शाङ्खायनश्रौतसूत्रम्/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ शाङ्खायनश्रौतसूत्रम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →


॥13.1॥
पूर्वकारिणश्छन्दोगा अध्वर्यवः १
ते चेदनुपदिष्टं कुर्युः २
एतावत्त्व इष्टीनामानुपूर्व्ये हविषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत ३
स्तोत्रिये छन्दोगमहर्योगे स्तोमविकारे पृष्ठे संस्थायां च ४
ते चेत्पादं वार्धर्चं वा विपर्यस्येयुरूनं वातिरिक्तं वा कुर्युर्न तदाद्रियेत ५
ऋचामेव विपर्यासमनुविदधीत ६
न्यूङ्खनीयश्चेत्पादो विकर्षेण पूर्येत तस्य संख्याय द्वितीयं न्यूङ्खनीयम् ७
ऊर्ध्वं तु स्वरात्समानच्छन्दोमानानि व्यञ्जनानि लुप्येरन् ८

॥13.2॥ पाशुकप्रायश्चित्तप्रकरणम्
आनीते पशौ मृतेऽनुपाकृतेऽन्यमालभेतर्त्विग्भ्यस्तं कारयेत् १
उपाकृते
वेपमाने
यस्माद्भीषावेपिष्ठास्ततो नो अभयं कुरु
पशून्नः सर्वान्गोपाय नमो रुद्राय मील्हुषे
स्वाहेति जुहोति २
यस्माद्भीषावाशिष्ठा इति वाश्यमाने ३
यस्माद्भीषा-
पलायिष्ठा इति पलायमाने ४
यस्माद्भीषा न्यसद इत्युपविष्टे ५
यस्मा-द्भीषा संज्ञप्ता इति मृते ६
नष्टे मृते पलायिते वान्यं तद्रूपं तद्देवत्यं पशुमालभेत ७
मृतस्य वपां पुरोलाशमवदानानीतीतरस्य वषट्कारेषूपजुहुयात् ८

॥13.3॥ पाशुकप्रायश्चित्तप्रकरणम्
प्रवृत्तेषु मृते प्रयाजेषु तेनैव संस्थाप्यम् १
अवदाने नष्टे दुष्टे विमथिते वाज्यं प्रतिनिदध्यात् २
हृदयनाशेऽन्यमालभेत ३
यदि च कामयेतार्ति विमथितार ऋच्छेयुरिति कुविदङ्ग यवमन्त इत्याग्नीध्रीये जुहुयात् ४
अष्टापद्यां वशाया-मनूबन्ध्यायां गर्भस्य त्वचो वपारूपं फलीकरणानां फालीकरणान्गर्भमिति
शामित्रे श्रपयित्वेतरस्य वषट्कारेषु शामित्र एव जुहुयात् ५

॥13.4॥
यूपे विरूल्हेऽनपवृत्ते त्वाष्ट्रं बहुरूपमालभेत १
पिशङ्गरूपः सुभरो वयोधास्तन्नस्तुरीपमध पोषयित्नु देवस्त्वष्टा सविता विश्वरूप इति पुरोनुवाक्याः २
प्र सू महे सुशरणाय प्रथमभाजं देव त्वष्टर्यद्ध चारुत्वमानलिति याज्याः ३

॥13.5॥संसवप्रकरणम्
ज्ञानविषये विद्विषाणयोः सुत्ययोरह्नोः संनिपातनं संसव इत्याचक्षते १
पूर्वे प्रातरनुवाकमुपाकृत्य पूर्वे संस्थापयेयुः २
सुसमिद्धे जुहुयुः ३
संवेशायो-पवेशाय गायत्र्यै छन्दसेऽभिभृत्यै स्वाहेति प्रातःसवने ४
त्रिष्टुभे छन्दस इति माध्यन्दिने ५
