शब्दकल्पद्रुमः/श

विकिस्रोतः तः
पृष्ठ ५/००१
शब्दकल्पद्रुमः । पञ्चमकाण्डम् ।

, तालव्यशकारः । म तु शवर्गीयप्रथमवर्णः ।

व्यञ्जनत्रिंशद्वर्णश्च । अस्योच्चारणस्थानं तालु ।
इति तन्त्रव्याकरणे ॥ (तथा च शिक्षायाम् ।१७ ।
“कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
अस्य स्वरूपं यथा, --
“शकारं परमेशानि ! शृणु वर्णं शुचिस्मिते ! ।
रक्तवर्णप्रभाकारं स्वयं परमकुण्डली ॥
चतुर्व्वर्गप्रदं देवि ! शकारं ब्रह्मविग्रहम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये ! ॥
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा ।
त्रिशक्तिसहित वर्णमात्मादितत्त्वसंयुतम् ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
(वङ्गीयवर्णमालायाम् ।) तल्लेखनप्रकारो यथा,
“कुञ्चिता वामतो दक्षगता च गोकृतिस्त्वधः ।
पुनरूर्द्ध्वगता तालु वह्निचन्द्रदिवाकराः ।
मात्रा भवानी विज्ञेया ध्यानमस्य प्रचक्षते ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
तद्वाचकानि यथा, --
“शः सव्यश्च कामरूपो कामरूपो महामतिः ।
सौख्यनामा कुमारोऽस्थि श्रोकण्ठो वृषकेतनः ॥
वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी ।
मृत्युर्देवो महालक्ष्मीमहेन्द्रः कुलकौलिनी ॥
बाहुर्हंसो वियद्वक्त्रं हृदनङ्गाङ्कुशः खलः ।
वामोरुः पुण्डरोकात्मा कान्तिः कल्याण-
वाचकः ॥”
इति योगिनीतन्त्रे ३ भागे ७ पटले वर्णाभिधानम् ॥
(काव्यादावस्य प्रथमप्रयोगे सुखं फलम् । यथा,
वृत्तरत्नाकरटीकायाम् ।
“शः सुखं सस्तु खेदम् ॥”
धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमः ।
“ -- वो वृतादिः श्तुदादिकः ॥”
एतेन तुदौ ञश् व्यथे तुदति इति स्यात् ॥)

शं, क्ली, शुभम् । इति त्रिकाण्डशेषशब्दरत्ना-

वल्यौ ॥ (यथा, देवीभागवते । ३ । १८ । ७ ।
“न च हर्म्ये वने शं मे दीर्घिंकायां न पर्व्वते ॥”)

शं, [म्] व्य, कल्याणम् । (यथा, राजेन्द्रकर्ण-

पुरे । ५१ ।
“यः कीर्त्तौ भवतो वतो नृपगुणैर्यः शंतनुः
शन्तनुः ॥”)
शुभम् । शास्त्रम् । इति शब्दरत्नावली ॥

शः, पुं, शिवः । शस्त्रम् । इति शब्दरत्नावली ॥

शंयुः, त्रि, (शंशुभमस्यास्तीति । शं + “कंशंभ्यां

वभयुस्तितुतयसः ।” ५ । २ । १३८ । इति
युस् ।) शुभान्वितः । इति त्रिकाण्डशेषः ॥
(यथा, भट्टिः । ४ । १८ ।
“कुर्व्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥”
पुं, बृहस्पतिपुत्त्रोऽग्निविशेषः । यथा, महा-
भारते । ३ । २१८ । २ ।
“आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते ।
सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाब्रतः ॥”)

शंवः, पुं, मुसलाग्रस्थलौहमण्डलकः । वज्रम् ।

इति धरणिः ॥

शंवः, त्रि, (शमस्यास्तीति । शं + “कंशंभ्या-

मिति ।” ५ । २ । १३८ । इति वः ।) शुभा-
न्वितः । इति त्रिकाण्डशेषः ॥

शंवरं, क्ली, (शं वृणोतीति । वृ + अच् ।)

जलम् । इत्यमरः ॥

शंस, उ हिंसास्तुत्योः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) ताल-
व्यादिः । उ, शंसित्वा शस्त्वा । यः शंसति
सतामिति हलायुधः ॥ अनेकार्थत्वात् कथने-
ऽप्ययम् । यथा, रघौ । शशंस वाचा पुनरुक्त-
येवेति । न मे ह्रिया शंसति किञ्चिदी-
प्सितमित्यादि च । इति दुर्गादासः ॥

शंसा, स्त्री, (शंस + अः । स्त्रियां टाप् ।)

वाक्यम् । वाञ्छा । इति मेदिनी ॥ प्रशंसा ।
इति शब्दरत्नावली ॥

शंसितः, त्रि, (शंस + क्तः ।) निश्चितः । इति

हलायुधः ॥ हिंसितः । स्तुतः । इति शन्स-
धातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥ (यथा,
महाभारते । १ । ११९ । २५ ।
“ब्राह्मणाश्च महात्मानः सोमपाः शंसित-
व्रताः ॥”)

शंस्ता, [ऋ] पुं, (शंस + “तृन्तृचौ शंसि-

क्षदादिभ्यः संज्ञायां चानिटौ ।” उणा० २ ।
९४ । इति तृन् । यद्वा, छन्दसि “ग्रसितस्क-
भितस्तभितेति ।” ७ । २ । ३४ । इति
निपातनात् साधुः ।) स्तोता । होता । इति
संक्षिप्तसारोणादिवृत्तिः ॥ (प्रशास्ता । यथा,
ऋग्वेदे । १ । १६२ । ५ ।
“होताध्वर्य्युरावया अग्निमिन्धो
ग्रावग्राभ उत शंस्ता सुविप्रः ॥”
“शंस्ता प्रशास्ता ।” इति तद्भाष्ये सायणः ॥)

शंस्थः, त्रि, (शं शुभे तिष्ठतीति । शम् + स्था +

“स्थः कच ।” ३ । २ । ७७ । इति कः ।) शुभा-
न्वितः । शंपूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्न-
मिदम् ॥

शंस्थाः, स्त्रि, (शं + स्था + “स्थः कच ।” ३ । २ ।

७७ । इति क्किप् ।) शुभान्वितः । शम्-
पूर्व्वस्थाधातोः क्विप्प्रत्ययेन निष्पन्नमेतत् ॥

शंस्यः, त्रि, (शंस + ण्यत् । “ईडवन्दवृशंसदुहां

ण्यतः ।” ६ । १ । २१४ । इत्याद्युदात्तः ।) हिंस्यः ।
स्तुत्यः । शन्सधातोः घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥

शक, इ ङ त्रासशङ्कयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-त्रासे अक०-शङ्कायां सक०-
सेट् ।) त्रासो भयम् । शङ्का संशयारोपः । इ,
शङ्क्यते व्याघ्राज्जनेन । ङ, शङ्कते पुरुषत्वं
स्थाणौ । स्थाणुर्व्वा पुरुषो वा इति संशय-
मारोपयतीत्यर्थः । इति दुर्गादासः ॥

शक, न इर् ऊ शक्ती । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सक०-च-वेट् ।) न, शक्नो-
त्यशक्यमप्याजौ विजेतुं य इति हलायुधः ।
इर, अशकत् अशकीत् अशाक्षीत् । ऌदित्त्वे-
नास्मान्नित्यं ङ इत्यन्ये । ऊ, शकिष्यति
शक्ष्यति । पृथकपाठादाद्यो न स्वादिः । द्वावे-
वानिमाबित्यन्ये । षष्ठस्वरानुबन्धः केषाञ्चि-
दनरोधात् । द्वावेव सकर्म्मकौ । तथा च ।
पृष्ठ ५/००२
शक्योऽस्य मन्युर्भवता विनेतुमिति रघुः । रजः-
परिणामभेदो न शक्यते प्रत्याख्यातुमिति तत्त्व-
कौमुद्यां वाचस्पतिमिश्रः । शक्या मखेनापि
मुदोऽमराणामिति नैषधम् । इति दुर्गादासः ॥

शक, य ञ शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा०

उभ०-सक०-सेट् ।) शक्तिर्दिवादिपक्षे क्षमा
खादिपक्षे सामर्थ्यम् । यञ, शक्यति शक्यते
दुःखं दीनः । इति दुर्गादासः ।

शकः, पुं, (शक + अच् ।) जातिभेदः । नृपभेदः ।

इति मेदिनी ॥ स च नृपः शकादित्यः इति
शालिवाहन इति च नाम्ना ख्यातः । तस्य
मरणदिनावधि वत्सरगणनाङ्कः शकाब्देति
नाम्ना पञ्जिकायां लिख्यते । स च म्लेच्छ-
जातिविशेषः । सत्ययुगे सगरराजेनास्य मस्त-
कार्द्धं मुण्डयित्वा वेदबाह्यत्वमकारि । यथा, --
“ततः शकान् सयवनान् काम्बोजान् पारदां-
स्तथा ।
पह्नवांश्चापि निःशेषान् कर्त्तुं व्यवसितो नृपः ॥
ते हन्यमाना बीरेण सगरेण महौजसा ।
वशिष्ठं शरणं जग्मुः सूर्य्यवंशपुरोहितम् ॥
वशिष्ठः शरणापन्नान समये स्थाप्य तानृषिः ।
सगरं वारयामास तेभ्यो दत्त्वाभयं तदा ॥
सगरस्तां प्रतिज्ञान्तु निशम्य सुमहाबलः ।
धर्म्मं जघान तेषाञ्च वेशानन्यांश्चकार ह ॥
अर्द्धं शिरः शकानान्तु मुण्डयामास भूपतिः ।
जवनानां शिरः सर्व्वं काम्बोजानामपि द्विज ॥
पारदान्मुक्तकेशांस्तु पह्रवान् श्मश्रुधारिणः ।
निःस्वाध्यायवषट्कारान् सर्व्वानेव चकार ह ॥”
इति पाद्मे स्वर्गखण्डे सगरोपाख्यानम् १५ अः ॥
देशभेदः । इति विश्वः ॥ (यथा, मात्स्ये ।
१२० । ४५ ।
“तुषारान् वर्व्वरान् कारान् पह्रवान् पारदान्
शकान् ।
एतान् जनपदान् मङ्क्षु प्लावयित्वोदधिं गता ॥”)

शकटः, पुं, क्ली, (शक्नोति भारं वोढुमिति ।

शक् + “शकादिभ्योऽटन् ।” उणा ०४ । ८१ । इति
अटन् ।) यानविशेषः । गाडी इति भाषा ॥
तत्पर्य्यायः । अनः २ । इत्यमरः ॥ अक्षः ३ ।
इति शब्दरत्नावलौ ॥ विष्णुवध्यासुरविशेषः ।
द्विसहस्रपलपरिमाणम् । तत्पर्य्यायः । भारः
२ आचितः ३ शाकटीनः ४ शलाटः ५ । इति
हेमचन्द्रः ॥ उक्तञ्च ।
“शकटः शाकिनी गावो यानमस्कन्दनं वनम् ।
अनूपः पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥”
इति भरतः ॥
तिनिसवृक्षः । इति राजनिर्घण्टः ॥ (व्यूह-
विशेषः । यथा, मनुः । ७ । १८७ ।
“दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ॥”
शकटाकृतित्वात् रोहिणीनक्षत्रम् । यथा,
बृहत्संहितायाम् । २४ । ३० ।
“रोहिणीशकटमध्यसंस्थिते
चन्द्रमस्यशरणीकृता जनाः ।
कापि यान्ति शिशुयाचिताशनाः
सूर्य्यतप्तपिठराम्बुपायिनः ॥”)

शकटहा, [न्] पुं, (शकटं हन्तीति । हन् +

किप् ।) श्रीकृष्णः । इति हेमचन्द्रः ॥ (एतद्वि-
वरणं भागवगे १० स्कन्धे ७ अध्याये तथा
हरिवंशे ६१ अध्याये च द्रष्टव्यम ॥) शकट-
नाशके, त्रि ॥

शकटाह्वा, स्त्री, (शकटमिति आह्वा यस्याः ।)

रोहिणीनक्षत्रम । तस्याः पञ्चतारामयशकटा-
कृतित्वात् ॥

शकलं, क्ली, (शक्नोतीति । शक् + “शकिशम्यो-

र्नित् ।” उणा० १ । १११ । इति कलः ।)
त्वक् । खण्डम् । (यथा, रघुः । २ । ४६ ।
“अथान्धकारं गिरिगह्वराणां
दंष्ट्रामयूखैः शकलानि कुर्व्वन् ॥”)
रागवस्तु । वल्कलम् । इति मेदिनी ॥ शल्कम् ।
आँश इति भाषा । इति शकलिन्शब्ददर्शतात् ॥

शकलः, पुं, क्ली, (शक् + कलः ।) एकदेशः ।

(यथा, मनुः । ६ । ८८ ।
“प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥”)
खण्डम् । यथा, --
“भित्तं शकलखण्डे वा पुंस्यर्द्धोऽर्द्ध्वं समेऽंशके ॥”
इत्यमरः ॥
(यथा, मनुः । १ । १३ ।
“ताभ्यां स शकलाभ्याञ्च दिवंभूमिञ्चनिर्म्ममे ॥”)

शकली, [न्] पुं, (शकलमस्यास्तीति । इनिः ।)

मत्स्यः । इत्यमरः ॥

शकान्तकः, पुं, (शकस्य म्ले च्छजातिविशेषस्य

अन्तकः ।) विक्रमादित्यराजः । इति केचित् ॥

शकारः, पुं, राज्ञः अनूढायाः स्त्रिया भ्राता ।

यथा, साहित्यदर्पणे ३ परिच्छेदे ॥
“मदमूर्ख्रताभिमानी दुष्कुलतश्वर्य्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार
इत्युक्तः ॥”

शकारिः, पुं, (शकस्य म्लेच्छजातिविशेषस्यारिः

शत्रुः ।) विक्रमादित्यराजः । स तु उज्जयनी-
देशाधिपतिः । यथा, --
“साहसाङ्कःशकारिः स्याद्विक्रमादित्य इत्यपि ॥”
इति जटाधरः ॥

शकुनं, क्ली, (शक्नोति शुभाशुभं विज्ञातुमनेनेति ।

शक् + “शकेरुनोन्तोन्त्युनयः ।” उणा० ३ । ४९ ।
इति उनः ।) शुभशंसिनिमित्तम् । इति
मेदिनी ॥ सगुन् इतिहिन्दीभाषा । फललक्षणम् ।
इत्यजयपालः ॥ * ॥ अथ शुभशकुनानि ।
“कीर्त्तनात् श्रवणतो विलोकनात्
स्पर्शनात् समधिकं समोत्तरम् ।
मङ्गलाय दधिचन्दनादिकं
स्यात् प्रवासभवनप्रवेशयोः ॥
दध्याज्यदूर्व्वाक्षतपूर्णकुम्भाः
मिद्धान्नसिद्धार्थकचन्दनानि ।
आदर्शशङ्खामिषमौनमृत्सा-
गोरोचनागोमयगोमधूलिः ।
गीर्व्वाणवीणाफलभद्रपीठ-
पुष्पाञ्जनालङ्करणायुधानि ।
ताम्वूलयानासनवर्द्धमान-
ध्वजातपत्रव्यजनाम्बराणि ॥
अम्भोजभृङ्गारसमृद्धवह्नि-
गजाजवाह्यः कुशचामराणि ।
रत्नानि चामीकररूप्यताम्र-
बद्धैडकाश्चोषधयः सुराश्च ॥
वनस्पतेर्नूतनशाकमेवं
माङ्गल्यपञ्चाशदिदं प्रदिष्टम् ।
शुभेषु कार्य्येष्वशुभेषु चैव
कार्य्ये गतानां शुभदाः सदैव ॥
एतानि दृष्ट्वा शुभदर्शनानि
कुर्व्वन्ति दृष्टः पथि दक्षिणेन ।
सकृद्विलोकादशुभावहानि
त्यक्तानि वामेन शुभा भवन्ति ॥
गान्धारषड्जावृषभस्तथान्ये
स्वरेषु गम्भीरमनोरमा ये ।
वादित्रवेदध्वनिगीतनृत्य-
मित्यादिशस्तं किल यत्र रीद्रम् ॥
आदाय रिक्तं कलसं जलार्थी
यदि व्रजेत् कोऽपि सहाध्वगेन ।
पूर्णं समादाय निवर्त्ततेऽसौ
यथा कृतार्थः पथिकस्तथैव ॥ * ॥
अङ्गारभस्मे न्धनरज्जुपङ्क-
पिण्याककार्पासतुषास्थिविष्ठाः ।
कृष्णायसावस्करकृष्णधान्य-
पाषाणकेशा भुजगौषधानि ॥
तैलं गुडं चर्म्म वसा विभिन्नं
रिक्तञ्च भाण्डं लवणं तृणञ्च ।
तक्रार्गला शृङ्खलवृष्टिवाताः
कार्य्ये क्वचित् त्रिंशदिमे न शस्ताः ॥ * ॥
स्वपादयानस्खलनं नृपाणां
भङ्गः क्वचिद्यानपलायनञ्च ।
द्वाराभिघाताध्वगशस्त्रपाताः
प्रस्थानविघ्नं कथयन्तु यातुः ॥
मार्ज्जारयुद्धारवदर्शनानि
कलिः कुटुम्वस्य परस्परञ्च ।
चित्तस्य कालुष्यकरञ्च सर्व्वं
गन्तुः प्रयाणप्रतिषेधनाय ॥
दृष्टे शवे रोदनशब्दहीने
महार्थसिद्धिः कथितोद्यमेषु ॥
गृहप्रवेशेषु शवः शवत्वं
रुजं सदीर्घामथवा ददाति ॥
गण्डूषमावर्जयतां नराणा-
मन्तर्गलं चेत् प्रविशत्यकस्मात् ।
भवेत् तदाभोप्सितसौख्यलाभो
यः कौतुकी तेन निरूप्यमेतत् ॥
उञ्झितं झटिति दन्तधावनं
संमुखं पतति यत्र वासरे ।
भोजनं भवति तत्र वीक्षितं
व्यासभाषितमिदं हि नानृतम् ॥”
पृष्ठ ५/००३
इति वसन्तराजशाकुने विचारिताः शुभावहाः ॥
अथ नराङ्कितविचारः ।
“अथाभिधास्ये द्बिपदेषु तावत्
प्रधानभावात् शकुनं नराणाम् ।
नैमित्तिकं यत् प्रतिभाव्य सर्व्वं
फलं शुभाशोभनयोर्ब्रवीति ॥
नरोऽभिरूपः सितवस्त्रमाल्यो
वाचं प्रशस्तां मधुराञ्च जल्पन् ।
एवंविधा योषिदपि प्रयाणे
प्रवेशकाले च करोति सिद्धिम् ॥ * ॥
वमदुविकेशो हतमानगर्व्वः
क्षिण्णाङ्गनग्नान्त्यजतैलदिग्धाः ।
रजस्वला गर्भवती रुदन्ती
मलान्वितोन्मत्तजराधवाश्च ॥
दीनो द्बिषत्कृष्णविमुक्तकेशाः
क्रमेलकस्थाः खरसैरिभस्थाः ।
सन्न्यासिसांक्रन्दनपुंसकाद्या
दुःखावहाः सर्व्वसमीहितेषु ॥ * ॥
पृथ्वीपतिर्ब्राह्मणहर्षयुक्तो
वेश्या कुमारी सुहृदः सुकेशाः ।
नार्य्यो नराश्चाश्ववृषाधिरूढाः
शुभाय दृष्टाः शकुनोद्यमेषु ॥ * ॥
कृष्णाम्बराः कृष्णविलेपनाढ्याः
कृष्णां स्रजं भूर्द्ध्नि विधारयन्ती ।
दृष्टा सकोपा यदि कृष्णवर्णा
नारी नरैस्तद्विपदो भवन्ति ॥ * ॥
श्वेताम्बरा श्वेतविलेपनाढ्या
मालां सितां मूर्द्ध्नि विधारयन्ती ।
दृष्टा प्रकृष्टा यदि गौरवर्णा
नारी नरैः स्यात्तदभीष्टसिद्धिः ॥
धृतातपत्रः सुविशुक्लवासाः
पुष्पान्वितश्चन्दनचित्रिताङ्गः ।
निश्रावयुक्तः कृतभोजनो वा
विप्रः पठन् यच्छति सर्व्वसिद्धिम् ॥
अभ्युपगच्छति यस्य हि याने
स्त्रीपुरुषोऽप्यथवा फलहस्तः ।
सर्व्वसमीहितसिद्धिरवश्यं
तस्य नरस्य भवत्यचिरेण ॥”
इति वसन्तराजशाकुने नराङ्कितेक्षित-
संज्ञम् ॥ * ॥
“गच्छेति पृष्ठे पुरतस्तथैव
वागीदृशी केनचिदुच्यमाना ।
सर्व्वाशिषश्चातिशयेन ताभ्य-
श्चित्तस्य तुष्टिर्विजयाय पुंसाम् ॥
सिद्ध्यै विरावा जहि छिन्दि भिन्दि
चेत्यादयः शत्रुवधोद्यतानाम् ।
क्व यासि मागच्छत चैवमाद्याः
प्रयोजनारम्भनिवारणार्थाः ॥
स्थैर्य्ये स्थिरार्थाद्गमनं तदर्था-
द्वाक्यान्निवृत्तिर्विनिवर्चितार्थात् ।
लाभं जयं भङ्गममङ्गलं वा
बध्येत तत्तत्प्रतिपादनार्थात् ॥
उग्रं भवेद्रोदनमग्रभागे
भयं भवेद्बह्निविभागभूते
नैरृत्यकोणे रणमार्गरोधो
वायव्यकोणे रुदितं समृद्ध्यै ॥
मृत्युः सुतानां रुदितेन पृष्ठे
लाभो भवेत्तत्र निवर्त्तनेन ।
मृत्युस्तदाग्रे रुदितेन गन्तुः
सिद्धिं विधत्ते रुदितं रिपूणाम् ॥”
इति वसन्तराजशाकुने नराङ्किते उपश्रुति-
प्रकरणम् ॥ * ॥ वकचक्रवाकटङ्कटिट्टिभकार-
ण्डवभासभारद्वाजमयूरकपिञ्जल-लावकगृध्रो-
लूककपोतगोवत्सकुक्कुटकलविङ्कभारतीचास-
खञ्जनकाकपिङ्गलारूपाणि शकुनानि घोटक-
वृषमहिषखरगोमहिष्यजाजमेषैडकोष्ट्रछुच्छुन्द-
रीमूषिकमार्जारवानरमृगवराहकृकलासनकु-
लवृश्चिकपिपीलिकापल्ली-कुक्कुरादिरूपशकुना-
निच वसन्तराजशाकुने द्रष्टव्यानि । हस्ति-
शशकशृगालषट्पदशरभसर्परूपाणि शकुनानि
तत्तच्छब्दे द्रष्टव्यानि ॥

