सामग्री पर जाएँ

शरीरवादः

विकिस्रोतः तः
शरीरवादः
[[लेखकः :|]]

                              श्रीः
                            "शरीरवादः"
                             -------
                 
              श्रीकान्तकान्तपदपङ्कजसौरभश्रीपारीणचित्तनिभषट्चरणः प्रवीणः।
              श्रीलक्ष्मणार्यमभिवन्द्य शरीरवादं सारार्थसङ्गतमनन्तसुधीर्विधत्ते।। -------------
               "इह तावच्छरीरशब्दप्रवृत्तिनिमित्तं विचार्यते।।"
             शरीरपदप्रवृत्तिनिमित्तभूतं शरीरत्वं हि न तावज्जातिः,तत्साधकप्रमाणाभावात्।।
            न च-इदं शरीरमिदं शरीरमित्यनुगतप्रतीतिरेव तत्साधिका,अनुगतप्रतीतेर्बाधकविरहे जातिसाधकत्वात्-इति वाच्यम्। सिद्धान्ते अनुगतप्रतीतेः संस्थानविषयकत्वेन तदतिरिक्तजातिसाधकत्वासम्भवात्।।
            न च-संस्थानस्यावयवसंयोगादिरूपत्वेन प्रतिव्यक्तिभिन्नत्वात्कथमनुगतप्रतीतिविषयत्वमिति-वाच्यम्। नैयायिकादिमते सुवर्णरजतताम्रमृद्घटादिभेदेन भिन्नस्य घटत्वस्य घटोऽयं घटोऽयमित्याद्यनुगतप्रतीतिविषयत्ववत्संस्थानस्यापि तदुपपत्तेः,सुवर्णरजतादिघटेषु घटत्वस्यैक्ये साङ्कर्यापत्तेः।।
            किं च-गोत्वादिजातिरूपत्वेनाभिमतं संस्थानं हि नावयवसंयोगस्वरूपं, रूपरसादिषु गुणेष्वात्मादिद्रव्येषु चोक्तसंस्थानाभावेन तत्रातिरिक्तजातिकल्पनापत्तेः ; किं तु विषयतासम्बन्धेन यावद्गोव्यक्तिषु सम्बद्धं तावद्विषयकज्ञानमेव। तदेव च इयं गौरित्यादिप्रतीतौ स्वरूपतः प्रकारतया भासत इति न व्यक्तिभेदेन संस्थानस्य भेदोऽपि, यावद्घटादिविषयकज्ञानमेव यावद्घटव्यक्तिष्वनुगतमनतिप्रसक्तं घटत्वादिनातिरिति तदेव दण्डादिजन्यतावच्छेदकं घटपदशक्यतावच्छेदकं चेति-वादान्तरे स्पष्टम्।।
             तदिदमभिप्रेत्योक्तं "जिज्ञासाधिकरणभाष्ये-"
             "संस्थानं नाम स्वासाधारणरूपमिति यथावस्तुसंस्थानमनुसन्धेयम्"- इति।।
            "उक्तं च न्यायसिद्धाञ्जने"-
               "एकजातीयमितिव्यवहारस्य तत्तदुपाधिविशेषेणोपपत्तेः, राशिसैन्यपरिषदादिष्वैक्यव्यवहारवत्। उपाधिश्चायमनेकेषामेकस्मृतिसमारोहः" - इति।।
                तथा च- तावद्विषयकज्ञानमेव सिद्धान्ते जातिः, तस्य स्वरूपतो भानं चेष्टमिति प्रकृतेऽपि इदं शरीरमिदं शरीरमित्यादिप्रतीतेः तावद्विषयकज्ञानरूपजातिविषयकत्वाङ्गीकारेण तस्यैव शरीरपदप्रवृत्तिनिमित्तत्वस्वीकारे शरीरशब्दस्य घटादिशब्दवत्ससम्बन्धिकत्वानुपपत्तिः। ससम्बन्धिकत्वं हि सम्बन्धिविषयकाकाङक्षोत्थापकत्वं। तञ्च जातिप्रवृत्तिनिमित्तकत्वे न घटते, गवादिशब्दवत्। अतस्तदतिरिक्तं प्रवृत्तिनिमित्तं वाच्यमित्यभिप्रेत्योक्तं "न तु दृष्टान्तभावादित्यत्र श्रीभाष्ये"-
               "यस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं शक्यं,तच्छेषतैकस्वरूपं च, तत्तस्य शरीरमिति शरीरलक्षणमास्थेयम्"- इति।।
    "अत्र श्रुतप्रकाशिकानुसारिणः"-
          'यस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यं तत्तस्य शरीरम्'-इति "प्रथमलक्षणं"। राजनियाम्यो भृत्य इत्यादौ राजकृतिप्रयुक्त चेष्टाश्रयत्वस्य भृत्यादौ बोधात्कृतिप्रयुक्तस्वीयचेष्टासामान्यकत्वरूपनियाम्यत्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः। एतज्जीवस्य इदं शरीरमित्यादौ षष्ठयर्थ आधेयत्वं। तस्य शरीरपदार्थैकदेशकृतावन्वयादेतज्जीवनिष्ठकृतिप्रयुक्तस्वीयचेष्टासामान्यकमिदमिति बोधः। उक्तरीत्यैव च 'यस्यात्मा शरीरं,यस्य पृथिवी शरीरम्' इत्यादौ बोध ऊह्यः। अत्र भृत्यो राजशरीरमिति व्यवहारणाय सामान्यपदनिवेशनं। भृत्यनिष्ठचेष्टाविशेषस्य राजकृतिप्रयुक्तत्वेऽपि तत्सामान्यस्य तत्प्रयुक्तत्वविरहात्। एवं च परकायप्राणेन्द्रियादीनामपि न तज्जीवं प्रति शरीरव्यवहारविषयत्वं; परकायगतचेष्टासामान्यस्य तज्जविकृतिप्रयुत्वाभावात्, प्राणेन्द्रियाणामेतज्जीवमोक्षानन्तरमप्या प्रलयमवस्थानेन तदीयचेष्टासामान्यस्य तत्कृतिप्रयुक्तत्वाभावात्। धर्मभूतज्ञानस्य जीवकृतिप्रयुक्तचेष्टासामान्यकत्वाङ्गीकारे ज्ञानमेतस्य शरीरमियादिव्यवहारवारणाय ज्ञानावच्छिन्नानुयोगिताकसम्बन्धप्रतियोगित्वमप्युक्तलक्षणे प्रवेश्यम्। ज्ञानप्रतियोगिकसम्बन्धश्व न ज्ञानावच्छिन्नानुयोगिताकः।।
