शान्तिविलासः

विकिस्रोतः तः
शान्तिविलासः
नीलकण्ठदीक्षितः
१९३०

श्रीनीलकण्ठदीक्षितविरचितः
शान्तिविलासः

वंशे कस्मिन्नजनिषि कयोः पुत्रतामग्रहीषं
कत्यश्रौषं तदपि कतिधा तच्च सयः कतिभ्यः ।
किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं
नोपारंसीत्तदपि हृदयं कीदृशो मे विपाकः ॥ १ ॥

पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं
वागप्याते निभृतमनृतान्येव वक्तुं वचांसि ।
मीमांसन्ते मम व मतयो दोषदृष्टौ परेषां
पङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥ २ ॥

यामाराद्धुं न गणितमिदं जीवितं वा धनं वा
यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि ।
सैवेदानीं वयसि चलिते संग्रहीणे च वित्ते
तूलायापि त्रिपुरहर मां मन्यते नैव भार्या ॥ ३ ॥

कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये
निद्राहारावपि विजहता शिक्षिता ये कलासु ।
प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध-
प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥ ४ ॥

दाराः पुत्राः परमसुहृदो बान्धवाः किंकरा वा
स्वभावस्थास्वपि च विरहं ये मया न क्षमन्ते ।
अद्यासन्ने तपनतनयस्याज्ञया दूतवर्गे
तेप्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥ ५ ॥

राज्ञो मृत्या यदि परिचिता देशिकस्यैष लाभो
राजद्वारे यदि खलु गतं नैमिषं तत्प्रविष्टम् ।
राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृतं तत्
त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्गः ॥ ६ ॥

यत्तीर्थानामटनमथ यत्पूजनं देवताना-
मिष्टापूर्तव्यसनमपि यद्यच्च दाक्ष्यं कलासु ।
अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां तत्
ते चाप्यर्थी धरणिशरणा भूमिभृत्सात्कृता वा ।। ७ ।।

आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या-
खास्थायास्थामह महतीमर्जितं कौशलं यत् ।

निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां
कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ८ ॥

छाया तोयं वसतिरशनं वाहनं दीपिका वा
केतुं यस्मिन्किल न सुलभं किंचिदप्यत्र मर्त्यैः ।
तस्मिन्दूरे पथि तनुभृतां सर्वथैवामिगम्ये
प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥ ९ ॥

आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा
मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे।
आपृच्छयन्ते कृतजिगमिवासंभ्रमाः प्राणवाता
नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ १० ॥

चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने
सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे ।
दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमाना-
स्त्रातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥ ११ ॥

शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्ता
धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः ।
एवं दैवादुपरममगादेष मे वैरिवर्ग-
श्वेतस्त्वेकं न वशमयते किं करोमि क यामि ॥ १२ ॥

नानोपायैर्दिशि दिशि धनान्यर्जयित्वा व्ययित्वा
सम्यक्संपादितमिदमिह स्थौल्यमेकं शरीरे ।
श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि
प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥ १३ ॥

क्वेक्षन्ते मां क्वचन शयितं किंकरा दण्डपाणे-
रीक्षन्तां वा तदपि मयि किं कुर्युरुद्दामवृत्ते ।
कुर्युः किंचित्प्रसभमपि वा घातयिष्यामि राज्ञे-
त्यन्तधैर्यं परमिह वहन्नन्तकं न स्मरामि ॥ १४ ॥

शान्तिविलासः। १५.