शकुनः, पुं, (शक + उनः ।) पक्षिमात्रम् । (यथा,

महाभारते । १ । ७२ । १० ।
“तं वने विजने गर्भं सिंहव्याघ्रसमाकुलं ।
दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन् ॥”)
पक्षिविशेषः । गृध्र इति ख्यातः । इति मेदिनी ॥
कश्यपपत्नीताम्रायाः श्येनगृध्रादयः पुत्त्राः । इति
श्रीभागवतम् ॥ गृध्रस्याशुभफलं यथा, --
“वामेऽपसव्ये पुरतश्च पृष्ठे
युद्धं विभेदं मरणं स्त्रियश्च ।
गृध्रः स्थितः सन् कुरुते क्रमेण
शब्दोऽपसव्योऽस्य विपत्तिहेतुः ॥”
इति वसन्तराजशाकुनम् ॥
विप्रभेदः । इत्युणादिकोषः । तद्विवरणं भाग-
वते उक्तम् । गीतविशेषः । तत्तु उत्सवादिषु
मङ्गलार्थगेयम् । इत्यजयपालः ॥ शुभशंसी ।
इति शब्दरत्नावली ॥

शकुनज्ञा, स्त्री, (शकुनं जनातीति । ज्ञा + कः ।

स्त्रियामाप् ।) ज्यैष्ठी । इति त्रिकाण्डशेषः ॥
शकुनज्ञातरि, त्रि ॥ (यथा, कथासरित्-
सागरे । ३१ । ५३ ।
“प्राहिणोत्प्राङ्निषिद्धापि स्वसख्या शकुनज्ञया ।
स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः ॥”)

शकुनिः, पुं, (शक्नोति उन्नेतुमात्मानमिति ।

शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ ।
इति उनिः ।) पक्षी । इत्यमरः ॥ (यथा,
मनुः । ५ । ११ ।
“क्रव्यादान् शकुनीन् सर्व्वांस्तथा ग्राम-
निवासिनः ।
अनिद्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्जयेत् ॥”)
चिल्लपक्षी । इति हेमचन्द्रः ॥ सौवलः । स तु
कौरवमातुलः । (अयं हि दुर्य्योधनमन्त्री । द्यूते
पाण्डवान् जित्वा वनं प्रेरयामास । असौ हि
कौरवयुद्धे सहदेवेन निहतः । एतद्विवरणं महा-
भारते शल्यपर्व्वणि द्रष्टव्यम् ॥) ववाद्येकादश-
करणान्तर्गताष्टमकरणम् । इति मेदिनी ॥
तत्करणजातफलम् ।
“परजनधनहर्त्ता वञ्चकः क्रूरचेष्टः
करधृतकरवालो व्याहतस्वामिपक्षः ।
अतिशयपरदारासक्तचित्तः सरोषो
भवति शकुनिजन्मा मानवः शीघ्रकर्म्मा ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
दुःसहपुत्त्रः । यथा, --
“दुःसहस्याभवत् भार्य्या निर्म्माष्टिर्नाम नामतः ।
जाता कलेस्तु पाप्मायां ऋतौ चण्डालदर्शनात् ॥
तयोरपत्यान्यभवन् जगद्ब्यापीनि षोडश ।
अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥
दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथा परः ।
अङ्गधुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥”
तस्य पञ्च पुत्त्रा यथा, --
“श्येनकाककपोतांश्च गृघ्रोलूकौ च वै सुतान् ।
अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ॥
श्येनं जग्राह वै मृत्युः काकं कालो गृहीत-
वान् ।
उलूकं निरृतिश्चापि जग्राहातिभयावहम् ॥
गृध्रं व्याधिस्तदीशोऽथ कपोतञ्च स्वयं यमः ।
एतेषामेव चैवोक्ताः कृताः पापोपपादने ॥
तस्मात् श्येनांदयो यस्य निलीयन्ते शिरस्यथ ।
तेनात्मरक्षणायालं शान्तिः कार्य्या द्विजोत्तम ॥
गेहे प्रसूतिरेतेषां तद्बन्नीडनिवेशनम् ।
न शस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् ॥
श्येनः कपोतो गृध्रो वा कौशिको वा गृहे
द्विजः ।
प्रविष्टः कथयन्त्यन्तं वसतां तत्र वेश्मनि ॥
ईदृक् परित्यजेद्गेहं शान्तिं कुर्य्याद्द्विजोत्तम ।
स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ॥”
इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा-
ध्यायः ॥ * ॥ विकुक्षिपुत्त्रः । यथा, --
“वैवस्वतमनोरासीदिक्ष्वाकुः पृथिवीपतिः ।
तस्य पुत्त्रशतं चासीद्बिकुक्षिर्ज्येष्ठ उच्यते ॥
सोऽयोध्याधिपतिर्वीरस्तस्य पञ्चदश स्मृताः ।
शकुनिप्रमुखाः पुत्त्रा रक्षिता रोमहर्षिताः ॥”
इति वह्निपुराणे सगरोपाख्याननामाध्यायः ॥

शकुनिप्रपा, स्त्री, (शकुनीनां पक्षिणां पानार्थं या

प्रपा ।) पक्षिणः पानीयशाला । तत्पर्य्यायः ।
श्रीग्रहः २ । इति हारावली ॥

शकुनी, स्त्री, श्यामापक्षी । इति राजनिर्घण्टः ॥

चटकी । इति केचित् ॥ (पक्षिरूपधारिणी
पूतना । यथा, महाभारते । ५ । १३० । ४५ ।
“अनेन हि हता बाल्ये पूतना शकुनी तथा ।”
तथा च हरिवंशे । ६२ । १ -- २ ।
“कस्यचित्त्वथकालस्य शकुनीवेशधारिणी ।
धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥
पूतना नाम शकुनी घोरा प्राणिभयङ्करी ।
आजगामार्द्धरात्रे तु पक्षौ क्रोधात् विधु-
न्वती ॥”
पृष्ठ ५/००४

शकुनीश्वरः, पुं, (शकुनीनां पक्षिणामीश्वरः ।)

गरुडः । इति धनञ्जयः ॥

शकुन्तः, पुं, (शक्नोति उत्पतितुमिति । शक +

“शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति
उन्तः ।) पक्षी । इत्यमरः ॥ (यथा, महा-
भारते । १ । ७२ । ११ ।
“नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ।
पर्य्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥”)
कीटभेदः । भासपक्षी । इति मेदिनी ॥

शकुन्तला, स्त्री, (शकुन्तैः पक्षिभिर्लाल्यते पाल्यते

इति । ला + घञर्थे कः । स्त्रियामाप् ।) मेन-
काप्सरःसु विश्वामित्रेण जनिता कन्या । सा
कण्वमुनिना प्रतिपालिता । दुष्मन्तराजेन विवा-
हिता । अस्याः पुत्त्रो भरतः राजचक्रवर्त्ती ।
अस्या नामकारणं यथा, --
“निर्जने तु वने यस्मात् शकुन्तैः परिरक्षिता ।
शकुन्तलेति नामास्याः कृतञ्चापि ततो मया ॥”
इति महाभारते । १ । ७२ । १५ ॥
अस्या विववणं कालिदासकृताभिज्ञानशकुन्तल-
नाटके द्रष्टव्यम् । पाद्मे स्वर्गखण्डे प्रथमादि-
पञ्चाध्यायेषु महाभारते आदिपर्व्वणि ६९
अध्यायमारभ्य च ज्ञातव्यम् ॥

शकुन्तलात्मजः, पुं, (शकुन्तलाया आत्मजः पुत्त्रः ।)

भरतराजः । यथा, --
“दौष्मन्तिर्भरतः सर्व्वदमः शकुन्तलात्मजः ॥”
इति हेमचन्द्रः ॥

शकुन्तिः, पुं, (शक्नोति उत्पतितुमिति । शक +

उन्तिः ।) पक्षिमात्रम् । इत्यमरः ॥ (यथा,
ऋग्वेदे । २ । ४२ । ३ ।
“अवक्रन्द दक्षिणतो गृहाणां
सुमङ्गलो भद्रवादी शकुन्ते ! ॥”)
भासपक्षी । इत्युणादिकोषः ॥

शकुलः, पुं, (शक्नोति गन्तुं वेगेनेति । शक +

“मद्गुरादयश्च ।” उणा० १ । ४२ । इति
उरच् । रस्य लः ।) मत्स्यविशेषः । इत्यमरः ॥
शौल इति भाषा ॥ (यथा, महाभारते । १२ ।
१३७ । ३ ।
“नातिगाधे जलाधारे सुहृदः शकुलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय ! बभूवुः सहचारिणः ॥”)
अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । ग्राहि-
त्वम् । पित्तामजित्त्वम् । गुरुत्वञ्च । इति राज-
वल्लभः ॥

शकुलगण्डः, पुं, (शकुलस्य गण्ड इव गण्डो यस्य ।)

शालमत्स्यः । इति त्रिकाण्डशेषः ॥

शकुलाक्षकः, पुं, श्वेतदूर्व्वा । इत्यमरः ॥

शकुलाक्षी, स्त्री, गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

शकुलादनी, स्त्री, (शकुलानां अदनं यस्याः ।

ङीप् ।) चक्राङ्गी । इत्यमरः ॥ कट्की इति
भाषा ॥ कञ्चटशाकः । इति मेदिनी ॥ काँचडा-
दाम इति भाषा ॥ मांसी । किञ्चुलिका ।
जलपिप्पलो । कट्फलः । इति विश्वः ॥ गजो-
षणा । इति राजनिर्घण्टः ॥

शकुलार्भकः, पुं, (शकुलस्य अर्भक इव ।) गडक-

मत्स्यः । इत्यमरः ॥ (गडुइमाछ इति भाषा ॥)

शकुली, स्त्री, (शकुल + ङीष् ।) मत्स्यविशेषः ।

मृगाल् इति भाषा । महाशकुल इति केचित् ।
अस्या आकारो गुणाश्च ।
“शकुली रोहिताकारा भूमौ प्रायश्चरत्यसौ ।
गुर्व्वी पाके च मधुरा भेदिका दोषकोपना ॥”
इति राजवल्लभः ॥
पुस्तकान्तरे शकली इति च पाठः ॥ (नदी-
विशेषः । यथा, मार्कण्डेये । ५७ । २३ ।
“सुमेरुजा शुक्तिमती शकुली त्रिदिवा क्रमुः ।
स्कन्धपादप्रसूता वै तामान्या वेगवाहिनी ॥”)

शकृत्, क्ली, (शक्नोति सर्त्तुमिति । शक् + “शके-

रृतिन् ।” उणा० ४ । ५८ । इति ऋतिन् ।)
विष्ठा । इत्यमरः ॥ (यथा, भागवते । ३ । ३० । १९ ।
“स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥”)

शकृत्करिः, पुं, स्त्री, (शकृत् करोतीति । शकृत् +

कृ + “स्तम्बशकृतोरिन् ।” ३ । २ । २४ । इति इन् ।)
वत्सः । इत्यमरः ॥ दन्त्यादिरिति विद्याविनोदः ॥

शकृत्कारः, त्रि, मलत्यागकारकः । शकृत् करोती-

त्यर्थे शकृच्छन्दात् कृधातोः षण् (अण्) प्रत्य-
येन निष्पन्नः ॥

शकृद्द्वारं, क्ली, (शकृतो द्बारम् ।) मलद्बारम् ।

तत्पर्य्यायः । अपानम् २ पायुः ३ गुदम् ४
च्युतिः ५ अधोमर्म्म ६ त्रिवलीकः ७ वली ८ ।
इति हेमचन्द्रः ॥

शक्करः, पुं, वृषः । इति हेमचन्द्रः ॥

शक्करिः, पुं, वृषः । इति त्रिकाण्डशेषः ॥

शक्करी, स्त्री, छन्दोभेदः । नदीभेदः । मेखला ।

इति मेदिनी ॥ सा च समवृत्तषड्विंशति-
च्छन्दोऽन्तर्गतचतुर्द्दशच्छन्दः । यथा, --
“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या
सुपूर्व्विका ।
गायत्त्र्युष्णिगनुष्णुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुप् च जगती चैव तथातिजगती मता ।
शक्करी सातिपूर्ब्बा स्यादष्ट्यत्यष्टी तथा मता ॥
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः संकृतिश्चापि तथा चैवातिसत्कृतिः ॥
इत्याख्याः समवृत्तानां छन्दसां क्रमशः कृताः ॥”
तत्र चतुर्द्दशाक्षरपादसप्तच्छन्दांसि सन्ति । तेषां
नामानि गणाश्च यथा ।
मो गो गो नौ मः शरनवभिरसंवाधा । १ ।
ज्ञेयं वसन्ततिलकं तभजा जगौ गः । २ ।
ननरसलयुगैः स्वरैरपराजिता । ३ ।
ननभनलगितिप्रहरणकलिका । ४ ।
मस्तो नो मो गौ यदि गदिता वासन्तीयम् । ५ ।
द्विः सप्त छिदि लोलाम्सौ म्भौ गौ चरणे चेत् । ६ ।
स्वरभिदि यदि नौ तौ च नान्दीमुखीयम् । ७ ।
इति छन्दोमञ्जरी ॥
एतेषामुदाहरणानि बाहुल्यभिया नोक्तानि ॥

शक्तः, त्रि, (शक + क्तः ।) शक्तिविशिष्टः । समर्थः ।

तत्पर्य्यायः । सहः २ क्षमः ३ प्रभुः ४ उष्णुः ५ ।
इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । २०७ ।
“भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा ।
न निर्भाज्यः स्वकादंशात् किञ्चिद्दत्वोपजीव-
नम् ॥”)
प्रियंवदः । इति शक्नशब्दटीकायां स्वामी ॥

शक्तवः, पुं, भूम्नि, भ्रष्टयवादिचूर्णम् । छातु इति

भाषा । यथा, --
“धाना भ्रष्ठयवे भूम्नि स्त्रियां पुंभूम्नि शक्तवः ।
केचित्तु शक्तुरस्त्रीति वन्धुरा भूमनि स्त्रियाम् ॥”
इति जटाधरः ॥
अस्य विवरणं शक्तुशब्दे द्रष्टव्यम् ॥