जगत्यै छन्दस इति तृतीयसवने ६
अध्वर्युं मृतमिच्छन्प्रा-जापत्याभिस्तिसृभिरध्वर्युः प्रातःसवने जुहुयात् ७
होतारं होता माध्यन्दिने ८
उद्गातारमुद्गाता तृतीयसवने ९
ब्रह्माणं ब्रह्मानुसवनम् १०
यजमानं यजमानोऽनुसवनम् ११
सर्वान्मृतानिच्छन्तः सर्वेऽनुसवनम् १२
बृहद्रथन्तरे कुर्युः १३
आभीकमाभीशवमभिनिधनमभीवर्तं च १४
कयाशुभीयं मरुत्वतीयम् १५
सजनीयं निष्केवल्यम् १६
विहव्यो वैश्वदेवम् १७
पूर्वेषु संस्थापयत्सूत्तरां संस्थां कुर्वीत १८
अतिरात्रं कुर्वाणेषु द्विरात्रम् १९
द्विरात्रं कुर्वाणेषु त्रिरात्रम् २०
तस्यां वा संस्थायां भूयसीर्दक्षिणा दद्यात् २१
स्रवन्त्यो वा विहरन्ति वायुराकाशश्च २२

॥13.6॥
क्रीते सोमेऽपहृतेऽनतिनयन्कालमन्यमाहृत्याभिषुणुयात् १
सोमाहाराय सोमविक्रयिणे वा किंचिद्दद्यात् २
अनधिगम्यमाने पूतीकाञ्छ्वेतपुष्पा-ण्यर्जुनानि कुशान्वाभिषुत्य प्रतिदुहा प्रातःसवने श्रीणीयाच्छ्वतेन माध्यन्दिने दध्ना तृतीयसवने ३
एकां गां दक्षिणाम् दत्त्वावभृथादुदेत्य पुनर्दीक्षेत ४
तत्र क्रतुदक्षिणा दद्यात् ५
एतदेव ६
अभिदग्धे पञ्च गा दक्षिणा दद्यात् ७

॥13.7॥
प्रातःसवनात्सोमेऽतिरिक्ते १
अस्ति सोमो अयं सुत इति स्तोत्रियानुरूपौ होतुः २
ऐन्द्रावैष्णवीभिः स्तोममतिशंसेत् ३
ऐन्द्रावैष्णवी याज्या ४
इन्द्रमिद्गाथिनो बृहदतो देवा अवन्तु न इति षट् ५
उत्तमया परिधाय विष्णोः कर्माणि पश्यतेति यजति ६

॥13.8॥
माध्यन्दिनादतिरिक्ते १
बण्महानुदु त्यद्दर्शतमिति स्तोत्रियानुरूपौ प्रगाथौ २
ऐन्द्रावैष्णवीभिः स्तोममतिशंसेत् ३
ऐन्द्रावैष्णवी याज्या ४

॥13.9॥
तृतीयसवनादतिरिक्ते १
प्र तत्ते अद्य शिपिविष्ट प्र तद्विष्णुरिति स्तोत्रिया-नुरूपौ २
ऐन्द्रावैष्णवीभिः स्तोममतिशंसेत् ३
ऐन्द्रावैष्णवी याज्या ४

॥13.10॥ प्रायश्चित्तप्रकरणम्
आश्विनादतिरिक्ते १
आश्विनीभिः स्तोममतिशंसेत् २
आश्विनी याज्या ३
अस्तुतं चेत्पर्यायैरभिव्युच्छेत् पञ्चभिः स्तोमैर्होत्रकेभ्यः स्तुवते ४
ते स्तोत्रियानुरूपाञ्छस्त्वोक्थमुखानां जगतीनां च द्वे द्वे शंसेयुः ५
नित्याः परिधानीयाः ६
कृत्स्नैर्वा प्रथमैः पर्यायैः ७
होत्रे वा प्रथमानां पर्यायाणाम् ८
मैत्रावरुणाय ब्राह्मणाच्छंसिने च मध्यमानाम् ९
अच्छावाकायोत्तमानाम् १०
त्रीण्याश्विनं षष्टिशतानि ११
