्यते ।

नहि हेतोरनन्यत्वं संभवेत्कार्यवस्तुनः ।। 58 ।।

नामधेयाऽऽकारकार्यकालधीभेददर्शनात् ।

कारकीयक्रियाजातवैयर्थ्यापत्तितोऽपि च ।। 59 ।।

तस्माज्जगत् ब्रह्मकार्यं ब्रह्मतोऽन्यत् भवेद्ध्रुवम् ।

अनन्यत्वश्रुतिस्त्वत्रान्यथा नेयेति चेन्न तत् ।। 60 ।।

सि . कार्यस्य जगतस्तस्मात्कारणात्परमात्मनः ।

वाचारम्भणशब्दादेरनन्यत्वं प्रतीयते ।। 61 ।।

वाक्पूर्वव्यवहारस्य सिद्ध्यै हेतुमृदादिना ।

पृथुबुध्नोदरत्वादिविकारो घट इत्यापि ।। 62 ।।

नाम च स्पृश्यते तस्मात्कार्यरूपं घटाद्यपि ।

मृत्तिकाद्रव्यमित्येव प्रमाणेनोपलभ्यते ।। 63 ।।

न तु द्रव्यान्तरत्वेन, बुद्धिशब्दान्तरादयः ।

उपपन्ना यथैकस्यास्थाभेदैरनेकधा ।। 64 ।।

बालो युवा वृद्ध इ#िति बुद्धिशब्दान्तरादयः ।

कार्यभेदाश्च दृश्यन्ते विरोधो नात्र कश्चन ।। 65 ।।

तदवस्थोत्पादकत्वात् क्रियाणामपि सार्थता ।

नामरूपास्पृष्टसूक्ष्मचिदचित्तनुकं हि यत् ।। 66 ।।

तत् ब्रह्म कारणावस्थं यत्स्थूलचिदचित्तनु ।

तत् कार्यावस्थमित्यस्मात्कारणात् ब्रह्मणो जगत् ।। 67 ।।

कार्यरूपमनन्यत्स्यादुभयावस्थयोरपि ।

गुणदोषव्यवस्थोक्ता शरीरस्य च देहिनः ।।

सि-सू-भावे चोपलब्धेः ।। (2-1-16)

घटादिकार्यभावेऽपि तदेवेदं मृदादिकम् ।

द्रव्यमित्युपलब्धेश्च कार्यं कारणमेव तत् ।। 69 ।।

सि-सू-सत्त्वाच्चापरस्य ।। (2-1-17)

घटादिकमिदं सर्वं मृदेव प्रागभूदिति ।

" सदेव सोम्येदमग्र " इति लोके श्रुतावपि ।। 70 ।।

अपरस्यास्य कार्यस्य कारणे सत्त्वतस्तयोः ।

अनन्यत्वं ततः कार्यं कारणत्वेन कथ्यते ।। 71 ।।

सू - असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च ।। (2-1-18)

(पू .) " असद्वा इद " मित्यादावग्रे कार्यस्य कारणे ।

असत्त्वव्यपदेशात्स उक्तार्थो नोपपद्यते ।। 72 ।।

(सि.) इति चेन्नन्यधर्मेण द्रव्यस्य व्यपदेशतः ।

स्थूलत्वेतरसूक्ष्मत्वरूपधर्मान्तरान्वयात् ।। 73 ।।

असदित्युक्तिः, अर्थोयं वाक्यशेषादिबोधितः ।

वाक्यशेषश्च तदसदेव सन्मन इत्ययम् ।। 74 ।।

असत्पदार्थस्तुच्छान्यो मनस्कारादिहेष्यते ।

युक्तिस्सत्त्वासत्त्वयोश्च वस्तुधर्मत्वसाधिका ।। 75 ।।

मृदः किञ्चिदवस्थत्वं घटोस्तीत्युक्तिकारणम् ।

तद्विरुद्धाकारयोगः तन्नास्तीत्युक्तिकारणम् ।। 76 ।।

नेतरः कश्चिदस्त्यत्र पदार्थोऽभावसंज्ञकः ।

शब्दान्तरं च पूर्वोक्तं सदेवेत्यादिकं भवेत् ।। 77 ।।

(सू.) पटवच्च ।। 2-1-19)

व्यतिषङ्गविशेषेण यथैव बहुतन्तवः ।

कार्यान्तरं नामरूपे भजन्ते ब्रह्म तत्तथा ।। 78 ।।

(सू.) यथा च प्राणादिः ।। (2-1-20)

यथैक एव वायुश्च देहे वृत्तिविशेषतः ।

प्राणापानेत्यादिनामरूपकार्यान्तराणि च ।। 79 ।।

भजते तद्वदेवैकं ब्रह्म स्थावरजङ्गमम् ।

चित्रं जगद्भवत्येवेत्यतोऽनन्य् जगत्परात् ।। 80 ।।

।। इत्यारम्भणाधिकरणम् ।।

।। इतरव्यपदेशाधिकरणम् ।। (2-1-7)

(पू.सू.) इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ।। (2-1-21)

परस्योपादानताया विरोधोऽस्तः परेरितः ।

अनन्यत्वे, निमित्तत्वप्रयुक्तोऽत्र निवार्यते ।। 81 ।।

(पू) ब्रह्मेतरस्य जीवस्य ब्रह्मत्वव्यपदेशतः ।

स्वहिताकरणं दोषः स्वानिष्टकरणं तथा ।। 82 ।।

प्रसक्तस्तत्र दुर्वारः तत्त्वमस्यादिवाक्यतः ।

जीवात्मब्रह्मणोरैक्यं ह्युच्यते ब्रह्मणोऽस्य च ।। 83 ।।

सर्वज्ञत्वादयोऽनेकगुणाश्चङ्गीकृता अतः ।

तथाविधब्रह्मणो हि स्रष्टृत्वं नोपपद्यते ।। 84 ।।

जगद्दुःखोल्बणमिदं प्रतिकूलं च दृश्यते ।

जीवानन्यब्रह्मणोऽतः कारणत्वमसङ्गतम् ।। 85 ।।

(सि.सू.) अधिकं तु भेदनिर्देशात् ।। (2-1-22)

" ज्ञाज्ञौ, य आत्मनी " त्यादिभेदनिर्देशतः श्रुतौ ।

जीवात्मनोऽर्थान्तरं तत् ब्रह्मेत्येवावसीयते ।। 86 ।।

तादात्म्यं जीवपरयोः तत्त्वमस्यादिभिः श्रुतम् ।

शरीरात्मत्वतः, तस्मात् अन्योन्यं स्रृष्टसृज्ययोः ।। 87 ।।

स्वरूपभेदस्सिद्धोऽतो जीवकर्मानुसारतः ।

तदनिष्टप्रपञ्चस्य स्रष्टृत्वेऽपि परात्मनः ।। 88 ।।

नोक्तदोषोऽस्त्यतश्चास्य जगत्कारणता स्थिरा ।

(सि.सू)-अश्मादिवच्च तदनुपपत्तिः ।। (2-1-23)

अश्मकाष्ठादिहेयाचित्पदार्थानां यथा सदा ।। 89 ।।

हेयप्रतिभटानन्तकल्याणब्रह्मरूपता ।

न संभवेत्तथा स्वल्पधियोऽशक्तस्य दुःखिनः ।। 90 ।।

जीवस्यापि ब्रह्मता सा सर्वथैव न संभवेत् ।

तयोश्शरीरात्मतया सामानाधिकरण्यवाक् ।। 91 ।।

जगतो ब्रह्मकार्यत्वं तदनन्यत्वमस्य च ।

अचिज्जीवब्रह्मणां च गुणदोषव्यवस्थितिः ।। 92 ।।

सर्वश्रुत्यविरोधश्च सर्वमत्र समञ्जसम् ।

निमित्तकारणमपि ततो नारायणः प्रभुः ।। 93 ।।

।। इति इतरव्यपदेशाधिकरणम् ।।

उपसंहारदर्शनाधिकरणम् ।। (2-1-8)

(सु.) उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।। (2-1-24)

वैलक्षण्यं परस्योक्तं सत्यसङ्कल्पतादिभिः ।

सङ्कल्पमात्रतः सृष्टिः न युक्तेत्येतदस्यते ।। 94 ।।

(पू.) कारकौधोपसंहारदर्शनात्कार्यसर्जने ।

निस्सहायब्रह्मणोऽस्य न जगद्धेतुता भवेत् ।। 95।।

इति चेन्नासहायस्य यथा क्षीरस्य हेतुता ।

दधिभावे तथाऽस्यापि संभवेद्विश्वहेतुता ।। 96 ।।

(सू.)- देवादिवदपि लोके ।। (2-1-25)

यथा देवादयः स्वे स्वे लोके सङ्कल्पमात्रतः ।

सृजन्त्यात्मापेक्षितानि तथाऽसौ पुरुषोत्तमः ।। 97 ।।

स्वसङ्कल्पेनैव कृत्स्न जगत्सृजति चावशः ।

दृष्टान्तोक्तिर्ब्रह्मणोऽत्र सुखग्रहणसिद्धये ।।

।। इत्युपसंहारदर्शनाधिकरणम् ।।

कृत्स्नप्रसक्त्यधिकरणम् ।। (2-1-9)

(पू.सृ) - कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।। (2-1-26)

उक्ता प्राक् क्षरिदृष्टान्तात् विश्वारम्भकतेशितुः ।

तत्र दृष्टान्तवैषम्यशङ्काऽत्र विनिवार्यते ।। 99 ।।

(पू ) - निर्गतावयवस्यास्य ब्रह्मणो जगदात्मना ।

परिणामे स्वरूपं तत् कृत्स्नं कार्यान्वितं भवेत् ।। 100 ।।

अंशेन परिणामे तु निरंशत्वावबोधकाः ।

शब्दाःस्युर्बाधितास्तस्मात् कारणत्वमसङ्गतम् ।। 101 ।।

(सि.सू.) श्रुतेस्तु शब्दमूलत्वात् ।। ( 2-1-27)

श्रुतिप्रामाण्यतो नैवमसामञ्जस्यमापतेत् ।

ब्रह्मणोऽनंशितां विश्वसर्गं चाह श्रुतिस्स्वयम् ।। 102 ।।

अस्य शब्दैकवेद्यस्यालौकिकस्य च वस्तुनः ।

विचित्रशक्तियोगोऽत्र वेदोक्तो न विरुद्ध्यते ।। 103 ।।

सामान्यतो दृष्टमूलं चोद्यं ब्रह्मणि सर्वदा ।

सर्वार्थविसजातीये सर्वशक्तौ न संभवेत् ।। 104 ।।

(सि.सृ.) आत्मनि चैवं विचित्राश्च हि ।। (2-1-28)

अचेतनविजातीयत्वादेवाचिद्गता गुणाः ।

न चेतने प्रसज्यन्ते विजातीयेष्वचित्स्वपि ।। 105 ।।

अग्निवार्यादिकेष्वेवमासतेऽद्भुतशक्तयः ।

एवं परात्मनोपि स्युः विचित्राश्शक्तयस्सदा ।। 106 ।।

(सि.सू.)स्वपक्षदोषाच्च ।। (2-1-29)

लोकिकार्थसजातीयप्रधानादौ च कारणे ।

लोकदृष्टा दोषगणा भवेयुरत एव च ।। 107 ।।

विलक्षणं तत् ब्रह्मैव कारणं भवितुं क्षमम् ।

अनेकदोषदुष्टत्वात् न प्रधानादि कारणम् ।। 108 ।।

सि.सू. सर्वोपेता च तद्दर्शनात् ।। (2-1-30)

सर्वशक्तियुता ह्येषा देवता परमा सदा ।

" परास्य शक्ति " रित्यादिश्रुतिरर्थं ब्रवीत्यमुम् ।। 109

(सि.सू.) विकरणत्वान्नेति चेत्तदुक्तम् ।। (2-1-31)

" न तस्य कार्य " मित्यादिश्रुत्या देहेन्द्रियोज्झितात् ।

न कार्यारंभ इति चेत्पूर्वमत्रोक्तमुत्तरम् ।। 110 ।।

" श्रुतेस्तु शब्दमूलत्वा " दित्यादावाह च श्रुतिः ।

" पश्यत्यचक्षु " रित्याद्या तस्माद्ब्रह्मैव कारणम् ।। 111 ।।

।। इति कृत्स्नप्रसक्त्यधिकरणम् ।।

प्रयोजनवच्वाधिकरणम् ।। ( 2-1-10)

पू-सू.न प्रयोजनवत्त्वात् ।। (2-1-32)

जगत्स्रष्टृत्वमुक्तं प्राक् स्वेच्छयैव परात्मनः ।

सृष्टेः प्रयोजनाभावात्तन्न स्यादिति वार्यते ।। 112 ।।

फलाविनाभूततया सृष्टेस्तस्य परात्मनः ।

अवाप्ताखिलकामस्य वैमुख्यात्तत्प्रयोजने ।। 113 ।।

न स्रष्टृत्वं, समारम्भे कार्याणां द्विविधं फलम् ।

स्वार्थः परार्थ इति च पूर्णस्यास्य न चादिमः ।। 114 ।।

दयालोर्नान्तिमो दुःखयुग्जगत्सृष्ट्यसंभवात् ।।

तस्मात् जगत्कारणत्वं ब्रह्मणोऽस्य न संभवेत् ।। 114 ।।

(सि.सृ) - लोकवत्तु लीलाकैवल्यम् ।। (2-1-33)

लीलैव केवला सर्गे ब्रह्मणोऽस्य प्रयोजनम् ।

भवेत्संपरिपूर्णस्य लोक ऋद्धिमतो यथा ।। 116 ।।

राज्ञो लीलैकफलिका कन्दुकाद्याश्च केलयः ।

तथैव ब्रह्मणस्सृष्टेः लीलैव स्या प्रयोजनम् ।। 117 ।।

(सि.सू.) - वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति ।। (2-1-34)

देवाद्युत्कृष्टादिसृष्ट्या वैषम्यं परमात्मनः ।

दुःखान्वयप्रापणाच्च नैर्घृण्यमपि संभवेत् ।। 118 ।।

इति चेत् ते नहि स्यातां सृज्यमानाखिलात्मनाम् ।

तत्तत्कर्मापेक्षितत्वात्तत्तत्सृष्टेः, तथा श्रुतिः ।। 119 ।।

" साधुकारी साधु " रिति तथा पाराशरी स्मृतिः ।

" निमित्तमात्रमेवासा " वित्याद्याऽर्थं ब्रवीत्यमुम् ।। 120 ।।

(सि.सू.न) कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ।। 2-1-35)

" सदेवे " त्यादिवाक्ये चाविभागश्रवणात्तदा ।

जीवा न स्युः कर्म कुतः प्रक्सृष्टेः कथमुच्यते ।। 121 ।।

सृष्टिवैषम्यमितिचेन्न जीवानां च कर्मणाम् ।

अनादित्वात्, जीवतत्त्वं तत्काले परमात्मनि ।। 122 ।।

अविभक्तं चातिसूक्ष्मं कर्माद्यस्ति यतस्ततः ।

अविभागश्चोपपन्नः न चेदेवं समापतेत् ।। 123 ।।

अकृताभ्यागमकृतनाशदोषद्वयं स्थिरम् ।

न " जायत " इति श्रुत्या लभ्यते जीवनित्यता ।। 124 ।।

तस्मात् जगत्कारणं तत् ब्रह्मैवेति च सुस्थितम् ।

(सि.सू ) - सर्वधर्मोपपत्तेश्च ।। (2-1-36)

प्रधानपरमाण्वादेः हेतुत्वे बाधिता हि ये ।। 125 ।।

तेषां च सर्वधर्माणां ब्रह्मण्येवोपपत्तितः ।

नारयणाख्यं ब्रह्मैव जगतस्सर्वकारणम् ।। 126 ।।

।। इति प्रयोजनवच्वाधिकरणम् ।।

।। इति द्वितीयाध्याये प्रथमः पादः ।।

द्वितीयाध्याये द्वितीयः पादः ।।

।। रचनानुपपत्त्यधिकरणम् ।। (2-2-1)

(सि.सू.)रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ।। (2-2-1)

ब्रह्मकारणतापक्षे दोषाः प्रास्ताः परेरिताः ।

अत्र स्वपक्षरक्षार्थमस्यतेऽन्यमतव्रजः ।। 127 ।।

सन्मतत्वभ्रामकं सत्कार्यवाददिसंग्रहात् ।

प्रथमं कापिलमतं दूष्यते मानयुक्तिभिः ।। 128 ।।

तनूविश्वादिकं कार्यं स्वसजातीयहेतुजम् ।

कार्यत्वाद्धटवल्लोक एवमेव हि दृश्यते ।। 129 ।।

प्रकृते पक्षतन्वादेः सुखदुःखादिरूपतः ।

तत्सरूपं कारणं तत् प्रधानमिति सिद्ध्यति ।. 130 ।।

सुखाद्यात्मकसच्वादिद्रव्यसङ्घतरूपिणः ।

(सि.) प्रधानस्यैव साजात्यमिति चेत्तन्न युक्तिमत् ।। 131 ।।

प्राज्ञानधिष्ठितं तन्न प्रधानं विश्वकारणम् ।

अचेतनस्य तदभिज्ञानधिष्ठितवस्तुनः ।। 132 ।।

रचनानुपपत्तेस्तदभिज्ञाधिष्ठितस्य च ।

तत्प्रवृत्तेर्दर्शनाच्च यथा दार्वादि केवलम् ।। 133 ।।

स्थादिकार्यनिर्माणे न समर्थमिदं ततः ।

प्राज्ञानधिष्ठितं न स्यात्प्रधानं विश्वकारणम् ।। 234 ।।

सि.सू.- पयोम्बुवच्चेत्तत्रापि ।। (2-2-2)

(पू.) प्राज्ञानधिष्ठितक्षीरमेघमुक्ताम्बुनोर्यथा ।

दधिभावेन चूतादिरसरूपेण च स्वयम् ।। 135 ।।

परिणामस्तथाऽस्यापि युज्यते केवलस्य सः ।

(सि). मैवं प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते ।। 136 ।।

यदुक्तं क्षीरवार्यादि सर्वं पक्षीकृतं हि तत् ।

" योप्सु तिष्ठ " न्निति श्रुत्या प्राज्ञाधिष्ठितता मता ।। 137।।

(सि.सू.)व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।। (2-2-3)

प्राज्ञाधिष्ठानानपेक्षपरिणामित्वमुच्यते ।

यदि प्रधानस्य, तर्हि सर्गस्य व्यतिरेकतः ।। 138 ।।

प्रतिसर्गावस्थयावस्थित्यभावः प्रसज्यते ।

यस्मात्प्राज्ञानपेक्षत्वं प्रकृतेस्सर्गकर्मणि ।। 139 ।।

प्रोक्तं तस्मात्सर्वदैव सृष्टिर्ह्यस्याः प्रसज्यते ।

प्राज्ञानधिष्ठितं नातः प्रधानं विश्वकारणम् ।। 140 ।।

(सि.सू.) अन्यत्राभावाच्च न तृणादिवत् ।। (2-2-4)

धन्वादिना चर्वितस्य तृणादेः क्षीरता यथा ।

स्वयं भवति तद्वच्च प्रधानस्येति नोचितम् ।। 141 ।।

तस्य तत्परिणामश्च प्राज्ञास्थित्यैव जायते ।

तदन्यवृषभुक्तस्य क्षीरभावो न दृश्यते ।। 142 ।।

(सि.सू.) पुरुषाश्मवदिति चेत्तथापि ।। (2-2-5)

पङ्गोर्द्दक्शक्तियुक्तस्य सान्निध्यात्तत्प्रचोदितः ।

अन्धः प्रवृत्तिशक्तोऽन्यः यथा कार्ये प्रवर्तते ।। 143 ।।

अयस्कान्ताश्मसान्निध्यात् यथा चायः प्रवर्तते ।

एवं पुरुषसान्निध्यात् प्रकृतिश्च प्रवर्तते ।। 144 ।।

इति चेन्न प्रधानस्य प्रवृत्तिर्नोपपद्यते ।

पङ्गोर्मार्गोपदेशादिव्यापारस्तत्र दृश्यते ।। 145 ।।

पङ्गूपदेशग्रहणमन्धस्यापि च वर्तते ।

अयस्यमीपागमनमयस्कान्ताश्मनोऽस्ति हि ।। 146 ।।

पुंसोऽत्र निष्क्रियत्वाद्वि विकारो नास्ति तादृशः ।

ततस्तत्सन्निधानान्न प्रवृत्तिः प्रकृतेर्भवेत् ।। 147 ।।

तत्सान्निध्यस्य नित्यत्वात् नित्यसर्गः प्रसज्यते ।

नित्यमुक्तत्वतोऽस्य स्यादभावो बन्धमोक्षयोः ।। 148 ।।

(सि.सू.) अङ्गित्वानुपपत्तेश्च ।। (2-2-6)

प्रतिसर्गदशायां च गुणानां समताजुषाम् ।

एकस्योत्कर्षरूपाङ्गिभावस्यानुपपत्तितः ।। 149 ।।

तदुत्कर्षापकर्षात्माऽङ्गाङ्गित्वोत्थजगत्कृतिः ।

न संभवत्यतः प्राज्ञासङ्गि तन्नैव कारणम् ।। 150 ।।

(सि.सू.)अन्यथानुमितौ च ज्ञाशक्तिवियोगात् ।। (2-2-7)

उक्तरीत्यन्यरीत्यैव प्रधानानुमितावपि ।

ज्ञातृत्वशक्तिशून्यत्वात्तस्य दोषास्तथा स्थिताः ।। 151 ।।

सि.सू. अभ्युपगमेप्यर्थाभावात् ।। (2-2-8)

प्रधानस्याभ्युपगमेप्यर्थाभावादनेन च ।

तन्नानुमेयं भोगापवर्गरूपप्रयोजनम् ।। 152 ।।

निर्विकारस्य पुंसोऽस्ति न भोगः प्रकृतीक्षणम् ।

तद्विसर्जनरूपापवर्गश्च स्यात्कदापि न ।। 153 ।।

तस्सान्निध्यादेव पुंसः भोगस्संभवतीति चेत् ।

तत्सान्निध्यस्य नित्यत्वादपवर्गो न सेत्स्यति ।। 154।।

(सि.सू.) विप्रतिषेधाच्चासमञ्जसम् ।। (2-2-9)

पुंसश्च निर्विकारत्वं द्रष्टृत्वं भोक्तता तथा ।

बन्धमोक्षौ न तस्य स्तः प्रकृतेरेव तावुभौ ।। 155 ।।

पुंसो भोगापवर्गार्था प्रवृत्तिः प्रकृतेस्तथा ।

एवं मिथो व्याहतोक्त्या दद्दर्शनमसङ्गतम् ।। 156 ।।

।। इति रचनानुपपत्त्यधिकरणम् ।।

महद्दीर्घाधिकरणम् ।। 2-2-2)

(सि.सू.) महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ।। (2-2-10)

प्रधानहेतुवादस्य प्रागसाङ्गत्यमीरितम् ।

अणुकारणवादस्यासामञ्जस्यमिहोच्यते ।। 157 ।।

(पू) मिथोऽवयवसंयोगात् अवयव्युद्भवात्तथा ।

अंशाल्पत्वाबहुत्वाभ्यामंशिवैषम्यदर्शनात् ।। 158 ।।

तदंशाल्पत्वकाष्ठा चावश्यकीत्यणवो मताः ।

जगदारंभकास्ते च क्रमात्स्युरिति चेन्न तत् ।। 159 ।।

(सि). द्व्यणुकात्परमाणोश्च त्र्यणुकादिजनिर्यथा ।

तदभ्युपगतं चान्यत् सर्वमप्यसमञ्जसम् ।। 160 ।।

तन्त्वाद्यवयवास्स्वांशैष्षङ्भिः पार्श्वैर्हि सङ्गताः ।

जनयन्त्यवयव्याख्यं पृथुवस्त्वणवोऽपि ते ।। 161 ।।

तथैव संयुज्यमानाः कल्पेरन् द्व्यणुकादये ।

तदणूनां निरंशत्वे परमाणुशतस्य च ।। 162 ।।

संयेगेऽपि न चैकाणुपरिमाणाधिकं महत् ।

परिमाणं भवेत्तेषामंशवत्त्वं यदीष्यते ।। 163 ।।

तेपि सांशः स्वकीयांशैः ते च स्वांशैरिति क्वचित् ।

कारणत्वस्य न स्याद्धि व्यवस्थितिरतो न सत् ।। 164 ।।

(सि.सू.) उभयथापि न कर्मातस्तदभावः ।। (2-2-11)