         इत्थं च ज्ञानांवच्छिन्नानुयोगिताकसम्बन्धप्रतियोगित्वे सति कृतिप्रयुक्तस्वीयचेष्टासामान्यकत्वं शरीरपदप्रवृत्तिनिमित्तमिति फलितम्।।
         एतज्जीवस्य इदं शरीरमित्यादौ षष्ठयर्थाधेयत्वस्य शरीरपदार्थैकदेशे अनुयोगितायां कृतौ चान्वयं स्वीकृत्य बोध ऊह्यः।। जीवशरीरे वृक्षादावीश्वरशरीरे पर्वतादौ च सूक्ष्मस्य तत्तत्कृतिप्रयुक्तचेष्टाविशेषस्याङ्गीकारान्न शरीरव्यवहारविषयत्वानुपपत्तिः।।
         उक्तं च "न्यायसिद्धाञ्जने"-"स्थावरादावतिसूक्ष्मस्य नियमनविशेषस्यास्मदादिभिर्दुर्ग्रहत्वात्"- इति।।
         "यदि च"-स्थावरादौ पर्वतादौ च सूक्ष्मतया चेष्टाविशेषसद्भावेमानाभावादुक्तलक्षणाव्याप्तिरित्युच्यते,"तदा"-एतदस्वरसेनैव "लक्षणान्तरमुक्तं श्रीभाष्ये"-
          "यस्य चेतनस्य यद्द्रव्यं सर्वात्मना धारयितुं शक्यम्, तत्तस्य शरीरम्"-इति।।
           कृतिप्रयुक्तस्वप्रतियोगिकपतनप्रतिबन्धकसंयोगसामान्यकत्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः। एतज्जीवस्येदं शरीरमित्यादौ षष्ठयर्थाधेयत्वस्य कृतावन्वयादेतज्जीवनिष्ठतिप्रयुक्तस्वप्रतियोगिकपतनप्रतिबन्धकसंयोगसामान्यकमिदमिति बोधः। अत्र सामान्यपदोपादानान्नः पुत्रः पितुश्शरीरमिति व्यवहारापत्तिः। पुत्रप्रतियोगिकपतनप्रतिबन्धकसंयोगविशेषस्य पितृकृतिप्रयुक्तत्वेऽपि तत्सामान्यस्य तत्प्रयुक्तत्वाभावात्।।
        न च-यादृशयूकादिकं कस्य चिच्छिरस्येवोत्पन्नं तत्रैव नष्टं, तादृशयूकादौ तच्छरीरव्यवहारापत्तिरेवमपि दुर्वारेति-वाच्यम्।।यूकादिशरीप्रतीयोगिकसंयोगः तदीयजीवानुयोगिकः, एतदीयशिरोऽनुयोगिकश्च। तत्रैतच्छिरोऽनुयोगिकयूकादिशरीरादिप्रतियोगिकसंयोगस्य एतत्कृतिप्रयुक्तत्वेऽपि तदीयजीवानुयोगिकसंयोगस्य एतत्कृतिप्रयुक्तत्वाभावेनोक्तदोषविरहात्।। न चैवं-चैत्रस्येदं शरीरमिति व्यवहारानुपपत्तिः ; एतच्छरीरप्रतियोगिकात्मानुयोगिकसंयोगस्य चैत्रकृतिप्रयुक्तत्वेऽपि भूतलानुयोगिकसंयोगस्य चैत्रकृतिप्रयुक्तत्वाभावादितिवाच्यम्। भूतलानुयोकसंयोगस्यापि चैत्रशरीरक्रियाजन्यत्वेनं चैत्रकृतिप्रयुक्तत्वानपायात्। स्वप्रतियोगिकत्वानिवेशे चैत्रस्येदं शरीरमित्याद्यनुपपत्तिः शरीरक्रियां विनाऽपि जाते शरीरानुयोगिकपटादिप्रतियोगिकसंयोगे चैत्रकृतिप्रयुक्तत्वाभावात्। अतस्तन्निवेशः।।
       "अथ"-गुरुत्ववत्सु द्रव्येषु पतनस्य प्रसक्ततया तत्प्रतियोगिकसंयोगे पतनप्रतिबन्धकत्वस्वीकारेऽपि गुरुत्वशून्यजीवादिप्रतियोगिकसंयोगस्य पतनप्रतिबन्धकत्वासम्भवात् "यस्यात्मा शरीरम्" इत्यादिश्रौतव्यवहारानुपपत्तिः---"इति चेन्न।।" जगदाधारत्वादिबोधकश्रुतिबलादेव जीवादिप्रतियोगिकेश्वरानुयोकसंयोगस्यापि पतनप्रतिवन्धकत्वाभ्युपगमात्, आधारतायाः पतनप्रतिबन्धकसंयोगानुयोगित्वरूपत्वात्। पतनप्रतिबन्धकत्वं परित्यज्य कृतिप्रयुक्तस्वप्रतियोगिकसंयोगसामान्यस्य शरीरपदप्रवृत्तिनिमित्तत्वस्वीकारेऽपि क्षातिविरहाञ्च। सौभरिप्रभृतियोगिनां यान्येकदाऽनेकशरीराणि, यानि च मुक्तस्य "स एकधा भवति, द्विधा भवति" इत्यादिश्रुतिसिद्धान्यनेकशरीराणि, तत्र सर्वशरीरेषु जीवानुयोगप्रतियोगित्वाभावेऽपि तादृशशरीरप्रतियोगिकसंयोगसामान्ये तत्तदात्मकृतिप्रयुक्तत्वानपायान्न दोषः।।