शक्तिः, स्त्री, (शक + क्तिन् ।) कायजनन-

सामर्थ्यम् । यथा, --
“या देवी सर्व्वभूतेषु शक्तिरूपेण संस्थिता ।”
इति देवीमाहात्म्यस्य टीकायां नागोजीभट्टः ॥
शक्यते जेतुमनया । सा प्रभावोत्साहमन्त्रज-
भेदात्त्रिविधा । तत्र प्रभुत्वे साधकत्वात् कोष-
दण्डौ प्रभुशक्तिः १ । विक्रमेण स्वशक्त्या विस्फु-
रणमुत्साहशक्तिः २ । सन्ध्यादीनां सामादी-
नाञ्च यथावस्थानं मन्त्रशक्तिः ३ ॥ सामर्थ्य-
मात्रम् । तत्पर्य्यायः । द्रविणम् २ तरः ३ सहः
४ बलम् ५ शौर्य्यम् ६ स्थाम ७ शुष्मम् ८ परा-
क्रमः ९ प्राणः १० । इत्यमरः ॥ शुष्म ११ सहम्
१२ । इति शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति
जटाधरः ॥ कासूः । सा तु शर्व्वलानामास्त्रम् ।
इति नानार्थे अमरभरतौ ॥ गौरी । इति
मेदिनी ॥ लक्ष्मीः । इति शब्दमाला ॥ * ॥
त्रिशक्तयो यथा, --
“एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥
एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।
एषैव कृष्णा तमसी रौद्री देवी प्रकीर्त्तिता ॥
परमात्मा यथा देवो एक एव त्रिधा स्थितः ।
प्रयोजनवशाच्छक्तिरेकैव त्रिविधाभवत् ॥”
इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥ * ॥
अपि च ।
“बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं
स्मृतम् ।
तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः ॥”
इति क्रियासारः ॥
अन्यच्च ।
“इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरो-
मिति ॥”
इति गोरक्षसंहिता ॥ * ॥
अष्ट शक्तयो यथा, --
“इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ।
कौमारी नारसिंही च वाराही विकटाकृतिः ॥
माहेश्वरी महामाया भैरवी भीरुरूपिणी ।
अष्टौ च शक्तयः सर्व्वा रथस्थाः प्रययुर्मुदा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे बाणयुद्धं नाम
११९ अध्यायः ॥ * ॥
पृष्ठ ५/००५
नव शक्तयो यथा, --
“तत्र पद्मे चाष्टदले मध्ये च भक्तिपूर्ब्बकम् ।
वैष्णवीञ्चैव ब्रह्माणीं रौद्रीं माहेश्वरीं तथा ॥
नारसिंहीञ्च वाराहीमिन्द्राणीं कार्त्तिकीं तथा ।
सर्व्वशक्तिस्वरूपाञ्च प्रधानां सर्व्वमङ्गलाम् ॥
नवशक्तीश्च संपूज्य घटे देवांश्च पूजयेत् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६१ अध्यायः ॥ * ॥
पञ्चाशद्विष्णुशक्तयो यथा, --
“कीर्त्तिः कान्तिस्तष्टिपष्टी धृतिः शान्तिः क्रिया
दया ।
मेधा सहर्षा श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती ॥
प्रीती रती रमा प्रोक्ताः क्रमेण स्वरशक्तयः ।
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ॥
विरजा विजया विश्वा विनदा सुनदा स्मृतिः ।
ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्मुक्तिर्मतिः क्षमा ॥
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ॥
अमोघा विद्युता चेति शक्तयः सर्व्वकामदाः ।
एताः प्रियतमाङ्केषु निषण्णाः सस्मिताननाः ॥
विद्युद्दामसमानाङ्ग्यः पङ्कजाभयबाहवः ॥” * ॥
पञ्चाशद्रुद्रशक्तयो यथा, --
“गुणोदरी स्याद्बिरजा शाल्मली तदनन्तरम् ।
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिता ॥
सदीर्घमुखीगोमुख्यौ दीर्घजिह्वा तथैव च ।
कुण्डोदर्य्यर्द्धकेश्यौ च तथा विकृतमुख्यपि ॥
ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः ।
सुश्रीमुखी चैव विद्यामुख्येताः स्वरशक्तयः ॥
महाकालीसरस्वत्यौ सर्व्वसिद्धिसमन्विते ।
गौरी त्रैलोक्यविद्या स्यान्मन्त्रसिद्धिस्ततः परम् ॥
आत्मशक्तिर्भूतमाता तथा लम्बोदरी स्मृता ।
द्रावणी नागरी भूयः खेचरी चापि मञ्जरी ॥
रूपिणी चित्रिणी पश्चात् काकोदर्य्यपि पूतना ।
स्याद्भद्रकाली योगिन्यौ शङ्खिनी गर्ज्जिनी तथा ॥
कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रया ।
जया च सुमुखेश्वर्य्या रेवती माधवी ततः ॥
वारुणी वार्षवी प्रोक्ता पश्चाद्रक्षोविदारिणी ।
ततश्च सहजा लक्ष्मीर्व्यापिनी माययान्विता ॥
एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः ॥
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥”
इति प्रपञ्चसारः ॥ * ॥
कुलशक्तयो यथा, --
“शक्तयः परमेशानि ! विदग्धाः सर्व्वयोषितः ।
नटी कापालिकी वेश्या मालिनी कुङ्कुमालिनी ॥
चाण्डाली च कुलाली च रजकी नापिताङ्गना ।
गोपिनी योगिनी शुद्धा ब्राह्मणी राजकन्यका ॥
कोचाङ्गना च देवेशि ! तथैव शङ्खकारिणी ।
एता षड्विंशतिः कन्या देवानामपि दुर्लभा ॥
दैवज्ञा व्याधवामा च तथा मांसापहारिणी ।
बौद्धा च जवनी देवि तथा रसपसारिणी ॥
वेश्या चतुर्व्विधा प्रोक्ता द्विविधा कुङ्कुमालिनी ।
धीवरी द्विविधा प्रोक्ता तथैव गणिकाङ्गना ॥
कुम्भकारी द्विधा प्रोक्ता तथैव गोपिनी स्मृता ।
वातवैद्याङ्गना देवि जवनी द्बिविधा स्मृता ॥
बौद्धकन्या त्रिधा देवि तथा कोचाङ्गना प्रिया ।
पूर्व्वोक्ताभिः सहैकत्र चतुःषष्टिश्च शक्तयः ॥”
इति रेवतीतन्त्रे ३ पटलः ॥ * ॥
अपि च ।
“पञ्चाचारेण देवेशि ! कुलशक्तिं प्रपूजयेत् ।
नटी कापालिकी वेश्या रजकी नापिताङ्गना ॥
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।
मालाकारस्य कन्या च नव कन्या प्रकीर्त्तिताः ।
विशेषवैदग्ध्ययुताः सर्व्वा एव कुलाङ्गनाः ।
रूपयौवनंसम्पन्ना शीलसौभाग्यशालिनी ।
पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद् ध्रुवम् ॥”
इति गुप्तसाधनतन्त्रे १ पटलः ॥ * ॥
तस्याः प्रशंसा यथा ।
“शक्तिं विना महेशानि ! सदाहं शवरूपकः ।
शक्तियुक्तो यदा देवि ! शिवोऽहं सर्व्वकामदः ॥
शक्तियुक्तं जपेन्मन्त्रं न मन्त्रं केवलं जपेत् ।
सावित्रीसहितो ब्रह्मा सिद्धोऽभून्नगनन्दिनि ॥
द्वारवत्यां कृष्णदेवः सिद्धोऽभूत् सत्यया सह ।
तथा कोचबधूसङ्गान्मम सिद्धिर्व्वरानने ॥
ईश्वरोऽहं महादेवि ! केवलं शक्तियोगतः ।
शक्तियोगेन देवेशि यदि सिद्धिर्न जायते ॥
तदैव परमेशानि मम वाक्यं वृथा भवेत् ।
यद्दत्तं जलगण्डूषं शक्तिवक्त्रे सुरेश्वरि ! ॥
सिन्धुरूपं महेशानि ! तज्जलं नात्र संशयः ।
स्वीयेष्टदेवीभावेन भोजयेत्ताञ्च यत्नतः ॥
शक्तिश्च कथ्यते देवि शृणुष्व सुरसुन्दरि ।
त्रयो दशाब्दादूर्द्ध्वं या पञ्चविंशतिवार्षिकी ॥
अप्रसूता विशेषेण पञ्चमेऽपि भवेत् प्रिये ।
सुन्दरी तु विशेषेण प्रसूता वाप्रसूतिका ॥
अवश्यं पञ्चमं कुर्य्यात् शक्तिमात्रे महेश्वरि ॥”
इति शक्तिकागमसर्व्वस्वम् ॥ * ॥
तस्या उत्पत्तिमाहात्म्यादिर्यथा, --
नारायण उवाच ।
“सह बुद्ध्या बुद्धिमन्तो न वक्तुमुचितं सुराः ।
सर्व्वे शक्त्यालया विश्वे शक्तिमन्तो हि जीविनः ॥
ब्रह्मादितृणपर्य्यन्तं सर्व्वं प्राकृतिकं जगत् ।
सत्यं नित्यं विना माञ्च मया शक्तिः प्रकाशिता ॥
अविर्भूता च सा मत्तः सृष्टौ देवी मदीच्छया ।
तिरोहिता च सा शेषे सृष्टिसंहरणे मयि ॥
सृष्टिकर्त्री च प्रकृतिः सर्व्वेषां जननी परा ।
मम तुल्या च मन्माया तेन नारायणी स्मृता ॥
सुचिरञ्च तपस्तप्तं शम्भुना ध्यायता च माम् ।
तेन तस्मै मया दत्ता तपसां फलरूपिणी ॥
व्रतञ्च लोकशिक्षार्थमस्या न स्वार्थमेव च ।
स्वयं व्रतानां तपसां फलदात्री जगत्त्रये ॥
मायया मोहिताः सर्व्वे किमस्या वास्तवं व्रतम् ।
साध्यमस्या व्रतफलं कल्पे कल्पे पुनः पुनः ॥
सुरेश्वरा यदंशाश्च ब्रह्मविष्णुमहेश्वराः ।
कलाः कलांशरूपास्ते जीविनश्च सुरादयः ॥
मृदा विना कुलालश्च घटं कर्त्तुं यथाक्षमः ।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्त्तमक्षमः ॥
विना शक्त्या तथाहञ्च स्वसृष्ठिं कर्त्तुमक्षमः ।
शक्तिप्रधाना सृष्टिश्च सर्व्वदर्शनसम्मता ॥
अहमात्मा च निर्लिप्तोऽदृश्यः साक्षी च देहि-
नाम् ।
देहाः प्राकृतिकाः सर्व्वे नश्वराः पाञ्चभौतिकाः ॥
अहं नित्यशरीरी च भानुविग्रहविग्रहः ।
सर्व्वाधारा च प्रकृतिः सर्व्वात्माहं जगत्सु च ॥
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः ।
पञ्च प्राणाः स्वयं विष्णुर्ब्बुद्धिः प्रकृतिरीश्वरी ॥
शक्त्यो निद्रादयश्चैताः सर्व्वाश्च प्रकृतेः कलाः ।
सा च शैलेन्द्रकन्येयं इति वेदनिरूपितम् ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ७ अध्यायः ॥ * ॥
अपि च ।
“सा शक्तिः सृष्टिकाले च पञ्चधा चेश्वरेच्छया ॥
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।
प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥
ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी ।
परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।
वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता ॥
बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी ।
सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी ॥
रागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।
कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती ॥
पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी ॥
ततः सृष्टिकमेणैव बहुधा कलया च सा ।
योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ॥”
इति च ब्रह्मवैवर्त्ते गणेशखण्डे ४० अध्यायः ॥ * ॥
ब्रह्माणीशक्त्युत्पत्तिर्यथा ।
“ततो ब्रह्मादयो देवा भयं जग्मुः सवासवाः ।
यदि स्यान्निर्ज्जितो देवः क्षयः सर्व्वदिवौकसाम् ॥
एतस्मिन्नन्तरे शक्र ! ब्रह्मा चिन्तयते क्रियाः ।
स्त्रीरूपधारिणी भूत्वा सहायत्वं महेश्वरे ॥
क्षिप्रं कुरु स्वकार्य्ये त्वं एवं विश्वेश्वरे रणे ।
ततो द्योतितवान् शम्भुः स्वशक्तिं किरणोज्ज्व-
लाम् ॥
ब्रह्मरूपधरां किन्तु ललनाकारविग्रहाम् ।
हंसस्यन्दनमारूढा स्वकीयायुधधारिणी ॥
तर्ज्जयन्ती महौजेन दानवानां भयङ्करी ।
तस्य घोराणि कर्म्माणि दृष्ट्वा स विस्मयन् शिवः ।
का पुनः स्रष्टुः सुस्नेहा सदातिप्रतिपक्षजित् ।
तस्याः शक्तिं द्बितीयाञ्च सृजामि अपराजि-
ताम् ॥”
इति देवीपुराणे रुरुवधे ब्रह्माण्युत्पत्तिः ॥ * ॥
नन्दातीर्थे शक्तिमन्त्रविचारनिषेधो यथा ।
“योऽसावनादिमध्यान्तशिवशक्तिमयः परः ।
तस्यैव परमानन्दा सर्व्वकिल्विषनाशिनी ॥
तत्प्रभावेण प्राप्नोति तपोयज्ञादिकं फलम् ।
मन्त्राणां देवशक्तीनां न विचारो वरानने ॥”
इति देवीपुराणे नन्दाकुण्डप्रवेशः प्रथमा-
ध्यायः ॥ * ॥
पृष्ठ ५/००६
प्रकृतिः । यथा, --
“प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा ।
एतानि तस्या नामानि पुरुषं या समाश्रिता ॥”
तस्या गुणानाह ।
“सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः ।”
इति भावप्रकाशः ॥ * ॥
शक्तिविषयकपुष्पाणि यथा, --
“अथ पुष्पं प्रवक्ष्यामि कर्म्मयोगे महेश्वरि ।
शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा ॥
कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् ।
जात्यशोके केतकी द्वे कुमारीचम्पकोत्पलम् ॥
कुन्दमन्दारपुन्नागपाटलानागचम्पकम् ।
आरग्वधं कर्णिकारं पावन्ती नवमल्लिका ॥
सौगन्धिकं सकोरण्डं पलाशाशोकसर्ज्जकाः ।
सिन्धुवारो ह्यपामार्गवापुलीकञ्च कामजम् ॥
व्याघ्रचेलं दमनकं मरुवकं ततः परम् ।
लवङ्गं जलकर्पूरं तगरञ्च जवा तथा ॥
शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् ।
अन्यानि वनपुष्पाणि जलजस्थलजानि च ।
गिरिजानि देशजानि नानापुष्पाण्यतः परम् ॥”
इति प्रपञ्चसारः ॥

शक्तिग्रहः, पुं, (शक्तिं गृह्णातीति । शक्ति + ग्रह

+ “शक्तिलाङ्गुलाङ्कुशेति ।” ३ । २ । ९ । इत्यस्य
वार्त्तिकोक्त्या अच् ।) शिवः । कार्त्तिकेयः ।
शक्तिं गृह्णाति यः इत्यर्थे शक्तिशब्दपूर्व्वकग्रह-
धातोरल्प्रत्ययेन निष्पन्न इति केचित् ॥ (शक्ते-
र्ग्रहो ग्रहणम् ।) शब्दशक्तिज्ञानम् । यथा ।
“अस्मात् शब्दात् अयमर्थो बोद्धव्य इतीश्वरेच्छा
शक्तिरिति तार्किकाः । तज्ज्ञानन्तु व्याकरणा-
दिभ्यः । अतएव ।
‘शक्तिग्रहं व्याकरणोपमान-
कोषाप्तवाक्याद्ब्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्व्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धाः ॥’
इति प्राञ्चः ।” इति दुर्गादासः ॥

शक्तिग्राहकः, पुं, व्याकरणोपमानादिः । शक्ति-

ग्रहीता च । शक्तिं ग्राहयति गृह्णाति च
इत्यर्थे ञ्यन्ताञ्यन्तग्रहधातोर्णक(ण्वुल्)प्रत्ययेन
निष्पन्नमेतत् ॥

शक्तिधरः, पुं, (धरतीति । धृ + अच् । शक्तेर्धरः ।)

कार्त्तिकेयः । इत्यमरः ॥ (यथा, हरिवंशे । ७३ । ९ ।
“बलेन वपुषा चैव बाल्येन चरितेन च ।
स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥”)
शक्तिधारके, त्रि ॥ (यथा, बृहत्संहितायाम् ।
५८ । ४१ ।
“स्कन्दः कुमाररूपः शक्तिधरो वर्हिकेतुश्च ॥”)

शक्तिपर्णः, पुं, सप्तपर्णवृक्षः । इति जटाधरः ॥

शक्तिपाणिः, पुं, (शक्तिरस्त्रविशेषः पाणौ यस्य ।)

कार्त्तिकेयः । इति हलायुधः ॥

शक्तिभृत्, पुं, (शक्तिं बिभर्त्तीति । भृ + क्विप् ।

तुक् च ।) कार्त्तिकेयः । इति हेमचन्द्रः ॥
शक्त्यस्तधारके, त्रि ॥

शक्तिहेतिकः, त्रि, (शक्तिर्हेतिः प्रहरणास्त्रं यस्य ।)

शक्त्यस्त्रधारियोद्धा । तत्पर्य्यायः । शाक्तीकः २ ।
इत्यमरः ॥ लक्ष्यायुधधरः ३ । इति शब्दरत्नावली ॥

शक्तुः, पुं, क्ली, (शक + बाहुलकात् तुन् ।) भर्ज्जित-

यवादिचूर्णम् । छातु इति भाषा । यथा, --
“धाना भृष्टयवे भूम्नि स्त्रियां पुं भूम्नि शक्तवः ।
केचित्तु शक्तुरस्त्रीति बन्धुरा भूमनि स्त्रियाम् ॥”
इति जटाधरः ॥
अस्य गुणाः ।
“यवानां शक्तवो रूक्षा लेखना वह्निवर्द्धनाः ।
वातलाः कफरोगघ्ना वातवर्च्चोऽनुलोमनाः ॥
धानासंज्ञास्तु तेऽतीव दुर्जरा लेखनाः स्मृताः ।
गुर्व्वी पिण्डीकृतात्यर्थं लघ्वी सैव विपर्य्ययात् ।
शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥”
इति राजवल्लभः ॥
अथ शक्तवः ।
“धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि शक्तवः ।”
तत्र यवशक्तवः ।
“यवजाः शक्तवः शीता दीपना लघवः सराः ।
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः ॥
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ।
तर्पणा मधुरा रुच्याः परिणामे बलावहाः ॥
कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः ।
प्रशस्ता घर्म्मदाहृद्या व्यायामार्त्तशरीरिणाम् ॥”
अथ चणकयवशक्तवः ।
“निस्तुषैश्चणकैर्भृष्टैस्तूर्य्यांशैश्च यवैः कृताः ।
शक्तवः शर्करासर्पिःशक्ता ग्रीष्मेऽतिपूजिताः ॥”
अथ शालिशक्तवः ।
“शक्तवः शालिसंभूता वह्निदा लघवो हिमाः ।
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः ॥
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून् ।
न जलान्तरितान् न द्बिः शक्तूनद्यान्न केवलान् ॥
पृथक्पानं पुनर्द्दानं सामिषं पयसा निशि ।
दन्तच्छेदनमुष्टञ्च सप्त शक्तुषु वर्ज्जयेत् ॥”
इति भावप्रकाशः ॥
जन्मतिथौ तद्भक्षणफलम् । ज्योतिषे ।
“शक्तून् खादति यस्तु तस्य रिपवो नाशं
प्रयान्ति ध्रुवं
भुङ्क्ते यस्तु निरामिषं स हि भवेत् जन्मान्तरे
पण्डितः ।”
इति तिथ्यादितत्त्वम् ॥
मेषसंक्रान्त्यां तद्दानविधिर्यथा । स्मृतिः ।
“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ।”
महार्णवे ।
“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।
पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ।
विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभम् ॥”
इति तिथ्यादितत्त्वम् ॥
चातुर्मास्यव्रते प्रातः स्नानस्य घृतशक्तवो दक्षिणा
यथा । नारदीयम् ।
“नित्यस्नाने हविर्द्दद्यान्निःस्नेहे घृतशक्तवः ॥”
नित्यस्नाने प्रातःस्नाने । इति मलमासतत्त्वम् ॥

शक्तुकः, पुं, विषभेदः । तस्य लक्षणस्वरूपे यथा,

“यद्ग्रन्थिः शक्तुकेनैव पूर्णमध्यः स शक्तुकः ॥”
इति भावप्रकाशः ॥

शक्तुफला, स्त्री, शमीवृक्षः । इत्यमरः ॥

शक्तुफली, स्त्री, शमीवृक्षः । इति शब्दरत्नावली ॥

शक्त्यर्द्धः, पुं, (शक्तेरर्द्धः ।) श्रमद्वारा कुक्षिललाट-

ग्रीवासूत्पन्नो घर्म्मः दीर्घनिश्वासश्च । यथा, --
“कुक्षौ ललाटे ग्रीवायां यदा घर्म्मः प्रवर्त्तते ।
शक्त्यर्द्धं तं विजानीयादायतोच्छासमेव च ॥”
इति राजवल्लभः ॥

शक्त्रिः, पुं, वशिष्ठमुनेर्ज्येष्ठपुत्त्रः । इति पुराणम् ॥

(यथा, महाभारते । १ । १७७ । ६ ।
“अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् ।
शक्त्रिं नाम महाभागं वशिष्ठकुलवर्द्धनम् ।
ज्येष्ठं पुत्त्रं पुत्त्रशतात् वशिष्ठस्य महात्मनः ॥”
अयं हि इक्ष्वाकुवंशीयं कल्माषपादनृपतिं
अशपत् । स च नृपती राक्षसो भूत्वा एन-
मभक्षयत् । एतद्वृत्तान्तस्तु महाभारते १ । १७७
अध्याये द्रष्टव्यः ॥)

शक्नः, त्रि, प्रियंवदः । इत्यमरटीकायां भरतः ॥

शक्नुः, त्रि, प्रियंवदः । इत्यमरः ॥

शक्मा, [न्] पुं, (शक + “अशिशकिभ्यां छन्दसि ।”

उणा० ४ । १४६ । इति मनिन् ।) शक्तिः ।
शकधातोरौणादिकमनिन्प्रत्ययेन निष्पन्नम् । इति
सिद्धान्तकौमुदी ॥ (इन्द्रः । इत्युज्ज्वलः । ४ ।
१४६ ॥ क्ली, शक्यतेऽनेनाभिमतं प्राप्तुं शक्नो-
तीष्टं साघयितुं वा शक्यते कर्त्तुमिति वा ।
शक + मनिन् । कर्म्म । इति निघण्टुः । २ । १ ॥
यथा, ऋग्वेदे । ९ । ३४ । ३ ।
“दुहन्ति शक्मना पयः ॥”
“शक्मना कर्म्मणा ।” इति तद्भाष्ये सायणः ॥)

शक्यः, त्रि, (शक + “शकिसहोश्च ।” ३ । १ । ९९ ।

इति यत् ।) समर्थनीयः । (यथा, रघुः । २ । ४९ ।
“शक्योऽस्य मन्युर्भवता विनेतुं
गाः कोटिशः स्पर्शयता घटोध्नीः ॥”)
शक्त्याश्रयः । (यदा भावे यत् स्यात् तदा
क्लीवलिङ्गः स्यात् । यथा, गीतायाम् । १८ । ११ ।
“नहि शक्यं देहभृता त्यक्तुं कर्म्माण्यशेषतः ॥”
तथाच रामायणे । २ । १३ । ५ ।
“तानि सर्व्वाणि संयत्तुं शक्यं राम जितेन्द्रियैः ॥”)
पुं, वाच्योऽर्थः । यथा, --
“शक्योऽर्थोऽभिधया ज्ञेयः लक्ष्यो लक्षणया
मतः ।
व्यङ्ग्यो व्यञ्जनया ज्ञेयस्तिस्रः शब्दस्य वृत्तयः ॥”
इत्यलङ्कारशास्त्रम् ॥
अन्यच्च ।
“शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।”
इति भाषापरिच्छेदः ॥
अपि च । “ईश्वरसङ्केतः शक्तिस्तया अर्थबोधकं
पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकं
गवादिपदं तद्वोध्योऽर्थो गवादिर्वाच्यः स एव
मुख्यार्थ इत्युच्यते ।” इति शक्तिवादः ॥
पृष्ठ ५/००७

शक्यतावच्छेदकं, त्रि, (शक्यताया अवच्छेदकम् ।)

शक्यांशे भासमानधर्म्मः । यथा ।
“एवञ्च तादृशधर्म्मस्य शक्यतावच्छेदकत्वं
दुर्व्वारमेव ।” इति शक्तिवादः ॥