परमाणुष्वाद्यकर्मादृष्टकारितमुच्यते ।

तदद्दष्टं चाणुगतमथवाऽऽत्मगतं भवेत् ।। 165 ।।

द्वेधाप्यकादाचित्कत्वाद्दष्टस्याऽस्य सर्वदा ।

उत्पादकत्वापत्तिः स्यात्कादाचित्कं भवेन्न तत् ।। 166 ।।

ततश्च कर्मणाणूनां संयोगाभाव आगतः ।

विपाकापेक्षया नास्य सदोत्पादकतेति चेत् ।। 167 ।।

नानाप्रकाराद्दष्टानामेकदैवैकरूपतः ।

न विपाकस्संभवेद्धि तथेशस्यानुमानतः ।। 168 ।।

असिद्धेरीशसङ्कल्पात् नियमोऽत्र न संभवेत् ।

अतो जगत्कारणत्वं परमाणोरसङ्गतम् ।। 169 ।।

(सि.सू.) समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।। (2-2-12)

समावायाभ्युपगमाच्चेदं मतमसङ्गतम्।

द्रव्याप्रथक्सिद्धिहेतुतया जात्यादिकस्य च ।। 170 ।।

इष्यते समवायोऽयं तथाभावेप्यमुष्य च ।

साम्याच्च हेत्वपेक्षायाः अनवस्था प्रसज्यते ।। 171 ।।

स्वाभाविकस्तथाभावस्सम्बन्धस्येति चेत्तदा ।

एष स्वभावो जात्यादेरेव युक्तः किमन्यतः ।। 172 ।।

(सि.सू.) नित्यमेव च भावात् ।। (2-2-73)

सम्बन्धस्यास्य नित्यत्वे सम्बन्ध्यखिलवस्तुनः ।

नित्यमेव च भावाद्धि मतमेतदसङ्गतम् ।। 173 ।।

(सि.सू.) रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।। (2-2-14)

पार्थिवाद्यणुसङ्घानामेषां रूपादिमत्त्वतः ।

स्यात्स्वाभिमतनित्य त्वाऽनंशित्वादिविपर्ययः ।। 174।।

घटादिकेषु रूपादिमत्स्वेवं दर्शनान्नहि ।

द्दष्टानुसारात्कल्प्योऽर्थः स्वभीष्टे पर्यवस्यति ।। 175 ।।

सि.सू.उभयथा च दोषात् ।। (2-2-15)

उक्तानित्यत्वादिदोषभयात् रूपादिशून्यता ।

अणुसङ्घे स्वीकृता चेत्कार्यं स्याद्रूपवर्जितम् ।। 176 ।।

स्वहेतुगुणपूर्वत्वात् गुणानां कार्यवर्तिनाम् ।

एतद्दोषभयात्तेषु रूपवत्त्वं यदीष्यते ।। 177 ।

तर्ह्यनित्यत्वादिदोषः पूर्वोक्तः प्रसजेत्ततः ।

दोषादुभयथा चैवमसमञ्जसमेव तत् ।। 178 ।।

(सि.सू) - अपरिग्रहाच्चात्यन्तमनपेक्षा ।। (2-2-16)

श्रुतिन्यायविरुद्धेपि कपिलस्य मते क्वचित् ।

सत्कार्यवादमुख्येऽस्ति वैदिकानां परिग्रहः ।। 179 ।।

केनाप्यंशेन काणादपक्षस्यास्यापरिग्रहात् ।

अनपेक्षैव कार्याऽत्रात्यन्तं मोक्षफलेप्सुभिः ।। 180 ।।

।। इति महद्दीर्घाधिकरणम् ।।

समुदायाधिकरणम् ।। (2-2-3)

सि.सू.समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।। (2-2-17)

अणुकारणतावादिपक्षे पूर्वं निराकृते ।

तत्साम्योपास्थितः पक्षः सौगतानां निरस्यते ।। 181 ।।

चतुर्विधास्सौगतास्तेष्वाद्या वैभाषिकाख्यकाः ।

द्वितीयास्सौत्रान्तिकाख्या एषां दर्शनमीद्दशम् ।। 182 ।।

गन्धादिसङ्घैरणुभिः पार्थिवाद्यैश्चतुर्विधैः ।

उत्पाद्यन्ते पृथिव्यादिसङ्धातास्तैश्च भौतिकाः ।। 183 ।।

उत्पाद्यन्ते च सङ्घाताः बाह्यार्था एत एव हि ।

आन्तरो ज्ञानसन्तानरूपो देहान्तरास्थितः ।। 184 ।।

अहंप्रतीतिविषयः - आत्मास्त्यर्थेष्वमीष्वपि ।

क्षणिकेषु स्थिरत्वादिबुद्ध्याख्याविद्ययाऽखिलम् ।। 185 ।।

उपपद्यत एवातः जगदुत्पत्तिरप्यथ ।

युज्यते व्यवहारश्चेत्येतन्मतमसङ्गतम् ।। 186 ।।

अणुहेतुकपृथ्व्यादिसङ्घे पृथ्व्यादिहेतुके ।

देहेन्द्रियादिसङ्घे च सङ्घोत्पत्तिर्न युज्यते ।। 187 ।।

क्षणिकत्वाभ्युपगमात् अणुपृथ्व्यादिकस्य च ।

कदाऽणवः क्षणध्वस्ताः व्याप्रियन्ते च संहतौ ।। 188 ।।

भूतानि च कदा वा ते संहन्यन्तेऽथ तानि च ।

कदा ते ज्ञानविषयाः यान्ति वा व्यवहार्यताम् ।। 189 ।।

सर्वे क्षणविशिष्टाश्चेत् पदार्था, नहि युज्यते ।

जगदुत्पत्तिरपि च व्यवहारश्च लौकिकः ।। 190 ।।

(सि.सू.) इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् ।। (2-2-18)

अविद्या विपरीता धीः तया संस्कारशब्दिताः ।

रागद्वेषादयश्चैवमविद्यादिपरम्परा ।। 191 ।।

अन्योन्यमूलाऽनादिश्च चक्रवत्परिवर्तते ।

भूतभौतिकसङ्घातं विनैतन्नोपपद्यते ।। 192 ।।

अतस्सङ्घातभावाद्यमुपपन्नमिहेति चेत् ।

नैवमेतदविद्यादेः सङ्घातत्वादिकं प्रति ।। 193 ।।

अनिमित्तत्वतोऽविद्या स्थिरताबुद्धिरस्थिरे ।

क्षणिकस्य हि नार्थस्य भजेत् संहतिहेतुताम् ।। 194 ।।

शुक्तिरूप्यत्वबुद्धिर्हि न शुक्त्याद्यर्थसंहतेः ।

हेतुस्स्यात् किञ्च यस्य स्यात् क्षणिके स्थिरतामतिः ।। 195 ।।

स तदैव ध्वस्त इति कस्य रागादिकं भवेत् ।

सि.सू.उत्तरो पादे च पूर्वनिरोधात् ।। (2-2-19)

परक्षणोत्पत्तिकाले पूर्वक्षणविनाशतः ।। 196 ।।

परक्षणं प्रत्येतस्य हेतुत्वानुपपत्तितः ।

न स्याद्विश्वोत्पत्तिरस्मिन् क्षणिकत्वमते ध्रुवम् ।। 197 ।।

अभावस्यैव हेतुत्वे सर्वं सर्वत्र सर्वदा ।

उत्पद्येताऽथ पूर्वत्र वर्तिनोऽस्यैव हेतुता ।। 198 ।।

कश्चित् घटक्षणो हेतुः स्यान्नानोत्तरभाविनाम् ।

(सि.सू.)असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।। (2-2-20)

असत्यपि च हेतौ तत् कार्यमुत्पद्यते यदि ।। 199 ।।

ज्ञानोत्पत्तावधिपतिसहकार्यादिकस्य च ।

कारणत्वप्रतिज्ञायाः विरोधश्चापि संभवेत् ।। 200 ।।

प्रतिज्ञाऽनुपरोधाय तिष्ठत्येकघटक्षणे ।

घटक्षणान्तरोत्पत्तिः इष्यते भवता यदि ।। 201 ।।

यौगपद्येनोपलब्धिः कार्यकारणयोर्भवेत् ।

(सि.सू.) प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ।। (2-2-21)

विनाशश्च द्विधा प्रोक्तः स्थूलसूक्ष्मप्रभेदतः ।। 202 ।।

आद्योऽयमुपलब्ध्यर्हः घटादौ दण्डत्ताडिते ।

अन्त्यः प्रतिक्षणोद्भावी तदनर्हो निरन्वयौ ।। 203 ।।

न स्यातां तौ विनाशादिधर्मभाग्वस्तुनस्सदा ।

अविच्छेदात् घटादौ चावस्थान्तरसमन्विते ।। 204 ।।

निरन्वयविनाशस्यादर्शनादेवमे तु ।

दीपनिर्वाणेऽपि सूक्ष्मावस्थासंप्राप्तिरिष्यते ।। 205 ।।

(सि.सू.) उभयथा च दोषात् ।। (2-2-22)

जातस्य तुच्छतापत्तौ तुच्छाच्चोत्पत्तिवर्णने ।

दोषापत्तेरुभयथा ते न स्यातां हि सर्वथा ।।206 ।।

तुच्छादुत्पत्तिवादे हि कार्यं तुच्छात्मकं भवेत् ।

यस्मादुत्पद्यते यच्च तत् तदात्मकमेव हि ।। 207 ।।

मृत्सुवर्णादिकार्यं हि दृश्यते तन्मयं यथा ।

जातस्य तुच्छतापत्तौ जगुत्तचेछात्मकं भवेत् ।। 208 ।।

तच्च तुच्छात्मकं नाङ्गीक्रियते न प्रमीयते ।

तस्मादुभयथा दोषादिदं मतमसङ्गतम् ।। 209 ।।

(सि.सू.) आकाशे चाविशेषात् ।। (2-2-23)

तुच्छस्वरूपताऽऽकाशे न संभवति तत्र च ।

अबाधितप्रतीतिर्यत् पृथिब्यादाविवास्ति नः ।। 210 ।।

पतत्यत्र श्येन इति तदाधारत्वतोऽनिशम् ।

(सि.सू.) अनुस्मृतेश्च ।। (2-2-24)

प्रत्यभिज्ञानतोप्येवमर्थक्षणिकता नहि ।।

तदेवेदमिति ज्ञानमतीताद्यवगाहनात् ।

कालद्वयविशिष्टं च वस्त्वेकं सूचयत्यतः ।। 212 ।।

अस्थिरत्वे पदार्थस्य प्रत्यभिज्ञा न सङ्गता ।

समानं दूषणं प्रोक्तं बाह्यार्थास्तित्ववादिनोः ।। 213 ।।

(सि.सू.) नासतोऽदृष्टत्वात् ।। (2-2-25)

ज्ञानोत्पत्तिक्षणेऽर्थस्यानवस्थानान्न कस्यचित् ।

अर्थस्य धीविषयता स्यादिति प्राक् यदीरितम् ।। 214 ।।

तत्रानुमेयार्थवादी प्राह सौत्रान्तिकः परः ।

न ज्ञानविषयत्वेऽत्र वस्तुसत्तैव कारणम् ।। 215 ।।

वस्तुनो धीविषयता यतस्तद्धेतुतात्मिका ।

विज्ञाने नीलपीतादिविचित्राकारदर्शनात् ।। 216 ।।

पूर्वं समर्प्य स्वाकारं विज्ञाने तदनन्तरम् ।

स्वयं विनष्टो नीलादिरर्थः पुसाऽनुमीयते ।। 217 ।।

यतोऽर्थकृतमेवैतत् ज्ञानवैचित्र्यमित्यसत् ।

ज्ञाने नीलादिराकारः लभ्यते यः स नार्हति ।। 218 ।।

आकारो भवितुं नष्टस्यार्थस्यैवमपि क्वचित् ।

नष्टे धर्मिण्यदृष्टत्वात् धर्मस्यान्यत्र सङ्गतेः ।। 219 ।।

जपापुष्पे विनष्टे हि लौहित्यं स्फटिके कुतः ।

धीवैचित्र्यमतोऽर्थस्य क्षणिकत्वे न संभवेत् ।। 220 ।।

(सि.सू.) उदासीनानामपि चैवं सिद्धिः ।। (2-2-26)

क्षणिकत्वे पदार्थानां निष्प्रयत्ननृणामपि ।

सर्वार्थसिद्धिस्स्यादेव प्रयत्नाद्यनुतिष्ठतः ।। 221 ।।

तदानीमेव नष्टत्वात् तत्संस्कारादिकस्य च ।

स्थिरस्यैकस्यानुवर्तमानस्यासंमतत्वतः ।। 222 ।।

भवेदहैतुकी सिद्धिः अप्रयत्नवतामपि ।

उभयोरप्यर्य दोषः समोऽतो दर्शनं न सत् ।। 223 ।।

।। इति समुदायाधिकरणम् ।।

उपलब्ध्यधिकरणम् ।। (2-2-4)

(सि.सू.) नाऽभाव उपलब्धेः ।। (2-2-27)

चतुर्विधेषु बौद्धेषु प्राङ्निरस्तं द्वयोर्मतम् ।

योगाचारस्यात्र मतं तृतीयस्य निरस्यते ।। 224 ।।

यद्धीविचित्रत्वमर्थवैचित्र्यकृतमुच्यते ।

तन्नार्थवन्मतेरेव विचित्रत्वाच्च साकृतेः ।। 225 ।।

निराकारधियां कुत्राप्यप्रकाशो हि संमतः ।

ततः प्रकाशमानायाः धियस्साकारता भवेत् ।। 226 ।।

ज्ञायमानो य आकारः स ज्ञानस्येति निश्चयः ।

बहिर्वदवभासोऽपि तस्य विभ्रममूलकः ।। 227 ।।

सहोपलम्भनियमादपि ज्ञानार्थयोस्तथा ।

ज्ञानादव्यतिरिक्तोऽर्थः किञ्च बाह्यार्थवादिभिः ।। 228 ।।

ज्ञानेप्यर्थसरूपं च रूपमास्थेयमन्यथा ।

ज्ञानस्य तत्तदर्थं प्रत्यसाधारणता कथम् ।। 229 ।।

तावन्मात्रेणैव सर्वव्यवहारोपपत्तितः ।

विज्ञानेतरबाह्यार्थकल्पनं नैव युक्तिमत् ।। 230 ।।

इति योगाचारमतं न्यायेऽमुष्मिन्निरस्यते ।

विज्ञानव्यतिरिक्तार्थाभावो वक्तुं न शक्यते ।। 231 ।।

जानाम्यहं घटमिति निराबाधोपलब्धितः ।

ज्ञातृज्ञानार्थेषु तुल्यं स्फुरत्स्वत्र पृथक् त्रिषु ।। 232 ।।

ज्ञानस्यैकस्य सत्यत्वमसत्यत्वं तदन्ययोः ।

वदतोऽस्य मतं नूनं हास्यं निर्युक्तकत्वतः ।। 233 ।।

सहोपलंभनियमात् अभेद इति तद्वचः ।

विरुद्धमर्थभेदस्य साहित्यं साधकं यतः ।। 234 ।।

तदर्थव्यवहारानुगुण्यापादकतैव हि ।

तद्ज्ञानस्याकार इति घटादिर्न तथा भवेत् ।। 235 ।।

ज्ञानस्य यस्य येनास्ति सम्बन्धो विषयेण तत् ।

ज्ञानं तद्विषयासाधारणमीदृग्व्यवस्थया ।। 236 ।।

घटाद्यसाधारणत्वं तद्ज्ञानस्य हि कीर्त्यते ।

(सि.सू.) वैधर्म्याच्च न स्वन्पादिवत् ।। (2-2-28)

स्वान्पज्ञानस्येव बाह्यघटाद्यर्थधियामपि ।। 237 ।।

अर्थशून्यत्वसिद्ध्या च बाह्यार्था नेति चेन्न तत् ।

जाग्रद्दशाधियां स्वन्पज्ञानवैधर्म्यतो भृशम् ।। 238 ।।

अर्थशून्यत्ववादो न युज्यते, स्वन्पगा धियः ।

निद्रादुष्टन्द्रियाज्जन्या बाधिताश्च भवन्ति हि ।। 239 ।।

जाग्रद्दशाधियश्चैतद्विपरीता न तत्समाः ।

वस्तुतस्स्वान्पिके ज्ञानेप्यर्थसत्यत्वमिष्यते ।। 240 ।।

ज्ञानानामर्थशून्यत्वे साध्योप्यर्थो न सिद्ध्यति ।

निरालम्बानुमानस्याप्यर्थशून्यत्वतस्तव ।। 241 ।।

तस्यार्थवत्त्वे ज्ञानत्वमनेकान्तं भवेत् खलु ।

(सि.सू.) न भावोऽनुपलब्धेः ।। (2-2-29)

भावोऽर्थशून्यज्ञानस्य न संभवति च क्वचित् ।। 242 ।।

अकर्तृकाकर्मकस्य ज्ञानस्यानुपलब्धितः ।।

अतो योगाचारमतं सर्वमप्यसमञ्जसम् ।। 243 ।।

।। इत्युपलब्ध्यधिकरणम् ।।

सर्वथानुपपत्त्यधिकरणम् ।। 2-2-5 ।।

(सि.सू.) सर्वथानुपपत्तेश्च ।। (2-2-30)

बौद्धैकदेशिनां पक्षाः त्रिविधानां निराकृताः ।

अथ माध्यमिकस्सर्वशून्यवादी निरस्यते ।। 244 ।।

उत्पर्त्तिदुर्निरूपैव भावतोऽभावतस्तथा ।

घटादिश्चोत्पद्यमानः मृदादेरुपमर्दितात् ।। 245 ।।

उत्पद्यते चोपमर्दः नाशस्तस्याऽऽकृतेस्स च ।

अभाव एव तस्मान्न भावादुत्पत्तिरिष्यते ।। 246 ।।

नान्त्यः पक्षोप्यभावाच्च भावोत्पत्तेरसंभवात् ।

इत्थ च दुर्निरूपत्वादुत्पत्तेस्तदनन्तराः ।। 247 ।।

विकाराश्च न सन्त्येवाऽतस्तत्त्वं शून्यमुच्यते ।

मतं माध्यमिकस्येदं सर्वथा नोपपद्यते ।। 248 ।।

सर्वं सदिति वा सर्वमसदित्येव वान्यथा ।

शून्यवादी प्रतिज्ञाय यतेत स्वेष्टसाधने ।। 249 ।।

सर्वथानुपपत्तेश्च तदिष्टं तु न संभवेत् ।

वस्तुनो विद्यमानस्य सदमच्छब्दतद्धियोः ।। 250 ।।

अवस्थागोचरत्वं हि प्रोक्तं तस्मान्न तुच्छता ।

कुतश्चिदपि सिद्ध्येत्तदभिप्रेता हि सर्वथा ।। 251 ।।

इष्यते यदि नास्तित्वं अखिलं शून्यमित्यतः ।

तर्हि रूपान्तरेणैवास्तित्वं प्रोक्तं भवेत्, यतः ।। 252 ।।

रूपान्तरापत्तिरेव नास्तिशब्दार्थ उच्यते ।

ततो मृत्पिण्डोपमर्दः घटत्वोत्पत्तिरूपकः ।। 253 ।।

मृद्द्रव्यं पिण्डतावस्थायुक्तमुत्पादकं, तथा ।

तदेव घटतावस्थायुक्तमुत्पाद्यमिष्यते ।। 254 ।।

तस्मादभावाद्भावस्य नोत्पत्तिः क्वचिदिष्यते ।

तस्मान्माध्यमिकस्येदं मतं सर्वमसङ्गतम् ।। 255 ।।

।। इति सर्वथानुपपत्त्यधिकरणम् ।।

।। एकस्मिन्नसंभवाधिकरणम् ।। (2-2-6)

(सि.सू.) नैकस्मिन्नसंभवात् ।। (2-2-31)

निरस्यैवं सौगतोक्तिमार्हतस्य मतं त्विह ।

अणुकारणतावादसाम्योपस्थितमस्यते ।।256 ।।

जगत् जीवादिभेदेन षड्द्रव्यात्मकमीश्वरः ।

न कश्चिदस्तत्र जीवः देहतुल्यप्रमाणवान् ।।257 ।।

सदेवेत्यादिनियमशून्यं वस्त्वखिलं च तत् ।

सर्वं च सदसद्रूपं नित्यानित्यात्मकं तथा ।। 258 ।।

भिन्नाभिन्नात्मकमपीत्येवं जैनमतं न सत् ।

सत्त्वासत्त्वादिधर्माणां तेजस्तिमिरवन्मिथः ।। 259 ।।

विरुद्धानामेकदैवासंभवादेकवस्तुनि ।

नैतन्मतं सङ्गतं स्यात्, अश्वत्वमहिषत्वयोः ।।260 ।।

कथं युगपदेकस्मिन् समावेशस्य संभवः ।

ईशानाधिष्ठिताणोश्च कारणत्वे य ईरिताः ।। 261 ।।

दोषास्ते तदवस्थाश्चेत्ययुक्तं जैनजल्पनम् ।

(सि.सू.) एवं चात्माऽकात्स्नर्यम् ।। (2-2-32)

जीवस्यैवं वपुस्तुल्यमानाभ्युपगमे सति ।। 262 ।।

हस्तिदेहस्थितस्यास्य मशकादिप्रवेशने ।

अल्पदेशव्यापितया भवेदपरिपूर्णता ।। 263 ।।

बृहद्देहप्रवेशेऽपि कृत्स्नव्याप्तिर्न तत्र च ।

(सि.सू.) न च पर्यायादप्यविरोधो विकारादिभ्यः ।। (2-2-33)

न च सङ्कोचादिरूपावस्थाभ्युपनमेन च ।। 264 ।।

परिहर्तुं विरोधोऽस्य शक्यते घटतुल्यता ।

विकारित्वानित्यतादिदोषास्पदतया भवेत् ।। 265 ।।

(सि.सू.) अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः।। (2-2-34)

आत्मनो मोक्षकाले यत्परिमाणं तदेव च ।

स्वाभाविकं ततश्चात्मस्वरूपवदमुष्य च ।। 266 ।।

मोक्षकालिकमानस्य नित्यत्वात्पूर्वमप्यदः ।

मानमेवेति वक्तव्यतया तस्यात्मवस्तुनः ।। 267 ।।

पूर्वं वपुस्तुल्यमानवदोऽतीवासमञ्जसः ।

तस्मान्मिथो विरुद्धत्वात् मतमेतदसङ्गतम् ।। 268 ।।

इत्येकस्मिन्नसंभवाधिकरणम् ।।

पशुपत्यधिकरणम् ।। (2-2-7)

(सि.सू.) पत्युरसामञ्जस्यात् ।। (2-2-35)