         अत्र निरुक्तशरीरलक्षणस्य कालादिविभुद्रव्येष्वव्याप्तिः। विभूनां मिथो नित्यसंयोगस्य सिद्धान्तेऽङ्गीकारेण कालादिप्रतियोगिकसंयोगसामान्यस्येश्वरकृतिप्रयुक्तत्वासम्भवात्। कृतिप्रयुक्तस्वप्रतियोगिकजन्यसंयोगसामान्यकत्वस्य शरीरपदप्रवृत्तिनिमित्तत्वे जन्यत्वस्य ध्वसंप्रतियोगित्बत्वप्रागभावप्रतियोगित्वत्वादिरूपविकल्पग्रासेनः प्रवृत्तिनिमित्तभेदापत्त्या शरीरपदस्य नानार्थत्वापत्तिः।।
        "अतो लक्षणान्तरमुक्तम्"-
         "यस्य चेतनस्य यद्द्रव्यं सर्वात्मनाशेषतैकस्वरूपं,तत्तस्य शरीरम्"
                                          ----इति।।
          तच्छेषत्वं हि तन्निष्ठातिशयाधायकत्वं। प्रकृते च -तन्निष्ठातिश्वायः कार्यत्वकारणत्वान्यतररूपः। तदाधायकत्वं च तदवच्छेदकत्वं।
          तथा च-ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धावच्छिन्नकार्यत्वकारणत्वान्यतरावच्छेदकत्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः। सूक्ष्मचिदचिद्विशिष्टब्रह्मणः कारणत्वात् स्थूलचिदचिद्विशिष्टस्य च तस्य कार्यत्वात् ब्रह्मनिष्ठकार्यत्वकारणत्वान्यतराबच्छेदकत्वस्य प्रपञ्चसामान्ये सत्त्वात् प्रपञ्चस्य शरीरत्वोपपत्तिरिति "यस्यात्मा शरीरं,यस्य पृथिवी शरीरं" "जगत्सर्वं शरीरं ते" इत्यादिव्यवहारोपपत्तिः।।
          तत्र षष्ठयर्थाधेयत्वस्य कार्यत्वकारणत्वान्यतरस्मिन्नन्वयाद्ब्रह्मनिष्ठकारणत्वकार्यत्वान्यतरावच्छेदिका पृथिवीत्यादिरित्यादिबोधः। जीवस्यापि शरीरविशिष्टस्यैव सुखदुःखादिकार्यकारित्वात्तच्छरीरस्य तन्निष्ठकारणत्वावच्छेदकत्वात् एतज्जीवस्येदं शरीरमित्यादिव्यवहारनिर्वाहः।।
          "यद्यपि"-जीवस्य सुखादिकार्यं प्रति शरीरविशिष्टत्वेन न कारणत्वं,शरीरविशिष्टात्मत्वेनात्मविशिष्टशरीरत्वेन वा कारणतेत्यत्र विनिगमना विरहेण गुरुतरकार्यकारणभावद्वयापत्तेः ; किं तु दण्डचक्रादिन्यायेन शरीरस्यात्मनश्च प्रत्येकमेव कारणताद्वयमिति "एतज्जीवस्येदं शरीरम्" इत्यादिकं नोपपद्यते। "तथाऽपि"-उक्तलक्षणे कारणतायाः प्रयोजकतासाधारणरूपेणैव निवेशेन शररित्मनोः प्रत्येकं कारणत्वेऽपि एकविशिष्टापरत्वरूपसामग्रीत्वेन कार्योत्पत्तिप्रयोजकत्वाक्षतेः जीवनिष्ठप्रयोजकतावच्छेदकत्वमादायैव उक्तव्यवहारोपपत्तिः। उक्तावच्छेदकतायामपृथक्सिद्धसम्बन्धावच्छिन्नत्वनिवेशाञ्च भृत्यविशिष्टराजादेः कार्यकारित्वेऽपि न भृत्योराजशरीरमिति व्यवहारापत्तिः। राजनिष्ठकार्योत्पादकतायां भृत्यस्य स्वस्वामिभावसम्बन्धेनावच्छेदकत्वेऽप्यपृथक्सिद्धिसम्बन्धावच्छिन्नावच्छेदकत्वाविरहात्। ज्ञानमेतस्य शरीरमिति व्यवहारवारणाय च ज्ञानावच्छिन्नानुयोगिताकत्वनिवेशः।।
      "एतेन"-विनिगमनाविरहेण जीवविशिष्टशरीरस्यापि कार्योत्पत्तिप्रयोजकत्वेन,जीवश्शरीरस्य शररिमिति व्यवहारापत्तिः, शरीरनिष्ठकार्योत्पादकतायां अपृथक्सिद्धिसम्बन्धेन जीवस्यावच्छेदकत्वादिति-"निरस्तम्।।" शरीरनिष्ठकार्योत्पादकतायां स्वानुयोगिकापृथक्सिद्धिसम्बन्धप्रतियोगित्वरूपाधेयतासम्बन्धेन जीवस्यावच्छेकत्वेऽपि ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धेन अतथात्वात्। मुक्तादेरपि शरीरविशिष्टत्वेनैव विहारादिकार्यजनकत्वान्न तच्छरीरादावप्यव्याप्तिः।।
          एतल्लक्षणत्रयफलितं "चतुर्थमपि लक्षणं न्यायसिद्धाञ्जने"
     प्रतिपादितम्----
          "यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेणद्रव्यं तत्तस्य शरीरम्"
                                               ----इति।।
            ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धनिरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः। एतज्जीवस्येदं शरीरमित्यादौ ज्ञानावच्छिन्नानुयोगिकापृथक्सिद्धिसम्बन्धनिरूपितद्रव्यत्वसमानाधिकरणप्रतियोगितावच्छिन्नं शरीरपदार्थः। तदेकदेशज्ञानावच्छिन्नानुयोगितायां षष्ठयन्तार्थस्यैतज्जीवनिष्ठत्वस्यान्वयात् ज्ञानावच्छिन्नैतज्जीवनिष्ठानुयोगिताकापृथक्सिद्धिसम्बन्धनिरूपितृद्रव्यत्वसमानाधिकरणप्रतियोगित्वाच्छिन्नमिदमिति बोधः।।सिद्धान्ते धर्मभूतज्ञानस्य द्रव्यत्वेन शरीरात्मनोरिव ज्ञानात्मनोरपि अपृथक्सिद्धिसम्बन्धसत्त्वेन द्रव्यत्वसमानाधिकरणतादृशप्रतियोगितावत्त्वात् ज्ञानमेतस्य शरीरमिति व्यवहारवारणाय ज्ञानावच्छिन्नानुयोगिताकत्वनिवेशः। ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धप्रतियोगित्वस्यात्मगतपरिमाणादौ सत्त्वात्परिमाणमेतस्य शरीरमिति व्यवहारवारणाय प्रतियोगित्वे द्रव्यत्वसामानाधिकरण्यप्रवेशः।।
        न च- एतल्लक्षणस्य सौभरिशरीरादावव्याप्तिः ; तत्रैकस्मिन् शरीरे जीवापृथाक्सद्धत्वसत्त्वेऽपि शरीरान्तरे तदसम्भवादिति-वाच्यम्।यतश्शरीरपदशक्यतावच्छेदकमपृथक्सिद्धिनिरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वमेव। एतज्जीवस्येदं शरीरमित्यादौ स्वनिष्ठज्ञानावच्छिन्नानुयोगिताकत्वस्वीयज्ञानानुयोगिकत्वान्यतरसम्बन्धस्य षष्ठयर्थतया विशिष्टार्थलाभः। जीवापृथक्सिद्धिरहिते सौभरिप्रभृतिशरीरेऽपि ज्ञानापृथक्सिद्धिसम्बन्धस्य प्रदीपवदावेश इति न्यायसिद्धत्वेन स्वीयज्ञानानुयोगिकापृथक्सिद्धिसम्बन्धप्रतियोगित्वमादाय तत्र शरीरव्यवहारनिर्वाहात्।।
        ननु-शरीरात्मनोरपृथक्सिद्धिसम्बन्धो न सम्भवति, यावत्सत्तमसम्बन्धानर्हयोरेवापृथक्सिद्धिसम्बन्धाभ्युपगमात्; मृतशरीरस्य जीवसम्बन्धरहिततयाऽप्यवस्थानदर्शनेन तयोर्यावत्सत्तमसम्बन्धानर्हत्वविरहात्-"इति चेन्न।।" पूर्वं शरीरतया स्थितस्य द्रव्यस्य चेतनवियोगानन्तरक्षण एव नाशाभ्युपगमेनानुपपत्तिविरहात्।।
             तथा च "न तु दृष्टान्तभावादित्यत्र श्रीभाष्यम्"----
              "मृतशरीरं तु चेतनवियोगक्षण एव विशरीतुमारब्धं क्षणान्तरे विशीर्यते। पूर्वशरीरतया परिक्लृप्तसंघातैकदेशत्वेन तत्र शरीरत्वव्यवहारः।"
                                          ----इति।।
            एवमेव पूर्वलक्षणेष्वप्यव्याप्तिपरिहार ऊह्यः।।
                                        -----इत्याहुः।।
 "अन्ये तु"-
         यस्य चेतनस्येत्यादिभाष्यमेकलक्षणपरमेव, न तु लक्षणत्रयपरम्। तत्सूचकवाकाराद्यभावात्।; आधेयत्व-विधेयत्व-शेषत्वानि प्रवृत्तिनिमित्तमिति भाष्यविरोधाञ्च। तत्र प्रत्येकधर्मस्य शक्यतावच्छेदकत्वेऽतिप्रसक्तिविरहेऽपि समुदायस्य तथात्वस्वीकारस्तु शरीरपदादाधेयत्बविधेयत्वशेषत्वानां बोधानुभवादेव।।
      न च-एतज्जीवस्येदं शरीरमिति वाक्यजन्यबोधानन्तरमिदंदार्थविशेष्यकजीवाधेयत्वादिसंशयः कस्यापि जायते। अत्र आधेयत्वादित्रयस्य शरीरपदजन्यबोधविषयत्वावश्यकतया समुदायस्य तच्छक्यतावच्छेदकत्वमादश्यकं। यथा पद्मत्वस्यानतिप्रसक्तत्वेऽपि पङ्कजनिकर्तृत्वस्य बोधानुरोधेन पङ्कजादिपदशक्यतावच्छेदकत्वस्वीकारः।।
     "ननु"-एतज्जीवस्येदं शरीरमिति वाक्यादाधेयत्वादित्रितयस्य बोधेऽपि न त्रितयस्य शक्यतावच्छेदकत्वावश्यकता, तत्राधेयत्वमात्रस्य शक्यतावच्छेदकत्वेऽपि विधेयत्वशेषत्वयोरर्थापत्तिवशेन भानसम्भवात्। सिद्धान्ते पदजन्यपदार्थोपस्थितिविषयस्येव अर्थापत्तिविषयस्यापि शाब्दबोधे भानाङ्गीकारात्, शरीरत्वमाधेयत्वशेषत्वाभ्यां विना अनुपपन्नमित्यर्थापत्तेः प्रकृतेऽति सम्भवात्। अत एव हि घटेनजलमाहरेत्यादौ छिद्रेतरत्वं विना जलाहरणमनुपपन्नमित्यर्थापत्तिविषयीकृतस्य छिद्रेतरत्वस्य शाब्दबोधभानमानुभाविकम्-"इति चेन्न।।
          "(1)आक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात" इति भाष्यानुरोधेन अर्थापत्तिविषयस्य शाब्दबोधे भानस्य शक्त्यसम्भवस्थल एव स्वीकारात्।।
                                          -----इति वदन्ति।।
FN:(1)जिज्ञासाधिकरण-श्रीभाष्ये.