शक्रः, पुं, (शक्नोति दैत्यान् नाशयितुम् । शक +

“स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।)
इन्द्रः । इत्यमरः । (यथा, रघुः । ३ । ३९ ।
“धनुर्भृतामग्रत एव रक्षिणां
जहार शक्रः किल गूढविग्रहः ॥”)
कुटजवृक्षः । अर्ज्जुनवृक्षः । इति मेदिनी ॥
ज्येष्ठानक्षत्त्रम् । यथा, --
“शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्वसु-
र्व्वरुणः ।
अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥”
इति ज्योतिस्तत्त्वम् ॥
चतुद्दशन्द्रा यथा, --
“विश्वभुक् च विपश्चिद्यः सुवित्तिः शिविरेव च ।
विभुर्मनोजवश्चैव तथौजस्वी वडिस्तथा ॥
अद्भुतश्च तथा शान्तिस्तथा देवचरो वृषः ।
ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्द्दश ॥” *
ब्राह्मदिनमासाब्देषु इन्द्राणां नाशसंख्या यथा ।
“ब्राह्मे दिने वै नश्यन्ति चतुर्द्दश पुरन्दराः ।
शतानि मासि चत्वारि विंशत्या सहितानि च ।
अब्दे पञ्चसहस्राणि चत्वारिंशच्छतानि च ॥”
इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
इन्द्रत्वप्राप्तिकारणं यथा, --
इन्द्र उवाच ।
“रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा ।
तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥
इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः ।
न तेन धर्म्मो विहितो न तेन क्रतवः कृताः ।
मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥
इत्येवं वदतस्तस्य श्रुत्वा वाक्यं रमापतिः ।
उन्मीलितस्मिताक्षोऽसावुवाच मधुरं वचः ॥
श्रीभगवानुवाच ।
देवादयो मनुष्यान्ता मम सेवापरायणाः ।
मद्याजनरता लोका मद्भक्तिस्तुतिपाठकाः ॥
मन्मूर्त्तिषु कृतध्याना मत्कथाश्रवणा इह ।
मत्पादोदकनैवेद्यभोजिनोऽन्वहमेव ये ॥
मन्नामकीर्त्तनपरा मम स्मृतिपरायणाः ।
मन्मन्त्रजापका नित्यमनन्याश्रयसम्पदः ॥
किं विधित्वं किमिन्द्रत्वं देवत्वमपरं किमु ।
तेषामलभ्यं यत्किञ्चित् दुर्लभं नास्ति संसृतौ ॥
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः ।
सेव्यमानैः क्षितितले स मम प्रीतिमान् सदा ॥
इन्द्र उवाच ।
भगवन् कर्म्मणा केन स त्वत्प्रीतिपरो भवेत् ।
तद्वदस्व महाबाहो प्रपन्नभयभञ्जन ॥
श्रीभगवानुवाच ।
अनेकधा मद्भजनं मम प्रीतिकरं परम् ।
यद्भक्त्या तत् पदं लेभे तत् शृणुष्व पुरन्दर ॥
जपत्यष्टादशाध्यायगीतानां श्लोकपञ्चकम् ।
तया भक्त्या तु संप्राप्तं तव साम्राज्यमुत्त-
मम् ॥”
इति पाद्मोत्तरखण्डे ९६ अध्यायः ॥
(समर्थे, त्रि । यथा, ऋग्वेदे । ४ । १६ । ६ ।
“विश्वानि शक्रो नर्य्याणि विद्वा-
नपो रिरेच सखिभिर्निकामैः ॥”
“विद्बान् जानन् शक्रः समर्थ इन्द्रः ।” इति
तद्भाष्ये सायणः ॥)

शक्रक्रीडाचलः, पुं, (शक्रस्य क्रीडाचलः क्रीडा-

पर्व्वतः ।) सुमेरुपर्व्वतः । इति हलायुधः ॥

शक्रगोपः, पुं, इन्द्रगोपकीटः । इति जटाधरः ॥

(यथा, हरिवंशे । ६६ । ५ ।
“नववर्षावसिक्तानि शक्रगोपाकुलानि च ।
नष्टदावाग्निमार्गाणि वनानि प्रचकाशिरे ॥”)

शक्रजः, पुं, (शक्राज्जायते इति । जन + डः ।)

काकः । इति त्रिकाण्डशेषः ॥ इन्द्रजाते, त्रि ॥

शक्रजातः, पुं, (शक्राज्जातः ।) काकः । इति

शब्दरत्नावली ॥ इन्द्रजाते, त्रि ॥

शक्रजित्, पुं, (शक्रं जितवानिति । जि + क्विप् ।)

रावणपुत्त्रः । इति त्रिकाण्डशेषः ॥ (यथा,
रघुः । १४ । ८३ ।
“अपि प्रभुः सानुशयोऽधुना स्यात्
किमुत्सुकः शक्रजितोऽपि हन्ता ॥”)
इन्द्रजेतरि, त्रि ॥

शक्रद्रुमः, (शक्रस्य द्रुमः ।) देवदारुवृक्षः । इति

भावप्रकाशः ॥

शक्रधनुः, [स्] क्ली, (शक्रस्य धनुः ।) इन्द्रधनुः ।

इत्यमरः ॥ गण्डी इति रामधनुक इति च
भाषा ॥
“इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि ।
ऐरावतं रोहितं स्यादवक्रं यदि तद्धनुः ॥”
इति शब्दरत्नावली ॥
(यथा, महाभारते । ५ । ५६ । ११ ।
“यथाकाशे शक्रधनुः प्रकाशते
न चैकवर्णं न च वेद्मि किन्नु तत् ॥”)

शक्रध्वजः, (शक्रस्य ध्वजः ।) इन्द्रध्वजः । (यथा,

आर्य्यासप्तसत्याम् । २६९ ।
“ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज ! यैः कृत-
स्तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥”)
तद्विवरणं यथा, --
नृपवाहन उवाच ।
“भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा ।
क्रियते दिन ऋक्षे च द्रव्यमन्त्रविधिं वद ॥
अगस्त्य उवाच ।
ब्रह्मणा कथितं शक्र बृहस्पतिसमीपतः ।
यथा तथा प्रवक्ष्यामि विधिं केतोः समुच्छ्रये ॥
बृहस्पतिरुवाच ।
शुभाहे ऋक्षे करणे मुहूर्त्ते शुभमङ्गले ।
दैवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान् ॥
देवीप्रतिष्ठाविधिना यात्रायां या प्रचोदिता ।
गत्वा बृक्षं शुभं पुष्पं धवार्ज्जुनप्रियङ्करम् ॥
उडुम्बराजकर्णञ्च पञ्चैते शोभना हरेः ।
ध्वजार्थे वर्जयेद्बत्स देव उद्यानजान् द्रुमान् ॥
कन्या मध्ये तु या यष्टीः करमानेन कल्पयेत् ।
एकादशकरा वत्स नव पञ्च करापरा ॥
अरालतां क्रिमिचितां तथा पक्षिनिकेतनाम् ।
वल्मीकपितृवनजां सुशुष्ककोटरान्तराम् ॥
कुब्जाञ्च घटसिक्ताञ्च तथा स्त्रीनामगर्हिताम् ।
विद्युद्वज्रहताञ्चैव दग्धाञ्च परिवर्जयेत् ॥
अलाभे चन्दनं आम्रं शालशाकमयं तथा ।
कर्त्तव्यं शक्रचिह्रार्थे न चान्यं वृक्षजं क्वचित् ॥
शुभभूमिभवं ग्राह्यं शुभतोयं शुभावहम् ।
ततः संपूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा ॥
नमो वृक्षपते वृक्ष त्वामर्च्चयति पार्थिवः ।
ध्वजार्थं तत्त्वतो नाथ अन्यथा उपगम्यताम् ॥
रात्रौ देयो वलिस्तत्र युगवृक्षे तथव च ।
वासवानां महावृक्षं कृत्वा चान्यत्र गम्यताम् ॥
ध्वजार्थे देवराजस्य न क्षान्तिस्तव अत्र च ।
पूजयित्वा ततो वृक्षं बलिं भूताय दापयेत् ॥
प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः ।
शुक्लाम्बरधरश्चैव समुद्रतरणं नदी ॥
वृक्षान्नम्रान् शुभान् क्षीरानारोहेत् देवता-
लयम् ।
देवो द्बिजस्तथा साधुलिङ्गब्रह्म हरेरपि ॥
प्रतिमा पूजिता स्वप्ने क्षिप्रं सिद्धिफलप्रदा ।
मत्स्यमांसदधिलाभं रुधिरं मृतरोदनम् ॥
अगम्यागमनं दृष्ट्वा आशु सिद्धिफलप्रदम् ।
द्रुमांस्तिलं घनं धान्यं शत्रुनाशं यथा शुभम् ॥
फलं पुष्पं सिता दूर्व्वा स्वप्ने लब्धा जयावहाः ।
शङ्खगावस्तथा दन्तिलाभा राज्यप्रदायकाः ॥
गौः सवत्सा नवसुता दृष्टा पुत्त्रफलप्रदा ।
पङ्कस्योद्धरणं कूपे व्याधिमोक्षकरं चिरात् ॥
एवं स्वप्नान् शुभान् दृष्ट्वा तथा छिन्देत पाद-
पम् ।
उदङ्मुखः प्राङ्मुखो पा मधुवज्राक्तपर्शुना ॥
पूर्व्वोत्तरे च पतनं शस्तोऽशब्दोऽव्रणः शुभः ।
अलग्नपादपे चान्ये अन्यथा तु परित्यजेत् ॥
अष्टाङ्गुलं त्यजेत् मूले अग्रे तन्तु जले क्षिपेत् ।
तथा तमानयेद्वत्स शकटेन वृषैरपि ॥
युवानैर्बलसम्पन्नैर्नेयं तत्पुरतः परम् ।
नीयमाना यदा यष्टी समा वा चतुरस्रका ॥
वृत्ता वा भङ्गमाधत्ते राज्ञः पुत्त्रं पुरोहितम् ।
आरभङ्गे बलं भिन्द्याद्राज्यनाशं क्षयं तथा ॥
अर्थस्य अक्षभङ्गेन शान्तिन्तत्र तु कारयेत् ।
इन्द्रर्जच्छत्रमन्त्रेण जातदेवसमापि वा ॥
तथा नीत्वा शुभे लग्ने पुरस्तादुपवेशयेत् ।
द्बारशोभां पथरथ्या गृहे हट्टे च कारयेत् ॥
यदा पटहनादाश्च वेश्याशङ्खद्बिजातयः ।
सङ्कुलैर्वेदशब्दैश्च ता नेया यत्र उच्छ्रयेत् ॥
तत्रस्थाञ्चित्रकर्म्मावनिर्म्मितैस्तान्तु वेष्टयेत् ।
वस्त्रैरण्डजरोमोत्थैः शुभैः शुक्लैर्यथाक्रम् ॥
नन्दोपनन्दसंज्ञाश्च कुमार्य्यः प्रथमांशगाः ।
देवो जयविजयाख्याः षोडशांशव्यवस्थिताः ॥
पृष्ठ ५/००८
अधिके शत्रुजयित्री तथार्थजा दैवतैर्दण्डाः ।
ध्वजपरिमाणार्थं सपरिधिः प्रथमं पिटम् ॥
षोडशांशविहीनानि कुर्य्याच्छेषाणि बुद्धिमान् ।
रसनां विचित्रवर्णां प्रथमां दद्यात् स्वयम्भूः ॥
सुरक्तां चतुरस्राञ्च विश्वकर्म्मा द्बितीयतः ।
अष्टास्रान्तु स्वयं शक्रो नीलरक्तां प्रदापयेत् ॥
कृष्णं यमेन वृत्तञ्च वरुणेन सहस्रिकम् ।
मञ्जिष्ठाजलदाकारं वासुदेवो मसूरकम् ॥
नीलवर्णञ्च तं दद्यात् स्कन्दो बहुविचित्रितम् ।
वृत्तन्तु दहनो दत्यात् सुवर्णाभं तथाष्टमम् ॥
वैदूर्य्यसदृशमिन्द्रो ग्रैवेयं दापयेद् बुधः ।
चक्राङ्काकृतिन्तु सूर्य्यो विश्वेदेवाः पद्मनिभम् ॥
ऋषयो नियमं दद्युर्नीलं नीलोत्पलाभासम् ।
गुरुणा शुक्रेण ततो विशालं मूर्द्धतो न्यस्तम् ॥
गृहैर्विचित्राणि बहुमातृभिः स्वानि रूपाणि ।
यद्येकेनैव दत्तन्तु केतोस्तत्तस्य भूषणम् ॥
तदैव तं विजानीयाद्यन्त्रादिभिस्तमुच्छ्रयेत् ।
प्रथमं प्रविशमाना भूमिं यष्टिर्हन्ति राष्ट्रम् ॥
बालानां तालशब्देन देशविधातं समाचष्टे ।
नृपवधकरा विशीर्णा शुभावहा सर्व्वसान्द्रा च ॥
शम्भुमूर्य्ययमशक्रसोमधनदवारुणैः ।
बह्नीशऋषिमन्त्राश्च होतव्या दधि चाक्षताः ॥
शुक्रस्कन्दगुरुरुद्रअप्सरादि प्रपाठयेत् ।
हुत्वा तु विधिवद्बह्निज्वालां लक्षेत बुद्धिमान् ॥
सुतेजाः सुमनो दीप्तः संहतो रुचिरप्रभः ।
रक्ताशोकसमाकारो रथभेरीस्वनः शुभः ॥
शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके ।
ततः सकदलीक्षुदण्डान् पताकानि समुच्छ्रये ॥
अन्याश्च विविधाः शोभाः शक्रकेतुसमुच्छ्रये ।
प्रौष्ठपदे तु अष्टम्यां शुक्लायां शोभने ऋक्षे ॥
आश्विने वाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत् ।
पौरजनलग्नवृन्दैः पटभेरीनिनादितम् ॥
वितानध्वजशोभाट्यं पताकाभिः समुज्ज्वलम् ।
विष्ण्वीशशक्रमन्त्रेण सिंहरक्षाकृतेन च ॥
दृढमातृकरन्ध्रस्थं शुभतोरणमाकुलम् ।
अविलम्बितमुत्थानमभग्नपिटकं समम् ॥
न हुतं वा समुत्थाप्य केतुं वासवजं विभो ।
उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः ॥
न समुत्थापनं दद्यादन्येषामपि पक्षिणाम् ।
यन्त्रोद्देशेन तं कुर्य्यात् मुखं केतोर्यथाविधि ॥
तथा सुसंस्थितं पूज्यं मुखयन्त्रसुयन्त्रितम् ।
रात्रौ जागरणं कुर्य्यादिन्द्रमन्त्रानुकीर्त्तनम् ॥
पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा ।
छत्रपातो नृपं हन्यात् पताका महिषीवधम् ॥
पिटके युवराजस्य सचिवमनुकम्पते ।
राष्ट्रं तोरणपातेन ध्वजे अन्नक्षयो भवेत् ॥
पतिते शक्रदण्डे तु नृपमन्यं समादिशेत् ।
कृमिजालक उत्थाने शलभात्तस्कराद्भयम् ।
सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च ॥
याचोच्छ्रितन्तु तिष्ठन्ति तावत् पौराः सदा
हृष्टाः ।
केतोर्निरता यजने भुञ्जीयाद्विप्रकन्याश्च ॥
पाते तु तथैव कुर्य्यादुत्थाने यादृशी पूजा ।
रात्रौ शुभकृत् पातनं नो दृष्टं काककपोतैः ॥
याति नृपं सहराष्ट्रं यश्चैव कारयेत् केतुम् ।
नगरे वा पुरे खेटे यद्येवं कुर्व्वते पौराः ॥
पुरे नगरस्य द्वारे वृषसिंहखगोत्थितम् ।
केतु समस्तघोराणां नाशनं जयदं महत् ॥
एवं पूर्ब्बं हरिः केतुं प्राप्तवान् वृषवाहनात् ।
तथा ब्रह्मसुतेनैव ब्रह्मणः शक्रमागतः ॥
तेन सोमस्य तद्वृत्तं ततो दक्षे समागतम् ।
तदाप्रभृति कुर्व्वन्ति नृपा अद्यापि उच्छ्रयम् ॥
एवं यः कारयेद्राजा केतुं विजयकारकम् ।
तस्य पृथ्वी बलोपेता सद्बीपा वशगा भवेत् ॥”
इत्याद्ये देवीपुराणे इन्द्रध्वजलक्षणम् २१
अध्यायः ॥

शक्रनन्दनः, पुं, (शक्रस्य नन्दनः ।) अर्ज्जुनः ।

इति जटाधरः ॥ (इन्द्रपुत्त्रमात्रमपि ॥ शक्रं
नन्दयतीति । नन्दि + ल्युः ।) इन्द्रानन्द-
कारके, त्रि ॥

शक्रपर्य्यायः, पुं, (शक्रस्य पर्य्यायो नाम यस्य ।)

कुटजवृक्षः । इति रत्नमाला ॥ इन्द्रवाचकश्च ॥

शक्रपादपः, पुं, (शक्रस्य पादपः ।) देवदारुवृक्षः ।

इत्यमरः ॥ कुटजवृक्षः । इति राजनिर्घण्टः ॥

शक्रपुष्पिका, स्त्री, (शक्रपुष्पी + स्वार्थे कन् । अत

इत्वम् ।) अग्निशिखावृक्षः । इति रत्नमाला ॥

शक्रपुष्पी, स्त्री, अग्निशिखावृक्षः । इत्यमरः ॥

शक्रबीजं, क्ली, इन्द्रजवः । इति राजनिर्घण्टः ॥

शक्रभवनं, क्ली, (शक्रस्य भवनम् ।) स्वर्गः । इति

त्रिकाण्डशेषः ॥

शक्रभित्, [द्] पुं, (शक्रं भिनत्तीति । भिद् +

क्विप् ।) इन्द्रजित् । स च रावणपुत्त्रः । इति
शब्दरत्नावली ॥

शक्रभूभवा, स्त्री, इन्द्रवारुणी । इति शब्द-

चन्द्रिका ॥

शक्रमाता, स्त्री, (शक्रस्य मातेव ।) भार्गी ।

इति राजनिर्घण्टः ॥ इन्द्रजननी च ॥

शक्रमातृका, स्त्री, (शक्रस्य मातृकेव ।) शक्र-

ध्वजाङ्गयष्टिविशेषः । यथा, कालिकापुराणम् ।
“कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम ।
शालमय्यस्तु ताः सर्व्वास्त्वपराः शक्रमातृकाः ॥
केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः ।
मातृकार्द्धप्रमाणा तु यन्त्रं हस्तद्वयं तथा ॥
एवं कृत्वा कुमारीश्च मातृकां केतुमेव च ।
एकादश्यां सिते पक्षे यष्टीनामधिवासनम् ॥”
इति तिथ्यादितत्त्वम् ॥

शक्रमूर्द्धा, [न्] स्त्री, (शक्रस्येव मूर्द्धा यस्य ।)

वल्मीकः । इति त्रिकाण्डशेषः ॥

शक्रवली, स्त्री, (शक्रप्रिया वल्ली ।) इन्द्र-

वारुणी । इति राजनिर्घण्टः ॥

शक्रवाहनः, पुं, (शक्रं वाहयतीति । वह +

णिच् + ल्युः ।) मेघः । इति शब्दचन्द्रिका ॥

शक्रशरासनं, क्ली, (शक्रस्य शरासनम् ।) इन्द्र-

धनुः । इति हलायुधः ॥

शक्रशाखी, [न्] पुं, (शक्रनामकः शाखी ।)

कुटजवृक्षः । इति भावप्रकाशः ॥

शक्रशाला, स्त्री, प्रतिश्रयः । इति भूरिप्रयोगः ॥

पुस्तकान्तरे सत्रशाला इति पाठश्च ॥ (शक्रस्य
शाला ।) इन्द्रगृहञ्च ॥

शक्रशिरः, [स्] क्ली, (शक्रस्य शिर इव ।) वल्मीकः ।

इति राजनिर्घण्टः ॥ इन्द्रमस्तकश्च ॥ * ॥

शक्रसारथिः, पुं, (शक्रस्य सारथिः ।) मातलिः ।

इति हलायुधः ॥

शक्रसुतः, पुं, (शक्रस्य सुतः ।) वालिवानरः ।

इति हलायुधः ॥ इन्द्रपुत्त्रमात्रञ्च ॥

शक्रसुधा, स्त्री, (शक्रस्य सुधेव ।) पालङ्की । इति

शब्दचन्द्रिका ॥ कुन्दुरुखोटी इति भाषा ॥

शक्रसृष्टा, स्त्री, (शक्रेण सृष्टा ।) हरीतकी ।

इति त्रिकाण्डशेषः ॥

शक्राख्यः, पुं, (शक्रस्य आख्या यस्य ।) पेचकः ।

इति त्रिकाण्डशेषः ॥ इन्द्रनामके, त्रि ॥

शक्राणी, स्त्री, (शक्रस्य पत्नी । ङीष् । आनुक् ।)

शची । इति शब्दमाला ॥ (यथा, महा-
भारते । ५ । ११ । २२ ।
“बृहस्पतिरथोवाच शक्राणीं भयमोहिताम् ॥”)

शक्राशनं, क्ली, (शक्रेण अश्यते इति । अश +

ल्युट् ।) भङ्गा । भाङ् इति भाषा । अस्य
गुणाः ।
“शक्राशनन्तु तीक्ष्णोष्णं मोहकृत् कुष्ठनाशनम् ।
बलमेधाग्निकृत् श्लेष्मदोषहारि रसायनम् ॥”
इति राजवल्लभः ॥
अन्यत् विजयाशब्दे द्रष्टव्यम् । इन्द्रभोजनञ्च ॥