कापिलादिमतेष्वस्तु वेदबाह्येषु मादरः ।

सर्वज्ञरुद्रसंप्रोक्ते मते पाशुपते भृशम् ।।

आदरः कार्य एवेति वादोऽत्र विनिवार्यते ।

ईशस्सिद्धोऽनुमानेन स औपनिषदो न च ।। 270 ।।

निमित्तोपादानयोश्च भेदः पशुपतिस्था ।

निमित्तहेतुर्विश्चोपादानमव्याकृतं भवेत् ।। 271 ।।

जगत्पशुषतिस्सर्वं कुलालादिर्घटादिवत् ।

सृजत्येवं मुक्तिहेतुः मुद्रिकाषाट्कधारणम् ।।272 ।।

सुराकुम्भे देवपूजा चात्मध्यानं भगे तथा ।

इति वेदविरुद्धार्थान् शैवा आहुश्चतुर्विधाः ।। 273 ।।

इदं मतं पशुपतेः व्याघाताच्च परस्परम् ।

श्रुतेश्चैवं विरुद्धत्वात् असामञ्जस्यतो भृशम् ।।274 ।।

निश्रेयसार्थिभिर्नैवाऽऽदरणीयं विवेकिभिः ।

वेदा जगन्निमित्तं चोपादानं च पुनः पुनः ।। 275 ।।

नारायणं वदन्तस्य ब्रह्मणो वदेनात्मिका ।

उपास्तिर्मुक्तिदा चेति तत्र तत्र श्रुता अपि ।। 276 ।।

शिवादिशब्दा नारायणानुवाकानुसारतः ।

नारायणपरा एव श्रुतं तत्र तथैव हि ।। 277 ।।

अयं चार्थः पूर्वमेव सुस्पष्टं प्रतिपादितः ।

अतो वेदविरुद्धत्वात् मतमेतदङ्गतम् ।। 278 ।।

(सि.सू.) अधिष्ठानानुपपत्तेश्च ।। (2-2-36)

निमित्तमात्रेश्वरस्य कल्पनादनुमानतः ।

दृष्टानुसारात्कर्तव्यमधिष्ठानं कुलालवत् ।। 279 ।।

न युज्यते पशुपतेः प्रधानाधिष्ठितिः क्वचित् ।

अदेहत्वात्सदेहानां ह्येवाधिष्ठितिरिष्यते ।। 280 ।।

न शरीरित्वमस्य स्यात्तस्य सावयवस्य च ।

नित्यत्वेऽनित्यतायां च प्राक् दोषाः परिकीर्तिताः ।। 281 ।।

(सि.सू.) करणवच्चेन्न भोगादिभ्यः ।। (2-2-37)

अशरीरस्य जीवस्य करणादिपरिग्रहः ।

यथोपपद्यते तद्वदीश्वरस्याप्यदेहिनः ।। 282 ।।

प्रकृत्यधिष्ठानमिति चेन्न पुण्यादिकर्मणाम् ।

फलभोगाय हि वपुराद्यधिष्ठानमात्मनः ।। 283 ।।

तद्वदस्यापि सर्वं स्यात्फलभोगाद्यपीशितुः ।

तस्मात्प्रधानाधिष्ठानसंभवो नेश्वरस्य हि ।। 284 ।।

(सि.सू) अन्तवत्त्वमसर्वंज्ञता वा ।। (2-2-38)

पुण्यापुण्यात्मकादृष्टवत्त्वे पशुपतेस्तदा ।

अन्तवत्त्वं जीववच्च सृष्टिसंहार्यता तथा ।। 285 ।।

असर्वज्ञत्वं च भवेत् तस्मात्सर्वप्रकारतः ।

इदं नादरणीयं स्यात् मतं मुक्तिफलेप्सुभिः ।। 286 ।।

।। इति पशुपत्यधिकरणम् ।।

उत्पत्त्यसंभवाधिकरणम् ।। 2-2-8 ।।

(पाञ्चरात्राधिकरणम् )

(पू.सू) उत्पत्त्यसंभवात् ।। (2-2-39)

साङ्रव्यादितन्त्रसामान्यात्पाञ्चरात्रागमेऽपि च ।

साक्षाद्भगवता प्रोक्ते मोक्षसाधनबोधिनि ।। 287 ।।

अप्रामाण्याशङ्किपरपक्षोऽत्र क्षिप्यते नयैः ।

(पू) असंभवन्त्या जीवानामुत्पत्तेरभिधानतः ।। 288 ।।

न प्रमाणं पाञ्चरात्रागमस्तन्त्रेऽत्र कथ्यते ।

सङ्कर्षणो नाम जीवः वासुदेवात्प्रजायते ।। 289 ।।

सङ्कर्षणाच्च प्रद्यम्नसंज्ञमुत्पद्यते मनः ।

अहङ्कारोऽनिरुद्धाख्यः तस्माज्जायत इत्यपि ।। 290 ।।

अत्र श्रुतिविरुद्धा हि जीवोत्पत्तिः प्रितीयते ।

श्रुतौ " न जायत " इति तदनादित्वमुच्यते ।। 291 ।।

(पू.सू) न च कर्तुः करणम् ।। (2-2-40)

सङ्कर्षणान्मनो जातमिति कर्तुश्च जीवतः ।

मनसः करणस्यैवमुत्पत्तिश्च न संभवेत् ।।

" एतस्माज्जायते प्राणः मनस्सर्वेन्द्रियाणि च " ।

इत्युत्पत्तिश्रुतेर्ब्रह्मसकाशान्मनसोऽपि च ।। 293 ।।

(सि.सू) विज्ञानादिभावे वा तदप्रतिषेधः ।। (2-2-41)

(सि) एवं सूत्रद्वयेनैतदागमस्याप्रमाणताम् ।

आशङ्क्य तस्य प्रामाण्यं साध्यते सूत्रयुग्मतः ।। 294 ।।

अत्र विज्ञानादिशब्दात् परब्रह्माभिधीयते ।

सङ्कर्षणादिमूर्तीनां ब्रह्मत्वे तिसृणां सति ।। 295 ।।

तदर्थबोधनपरशास्त्रस्यास्य प्रमाणता ।

निषिध्यते नैव, वासुदेवाख्यं ब्रह्म तत्परम् ।। 296 ।।

आश्रिताश्रयणीयत्वसिद्धये श्रितवत्सलम् ।

चतुर्धा स्वेच्छयैवाविर्भवतीति च कथ्यते ।। 297 ।।

चातुरात्म्योपासनं तत् ब्रह्मोपासनमित्यपि ।

अतस्सङ्कर्षणादीनां परब्रह्मण एव हि ।। 298 ।।

स्वेच्छाविग्रहरूपत्वात् तादृगर्थावबोधिनः ।

शास्त्रस्यास्य प्रमाणत्वाप्रतिषेधो हि युज्यते ।। 299 ।।

तत्र जीवमनोहङ्कारतत्त्वानां क्रमात्तथा ।

अधिष्ठातार उच्यन्ते त्रयस्सङ्कर्षणादयः ।। 300 ।।

तेषां जीवादिशब्दैश्च भाषणं न विरुध्यते ।

प्राणाकाशादिशब्दैश्च यथा ब्रह्मावबोधनम् ।। 301 ।।

(सि.सू.) विप्रतिषेधाच्च ।। (2-2-42)

" स ह्यनादिरनन्तश्च परमार्थेन निश्चितः " ।

इत्यस्मिन्नपि तन्त्रे च जीवोत्पत्तिनिषेधतः ।। 302 ।।

अविरुद्धमिदं तन्त्रं प्रमाणतममुच्यते ।

तस्मान्महाभारते च सूत्रकृद्बादरायणः ।। 303 ।।

" पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् " ।

इयुक्तयैतद्वक्तुराप्ततमत्वं चास्य कृत्स्नशः ।। 304 ।।

प्रामाण्यं बोधयाञ्चक्रे सुस्पष्टं तत्त्ववित्तमः ।

तस्मद्विलक्षणं शास्त्रं निस्समाभ्यधिकं मतम् ।। 305 ।।

पञ्चरात्रस्य पूर्वोक्तागमवच्चाप्रमाणताम् ।

अनिच्छतस्सूत्रकृतस्तदप्रामाण्यवादिनाम् ।। 306 ।।

पक्षस्य परपक्षत्वात् पादेऽस्मिन् तन्निराकृतिः ।

युक्ताऽतोऽस्या अधिकृतेः पादसङ्गतिरक्षता ।। 307 ।।

इदं शतसहस्राद्धी त्यादिभारतसूक्तिभिः ।

आशयस्सूत्रकारस्य सुस्पष्टं हि प्रतियते ।। 308 ।।

।। इति उत्पत्त्यसंभवाधिकरणम् ।।

।। इति द्वितीयाध्याये द्वितीयः पादः ।।

।।श्रीमते श्रीराघवार्यमहादेशिकाय नमः ।।

।। अथ द्वितीयाध्याये तृतीयः पादः ।।

।। वियदधिकरणम् ।। (2-3-1 )

(पू-सू) न वियदश्रुतेः ।। (2-3-1)

साङ्ख्यादिबाह्यतन्त्राणां न्यायाभासाश्रयत्वतः ।

तथा विप्रतिषेधाच्चासाङ्गत्यं पूर्वमीरितम् ।। 309 ।।

दोषाभावख्यापनाय निजपक्षस्य सर्वथा ।

ब्रह्मकार्यतयेष्टस्य चिदचित्सर्ववस्तुनः ।। 310 ।।

तत्कार्यताप्रकारोऽथ शोध्यते पादयुग्मतः ।

तत्रादौ वियदुत्पत्तिराक्षिप्य स्थाप्यते नयैः ।। 311 ।।

(पू) वियन्नोत्पद्यते तस्योत्पत्तेरश्रवणात् श्रुतौ ।

निरंशस्यात्मन इव वियतस्तादृशस्य हि ।। 312 ।।

नोत्पत्तिश्श्क्यते वक्तुं च्छान्दोग्योपनिषद्यतः ।

तत्तेजोऽसृजते त्येव तेजआदेः श्रुता जनिः ।।

श्रुतान्यत्र तदुत्पत्तिर्बाध्यतेऽर्थविरोधतः ।

(सि-सू) अस्ति तु ।। (2-3-2)

उत्पत्तिर्वियतोऽस्त्येवाऽऽकाशस्संभूत इत्यतः ।। 314 ।।

मानान्तराप्रतीतामप्युत्पतिं्त तस्य हि श्रुतिः ।

अतीन्द्रियार्थविषया वक्तुं शक्तैव सर्वथा ।। 315 ।।

निरंशद्रव्यता ह्यस्य नोत्पतिं्त विनिवारयेत् ।

अनुत्पत्तेरप्रयोजकत्वात्तस्यास्तथात्मनः ।। 316 ।।

नानुत्पत्तिर्निरंशत्वप्रयुक्ता किन्तु सा श्रुतेः ।

(पू-सू) गौण्यसंभवात् शब्दाच्च ।। (2-3-3)

तत्तेजोऽसृजते त्यत्रोत्पत्तिस्तेजस एव हि ।। 317 ।।

प्रथमं श्रूयते तस्मात् व्योमोत्पत्त्युक्त्यसंभवात् ।

तैत्तिरीयश्रुतिर्गौण्याऽऽकाशस्संभूत इत्यसौ ।। 318 ।।

वायुश्चे ति श्रुतौ व्योम्नोऽमृतत्वश्रवणात्तथा ।

(पू-सू) स्याच्चैकस्य ब्रह्मशब्दवत् ।। (2-3-4)

व्योम्नि संभूतशब्दस्य प्रयुक्तत्वेऽपि गौणतः ।। 319 ।।

अनुषक्तेस्योपरिष्टात् वायोरित्यादिके स्थले ।

स्यादेव मुख्यता ब्रह्मशब्दवत् , शब्द एष हि ।। 320 ।।

गौणवृत्त्या प्रधाने च तस्मादि त्यत्र पठ्यते ।

मुख्यवृत्त्या ब्रह्मणि च तत्रैव तपसेति च ।। 321 ।।

(सि-सू) प्रतिज्ञाऽहानिरव्यतिरेकात् ।। (2-3-5 )

येनाऽश्रुतं श्रुतमिति च्छान्दोग्ये प्रतिपादितम् ।

व्योमादिसर्वविज्ञानप्रतिज्ञानं यदस्य च ।। 322 ।।

ब्रह्मकार्यत्वेन तदव्यतिरेकाद्विहायसः ।

भवत्यहानिस्तस्मात्सा गौणी नोदाहृता श्रुतिः ।। 323 ।।

परात्मैकत्वावधृतिवादिभ्यः प्रलयेपि च ।

सदेवे त्यादिशब्देभ्योऽवगता वियतो जनिः ।। 324 ।।

तत्तेज इत्यत्र तेजस्सृष्टिमात्रं प्रकाशितम् ।

न तु प्रथमसृष्टत्वं तस्मात्तस्य जनिः स्थिरा ।। 325 ।।

(सि-सू) यावद्विकारं तु विभागो लोकवत् ।। (2-3-7)

ऐतदात्मय मिति श्रुत्या व्योमादेरखिलस्य च ।

ब्रह्मकार्यत्ववचनात् विकारणां हि यावताम् ।। 326 ।।

उत्पत्तिरुक्तप्रायैव देवदत्तसुता इमे ।

इत्युक्त्वा तेषु केषाञ्चित् उत्पत्तिवचने यथा ।। 327 ।।

व्योम्नोऽमृतत्वोक्तिरपि चिरस्थायित्वसूचिका ।

(सि-सू) एतेन मातरिश्वा व्याख्यातः ।। (2-3-8 )

न्यायेनैतेनैव वायोरप्युत्पत्तिश्च भाषिता ।। 328 ।।

उत्तराधिकृतौ वायोः परामर्शप्रयोजना ।

वायोरत्र पृथग्योगकृतिर्नैवातिदेशनम् ।। 329 ।।

(सि-सू) असंभवस्तु सतोऽनुपपत्तेः ।। (2-3-9)

परस्य ब्रह्मणस्सर्वकारणस्यैव सर्वथा ।

उत्पत्त्यसंभवो युक्तस्तदन्यस्याखिलस्य च ।। 330 ।।

एकज्ञानाधीनसर्वविज्ञानानुपपत्तितः ।

विज्ञातकार्यभावस्यानुत्पत्तिर्नैव संभवेत् ।।

।। इति वियदधिकरणम् ।।

।। तेजोधिकरणम् ।। (2-3-2)

(पू-सू) तेजोऽतस्तथा ह्याह ।। (2-3-10 )

सर्वस्य ब्रह्मकार्यत्वात् जगत्कारणता पुरा ।

परस्योक्ता , न साक्षात्सा द्वारेणेत्येतदस्यते ।। 332 ।।

अस्माद्वायोः केवलाद्वै तेज उत्पद्यते तथा ।

तैत्तिरीयश्रुति र्वायोहग्नि रित्येव वक्ति हि ।।

(पू-सू ) आपः ।। (2-3-11 )

आपोऽपि तेजसश्चातः उत्पद्यन्ते तथा श्रुतिः ।

तदपोऽसृजते त्य ग्नेराप इत्यादिकाऽऽह हि ।। 334 ।।

पृथ्वीविकारत्वाद्वेतौ कार्यशब्दः प्रयुज्यते ।

वाक्यशेषे च भूतानां रूपसंशब्दने तथा ।। 337 ।।

अपतेजोभ्यां सहोक्त्यैव तदन्नस्ये ति च श्रुतौ ।

सपष्टं प्रतीयते ह्यन्नशब्दवाच्या महीति च ।। 338 ।।

शब्दान्तरं प्रकारणे तुल्येऽद्भ्यः पृथिवी ति च ।

तस्मात्पृथ्व्येवान्नशब्दवाच्येति ज्ञायते दृढम् ।। 339 ।।

एतस्माज्जायते प्राणः इत्याद्याः ब्रह्मणस्ततः ।

पारंपर्येण हेतुत्वेप्युपपद्यन्त एव हि ।। 340 ।।

(सि-सू ) तदभिध्यानादेव तु तल्लिङ्गात्सः ।। (2-3-14)

कार्याणां महदादीनां तत्तद्वस्तुशरीरकः ।

कारणं परमात्मैव तदभिध्यानलिङ्गतः ।। 341 ।।

बहु स्यामिति सङ्कल्परूपेक्षापूर्विकैव हि ।

तत्कार्यसृष्टिस्सर्वत्र श्रूयते तादृगीक्षणम् ।। 342 ।।

तत्तच्छरीरकस्यास्य परस्यैवोपपद्यते ।

यः पृथिव्यां , योऽप्सु तिष्ठन् इत्यादौ हि पृथक्पृथक् ।।343 ।।

तत्तच्छरीरकत्वेन तत्तदात्मत्वमस्य च ।

अन्तर्यामिब्राह्मणे हि श्रूयते परमात्मनः ।। 344 ।।

(सि -सू) विपर्यण तु क्रमोऽत उपपद्यते च ।। (2-3-15)

आकाशाद्वायु रित्यादिपारंपर्यक्रमादातः ।

विपर्ययेण सर्वेषां ब्रह्माव्यवहितक्रमः ।। 345 ।।

एतस्माज्जायते प्राणः इत्यादिभिरुदाहृतः ।

तत्तद्रूपात् ब्रह्मणोऽतः सृष्टेरेवोपपद्यते ।। 346 ।।

(सि-सू) अन्तरा विज्ञानमनसी क्रमेण लल्लिङ्गादिति चेन्नाविशेषात् ।।

(2-3-16)

मध्ये भूतप्राणयोश्चोन्द्रियौघमनसी क्रमात् ।

उत्पद्येते ईदृशार्थपरं पूर्वसुदाहृतमम् ।। 347 ।।

एतसा दित्यादिवाक्यं खं वायु रिति लिङ्गतः ।

अतः पारम्पर्यपरमेवेदमिति चेन्न तत् ।। 348 ।।

एतस्माज्जायत इति प्राणादिषु पृथक् पृथक् ।

पृथ्व्यन्तेष्वप्यन्वयाविशेषात्तस्मात्परः पुमान् ।। 349 ।।

तेजआदिसमस्तानां साक्षादेव हि कारणम् ।

तत्तच्छरीरकब्रह्मवाचकास्तेजआदयः ।। 350 ।।

लोके तत्तद्वस्तुवाचितया सिद्धैः पदव्रजैः ।

ब्रह्माभिधानं भाक्तं स्यादित्याशंक्याह चोत्तरम् ।। 351 ।।

(सि-सू) चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोभाक्तस्तद्भावभावित्वात् ।।

(2-3-17)

चराचराश्रयाश्शब्दाः मुख्या एव परात्मनि ।

आत्मत्वेन ब्रह्मभावभावित्वात्तेजआदिषु ।। 352 ।।

सर्वस्य ब्रह्मदेहत्वात्तत्प्रकारत्वतस्ततः ।

तत्तद्वाचकशब्दास्ते पर्यवस्यन्ति तत्र हि ।। 353 ।।

प्रकारवाचिशब्दानां प्रकारिण्यवसानतः ।

अभाक्तत्वं गवादौ तु सिद्धं तस्माद्धि लौकिकाः ।। 354 ।।

व्युत्पत्तिशून्या वेदान्त एकदेशे प्रयुञ्जते ।

तस्माद्विशिष्टं ब्रह्मैव सर्वकारणमुच्यते ।। 355 ।।

।। इति तेजोधिकरणम् ।।

।। आत्माधिकरणम् ।। (2-3-3)

(सि-सू) नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ।। (2-3-18 )

स्वरूपपरिणामाख्यविकारकतयेरितम् ।

वियदाद्यचितां ब्रह्मकार्यत्वं न्याययोः पुरा ।। 356 ।।

उत्पतिं्त प्रतिषिध्यात्र प्रसक्तां वियदादिवत् ।

जीवानां ब्रह्मकार्यत्वमुच्यतेऽन्यप्रकारतः ।। 357 ।।

एकविज्ञानेन सर्वधीप्रतिज्ञानतस्तथा ।

सृष्टेः प्राक् परमात्मैकत्वावधारणतोऽपि च ।। 358 ।।

तोयेन जीवा नित्यादिजीवोत्पत्तिश्रुतेरपि ।

जीवस्योत्पत्तिरस्तीति चेन्न नात्मा प्रजायते ।। 359 ।।

श्रुते र्न जायते ज्ञाज्ञा वित्यादेर्नित्यताऽस्य च ।

नित्योऽजो नित्य इत्यादिश्रुतिभ्यश्चावगम्यते ।। 360 ।।

कार्यहेत्वोरनन्यत्वात्कार्यत्वादात्मनोऽपि च ।

एकविज्ञानेन सर्वधीप्रतिज्ञोपपद्यते ।। 361 ।।

कार्यत्वमेकद्रव्यस्यान्यावस्थापत्तिरेव हि ।

तद्धीसङ्कोचादिरूपावस्थान्तरममुष्य च ।। 362 ।।

जीवस्याप्यस्ति योत्पत्तिर्वियदादिषु दृश्यते ।

सा स्वरूपान्यथात्वाख्या जीवे हि विनिवार्यते ।। 363 ।।

ईशस्यैकत्वावधृतिः प्राक् सृष्टेश्चिदचित्तनोः ।

नामरूपविभागस्याभावादेवोपपद्यते ।। 364 ।।

उत्पत्तिमृतिवादिन्यः श्रुतयः प्रत्यगात्मनः ।

ज्ञानसङ्कोचादिकरदेहयोगादिबोधिकाः ।।

।।इत्यात्माधिकरणम् ।।

।। ज्ञाधिकरणम् ।। (2-3-4)

(सू) ज्ञोऽत एव ।। (2-3-19)

जीवस्य ब्रह्मकार्यत्वं प्रागिष्टं ज्ञानधर्मतः ।

तद्धर्मभूतज्ञानं वै नास्येत्युक्तिरिहास्यते ।। 366 ।।

(पू) विज्ञानं यज्ञ मित्यादिश्रुतेश्चिन्मात्रमात्मनः ।

स्वरूपमथवाऽऽत्मायमागन्तुकमतिर्जडः ।। 367 ।।

सुषुप्त्यादावात्मनोऽस्य चैतन्यानुपलब्धितः ।

इन्द्रियाधीनचैतन्यवत्त्वाज्जाग्रदृशास्वपि ।। 338 ।।

न प्रेत्येति च मुक्तस्य चैतन्यप्रतिषेधतः ।

किञ्ज सर्वत्र कार्योपलब्धेस्सर्वगतश्च सः ।। 669 ।।

इकि चेन्नैष हि द्रष्टा सप्रष्टे त्यादिश्रुतेरतः ।

ज्ञातृत्वं ज्ञानरूपत्वमस्य स्वाभाविकं द्वयम् ।। 370 ।।

इति प्रतीयतेऽतोऽयं न चिन्मात्रं च नो जडः ।

बद्धमुक्तोभयावस्थ आत्मा ज्ञातैव सर्वदा ।। 371 ।।

स्वाभाविके च ज्ञातृत्वे सर्वगस्यास्य सर्वदा ।

सर्वत्र चोपलब्धिस्स्यादित्यत्रोत्तरमुच्यते ।। 372 ।।

(सि-सू) उत्क्रान्तिगत्यागतीनाम् ।। (2-3-20)

उत्क्रान्त्यादिश्रुतेरात्माऽणुरेवायं न सर्वगः ।

उत्क्रान्तिश्चैष आत्मा निष्क्रामती त्युच्यते श्रुतौ ।। 373 ।।

गातिश्च पठ्यते ये वै केचास्मा दिति वाक्यतः ।

आगतिः पुनरेत्यस्मै लोकाये ति च पठ्यते ।। 374 ।।

विभुत्व एता उत्क्रान्तिमुखास्स्युर्बाधिता भृशम् ।

(सि-सू) स्वात्मना चोत्तरयोः ।। (2-3-21 )