            "यस्य वेदाश्शरीरं, यस्य यज्ञाश्शरीरम्" इत्यादौ वेदयज्ञपदयोस्तदभिमानिदेवतापरत्वस्य "श्रुतप्रकाशिकायामुक्तत्वात्" उक्तशरीरलक्षणस्य वेदयज्ञयोरसत्त्वेऽपिन क्षतिः।। यद्यपि देवतोद्देश्यकद्रव्यत्यागरूपयज्ञपदार्थैकदेशद्रव्ये शरीरपदार्थस्याभेदान्वयसम्भवात् वेदयन्तीति वेदाः---इति व्युत्पत्तिसिद्धज्ञानसाधनत्वरूपयौगिकार्थघटकज्ञाने च तत्सम्भवाद्वेदयज्ञपदयोर्लक्षणाभ्युपगमो व्यर्थः। तथाऽपि संयोगानुकूलक्रियारूपगमनपदार्थैकदेशसंयोगे गुणाभेदान्वयतात्पर्येण गमनं गुण इत्यादिव्यवहारवारणाय अभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति पदजन्योपस्थितेर्मुख्यविशेष्यतासम्बन्धेन हेतुत्वावश्यकतया प्रकृतेऽप्येकदेशे अभेदान्वबोधासम्भवमभिप्रेत्य वेदयज्ञपदयोर्लक्षणास्वीकारान्नानुपपत्तिः।। "परमसुन्दरः परमात्मा" इत्यादौ परमपदार्थस्य सुन्दरपदार्थैकदेशे सौन्दर्ये आत्मपदार्थैकदेशज्ञाने चाभेदान्वयबोधप्रतिपादनं "गदाधरादीनां" गत्यन्तरविरहेणैव। तथाऽन्वयं विना तादृशतात्पर्यानिर्वाहादिति ध्येयम्।।
        "तार्किकास्तु"-(2)"चेष्टेन्द्रियार्थाश्रयश्शरीरम्"(3) इतिसूत्रानुरोधादन्त्यावयवित्वे सति चेष्टावत्त्वं, अन्त्यावयवित्वे सति इन्द्रियाश्रयत्वं, अन्त्यावयवित्वे सति भोगावच्छेदकत्वं वा शरीरपदप्रवृत्तिनिमित्तं।। तत्र "प्रथमे" एतज्जीवस्येदं शरीरमित्यादौ कृतिप्रयोज्यत्वस्य षष्ठयर्थस्य शरीरपदार्थैकदेशचेष्टावदिदिमिति बोधः।। "द्वितीये" षष्ठयर्थस्य ज्ञानजनकत्वस्य शरीरपदार्थैकदेशे इन्द्रिये अन्वयादन्त्यावयवित्वसमानाधिकरणैतज्जीवनिष्ठज्ञानजनकेन्द्रियाश्रय इदमिति बोधः।। "तृतीये" षष्ठयर्थाधेयत्वस्यवित्वसमानाधिकरणावच्छेदकतावदिदमिति बोधः।। हस्तः एतस्य शरीरमिति व्यवहारवारणाय सर्वत्र सत्यन्तम्-"इत्याहुः।।
             FN:(2)न्यायसूत्रम्(9-99)
                (3)(टि) अत्र अर्थशब्दः भोगरूपप्रयोजनपरः। सूलस्थाश्रयपदस्य अधिकरणमवच्छेदकं चार्थः। आद्ये लक्षणद्वयं प्राथमिकं, द्वितीये चरमलक्षणमभिप्रेतम्।।
            "तञ्चिन्त्यं।।प्रथमकल्पे" चेष्टाशब्देन क्रियामात्रविवक्षायां घटोदेवदत्तशररिमितिव्यवहारापत्तिः ;देवदत्तकृतिजन्यक्रियावत्त्वस्य अन्त्यावयवित्वसमानाधिकरणस्य घटे सत्त्वात्। हिताहितप्राप्तिपरिहारानुकूलक्रियाया विजातीयाया वा चेष्टाशब्देन विवक्षणे देवदत्त ईश्वरस्य शरीरमिति व्यवहारस्य भवदनभिमतस्य प्रसङ्गः; ईश्वरकृतिप्रयुक्तचेष्टावत्त्वस्य देवदत्ते सत्त्वात्। कृत्यसाधारणकारणकत्वस्य षष्ठयर्थतास्वीकारेणोक्तातिप्रसङ्गवारणेऽपि अहल्यादिशरीरभूतशिलादावुक्तलक्षणाव्याप्तिर्दुर्वारा।। "द्वितीये" समवायेन इन्द्रियवत्त्वविवक्षणे असम्भवः इन्द्रियावयवेष्वतिव्याप्तिश्च। संयोगेन तद्विवक्षणे घटादावतिप्रसङ्गः, स्वजन्यज्ञानावच्छेदकत्वसम्बन्धेन तद्विवक्षणे च रामादिशरीरेष्वव्याप्तिः; ईश्वरज्ञानस्य नित्यत्वात्, व्याप्यवृत्तित्वेनावच्छेदकनिरपेक्षत्वाञ्च; शिलाकाष्ठादिरूपाहल्यादिशरीरेऽव्याप्तिश्च।। "तृतीये" वेश्मादावतिव्याप्तिः; वने सिंहनाद इत्यादौ सिंहकण्ठावच्छेदेन जायमानशब्दं प्रति वनस्येव देहावच्छेदेन जायमानभोगं प्रति वेश्मादेरवच्छेदकत्वसम्भवात्, वेश्मन्यस्य भोग इति व्यवहाराञ्च।।
     न च-(4)स्वावयवातिरिक्तदेशानवच्छिन्नत्वस्य भोगनिरूपितावच्छेदकतायां निवेशान्न दोषः; वेश्मनश्च देहावच्छिन्नस्यैवावच्छेदकत्वात्,त्वस्य देशविशेषणत्वाञ्च नासम्भवः; शरीरनिष्ठावच्छेदकतायाः पादे सुखमित्यनुरोधेन स्वावयवावच्छिन्नत्वेऽपि तदतिरिक्तदेशानवच्छिन्नत्वात्-इति वाच्यम्। परकायस्य प्रविष्टं प्रति शरीरत्वापत्तेः; ईश्वरभोगस्य व्याप्यवृत्तित्वेन तदवच्छेदकाप्रसिद्धया रामशरीरादा वव्याप्तेश्च।।