शक्राशनः, पुं, (शक्र इति नाम अश्नुते व्याप्नो-

तीति । अश + ल्युः ।) कुटजवृक्षः । इति शब्द-
चन्द्रिका ॥

शक्राह्वः, पुं, (शक्रस्य आह्वा यस्य ।) इन्द्रयवः ।

इति राजनिर्घण्टः ॥ इन्द्रनामके, त्रि ॥

शक्रिः, पुं, (शक + बाहुलकात् क्रिन् ।) मेघः ।

वज्रम् । हस्ती । पर्व्वतः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

शक्रोत्थानं, क्ली, (शक्रस्य शक्रध्वजस्य उत्थानम् ।)

शक्रध्वजोत्सवः । अस्य विधिर्लिख्यते ।
श्रीऔर्व्व उवाच ।
“अथातः शृणु राजेन्द्र शक्रोत्थानध्वजोत्सवम् ।
यत्कृत्वा नृपतिर्याति नो कदाचित् पराभवम् ॥
रवौ हरिस्थे द्वादश्यां श्रवणे स्रितपक्षके ।
आराधयेन्नृपः सम्यक् सर्व्वविघ्नोपशान्तये ॥
राजोपरिचरो नाम वसुनामापरस्तु यः ।
नृपस्तेनायमतुलो यज्ञः प्रावर्त्तितः पुरा ॥
प्राविट्काले च नभसि द्वादश्यामसितेतरे ।
पुरोहितो बहुविधैर्वाद्यैस्तूर्य्यैः समन्वितः ॥
प्रथमं शक्रकेत्वर्थे वृक्षमामन्त्र्य वर्द्धयेत् ।
सांवत्सरो वार्द्धकिश्च कृतकौतुकमङ्गलः ॥
उद्याने देवतागारे श्मशाने मार्गमध्यतः ।
ये जातास्तरवस्तांस्तु वर्जयेद्वासवध्वजे ॥
बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् ।
पृष्ठ ५/००९
कुब्जं वृक्षादनीयुक्तं लताच्छन्नं तरुं त्यजेत् ॥
पक्षिवाससमाकीर्णं कोटरैर्ब्बहुभिर्युतम् ।
पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत् ॥
नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः ।
तान् सदा वर्जयेद्धीरः सर्व्वदा शक्रपूजने ॥
अर्ज्जुनोऽप्यश्वकर्णश्च प्रियको धव एव च ।
औडुम्बरश्च पञ्चैते केत्वर्थे सत्तमाः स्मृताः ॥
अन्ये च देवदार्व्वाद्याः शालाद्यास्तरवस्तथा ।
प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन ।
तञ्च वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत् ॥
यानि वृक्षे तु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।
उपहारं गृहीत्वेमं क्रियतां वासवध्वजः ॥
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ।
ध्वजाथदेवराजस्य पूजेयं प्रतिगृह्यताम् ॥
ततोपरेऽह्नि तं छित्त्वा मूलमष्टाङ्गुलं पुनः ।
जले क्षिपेत्तदग्रस्य छित्त्वैवं चतुरङ्गुलम् ॥
ततो नीत्वा पुरद्वारं केतुं निर्म्माय तत्र वै ।
शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत् ॥
द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते ।
द्वात्रिंशत्त ततो ज्यायान् द्वाचत्वारिंशदेव च ।
ततोऽधिकः समाख्यातो द्वापञ्चाशत्तथोत्तमः ।
कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम ।
शालमय्यस्तु ताः सर्व्वास्त्वपराः शक्रमातृकाः ॥
केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः ॥
मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा ।
एवं कृत्वा कुमारीश्च मातृकां केतुमेव च ॥
एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् ।
अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः ॥
द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् ।
अच्युवं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत् ॥
शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा ।
अन्यतैजसभूतां वा सर्व्वाभावे तु मृण्मयीम् ॥
तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः ।
ततः शुमे मुहूर्त्ते तु केतुमुत्थापयेन्नृपः ॥
वज्रहस्त सुरारिन्न बहुनेत्र पुरन्दर ।
क्षेमार्थं सर्व्वलोकानां पूजेयं प्रतिगृह्यताम् ॥
एह्येहि सर्व्वामरसिद्धसंघै-
रभिष्टुतो वज्रधरामरेश ।
समुत्थितस्त्वं श्रवणाद्यपादे
गृहाण पूजां भगवन् नमस्ते ॥
एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः ।
इति मन्त्रेण तन्त्रेण नानानैवेद्यवेदनैः ॥
आपूपैः पायसैः पानैर्गुडैर्धानाभिरेव च ।
भक्ष्यैर्भोज्यैश्च विविधैः पूजयेत् श्रीविवृद्धये ॥
घटेषु दशदिक्पालान् ग्रहांश्च परिपूजयेत् ।
साध्यादीन् सकलान्देवान् मातॄः सर्व्वास्त्वनु-
क्रमात् ॥
ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः ।
केतोरुत्थानभूमिन्तु यज्ञवेद्याश्च पश्चिमे ।
विप्रैः प्ररोहितैः सार्द्धं गच्छेद्राजा सुमङ्गलैः ॥
रज्जुभिः पञ्चभिर्ब्बद्धं यन्त्रश्लिष्टं समातृकम् ।
कुमारीभिश्च संयुक्तं दिक्पालानाञ्च पेटकैः ॥”
पेटकैः स्थाने पट्टकैरिति च पाठः ।
“बृहद्भिरतिकान्तैश्च नानाद्रव्यसुपूरितैः ।
यथावर्णैर्यथादेशयोजितैर्व्वस्त्रवेष्टितैः ॥
युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरैः ।
भूषितं बहुरत्नैश्च माल्यैर्ब्बहुविधैस्तथा ॥
बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया ।
चित्रमाल्याम्बरधरैश्चतुर्भिरपि तोरणैः ॥
उत्थापयेन्महाकेतुं राजामात्यैः शनैः शनैः ।
तमुत्थाप्य महाकेतुं पूजितं मण्डलान्तरे ॥
प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् ।
यजेत्तं पूर्व्ववत्तत्र शचीं मातलिमेव च ॥
जयन्तं तनयं तस्य वज्रमैरावतं तथा ।
ग्रहांश्चाप्यथ दिक्पालान् सर्व्वाश्च गणदेवताः ॥
अपूपाद्यैः पूजयेत्तु बलिभिः पायसादिभिः ।
पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत् ॥
होमान्ते तु बलिं दद्यात् वासवाय महात्मने ॥
तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव च ।
एतैस्तु जुहुयाद्देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः ॥
ततो होमावसाने तु भोजयेदपि ब्राह्मणान् ।
एवं संपूजयेन्नित्यं सप्तरात्रं दिने दिने ॥
ब्राह्मणैः सहितो राजा वेदवेदाङ्गपारगैः ।
सर्व्वत्र शक्रपूजासु यज्ञेषु परिकीर्त्तितः ॥
त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः सदा ।
एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः ॥
श्रवणर्क्षयुतायान्तु द्बादश्यां पार्थिवः स्वयम् ।
अन्त्यपादे भरण्यास्तु निशि शक्रं विसर्जयेत् ॥
सुप्तेषु सर्व्वलोकेषु यथा राजा न पश्यति ।
षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम् ॥
शक्रस्य नृपशार्द्दूल तस्मान्नेक्षेत तं नृपः ।
विसर्ज्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः ॥
सार्द्धं सुरासुरगणैः पुरन्दर शतक्रतो ।
उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम् ॥
सूतकेतुसमुत्पन्ने वारे भौमस्य वा शनेः ।
भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत् ॥
उत्पाते सप्तरात्रन्तु तथोपप्लवदर्शने ।
व्यतीत्य शनिर्भौमौ च ह्यन्यर्क्षेऽपि विसर्ज्जयेत् ॥
मृतके त्वथ संप्राप्ते व्यतीते सूतके पुनः ।
तस्मिंस्तस्मिन् दिने चैव सूतकान्ते विसर्ज्जयेत् ॥
तथा रक्षेन्नृपः केतुं पतन्ति शकुना यथा ।
न केतौ नृपशार्द्दूल यावन्नपि विसर्जनम् ॥
शनैः शनैः पातयेत्तु यथोत्थापनमादितः ।
कृतं तथान्यथा भग्ने केतौ मृत्युमवाप्नुयात् ॥
विसृष्टं शक्रकेतुं तं सालङ्कारं तथा निशि ।
क्षिपेदनेन मन्त्रेण त्वगाघे सलिले नृपः ॥
तिष्ठ केतो महाभाग यावत् संवत्सरं जले ।
भवाय सर्व्वलोकानामन्तरायविनाशक ॥
उत्थापयेत्तूर्य्यरवैः सर्व्वलोकस्य वै पुरः ।
रहो विसर्जयेत् केतुं विशेषोऽयं प्रपूजने ॥
एवं यः कुरुते पूजां वासवस्य महात्मनः ।
स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात् ॥
न तस्य राज्ये दुर्भिक्षं नेतयो नाप्यधर्म्मकृत् ।
स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते ॥
तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य
पार्थिव ।
तस्य पूजा सर्व्वपूजा केशवाद्याश्च तत्रगाः ॥
सकलकलुषहारि व्याधिदुर्भिक्षनाशि
सकलभवनिवेशं सर्व्वसौभाग्यकारि ।
सुरपतिगृहगामीहार्च्चनं शक्रकेतोः
प्रतिशरदमनेकैः पूजयेत् श्रीविवृद्ध्यै ॥”
इति श्रीकालिकापुराणे ८८ अध्यायः ॥

शक्रोत्सवः, पुं, (शक्रस्योत्मवः ।) इन्द्रस्य उत्सवः ।

तत्पर्य्यायः । ध्वजोत्थानम् २ । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । १ । ६३ । २७ ।
“वरदानमहायज्ञैस्तथा शक्रोत्सवेन च ।
संपूजिता मघवता वसुश्चेदीश्वरो नृपः ॥”)
अस्य विवरणं शक्रोत्थानशब्दे द्रष्टव्यम् ॥

शक्लः, पुं, (शक + “मूङ्शक्यविभ्यः क्लः ।” उणा०

४ । १०८ । इति क्लः ।) प्रियंवदः । इति शक्न-
शब्दटीकायां भरतः ॥

शक्वरः, पुं, वृषः । इति सिद्धान्तकौमुद्यामुणादि-

वृत्तिः ॥

शक्वरी, स्त्री, (शक्नोति कर्म्माणि कर्त्तुमिति ।

शक + “स्नामदिपदीति ।” उणा० ४ । ११२ ।
इति वणिप् । “वनो रच ।” ४ । १ । ७ । इति
ङीब्रौ ।) अङ्गुली । इति सिद्धान्तकोमुद्या-
मुणादिवृत्तिः ॥ नदीविशेषः । मेखला । छन्दो-
भेदः । इति मेदिनी ॥ स तु चतुर्द्दशाक्षरपाद-
वृत्तम् । तद्भेदा यथा । असंवाधा १ वसन्त-
तिलकम् २ सिंहोद्धता ३ अपराजिता ४ प्रह-
रणकलिका ५ वासन्ती ६ लोला ७ नान्दीमुखी
८ । इति छन्दोमञ्जरी ॥ (ऋक् । यथा, ऋग्-
वेदे । १० । ७१ । ११ ।
“ऋचां त्वः पोषमास्ते पुपुष्वान्
गायत्त्रं त्वो गायति शक्वरीषु ॥” * ॥
शक्नोति क्षीरादिप्रदानेन तद्बन्तं प्रीणयितुं
स्पर्शनेन वा पापमपनेतुमिति । शक + वनिप् ।
ङीब्रौ च । गौः । इति निघण्टुः । २ । ११ ॥)

शक्वा, [न्] पुं, (शक्नोतीति । शक् + “स्नामदिप-

दीति ।” उणा० ४ । ११२ । इति वनिप् ।)
हस्ती । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

शङ्कः, पुं, शकटादिवाहकवृषभः । यथा, --

“स्कन्धवाहस्तु शङ्कश्च शृङ्गी गौरक्षधूर्त्तिलः ।”
इति हारावली ॥

शङ्करः, पुं, (शं कल्याणं करोतीति । शम् +

कृ + “शमिधातोः संज्ञायाम् ।” ३ । २ । १४ ।
इति अच् ।) शिवः । इत्यमरः ॥ अस्य व्युत्-
पत्तिर्यथा, --
“सदा ध्यानाच्च भक्तानां पवनं यन्निरामयम् ।
भूतनाथत्वमप्यस्मात्तेनाहं शङ्करः स्मृतः ॥”
इति स्कन्दपुराणम् ॥
अस्य भस्मास्थिधारणकारणं यथा, --
“विसृज्य तान् ब्रह्मविष्णुमयान वृषभवाहनः ।
आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ ॥
उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः
पृष्ठ ५/०१०
उत्सारयन्तु सकलान् इमान् लोकान् गणा
द्रुतम् ।
उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम् ॥
ततो गणाः कामरूपाद्देवी चाप्यपराजिता ।
लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम् ॥
उत्सार्य्यमाणे लोके तु चतुर्व्वर्णैर्द्विजातिभिः ।
सन्ध्याचलं गतो विप्रो वशिष्ठः कुपितो मुनिः ॥
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया ।
गणैः सह धृतः प्राह शापं कुर्व्वन् सुदारुणम् ॥
यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः ।
तस्मात्त्वं वाम्यभावेन पूज्या भव समन्त्रिका ॥
भर्त्स्यन्ति म्लेच्छवद्यस्माद्गणास्ते मन्दबुद्धयः ।
भवन्तु म्लेच्छास्तस्माद्वै भवत्याः कामरूपके ॥
महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः ।
तपोधनं मुनिं दान्तं म्ले ञ्चवद्वेदपारगम् ।
तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्म-
धृक् ॥”
इति कालिकापुराणे ८३ अध्यायः ॥ * ॥
शङ्करगीता देवीपुराणे ७ अध्याये द्रष्टव्या ॥
शिवावतारविशेषः । यथा, --
“तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान्
खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन मुखं व्रजेत् ॥
इत्युक्त्रोपरतान् देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥
दुष्टाचारविनाशाय धर्म्मसंस्थापनाय च ।
भाष्यं कुर्व्वन् ब्रह्मसूत्रतात्पर्य्यार्थविनिर्णयम् ॥
मोहयन् प्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः ।
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥
यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले ।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥
तं मामनुसरिष्यन्ति सर्व्वे त्रिदिववासिनः ।
तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥”
इति माधवीयसंक्षेपशङ्करजये १ सर्गः ॥ * ॥
(अयं हि द्वात्रिंशद्वर्षवयसि भौतिकशरीरं
परित्यज्य परब्रह्मणि लीन आसीत् । यथा, तत्रैव ।
“एवंप्रकारैः किल कल्मषघ्नैः
शिवावतारस्य शुभैश्चरित्रैः ।
द्वात्रिंशदस्योज्ज्वलकीर्त्तिराशेः
समा व्यतीयुः किल शङ्करस्य ॥”)
मङ्गलकारके, त्रि । यथा, --
“क्षेमङ्करोऽरिष्टतातिः स्यान्मद्रङ्करशङ्करौ ॥”
इति त्रिकाण्डशेषः ॥
(यथा च महाभारते । ३ । २२८ । ६ ।
“हिरण्यगर्भ भद्रं ते लोकानां शङ्करो भव ॥”)

शङ्करप्रियः, पुं, (शङ्करस्य प्रियः ।) तित्तिरिपक्षी ।

इति केचित् ॥ शिववल्लभे, त्रि । (यथा, कथा-
सरित्सागरे । ९५ । ८८ ।
“एतद्गणेभ्यः श्रुत्वा सा शरण्या शङ्कर-
प्रिया ।
शान्तानङ्गास्त्रयोऽप्येते जीवन्त्विति समादि-
शत् ॥”)

शङ्कराचार्य्यः, पुं, (शङ्कर आचार्य्यश्च ।) स्वनाम-

ख्याताचार्य्यः । स तु अद्वैतवादी वेदान्तभाष्य-
कर्त्ता च । यथा, --
“श्रीशङ्कराचार्य्यनरावतारं
विश्वेश्वरं विश्वगुरुं प्रणम्य ।
वेदान्तशास्त्रश्रवणालसानां
बोधाय कुर्व्वे कमपि प्रयत्नम् ॥”
इति मधुसूदनसरस्वतीकृतसिद्धान्तबिन्दुप्रथम-
श्लोकः ॥

शङ्करावासः, पुं, (शङ्करस्य आवास इव शुक्ल-

त्वात् ।) कर्पूरभेदः । इति राजनिर्घण्टः ॥
(शङ्करस्य महादेवस्य आवासः ।) कैलासश्च ॥

शङ्करी, स्त्री, मञ्जिष्ठा । इति शब्दचन्द्रिका ॥

शमी । इति राजनिर्घण्टः ॥ शङ्करभार्य्या ।
यथा ।
“शङ्करी शम्भुपत्नी च शिवा शतनिनादिनी ।
शुभा शुभप्रदा नित्या शतसूर्य्यसमप्रभा ॥”
इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥

शङ्का, स्त्री, (शङ्क + अः । स्त्रियां टाप् ।) त्रासः ।

(यथा, हितोपदेशे ।
“शङ्काभिः सर्व्वमाक्रान्तमन्नं पानञ्च भूतले ।
प्रवृत्तिः कुत्र कर्त्तव्या जीवितव्यं कथं नु वा ॥”)
वितर्कः । इति मेदिनी ॥ (यथा, भागवते ।
८ । २ । ६ ।
“यत्र संगीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्ज्जन्ति हरयः श्लाघिनः परशङ्कया ॥”)

शङ्कितः, त्रि, (शङ्का जाता अस्य । शङ्का +

इतच् ।) भीतः । इति त्रिकाण्डशेषः ॥ (यथा,
“अशङ्कमपि शङ्केत नित्यं शङ्केत शङ्कितान् ॥”)
वितर्कितः । इति शङ्काशब्दार्थदर्शनात् ॥ चोरक-
नामगन्धद्रव्ये, पुं । इति राजनिर्घण्टः ॥

शङ्कितवर्णकः, पुं, (शङ्कितं अत्र कोऽप्यस्ति नास्ती-

त्यादिकं वा वर्णयति तर्कयतीति । वर्णि +
ण्वुल् ।) चौरः । इति त्रिकाण्डशेषः ॥

शङ्कुः, पुं, (शङ्क्यतेऽस्मादिति । शङ्क + “खरुशङ्कु-

पीयुनीलङ्गुगुलिगु ।” उणा० १ । ३७ । इति
कुप्रत्यवेन निपातितः ।) स्थाणुः । मुडा गाछ
इति भाषा । मत्स्यविशेषः । शाँकोच इति
भाषा । शल्यास्त्रम् । शेल इति भाषा । इत्य-
मरभरतौ ॥ संख्याविशेषः । स तु लीलावती-
मते दशलक्षकोटिः । कीलः । गोँज इति
भाषा । (यथा, मनुः । ८ । २७१ ।
“निःक्षेप्योऽयोमयः शङ्कुर्ज्जलन्नास्ये दशाङ्गुलः ॥”)
ईशः । कलुषः । इति मेदिनी ॥ पत्रशिरा-
जालम् । मेढ्रः । इति हेमचन्द्रः ॥ राक्षसः ।
इति शब्दमाला ॥ नखीनामगन्धद्रव्यम् ।
इति जटाधरः ॥ दीपसूर्य्ययोश्छायापरिमाणार्थं
काष्ठादिनिर्म्मितः क्रमेण सूक्ष्माग्रद्बादशाङ्गुल-
परिमितः कीलकः । यथा ।
“अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका ।
शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत् ॥
मध्याह्नहीनैरादित्ययुक्तैश्छायाङ्गुलैर्हरेत् ।
षट्पूरितदिवादण्डं लब्धं दण्डादिकं भवेत् ॥
पूर्ब्बाह्णच्छाययातीतं पराह्णच्छाययैष्यकम् ।
शून्यैकरामबाणेभदिशो रुद्राः । ० । १ । ३ ।
५ । ८ । १० । ११ । क्रमोत्क्रमैः ॥
आषाढादिषु मासेषु च्छाया माध्याह्निकी मता ।
अयनांशजमासान्ते व्युत्क्रमेणादितो बुधैः ।
संख्योक्तान्यदिने भागहारे वृद्धीतरे तथा ॥”
इति ज्योतिस्तत्त्वम् ॥
तस्य नामान्तरं नरः । यथा ।
अथ करणसूत्रम् ।
“शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न-
श्छाया भवेद्विनरदीपशिख्यौच्च्यभक्तः ।”
उदाहरणम् ।
“शङ्कुप्रदीपान्तरभूस्त्रिहस्ता
दीपोच्छ्रितिः सार्द्धकरत्रया चेत् ।
शङ्कोस्तथार्काङ्गुलसंमितस्य
तस्य प्रभा स्यात् कियती वदाशु ॥”
न्यासः । शङ्कुः १२ भूः ३ दीपः ७ लब्धानि
च्छायाङ्गुलानि १२ । इति लीलावत्यां छाया-
व्यवहारः द्वादशाङ्गुलपरिमाणम् । यथा । विष्णु-
धर्न्मोत्तरीयप्रथमकाण्डम् ।
“द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयन्तु शयः स्मृतः ।
तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥”
इति तिथ्यादितत्त्वम् ॥
(जनमेजयस्य पुत्त्रः । यथा, महाभारते । १ ।
९५ । ८६ ।
“भवतो वपुष्टमायां द्बौ पुत्त्रौ जज्ञाते शतानीकः
शङ्कुश्च ॥” * ॥ उग्रसेनस्य पुत्त्रविशेषः । यथा,
भागवते । ९ । २४ । २४ ।
“कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा ।
राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥”)