॥13.11॥ प्रायश्चित्तप्रकरणम्
यदि दीक्षितः प्रमीयेत दग्ध्वास्थीन्युपनह्य पुत्रं भ्रातरं वा दीक्षयित्वा सह यजेरन् १
अभिषुत्य वा राजानमगृहीत्वा ग्रहान्दक्षिणापरस्यां वेदिश्रोण्यामस्थिकुम्भं निधाय तस्मिन्देशे सार्पराज्ञीभिः पराचीभिः स्तुवते २
मार्जालीयदेशे वा ३
त्रिः प्रसव्यं मार्जालीयं परियन्ति सव्यानूरूनपाघ्नानाः ४
सार्पराज्ञीर्होता निगदेत् ५
असंमितं स्तोत्रम् ६
ऐन्द्रवायवाद्या ग्रहाः ७
संवत्सरेऽस्थीनि याजयेयुः ८
स्तोत्रेस्तोत्रेऽस्थिकुम्भमुपनिदधति ९
मार्जालीये भक्षान्निनयन्ति १०
११
॥13.12॥ प्रायश्चित्तप्रकरणम्
कलशे दीर्णे विधुं दद्राणमिति वषट्कारनिधनेन ब्राह्मणाच्छंसिने स्तुवते १
पूर्वस्तृचोऽनुरूपः २
ग्राव्णि दीर्णे वृत्रस्य त्वा श्वसथादीषमाणा इति द्युतानेन मारुतेन ब्राह्मणाच्छंसिने स्तुवते ३
उत्तरोऽनुरूपः ४
ऐन्द्रावैष्णवीभिः स्तोममतिशंसेत् ५
ऐन्द्रावैष्णवी याज्या ६
अभ्युन्नीतं नाराशंसं हुताहुतस्य तृम्पतं हुतस्य चाहुतस्य च
अहुतस्य हुतस्य चेन्द्राग्नी अस्य सोमस्य
स्वाहेत्यन्तःपरिधि भस्मनि जुहोति ७
उपवाते नाराशंसे यं जघन्यं ग्रहं
गृह्णीयात्तस्य हुतस्याल्पकमवनयेत्प्रजापतये स्वाहेति ८
दुष्टं सोमं प्राजाप-त्याभिश्चतसृभिरध्वर्युरुत्तरार्धपूर्वार्ध उपरवेऽवनयेत् ९
कृत्स्नं वेदम-मृतमन्नाद्यमागमिति ध्यायन्नववृष्टस्य भक्षयेदिन्दुरिन्द्रमवागात्तस्य त इन्दविन्द्रपीतस्योपहूतस्योपहूतो भक्षयामीति १०
हिरण्यगर्भ इत्यभ्युपाकृते चमसे जुहुयात् ११
अवच्छाद्य च निर्हरेत् १२
य ऋते चिदिति तृचेन महावीरं भिन्नमनुमन्त्र्य
त्रयस्त्रिंशत्तन्तवो ये वितत्निरे य इमं यज्ञं स्वधया भजन्ते
तेषां छिन्नं समिमं दधामि स्वाहा घर्मो अप्येतु देवान्
यज्ञस्य दोहो विततः पुरुत्रा सो अष्टधा दिवमन्वाततान
स यज्ञ धुक्ष्व महि मे प्रजायै रायस्पोषं विश्वमायुरशीय
स्वाहेति चाहुती जुहोति १३
१२
॥13.13॥ सत्र प्रकरणम्
यदि सत्त्राय दीक्षितोऽथ साम्युत्तिष्ठेत्सोममपभज्य राजानं विश्वजितातिरात्रेण
यजेत सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन १
आगूर्य वा २
१३
॥13.14॥ सत्र प्रकरणम्
आहिताग्नय इष्टप्रथमयज्ञा दीक्षिता गृहपतिसप्तदशाः सत्त्रमासीरन्होता मैत्रावरुणोऽच्छावाको ग्रावस्तुद्ब्रह्मा ब्राह्मणाच्छंसी पोताग्नीध्र उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्योऽध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता १
आर्त्विज्यस्याविप्रतिषधेनाशक्ये यौगपद्ये २
दीक्षणानुपूर्व्येण सर्वेषां याजमानम् ३
मुख्यः कुर्यात्परार्थानि ४
कल्पविप्रतिषेधे भूयसां साधर्म्यम् ५
हुतेषु दाक्षिणेषु दक्षिणापथेन कृष्णाजिनानि धून्वन्तोऽहरहरित्या-व्रजेयुरिदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणां नयानीति ६
उत्थाय चाग्निष्टोमः सहस्रदक्षिणः पृष्ठशमनीयः ७
साधारणं हैके पृष्ठशमनीयम् ८
द्वादशाहप्रभृतीन्या चत्वारिंशद्रात्रादेकोत्तराणि रात्रि-सत्त्राणि तेषु नित्यः ९
द्वादशाहो यैरहोभिर्विवर्धते तान्युदाहरिष्यामः १०
१४
॥13.15॥ अहर्योगप्रकरणम्
एकाहार्थे महाव्रतमाहरन्ति १
सरवस्तोमं वातिरात्रम् २
अन्तरेण पृष्ठ्यं छन्दोमांश्च ३
द्व्यहार्थे गोआयुषी ४
द्वितीयं तृतीयं चाभिप्लविके प्रतीयेतैतस्यां चोदनायाम् ५
त्र्यहार्थे त्रीणि पूर्वाण्याभिप्लविकानि ६
चतुरहार्थे महाव्रतचतुर्थानि ७
पञ्चाहार्थे पञ्च ८
षलहार्थे षट् ९
सप्ताहार्थे महाव्रतसप्तमानि १०
एतेन न्यायेन तांतां सङ्ख्यां पूरयन्ति ११
अन्तरेण प्रायणीयं पृष्ठ्यं चैतेषां स्थानम् १२
ऊर्ध्वं तु दशमादह्नो महाव्रतस्य स्थानम् १३
१५
॥13.16॥ अहर्योगप्रकरणम्
अथैतान्यपवदन्ति १
अभिप्लवोऽभिजिद्विश्वजितौ चागन्तूनि विंशतिरात्रे २
अभिप्लवोऽतिरात्रो द्वावभिप्लवावित्येकविंशतिरात्रः पूर्वः ३
पृष्ठ्यः स्वरसामानो विषुवानावृत्ताः स्वरसामानस्त्रयस्त्रिंशारम्भणः पृष्ठ्य इत्युत्तरः ४
पृष्ठ्यस्तोमः षलहः । त्रयस्त्रिंशमहरनिरुक्तम् । तस्य कण्वरथन्तरं माध्यन्दिने । त्रयस्त्रिंशं निरुक्तम् । त्रिणवम् । द्वे एकविंशे । त्रिणवम् । त्रयस्त्रिंशं निरुक्तम् । त्रयस्त्रिंशमहरनिरुक्तम् । त्रयस्त्रिंशारम्भणः पृष्ठ्यस्तोमः षलहः त्रिवृदहरनिरुक्तम् । ज्योतिष्टोमोऽग्निष्टोमः इति चतुर्विंशतिरात्रः संसदामयनमित्याचक्षते ५
१६
॥13.17॥ अहर्योगप्रकरणम्
पञ्चाभिप्लविकानि त्रिरुपेत्य विश्वजिदतिरात्र एष एव पञ्चाहो दशरात्र इति त्रयस्त्रिंशद्रात्रः १
चतुर्विंशमभिप्लवः पृष्ठ्यो नवाहो गोआयुषी दशरात्रो महाव्रतमिति सप्तत्रिंशद्रात्रः २