   FN:(4)अत्र-खावयवातिरिक्तदेशः स्वानाधारत्वेन विवक्षणयिः। तेन वेश्मनः शरीराधारस्य शरीरातिरिक्तस्य तदवयवातिरिक्तस्य च देशविधया शरीरावच्छेदेन जायमानभागें प्रति उक्तरीत्या अघच्छेदकत्वेऽपि नासम्भवः।।
         "तथा च अपीतौ तद्वत्प्रसङ्गादसमञ्जसमित्यत्र श्रीभाष्यम्-
        "न च भोगायतनत्वं शरीरत्वमिति शरीरत्वसम्भवः, भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः। यत्र वर्तमानस्यैव सुखदुःखोपभोगस्तदेव भोगायतनम्- इति चेन्न, परकायप्रवेशजन्यसुखदुःखभोगायतनस्य परकायस्य प्रविष्टं प्रति शरीरत्वाप्रसिद्धेः। ईश्वरस्य तु स्वतस्सिद्धनित्यनिरतिशयानन्दस्य भोगं प्रति चिदचिद्वस्तुनोरायतनत्वनियमो न सम्भवति।।"
                                       ---इति।।
        आयतनत्वमवच्छेकत्वं शङ्कते-यत्र वर्तमानस्यैवेति। वर्तमानस्य यस्य यत्रैव सुखदुःखोपभोग इत्यन्वयेन यन्निष्ठनिरवच्छिन्नावच्छेदकताकः(5) सुखादिसाक्षात्कार इत्यर्थः। त्रलर्थावच्छेदकतायामेवकारार्थस्य स्वावयवातिरिक्तदेशानवच्छिन्नत्वस्यान्वयेन नचेत्याद्यस्मदुक्तशङ्कायामेव भाष्यतात्पर्यात्।।
       FN:(5)यन्निष्ठनिस्वच्छिन्नेत्यत्र-निरवच्छिन्नत्वं एवकारार्थतयाऽभिमतं, स्वावयवातिरिक्तदेशानवच्छिन्नत्वरूपं त्रलर्थावच्छेदकताविशेषणं वक्ष्यमाणमिहाभिप्रेतम्।।
        आनन्दे निरतिशयत्वं च व्याप्यवृत्तित्वं बोध्यम्। तस्माच्छ्रीभाष्योक्तलक्षणमेव लोकवेदप्रयोगानुगुणम्। तथा च अचिद्वस्तूनामिव चिद्वस्तूनामपि परमात्मशरीरत्वाच्छरीरवाचिशब्दानां शरीरिपर्यन्तत्वात्,"सर्वं खल्विदं ब्रह्म","अयमात्मा ब्रह्म","तत्त्वमसि"इत्यादिसमानाधिकरणव्यवहारोपपत्तिः। अत एव-"अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि"-इत्यनुप्रवेशपूर्वकनामरूपव्याकरणं परमात्मन उपपद्यते। जीवेनात्मनेत्यत्र जीवशरीरकेण मयेत्यर्थात्। अन्यथा यथाश्रुतानुरोधाज्जीवात्मन एवानुप्रवेशकर्तृत्वस्वीकारे-"तदेवानुप्राविशत्,तदनुप्रविश्य,सञ्च त्यञ्चाभवत्"-इति परमात्मनोऽनुप्रवेशकर्तृत्वप्रतिपादकश्रुत्यन्तरविरोधापात्तिः।।
        "नन्वेवम्"-आत्मनेति तृतीयाऽनुपपत्तिः, व्याकरवाणीति तिङा कर्तुरभिदानात्, अनभिहिते कर्तरीति विधानात्, स्वोत्तरप्रत्ययभिन्नस्वसमभिव्याहृतपदसामान्यवृत्तिकर्तृत्वादिबोधतात्पर्याभावकं यत्स्वं तस्मात्तृतीयादिर्भवतीति हि तृतीयेत्याद्यनुशासनार्थः। स्वं-तृतीयादिप्रकृतिः। "चैत्रेण पच्यते तण्डुलः" इत्यादौ स्वं-चैत्रपदं, तत्समभिव्याहृततदुत्तरप्रत्ययभिन्नपदसामान्ये कर्तृत्वबोधतात्पर्यकत्वाभावसत्त्वात्तस्मात् तृतीयोपपत्तिः। प्रकृते च तादृशं स्वं नात्मपदं, तत्समभिव्याहृततदुत्तरप्रत्ययभिन्नपदसामान्यान्तर्गततिङादौ कर्तृत्वतात्पर्यकत्वस्यैव सत्त्वात्।। न च-व्याकरणकर्तृत्वतात्पर्यकत्वस्य तिङादौ सत्त्वेप्यनुप्रवेशकर्तृत्वतात्पर्यकत्वविरहस्य स्वोत्तरप्रत्ययभिन्नस्वसमभिव्याहृतपदसामान्ये सत्त्वादात्मपदात्तृतीयोपपत्तिः; स्वतात्पर्यविषयीभूतार्थनिष्ठस्वसमभिव्याहृतयत्किञ्चित्क्रियानिरूपितकर्तृत्वतात्पर्यकत्वा भाववत् स्वसमभिव्याहृतस्वोत्तरप्रत्ययभिन्नपदसामान्यकं यत्सवं तस्मात्तृतीयादिरित्यनुशासनार्थाङ्गीकारात्-इति वाच्यम्। तथा सति "पक्वानि भुङ्क्ते चैत्रः" इत्यादौ चैत्रपदात्तृतीयापत्तेः। स्वं-चैत्रपदं तत्तात्पर्यविषयीभूतचैत्रादिरूपार्थनिष्ठं यत् यत्किञ्चित्स्वसमभिव्याहृतपाककर्तृत्वं तत्तात्पर्यकत्वाभावस्य स्वसमभिव्याहृतपदसामान्ये सत्त्वात्। अतः स्वतात्पर्यविषयीभूतार्थनिष्ठप्रधानक्रियानिरूपितकर्तृत्वतात्पर्यकत्वाभाववत् स्वसमभिव्याहृतपदसामान्यकं यत्स्वं तस्मात्तृतीयादिरित्येवानुशासनार्थो वाच्यः। पक्वानि भुङ्क्ते चैत्र इत्यादौ चैत्रनिष्ठं यत्प्रधानक्रियाकर्तृत्वं भोजनकर्तृत्वरूपं तत्तात्पर्यकत्वस्यैव स्वसमभिव्याहृतपदसामान्यान्तर्गततिङादौ सत्त्वान्नानुपपत्तिः। प्रकृते चात्मपदतात्पर्यविषयीभूतार्थनिष्ठं यत्प्रधानभूतव्याकरणक्रियाकर्तृत्वं तत्तात्पर्यकत्वस्यैव स्वसमभिव्याहृतपदसामान्यान्तर्गततिङादौ सत्त्वेन न तादृशं स्वमात्मपदमितिं तस्मातृतीयानुपपत्तिः-"इति चेत्।।"