शङ्कुकर्णः पुं, (शङ्कू इव कर्णौ यस्य ।) गर्द्दभः ।

इति त्रिकाण्डशेषः ॥ (दानवदिशेषः । यथा,
हरिवंशे । ३ । ८१ ।
“शङ्कुकर्णो विवादश्च गवेष्ठो दुन्दुभिस्तथा ॥”
नागविशेषः । यथा, महाभारते । १ । ५७ ।
१५ ।
“शङ्कुकर्णः पिठरकः कुठारसुखसेचकौ ॥”
शङ्कुसदृशकर्णविशिष्टे, त्रि । यथा, भागवते ।
७ । ९ । १५ ।
“आन्त्रस्रजः क्षतजकेशरशङ्कुकर्णा-
न्निह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥”)

शङ्कुचिः, पुं, शङ्कुमत्स्यः । इति शब्दरत्नावली ॥

शङ्कुतरुः, पुं, (शङ्कुरिव तरुः ।) शालवृक्षः ।

इति शब्दरत्नावली ॥

शङ्कुरः त्रि, (शङ्कतेऽस्मादिति । शङ्क + बाहुल-

कात् उरच् ।) त्रासदायी । इति हेमचन्द्रः ॥

शङ्कुला, स्त्री, (“शङ्कुपूर्व्वात् लातेः ‘आतोऽनुप-

सर्गे कः ।’ ३ । २ । ३ । इति के शङ्कुला ।” इत्यु-
णादिवृत्तौ उज्ज्वलः । १ । ३७ ॥ “शङ्कुपूर्व्वा-
ल्लातेर्घञर्थे कविधानमिति वा कप्रत्ययः ।” इति
काशिका । ६ । २ । २ ।) उत्पलपत्रिका । इति
पृष्ठ ५/०११
संक्षिप्तसारोणादिवृत्तिः ॥ पूगकर्त्तनी । जाँती
इति भाषा । इति केचित् ॥

शङ्कुवृक्षः, पुं, (शङ्कुरिव वृक्षः ।) शालवृक्षः । इति

रत्नमाला ॥

शङ्कोचः, पुं, शङ्कुमत्स्यः । इति जटाधरः ॥

शङ्कोचिः, पुं, मत्स्यविशेषः । शाँकोच इति भाषा ।

यथा, --
“अथ शङ्कुः शङ्कुचिः स्यात् शङ्कोचिः शङ्कुची-
त्यपि ॥”
इति शब्दरत्नावली ॥

शङ्खः, पुं, क्ली, (शाम्यति अशुभमस्मादिति । शम +

“शमेः खः ।” उणा० १ । १०४ । इति खः ।)
समुद्रोद्भवजन्तुविशेषः । शाँख इति भाषा ।
तत्पर्य्यायः । कम्बुः २ । इत्यमरः ॥ कम्बोजः ७
अब्जः ४ जलजः ५ । इति शब्दरत्नावली ॥
अर्णोभवः ६ पावनध्वनिः ७ अन्तःकुटिलः ८
महानादः ९ श्वेतः १० पूतः ११ मुखरः १२
दीर्घनादः १३ बहुनादः १४ हरिप्रियः १५ ।
अस्य गुणाः । कटुरसत्वम् । शीतत्वम् । पुष्ठि-
वीर्य्यबलप्रदत्वम् । गुल्मशूलकफश्वासविषदोषना-
शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“कम्बुशङ्खनखश्चापि शुक्तिशम्बूककर्कटाः ।
जीवा एवंविधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥
कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः ।
वृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।”
इति राजवल्लभः ॥ * ॥
अस्योत्पत्त्यादिर्यथा ।
“अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ।
ग्रीष्ममध्याह्नमार्त्तण्डशतकरुचमुत्तमम् ॥
शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि ।
चकार भस्मसात्तञ्च सरथञ्चावलीलया ॥
स शिवस्तेन शूलेन दानवस्यास्थिजालकम् ।
प्रेम्णा च प्रेरयामास लवणोदे च सादरम् ॥
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्ब्बभूव ह ।
नानाप्रकाररूपा च शश्वत्पूता सुरार्च्चने ॥
प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् ।
तीर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना ॥
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा ।
स स्नातः सर्व्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥
शङ्खे हरेरधिष्ठानं यतः शङ्खस्ततो हरिः ।
तत्रैव सततं लक्ष्मीर्द्दूरीभूतममङ्गलम् ॥
स्त्रीणाञ्च शङ्खध्वनिभिः शूद्रानाञ्च विशेषतः ।
भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थला-
त्ततः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥ * ॥
अथ शङ्खमाहात्म्यम् ।
ब्रह्मोवाच ।
“शृणु शङ्खस्य माहात्म्यं सर्व्वपापहरं शुभम् ॥
कपिला क्षीरमादाय शङ्खे कृत्वा जनार्द्दनम् ।
यज्ञायुतसहस्रस्य स्नापयित्वा लभेत् फलम् ॥
पयस्विन्याः शुभं क्षीरं शङ्खे कृत्वा तु नारद ।
यः स्नापयति देवेशं स गच्छेद्ब्रह्मणः पदम् ॥
क्षिप्त्वा गङ्गोदकं शङ्खे यः स्नापयति माधवम् ।
नमो नारायणेत्युक्त्वा मुच्यते योनिसङ्कटात् ॥
शङ्खलग्नन्तु यत्तोयं भ्रमितं केशवोपरि ।
निःक्षिपेन्मूर्द्ध्नि सततं गङ्गास्नानेन तस्य किम् ॥
कृत्वा पादोदकं शङ्खे वैष्णवाय प्रयच्छति ।
तिलमिश्रं तुलस्या च चान्द्रायणफलं लभेत् ॥
नदीतडागजं वारि वापीकूपह्रदोद्भवम् ।
गाङ्गेयं तद्भवेत् सर्व्वं कृतं शङ्खे हरिप्रिय ॥
गृहीत्वा विष्णुपादाम्बु शङ्खे कृत्वा च वैष्णवः ।
यो वहेत् शिरसा नित्यं स मुने तापसोत्तमः ॥
त्रैलोक्ये यानि तीर्थानि वासूदेवाज्ञया मुने ।
शङ्खं तान्यधितिष्ठन्ति तस्मात् शङ्खं सदार्च्चयेत् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
नमितः सर्व्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥
पुरतो वासुदेवस्य सपुष्पफलचन्दनैः ।
शङ्खः समर्च्चितो येन तस्य लक्ष्मीर्न दुर्लभा ॥
दर्शनेनापि शङ्खस्य किमु तस्यार्च्चनेन च ।
विलयं यान्ति पापानि हिमः सूर्य्योदये यथा ॥
गर्भा देवारिनारीणां विनश्यन्ति सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥
तीर्थोदकं हरेर्मूर्द्ध्नि भ्रामयेत् शङ्खसंस्थितम् ।
ददाति मुक्तिं देवेशः क्षीरसागरजाप्रियः ॥
यमदूताश्च कुष्माण्डपिशाचोरगराक्षसाः ।
दृष्ट्वा शङ्खोदकं मूर्द्ध्नि भीता यान्ति दिशो दश ॥
नित्ये नैमित्तिके काम्ये स्नानार्च्चनविलेपने ।
शङ्खं समर्च्चयति यः श्वेतद्बीपे वसेद्धि सः ॥”
इति पाद्मोत्तरखण्डे १२९ अध्यायः ॥ * ॥
अथ दक्षिणावर्त्तशङ्खमाहात्म्यम् ।
“दक्षिणावर्त्तशङ्खेन गत्वा प्राक्श्रोतसं नदीम् ।
कृत्वाभिषेकं विधिवत् ततः पापैः प्रमुच्यते ॥
दक्षिणावर्त्तशङ्खेन तिलमिश्रोदकेन तु ।
उदके नाभिमात्रे तु यः कुर्य्यादभिषेचनम् ॥
प्राक्श्रोतस्यां तु वै नद्यां नरस्तत्राम्भसाप्लुतः ।
यावज्जीवकृतं पाषं तत्क्षणादेव नश्यति ॥
दक्षिणावर्त्तशङ्खेन पात्रशोधं धरे स्थितम् ।
उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ॥
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ।
न शङ्खेन पिबेत्तोयं न हन्यान्मत्स्यशूकरौ ॥”
इति वाराद्वे प्रबोधनीमाहात्म्याध्यायः ॥ * ॥
दक्षिणावर्त्तशङ्खतोयेन विष्णुपूजाफलं यथा ।
स्कान्दे ।
“दक्षिणावर्त्तशङ्खस्य तोयेन योऽर्च्चयेद्धरिम् ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥”
इत्याह्निकाचारतत्त्वम् ॥
स च शङ्खः रत्नविशेषः । तल्लक्षणादि यथा, --
“क्षीरोदकूलेऽपि सुराष्ट्रदेशे
तदन्यतोऽपि प्रभवन्ति शङ्खाः ।
अरुष्कवर्णाः शशिशुभ्रभासः
सुसूक्ष्मवक्त्रा गुरवो महान्तः ॥
ते वामदक्षिणावर्त्तभेदेन द्विविधा मताः ।
दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशो धनम् ॥
तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति ।
वारि हित्वा स पापानि पुण्यमाप्नोति मानवः ॥
वृत्तत्वं स्निग्धताच्छत्वं शङ्खस्येति गुणत्रयम् ।
आवर्त्तभङ्गदोषो हि हेमयोगाद्बिनश्यति ॥
ब्रह्मादिजातिभेदेन स पुनस्तु चतुर्व्विधः ॥” * ॥
इति युक्तिकल्पतरुः ॥
श्रीकृष्णार्ज्जुनादिशङ्खनामानि यथा, --
“पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥
अनन्तविजयं राजा कुन्तीपुत्त्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥”
इति श्रीभगवद्गीतायाम् १ अध्यायः ॥
अयन्तु रणवाद्यविशेषः । यथा, --
“भक्ततूर्य्यं गन्धतूर्य्यं रणतूर्य्यं महास्वनः ।
संग्रामपटहः शङ्खस्तथा चाभयडिण्डिमः ॥
महाद्बन्द्वो नृपाभीरुर्भीरुः कोलाहलोऽपि च ।
युद्धवादस्य पर्य्यायश्चान्ये भेदाः शलादयः ॥”
इति शब्दरत्नावली ॥
ललाटास्थि । (यथा, सुश्रुते । १ । ५ ।
“तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षा-
कुक्षिवङ्खणेषु तिर्य्यक्छेद उक्तः ॥”) कुवेरस्य
निधिविशेषः । (यथा, महाभारते । २ । १० ।
३६ ।
“निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ॥”
यथा च मार्कण्डेये । ६८ । ४२ -- ४५ ।
“रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।
तेनापि नीयते विप्र तद्गुनित्वं निधीश्वरः ॥
एकस्यैव भवत्येष नरं नान्यमुपैति च ।
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ॥
एक एवात्मना सृष्टमन्नं भुङक्ते तथाम्बरम् ।
कदन्नभुक् परिजनो न च शोभनवस्त्रधृक् ॥
न ददाति सुहृद्भार्य्या भ्रातृपुत्त्रस्नुषादिषु ।
स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥”)
नखीनामगन्धद्रव्यम् । इत्यमरमेदिनीकारौ ॥
(यथा, सुश्रुते । ६ । १७ ।
“मनःशिला त्र्यूषणशङ्खमाक्षिकैः
ससिन्धुकासीसरसाञ्जनैः क्रियाः ॥”)
कर्णसमीपास्थि । इति राजनिर्घण्टः ॥ (यथा,
याज्ञवल्क्ये । ३ । ९६ ।
“कर्णौ शङ्खौ भ्रुवौ दण्डवेष्टावोष्ठौ ककुन्दरे ॥”)
अष्टनागनायकान्तर्गतनागविशेषः । (यथा,
मनसापूजापद्धतौ ।
“अनन्तो वासुकिः पद्मो महापद्मस्तु तक्षकः ।
कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी-
र्त्तिताः ॥”)
हस्तिदन्तमध्यम् । इति त्रिकाण्डशेषः ॥ दश-
निखर्व्वसंख्या । लक्षकोटिरिति यावत् । यथा,
“एकं दशशतञ्चैव सहस्रमयुतं तथा ।
लक्षञ्च नियुतं चैव कोटिरर्व्वुदमेव च ॥
वृन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ।
पृष्ठ ५/०१२
अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥”
इति भरतधृतब्रह्माण्डपुराणवचनम् ॥ * ॥
धर्म्मशास्त्रप्रयोजकमुनिविशेषः । यथा, --
“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसम्बर्त्ताः कात्यायनबृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”
इति याज्ञवल्क्यवचनम् ॥

शङ्खकं, क्ली, बलयः । इति मेदिनी ॥

शङ्खकः, पुं, क्ली, (शङ्ख + स्वार्थे कन् ।) कम्बुः ।

शिरोरोगे, पुं । इति मेदिनी ॥ तस्य लक्षणादि
यथा, --
शङ्खकमाह ।
“पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः ।
तीव्ररुद्गाहरागं हि शोथं कुर्व्वन्ति दारुणम् ॥
स शिरो विषवद्बेगान्निरुध्याशु गलं तथा ।
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः ।
त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत् ॥”
पित्तरक्तानिलाः अत्र कफोऽपि योज्यः ।
कृतानुतापः कफपित्तरक्तैरिति सुश्रुतवचनात् ।
विमूर्च्छिताः प्रवृद्धाः । त्रिरात्रात् त्रिरात्रमध्ये
मारयति । इति भावप्रकाशः ॥ अस्य चिकित्सा
शिरोरोगशब्दे द्रष्टव्या ॥ (ललाटास्थि । यथा,
याज्ञवल्क्यः । ३ । ९० ।
“द्बौ शङ्खकौ कपालानि चत्रारि शिरसस्तथा ।
ऊरः सप्तदशास्थीनि पुरुषस्थास्थिसंग्रहः ॥”)

शङ्खकारः, पुं, (शङ्खं करोतीति । शङ्ख + कृ + अण् ।)

वर्णसङ्करजातिविशेषः । शाँखारि इति भाषा ।
स तु शूद्रागर्भे विश्वकर्म्मौरसाज्जातः । इति
ब्रह्मवैवर्त्तपुराणम् ॥ तत्पर्य्यायः । शाङ्खिकः २
काम्बजकः ३ । इति शब्दरत्नावली ॥ शाम्ब-
विकः ४ । इति जटाधरः ॥

शङ्खचरी, स्त्री, (शङ्खे ललाटास्थ्नि चरतीति । चर

+ टः । स्त्रियां ङीप् ।) ललाटिका । इति
त्रिकाण्डशेषः ॥

शङ्खचर्च्ची, स्त्री, ललाटिका । इति शब्दरत्ना-

वली ॥

शङ्खचूर्णं, क्ली, (शङ्खस्य चूर्णम् ।) शङ्खजात-

चूर्णम् । शाँखेर चूण इति भाषा । अस्य
गुणाः ।
“शङ्खचूर्णं कटु क्षारमुष्णं क्रिमिहरं परम् ॥”
इति राजवल्लभः ॥

शङ्खजः, पुं, (शङ्खाज्जायते इति । जन + डः ।)

कपोतडिम्बवदबृहन्मुक्ता । इति केचित् ॥ शङ्ख-
जातवस्तुनि, त्रि ॥

शङ्खद्रावकः, पुं, (शङ्खं द्रावयतीति । द्रु + णिच् +

ण्वुल् ।) औषधविशेषः । यथा, --
“अर्कस्नुही तथा चिञ्चा तिलारग्वधचित्रकम् ।
अपामार्गभस्मसमं वस्त्रपूतं जलं हरेत् ॥
मृद्वग्निना पचेत्तत्तु यावल्लवणतां गतम् ।
लवणेन समौ ग्राह्यौ द्बौ क्षारौ टङ्गणं तथा ॥
समुद्रफेनगोदन्ताकाशीशं सोरका तथा ।
द्बिगुणं पञ्चलवणं मातुलुङ्गरसेन च ॥
काचकुप्यान्तु सप्ताहं वासयेदम्लयोगतः ।
शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत् ॥
सर्व्वधातून् हरेच्छीघ्रं वराटीशङ्खकादिकान् ।
उदरादिसर्व्वरोगाणां सद्यो हि नाशकः परः ॥”
इति शङ्खद्रावकः ॥ * ॥
अपि च ।
“योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत् ।
पश्चाद्यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी ॥
रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः ।
गुह्याद्गुह्यतमं गुह्यमिदानीं कथ्यते मया ॥
शङ्खचूर्णं यवक्षारं सर्ज्जिकाक्षारटङ्गणम् ।
समञ्च पञ्चलवणं स्फटिकारी नृशादरः ॥
काचकुप्यां ततः क्षिप्त्वा वारुणीयन्त्रमुद्धरेत् ।
यामार्द्धं द्रावयत्येष शङ्खशुक्तिवराटकान् ॥
अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं तथा ।
उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च ॥
अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् ।
भुक्तशेषे च भोक्तव्यो माषमात्रो रसोत्तमः ॥
क्षणमात्राद्भवेद्भस्म पुनर्भोजनमिच्छति ।
प्रत्यहं भोजनान्ते च संसेव्योऽयं रसोत्तमः ॥
न रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम् ।
न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत् ।
रसः शङ्खद्रवो नाम वैद्यानामुपकारकः ॥”
शङ्खद्रावको रसः । इति भैषज्यरत्नावली ॥

शङ्खद्रावी, [न्] पुं, (शङ्खं द्रावयतीति । द्रु + णिच्

+ णिनिः ।) अम्लवेतसः । इति राजनिर्घण्टः ॥

शङ्खधरा, स्त्री, (धरतीति । धृ + अच् टाप् ।

शङ्खस्य धरा ।) हिलमोचिका । इति रत्न-
माला ॥

शङ्खध्मः, पुं, (शङ्खं धमतीति । ध्मा + कः ।) शङ्ख-

वादकः । तत्पर्य्यायः । शाङ्खिकः २ । इति जटा-
धरः ॥ (यथा, वाजसनेयसंहितायाम् । ३० । १९ ।
“क्रोशाय तूणवध्ममवरम्पराय शङ्खध्मम् ॥”

शङ्खध्माः, पुं, (शङ्खं धमतीति । ध्मा + क्विप् ।)

शङ्खवादकः । इति मुग्धबोधव्याकरणम् ॥

शङ्खनखः, पुं, क्षुद्रशङ्खः । जोङ्गडा इति भाषा ।

इत्यमरभरतौ ॥ (यथा, महाभारते । १३ । ५० । २० ।
“नग्नैः शङ्खनखैर्गात्रैः क्रोडैश्चित्रैरिवार्पितम् ॥”)
नखीनामगन्धद्रव्यम् । इति शब्दरत्नावली ॥
बृहन्नखी । यथा, --
“महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ।”
इति रत्नमाला ॥

शङ्खनखा, स्त्री, शङ्खनखी । यथा, --

“द्विधा शङ्खनखाख्यान्या शुक्त्याख्या वदरी-
च्छदः ।”
इति रत्नमाला ॥

शङ्खपुष्पी, स्त्री, (शङ्खवत् पुष्पं यस्याः । ङीष् ।)

वृक्षविशेषः । शङ्खाहुली इति डानकुनी इति
च भाषा । तत्पर्य्यायः । सुपुष्पी २ शङ्खाह्वा ३
कम्बुमालिनी ४ पीतपुष्पी ५ कम्बुपुष्पी ६ मेध्या
७ मलविनाशिनी ८ किरिटी ९ शङ्खकुसुमा
१० भूलग्ना ११ शङ्खमालिनी १२ । अस्या
गुणाः । हिमत्वम् । तिक्तत्वम् । मेधास्वर-
कारित्वम् । ग्रहभूतादिदोषनाशित्वम् । वशी-
करणसिद्धिदातृत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या क्रिमिविषा-
पहा ॥”
इति राजवल्लभः ॥
अन्न्यच्च ।
“शङ्खपुष्पी तु शङ्खाह्वा मङ्गल्या कुसुमापि च ।
शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगनुत् ॥
रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा ।
दोषापस्मारभूतासृक्कुष्ठक्रिमिविषप्रणुत् ॥”
इति भावप्रकाशः ॥