वेदा वा स्युर्वितश्रवचना विस्मरेदीश्वरो वा
धर्माधर्मस्थितिविरचनामन्तको वा मृषा स्यात् ।
नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी-
न्मेदोवृद्ध्या मुदितमनसः सर्वतो निर्वृताः सः ॥ १५॥
यामे यामे गलति वपुषः स्रंसते संधिवन्धः
श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः ।
भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः
कृत्ये कृत्ये निरवधि पुनर्वर्धते पातकं नः ॥ १६ ॥
गन्तव्योऽध्या सकलदुरवस्थानसंपातभूमि-
गत्वा दृश्यस्त्रिभुवनजनापुष्कलान्तः कृतान्तः ।
दृष्ट्या लभ्या निरयजनिता यातनानेकभेदा
विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥ १७ ॥
काले काले न किमुपनतं भुञ्जते भोज्यजातं
गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु ।
पुष्णन्ति खान्न किमु पृथुकान्स्त्रीषु किं नो रमन्ते
कृत्याकृत्यव्यपगतधियां कस्तिरश्वां च भेदः ।। १८ ॥
कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभा-
स्पत्रे किंचिल्लिखितमुपलभ्यैव सर्वं त्यजामः ।
शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र
व्यर्थ शङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥ १९ ।।
जीर्णे रुग्णे विकलकरणे शत्रुभिर्वा गृहीते
स्वस्मिन्कोऽर्थों भवति सुखदः कश्च कामप्रसङ्गः
मा भूदेतत्सकलमथवा स्वायुषः किं प्रमाणं
निश्चित्यैवं दुरितनिचयश्चीयते निर्विशङ्कैः ॥ २० ॥
आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे
शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् ।