चतुर्विंशं त्रयोऽभिप्लवाः । अभिजित्स्वर-सामानो विषुवानावृत्ताः स्वरसामानो विश्वजिच्च । अभिजित्प्रभृति नवरात्र इत्याचक्षते । अभिप्लवो गोआयुषी दशरात्रो महाव्रतम् । इत्येकान्नपञ्चा-शद्रात्रः । संवत्सरसंमितः ३
१७
॥13.18॥
अथैकषष्टिरात्रे १
अभितो नवरात्रं पृष्ठ्यौ २
तयोरावृत्त उत्तरः ३
न्यायकॢप्तः शतरात्रः ४
अर्धपञ्चदशाभिप्लवास्तेषां
प्रथमस्त्यहो दशरात्रो महाव्रतमिति ५
१८
॥13.19॥ गवामयनसत्रप्रकरणम्
सप्तदश गवामयनस्य दीक्षाः १
द्वादश वा २
तैषस्यामावास्याया एकाह उपरिष्टाद्दीक्षेरन्माघस्य वा ३
तेषां माघस्यामावास्यायामुपवसथः फाल्गुनस्य वा ४
द्वादश दीक्षाः कुर्वाणाश्चतुरहे पुरस्तात्पौर्णमास्या दीक्षेरन् ५
तेषां ज्यौत्स्नस्य पञ्चम्यां प्रसवः ६
प्रायणीयमतिरात्रमुपेत्य चतुर्विंशं च पृष्ठ्यपञ्च-मांश्चतुरोऽभिप्लवानुपयन्ति ७
स मासः ८
तथायुक्तान्पञ्च मासानुपेत्य पृष्ठ्यचतुर्थानभिप्लवानुपयन्ति ९
नवरात्रं च १०
ऊर्ध्वं विश्वजितः पृष्ठ्यारम्भणान्मासानुपयन्ति ११
पृष्ठ्याभिप्लवौ चान्वहमावर्तेते १२
वैश्वदेवसूक्तानि चोत्तमानामाभिप्लविकानाम् १३
पृष्ठ्यमुपेत्य त्रीनभिप्लवान् १४
स मासः १५
पृष्ठ्यमुपेत्य चतुरोऽभिप्लवान् । तथायुक्तांश्चतुरो मासानुपेत्य त्रीनभिप्लवानुपयन्त्यायुर्गां दशरात्रं महाव्रतमतिरात्रं च १६
इति गवामयनस्याहर्योगः १७
तत्प्रकृतीनि संवत्सरमत्त्राणि १८
तेषु विकारो
ऽन्यत्र दशरात्रात् १९
पृष्ठ्यस्याभिप्लवः स्थाने तदभिप्लवायनम् २०
१९
॥13.20॥ उत्सर्गिणामयनसत्रप्रकरणम्
उत्सर्गिणामयने १
यानि पौर्णमासीभिः सुत्यान्यहानि संनिपतेयुस्तान्युत्सृजेरन् २
उभाभ्यां वा दर्शपूर्णमासाभ्याम् ३
एकत्रिकं वा स्तोमं कुर्वीरन् ४
एकैकां वा स्तोत्रियाणामुत्सृजेरन् ५
शस्त्राणाम् ६
यजुषां च ७
अहरुत्सृजमानाः प्राजापत्येन तदहः पशुना यजेरन् ८
यद्देवतो वा सवनीयः स्यात् ९
तत्र पशुतन्त्रे हवींष्यन्वायातयन्ति १०
तेषां स धर्मो यः पशुतन्त्रे चोद्यमानानाम ११
परस्याह्नः स्तोत्रियाननुरूपान्कुर्वीरन् १२
यथार्थमतिप्रैषः १३
उत्थाय
च द्वादशाहमासीरन् १४
उभयोरुत्सृजमानाः संसदामयनम् १५
२०
॥13.21॥ आदित्यानामयनसत्रप्रकरणम्
आदित्यानामयने १
त्रिवृत्पञ्चदशावभिप्लवस्तोमौ पूर्वस्मिन्पटले २
पञ्चदश-त्रिवृता उत्तरस्मिन् ३
मध्येपृष्ठ्याश्च मासाः ४
षष्ठे मासि त्रीनभिप्लवानुपेत्य पृष्ठ्यमुपयन्ति नवरात्रं च ५
अभिजितः स्थाने बृहस्पतिसवम् ६