स्थितस्याप्यात्मनस्तस्य कथञ्चिदुपपद्यते ।। 375 ।।

उत्क्रान्तिस्तनुविश्लेषात् न तु गत्यागती उभे ।

स्वात्मनेव तयोस्संपाद्यत्वादुत्तरयोर्द्वयोः ।। 376 ।।

तस्मादस्यात्मवर्गस्याऽणुत्वं निश्चितमेव तत् ।

(सि-सू) नाणुरतच्छØतेरिति चेन्नेतराधिकारात् ।। (2-3-22)

योऽयमि त्यादिना जीवं प्रस्तुत्यैष महानजः ।। 377 ।।

इति तस्य महत्त्वोक्त्या नाणुरात्मेति चेन्न तत् ।

यस्यानुवित्त इत्यादिश्रुतौ जीवेतरस्य वै ।। 378 ।।

प्राज्ञस्याधिकृतेस्तस्मान्महत्त्वं तत्स्थमेव हि ।

(सि-सू) स्वशब्दोन्मानाभ्यांच ।। (2-3-23 )

साक्षादेव श्रीयतेऽणुशब्द एषोषणुरि त्यपि ।। 379 ।।

वालाग्रशतभागस्ये त्यादौ जीवस्य कथ्यते ।

अणुवस्तूद्धृत्य ततस्थमानत्वं , तत एव च ।। 380 ।।

बद्धमुक्तोभयावस्थो जीवोऽणुपरिमाणवान् ।

(अव) अस्याणुत्वे सर्वदेहव्यापिनी स्यान्न वेदना ।। 381 ।।

इत्यत्र परिहारोऽन्यमतरीत्या प्रदर्श्यते ।

(सि-सू) अविरोधश्चन्दनवत् ।। (2-3-24)

यथा देहैकदेशस्थोप्याह्णादं सर्ववर्ष्मसु ।। 382 ।।

बिन्दुरुत्पादयत्याशु चन्दनस्य , तथैव हि ।

आत्मा देहैकदेशस्थोप्यखिलाङ्गोत्थवेदनाम् ।। 384 ।।

तदैवानुभवत्येषः न विरोधोऽत एव हि ।

(सि-सू) अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ।। (2-3-25)

देहदेशविशेषावस्थितिवैशेष्यतोऽस्य हि ।। 384 ।।

चन्दनस्य तथाभावः , आत्मनस्तन्न विद्यते ।

इति चेन्नात्मनोप्यस्य हृदि ह्यय मितिश्रुतेः ।। 385 ।।

देहदेशविशेषान्तर्हृद्गतत्वावबोधनात् ।

(अव) सर्वदेहव्यापिकार्यकरत्वं कुत्रचिस्थले ।। 386 ।।

वर्तमानस्य जीवस्य स्वमतेन ब्रवीत्यथ ।

(सि-सू) गुणाद्वाऽऽलोकवत् ।। (2-3-26 )

ज्ञानेन स्वगुणेनात्मा हृत्स्थो व्याप्याखिलां तनुम् ।। 387 ।।

वर्तते यद्वदालोकः देशे क्वापि सतो मणेः ।

(अव) धियस्स्वरूपातिरिक्तगुणत्वं कथमुच्यते ।। 388 ।।

विज्ञानमात्रमेवान्मेत्युक्तं हीत्यत्र कथ्यते ।

(सि-सू ) व्यतिरेको गन्धवत्तथा च दर्शयति ।। (2-3-27)

व्यतिरेकस्सिद्ध एव जानामीति प्रतीतितः ।। 389 ।।

जीवस्वरूपात् ज्ञानस्य, यथा गन्धवती मही ।

इति प्रतीतौ गन्धस्य मह्या भेदः प्रतीयते ।। 390 ।।

श्रुतिश्च दर्शयत्येवं जानात्येवाय मित्यसौ ।

(सि-सू) पृथगुपदेशात् ।। (2-3-28 )

नाहि विज्ञातु रित्यादिश्रुत्या विज्ञातुरात्मनः ।। 391 ।।

पृथक्त्वेनैव विज्ञानमुपदिश्यत एव हि ।

(अव) कथं विज्ञानमात्मे ति वच इत्यत्र कथ्यते ।। 392 ।।

(सि-सू) तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ।। (2-3-29 )

विज्ञानगुणसारत्वादात्मा विज्ञानशब्दतः ।

कथ्यते यद्वदानन्दगुणसारत्वतः परः ।। 393 ।।

एष आकाश आनन्द इत्यानन्दपदेरितः ।

(सि-सू) यावदात्मभावित्वाच्च न दोषस्तदृर्शनात् ।। (2-3-30)

ज्ञानस्यात्मस्वरूपानुबन्धित्वात् ज्ञानशब्दतः ।। 394 ।।

उक्तिर्नदोषो गोत्वादेर्नित्यधर्मत्वकारणात् ।

गौरित्युक्तिर्हि खण्डादौ दृश्यतेऽत्र चकारतः ।। 395 ।।

आत्मनः स्वप्रकाशत्वात् विज्ञानमिति भाषणे ।

न दोष इत्युच्यतेऽतः ज्ञानं ज्ञानगुणश्च सः ।। 396 ।।

(अव) धियस्स्वरूपानुबन्धिधर्मत्वं कथमुच्यते ।

सुषुप्त्यादिष्वप्रातीतेरित्याशङ्कात्र वार्यते ।। 397 ।।

(सि-सू) पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ।। (2-3-31 )

सुषुप्त्यादावस्फुरतः सतश्च ज्ञानवस्तुनः ।

दागर्यादिष्वभिव्यक्तेर्यावदात्मानुबन्धि तत् ।। 398 ।।

बाल्ये सतोऽपि पुंस्त्वस्यानभिव्यक्तस्य वर्ष्मणः ।

यथा युवत्वेऽभिव्यक्त्या कादाचित्कं न तद्भवेत् ।। 399 ।।

न प्रेत्ये ति श्रुतिर्मुक्ते ज्ञानाभावं न वक्ति हि ।

पूर्वानुभूतजन्मादिज्ञानमेव निषेधति ।। 400 ।।

(अव) चिन्मात्रं च विभुश्चात्मेत्यत्र दोषः प्रदर्श्यते ।

(सि-सू) नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ।। (2-3-32)

आत्मनस्सर्वगत्वे च चिन्मात्रत्वे च सर्वदा ।। 401 ।।

स्यातां सहैवोपलभ्यानुपलम्भावथापि वा ।

सदोपलब्धिरेव स्यात् तद्विपर्यय एव वा ।। 402 ।।

सर्वगश्चित्स्वरूपोऽसौ हेतुस्स्याल्लोकवर्तिनोः ।

आत्मोपलब्ध्यन्ययोश्चोपलब्धेरेव वा तथा ।। 403 ।।

तदन्यस्यैव हेतुर्वा हेतुश्चेदुभयस्य सः ।

सर्वत्र सर्वदा तस्योभयं तद्वर्ततामथ ।। 404 ।।

उपलब्धेरेव तदाऽनुपलम्भो भवेन्न हि ।

केवलानुपलब्धेश्चेदुपलब्धर्न तु क्वचित् ।। 405 ।।

शरीरस्यान्तरेवावस्थितत्वान्मन्मते सदा ।

तत्रैवात्मोपलब्धिस्स्यात् न चान्यत्रेति सिद्ध्यति ।। 406 ।।

आगन्तुकज्ञानपक्ष आत्मनां सर्वगत्वतः ।

साधारण्याददृष्टादेश्चोक्तदोषः समस्तथा ।। 407 ।।

आत्मा ज्ञानस्वरूपोऽणुः नित्यज्ञानगुणस्तथा ।

इत्यर्थोऽस्यामधिकृतौ स्थापितो मानयुक्तिभिः ।। 408 ।।

।। इति ज्ञाधिकरणम् ।।

कर्त्रधिकरणम् ।। (2-3-5 )

(सि-सू) कर्ता शास्त्रार्थवत्त्वात् ।। (2-3-33)

जीवस्य पूर्वं ज्ञातृत्वमणुत्वं च समर्थितम् ।

कर्तृत्वमपि तस्यैव स्थाप्यतेऽधिकृताविह ।। 409 ।।

(पू ) प्रधानस्यैव कर्तृत्वमात्मनस्तन्न संभवेत् ।

हन्ता चेन्मन्यते हन्तु मित्यादिकठवाक्यतः ।। 410 ।।

हननादिक्रियास्वस्य कर्तृत्वं प्रतिषिध्यते ।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।। 411 ।।

नान्यं गुणेभ्यः कर्तार मित्यादिभगवद्वचः ।

स्वरूपमस्याऽकर्तृत्वं व्यामोहः कर्तृतात्मनि ।। 412 ।।

भोक्तत्वमेव जीवस्येत्येवं वक्ति स्फुटं ह्यतः ।

प्रकृतेरेव कर्तृत्वं भोक्तृतैवात्मनो भवेत् ।। 413 ।।

(सि ) इत्यसन्मतमात्मैव कर्ता शास्रार्थवत्त्वतः ।

शासनादेव शास्त्रं तत् शासनं च प्रवर्तनम् । 414 ।।

प्रवर्तकत्वं शास्त्रस्य बोधोत्पादनमार्गतः ।

अचेतनं प्रधानं न शक्यं बोधयितुं ततः ।। 415 ।।

शास्त्रणामर्थवत्ताऽस्य भोक्तुश्चैतन्ययोगिनः ।

कर्तृत्वं एव हि फलं प्रयोक्तर्येव संभवेत् ।। 416 ।।

यदकर्तृत्वमस्योक्तं हननाख्यकतौ च तत् ।

हन्तव्यत्वाभावतोऽस्य नित्यत्वादुपपद्यते ।। 417 ।।

प्रवृत्तिष्वस्य संसारे कर्तृता गुणयोगतः ।

अतो गुणानां कर्तृत्वचनं चोपपद्यते ।। 418 ।।

कारणं गुणसङ्गोऽस्ये त्यत्रैवार्थोऽयमुच्यते ।

अधिष्ठानं तथा कर्ते त्यत्रैवोक्ताऽस्य कर्तृता ।। 419 ।।

अतः कर्ता च भोक्ता च जीवात्मैवेति सिद्ध्यति ।

(सि-सू) उपादानाद्विपारोपदेशाच्च ।। (2-3-34)

एतान्प्राणान् गृहीत्वा स्वे शरीरे परिवर्तते ।। 420 ।।

इति प्राणाद्युपादाने विहारे चास्य कर्तृता ।

उपदिष्टा ततश्चायमेव कर्ता भवेत्खलु ।। 421 ।।

(सि-सू) व्यपदेशाच्च क्रियायां नचेन्निर्देशविपर्ययः ।। (2-3-35)

विज्ञानं तनुते यज्ञं कर्माणि तनुतेऽपि च।

इति सर्वक्रियास्वस्य कर्तृत्वव्यपदेशतः ।। 422 ।।

कर्ताऽयं , ननु विज्ञानशब्दान्नात्मोच्यतेऽपितु ।

अन्तः करणरूपोक्ता बुद्धिरेवेति चेन्न तत् ।। 423 ।।

तथा सत्यत्र निर्देशविपर्यासो भवेत्खलु ।

विज्ञानेनेति करणविभक्तिः पठिता भवेत् ।। 424 ।।

ततो विज्ञानशब्देन जीवात्मैवोच्यते श्रुतौ ।

(सि-सू ) उपलब्धिवदनियमः ।। (2-3-36)

उपलब्धेरनियमः विभुत्वे चात्मनः पुरा ।। 425 ।।

य उक्तस्तद्वदत्रापि ह्यकर्तृत्वेऽस्य चात्मनः ।

प्रकृतेश्चापि कर्तृत्वे भोक्तृत्वानियमो भवेत् ।। 426 ।।

प्रकृतेस्सर्वपुरुषसामान्यादखिलः क्रियाः ।

भोगाय स्युः सर्वपुंसां नैव वा यस्य कस्यचित् ।। 427 ।।

अन्तःकरणभेदऽपि ह्यात्मनां सर्वगत्वतः ।

साधारण्यं चानिवार्यं व्यवस्थाऽतो न सिद्ध्यति ।। 428 ।।

ततश्चास्यैव कर्तृत्वं , प्रकृतेर्नहि सर्वथा ।

(सि-सू) शक्तिविपर्ययात् ।। (2-3-37)

प्रकृतेस्सति कर्तृत्वे तदन्यस्य तु सर्वाथा ।। 429 ।।

भोक्तृत्वायोगतस्तस्या एव स्यात् भोक्तृता ततः ।

आत्मनो भोक्तृताशक्तिर्न स्यात्सा प्रकृतेरिति ।। 430 ।।

मानं नात्मस्थितौ तस्मात्कर्ता भोक्ता च चेतनः ।

(सि-सू) समाध्यभावाच्च ।। (2-3-38 )

कर्तृत्वे प्रकृतेस्तस्याः समाधौ मोक्षसाधने ।। 431 ।।

सा स्यात्कर्त्री समाधिश्च प्रकृत्यन्योस्म्यहन्त्विति ।

प्रकृतिः प्रकृतेरन्यास्मीति ध्यातुमलं न हि ।। 432 ।।

(सि-सू) यथा च तक्षेभयधा ।। (2-3-29 )

वागादीन्द्रियसम्पन्नोप्यात्मेच्छति यदा तदा ।

करोति नेच्छति यदा न करोति तदा यथा ।। 433 ।।

तक्षा वास्यादियुक्तोपि स्वेच्छयैव करोति च ।

न करोति च , कर्तत्वे प्रकृतेरचितस्तथा ।। 434 ।।

वाञ्च्छादिहेत्वभावाद्धि सर्वदा कर्तृता भवेत् ।

तस्मात् कर्तृत्वभोक्तृत्वे जीवस्यैवेति सुस्थितम् ।। 435 ।।

।। इति कर्त्रधिकरणम् ।।

परायत्ताधिकरणम् ।। (2-3-6 )

(सि-सू) परात्तु तच्छØतेः ।। (2-3-40)

पूर्वं जीवस्य कर्तृत्वं यत् व्यवस्थापितं नयैः ।

तत् परात्माधीनमिति स्थाप्यतेऽधिकृताविह ।। 436 ।।

(पू) स्वायत्तमेव कर्तृत्वं न परायत्तमात्मनः ।

पराधीनं यदि स्यात्तत् विध्यादेर्व्यर्थताऽऽपतेत् ।। 437 ।।

यः स्वबुद्ध्या प्रवृत्त्यादशक्तः प्रेर्यस्स एव हि ।

तस्माज्जीवस्य कर्तृत्वं स्वातन्त्र्येणेति चेन्न तत् ।। 438 ।।

(सि) कर्तृत्वमस्य जीवस्य परात्मयत्तमेव हि ।

अन्तः प्रविष्टश्शास्ता , य आत्मनी त्यादिवाक्यतः ।। 439 ।।

सर्वस्य चाह मित्यादिगीतावचनतस्तथा ।

अतो जीवस्य कर्तृत्वं परात्माधिनमिष्यते ।। 440 ।।

(सि-सू) कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ।। (2-3-41 )

सर्वक्रियासु जीवेन प्रथमं स्वेच्छया कृतम् ।

यत्रं परात्मापेक्ष्याथ तत्रानुमतिदानतः ।। 441 ।।

प्रवर्तयत्ययं चार्थः विध्यवैयर्थ्यतस्तथा ।

निग्रहानुग्रभ्यां च ज्ञायतेऽतः परात्मना ।। 442 ।।

प्रवर्तितोऽपि जीवात्मा योग्यो विधिनिषेधयोः ।

तस्माज्जीवस्य कर्तृत्बं परायत्तमिति स्थितम् ।। 443 ।।

औदासीन्यानुमन्तृत्वे प्रेरकत्वमितीशितुः ।

आकारास्सन्ति तत्राद्यप्रवृत्तौ प्रत्यगात्मनः ।। 444 ।।

औदासीन्यं , द्वितीयादिप्रवृत्तावनुमन्तृता ।

तदभावे प्रवृत्तेरप्यात्मनोऽसंभवात्तथा ।। 445 ।।

य ईशस्यानुकूल्ये वा प्रातिकूल्येऽथवा पुमान् ।

अत्यन्तव्यवसाय्यस्मिन् विषये प्रेरकत्ववान् ।। 446 ।।

।। इति परायत्ताधिकरणम् ।।

।। अंशाधिकरणम् ।। (2-3-7 )

(सि-सू) अंशो नानाव्यपदेशादन्यथा चापि दाशकतितवादित्वमधीयत एके ।। (2-3-42)

पूर्वं जीवस्य कर्तृत्वं परायत्तमितीतरितम् ।

तेन जीवब्रह्मणोश्च राजतद्भृत्ययोरिव ।। 447 ।।

अत्यन्तभेदावगमात् तदभेदार्थकश्रुतेः ।

आश्रित्यामुख्यतां प्राप्तो वादोऽत्र विनिवार्यते ।। 448 ।।

(पू) जीवः परात्मतोऽत्यन्तभिन्नो ज्ञाज्ञ विति श्रुतेः ।

अभेदश्रुतयोऽमुख्याः विरुद्धार्थावबोधनात् ।। 449 ।।

भ्रान्तं ब्रह्मैव वा जीवः ब्रह्मात्मत्वोपदेशतः ।

अयमात्मा ब्रह्म , तत्त्वमसी त्याद्यभिदाश्रुतौ ।। 450 ।।

भेदश्रुतिस्तु प्रत्यक्षसिद्धभेदानुवादिनी ।

यद्वा ब्रह्मोपाधियुक्तं जीव उक्ताभिदाश्रुतेः ।। 451 ।।

अस्योपाधेर्भ्रान्तिपरिकल्पितत्वं न संभवेत् ।

बन्धमेक्षव्यवस्थायास्सर्वथाऽनुपपत्तितः ।। 452 ।।

भेदश्रुतिस्तु गौण्येव , नेशांशो जीव इष्यते ।

एकवस्त्वेकदेशत्वं ह्यंशत्वं नास्य तद्भवेत् ।। 453 ।।

तस्य ब्रह्मैकदेशत्वे तद्दोषौधः परे भवेत् ।

न ब्रह्मखण्डो जीवोऽस्य खण्डनादेरसंभवात् ।। 454 ।।

(सि) इति चेन्न ब्रह्मणोंशः जीवो भेदोपदेशतः ।

अभेदव्यपदेशाच्च , परस्यैके च शाखिनः ।। 455 ।।

ब्रह्म दाशा इति श्रुत्या दाशत्वाद्यप्यधीयते ।

एतेन सर्वजीवात्मव्यापित्वेनाभिदोच्यते ।। 456 ।।

विशिष्टवस्त्वेकदेशोऽपृथक्सिद्धविशेषणम् ।

यत् , तदेव द्रव्यसंशशब्दवाच्यं भवेदिह ।। 457 ।।

चेतनाचेतनाभ्यां च विशिष्टं ब्रह्म सर्वदा ।

जीवस्य ब्रह्मदेहत्वं यस्यात्मे त्यादिना श्रुतम् ।। 458 ।।

शरीरं ह्यपृथक्सिद्धद्रव्यभूतविशेषणम् ।

अतो जीवस्य पूर्वोक्तमंशत्वं स्यात्परं प्रति ।। 459 ।।

शरीरवाचिशब्दानां देहिपर्यन्तवाचिता ।

आकृतिन्यायसिद्धाऽतः शब्दानां जीववाचिनाम् ।। 460 ।।

ब्रह्मपर्यन्तवाचित्वात् तत्त्वस्यादिषु श्रुतम् ।

सामानाधिकरण्यं हि मुख्यं स्याल्लक्षणां विना ।। 461 ।।

भेदश्रुतिस्तु सर्वत्र स्वरूपेण स्वभावतः ।

जीवेशयोर्मिथो भेदं वक्त्यतोऽस्याश्च मुख्यता ।। 462 ।।

तस्मात्सिद्धान्तिनां सर्वश्रुतेर्मुख्यत्वमक्षतम् ।

अतो जीवः परात्यन्तभिन्नः स्यादिति वाक् हता ।। 463 ।।

नित्यनिर्दुष्टसर्वज्ञब्रह्मणो भ्रान्ततादशा ।

न कदापि भवेत्तस्मात्पक्षोऽयमपि वारितः ।। 464 ।।

परस्य सुखदुःखादेराश्रयत्वप्रसङ्गतः ।

तृतीयश्चापि पक्षोऽयं सुदूरं विनिवारितः ।। 465 ।।

तस्माज्जीवो ब्रह्मणोंशः इति पक्षः समञ्जसः ।

(सि-सू) मन्त्रवर्णात् ।। (2-3-43 )

पादोऽस्य विश्वाभूतानी त्यादिपुंसूक्तमन्त्रतः ।। 466 ।।

ब्रह्मांश एव जीवोऽत्र पादशब्दोंऽशवाचकः ।

(सि-सू) अपि स्मर्यते ।। (2-3-44)

ममैवांशो जीवलोके जीवभूतस्सनातनः ।। 467 ।।

इति जीवस्य गीतायां स्मर्यते हि परंशता ।

(सि.सू) प्रकाशादिवत्तु नैवं परः ।। (2-3-45 )

जीवः प्रकाशादिरिव परमात्मांश उच्यते ।। 468 ।।

यथा प्रकाशो मण्यादेरंशः स्यात्तद्विशेषणम् ।

तथात्मदेहकत्ववात्तद्विशिष्टस्य परत्मनः ।। 469 ।।

जीवोंशः स्याद्विशिष्टैकदेशरूपविशेषणम् ।

विशिष्टस्यांश एव स्यादेवं जातिगुणादयः ।। 470 ।।

विशेषणत्वैकरूपाः द्रव्यांशा एव सर्वदा ।

विशेषणविशेष्याख्यजीवात्मेश्वरयोर्द्वयोः ।। 471 ।।

स्वरूपस्य स्वभावस्यात्यन्तभेदात् परस्परम् ।

यत्स्वरूपो यत्स्वभावो जीवो नैवं परो भवेत् ।। 472 ।।

सर्वज्ञस्सत्यसङ्कल्पो निरवद्यः परः पुमानु ।

(सि-सू) स्मरन्ति च ।। (2-3-46 )

पराशरादयोंशत्वं प्रभाया इव चात्मनः ।। 473 ।।

एकदेशस्थितस्याग्नेर्ज्योत्स्ने त्यादौ स्मरन्ति च ।

यत्किञ्चित्सृज्यते येने त्यादिना च परं प्रति ।। 474 ।।

तनुत्वमस्य जीवस्य सुस्पष्टं कथयन्ति हि ।

(सू) अनुज्ञापरिहारौ देहसंबन्धात् ज्योतिरादिवत् ।। (2-3-47)

द्विजादिसर्वजीवानां ब्रह्मांशत्वे समेऽपि च ।। 475 ।।

वेदापाठाद्यनुज्ञातन्निषेधौ येषुकेषुचित् ।

शुच्यशुच्यात्मविप्रादिदेहयोगकृतौ , यथा ।। 476 ।।

अग्निराह्नियतेऽऽगारात् श्रोत्रियस्य , श्मशानगः ।

स परिह्नियते किञ्च यथान्नं श्रोत्रियस्य हि ।। 477 ।।

ग्राह्यं तदभिशस्तादेः त्याज्यं तद्वदिहोच्यते ।

(सि-सू ) असन्ततेश्चव्यतिकरः ।। (2-3-48)

जीवानां प्रतिदेहं च भिन्नत्वादणुमानतः ।। 478 ।।

मिथो जीवविभेदाच्च भोगाव्यतिकरो भवेत् ।

ब्रह्मैव बद्ध्यतेऽज्ञानोपाधिभ्यामिति पक्षयोः ।। 479 ।।

भोगव्यवस्थितिर्नैव स्यादतोऽसाधु तद्द्वयम् ।

(सि-सू) आभासा एव च।। (2-3-49 )