शङ्खप्रस्थः, पुं, चन्द्रस्य चिह्नम् । यथा, --

“लिङ्गं शृङ्गञ्च चिह्नञ्च शङ्खप्रस्थो विधोरथ ।”
इति शब्दमाला ॥

शङ्खभृत्, पुं, (शङ्खं बिभर्त्तीति । भृ + क्विप् ।)

विष्णुः । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
१३ । १४९ । १२० ।
“शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ॥”)

शङ्खमुखः, पुं, (शङ्खवत् मुखं यस्य ।) कुम्भीरः ।

इति हेमचन्द्रः ॥ (नागविशेषः । यथा, महा-
भारते । १ । ३५ । ११ ।
“नागः शङ्खमुखश्चैव तथा कुष्माण्डकः परः ॥”)

शङ्खमूलं, क्ली, (शङ्खवत् शुक्लं क्रमसूक्ष्मं वा मूलं

यस्य ।) मूलकम् । इति राजनिर्घण्टः ॥

शङ्खाख्यः, पुं, (शङ्ख इति आख्या यस्य ।) बृह-

न्नखी । इति रत्नमाला ॥

शङ्खाह्वा, स्त्री, (शङ्ख इति आह्वा नाम यस्याः ।)

शङ्खपुष्पी । इति राजनिर्घण्टः ॥

शङ्खिका, स्त्री, (शङ्खवत् पुष्पमस्त्यस्याः । शङ्ख +

ठन् ।) तृणविशेषः । चोरवहुली इति भाषा ।
यथा । शङ्खिन्यां शङ्खिका चोरा । इति शब्द-
चन्द्रिका ॥

शङ्खिनी, स्त्री, (शङ्खवत् पुष्पमस्त्यस्याः । शङ्ख +

इनिः ।) चोरपुष्पी । इत्यमरः ॥ श्वेतपुन्नागः ।
इति विश्वः ॥ श्वेतवृन्दा । इति मेदिनी ॥ श्वेत-
चुक्रा । इति शब्दरत्नावली ॥ बुद्धशक्तिभेदः ।
इति त्रिकाण्डशेषः ॥ यवतिक्ता । इति राज-
निर्घण्टः ॥ चतुर्व्विधस्त्रीमध्ये स्त्रीविशेषः । तल्ल-
क्षणं यथा, --
“दीर्घा सुदीर्घनयना वरसुन्दरी या
कामोपभोगरसिका गुणशीलयुक्ता ।
रेखात्रयेण च विभूषितकण्ठदेशा
सम्भोगकेलिरसिका किल शङ्खिनी सा ॥
शशकं पद्मिनी तुष्टा चित्रिणी रमते मृगम् ।
वृषभं शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥
पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी ।
शङ्खिनी क्षारगंन्धा स्यात् मदगन्धा च
हस्तिनी ॥”
इति रसमञ्जरी ॥
पृष्ठ ५/०१३
शङ्खयुक्ता । यथा, --
“शङ्खिनी चापिनी वाणभुशुण्डीपरिघायुधा ॥”
इति देवीमाहात्म्यम् ॥
उपदेवताविशेषः । शङ्खिनीवासशब्दार्थदर्श-
नात् ॥

शङ्खिनीफलः, पुं, (शङ्खिन्याः फलमिव फलं यस्य ।)

शिरीषवृक्षः । इति राजनिर्घण्टः ॥

शङ्खिनीवासः, पुं, (शङ्खिन्या वास आश्रय-

स्थानम् ।) शाखोटवृक्षः । इति शब्दचन्द्रिका ॥

शङ्खी, [न्] पुं, (शङ्खोऽस्यास्तीति । शङ्ख + इनिः ।)

विष्णुः । समुद्रः । इति मेदिनी ॥ शाङ्खिकः ।
शङ्खविशिष्टे, त्रि । इति शब्दरत्नावली ॥ (यथा,
हरिवंशे भविष्यपर्व्वणि । ९ । १२ ।
“शङ्खिनं चक्रिणं विष्णुं खड्गिनं गदिनं
विभुम् ॥”
शङ्खनिधिविशिष्टे च त्रि । यथा, मार्कण्डेये । ६८ ।
४५ ।
“स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥”)

शच, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, शञ्चते । इति दुर्गा-
दासः ॥

शच, ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, शचते । इति दुर्गा-
दासः ॥

शचिः, स्त्री, (शच वाचि + “सर्व्वधातुभ्य इन् ।”

उणा० ४ । ११७ । इति इन् ।) इन्द्रपत्नी ।
इत्यमरटीकायां भरतः ॥

शची, स्त्री, (शचि + कृदिकारादिति ङीष् ।)

इन्द्रपत्नी । तत्पर्य्यायः । पुलोमजा २ इन्द्राणी ३ ।
इत्यमरः ॥ शचिः ४ सची ५ सचिः ६ । इति
भरतः ॥ पूतक्रतायी ७ पौलोमी ८ । इति जटा-
धरः ॥ माहेन्द्री ९ जयवाहिनी १० ऐन्द्री ११
शतावरी १२ । इति शब्दरत्नावली ॥ (यथा,
रघुः । ३ । २३ ।
“उमावृषाङ्कौ शरजन्मना यथा
यथा जयजन्तेन शचीपुरन्दरौ ।
तथा नृपः सा च सुतेन मागधी
ननन्दतुस्तत्सदृशेन तत्समौ ॥”)
शतमूली । स्त्रीकरणान्तरम् । तत्तु विष्टिकरण-
मिति केचित् ॥ इति मेदिनी ॥ (कर्म्म । इति
इति निघण्टुः । २ । १ ॥ यथा, ऋग्वेदे । ८ । ३२ । १५ ।
“न किरस्य शचीनां नियन्ता सुनृतानाम् ॥”
प्रज्ञा । इति निघण्टुः । ३ । ९ ॥ वाक् । इति च
निघण्टुः । १ । ११ ॥)

शचीपतिः, पुं, (शच्याः पतिः ।) इन्द्रः । इत्यमरः ॥

(यथा, मार्कण्डेये । १५ । ७० ।
“यदि जानासि धर्म्म त्वं त्वं वा शक्र शचीपते ।
मम यावत् प्रमाणन्तु शुभं तद्बक्तुमर्हतः ॥”
कर्म्मपालके, त्रि । यथा ऋग्वेदे । ७ । ६७ । ५ ।
“शक्तं शचीपती शचीभिः ॥”
“हे शचीपती शचीति कर्म्मनाम कर्म्मणां
पालकौ ।” इति तद्भाष्ये सायणः ॥)

शट, सादे । शीर्णौ । गतौ । रुजि । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-गतौ सक०-
सेट् ।) सादोऽवसादः । शीर्णिर्भेदः । शटति
लोकः अवसीदति । विशृणाति । गच्छति ।
रुजति वा इत्यर्थः । इति दुर्गादासः ॥

शट, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) क ङ, शाटयते । इति
दुर्गादासः ॥

शटः, त्रि, अम्लः । शटधातोरच्प्रत्ययेन निष्पन्न-

मेतत् । इति सिद्धान्तकौमुदी ॥

शटा, स्त्री, (शट + अच् । टाप् ।) सटा । जटा ।

इत्यमरटीका ॥

शटिः, स्त्री, (शट + इन् ।) शटी । इति शब्द-

रत्नावली ॥

शटी, स्त्री, (शटि + वा ङीष् ।) स्वनामख्यातौ-

षधिः । वन आदा इति भाषा । कचूर इति
हिन्दी भाषा । तत्पर्य्यायः । गन्धमूली २
षड्ग्रन्थिका ३ कर्व्वूरः ४ पलाशः ५ । इत्य-
मरः ॥ सटी ६ षटी ७ गन्धशटी ८ कर्व्वुरः ९
कर्च्चूरः १० । इति भरतादयः ॥ सुगन्धा ११
सटिः १२ शटिः १३ गन्धमूला १४ गन्धोलिः १५
गन्धमूलकः १६ । इति शब्दरत्नावली ॥ गन्ध-
सटा १७ बधूः १८ गन्धमूलम् १९ । इति
जटाधरः ॥ जीमूतमूलम् २० कच्छोरम् २१
हिमजा २२ । इति रत्नमाला ॥ हैमी २३
षड्ग्रन्थिः २४ सुव्रता २५ गन्धाली २६
पलाशा २७ हिमा २८ । इति ग्रन्थान्तरम् ॥
षड्ग्रन्था २९ आम्लनिशा ३० सुगन्धमूला ३१
गन्धाली ३२ शटीका ३३ पलाशिका ३४
सुभद्रा ३५ तृणी ३६ दूर्व्वा ३७ गन्धा ३८
पृथुपलाशिका ३९ सौम्या ४० हिमोद्भवा ४१
गन्धबधूः ४२ । अस्या गुणाः । तिक्तत्वम् ।
अम्लरसत्वम् । लघुत्वम् । उष्णत्वम् । रुचि-
कारित्वम् । ज्वरकफास्रकण्डुव्रणदोषरक्तामय-
ध्वंसकारित्वम् । हृद्यत्वञ्च । इति राजनिर्घण्टः ॥
अपि च । अथ गन्धपलाशी सुगन्धद्रव्यं काश्मीरे
प्रसिद्धम् ।
“शटी पलाशी षड्ग्रन्था सुव्रता गन्ध-
मूलिका ।
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ॥
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः ।
तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी ।
शोषकासव्रणश्वासशूलाध्मानग्रहापहा ॥”
इति भावप्रकाशः ॥

शट्टकं, क्ली, घृतजलमिश्रितशालिचूर्णम् । मयदार

शटा इति भाषा । यथा,
“शालिचूर्णं घृतं तोयं मिश्रितं शट्टकं वदेत् ॥”
इति भावप्रकाशः ॥

शठ, वधक्लेशकैतवे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) क्लेशो दुःखानुभवः ।
कैतवं मित्रवञ्चनम् । शठति खलः साधुं
वञ्चयतीत्यर्थः । इति दुर्गादासः ॥

शठ, क आलस्ये । गत्यसंस्कृतसंस्कृते । इति कवि-

कल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) क,
शाठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः ।
इति दुर्गादासः ॥

शठ, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-अक०-सेट् ।) क ङ, शाठयते । इति
दुर्गादासः ॥

शठ, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) शठयति
नीचः कुत्सितं वदतीत्यर्थः । रमानाथस्तु
सम्यग्भाषणे इति मत्वा शठयति सम्यग्वदती-
त्यर्थ इत्याह । सम्यग्भाषणे इति जौमराः ।
समग्भावे इत्येके । इति दुर्गादासः ॥

शठं, क्ली, (शठ + अच् ।) तगरम् । कुङ्कुमम् ।

लोहम् । इति राजनिर्घण्टः ॥

शठः, पुं, मध्यस्थपुरुषः । धूर्त्तः । (यथा, मनुः ॥

४ । ३० ।
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”)
धुस्तूरः । इति मेदिनी ॥ शठस्य लक्षणम् ॥
यथा, --
“प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥”
इति विष्णुपुराणे । ३ । १८ । २१ । श्लोकटीका ॥
चतुर्व्विधपत्यन्तर्गतपतिविशेषः । तस्य लक्षणम् ।
कामिनीविषयकपटपटुः । यथा, --
“मौलौ दाम विधाय भालफलके व्यालिख्य
पत्रावलीं
केयूरं भुजयोर्निधाय कुचयोर्व्विन्यस्य मुक्ता-
स्रजम् ।
विश्वासं समुपार्ज्जयन् मृगदृशः काञ्चीनिवेश-
च्छला-
न्नीवीग्रन्थिमपाकरोति मृदुना हस्तेन वाम-
भ्रुवः ॥”
इति रसमञ्जरी ॥
(वृष्णिवंशीयविशेषः । यथा, हरिवंशे । भविष्य-
पर्व्वणि । २ । ३ ।
“बलभद्रं शिनेः पुत्त्रं हार्द्दिक्यं शठसारणौ ॥”)

शठता, स्त्री, (शठ + तल् ।) शठस्य भावः ।

तत्पर्य्यायः । माया २ शाठ्यम् ३ कुसृतिः ४
निकृतिः ५ । इति हेमचन्द्रः ॥ अन्यच्च ।
“अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।
कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥
अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा ।
हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥
पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके ।
उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥”
इति शब्दरत्नावली ॥

शठाम्बा, स्त्री, अम्बष्ठा । इति राजनिर्घण्टः ॥

शड, इ ङ संघरुजोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) तालव्यादिः । इ,
पृष्ठ ५/०१४
शण्ड्यते । ङ, शण्डते । काण्डो वीरं रुजती-
त्यर्थः । इति दुर्गादासः ॥

शण, म दाने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, शणयति । इति दुर्गा-
दासः ॥

शणं, क्ली, (शण + अच् ।) क्षुपविशेषः । तत्-

पर्य्यायः । भङ्गा २ मातुलानी ३ । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । १ । १४५ । ११ ।
“शणं तैलं घृतञ्चैव जतु दारूणि चैव हि ।
तस्मिन् वेश्मनि सर्व्वाणि निःक्षिपेथाः सम-
न्ततः ॥”)

शणः, पुं, (शण + पचाद्यच् ।) स्वनामख्यातक्षुपः ।

तत्पर्य्यायः । माल्यपुष्पः २ वमनः ३ कटु-
तिक्तकः ४ निशावनः ५ दीर्घशाखः ६ त्वक्
सारः ७ दीर्घपल्लवः ८ । अस्य गुणाः ।
अम्लत्वम् । कषायत्वम् । मलगर्भास्रपातनत्वम् ।
वातकारित्वम् । पित्तकफतीव्राङ्गमर्द्दनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

शणघण्टिका, स्त्री, (शणस्य घण्टेव तत्तुल्यशब्द-

कारिफलवत्त्वात् । इवार्थे कन् । टापि अत
इत्वम् ।) शणपुष्पी । इति राजनिर्घण्टः ॥

शणपर्णी, स्त्री, (शणस्य पर्णमिव पर्णमस्याः ।

ङीष् ।) अशनपर्णी । इति शब्दरत्नावली ॥

शणपुष्पिका, स्त्री, (शणपुष्पी + स्वार्थे कन् । अत

इत्वम् ।) घण्टारवा । इत्यमरभरतौ ॥ झन-
झनिया इति वनशोण इति च भाषा ॥

शणपुष्पी, स्त्री, (शणस्य पुष्पमिव पुष्पमस्याः ।)

क्षुपविशेषः । शणहुली इति शणै इति वन-
शणै इति च भाषा । तत्पर्य्यायः । बृहत्-
पुष्पी २ शणिका ३ शणघण्टिका ४ पीतपुष्पी ५
स्थूलफला ६ लोमशा ७ माल्यपुष्पिका ८ ।
अस्या गुणाः । क्षुद्रतिक्तत्वम् । वमिकारित्वम् ।
रसनियामकत्वञ्च । इति राजनिर्घण्टः ॥

शणसूत्रं, क्ली, (शणस्य सूत्रम् ।) पवित्रकम् ।

इत्यमरः ॥ “द्वे शणसूत्रजाले । शणस्य सूत्रं
शणसूत्रम् । शणति ददाति सूत्रं शणः । शण
श्रन्म दाने अन् । शणः तालव्यशादिर्मूर्द्धन्य-
णान्तः इति बहवः । सनो दन्त्यसादिर्दन्त्यनान्त
इति केचित् । तन्मते षन द ञु दाने इत्यस्य
रूपम् । सणो दन्त्यसादिर्मूर्द्धन्यणान्त इत्यपरे ।
सणकिणमणिकाकणकोणकाणा इति मूर्द्धन्य-
णान्ते विद्याभरणम् ॥
‘कार्पासमुपवीतं स्याद्विप्रस्योर्द्ध्ववृतं त्रिवृत् ।
सनसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥’ इति
मनुवचनात् पवित्रकमपि तदुच्यते । आनाय
इत्यादि चतुष्कं जाले इत्येके । आनाय इद्यादि
श्लोकार्द्धं क्वचिद्दृश्यते तत् स्वाम्याद्युपेक्षितमपि
अन्यैरादृतमिति विवृतम् ।” इति तट्टीकायां
भरतः ॥

शणालुकः, पुं, (शणालुरेव । स्वार्थे कन् ।) आरेवत-

वृक्षः । इति शब्दरत्नावली ॥ शोणालु इति
भाषा ॥

शणिका, स्त्री, (शण + स्त्रियां टाप् । कन् । अत

इत्वम् ।) शणपुष्पी । इति राजनिर्घण्टः ॥

शणीरं, क्ली, शोणमध्यस्थपुलिनम् । दर्दरीतटम् ।

इति मेदिनी ॥

शण्डं, क्ली, पद्मादिसमूहः । इति शब्दरत्ना-

वली ॥

शण्डः, पुं, नपुंसकम् । गोपतिः । इति भरतद्विरूप-

कोषः ॥

शण्डता, स्त्री, (शण्डस्य भावः । तल् ।) षण्डत्वम् ।

शण्डशब्दात् भावे तप्रत्ययस्यानन्तरं आप्
प्रत्ययेन निष्पन्नमेतत् ॥

शण्डिलः, पुं, (शडि रुजायाम् + “सलिकल्यनि-

महिभडिभण्डिशण्डीति ।” उणा० १ । ५५ । इति
इलच् ।) मुनिविशेषः । इति सिद्धान्तकौ-
मुदी ॥

शण्ढः, पुं, (शाम्यति ग्राम्यधर्म्मात् । शम + “शमेर्ढः ।”

उणा० १ । १३१ । इति ढः ।) अन्तर्महल्लिकः ।
अभ्यन्तरस्त्रीरक्षकोऽयम् । खोजा इति भाषा ।
तत्पर्य्यायः । वर्षवरः २ । तल्लक्षणम् यथा, --
“ये त्वल्पसत्त्वाः प्रथमाः क्लीवाश्च स्त्रीस्वभा-
विनः ।
जात्या न दुष्टाः कार्य्येषु ते वै वर्षवराः स्मृताः ॥”
इति ॥
नपुंसकम् । हिज्डे इति भाषा । इत्यमर-
भरतौ ॥ गोपतिः । शाँड इति भाषा । इति
मेदिनी ॥ बन्ध्यपुरुषः । इति जटाधरः ॥
उन्मत्तः । इति धनञ्जयः ॥

शतं, क्ली, (दश दशतः परिमाणमस्येति ।

“पंक्तिविंशतित्रिंशदिति ।” ५ । १ । ५९ । इति
तः । दशाणां शभावश्च निपात्यते ।) दशगुणित-
दशसङ्ख्या । एकशओ इति हिन्दीभाषा ।
(यथा, शान्तिशतके ।
“निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्रा-
धिपः ॥”)
तत्पर्य्यायः । दशतिः २ । इति पुराणम् ॥
तद्वाचकानि । धार्त्तराष्ट्रः १ शतभिषातारा २
पुरुषायुषः ३ रावणाङ्गुलिः ४ पद्मदलम् ५
इन्द्रयज्ञः ६ अब्धियोजनम् ७ । इति कवि-
कल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥
यथा, ऋग्वेदे । ८ । १ । ५ । “वज्रिवो न शताय
शतामघ ।” “शताय बहुनामैतत् अपरि-
मिताय ।” इति तद्भाष्ये सायणः ॥)

शतकः, त्रि, (शतं परिमाणमस्य । शत +

“संख्याया अतिशदन्तायाः कन् ।” ५ । १ । २२ ।
इति कन् ।) शतसंख्याविशिष्टः । यथा । शान्ति-
शतकामरुशतकादिः । शतशब्दात् कप्रत्ययेन
निष्पन्नमेतत् । (यथा, मार्कण्डेये । ४६ । ३० ।
“सन्ध्यासन्ध्यांशकश्चैव शतकौ समुदाहृतौ ॥”)
स्वार्थे के शतकञ्च ॥

शतकीर्त्तिः, पुं, भाव्यर्हद्विशेषः । इति हेमचन्द्रः ॥

शतकुन्दः, पुं, (शतं कुन्दा यस्य ।) करवीरः ।

इति राजनिर्घण्टः ॥

शतकुम्भः, पुं, पर्व्वतविशेषः । इति शातकुम्भ-

शब्दटीकायां भरतः ॥ (स्त्री, नदीतीर्थविशेषः ।
यथा, महाभारते । ३ । ८४ । १० ।
“सुगन्धां शतकुम्भाञ्च पञ्चयक्षाञ्च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥”)

शतकोटिः, पुं, (शतं कोटयोऽग्राः शिखा यस्य ।)

वज्रम् । इत्यमरः ॥ वृन्दसंख्या लीलावतीमते
अब्जसंख्या ॥

शतक्रतुः, पुं, (शतं क्रतवो यस्य ।) इन्द्रः । इति

धनञ्जयकोषः ॥ (यथा, महाभारते । ३ । ४२ । १२ ।
“आह मामरश्रेष्ठः पिता तव शतक्रतुः ॥”
बहुकर्म्मा । बहुप्रज्ञः । यथा, ऋग्वेदे । १ । १० । १ ।
“ब्रह्माणस्त्वा शतक्रत उद्वंशामिव येमिरे ॥”
“हे शतक्रतो बहुकर्म्मन् बहुप्रज्ञ वा ।” इति
तद्भाष्ये सायणः ॥)