  "अत्र ब्रूमः"- समानाकारकज्ञानेषु विषयताभेदानङ्गीकर्तृनैयायिकादिमते-"चैत्रेण दृश्यमानं घटं मैत्रः पश्यति"-इत्यादौ द्वितीयानुपपत्तिः। चैत्रदर्शनमैत्रदर्शनोभयनिरूपितं विषयत्वरूपं कर्मत्वमेकमिति घटनिष्ठं यत्प्रधानक्रियानिरूपितविषयत्वादिरूपं कर्तृत्वं तत्तात्पर्यकत्वस्यैव स्वसमभिव्याहृतपदसामान्यान्तर्गतकृत्प्रत्यये सत्वान्न तादृशं स्वं घटपदमिति "अनभिहिते कर्तरि" इत्यादेः कर्तृत्वादिविशेष्यतया प्रातिपदिकार्थे अविवक्षिते सति तृतीयेत्येवार्थः। प्रातिपदिकार्थविशेषणतयैव कर्तृत्वे अविवक्षिते इति यावत्। अवधारणपरतया(6) प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीयेतिपर्यवसितार्थः स्वीकार्यः। चैत्रेण दृश्यमानं घटं मैत्रः पश्यतीत्यादौ प्रातिपदिकार्थविशेष्यतया कर्मत्वस्य विवक्षणाद्द्वितीयोपपत्तिः एवं च अनेन जीवेनात्मनाऽनुप्रविश्य इत्यादौ प्रातिपदिकार्थविशेष्यतया कर्तृत्वस्य विवक्षणाञ्च तृतीयोपपत्तिः।।
      FN:(6)प्रधानतया.
       "अथैवे"-चैत्रादिकर्तृत्वविशेषितपाकादितात्पर्येण चैत्रेण पचतीति प्रयोगापत्तिः। एवं चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककर्ता मैत्र इत्यन्वयतात्पर्येण "चैत्रेण पचति मैत्रः" इति प्रयोगापत्तिश्च। कर्तृत्वविशेषणताऽनापन्नक्रियायां तृतीयार्थकर्तृत्वान्वयव्युत्पत्तिमङ्गीकृत्य उक्तापत्तिवारणे च "चैत्रेण पाचयति मैत्रः" इत्यादौ ण्यर्थकर्तृत्वविशेषणतापन्नपाकादौ तृतीयार्थकर्तृत्वान्वयानुपपत्तिः-"इति चेन्न।।"आश्रयातिरिक्तविशेषणताऽनापन्नकर्तृत्वविशेषणाऽनापन्नक्रियायामेव तृतीयार्थकर्तृत्वान्वय इति व्युत्पत्तिस्वीकारेणोक्तदोषाभावात्,चैत्रेण पाचयातीत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजर्थः। तत्राश्रयातिरिक्ते व्यापारे कर्तृत्वं विशेषणमिति तद्विशेषणतापन्नक्रियायां तृतीयार्थकर्तृत्वस्य विशेषणत्वे न किं चिद्बाधकं। चैत्रेण पचति मैत्र इत्यादयश्च न प्रयोगाः। तत्राश्रय एव कृतेर्विशेषणतया तद्विशेषणतापन्नक्रियायां तृतीयार्थकर्तृत्वस्य बोधनासम्भवात् कृतिविशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषणत्वमुपेक्ष्य तदतिरिक्तविशेषणत्वनिवेशः।
                                   ----इति।।
  "ज्ञानरत्नप्रकाशिकाकृतस्तु"-"अनभिहिते कर्तरि तृतीया"इत्यादेः स्वतात्पर्यविषयीभूतार्थनिष्ठस्वसमभिव्याहृतयत्किञ्चित्क्रियानिरूपितकर्तृत्वतात्पर्यकत्वाभाववत् स्वसमभिव्याहृतसामान्यकं यत्स्वं तस्मात्तृतीयादिरित्येवार्थः।। न चैवं-पक्वानि भुङ्क्ते चैत्र इत्यादौ चैत्रपदात्तृतीयापत्तिः, चैत्रनिष्ठं यत्पाकादिकर्तृत्वं तत्तात्पर्यकत्वाभावस्य स्वसमभिव्याहृतपदसामान्ये सत्त्वात्-इति वाच्यम्। स्वसमभिव्याहृतपदाभिहितप्रधानक्रियानिरूपितकर्तृत्वादिनिष्ठविषयतानिरूपितविषयताप्रयोजकभिन्नत्वस्य स्वपदार्थे विशेषणत्वेनानुपपत्त्यभावात्, पक्वानि भुङ्कक्ते चैत्र इत्यादौ चैत्रपदस्याख्याताभिहितप्रधानक्रियाकर्तृत्वनिष्ठविषयतानिरूपितविषयताप्रयोजकं यदहमादिपदं तद्भिन्नत्वस्यात्मपदे सत्त्वात् आत्मपदतात्पर्यविषयीभूतार्थनिष्ठानुप्रवेशकर्तृत्वतात्पर्यकत्वविरहस्य स्वसमभिव्याहृतपदसामान्ये सत्त्वाञ्चात्मपदात्तृतीयोपपत्तिः।।
                                  -----इति वदन्ति।।
        अत्र यद्यपि चैत्रेण दृश्यमानं घटं मैत्रः पश्यतीत्यादौ घटपदस्य शानच्प्रत्ययाभिहितप्रधानक्रियाकर्मत्वनिष्ठविषयतानिरूपितविषयताप्रयोजकत्वेन तद्भिन्नत्वाभावात् द्वितीयानुपपत्तिः।।