सर्वज्ञब्रह्मणोऽज्ञानतत्तिरोधानसाधकाः ।। 480 ।।

आभासा हेतवः , स्याच्च बाधो निर्दोषताश्रुतेः।

अविद्याकल्पितोपाधिभेदवादेऽपि पूर्ववत् ।। 481 ।।

(पू ) सत्योपाधियुतब्रह्मजीववादेऽप्यदृष्टतः ।

उपाधिभेदहेतोस्तद्व्यवस्थेत्यत्र कथ्यते ।। 482 ।।

(सि-सू) अदृष्टानियमात् ।। (2-3-50 )

उपाधिहेत्वदृष्टानामाश्रयस्य परस्य च ।

एकत्वात्तददृष्टानां नियमासिद्धितस्तथा ।। 483 ।।

उपाधिभिरदृष्टैश्च स्वसम्बन्धात्परस्य हि ।

छेदासंभवतश्चापि न स्यात् भोगव्यवस्थितिः ।। 484 ।।

(सि-सू ) अभिसन्ध्यादिष्वपि चैवम् ।। (2-3-51)

अदृष्टहेतुभूतेषु सङ्कल्पादिष्वपीशितुः ।

पूर्वोक्तात्कारणादेव तद्व्यवस्था न सेभवेत् ।। 485 ।।

(सि- सू) प्रदेशभेदादिति चेन्नान्तर्भावात् ।। (2-3-52)

उपाधियोगिनो ब्रह्मप्रदेशात्तदयोगिनः ।

ब्रह्मप्रदेशा भिद्यान्ते तस्माद्भोगव्यवस्थितिः ।। 486 ।।

इति चेत्तन्न , गच्छत्सु सर्वत्रोपाधिषु स्वयम् ।

अन्तर्भावात्प्रदेशस्य पूर्वानुपहितस्य च ।। 487 ।।

तस्माद्भोगव्यतिकरः दुर्वारः , सकलस्य च ।

ब्रह्मदेशत्वतस्सर्वदुःखं तस्यैव संभवेत् ।। 488 ।।

अतः परस्मिन् चिदचिद्विशिष्टब्रह्मणि स्वयम् ।

विशेषणत्वेनांशोऽयं जीव इत्येव सुस्थितम् ।। 489 ।।

।। इत्यंशाधिकरणम् ।।

।। इति द्वतीयाध्याये तृतीयः पादः ।।

।। द्वितीयाध्याये चतुर्थः पादः ।।

।। प्राणोत्पत्त्यधिकरणम् ।। (2-4-1)

(पू-सि-सू) तथा प्राणाः ।। (2-4-1)

प्रागुक्तं ब्रह्मकार्यत्वं खादेर्जीवात्मनामपि ।

अत्रेन्द्रियादिजीवोपकरणानां तदुच्यते ।। 490 ।।

यथा नोत्पद्यते जीवः तथैवेन्द्रियसञ्चयः ।

प्राक्सृष्टेरिन्द्रियाणामप्यवस्थानप्रमाणतः ।। 491 ।।

ऋषयो वाव ते , के ते , प्राणा वावे ति च श्रुतिः ।

प्रलयेऽपि स्थितिं तेषां ब्रवीत्युत्पत्तिवादिनी ।। 492 ।।

जीवोत्पत्तिश्रुतिरिव नेयेत्येतन्मतं न सत् ।

(सि ) प्राक् सृष्टेः परमात्मैकत्वावधारणतस्तथा ।। 493 ।।

एतस्माञ्जायते प्राणः इत्युत्पत्तिश्रुतेस्यथा ।

तन्नित्यत्ववचोऽभावाच्चोद्भवन्तीन्द्रियाणि तु ।। 494 ।।

प्राणा वावे त्यादिनोक्तः परात्माऽस्यैव संभवेत् ।

ऋषिशब्देनावगतं सर्वज्ञत्वं , नचाऽचिताम् ।। 495 ।।

(अव) प्राणा ऋषय इत्यत्र बहूक्तिस्संभवेत्कथम् ।

बहुत्वासंभवादत्रेत्याशङ्कैवं निवार्यते ।। 496 ।।

(सि-सू) गौण्यसंभवात् तत्प्राक्श्रुतेश्च ।। (2-4-2)

बहूक्तिरत्र गोणी स्यात् बह्णर्थासंभात्तदा ।

परमात्मन एव प्राक् अवस्थानश्रुतेरपि ।। 497 ।।

(सि - सू) तत्पूर्वकत्वाद्वाचः ।। (2-4-3)

नामधेयस्य सर्वस्य परमात्मान्यवाचिनः ।

वियदादेस्सृष्टिपूर्वकत्वात् प्राणाः परः पुमान् ।। 498 ।।

प्राक्सृष्टेर्वियदादीनामभावान्नामरूपिणाम् ।

वागादीन्द्रियकार्यस्य तदा कस्याप्ययोगतः ।। 499 ।।

नेन्द्रियाणि तदा सन्ति तदत्र प्राणशब्द्यता ।

नैषां , किन्तु परस्यैव , प्रसिद्धिश्चात्र वैदिकी ।। 500 ।।

।। इति प्राणोत्पत्त्यधिकरणम् ।।

।। सप्तगत्यधिकरणम् ।। (2-4-2)

(पू-सू ) सप्त गतेर्विशेषितत्वाच्च।। (2-4-4)

समस्तानामिन्द्रियाणां कार्यत्वं प्राङ्निरूपितम् ।

तेषां सङ्ख्याऽत्राधिकृतौ विचार्य स्थाप्यते नयैः ।। 501 ।।

सप्त प्राणा इति श्रुत्या गतिर्जीवात्मना सह ।

सप्तानामेवोच्यतेऽथ यदा पञ्चे ति वाक्यतः।। 502 ।।

एतेषामेव योगे च विशिष्य वचनं ततः ।

पञ्च श्रोत्रादीनि बुधिर्मन एतानि सप्त वै ।। 503 ।।

इन्द्रियाणि , न वागादीन्यात्मना गत्यभावतः

अल्पोपकारकेष्वेषु प्राणोक्तिस्त्वौपचारिकी ।। 504 ।।

(सि-सू ) हस्तादयस्तु स्थितेऽतो नैवम् ।। (2-4-5 )

जीवे स्थिते शरीरान्तः , हस्तादीन्यपि पञ्च हि ।

तस्योपकरणानि स्युः बोद्ध्यं सप्तैव नेत्यतः ।। 505 ।।

दशेमे परुषे प्राणाः , इन्द्रियाणि दशेति च ।

श्रुतिस्मृतिभ्यां जीवोपकरणत्वाविशेषतः ।। 506 ।।

पञ्च श्रोत्रादीनि पञ्च हस्तादीन्येककं मनः ।

एकादशेन्द्रियाणि स्युः न्यूनसंख्योक्तिरत्र हि ।। 507 ।।

तत्तद्व्यापारमात्रस्य तत्र तत्र विवक्षया ।

योगकाले विशिष्योक्तिः श्रोत्रादेर्मनआदिना ।। 508 ।।

ज्ञानेन्द्रियत्वप्राधान्यात् दशैकं चेन्द्रियाण्यतः ।

सप्तैवेत्युक्तिनियमो न स्यातन्मानविरोधतः ।। 509 ।।

।। इति सप्रगत्यधिकरणम् ।।

।। प्राणाणुत्वाधिकरणम् ।। (2-4-3)

(सि-सू ) अणवश्च ।। (2-4-6 )

संख्या निर्धारिता पूर्व इन्द्रियाणां प्रमाणतः ।

अत्राधिकरणे तेषां परिमाणं निरूप्यते ।। 510 ।।

(पू) सर्वेऽनन्ता इति श्रुत्या प्राणाननत्यावबोधनात् ।

विभुत्वमेषां सिद्धं स्यात् इति वादोऽसमञ्जसः।। 511 ।।

सर्वे प्राणा अनूत्क्रामन्ती ति गत्युपदेशतः ।

सिद्धे सत्यल्पमानत्वे चाप्रत्यक्षत्वतोऽणवः ।। 512 ।।

तदानन्त्यश्रुतिस्तावत् कार्यानन्त्यावबोधिका ।

(सि-सू) श्रेष्ठश्च (2-4-7)

शरीरस्थितहेतुत्वात् श्रेष्टत्वगुणसंयुतः ।। 513 ।।

प्राणो न जायते सृष्टेः प्राक् स्वकार्यस्थितिश्रुतेः ।

जीवस्येवास्य चोत्पत्तिश्रुतिर्नेयान्यथेति चेत ।। 514 ।।

मुख्यप्राणोपीन्द्रियवदुत्पद्यत इतीर्यते ।

एतस्माज्जायते प्राण इत्युत्पत्तिश्रुतेस्तथा ।। 515 ।।

जीवस्येवास्य चोत्पत्तिनिषेधाश्रवणात्तथा ।

प्राक्सृष्टेश्च परैकत्वावधारणविरोधतः ।। 516 ।।

आनीदवात मित्येषा श्रुतिस्तु प्राणनस्य च ।

प्रलये प्राणकार्यस्य सद्भावं न ब्रवीति हि ।। 517 ।।

परब्रह्मण एकस्य वक्ति सा विद्यमानताम् ।

अवातमिति तत्रैव वाय्वभावस्य भाषणात् ।। 518 ।।

।। इति प्राणाणुत्वाधिकरणम् ।।

।। वायुक्रियाधिकरणम् ।। (2-4-4)

(सि-सू ) न वायुक्रिये पृथगुपदेशात् ।। (2-4-8 )

मुख्यप्राणोपीन्द्रियवदुत्पद्यत इतीरितम् ।

तस्य स्वरूपं प्राणस्य विचार्यात्र निरूप्यते ।। 519 ।।

श्रेष्ठप्राणो वायुमात्रं यः प्राणः स इति श्रुतेः ।

भूताद्वितीये प्राणत्वप्रसिद्धिर्नेति चेत्तदा ।। 520 ।।

वायोरुच्छ्वासादिरूपक्रिया वा प्राण उच्यताम् ।

(सि) इति पक्षद्वयमपि न मानानुगुणं भवेत् ।। 521 ।।

न वायुस्तक्रिया वापि प्राणो भवितुमर्हति ।

देहादिधृतियोग्यत्वदशावान् वायुरेव सः ।। 522 ।।

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।

खं वायुरिति वायोश्च प्राणस्य पृथगुक्तितः ।। 523 ।।

न वायुमात्रं प्राणः स्यात् तत एव न तत्क्रिया ।

क्रियायाः पृथगुक्तिर्न चेजआदिषु दृश्यते ।। 524 ।।

अव - प्राणो वायुविकारश्चेत् तेजो भूतान्तरं यथा ।

तथाऽयमप्यन्यभूतं स्यादित्याशंक्य कथ्यते ।। 525 ।।

(सि - सू ) चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः।। (2-4-9 )

चक्षुःश्रोत्रादिवत्प्राणो जीवोपकरणं मतम् ।

तथोपकरणत्वं च तादृशैरिन्द्रियैस्सह ।। 526 ।।

प्राणसंवादादिकेऽस्य शासनादवगम्यते ।

तत्साजात्ये हि सत्येव पाठस्तैस्सह युज्यते ।। 527 ।।

करणेषु विशिष्येक्त्याप्ययमर्थोऽवगम्यते ।

तस्मादग्न्यादिवन्नायं प्राणो भूतान्तरं भवेत् ।। 528 ।।

(सि - सू) अकरणत्वाच्च न दोषस्तथाहि दर्शयति ।। (2-4-10)

जीवं प्रत्युपकारात्मक्रियाशून्यत्वतोऽस्य च

उद्भाव्यते यश्च दोषः न भवेत् स यतः श्रुतिः।। 529 ।।

यस्मिन्नुत्क्रान्त इति च पापिष्टतरमित्यपि ।

शरीरेन्द्रियधृत्याख्यक्रियां दर्शयति स्फुटम् ।। 530 ।।

जीवोपकारकत्वेन शरीरादिधृतेरतः ।

प्राणस्यैतस्येन्द्रियवत् करणत्वं तदक्षतम् ।। 531 ।।

(सि -सू ) पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ।। (2-4-11)

यथा कामादि मनसः कामः सङ्कल्प इत्यतः।

वृत्तितत्कार्ययोर्भेदेऽप्यन्यतत्त्वं न संमतम् ।। 532 ।।

तथा प्राणोऽपान इति गिरा प्राणस्य वै गतः ।

वृत्तिभेदमपानादिर्नान्यतत्त्वमिति स्थितम् ।।

।। इति वायुक्रियाधिकरणम् ।।

।। श्रेष्ठाणुत्वाधिकरणम् ।। (2-4-5 )

(सि-सू) अणुश्च ।। (2-4-12)

अवस्थान्तरमापन्नो वायुर्वै प्राणशब्दितः ।

इत्युक्तं पूर्वमस्यात्र परिमाणं निरूप्यते ।। 534 ।।

प्राणोनूत्क्रामती त्यादवुत्क्रान्तिश्रवणादयम् ।

मुख्याप्राणोपीन्द्रियवदणुरानन्त्यबोधिका ।। 535 ।।

सम एभिस्त्रिभिर्लोकै रित्याद्या श्रुतिरस्य च ।

तदधीनाखिलप्राणिस्थित्युत्कर्षं ब्रवीति हि ।। 536 ।।

।। इति श्रेष्ठाणुत्वाधिकरणम् ।।

।। ज्योतिराद्यधिष्ठानाधिकरणम् ।। (2-4-6 )

(सि-सू) द्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ।। (2-4-13)

एवं सप्राणेन्द्रियाणामुत्पत्त्यादि निरूपितम् ।

अग्न्यादेस्तदधिष्ठाने निरपेक्षत्वमस्यते ।। 537 ।।

जीवस्य चाग्न्यादीनां चेन्द्रियसंघप्रवर्तनम् ।

स्वायत्तं नैरपेक्ष्यादित्युक्तिर्माननिराकृता ।। 538 ।।

जीवात्मना सहाग्न्यादेरिन्द्रियादिप्रवर्तनम् ।

सङ्कल्पादेवेशितुस्संभवति श्रुतिवाक्यतः ।। 539 ।।

योऽग्नौ तिष्ठन् यमयति , स आत्मे त्यादिका श्रुतिः।

(सि -सू ) तस्य च नित्यत्वात् ।। (2-4-14)

परात्माधिष्ठितत्वस्य सर्वेषां नियतत्वतः।। 540 ।।

तत्सङ्कल्पादेव तेषामधिष्ठातृत्वमुच्यते ।

तत्सृष्टेत्यादिनेशस्य नियन्तृत्वेन सर्वदा ।। 541 ।।

चिदचित्सु प्रवेशो हि श्रूयते स्मर्यतेऽपि च।

विष्यभ्ये त्यादि , तस्मात्स्यादर्थः प्रोक्तः समञ्जसः।। 542 ।।

।। इति ज्योतिराद्यधिष्ठानाधिकरणम् ।।

।। इन्द्रियाधिकरणम् ।। (2-4-7 )

(सि - सू ) त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।। (2-4-15)

श्रेष्ठस्य चक्षुरादेश्च जीवोपकरणत्वतः ।

सर्वेषामिन्द्रियत्वं स्यादिति वादोऽत्र वार्यते ।। 543 ।।

(पू ) करणत्वात्प्राणशब्दवाच्यत्वादविशेषतः ।

ते सर्व एवेन्द्रियाणि भवेयुरिति चेन्न तत् ।। 544 ।।

श्रेष्ठातिरिक्ताः प्राणास्त इन्दरियण्येषु वै स्फुटम् ।

इन्द्रियाणि दशैकं चे त्यादिनेन्द्रियतोक्तितः ।। 545 ।।

(सि -सू) भेदश्रुतेर्वैलक्षण्याच्च ।। (2-4-16)

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।

इत्यादिष्विन्द्रियेभ्योऽस्य प्राणस्य पृथगुक्तितः ।। 546 ।।

इन्द्रियत्वं तदन्येषामेवेति ज्ञायते स्फुटम् ।

मनसः पृथगुक्तस्य त्विन्द्रियत्वं प्रमाणतः ।। 547 ।।

श्रेष्ठस्य चक्षुरादेश्च वैलक्षण्याच्च नास्य तत् ।

सुषुप्तौ वृत्तिरस्यास्ति नेन्द्रियाणां हि दृश्यते ।। 548 ।।

समनश्चक्षुरादेस्तु कार्यं ज्ञानादिकं भवेत् ।

देहेन्द्रियधृतिस्त्वस्य तस्मान्नेन्द्रियताऽस्य हि ।। 549 ।।

।। इतीन्द्रियाधिकरणम् ।।

संज्ञामूर्तिक्लृप्त्यधिरणम् ।। (2-4-8)

(सि -सू) संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कृर्वत उपदेशात् ।। (2-4-17 )

समष्टिसृष्टिर्ब्रह्यैककृतेति प्राङ्निरूपणात् ।

निश्चितं ब्रह्मकार्यत्वं महाभूतोन्द्रियादिषु ।। 550 ।।

देवादिव्यष्टिमृष्टिर्या चतुर्मुखकृतैव सा ।

इति शङ्कापनोदेन देवमर्त्यादिदेहिनाम् ।। 551 ।।

तत्कार्यतानिश्चयाय प्रवृत्तेयमधिक्रिया ।

(पू ) नामरूपव्याक्रियात्मप्रपञ्चव्यष्टिसर्जनम् ।। 552 ।।

समष्टिजीवरूपल्य धातुरेव क्रिया भवेत् ।

अनेन जीवेने त्यादिव्यतिरेकश्रुतेस्यथा ।। 553 ।।

अत्र व्याकरवाणी ति ह्युत्तमोक्तिः कथञ्जन ।

जीवात्मनः परांशत्वात् उपपद्यत एव च ।। 554 ।।

तस्मादेतद्व्याकरणं धातुरेवेति चेन्न तत् ।

(सि ) त्रिवृत्कुर्वत एवैतद्व्याकृतेरुपदेशतः ।। 555 ।।

नामरूपव्याकरणव्यष्टिसृष्टिः परात्मनः ।

त्रिवृत्करणमेतत्तु धात्रा कर्तुं न शक्यते ।। 556 ।।

चतुर्मुखजनिर्ह्यण्डसृष्ट्यनन्तरभाविनी ।

त्रिवृत्कृतैरेव तेजोबन्नेस्तत्सृष्टिसंभवः ।। 557 ।।

तस्मिन् जज्ञे स्वयं ब्रहमा सर्वलोकपितामहः ।

समेत्यान्योन्यसंयोगमणडमुत्पादयन्ति ते ।। 558 ।।

इत्यादि स्मर्यतेऽतो वै चतुर्मुखशरीरकात् ।

परमात्मन एवैषा व्याष्टिसृष्टिरितीर्यते ।। 559 ।।

श्रुतौ व्याकरवणीति निर्देशश्च सुसङ्गतः ।

अनेन जीवेने त्यादि व्यतिरेकवचोषऽपि तत् ।। 560 ।।

जीवात्मदेहकेनात्मनेत्यर्थाद्धि सुसङ्गतम् ।

जीवशब्दस्तेजआदिशब्दवज्जीवदेहकम् ।। 561 ।।

ब्रह्म वक्ति ततो जीवेनात्मनेति श्रुतौ श्रुतम् ।

सामानाधिकरण्यं च मुख्यं निर्दिष्टयोरिह ।। 562 ।।

प्रवेशव्याकरणयोरेककर्तृकतापि च ।

नामरूपव्याकरणं क्रियाऽतः परमात्मनः ।। 563 ।।

(अव) त्रिवृत्कारप्रकारोऽत्र वेधस्सृष्टेषु वस्तुषु ।

प्रदर्शयतेऽन्नमशितं त्रेधं त्याद्यैरतश्च सः ।। 564 ।।

वेधःकृतस्त्रिवृत्कारःतत् एवोपपद्यते ।

नामरूपे व्याकरो दित्ये कैकामकरो दिति ।। 565 ।।

पौर्वापर्यमपीत्येतद्वचोऽत्र विनिवार्यते ।

(सि-सू) मांसादि भौमं यथाशब्दमितरयोश्च ।। (2-4-18)

अन्नमित्यादिना नात्र त्रिवृत्करणमुच्यते ।। 566 ।।

भुक्तान्नादेः त्रिप्राकारः परिणामोऽत्र कथ्यते ।

यः स्थविष्ठो भागः एवमादिपर्यायतः क्रमात् ।। 567 ।।

पुरीषं मांसमनसी विकारा अन्नवस्तुनः ।

मूत्रासृजी प्राण इमे परिणामा जलस्य च ।। 568 ।।

अस्थिमज्जावाच इति विकारास्तेदजसोऽपि च ।

यदीह चेजोबन्नानां त्रिवृत्करणमुच्यते ।। 569 ।।

तर्हि भौमात् पुरीषाद्धि मांसस्य मनसः क्रमात् ।

अणुत्वादाप्यताणीयस्त्वाच्च तैजसताऽऽपतेतः ।। 570 ।।

पृथिव्यप्तेजसामत्रिवृत्कृतानां यतः क्रमात् ।

स्थविष्ठत्वाणुताणीयस्त्वस्वभावो हि संमतः ।। 571 ।।

आपः पीतास्तथा तेजोऽशितमित्याद्युपक्रमात् ।

तयोः पर्याययोश्चैवमाप्यतैजसते क्रमात् ।। 572 ।।

उच्येते हि यथाशब्दं वाक्यशेषस्तथैव हि ।

आपोमयः प्राण इति वाक् च तेजोमयी ति च ।। 573 ।।

प्रागुक्तोऽत्र त्रिवृत्कारप्रकारो यदि कथ्यते ।

स्थविष्ठत्वादणीयस्त्वात्तन्मूत्रप्राणयोः क्रमात् ।। 574 ।।

भौमतैजसते चापि प्रसज्येते यथाक्रमम् ।

तथास्थिमज्जयोश्चापि भौमता चाप्यताऽऽपतेत् ।। 575 ।।

अतस्त्रिवृत्कृतस्यैव प्रागन्नादेरिहोच्यते ।

त्रेधा परिणतिस्तस्मात् त्रिवृत्कारोऽत्र नोच्यते ।। 576 ।।

त्रिवृत्कृतिर्नामरूपव्याकृतेः पूर्वभाविनी ।

बलीयोर्थक्रमेणात्र पाठरीतिस्तु बाध्यते ।। 577 ।।

यदग्ने रोहित मिति त्रिवृत्कारप्रदर्शनम् ।

अण्डस्थाग्न्यादिषु , श्वेतकेतोरण्डस्थितत्वतः ।। 578 ।।

तस्मै बहिर्वस्तुषु तद्भोधनासंभवादतः ।

त्रिवृत्कृतानां कार्येषु क्रियते तत्प्रदर्शनम् ।। 579 ।।

(सि-सू) वैशेष्यात्तु तद्वादस्तद्वादः ।। (2-4-19)

अन्नमापस्तेज इति पादनां शुद्धवाचिनाम् ।

त्रिवृत्कृतपृथिव्यादिपरत्वं चात्र युज्यते ।। 580 ।।

एकैकस्य हि बाहुल्यादेकैकस्मिन्नथ त्रिषु ।

अन्नादिवाक् , पदाभ्यासोऽध्यायपूर्तेः प्रदर्शकः ।। 581 ।।

।। इति संज्ञामूर्तिक्लृप्त्यधिकरणम् ।।

।। इति द्वितीयाध्याये चतुर्थः पादः ।।

।। इति द्वितीयाध्यायः ।।

।। श्रीरस्तु ।।

।। श्रीमते श्रीराघवार्यमहादेशिकाय नमः ।।

।। अस्मद्गुरुपरम्परायै नमः ।।



क़दृद्वद्धद्यण् ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

।। चतुर्थाध्याये तृतीयः पादः ।।

।। अर्चिराद्यधिकरणम् ।। ( 4-3-1 )