काव्यमाला।

कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥२१॥ जातं जातं गतमपि गतं बाल्यतो लौल्यतो वा नेतः स्थेयं क्षणमपि गृहे मुञ्चतः को मुहूर्तः । इत्यत्यन्तव्यवसितधियो निःसरन्तोऽपि गेहा- दावर्तन्ते झटिति रुदतां सान्त्वहेतोः शिशूनाम् ॥ २२ ॥ नैव ब्रूमो वयमतिथयोऽभ्यागता बन्धुवर्गा दीनानाथाः सुहृद् इति ये तेषु कार्या दयेति । यं त्वं पोष्यं मनसि कुरुषे नित्यमात्मानमेकं जन्मन्यस्मिन्निव बिभृहि तं सर्वदेत्युल्लपामः ॥ २३ ॥ को नु व्यासः क इव स मनुः को न्वसौ याज्ञवल्क्यो यैरुद्रुष्टं हितमसकृदस्मासु पित्रेव पुत्रे ।। पश्यामस्तान्निरुपविकृपासागराल्लोकबन्धू- न्पश्यामोऽस्मान्निरवधितमःक्ष्माधरान्ब्रह्मबन्धून् ।। २४ ।। यत्तामिस्रे नरककुहरे यद्वाहिश्चकवाला- उत्पाताले यदपि धरणौ वार्षिकीषु क्षपालु । रूढं गाढं तम इति समस्तं च तच्चिन्त्यमानं नामाकान्तःकरणतमसो दासभावेऽपि योग्यम् ॥ २५ ॥ सर्वानर्थप्रथमकरणे सर्वभावैर्जिहास्से देहे मोहो यदि परिणतः पोषणीयो मयेति । आस्तामेवं वपुरिदमिवागामि चास्माकमेवे- त्येषाप्यास्तां मतिरिति परं धर्मशास्त्रेषु घोषः ॥ २६ ॥ कामी कामत्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् । इत्थंकारं विषयसुखभोगैकतानैर्नररै- प्यस्मिन्देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥ २७ ॥ शान्तिविलासः। ज्याय्यादर्थादपि किमधिकं लभ्यमुन्मार्गवृत्त्या वैधादन्नादपि किमधिकं पर्युदस्तेषु भोज्यम् । भार्याभोगादपि भवति कः पण्यकान्तासु लाभ: प्रायो नेतिश्रुतिविषयता विश्वमाधुर्यहेतुः ॥ २८ ॥ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्ह नास्तिक्यं चेत्तदापि सुतरां भोगहेतोरपास्यम् । अस्पृष्ट्वापि स्वयमतिरहः स्थाप्यते यत्तदन्त- स्तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ २९ ।। श्वानः पुच्छाञ्चलकुटिलतां सूकराः कुक्षिपोषं कीशा दन्तप्रकटनविधि गर्दमा रूक्षघोषम् । मत्या वक्षःश्ववशुमपि च स्त्रीषु दृष्ट्या रमन्ते तत्सौन्दर्य किमिति फलितं तत्तदज्ञानतोऽन्यत् ॥ ३० ॥ रन्तुं प्राप्तो दशति दशनैराननं चेत्प्रियाया भोक्तुं प्राप्तः किमिति न दशेदग्रहस्तं प्रदातुः । इत्थं व्यक्ते हृदयजनुषः पामरोन्मादकत्वे हातुं सद्यः प्रभवति न कोऽप्यन्ततो लज्जितुं वा ॥ ३१ ॥ दाराः पुत्राः शयनमशन भूषणाच्छादने वा यञ्चेदृक्षं पुमभिलषितं तेषु माशब्दिकः कः । किं त्वेतेषां भवति नियमः सेवने कोऽपि कोऽपि द्वेषस्तसिन्नपि यदि भवेत्तत्र वक्ता कृतान्तः ॥ ३२ ॥ वेदाभ्यासव्यसनरसिकैः स्थीयते तावता किं सूक्ष्मा बुद्धिः श्रुतमिव विशत्यश्रुतं तावता किम् । जस्पारम्भे जयति नियतं वादिनस्तावता किं निर्वेदात न यदि हृदयं शान्तिमभ्येति पुंसः ॥ ३३ ॥ यस्त्वत्यन्तव्यवसितमतिः संजिवृक्षेत धर्म खट्वाङ्गादेरिव न किमलं तस्य यामार्धमायुः । १. खट्वङ्गो नाम कश्चन सूर्यवंशोद्भवो भूपः, काव्यमाला। दुष्पाण्डित्यादपहृतमतिर्यः पुनः संशयात्मा कसै तस्य प्रभवतु वृथा काकवदीर्घमायुः ॥ ३४ ॥ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः। कायः श्रान्तो यदि भवति कस्तावता धर्मलोप- श्चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ॥ ३५ ॥ स्वेनैवोक्तं निगमवचसा बोधनीयास्तु जीवा जीवैरेवेत्यपि च मुनिभिः कारितं धर्मशास्त्रम् । उत्पश्यन्तु खयमिति भवो दारुणश्चाल्यतेऽसा- वद्यापि स्मो यदि खलु जडाः किं विधत्तां शिवोऽपि ॥ ३६॥ येनाचान्ताः सलिलनिधयो येने सृष्टा प्रतिद्यौः शस्त्राण्यस्त्राण्यपि कवलितान्येकया यस्य यश्या । कस्तादृक्षः प्रभवतु जनो देवभूदेववर्ग कालः कीटानिव कवलयामास तानप्ययनम् ॥ ३७॥ कायस्थैर्य करणपटुतां बन्धुसंपत्तिमर्थ चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ ३८ ॥ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्था- निष्ट्वा यज्ञैर्जनिततनयः प्रबजेदायुषोऽन्ते । इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ ३९ ॥ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्थम् । १. अगस्त्येन. २. विश्वामित्रेण. ३. वसिष्ठस्य, ४. प्रतिभूर्भवति चेत्, शान्तिविलासः ।

भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण
व्यामोह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ ४०॥
प्रायश्चित्तं सदुपनते वा प्रमादात्कृते या
भूयो भूयोऽप्यवहिततरैः साधिते कः समाधिः ।
कारुण्याब्धिर्यदि पुरहरः सत्सु कामं दयेत
भ्रष्टे मादृश्यपि स दयते चेत्क्षतो धर्मसेतुः ॥४१॥
साध्या शंभोः कथमपि दयेत्यप्यसाध्योपदेशः
कोपं तस्य प्रथममपनुद्यैव साध्यः प्रसादः ।
को वा वर्णाश्रमनियमिताचारनिर्लकनोत्थं
शान्तिं नेयः स कथमधुनाप्यव्यवस्थाप्रवृत्तेः ॥ ४२ ॥
इष्टापूतैर्निगमपठनैः कृच्छ्चान्द्रायणाद्यैः
स्वमिन्नन्यैरपि तव मनः काममावर्जयेम ।
मध्ये मध्ये यदि न निपतेत्कर्मणां चोदितानां
ज्ञानं श्रद्धेत्युभयमपि नो जातिवैर्यर्गलेव ॥ ४३ ॥
निर्मर्यादः परमचपलो निःसमाज्ञानराशि-
दृक्षोऽन्यः क इति भुवने मार्गणीयस्त्वयैव ।
र्मादृक्षोऽन्यः क्वचिदपि दयेयेति कौतूहलं चे-
त्खामिन्विश्वेश्वर तव भवं निस्तरेयं तदाहम् ॥ ४४ ॥
पश्चात्तताः कथमपि विधेः किंकरीभूय कुर्मः
सेवां शंभोरिति च नियमं वापि संकल्पयामः ।
आयुः किं मे किमिव करणं दुस्तरे संकटेऽसि-
स्वामिन्गौरीरमण शरणं नस्त्वमेव त्वमेव ॥ ४५ ॥
सम्यङ्युक्तस्त्रिभिरपि मलैश्चिद्विकासैकरूपा-
स्त्वन्निध्यानप्रवणमनसः सूरयस्त्वत्पुरे ये ।


१. आणवमायीयकामैं.

३१० भ०

तेषां संदर्शयितुमपरिज्ञातपूर्वं कदाचित
ज्जन्तुं मुग्धं शिव नयसि किं विश्वपारं पुरं माम् ॥ १६ ॥

दिष्ट्या लब्धं द्विजवरकुले जन्म तत्रापि दिष्ट्या
धर्माधर्मस्थितिरवगतैव प्रसादाद्गुरूणाम् ।
जन्मन्यस्मिन्नपि यदि न मे संभवेदास्तिकत्वं
निस्तारः किं निरयभवनात्सर्वमोक्षेऽपि लभ्यः ॥ ४७ ॥

भव्ये देहे पटुषु करणेष्वालये श्रीसमृद्धे
कौमारान्ते वयसि कथमप्यप्रवृत्ते च दुःखे ।
प्रत्यक्पुष्पीप्रसवविधया यस्य पुंसो निसर्गा-
त्प्रत्यग्वक्त्रं भवति हृदयं कस्ततोऽप्यस्ति धन्यः ॥ १८॥

नाहं याचे पदमुडुपतेर्नाधिकारं मघोनो
नापि ब्राह्मीं भुवनगुरुतां का कथान्यप्रपञ्चे।
अन्यस्यान्यः श्रियमभिलपन्नस्तु कस्तस्य लोको
मह्यं शंभो दिश मसृणितं मामकानन्दमेव ॥ १९ ॥

आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि
त्वत्पादाजप्रपदनपरान्वेत्सि नश्चन्द्रमौले ।
मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमास्थ
स्वस्मिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ ५० ॥

दण्डं धचे सकलजगतां दक्षिणो यः कृतान्तो
नामाप्यस्य प्रतिभयतनोर्नोपगृह्णीमहीति ।
प्राप्ताः स्मस्तं निगमवचसामुत्तरो यः कृतान्तो
यद्वा तद्वा भवतु न पुनस्तस्य पश्येम वक्त्रम् ॥ ५१ ॥

इति श्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीनीलकण्ठदीक्षितेन कृतः शान्तिविलासः ।

"https://sa.wikisource.org/w/index.php?title=शान्तिविलासः&oldid=292977" इत्यस्माद् प्रतिप्राप्तम्