इन्द्रस्तोमं विश्वजितः ७
पृष्ठ्यमुपेत्याभिप्लवं च व्यूल्हच्छन्दसं दशरात्रं ८
त्रिवृत्स्तोम-मग्निष्टोमसंस्थम् ९
उद्भिद्बलभिदौ च १०
मध्येपृष्ठ्यांश्चतुरो मासानुपेत्य मध्येपृष्ठ्यावभिप्लवा उपयन्ति ११
गोआयुषी १२
छन्दोमदशाहं च १३
२१
॥13.22॥ अङ्गिरसामयनसत्रप्रकरणम्
अङ्गिरसामयने १
त्रिवृदभिप्लवस्तोमः २
पृष्ठ्यारम्भणान्मासानुपयन्ति पूर्वस्मिन्पटले ३
पृष्ठ्योदयानुत्तरस्मिन् ४
आयुर्गाम् ५
समानमन्यदादित्यानामयनेन ६
२२
॥13.23॥ दृतिवातवतोरयनसत्रप्रकरणम्
दृतिवातवतोरयने १
पृष्ठ्यस्तोमानामेकैकेन मासम् २
महाव्रतं विषुवान् ३
आवृत्तानां पृष्ठ्यस्तोमानामेकैकेन मासम् ४
अतिरात्रावभितः ५
अग्निष्टोमा मध्ये ६
दशदशी सवत्सरः ७
द्वादशी विषुवान्सर्पसत्त्रस्य ८
२३
॥13.24॥ कौण्डपायिनामयनसत्रप्रकरणम्
मासं दीक्षाः कौण्डपायिनामयनस्य १
क्रीत्वा राजानमुपनह्योपसद उपेत्याग्निहोत्रेण मासम् २
दर्शपूर्णमासाभ्यां मासम् ३
चातुर्मास्यपर्वणा-मेकैकेन मासम् ४
त्रिवृत्प्रभृतीनां पञ्चानां पृष्ठ्यस्तोमानामेकैकेन मासम् ५
अष्टादशाहं त्रयस्त्रिंशेन दशरात्रं महाव्रतमतिरात्रं चेति ६
यो होता सोऽध्वर्युः स पोता ७
यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता ८
य उद्गाता सोऽच्छावाकः स नेष्टा ९
यः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत् १०
यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता ११
सुब्रह्मण्यः सुब्रह्मण्यः १२
गृहपतिर्गृहपतिः १३
देशकालसंनिकर्षेऽवैदेश्याप्रधानस्य वशं नयेत् १४
यथादेशमितराणि १५
एकाहः संघातमापद्यमानो लभेत तायमानरूपाणि १६
सांघातिकादेका-हीभवतो निवर्तेरन् १७
अयंयज्ञीयातिप्रैषः सपुरोनुवाक्यः श्वःस्तोत्रिया होत्र-काणां कद्वन्त उक्थमुखीयाश्चाभितष्टीयमिति तायमानरूपाणि १८
गवामेवायनस्याहर्योगः १९
२४
॥13.25॥
चतुरो मासान्दीक्षाः १
चतुर उपसदः २
चतुरः सुन्वन्तीति ३
गवामयनस्य प्रथमोत्तमौ मासौ ४
अष्टाविंशिनौ च विषुवांश्च ५
तत् क्षुल्लकतापश्चितमित्याचक्षते ६
२५
॥13.26॥ तापश्चितसत्रप्रकरणम्
संवत्सरं दीक्षाः १
संवत्सरमुपसदः २
संवत्सरं सुन्वन्तीति ३
तत्तापश्चितमित्याचक्षते ४
२६
॥13.27॥ तापश्चितसत्रप्रकरणम्
त्रीन्संवत्सरान्दीक्षाः १
त्रीनुपसदः २
त्रीन्सुन्वन्ति ३
इति महातापश्चितम् ४
अभ्यासो बहुसंवत्सरे गवामयनस्य ५