(सि.सू) ।। अर्चिरादिना तत्प्रथितेः ।। ( 4.3.1 )

(अव) हार्दानुग्रहतो नाडीविशेषात् स्थूलदेहगात् ।

उत्क्रान्तस्य ब्रह्मविदः प्राक् प्रोक्तो गत्युपक्रमः ।। 189 ।।

गच्छतस्तस्य विदुषो मार्गो निर्णीयतेऽधुना ।

सर्वश्रुतिष्वेक एव मार्गोऽर्चिर्मुख उच्यते ।। 190 ।।

तेनैव विद्वान् किं ब्रह्म यात्युतानेन वेतरैः ।

अन्यत्रोक्ताध्वभिर्वाऽतोऽनियमोऽत्रेति संशये ।। 191 ।।

(पू) मार्गाणां नैकरूपत्वात् नैरपेक्ष्यान्मिथस्तथा ।

(सि) अत्रानियम एवेति वचनं नैव युक्तिमत् ।। 192 ।।

एक एवार्चिरादिस्स मार्गस्सर्वत्र कथ्यते ।

तत एकेनैव तेन पथा गच्छति, तस्य वै ।। 193 ।।

सर्वत्र प्रत्यभिज्ञानात् श्रुतिष्वध्वैक एव सः ।

न्यूनाधिकतया सर्वश्रुतिषु प्रतिपाद्यते ।। 194 ।।

विद्यागुणोपसंहारो यथा तद्वदिहापि च ।

कार्यैकत्र श्रुतानां च तदन्यत्रोपसंहृतिः ।। 195 ।।

ततस्सर्वोपनिषदि श्रुतस्यैकत्वतोऽध्वनः ।

तेनैव सर्वे विद्वांसो गन्तव्या इति सुस्थितम् ।। 196 ।।

।। इत्यर्चिराद्यधिकरणम् ।।

।। वाय्वधिकरणम् ।। ( 4.3.2 )

(सि.सू) ।। वायुमब्दादविशेषविशेषाभ्याम् ।। ( 4.3.2 )

अर्चिरादिप्रकरणे साम्नि संवत्सरात्परम् ।

आदित्यः श्रूयतेऽन्यत्र देवलोकश्च मारुतः ।। 197 ।।

तयोर्मध्ये श्रुतावेतौ भिन्नार्थावथवा मरुत् ।

(पू) एक एवेति विशये, भिन्नार्थौ शब्दभेदतः ।। 198 ।।

भिन्नार्थत्वे चोर्ध्वशब्दात् पञ्चम्या च तयोर्द्वयोः ।

संवत्सरादित्यमध्ये प्राप्तत्वात् श्रुतिरीतितः ।। 199 ।।

विशेषाभावतश्चासौ विद्वान् गच्छेत् स्वकेच्छया ।

(सि) नैवं संवत्सरादूर्ध्वं वायुं गच्छेदसौ पुमान् ।। 200 ।।

अविशेषविशेषाभ्यां वायोरेवेरितत्वतः ।

देवलोकपदं त्वत्र देवानां लोक इत्यतः ।। 201 ।।

सामान्येनाह वायुं तं स वायुमभिगच्छति ।

इति वायुपदं त्वत्र तं विशेषेण वक्ति च ।। 202 ।।

अतस्ताभ्यां च शब्दाभ्यां वायुरेवाभिधीयते ।

अतस्संवत्सरादूर्ध्वं गच्छेत्तं वायुमेव सः ।। 203 ।।

आवासभूतो देवानां वायुरित्युच्यते श्रुतौ ।

योऽयं पवत इत्यत्र तस्मादुक्तार्थसङ्गतिः ।। 204 ।।

।। इति वाय्वधिकरणम् ।।

।। वरुणाधिकरणम् ।।

(सि.सू) तटितोऽधि वरुणस्संबन्धात् ।। ( 4-3-3 )

छान्दोग्यादिष्वर्चिरादेरध्वनः क्रम ईरितः ।

तत्र संवत्सरादूर्ध्वं सिद्धं वायोर्निवेशनम् ।। 205 ।।

वायोरूर्ध्वं यथापाठं किमेते वरुणादयः ।

निवेश्या उत सर्वान्ते तटितोऽधीति चिन्तने ।। 206 ।।

(पू) कौषीतक्यनुसारेण वायोरूर्ध्वं प्रचेतसः ।

निवेशोऽतश्च वाय्वर्कक्रमबाधान्मरुत्वतः ।। 207 ।।

प्रजापतेश्च तत्रैव प्रवेश इति चेन्न सत् ।

(सि) मेघवर्तित्वसंबन्धात् विद्युद्वरुणयोर्मिथः ।। 208 ।।

विद्युतोऽधि निवेशोऽस्य वरुणस्योपपद्यते ।

ततः पश्चादिन्द्रधात्रोः निवेशो वरुणादधि ।। 209 ।।

पठनादागन्तुकानामन्ते स्थाग्यत्वतोऽपि च ।

एवं चायं क्रमस्सिद्धः आतिवाहिकसन्ततेः ।। 210 ।।

अर्चिर्दिनाद्यपक्षोदगयनाब्दसमीरणाः ।

सूर्यचन्द्रतटित्पाशिशक्राब्जप्रभवा इति ।। 211 ।।

।। इति वरुणाधिकरणम् ।।

।। आतिवाहिकाधिकरणम् ।। ( 4-3-4 )

(सि.सू) ।। आतिवाहिकास्तल्लिङ्गात् ।। ( 4.3.4 )

किमर्चिरादयो मार्गचिह्नभूता इमेऽथवा ।

भोगभूमय एते किं विदुषामातिवाहिकाः ।। 212 ।।

(पू) चिन्ताया चिह्नभूतास्ते ग्रामादीन्प्रति लैकिकः ।

मार्गोपदेश एवं हि दृश्यते कालवाचिनाम् ।। 213 ।।

एतेषां चिह्नभावस्याऽयोगात् स्युर्भोगभूमयः ।

अहरादेरेत एवेत्यत्र लोकत्वसंश्रुतेः ।। 214 ।।

लोकशब्देनार्चिरादीन् पठन्त्येके च शाखिनः ।

(सि) नैवं मार्गातिवोढारो नियुक्ताः परमात्मना ।। 215 ।।

गन्तुर्गमयितृत्वात्मलिङ्गतो विदुषोऽध्वनि ।

अमानवस्स एनानित्युपसंहारवाक्यतः ।। 216 ।।

वैद्युतस्यातिवोढृत्वदर्शनात् पूर्ववर्तिनाम् ।

इतरेषां चाविशेषनिर्दिष्टानां स एव च ।। 217 ।।

अतिवोढृत्वसंबन्ध इति निश्चीयते ततः ।

भोगाभावान्मार्गमध्ये मार्गवोढृत्व एव हि ।। 218 ।।

लोकशब्दो युज्यतेऽत्र शब्दास्त्वेतेऽर्चिरादयः ।

तदात्मभूताश्शंसन्ति देवता अभिमानिनीः ।। 219 ।।

(अव) वैद्युतस्यैव पुंसोऽत्र ब्रह्मप्रापकताश्रुतेः ।

परेषां वरुणादीनां आतिवाहिकता कथम् ।। 220 ।।

(सि.सू) ।। वैद्युतेनव ततस्तच्छØतेः ।। ( 4-3-5 )

विद्युतश्चोर्ध्वमेतेषां गमनं वैद्युतेन वै ।

स एनानिति तस्यैव ब्रह्मप्रापकताश्रुतेः ।। 221 ।।

अमानवस्य तस्यैव पाश्याद्यास्सहकारिणः ।

ततोऽर्चिरादयस्सर्वे विदुषामातिवाहिकाः ।। 222 ।।

।। इत्यातिवाहिकाधिकरणम् ।।

।। कार्याधिकरणम् ।। ( 4-3-5 )

(पू.सू) ।। कार्यं बादरिरस्य गत्युपपत्तेः ।। ( 4-3-6 )

पूर्वं गमयितारस्ते प्रोक्ता अर्चिर्मुखाध्वनि ।

निरूप्यन्तेऽत्र गन्तारः निरस्य च मतान्तरम् ।। 223 ।।

अर्चिरादिगणः कार्यमुपासीनान् चतुर्मुखम् ।

किं नयत्यथवा ब्रह्मध्यातॄनेवोत तानपि ।। 224 ।।

जीवं ब्रह्मात्मकत्वेनोपासीनांश्चेति संशये ।

(पू) उपासीनानेव कार्यं नयतीत्याह बादरिः ।। 225 ।।

हिरण्यगर्भोपासीनस्यैव गत्युपपत्तितः ।

सर्वत्र पूर्णं तद्ब्रह्मोपासीनस्य तदाप्तये ।। 226 ।।

देशान्तरगतिर्नैव युक्ता प्राप्तत्वतस्सदा ।

परविद्या कार्यमत्राऽविद्यानाशनमेव हि ।। 227 ।।

परिच्छिन्नप्रदेशस्थप्राप्तये हि गतिर्मता ।

अतः कार्योपासितारं नयत्यर्चिर्मुखो गणः ।। 228 ।।

(पू.सू) ।। विशेषितत्वाच्च ।। ( 4-3-7 )

(पू) पुरुषो मानसो ब्रह्मलोकानिति बहूक्तितः ।

लोकशब्दाच्च धातारमुपासीनममानवः ।। 229 ।।

नयतीति ज्ञाप्यतेऽथ गतोऽर्चिर्मुखमार्गतः ।

प्रजापतेस्सभां वेश्मेत्यभिसन्धत्त आत्मनः ।। 230 ।।

वेधोन्तिकगतिं तस्मादर्चिरादिर्नयत्यमुम् ।

(अव) निश्चिते सत्येवमेनान् ब्रह्मेत्यब्जभुवः कथम् ।। 231 ।।

उक्तिर्नपुंसकब्रह्मशब्देनेत्यत्र कथ्यते ।

(पू.सू) ।। सामीप्यात्तु तद्व्यपदेशः ।। ( 4.3.8 )

(पू) विधातुर्ब्रह्मशब्दोक्तिर्व्रह्मसामीप्यतो भवेत् ।। 232 ।।

अस्य प्रथमजत्वेन तत्सामीप्यं हि विद्यते ।

(अव) आब्रह्मभुवनादित्याद्युक्त्या प्राप्तस्य वेधसम् ।। 233 ।।

अत्याज्या पुनरावृत्तिरित्यत्रोत्तरमुच्यते ।

(पू.सू) कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ।। ( 4.3.9 )

(पू) हिरण्यगर्भप्राप्तावप्यनावृत्तिश्च युज्यते ।। 234 ।।

कार्यवेधोलोकनाशे तदध्यक्षेण वेधसा ।

विदुषोऽस्यापि ते ब्रह्मेत्यत्र ब्रह्माप्तिभाषणात् ।। 235 ।।

(पू.सू) ।। स्मृतेश्च ।। ( 4-3-10 )

(पू) ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे ।

परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।। 236 ।।

इति स्मृतेश्चायमर्थो ज्ञायतेऽतोऽर्चिरादिकः ।

कार्यध्यातॄनेव नयत्येवं वदति बादरिः ।। 237 ।।

(अव) अत्र सूत्रत्रयेणाह सिद्धान्तं जैमिनिः स्वकम् ।

(पू.सू) ।। परं जैमिनिर्मुख्यत्वात् ।। ( 4.3.11 )

अर्चिरादिः परंब्रह्मध्यातॄनेव नयत्यसौ ।। 238 ।।

ब्रह्मशब्दस्य मुख्यत्वात् स एनानिति तत्र वै ।

गमनानुपपत्तिर्न परस्य ब्रह्मणस्सदा ।। 239 ।।

सर्वगत्वेपि विदुषो विशिष्टस्थानगस्य वै ।

सर्वाविद्यानाशपूर्वब्रह्माप्तिपरशास्त्रतः ।। 240 ।।

लोकशब्दबहूक्तिभ्यां न प्रतीतिः स्वयंभुवः ।

निषादस्थपतिन्यायात् युज्यते कर्मधारयः ।। 241 ।।

ब्रह्मैव लोक इत्यत्रार्थैकत्वे सति निश्चिते ।

बहूक्तिरदितिः पाशानितिवच्चोपपद्यते ।। 242 ।।

ब्रह्मणः परिपूर्णस्य स्वेच्छया परिकल्पिताः ।

अप्राकृता अनन्ताश्च लोकास्सन्ति प्रमाणतः ।। 243 ।।

(पू.सू) ।। दर्शनाच्च ।। ( 4.3.12 )

अस्माच्छरीरादित्यादिश्रुतिरर्चिर्मुखाध्वना ।

गतस्य परमब्रह्मप्राप्तिं दर्शयति स्फुटम् ।। 244 ।।

(पू.सू) ।। न च कार्ये प्रत्यभिसन्धिः ।। ( 4-3-13 )

प्रजापतेस्सभां वेश्मेतीयं प्रत्यभिसन्धिवाक् ।

हिरण्यगर्भे कार्ये न, धूत्वेत्यादिश्रुतौ स्फुटम् ।। 245 ।।

अभिसंभाव्यलोकस्याकृतकत्वाभिधानतः ।

यशोहमिति सर्वात्मत्वाभिसन्धानतोऽस्य च ।। 246 ।।

तस्मात् ब्रह्मोपासितारमेव प्रापयति ध्रुवम् ।

अर्चिरादिर्गण इति जैमिन्याख्यमुनेर्मतम् ।। 247 ।।

अत्र स्वसिद्धान्तमाह भगवान् बादरायणः ।

(सि.सू) ।। अप्रतीकालम्बनान्नयतीति बादरायणः,

उभयथाच दोषात् तत्क्रतुश्च ।। ( 4.3.14 )

प्रतीकालम्बनेभ्योऽन्यान् नयत्यर्चिर्मुखो गणः ।। 248 ।।

इत्येवं भगवानार्यो मन्यते बादरायणः ।

ब्रह्मदृष्ट्याऽथवा तत्तद्रूपेणोपासतेऽखिलम् ।। 249 ।।

चिदचिद्वस्तुजातं ये प्रतीकालम्बना इमे ।

ध्यायन्ति ये परं ब्रह्म येचात्मानमुपासते ।। 250 ।।

ब्रह्मात्मकं विनिर्मुक्तं प्रकृत्या द्विविधा इमे ।

अप्रतीकालम्बनाख्याः इमानुभयधा स्थितान् ।। 251 ।।

नयत्यर्चिर्मुखस्तान्न प्रतीकालम्बनान् क्वचित् ।

कार्यपक्षे परं ज्योतिरित्यादिश्रुत्यसङ्गतिः ।। 252 ।।

परमेवेति नियमे तद्य इत्थमिति श्रुतिः ।

कुप्येत् पक्षद्वये दोषो नयति द्विविधान् ततः ।। 253 ।।

अत्रायमर्थस्सिद्धस्स्यात् तत्क्रतुन्यायतोऽपि च ।

उपास्तौ यादृशं रूपं प्राप्यं तादृशमेव हि ।। 254 ।।

पञ्चाग्निविद्यानिष्ठास्ते स्वरूपं शुद्धमात्मनः ।

य आत्मनीत्यवगतब्रह्मात्मकमुपासते ।। 255 ।।

यतस्तेषामर्चिरादिगमनं श्रूयते श्रुतौ ।

गतस्य तेन ब्रह्माप्तिरनावृत्तिश्च कथ्यते ।। 256 ।।

प्रतीकालम्बनानां तु द्विविधोपास्त्यभावतः ।

अचिन्मिश्रोपासनाच्च तत्क्रतुन्यायतो नहि ।। 257 ।।

अर्चिरादिगतिर्ब्रह्मसंप्राप्तिरत एव च ।

उक्तन्यायादेव तेषामवर्ज्या पुनरागतिः ।। 258 ।।

पञ्चाग्न्युपासने जीवो विशेष्यो यत एव हि ।

तन्निष्ठानां मार्गमध्ये कैवल्यप्राप्तिरिष्यते ।। 259 ।।

यथाकालं च तत्स्थानात् ऊर्ध्वमर्चिर्मुखा गतिः ।

ब्रह्मप्राप्तिरनावृत्तिस्सिध्यत्येषा प्रमाणतः ।। 260 ।।

(सि.सू) ।। विशेषं च दर्शयति ।। ( 4-3-15 )

यावन्नाम्नो गतमिति श्रुतिर्दर्शयति स्फुटम् ।

प्रतीकध्यायिना तेषामर्चिराद्यनपेक्षणम् ।। 261 ।।

स्वल्पं फलविशेषं च, तस्मादुक्तार्थसङ्गतिः ।

ब्रह्मणा सह ते सर्व इत्युक्तिः पुण्यकर्मणा ।। 262 ।।

हिरण्यगर्भं तदुपर्यपिनीतितः ।

तत्रैवाभ्यस्तविद्यानां ब्रह्मसंप्राप्तिसूचिका ।। 263 ।।

तदप्रतीकध्यातॄन् वै प्रागुक्तान् द्विविधानपि ।

नयत्यर्चिर्मुखगणः इति सर्वं समञ्जसम् ।। 264 ।।

।। इति कार्याधिकरणम् ।।

।। इति चतुर्थाध्याये तृतीयः पादः ।।

।। चतुर्थाध्याये चतुर्थः पादः ।।

।। संपद्याविर्भावाधिकरणम् ।। ( 4.4.1 )

(सि.सू) ।। संपद्याविर्भावः स्वेनशब्दात् ।। ( 4-4-1 )

पूर्वपादे, प्रस्थितस्य विदुषोऽर्चिर्मुखाध्वना ।

सूरिणाऽमानवाख्येन ब्रह्मप्रापणमीरितम् ।। 265 ।।

चतुर्थपादेनैतेन मुक्तैश्वर्यं निरूप्यते ।

एवमेवैष इत्यादिवाक्यं यत् सामनि श्रुतम् ।। 266 ।।

किमनेन स्वरूपाविर्भावो जीवस्य कथ्यते ।

उत ब्रह्मोपसंपत्त्या साध्याकारपरिग्रहः ।। 267 ।।

(पू) इति प्राप्ते स्वरूपस्य निरानन्दत्वदर्शनात् ।

सुषुप्त्यादौ, तस्य नित्यमाविर्भूतत्वतोपि च ।। 268 ।।

सुखैकान्तापूर्वरूपसंबन्धोऽनेन कथ्यते ।

अभिनिष्पद्यत इति वचोऽतस्सङ्गतं भवेत् ।। 269 ।।

रसं ह्येवायमित्यस्य सुखानन्त्यमतश्श्रुतम् ।

(सि) इति चेन्न परं ज्योतिस्संपद्यैतस्य कथ्यते ।। 270 ।।

स्वरूपाविर्भाव एव स्वेनेत्यत्र विशेषणात् ।

आगन्तुकाकारयोगे व्यर्थं तद्धि विशेषणम् ।। 271 ।।

तदभावेऽपि तस्यात्र स्वीयरूपत्वसिद्धितः ।

(अव) यदुक्तं स्वस्वरूपस्य नित्यप्राप्तत्वतो वचः ।। 272 ।।

अभिनिष्पद्यत इति व्यर्थमित्यत्र कथ्यते ।

(सि.सू) ।। मुक्तः प्रतिज्ञानात् ।। ( 4.4.2 )

कर्मतत्कृतदेहादिमुक्तः स्वाभाविकाकृतिः ।। 273 ।।

अभिनिष्पद्यत इति श्रुत्याऽत्र प्रतिपाद्यते ।

अतो नित्यं स्वरूपस्य प्राप्तस्यापि ह्यविद्यया ।। 274 ।।

तिरोहितस्य तन्मुक्तिरभिनिष्पत्तिरुच्यते ।

तस्या एव प्रतिज्ञानात् प्रतिपाद्यतया श्रुतौ ।। 275 ।।

त्यक्तकर्मजदेहस्य त्यक्तावस्थात्रयस्य च ।

अत्र जीवस्वरूपस्य वक्तव्यत्वेन चासकृत् ।। 276 ।।

एतं त्वेवेत्यादिवाक्ये प्रतिज्ञा ह्यत्र दृश्यते ।

(अव) स्वरूपमात्राविर्भावः पुरुषार्थः कथं भवेत् ।। 277 ।।

(सि.सू) ।। आत्मा प्रकरणात् ।। ( 4-4-34 )

स्वरूपेणैवायमात्मा गुणाष्टकविभूषितः ।

इति प्रकरणादेव ज्ञायते प्रागुदीरितम् ।। 278 ।।

य आत्मेति प्रकरणं जीवस्येति हि निश्चयः ।

अतस्स्वाभाविक तस्य जीवस्येदं गुणाष्टकम् ।। 279 ।।

पूर्वं तिरोहितं ब्रह्मसंपत्त्याविर्भवत्यथ ।

नोत्पद्यते, तथा प्राह शौनको भगवानृषिः ।। 280 ।।

यथा न क्रियते ज्योत्स्नेत्यादिग्रन्थेन हि स्फुटम् ।

अतो युक्तो विकासाख्याविर्भावो बन्धसंक्षये ।। 291 ।।

।। इति संपद्याविर्भावाधिकरणम् ।।

।। अविभागेन दृष्टत्वाधिकरणम् ।। ( 4.4.2 )

(सि.सू) ।। अविभागेन दृष्टत्वात् ।। ( 4.4.4 )

अविर्भूतस्वरूपस्य जीवस्य स्थान उत्तमे ।

परिपूर्णेशानुभवप्रकारोऽत्र विचिन्त्यते ।। 282 ।।

किं मुक्तः स्वं पृथग्भूतं ब्रह्मणोऽनुभवत्युत ।

तत्प्रकारत्वेन तदविभक्तमिति संशये ।। 283 ।।

(पू) सोऽश्नुतेऽथ यदा पश्य इत्याद्युपनिषत्सु च ।

स्मृतौ चेदं ज्ञानमिति मुक्तस्य परमात्मना ।। 284 ।।

साहित्य-साम्य-साधर्म्य-व्यपदेशात्तदीशितुः ।

वंस्पृथग्भूतमेवानुभवतीति वचो न सत् ।। 285 ।।

(सि) स्वात्मानमविभागेन ब्रह्मणोऽनुभवत्यसौ ।

याथातथ्येन दृष्टत्वात् मुक्तोपाधेर्निजात्मनः ।। 286 ।।

तत्त्वमस्ययमात्माऽथ चैतदात्म्यमिदं तथा ।

य आत्मनीत्यादिवाक्यैः परमात्मात्मकं सदा ।। 287 ।।

तच्छरीरतया तस्य प्रकारः प्रत्यगात्मनः ।

स्वरूपमिति पूर्वत्र बहुशः प्रतिपादितम् ।। 288 ।।

अतस्सदाऽहं ब्रह्मास्मीत्येवानुभवतीश्वरम् ।

साम्यसाधर्म्यवचनं मुक्तस्य प्रत्यगात्मनः ।। 289 ।।

स्वरूपं ब्रह्मसममित्येव वक्ति तथैव च ।

सहश्रुतिश्च मुक्तस्य प्रकारिब्रह्मणा सह ।। 290 ।।

तद्गुणानुभवं वक्तीत्यत्र बाधो न कश्चन ।

अतो ब्रह्मापृथक्सिद्धं स्वं मुक्तोऽनुभवत्यसौ ।। 291 ।।

।। इत्यविभागेन दृष्टत्वाधिकरणम् ।।

।। ब्राह्माधिकरणम् ।। ( 4.4.3 )

(पू.सू) ।। ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।। ( 4.4.5 )