        न च-सिद्धान्ते ज्ञानभेदेन ज्ञानसंयोगात्मकविषयताया भेदान्नानुपपत्तिः, सिद्धान्ते ज्ञानस्य द्रव्यत्वेन प्रसरणवत्त्वेन च तत्संयोगस्यैव विषयतारूपत्वात्-इति वाच्यम्। एवमपि धारावाहिकज्ञानस्य घटसम्बद्धस्थिरद्रव्यात्मकस्य ऐक्ये तत्स्थले तादृशज्ञानस्य गृहीतग्राहित्वतात्पर्येण ज्ञातमेव जानातीति व्यवहारानुपपत्तिः। तत्रत्र प्रधानाप्रधानक्रिययोरैक्ये तत्संयोगस्याप्यैक्येन क्तप्रत्ययेन प्रधानक्रियाकर्मत्वस्यैवाभिधानात्। तथाऽपि धारावाहिकज्ञानस्थले निरन्तरज्ञानसन्ततिरेव, न त्वेकज्ञानमिति-तेषामाशयः।।
       यदिच-धारावाहिकज्ञानस्थले ज्ञानैक्यमानुभाविकं सिद्धान्तसिद्धं च तदाऽस्मदुक्तरीत्या तत्रापि नानुपपत्तिः। तथा च-अनुप्रवेशपूर्वकं नामरूपव्याकरणं परमात्मन एवेति सिद्धम्।।
       "नन्विदमनुपपन्नम्"-परमात्मनो विभुत्वार्ङ्गकारात्। अनुप्रवेशो हि-अन्तस्संयोगावच्छिक्रियारूपो गतिविशेषः। गतिश्च-विभुत्वाभावसाधकतया सूत्रकारेणैव निर्दिष्टा "उत्क्रान्तिगत्या गतिनाम्" इति। तस्मादणोर्जीवस्यैवानुप्रवेशो युक्तः-"इति चेत्।।उच्यते"-अनुप्रवेशस्य गतिविशषरूपत्वेऽपि तस्य जीवनिष्ठत्वात्। परमात्मकृतिजन्यत्वेन तत्कर्तृकत्वाञ्च नानुपपत्तिः। यथा हि-नैयायिकादिनये देवदत्तो ग्रामं गच्छतीत्यत्र जीवस्य विभुत्वेऽपि शरीरनिष्ठा या संयोगानुकूलक्रिया तदनुकूलकृतिमत्त्वमेव देवदत्तशरीरावच्छिन्नात्मनि प्रतीयते, न तु गमनादिरूपक्रियावत्त्वं। सर्वत्र शरीरनिष्ठक्रियानुकूलकृतेरेवात्मनि भानाङ्गीकारात्। तथा "अनुप्रविश्य नामरूपे व्याकरवाणि" इत्यत्र अनुप्रवेशरूपधात्वर्थोत्तरकालीनत्वस्य ल्यबन्तार्थस्य स्वप्रकृत्यर्थसमानकर्तृकत्वविशिष्टाश्रयतासम्बन्धेत नामरूपव्याकरणेऽन्वयाङ्गीकारात् परमात्मनि जीवरूपशरीरनिष्ठानुप्रवेशानुकूलकृतिमत्त्वं भासते,न त्वनुप्रवेशवत्त्वमिति नानुपपत्तिः।।
      न च- एवं जीवस्य विभुत्वेऽपि गत्यादिकर्तृत्वमुपपद्यते, शरीरनिष्ठगमनादिरूपक्रियां प्रति कर्तृत्वसम्भवात्, ग्रामं गच्छतीत्यादिवत्-इति वाच्यम्। यत उत्क्रान्त्यादिसूत्रं नैयायिकमतनिराकरणपरं; तथाहि-जीवो विभुत्वाभाववान्, क्रियावत्त्वात्-इत्यनुमानमभिप्रेत्य तत्र स्वरूपासिद्धिशङ्कानिरासकतया उत्क्रान्तीत्यादिसूत्रं प्रवृत्तम्।।
      तथा च-उत्क्रान्त्यादिना श्रुतिसिद्धत्वान्न स्वरूपासिद्धत्वमितिभावः। ऊर्ध्वदेशसंयोगावच्छिन्नक्रियात्वादिरूपोत्क्रान्तित्वादिना च हेतुत्वं न सम्भवति, नलिधूमादिवद्वैयर्थ्यात्।।
      "अथ"-"तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः" इत्युत्क्रान्तिप्रतिपादकश्रुत्या,"ये वैके चास्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" "तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे" इति गत्यागतिप्रतिपादकश्रुतिभ्यां च शरीरनिष्ठोत्क्रान्त्यादिरूपक्रियानुकूलकृतेरेव आत्मनि बोधेऽपि क्रियावत्त्वस्याबोधात् स्वरूपासिद्धिः-"इति चेन्न।। नैयायिकादिनये उत्क्रान्त्यादिकाले शरीराभावेन निष्क्रामतीत्यादिना रथोगच्छतीत्यादिवत् क्रियाश्रयत्वस्यैव बोधावश्यकतया क्रियावत्त्वरूपहेतोरात्मनि पिद्धेरिति सूत्राभिप्रायात्। अधिकमन्यत्र विवेचितम्।।
               ********************
              
                शेषार्यवंशरत्नेन यादवाद्रिनिवासिना।
                अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम्।।
                   -------****--------
                          इति
                  श्रीशेषार्यवंशमुक्ताफलस्य श्रीयादवाद्रिनिवाससिकस्य
                      श्रीमदनन्तार्यवर्यस्य कृतिषु
                         "शरीरवादः"
                          "समाप्तः।"
                           ।।श्रीः।।
                      **********************
   
 

"https://sa.wikisource.org/w/index.php?title=शरीरवादः&oldid=402922" इत्यस्माद् प्रतिप्राप्तम्