संहार्यान्वा परिहाप्य ६
अतिरात्रः सहस्रमहान्यतिरात्रोऽग्नेः सहस्रसाव्यम् ७
२७
॥13.28॥
गवामयनं प्रथमः संवत्सरः १
अथादित्यानाम् २
अथाङ्गिरसाम् ३
त्रिसांवत्सरं प्रजातिकामानाम् ४
त्रिवृत्प्रभृतीनां चतुर्णां पृष्ठ्यस्तोमानामेकैकेन त्रींस्त्रीन्संवत्सरान्प्रजापतेर्द्वादशसंवत्सरम् ५
एतेषामेवैकैकेन नवनव शाक्त्यानां षट्त्रिंशत्संवत्सरम् ६
एतेषामेवैकैकेन पञ्चविंशतिःपञ्चविंशतिः साध्यानां शतसंवत्सरम् ७
एतेषामेवैकैकेन पञ्चपञ्च पञ्चाशतो विश्वसृजां सहस्रसंवत्सरम् ८
२८
॥13.29॥ सारस्वतसत्रप्रकरणम्
सरस्वत्या विनशने दीक्षा सारस्वतानाम् १
क्रीत्वा राजानमुपनह्योपसद उपेत्य । प्रायणीयमतिरात्रमुपेत्य । इष्ट्वा सांनाय्येनाध्वर्युः शम्यां परास्य । तत्र गार्हपत्यं निधाय षट्त्रिंशत्प्रक्रमेष्वाहवनीयमभ्यादधाति २
चक्रीवत्सदः ३
तथाग्नीध्रम् ४
उलूखलबुध्नो यूपः ५
नोपरवान्खनन्ति ६
तमेतमापूर्यमाणपक्षमामावास्येन यन्ति ७
तेषां पौर्णमास्यां गौरुक्थ्यो बृहत्सामा ८
तमेतमपक्षीयमाणपक्षं पौर्णमास्येन यन्ति ९
तेषाममावास्यायामायुरुक्थ्यो रथन्तरसामा १०
प्रतीपं पूर्वेण पक्षसा यन्ति ११
अपोनप्त्रियं चरुं निरुप्य १२
तदस्यानीकमस्मिन्पद इत्यपोनप्त्रियस्य १३
अप्यये दृषद्वत्याः १४
सरस्वतीमपि यन्ति १५
शते गोष्वृषभमप्युत्सृजन्ति १६
यदा सहस्रं संपद्यतेऽथोत्थानम् १७
सर्वेषु वोपहतेषु १८
गृहपतौ वा मृते १९
प्लाक्षं वा प्रस्रवणं प्राप्याग्नये कामायेष्टिं निर्वपन्ति २०
तस्यामश्वां च पौरुषीं च धेनुके दत्त्वा कारपचवं प्रति यमुनामवभृथमभ्यवयन्ति २१
इति मित्रा-वरुणयोरयनम् २२
अतिरात्रोऽभिजिद्विश्वजितौ गोआयुषी इन्द्रकुक्षी अतिरात्रः २३
इतीन्द्राग्न्योः २४
अतिरात्रो ज्योतिर्गौरायुर्विश्वजिदभिजिताविन्द्रकुक्षी अतिरात्रः २५
इत्यर्यम्णः[१] २६
संवत्सरं ब्राह्मणस्य गा रक्षेत् २७
संवत्सरं व्यर्णे नैतंधवेऽग्निमिन्धीत २८
संवत्सरे परीणह्यग्नीनाधाय दृषद्वत्या दक्षिणेन तीरेणाग्नेयेनाष्टाकपालेन शम्यापरासेशम्यापरासे यजमान एति २९
त्रिःप्लक्षां प्रति यमुनामवभृथमभ्यवयन्ति ३०
इति दार्षद्व्रतम् ३१
अतिरात्रः सहस्रं
त्रिवृतः संवत्सरा अतिरात्रः प्रजापतेः सहस्रसंवत्सरं सहस्रसंवत्सरम् ३२
२९
इति शाङ्खायनश्रौतसूत्रे त्रयोदशोऽध्यायः समाप्तः

  1. अर्यमा उपरि टिप्पणी