(अव) स्वरूपाविर्भाव उक्तः तत्स्वरूपं विचार्यते ।

जीवात्मनः स्वरूप किं गुणाष्टकयुतं किमु ।। 292 ।।

चैतन्यमात्रमथवोभयं तदिति संशये ।

(पू) ब्रह्मसंबन्ध्यपहतपाम्मत्वादियुतं तथा ।। 293 ।।

आविर्भवत्युपन्यासादिभ्य, इत्याह जैमिनिः ।

दह्रवाक्ये गुणा ये हि ब्रह्मयोगितया श्रुताः ।। 294 ।।

उपन्यस्यन्त एतेऽस्मिन् जीवे वाक्ये प्रजापतेः ।

आदिनात्र स तत्रेति जक्षणाद्युक्तिरुच्यते ।। 295 ।।

तस्मात् ज्ञानस्वरूपत्वं न जीवस्येति तन्मतम् ।

(पू.सू) ।। चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ।। ( 4.4.6 )

चैतन्यमेवास्य रूपं तेनैवाविर्भवत्यसौ ।। 296 ।।

तावन्मात्रात्मकत्वादित्यौडुलोमिश्च मन्यते ।

स यथा सैन्धवेत्यादिबृहदारण्यकश्रुतौ ।। 297 ।।

विज्ञानघन एवेति कथितादवधारणात् ।

विज्ञानमात्रमेतस्य स्वरूपमवगम्यते ।। 298 ।।

हतपाप्मत्वादिशब्दा विकाराभावतत्पराः ।

(अव) स्वसिद्धान्तं वदत्यत्र भगवान् बादरायणः ।। 299 ।।

(सि.सू) ।। एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।। ( 4.4.7 )

चैतन्यरूपत्वेप्यस्य गुणाष्टकवचोबलात् ।

गुणाष्टकस्य सद्भावावश्यकत्वात्तयोर्मिथः ।। 300 ।।

बाधो न धीस्वरूपत्वगुणाष्टकयुतत्वयोः ।

तुल्यप्रमाणकानां हि मिथो बाधो न युज्यते ।। 301 ।।

विज्ञानघन एवेति श्रुतौ तत्रावधारणम् ।

कृत्स्नोप्यात्मा जडान्नित्यं व्यावृत्तः स्वप्रकाशकः ।। 302 ।।

अन्यायत्तप्रकाशोऽस्य स्वल्पदेशोऽपि नेत्यमुम् ।

अर्थं वक्त्यत्र दृष्टान्तवाक्यादेवं प्रतीयते ।।

ज्ञाते लवणखण्डे हि जिह्वयैकरसेऽपि न ।

चक्षुरादिज्ञातरूपकाठिन्यादि विरुध्यते ।। 304 ।।

यथा च रसभेदेऽपि फलादौ स्थलभेदतः ।

तस्मिंस्तु सैन्धवघने सर्वत्रैकरसाढ्यता ।। 305 ।।

तथाऽऽत्मनोऽपि सर्वत्र ज्ञानमात्रस्वरूपता ।।

तस्मादुभयरूपेणैवाविर्भाव इति स्थितम् ।। 306 ।।

।। इति ब्राह्माधिकरणम् ।।

।। सङ्कल्पाधिकरणम् ।। ( 4.4.4 )

(सि.सू) ।। सङ्कल्पादेव तच्छØतेः ।। ( 4.4.8 )

गुणाष्टकाविर्भावः प्राक् मुक्तस्योक्तोऽत्र चान्तिमम् ।

सत्यसङ्कल्पत्वगुणमधिकृत्याऽत्र चिन्त्यते ।। 307 ।।

स तत्र पर्येतीत्यादि मुक्तमुद्दिश्य पठ्यते ।

तत्र ज्ञात्याद्याप्तिरुक्ता किं प्रयत्नान्तरान्विता ।। 308 ।।

उत संङ्कल्पमात्रेण परस्येवेति संशये ।

(पू) राज्ञामपीष्टसंप्राप्तौ सत्येच्छत्वप्रथाजुषाम् ।। 309 ।।

प्रयत्नदर्शनाल्लोके मुक्तस्यापि तथेति चेत् ।

(सि) मैवमेतस्य तत्प्राप्तिः सङ्कल्पादेव सिद्ध्यति ।। 310 ।।

स यदीत्यत्र सङ्कल्पादेवास्येत्यादिवाक्यतः ।

अत्रावधारणान्नान्यापेक्षत्वं खलु सिद्ध्यति ।। 311 ।।

यत्नसापेक्षत्ववादिश्रुतिर्ह्यत्र न दृश्यते ।

ययाऽत्राप्येवकारस्य व्यवस्थोच्येत पूर्ववत् ।। 312 ।।

(सि.सू) ।। अत एव चानन्याधिपतिः ।। ( 4.4.9 )

अमोघेच्छो यतो मुक्तोऽन्याधिपतिरप्यतः ।

अनन्याधिपतित्वं च भवेत् कर्मानधीनता ।। 313 ।।

तत एवास्य मुक्तस्य स स्वराङ्भवतीति च ।

अकर्मवश्यतारूपस्वराट्त्वमपि पठ्यते ।। 314 ।।

।। इति सङ्कल्पाधिकरणम् ।।

।। अभावाधिकरणम् ।। ( 4.4.5 )

(पू.सू) ।। अभावं बादरिराह ह्येवम् ।। ( 4.4.10 )

सङ्कल्पादेव पित्रादिसृष्टिर्मुक्तस्य भाषिता ।

तस्य तस्मिंश्च सङ्कल्पे विशेषेऽत्र निरूप्यते ।। 315 ।।

मुक्तस्य देहेन्द्रियादि किमस्त्युत तत् किमु ।

यथेच्छमस्ति तन्नास्ति चेति प्राप्तेऽत्र संशये ।। 316 ।।

देहाद्यभावं मुक्तस्य मन्यते बादरिर्गुरुः ।

नह वै सशरीरस्य सत इत्यादिका श्रुतिः ।। 317 ।।

शरीरयोगे दुःखस्यावर्ज्यतामभिधाय च ।

अस्माच्छरीरादिति च मुक्तस्याह ह्यदेहताम् ।। 318 ।।

(पू.सू) ।। भावं जैमिनिर्विकल्पामननात् ।। ( 4.4.11 )

शरीरेन्द्रियसद्भावं मन्यते जैमिनिर्गुरुः ।

विकल्पामननादेतस्यैकधा भवति त्रिधा ।। 319 ।।

पञ्चधा सप्तधेत्यादिवैविध्यं श्रूयते खलु ।

नाऽच्छेद्यात्मस्वरूपस्याऽनेकधात्वं हि संभवेत् ।। 320 ।।

तस्मादनेकधात्वं तद्देहस्थमिति निश्चयः ।

अदेहत्ववचः कर्म शरीराभावतत्परम् ।। 321 ।।

(सि.सू) ।। द्वादशाहवदुभयविधं बादरायणोऽतः ।। ( 4.4.12 )

सङ्कल्पादेव मुक्तं तं सदेहं चाशरीरिणम् ।

मन्यते द्वादशाहाख्यक्रतुवत् बादरायणः ।। 322 ।।

स यथोपैति-यजति-चोदनाभ्यां द्विधा भवेत् ।

सङ्कल्पभिदया सत्रमहीनं च, तथाऽत्र च ।। 323 ।।

(अव) यदा देहादिसामग्री तदा सृष्टाऽऽत्मनैव सा ।

इत्येवं नियमो नास्तीत्युत्तरे सूत्र उच्यते ।। 324 ।।

(सि.सू) ।। तन्वभावे सन्ध्यवदुपपत्तेः ।। ( 4.4.13 )

स्वेनैव सृष्टदेहादेरभावे परमात्मना ।

सृष्टेन तेन भोगोपपत्तेर्न सृजति स्वयम् ।। 325 ।।

सत्यसङ्कल्पोपि, यथा स्वप्ने च परमात्मना ।

सृष्टैः अथ रथानित्याद्युक्तैस्तैर्भोगसाधनैः ।। 326 ।।

बद्धो भुङ्क्ते तथा मुक्तोपीशसृष्टैः स्वलीलया ।

पितृलोकादिभिस्तैस्तैः भुङक्ते लीलारसं स्वयम् ।। 327 ।।

(सि.सू) ।। भावे जाग्रद्वत् ।। ( 4.4.14 )

सद्भावे निजसङ्कल्पसृष्टतन्वादिवस्तुनः ।

जाग्रत्पुंभोगवन्मुक्तो भुङ्क्ते लीलारसं स्वयम् ।। 328 ।।

यथेश्वरः स्वयं भुङ्क्ते सृष्ट्वा दशरथादिकम् ।

तद्वत् सृजति मुक्तानां पित्रादीन् लीलया क्वचित् ।। 329 ।।

मुक्ता एव कदाचित्ते सत्येच्छत्वात् स्वयं प्रभोः ।

लीलान्तर्भूतात्मपितृलोकादींश्च सृजन्ति हि ।। 330 ।।

(अव) अथमात्माभिमानोऽणुजीवस्यानेकवर्ष्मसु ।

(सि.सू) ।। प्रदीपवदावेशस्तथा हि दर्शयति ।। 4.4.15 ।।

यथा प्रदीपस्यैकत्र स्थितस्य स्वप्रभागुणात् ।। 331 ।।

अनेकदेशावेशः स्यात् तथैकत्र स्थितात्मनः ।

स्वप्रभा भूत(रूप)चैतन्यादावेशः सर्ववर्ष्मसु ।। 332 ।।

यथा चैकशरीरेऽपि हृद्देशस्थस्य चात्मनः ।

ज्ञानव्याप्त्याऽऽत्माभिमानः सर्वाङ्गेष्वपि दृश्यते ।। 333 ।।

तथैव दर्शयत्येषा वालाग्रेत्यादिका श्रुतिः ।

(अव) श्रुतिः प्राज्ञेनात्मनेति बाह्यान्तर्ज्ञानशून्यताम् ।। 334 ।।

मुक्तस्याऽऽहास्य सार्वज्ञ्यं कथमित्यत्र कथ्यते ।

(सि.सू) ।। स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ।। ( 4.4.16 )

सुषुप्तिमृत्योरन्यतरापेक्षं तद्वचनं, न तु ।। 335 ।।

मुक्तात्मविषयं श्रुत्यैवाविष्कृतमिदं खलु ।

नाह खल्वथ चैतेभ्यो भूतेभ्य इति च श्रुती ।। 336 ।।

सुप्तिमृत्योरस्य निस्संवोधत्वं वदतः क्रमात् ।

सर्वं ह पश्य इत्यादिः मोक्षे सार्वज्ञ्यमाह हि ।। 337 ।।

अतः प्राज्ञेनेतिवाक्यं न मुक्तविषयं भवेत् ।

तस्मान्मुक्तस्सदेहस्स्याददेहोपि कदाचन ।। 338 ।।

।। इत्यभावाधिकरणम् ।।

।। जगद्व्यापारवर्जाधिकरणम् ।। ( 4.4.6 )

(सि.सू) ।। जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ।। ( 4.4.17 )

परब्रह्मानुभूत्यन्तर्गतदेहादिसर्जनम् ।

सङ्कल्पादेव मुक्तस्य कथितं पूर्वमत्र तु ।। 339 ।।

सत्येच्छत्वेऽप्यस्य जगत्स्रष्टृत्वं नेति कथ्यते ।

सर्वेश्वरत्वमप्यत्र मुक्तैश्वर्यं किमुच्यते ।। 340 ।।

अथवा परमात्मानुभव एवेति संशये ।

(पू) श्रुतौ परमसाम्योक्तेर्मुक्तस्य परमात्मना ।। 341 ।।

सत्यसङ्कल्पतोक्तेश्च जगदीश्वरतापि च ।

मुक्तैश्वर्यं न चेदेवं श्रुत्यर्थो नोपपद्यते ।। 342 ।।

(सि) मैवं मुक्तैश्वर्यमेतत् जगद्व्यापारवर्जितम् ।

परं प्रकृत्यैव जगत्सृष्ट्यादेरभिधानतः ।। 343 ।।

जीवस्याप्रस्तुतत्वाच्च सृष्ट्याद्युकिं्तस्थलेऽखिले ।

यतो भूतानि जायन्ते, सदेव, ब्रह्म वा इदम् ।। 344 ।।

एको नारायण इति बह्वीषु श्रुतिषु स्फुटम् ।

ब्रह्म प्रकृत्यैव खलु जगच्छासनमुच्यते ।। 345 ।।

सर्वत्र तत्प्रकरणे न मुक्तस्यास्ति सन्निधिः ।

अतो जगत्कार्यवर्जं मुक्तैश्वर्यमिति स्थितम् ।। 346 ।।

(सि.सू)।। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।। 4.4.18 ।।

स स्वराङ्भवतीत्यादिश्रुत्या तस्योपदिश्यते ।

जगद्व्यापार इति चेत् न धात्राद्यधिकारिणाम् ।। 347 ।।

लोकेषु स्थितभोगोक्तेः शासनं नात्र हि श्रुतम् ।

आधिकारिकलोकस्थान् सर्वान् भोगान् परात्मनः ।। 348 ।।

विभूतिभूतान् भुङ्क्तेऽसावित्यर्थः तच्छØतेः खलु ।

(अव) विकारान्तर्वर्तिभोगान् भुङ्क्तेऽसौ बद्धवत् यदि ।। 349 ।।

तर्ह्यल्पमन्तवच्च स्यात् भोग्यमित्यत्र कथ्यते ।

(सि.सू) ।। विकारावर्ति च तथाहि स्थितिमाह ।। 4-4-19 ।।

ध्वस्ताखिलविकारं तत् ब्रह्माखिलविभूतिकम् ।। 350 ।।

शुभैकतानं मुक्तोऽनुभवत्येषां परात्मनः ।

विभूत्यन्तर्गतत्वेन लोकानां मुक्तभोग्यता ।। 351 ।।

निर्विकारे परे ब्रह्मण्यस्य भोक्तृतया स्थितिम् ।

यदा ह्येवैष एतस्मिन् इत्यादिश्रुतिराह हि ।। 352 ।।

(सि.सू) ।। दर्शयतश्चैवं प्रत्यक्षानुमाने ।। ( 4.4.20 )

परस्यैवाखिलजगत्सृष्टिस्थित्यादिशासनम् ।

मुक्तस्य तु परात्मानुभूतिः केवलमित्यपि ।। 353 ।।

श्रुतिस्मृती दर्शयतो भीषास्माद्वात इत्यथ ।

एतस्य वा अक्षरस्ये त्यादिश्रुतिरथ स्मृतिः ।। 354 ।।

विष्टभ्याहमिदं कृत्स्न मेवमादिस्तथाऽत्र च ।

मुक्तस्यानन्दहेतुस्स पर एवेति चाहतुः ।। 355 ।।

एष ह्येवानन्दयाति, मां चेति स्फुटमेव ते ।

अतः परमसाम्यं च सत्यसंङ्कल्पतापि च ।। 356 ।।

जगद्व्यापारवर्जं वै मुक्तात्मन इति स्थितम् ।

(सि.सू) ।। भोगमात्रसाम्यलिङ्गाच्च ।। ( 4-4-21 )

मुक्तस्य सोऽश्नुते सर्वान्कामानिति यजुश्श्रुतौ ।। 357 ।।

ब्रह्मानुभूत्याख्यभोगमात्रे तत्साम्यभाषणात् ।

लिङ्गाच्च, तत्कार्यवर्जं मुक्तैश्वर्यं प्रतीयते ।। 358 ।।

(अव) मुक्तैश्वर्यं परायत्तं यदि, तर्हि परः पुमान् ।

स्वतन्त्रः स्वेच्छया मुक्त पुनरावर्तयेदपि ।। 359 ।।

कदाचिदिति शङ्कायास्समाधानमिहोच्यते ।

(सि.सू) ।। अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ।। ( 4-4-22 )

मुक्तस्यापुनरावृत्तिः शब्दादेवावगम्यते ।। 360 ।।

यथा सर्वगुणोपेतो जगज्जन्मादिकारणम् ।

परमात्माऽस्तीति शब्दप्रमाणेनावगम्यते ।। 361 ।।

तथोपासनसंप्रीत उपासीनानपि स्वयम् ।

अविद्यां विनिवर्त्याऽथानन्दं स्वानुभवात्मकम् ।। 362 ।।

प्रापय्य नावर्तयतीत्येवं तेनैव बोध्यते ।

स खल्वेवं वर्तयन्नित्यादिश्शब्दस्तथैव च ।। 363 ।।

मामुपेत्य-पुनर्जन्म नेत्यादि भगवद्वचः ।

निर्गतातिशयानन्दं ब्रह्मानुभवतोऽस्य च ।। 364 ।।

उच्छिन्नकर्मबन्धस्याऽऽवृत्तिर्न स्वेच्छया भवेत् ।

परश्च सत्यसङ्कल्पो ह्यत्यर्थप्रियमात्मनः ।। 365 ।।

विमुक्तं ज्ञानिनं लब्ध्वा जातु नावर्तयिष्यति ।

श्रीगीतायां स च मम प्रिय इत्याह हि स्वयम् ।। 366 ।।

तस्यात् सर्वप्रकारेण नास्याऽऽवृत्तिरिति स्थितम् ।

सूत्राभ्यासो द्योतयति शास्त्रस्य परिपूर्णताम् ।। 367 ।।

इत्थमाचार्योपदिष्टानर्थानलिखमादरात ।

शब्दार्थदोषान् विबुधाः क्षमन्तां साहसं च मे ।। 368 ।।

।। इति चतुर्थाध्याये चतुर्थः पादः ।।

।। इति चतुर्थाध्यायः ।।

।। शास्त्रं च परिसमाप्तम् ।।

परं श्रीमानखिलजगदङ्गोऽयमनघः

हितं भक्तिर्न्यासः फलमपि च तत्प्राप्तिरिति यः ।

मतं नैजं सूत्रैर्व्यवृणुत महाभारतगिराऽप्यसौ

विष्णुर्व्यासो मम मनसि नित्यं निवसतात् ।। 369 ।।

देवेभ्यश्चिरभोगसाधन सुधादानेन पूर्वं हरिः

योषिद्रूपमुपेत्य चेतसि समुद्भूतामतृप्तिं क्षिपन् ।

भूत्वा यद्गुरुरुत्तमाश्रममवाप्याम्नायसिन्धूद्भवां

मुक्त्यै भाष्यसुधामदात् क्षितिसुरेभ्यस्तं यतीन्द्रं भजे ।। 370 ।।

विद्यां न्यासपदेरितां रघुयदुश्रेष्ठादृतां वैदिकीं

दैत्येन व्यथितामुदीक्ष्य कलिना तच्छ्रेष्ठयुग्माकृतिः ।

भूत्वा यत्गुरुराट् द्विपाद्रिनिलयः ग्रन्थैः शरैरद्भुतैः

जित्वा तं भुवि तां ररक्ष तमहं श्रुत्वन्तसूरिं श्रये ।। 371 ।।

बहुविधदुरिताब्धिं मां दृषत्कल्पमज्ञं

पदकमलरजस्संस्पर्शदानात् दयालुः ।

विगतदुरितमग्र्यश्रेयसोर्हं वितेने

रघुपतिमपरं तं राघवार्यं भजेऽहम् ।। 372 ।।

गतर्तुबाणखशरे कलौ मन्मथहायने ।

कृतैषा श्रीवासकृतिः जीयादाचन्द्रतारकम् ।। 373 ।।

।। इति श्रीशारीरककारिकावली समाप्ता ।।

श्रीमते राघवार्यमहादेशिकाय नमः ।।

श्रीमते श्रीवेदान्तरामानुजमहादेशिकाय नमः ।।

श्रीरङ्गरामानुज महादेशिकाय नमः ।।

अस्मद्गुरुपरम्परायै नमः ।।

श्री महादेवी-नायिकासमेत-श्रीदेवाधिराजपरब्रह्मणे नमः ।।

।। श्रीरस्तु ।।

अनारब्धकार्याधिकरणम् ।। (4-1-9)

(सि - सू) अनारब्धकार्ये एव तु पूर्वे तदवधेः ।। (4-1-15)

विद्योत्पत्तेः पूर्वकृतपुण्यदुष्कृतकर्मणोः ।

प्रङ् नाशः कथितस्तत्र विशेषाश्रवणाछØतौ ।। 68 ।।

सर्वेषां कर्मणां नाशः इति वादोऽत्र वार्यते ।

निःशेषतो विनाशः किं पूर्वपुण्याघयोरथ ।। 69 ।।

फलदानायाप्रवृत्तकर्मणोरिति संशये ।

सर्वे प्रदृयन्त इति विशेषाश्रवणात् श्रुतौ ।। 70 ।।

निःशेषेण विनाशस्तत्कर्मणोरिति चेन्न तत् ।

फलदानायाप्रवृत्ते कर्मणी एव नश्यतः ।। 71।।

न कर्म तत्प्रवृत्तं तु तस्य ताव दिति श्रुतौ ।

शरीरमोक्षपर्यन्तविलम्बश्रवणात्तथा ।। 72 ।।

सर्वकर्मविनाशे च शरीरस्थित्यसंभवात् ।

अतो विनाशोऽप्रवृत्तफलपुण्याघयोर्भवेत् ।। 73 ।।

।। इत्यनारब्धकार्याधिकरणम् ।। ।। अग्निहोत्राद्यधिकरणम् ।। (4-1-10)

(सि - सू) अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।। (4-1-16)

प्राग्विद्योत्तरपुण्यानामश्लेषः कथितस्ततः ।

पुण्यकर्मफलेच्छाया अभावे नित्यकर्मणाम् ।। 74 ।।

अननुष्ठेयताशङ्का वार्यतेऽधिकृताविह ।

पुण्यत्वसाम्येनैवाग्निहोत्राद्याश्रमकर्मणाम् ।। 75 ।

कार्याश्लेषादकार्याणि तानीत्येतन्न युज्यते ।

अग्निहोत्रादिकर्मैतत् नित्यनैमित्तिकात्मकम् ।। 76 ।।

विद्योत्पत्त्याख्यकार्यार्थमैवानुष्ठेयमन्वहम् ।

तमेतं वेदे ति तस्य तत्कार्यार्थत्वदर्शनात् ।। 77 ।।

विद्योत्पत्तिर्न सिद्ध्येद्धि तत्त्यागे दूषितात्मनः ।

विद्या साऽऽवर्तनीया हि यावज्जीव दिने दिने ।। 78 ।।

अर्थोऽयं च स खल्वेवं वर्तय न्निति कथ्यते ।

अतो विद्योत्पत्तये वै कार्यमाश्रमकर्म तत् ।। 79 ।।

(अव) अग्निहोत्रादि कृत्यास्ताः विद्योत्पत्तिफला यदि ।

प्राचीनं सुकृतं चापि विनष्टमुपभोगतः ।। 80 ।।

भुक्तशिष्टं तदारब्धफलं वाक्यस्य को भवेत् ।

विषयः सुहृदस्साधुकृत्या मित्यत्र कथ्यते ।। 81 ।।

(सि - सू) अतोऽन्यापि ह्येकेषामुभयोः ।। (4-1-17)

अग्निहोत्राद्याश्रमीयसाधुकृत्येतरापि हि ।

विद्याप्तेः प्रागुत्तरयोरुभयोः पुण्यकर्मणोः ।। 82 ।।

बलिष्ठकर्मसंरुद्धफला कामनया कृता ।

अनन्ता संभवेत् साधुकृत्या तद्विषयं वचः ।। 83 ।।

तस्य पुत्रा दाय मिति केषाञ्चिच्छाखिनां तथा ।

विद्ययाऽश्लेषनाशोक्तिरपि तद्विषयैव हि ।। 84 ।।

अव कर्मणोऽनुष्ठितस्यापि फलसंरोधसंभवात् ।

स्मारयत्यत्र पूर्वोक्तं यदेवे त्यादिसूत्रतः ।। 85 ।।

(सि - सू ) यदेव विद्ययेति हि (4 - 1 - 18)

यदेव विद्यये त्युक्तसुद्गीथोपासनस्य हि ।

फलं क्रतुफलोत्पत्तिशैघ्र्यभङ्गनिवर्तनम् ।। 86 ।।

अतस्संरुद्धफलकपुण्यस्यैवाप्तंसक्रमः ।

तस्मादाश्रमधर्मास्ते कर्तव्या विदुषाऽऽदरात् ।।87 ।।

।। इत्यग्निहोत्राद्यधिकरणम् ।।

इतरक्षपणाधिकरणम् ।। (4 - 1 - 11)

(सि - सू) भोगेन त्वितरे क्षपयित्वाथ संपद्यते ।। (4 - 1 - 15)

प्राक् पुण्यपापयोर्नाशः उक्तोऽनारब्धकार्ययोः ।

आरब्धकार्येयोर्नाशे विशेषोऽत्र प्रदर्श्यते ।। 88 ।।

फलदानप्रवृत्ते किं पुण्यपापे विनश्यतः ।

विद्यायोनिशरीरावसानेऽत्रानियमोऽथवा ।। 89 ।।

तद्देहान्तेऽन्यदेहान्ते वेति प्राप्तेऽत्र संशये ।

(पू) तस्य ताव दिति श्रुत्यां ब्रह्मप्राप्तवुपासितुः ।। 90 ।।

तद्देहपातावधिकविलम्बस्यैव संश्रुतेः ।

तच्छरीरावसाने वै तन्नाश इति चेन्न तत् ।।91 ।।

सि फलदानप्रवृत्ते भोगेनैव विनाश्य च ।

अथ संपद्यते ब्रह्म नाशासंभवतस्तयोः ।। 92 ।।

फलभोगं विनारब्धफलयोरेकदेहतः ।

फलानुभव इत्यत्रनियमात् येन वर्ष्मणा ।। 93 ।।

फलभोगसमाप्तिः स्यात् तदन्ते नाश एतयोः ।

तस्य ताव च्छØतिरभिप्रैति कर्मविमोक्षणम् ।। 94 ।।

अतश्चानियमो नाशे प्रारब्धफलयोस्तयोः ।

एवं चानारब्धफलमभुक्तं प्रागनुष्ठितम् ।। 95 ।।

अनन्तं चानादिकालसञ्चितं द्विविधं च तत् ।

विद्यामहिमतो नश्यत्यनन्तरकृतं च तत् ।। 96 ।।

प्रामादिकं दुष्कृतं तु न श्लिष्यति विदुष्यथ ।

नष्टं तदीयपुण्यं च पापं मित्रारिसङ्गतम् ।। 97 ।।

फलमस्मै न दास्यामि पुण्यदुष्कृतकर्मणोः ।

एवं परस्य सङ्कल्पस्तयोर्नाश इतीर्यते ।। 98 ।।

मित्रारिसंक्रमश्चापि सुहृदे विदुषोऽस्य च ।

दास्ये पुण्यफलं पापफलं चास्यैव शत्रवे ।। 99 ।।

एवं परात्मसङ्कल्पः. देहे तिष्ठति योगिनः ।

विद्यामाहात्म्यसंभूतं फलं पादेऽत्र चिन्तितम् ।। 100 ।।

इति इतरक्षपणाधिकरणम् ।।

।। इति चतुर्थाऽध्याये प्रथमः पादः ।।

।। चतुर्थाध्याये द्वितीयः पादः ।।

वागाधिकरणम् ।। (4 -2 - 1)

(सि - सू) वाङ्मनसि दर्शनाच्छब्दाच्च ।। ( 4-2-1)

अनुष्ठितोपासनस्य विदुषः पुण्यपापयोः ।

नाशरूपं पूर्वपादे विद्याफलमुदीरितम् ।। 101 ।।

मुमूर्षोर्विदुषो मुक्तिलोकाध्वोपक्रमात्मकः ।

नाडीप्रवेशोऽत्र पादे विद्याफलमुदीर्यते ।। 102 ।।

आदौ शरीरादुत्क्रन्तिप्रकारः प्रतिपाद्यते ।

आम्नायते वाङ्मनसि संपद्यत इतीह किम् ।। 103 ।।

संपद्यते वाक्स्वरूपं मनसीति निगद्यते ।

अथवा वाग्वृत्तिरेवेत्येबं प्राप्तेऽत्र्त्र संशये ।। 104 ।।

(पू) वागिन्द्रियस्य मनसि लयो न प्रतिपाद्यते ।

इन्द्रियस्यैतस्य मनःकार्यत्वाभावतोऽपि तु ।। 105 ।।

वाग्व्यापारस्य मनसि लयः प्रोच्यत इत्यसत् ।

(सि) वागिन्द्रियं वै मनसि संयुज्यत इतीर्यते ।। 106 ।।

वागिन्द्रियेऽस्सिन् शान्तेऽपि मनोव्यापारदर्शनात् ।

शब्दश्च वाक्स्वरूपस्य संपत्तावेव दृश्यते ।। 107 ।।

अकारणे लयैभावात् संपत्तिपदमत्र हि ।

संयोगरूपार्थमाह न लयार्थमसंभवात् ।। 108 ।।

(सि - सु) अत एव सर्वाण्यनु ।। (4-2-2)

यतो मनसि संयोगमात्रं वाचो लयो नतु ।

अत एव तदा वाचमनु सर्वेन्द्रियाणि च ।। 109 ।।

हृदि संपद्यन्त इति तस्मादित्येवमादिका ।

श्रुतिर्युक्ता न हि हृदि सर्वेन्द्रियलयो भवेत् ।। 110 ।।

।। इति वागधिकरणम् ।।

मनोधिकरणम् ।। (4-2-2)

(सि - सू) तन्मनः प्राण उत्तरात् ।। (4-2-3)

मनस्सर्वेन्द्रियैर्युक्तं भवेत् प्राणेन संयुतम् ।

उत्तराच्च मनः प्राण इति सामनि वाक्यतः ।। 111. ।।

(पू )मनसोऽन्नमयं सोम्य मनः इत्यादिवाक्यतः ।

पृथ्वीप्रकृतिकान्नोपादानकारणकत्वतः ।। 112 ।।

प्राणस्याऽऽपोमय इति श्रुत्याऽप्प्रकृतिकत्वतः ।

मनसः पृथिवीद्वारा प्राणोपादानवारिषु ।। 113 ।।

(सि) लयः स्यादित्यत्र शङ्का, तस्या एव समाहितिः ।

मनोऽन्नाप्यायितमबाप्यायितः प्राण ईरितः ।। 114 ।।

आप्यायनं चात्र कार्यक्षमतापादनात्मकम् ।

न मनःप्राणयोरन्नाब्विकृतित्वमिहोच्यते ।। 115 ।।

मनः प्राणौ ह्यहङ्काराकाशयोर्विकृती इति ।

तस्मात्प्राणेन मनसः संयोगः श्रुतिसंमतः ।। 116 ।।

इति मनोधिकरणम् ।।

अध्यक्षाधिकरणम् ।। (4-2-3)

(अव) प्राणः संयुज्यते तेजस्युत जीवेऽत्र संशये ।

(पू ) श्रुतेः प्राणस्तेजसी ति तेजस्येवेति चेन्न तत् ।। 117 ।।

(सि) प्राणस्य करणाध्यक्षे जीवात्मन्येव युज्यते ।

उत्क्रान्तौ तस्य जीवोपगमादीनां श्रुतेरिह ।। 118 ।।

एवमेवेत्युपगमः प्राणोऽनूत्क्रामतीति च ।

उक्तोत्क्रान्तिः प्रतिष्ठा च कस्मिन्नुत्क्रान्त इत्यपि ।। 119 ।।

जीवे संयुज्याऽथ तद्युक्प्राणस्तेजसि युज्यते ।

इति प्राणस्तेजसीति श्रुतिराह यथैव च ।। 120 ।।

यमुनाया गङ्गया संयुज्याऽब्धिगमनेऽपि च ।

यमुनाऽब्धिं गच्छतीति वचस्साधु तथाऽत्र च ।। 121 ।।

इत्यध्यक्षाधिकरणम् ।।

।। भूताधिकरणम् ।। (4-2-4)

(सि-सू) भूतेषु तच्छØतेः (4-2-5)

(अव) प्राणस्य जीवयुक्तस्य संपत्तिस्तेजसीरिता ।

तेजोमात्रेऽथ मिळितभूतेष्वेवेति संशये ।। 122 ।।

(पू ) तेजोमात्रश्रुतेस्तेजस्येवेति वचनं न सत् ।

(सि) पृथिवीमय इत्यादिश्रुतेर्भूतेषु युज्यते ।। 123 ।।

सर्वभूतमयत्वं हि गन्तुर्जीवस्य कथ्यते ।

(अव) एकैकस्मिन् तेजआदौ संपत्तावपि च क्रमात् ।। 124 ।।

उदाहृतश्रुतिर्युक्ता भवेदित्यत्र कथ्यते ।। 125 ।।

(सि - सू) नैकस्मिन् दर्शयतो हि ।। (4-2-6)

कार्याक्षमत्वादेकैकभूतस्यैकत्र तेजसि ।।

नैव संयुज्यते कार्याक्षमत्वं च श्रुतिस्मृती ।

स्पष्टं दर्शयत स्तासां त्रवृतं त्रिवृतं श्रुतिः ।। 126 ।।

समेत्यान्योन्यसंयोग मिति स्मृतिरतो भवेत् ।

तेजस्त्रिवृत्कृतं तस्माद्भूतेष्वेव स युजयते ।। 127 ।।

इति भूताधिकरणम् ।।

आसुत्युपक्रमाधिकरणम् ।। (4-2-5)

(सि - सू) समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ।। (4-2-7)

(अव) विद्वत्तदन्ययोश्चेयमुत्क्रान्तिः किं समा भवेत् ।

(पू ) उताविदुष एवेति विशये विदुषोऽत्र वै ।। 128 ।।

यदा सर्वे प्रमुच्यन्ते इत्यत्रामृतताश्रुतेः ।

(सि) उत्क्रान्त्यभावादन्यस्याऽविदुषस्सेति चेन्न तत् ।। 129 ।।

आगत्वुपक्रमात्तुल्या सोत्क्रान्तिर्विदुषोऽपि च ।

नाड्योत्क्रम्य गतिर्ह्यस्य शतं चैके ति कथ्यते ।। 130 ।।

यदा सर्वे प्रमुच्यन्त इत्यादि श्रुतिवाक्यतः ।

शरीरेन्द्रियसम्बन्धमदग्ध्वैव यदाप्यते ।। 131 ।।

अधाश्लेषविनाशाख्यामृतत्वं वै तदुच्यते ।

अत्र ब्रह्माप्तिवचनं ध्यानकालिकतत्परम् ।। 132 ।।

(सि - सू) तदापीतेस्संसारव्यपदेशात् ।। (4-2-8)

(सि) तच्चामृतत्वं पूर्वोक्तरूपमेवोपपद्यते ।

आब्रह्माप्तिदशाप्राप्तेः संसारव्यपदेशतः ।। 133 ।।

अर्चिर्मुखेन मार्गेण गत्वा देशं विलक्षणम् ।

यावत् ब्रह्माप्यते तावत् देहयोगाख्यसंसृतिः ।। 134 ।।

तावदेव चिरं यावन्ने त्याद्यैर्ह्युपदिश्यते ।। 135 ।।

(सि - सू) सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।। (4-2-9)

अनुयाति यतस्सूक्ष्मं शरीरं विदुषोऽस्य च ।।

अतो बन्धो नात्र दग्धः तथा मानेन गृह्यते ।

कच्छतो देवयानेन संवादवचसेन्दुना ।। 136 ।।

तं प्रती त्यादिना सूक्ष्मदेहवत्तोपलंभनात् ।

स चानुवर्तते तस्मात् बन्धो दग्धोऽत्र नैव हि ।। 137 ।।

(सि - सू ) नोपमर्देनात् ।। (4-2-10)

अतः सर्वे प्रमुच्यन्ते कामा योऽस्या दिका श्रुतिः ।

नास्य बन्धोपमर्देनामृतत्वं प्रब्रवीति हि ।। 138 ।।

(सि - सू ) अस्यैव चोपपत्तेरूष्मा ।। (4-2-11)

विद्यमानत्वोपपत्तेस्सूक्ष्मदेहस्य कुत्रचित् ।

मृतेः प्राग्विदुषः स्थूले क्वचिदूष्मोपलभ्यते ।। 139 ।।

न चायं स्थूलदेहीयोऽन्यत्रास्यानुपलंभनात् ।

तत ऊष्मोपलब्धिस्सा तस्योत्क्रान्तिनिबन्धना ।। 140 ।।

विदुषोपि समोत्क्रान्तिरागतिप्रक्रमादतः ।

(सि - सू ) प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् ।। (4-2-12)

(पू ) विदुषश्च समोत्क्रान्तिरित्युक्तिर्नोपपद्यते ।।

श्रुतौ न तस्य प्राणा इत्युत्क्रान्तिप्रतिषेधतः ।

सि नैवं जीवादविश्लेषः प्रणानामत्र कथ्यते ।। 142 ।।

न शरीरस्य देहादुत्क्रान्तिरत्र निषिध्यते ।

तस्याऽकामयमानस्य प्राणाः स्वस्मादुपासितुः ।। 143 ।।

नोत्क्रामन्त्यर्चिराद्यध्वगत्यर्थं सह सन्ति हि ।

उत्क्रान्त्यपादानमग्र जीव एवेति च श्रुतौ ।। 144 ।।

माध्यन्दिनानां स्पष्टो बि न तस्मादि ति वाक्यतः

न विश्लिष्यन्त्यतः प्राणाः आब्रह्मप्राप्त्युपासितुः ।। 145 ।।

(सि - सू ) स्मर्यते च ।। (4-2-13)

मूर्धन्यनाड्योत्क्रमणं स्मर्यते विदुषोऽपि च ।

ऊर्ध्वमेकः स्थितस्तेषां यो भित्वे त्यादिना स्फुदम् ।। 146 ।।

इत्यासृत्युपक्रमाधिकरणम् ।।

परसम्पत्त्यधिकरणम् ।। (4-2-6)

(सि - सू ) तानि परे तथा ह्याह ।। (4-2-14)

भूतसूक्ष्माणीन्द्रियौघप्राणजीबयुतानि किम् ।

यथाकर्म यथाविद्यं स्वकार्याय प्रयन्त्यथ ।। 147 ।।

परमात्मनि युज्यन्त इति प्राप्तेऽत्र संशये ।

(पू )- मध्ये सुखादिभोगस्यादर्शनात्परमात्मनि ।। 148 ।।

असंयुज्यैव गच्छन्ति यथाकर्मेति चेन्न तत् ।

तादृंशि भूतसूक्ष्माणि संपद्यन्ते परात्मनि ।। 149 ।।

तेजः परस्या मिति हि श्रुतिराह यथाश्रुति ।

कार्य कल्प्यं सुषुप्त्यादौ ब्रह्मयोगेन विश्रमः ।। 150 ।।

यथा तद्वदिहापि स्यात् विश्रमस्थानमीश्वरः ।

भूतसूक्ष्माण्यतो हार्दे संपद्यन्त इति स्थितम् ।। 151 ।।

इति परसंपत्त्यधिकरणम् ।।

अविभागाधिकरणम् ।। (4-2-7)

(सि - सू ) अविभागो वचनात् ।। (4-2-15)

सा किं हार्देऽत्र संपत्तिरुपादाने लयात्मिका ।

(पू ) उताविभागरूपेति चिन्तायां परमात्मनः ।। 152 ।।

कारणत्वाच्च संपत्तिवचनाच्च परात्मनि ।

सि कारणापत्तिरेवेति चेन्न वाङ्मनसी त्यतः ।। 153 ।।

संपत्तिवचनस्यैव सर्वत्राप्यनुषङ्गतः ।

अनुक्तस्याभिधानवैरूप्यासंभवादपि ।। 154 ।।

अत्राप्यविश्लेष एव युक्तोऽर्थोऽतस्तदा भृशम् ।

श्रान्तस्य विश्रमायैव हार्दसंपत्तिरुच्यते ।। 155 ।।

।। इत्यविभागाधिकरणम् ।।

।। तदोकोधिकरणम् ।। (4-2-8)

(सि-सू) तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ।। (4-2-16)

विदुषोऽविदुषश्चैवं तुल्योत्क्रान्तिर्निरूपिता ।

विद्याधीनो विशेषोऽत्र तस्यां विदुष उच्यते ।। 156 ।।

शत चैकाचे तिवाक्यश्रुता मूर्धःयया तदा ।

नाडीशतादधिकया नाड्यैव विदुषो गतिः ।। 157 ।।

अन्यामिरेवाविदुषः इत्ययं नियमोऽत्र किम् ।

(पू) युक्तो न वेति विशये नियमस्स न युज्यते ।। 158 ।।

नाडीनामतिसूक्ष्मत्वात् दुर्विवेचतया भृशम् ।

उपादातुमशक्यत्वात् पुंसा भूयस्त्वतोऽपि च ।। 159 ।।

शतं चैकेति वाक्यं तूत्क्रान्तिं यादृच्छिकीं तथा ।

(सि) अनुवक्तीति चेन्नैवं हार्देशाऽऽराधनात्मकात् ।। 160 ।।

विद्यासामर्थ्यतश्चैतदङ्गगत्यनुचिन्तनात् ।

प्रीतेनानुगृहीतोऽसौ हार्देन भवति क्षणात् ।। 161 ।।

ततोऽस्या स्थानभूतं हृत् भवत्यग्रे प्रकाशवत् ।

एवं प्रकाशितद्वारो हार्देन परमात्मना ।। 162 ।।

शतादधिकया नाड्या विद्वान्निष्क्रामति स्वयम् ।

नारायणो हार्द इति तैत्तिरीयादिषु स्फुटम् ।। 163 ।।

।। इति तदोकोधिकरणम् ।।

।। नश्म्यनुसाराधिकरणम् ।। (4-2-9)

(सि - सू) रश्म्यनुसारी ।। (4-2-17)

अथैतैरेवेति वाक्य आदित्यकिरणानसौ ।

अनुसृत्यैवोर्ध्वदेशं याति विद्वानितीर्यते ।। 164 ।।

युज्यते नियमोऽयं किमव नेत्यत्र सम्शये ।

(पू) रात्रौ मृतस्य विदुषो रश्मिसम्प्राप्त्यसम्भवात् ।। 165 ।।

न युक्तो नियमस्तत्तु पक्षप्राप्तपरं वचः ।

(सि) नैवं रश्म्यनुसार्येव यात्यूर्ध्वं ब्रह्मवित्तदा ।। 166 ।।

एतैरेवे त्यवधृतेः पाक्षिकत्वेऽवधारणम् ।

व्यर्थं रात्रावपि रवेः किणानुसृतिर्भवेत् ।। 167 ।।

ग्रीष्मे निश्यप्यूष्मलब्ध्या रस्मिसत्ता हि दृश्यते ।

हेमन्ते हिमबाहुल्यादूष्मा सम्यङ्न गृह्यते ।। 168 ।।

नाडीनां किरणानां च श्रूयते हि सदाऽन्वयः ।

अतोऽनुसृत्यैव रश्मीनाप्नोति ब्रह्मवित् परम् ।। 169 ।।

।। इति रश्म्यनुसाराधिकरणम् ।।

।। निशाधिकरणम् ।। (4-2-10)

(सि-सू) निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वात् दर्शयति च (4-2-18)

रात्रौ मृतस्य विदुषो ब्रह्मसंप्राप्तिरस्ति किम् ।

(पू) उत नेत्यत्र चिन्तायां दिवाचे त्यादिना स्मृतौ ।। 170 ।।

निशामृतेर्गार्हितत्वात् हेतुत्वाच्चाप्यधोगतेः ।

रात्रौ मृतस्यास्य नैव ब्रह्माप्तिरिति चेन्न तत् ।। 171 ।।

(सि) कर्मसंबन्धस्य यावद्देहभावित्वतोऽस्य च ।

सिद्धैव ब्रह्मसंपत्तिः, विद्यापूर्वककर्मणाम् ।। 172 ।।

विद्यारंभेण नष्टत्वात् अश्लेषादुत्तरैनसाम् ।

अन्त्यदेहावधित्वाच्चारब्धकार्यस्य कर्मणः ।। 173 ।।

बन्धहेतोरभावेन ब्रह्मप्राप्तौ न संशयः ।

तावदेव चिरं यावन्न विमोक्ष्य इति श्रुतिः ।। 174 ।।

दर्शयत्यमुमर्थं हि दिवा चे त्यादिकं वचः ।

अविद्वत्परमेवेति सर्वमत्र सुसङ्गतम् ।। 175 ।।

।। इति निशाधिकरणम् ।।

दक्षिणायनाधिकरणम् ।। (4-2-11)

(सि-सू) अतश्चायनेऽपि दक्षिणे ।। (4-2-19)

दक्षिणायन उत्क्रान्तविदुषः प्राप्तिरीशितुः ।

(पू) अस्ति नेति विचारेऽथ यो दक्षिण इति श्रुतौ ।।

परेऽयेन मृतस्यास्य चन्द्रसायुज्यभाषणात् ।

तत्प्राप्तस्यैतमेवेति पुनरावृत्तिद्रशनात् ।। 177 ।।

भीष्मादीनामुदङ्मासप्रतीक्षादर्शनादपि ।

परेऽयने सृतस्यास्य ब्रह्माप्तिर्नेति चेन्न तत् ।। 178 ।।

(सि) यतो हेतोर्निशि मृतस्या प्युक्ता प्राप्तिरीशितुः ।

तत एवैतस्य बन्धहेत्वभावात्परेऽयने ।। 189 ।।

मृतस्यापि परब्रह्मप्राप्तिर्भवति तत्क्षणात् ।

चन्द्रसायुज्योक्तिरस्य विश्रमस्थानतत्परा ।।

उक्तमावृत्तिवचनमविद्वद्विषयं भवेत् ।

ब्रह्मणो महिमाप्तिश्च वाक्यशेषेऽस्य कथ्यते ।। 181 ।।

भीष्मादीनासुदङ्मासप्रतीक्षा योगभूमतः ।

स्वेच्छामृतीनां तत्कालप्राशस्त्योद्बोधनाय वै ।। 182 ।।

धर्मप्रवर्तनार्थं च तस्मादुक्तार्थसङ्गतिः ।

(अव) यत्र काले त्वनावृत्तिमावृत्तिमिति च स्मृतौ ।। 183 ।।

मुमूर्षून् प्रति वै कालविशेषः प्रतिपाद्यते ।

अतश्चोक्तार्थसाङ्गत्यं कथमित्यत्र कथ्यते ।। 184 ।।

(सि-सू) योगिनः प्रति स्मर्येते स्मार्ते चैते ।। (4-2-20)

देवयानगतिर्या च पितृयाणगतिश्च या ।

योगाङ्गत्वेनाऽनुदिनं स्मर्तव्ये ते उभे गती ।। 185 ।।

उद्दिश्य योगनिष्ठान् वै स्मर्येते न मृतेरिह ।

मुमूर्षोः स्मर्यते कालविशेषोऽधो हि शङ्कितः ।। 186 ।।

नैते सृती पार्थ ? जानन् इति ह्यत्रोपसंहृतिः ।

कालाभिमानिभूयस्त्वात् यत्र काल इतीर्यते ।। 187 ।।

अतश्च दक्षिणे निश्यप्युत्क्रान्तो ब्रह्मरन्ध्रतः ।

गृहीतार्ककरो विद्वान् गत्वोर्ध्वं ब्रह्म गच्छति ।। 188 ।।

।। इति दक्षिणायनाधिकरणम् ।।

।। इति चतुर्थाध्याये द्वितीयः पादः ।।

"https://sa.wikisource.org/w/index.php?title=शारीरककारिकावली&oldid=402924" इत्यस्माद् प्रतिप्राप्तम्