शतखण्डं, क्ली, सुवर्णम् । यथा, --

“सौमेरुकं महाधातुः शतखण्डं मृदुल्लकम् ॥”
इति शब्दचन्द्रिका ॥
शतभागश्च ॥

शतग्रन्थिः, स्त्री, (शतं ग्रन्थयो यस्याः ।) दूर्व्वा ।

इति राजनिर्घण्टः ॥

शतघ्नी, स्त्री, (शतं हन्तीति । हन + टक् ।

ङीप् ।) शस्त्रभेदः । अस्य लक्षणम् । यथा, --
“अयःकण्टकसंछन्ना शतघ्नी महती शिला ।”
इति विजयरक्षितः ॥
“दुर्गञ्च परिखोपेतं चयाट्टालकसंयुतम् ।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥
गोपुरं सकवाटञ्च तत्र स्यात् सुमनोहरम् ।
सपताकं गजारूढो येन राजा विशेत् पुरम् ॥”
इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१
अध्यायः ॥ * ॥ (यथा, रघुः । १२ । ९५ ।
“अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्यैव कूटशाल्मलिमक्षिपत् ॥”
“अथ रक्षो रावणः अयसः शङ्कुभिः कीलै-
श्चितां कीर्णां शतघ्नीं लौहकण्टककीलितयष्टि-
विशेषाम् । शतघ्नी तु चतुस्ताला लोहकण्टक-
सञ्चिता । यष्टिः -- ॥ इति केशवः ॥”
इति तट्टीकायां मल्लिनाथः ॥) वृश्चिकाली ।
करञ्जकः । इति मेदिनी ॥ गलरोगविशेषः ।
अस्य निदानलक्षणचिकित्साः रोहिणीशब्दे
द्रष्टव्याः ॥

शतच्छदः, पुं, (शतं छदा यस्य ।) काष्ठकुट्टपक्षी ।

काट्ठोकरा इति भाषा । इति त्रिकाण्डशेषः ॥
शतदलपद्मञ्च ॥

शततमः, त्रि, शतस्य पूरणः । शतशब्दात्तमट्-

प्रत्ययेन निष्पन्नमेतत् ॥

शततारा, स्त्री, (शतं तारा यस्याम् ।) शत-

भिषानक्षत्रम् । इति केचित् ॥

शतदन्तिका, स्त्री, नागदन्ती । इति राजनिर्घण्टः ।

शतद्रुः, स्त्री, (शतधा द्रवतीति । शत + द्रु । “शतेच”

उणा० १ । ३६ । इति कुः ।) नदीविशेषः ।
शतलज् इति हिन्दी भाषा । सा हिमालया-
पृष्ठ ५/०१५
दुत्पन्ना विपाशायां मिलिता । (अस्या नाम-
निरुक्तिर्यथा, महाभारते । १ । १७८ । ९ ।
“शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥”)
तत्पर्य्यायः । शितद्रुः २ । इत्यमरः ॥ शुतुद्रिः ३
शतद्रूः ४ । पुत्त्रशोकसन्तप्तो वशिष्ठः कण्ठे
शिलां बद्ध्वानद्यामस्यां प्रविष्टस्ततो भीत्या
इयं शतधा द्रुता इति शतद्रुः । इति तट्टीकायां
भरतः ॥ (एतद्वृत्तान्तस्तु महाभारते । १ । १७८ ।
अध्याये द्रष्टव्यः ॥) अस्या जलगुणाः ।
“शतद्रोर्विपाशायुजः सिन्धुनद्याः
सुशीतं लघु स्वादु सर्व्वामयघ्नम् ।
जलं निर्म्मलं दीपनं पाचनञ्च
प्रदत्ते बलं बुद्धिमेधायुषञ्च ॥”
इति राजनिर्घण्टः ॥

शतधा, स्त्री, दूर्व्वा । इति शब्दचन्द्रिका ॥

शतधा, व्य, (शत + धाच् ।) शतप्रकारम् । यथा,

“आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्त्तते ।
शतधा भिद्यते मूर्द्ध्नि शिरीषस्य फलं यथा ॥”
इति महाभारतम् ॥

शतधामा, [न्] पुं, (शतं धामानि वर्च्चांसि यस्य ।)

विष्णुः । इति जटाधरः ॥

शतधारं, क्ली, (शतं धाराः कोणा यस्य ।)

वज्रम् । इति त्रिकाण्डशेषः ॥ शतधारायुक्ते,
त्रि । यथा, --
“वसोः पवित्रमसि शतधारं वसोः पवित्रमसि
सहस्रधारम् ।
वसोः पवित्रेण शतधारेण सुत्वा कामधुक्ष्व ॥”
इति पशुपतिपद्धतिः ॥

शतधृतिः, पुं, इन्द्रः । (यथा, महिम्नः स्तोत्रे ।

“रथः क्षौणी यन्ता शतधृतिरगेन्द्रो धनुरथो ॥”)
ब्रह्मा । इति मेदिनी ॥ (यथा, भागवते । ७ । ४ । १ ।
“एवं वृतं शतधृतिर्हिरण्यकशिपोरथ ॥”)
स्वर्गः । इति विश्वः ॥

शतपत्रं, क्ली, (शतं पत्राणि यस्य ।) पद्मम् । इत्य-

मरः ॥ (यथा, महाभारते । ३ । ६८ । २० ।
“इमामसितकेशान्तां शतपत्रायतेक्षणाम् ॥”)

शतपत्रः, पुं, (शतं पत्राणि पक्षा यस्य ।) मयूरः ।

सारसः । दार्व्वाघाटपक्षी । इति मेदिनी ॥
राजकीरः । नुरी इति भाषा । इति हेम-
चन्द्रराजनिर्घण्टौ ॥ (यथा, महाभारते । ३ ।
१०८ । ८ ।
“मयूरैः शतपत्रैश्च जीवञ्जीवककोकिलैः ॥”)

शतपत्रकः, पुं, (शतपत्र + स्वार्थे कन् ।) दार्व्वाघाट-

पक्षी । इत्यमरः ॥ काठ्ठोक्रा इति भाषा ॥

शतपत्रनिवासः, पुं, (शतपत्रे निवासो यस्य ।)

ब्रह्मा । इति कविकल्पतता ॥ पद्मस्थे, त्रि ॥

शतपत्री, स्त्री, (शतं पत्राणि यस्याः । ङीप् ।)

पुष्पविशेषः । सेउती इति भाषा । पाटल-
वर्णासौ गोलाव इति वदन्ति । तत्पर्य्यायः ।
सुमनाः २ सुशीता ३ शिववल्लभा ४ सौम्य-
गन्धी ५ शतदला ६ सुवृत्ता ७ शतपत्रिका ८ ।
अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । कषा-
यत्वम् । कुष्ठमुखस्फोटपित्तदाहनाशित्वम् ।
रुच्यत्वम् । सुरभित्वञ्च । इति राजनिर्घण्टः ॥

शतपत्रिका, स्त्री, (शतपत्री + कन् । टाप् । अत

इत्वम् ।) शतपत्री । इति राजनिर्घण्टः ॥

शतपथिकः, त्रि, (शतपथमधीते तद्वेद इति वा ।)

“शतषष्टेः षिकन् पथो बहुलम् ।” ४ । २ । ६० ।
इत्यस्य वार्त्तिकोक्त्या शत-शब्दोत्तरपथिन्-
शब्दात् षिकन्प्रत्ययेन निष्पन्नः ।) नानामताव-
लम्बी । नानापथगामी । इति सिद्धान्तकौमुदी ॥

शतपदचक्रं, क्ली, (शतं पदानि कोष्ठा यस्य तच्च

तच्चक्रञ्चेति ।) नाम्ना नक्षत्रज्ञानार्थं चक्रम् ।
यथा, --
“चक्रं शतपदं वक्ष्ये ऋक्षांशाक्षरसम्भवम् ।
नामादिवर्णतो ज्ञेया ऋक्षराश्यंशकास्तथा ॥
तिर्य्यगूर्द्ध्वगता रेखा रुद्रसंख्या लिखेद्बुधः ।
जायते कोष्ठकानाञ्च शतैकं १०० नात्र संशयः ॥
अ-व-क-ह-डा ऐशान्यां म-ट प-र-ता हरिति
चाग्नेय्याम् ।
न-य-भ-ज-खा नैरृत्यां ग-स-द-च-ला व्याय-
व्याम् ॥
पञ्च पञ्च क्रमेणैव विंशवर्णान् प्रयोजयेत् ।
पञ्चस्वरसमायोगे एकैकं पञ्चधा कुरु ॥
अवर्णाद्यास्त्रयो ज्ञेयाः सन्ध्यक्षरयुतास्तथा ।
सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः ॥
ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः ।
कुर्य्यात् कु-पु-भु-दुस्थाने त्रीणि त्रीण्यक्षराणि
च ॥
कु-घ-ङ-छा भवेत् स्तम्भे रौरे त्वीशानगोचरे ।
पु-ष-ण-ठा भवेत् स्तम्भे हस्ते चाग्नेयसंज्ञके ॥
भु-ध-फ-ढा भवेत् स्तम्भे पूर्व्वाषाढे च नैरृते ।
दु-थ-झ-ङा भवेत् स्तम्भे वायव्ये भाद्र उत्तरे ॥
एवं स्तम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः ॥
धिष्ट्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः ।
साभिजिन्त्यंशकास्तत्र शतैकं द्बादशाधिकम् ॥
यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः ।
तत्रस्थो वेधयेत् सम्यक् पुंसो नामादिमाक्षरम् ॥
सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः ।
मिश्रैर्मिश्रफलं तत्र निर्व्वेधेन शुभाशुभम् ॥
यद्बाच्यं सर्व्वतोभद्रे ग्रहोपग्रहवेधतः ।
शुमाशुभफलं सर्व्वं तदिहापि विचिन्तयेत् ॥”
पञ्चस्वरा अ-इ-उ-ए-ओकारास्तैर्योगे धिष्ट्यानि
नक्षत्राणि । अत्र चतुर्भिर्व्वर्णैरेकनक्षत्रं यथा, --
अ इ उ ए ३ । ओ व वि वु ४ । वे वो क कि
५ । कु घ ङ छ ६ । के को ह हि ७ । हु हे
हो ड ८ । डि डु डे डो ९ । म मि मु मे १० ।
मो ट टि टु ११ । टे टो प पि १२ । पु ष ण
ठ १३ । पे पो र रि १४ । रु रे रो त १५ ।
ति तु ते तो १६ । न नि नु ने १७ । नो य यि
यु १८ । ये यो भ भि १९ । भु ध फ ढ २० ।
भे भो ज जि २१ । जु जे जो ख । ० । खि ख
खे खो २२ । ग गि गु गे २३ । गो श शि शु
२४ । शे षो द दि २५ । दु थ झ ञ २६ ।
दे दो च चि २७ । चु चे चो ल १ । लि लु ले
लो २ । ऋऌयुक्तः अकारयुक्तेन ज्ञेयः । ह्रस्वेन
दीर्घो ज्ञेयः । तालव्यशकारेण दन्त्यसकारो
ज्ञेयः । इति शतपदचक्रम् । इति ज्योतिस्तत्त्वम् ॥

शतपदी, स्त्री, (शतं पादा यस्याः । ङीप् ।)

बहुपदयुक्तकीटविशेषः । काणविछा इति
काणकोटारी इति च भाषा । तत्पर्य्यायः ।
कर्णजलौकाः २ । इत्यमरः ॥ कर्णकीटी ३
भीरुः ४ शतपादिका ५ कर्णजलुका ६ । इति
शब्दरत्नावली ॥ शतपात् ७ शतपादी ८ । इति
जटाधरः ॥ शतावरी । इति राजनिर्घण्टः ॥

शतपद्मं, क्ली, श्वेतकमलम् । यथा, --

“शतपद्मं महापद्मं पुण्डरीकं सिताम्बुजम् ॥”
इति रत्नमाला ॥

शतपर्व्वा, [न्] पुं, (शतं पर्व्वाणि यस्य ।) वंशः ।

इत्यमरः ॥ इक्षुभेदः । यथा, --
“शतपर्व्वा भवेत् किञ्चित्कोशकारगुणान्वितः ।
विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः ॥”
इति भावप्रकाशः ॥

शतपर्व्वा, स्त्री, (शतं पर्व्वाणि यस्याः ।) दूर्व्वा ।

वचा । भार्गवपत्नी । (यथा, महाभारते ।
५ । ११७ । १३ ।
“बृहस्पतिश्च तारायां शुक्रश्च शतपर्व्वया ॥”)
कोजागरपूर्णिमा । इति शब्दरत्नावली ॥
कटुका । इति राजनिर्घण्टः ॥

शतपर्व्विका, स्त्री, (शतपर्व्वा + कन् । टापि अत

इत्वम् ।) दूर्व्वा । वचा । इति मेदिनी ॥ यवः ।
इति शब्दरत्नावली ॥

शतपर्व्वेशः, पुं, (शतपर्व्वाया ईशः ।) शुक्रग्रहः ।

इति त्रिकाण्डशेषः ॥

शतपात्, स्त्री, (शतं पादा यस्याः । पाद्स्य

पात् ।) कर्णजलौकाः । इति जटा-
धरः ॥

शतपाद्, स्त्री, (शतं पादा यस्याः । पाद्स्य

पात् ।) कर्णजलौकाः । इति जटा-
धरः ॥

शतपादिका, स्त्री, (शतपाद + स्वार्थ कन् + टाप् ।

अत इत्वम् ।) काकोली । इति जटाधरः ॥ कर्ण-
जलौकाः । इति शब्दरत्नावली ॥

शतपुष्पः, पुं, भारविः । स तु किरातार्ज्जुनीयग्रन्थ-

कर्त्ता । इति त्रिकाण्डशेषः ॥

शतपुष्पा, स्त्री, (शतं पुष्पाणि यस्याः ।) शाक-

विशेषः । इति भरतः ॥ शलुफा इति ख्याता ।
(यथा, बृहत्संहितायाम् । ५१ । १५ ।
“गन्धमांसिशतपुष्पया वदेत् ॥”)
तत्पर्य्यायः । सितच्छत्रा २ अतिच्छत्रा ३ मधुरा
४ मिसिः ५ अवाक्पुष्पी ६ कारवी ७ । इत्य-
मरः ॥ शताक्षी ८ शतपुष्पिका ९ मधुरिका
१० शताह्वा ११ छत्रा १२ मिशिः १३ मिशी
१५ । इति शब्दरत्नावली ॥ माधवी १५ घोषा
१६ । इति जटाधरः ॥ अस्या गुणाः । मधु-
रत्वम् । वातपित्तहरत्वम् । गुरुत्वञ्च । इति
राजवल्लभः ॥ * ॥ क्षुपविशेषः । मौरी इति
भाषा । तत्पर्य्यायः । शताह्वा २ मिसिः ३
घोषा ४ पोतिका ५ अतिच्छत्रा ६ अवाक्-
पृष्ठ ५/०१६
पुष्पी ७ माधवी ८ कारवी ९ शिफा १०
संघातपत्रिका ११ छत्रा १२ वज्रपुष्पा १३
सुपुष्पिका १४ शतप्रसूना १५ वहला १६
पुष्पाह्वा १७ शतपत्रिका १८ वनपुष्पा १९
भूरिपुष्पा २० सुगन्धा २१ सूक्ष्मपत्रिका २२
मधुरिका २३ अतिच्छत्रा २४ । अस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । स्निग्धत्वम् । श्लेष्माति-
सारज्वरनेत्रव्रणनाशित्वम् । वस्तिकर्म्मणि प्रश-
स्यत्वञ्च ॥ * ॥ तद्दलगुणाः । उष्णत्वम् । मधु-
रत्वम् । गुल्मशूलवातनाशित्वम् । दीपनत्वम् ।
पथ्यत्वम् । पित्तहारित्वम् । रुचिदायकत्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“शताह्वानिलदाहामशूलतृट्छर्द्दिनाशिनी ।”
इति द्रव्यगुणः ॥
अन्यच्च ।
“शतपुष्पा कटुः स्निग्धा तिक्तोष्णा कफवातकृत् ।
रुच्या वस्तिहिता नेत्र्या बद्धविट्कृमिशुक्रहृत् ।
संग्राही शीतला तिक्ता दाहनुत् वातला
लघुः ॥”
इति भावप्रकाशः ।
अन्यन्मधुरिकाशब्दे द्रष्टव्यम् ॥

शतपुष्पिका, स्त्री, (शतपुष्पा + स्वार्थे कन् ।

टापि अत इत्वम् ।) शतपुष्पा । इति शब्द-
रत्नावली ॥

शतप्रसूना, स्त्रो, (शतं प्रसूनानि पुष्पाणि यस्याः ।)

शतपुष्पा । इति राजनिर्घण्टः ॥

शतप्रासः, पुं, (शतं प्रासा इव फलानि यस्य ।)

करवीरवृक्षः । इत्यमरः ॥

शतभिषक्, [ज्] स्त्री, (शतं भिषज इव तारा

यत्र ।) शतभिषानक्षत्रम् । इति शब्दरत्ना-
वली ॥ (यथा, बृहत्संहितायाम् । ९ । ३४ ।
“शतभिषजि शौण्डिकाना-
मजैकपे द्यूतजीविनां पीडा ॥”
शतभिषजि जात, त्रि । अत्र “वत्सशाला-
भिजिदश्वयुक्छतभिषजो वा ।” ४ । ३ । ३६ ।
इति जातार्थप्रत्ययस्य लुक् ॥)

शतभिषा, स्त्री, अश्विन्यादिसप्तविंशतिनक्षत्रान्त-

र्गतचतुर्विंशनक्षत्रम् । तत्पर्य्यायः । शतभिषक् २ ।
इति शब्दरत्नावली ॥ अस्या आकृतिर्मण्डला-
कारशततारामयी । यथा, --
“मण्डलाभशततारकाकुलै-
र्मध्यभाजि नभसः प्रचेतसि ।
बाणशैलधरणीमिताः कलाः
शारदेन्दुमुखि तावुरेर्ययुः ॥” दं २ । पं ५५ ।
इति कालिदासकृतरात्रिलग्नमाननिरूपणम् ॥
अस्या अधिष्ठातृदेवता वरुणः । यथा, --
“अश्वियमदहनकमलजशशिशूलभृददितिजीव-
फणिपितरः ।
योन्यर्यमदिनकृत्तष्टृपवनशक्राग्निमित्राः ॥
शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्व्वसु-
र्व्वरुणः ।
अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥”
सा तु अधोमुखी । यथा, --
“अश्लेषवह्नियमपित्र्यविशाखयुक्तं
पूर्व्वात्रयं शतभिषा च नवाप्युडूनि ।
एतान्यधोमुखगणानि शिवानि नित्यं
विद्यार्घ्यभूमिखननेषु च तूषितानि ॥”
इति ज्योतिस्तत्तम् ॥ * ॥
तत्र जातफलम् ।
“शीतभीतिरतिसाहसी सदा
निष्ठुरो हि चतुरो नरो भवेत् ।
वैरिणामतिशयेन दारुणो
वारुणोडु यदि यस्य सम्भवे ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र जातस्य मिश्रगुणाः । यथा ।
“शतानलादित्यविशाखमैत्र-
शक्रोद्भवा मिश्रगुणाः प्रदिष्टाः ।
शिवाजहस्ताहिभवा जघन्याः
शेषोद्भवाः सत्पुरुषा भवन्ति ॥” * ॥
रविवारादौ शतभिषादियोगे ज्वरोत्पत्तिफलं
यथा, --
“शिवशतभिषावातो याम्यसर्पस्त्रिपूर्व्वाः
शनिरविकुजवारे भूतगोष्ठीनवम्याम् ।
इह हि मरणयोगे यो हि रोगोपयुक्तः
पशुपतिसमदेहः सोऽपि मृत्युं प्रयाति ॥
उत्तरे विंशतिर्ज्ञेया द्बौ मासौ श्रवणे तथा ।
धनिष्ठायामर्द्धमासं वारुणेन दशाहकम् ॥”
इति ज्योतिःसारधृतकौशिकवचनम् ॥

शतभीरुः, स्त्री, मल्लिका । इत्यमरः ॥ शतं बहवो

वियोगिनो भीरवोऽस्या इति शतभीरुः । शीत-
भीरुरिति च पाठः । तदा ग्रैष्मिकत्वेन शीता-
द्विभेतीति शीतभीरुः । इति भरतः ॥

शतमखः, पुं, (शतं मखा यज्ञा यस्य ।) इन्द्रः ।

इति हलायुधः ॥ (यथा, कुमारे । २ । ६४ ।
“सहचरमधुहस्तन्यस्तचूताङ्कुरस्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥”)

शतमन्युः, पुं, (शतं मन्यवः क्रतवो यस्य ।) इन्द्रः ।

इत्यमरः ॥ (यथा, भागवते । १ । ८ । ६ ।
“याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥”
शतयज्ञकारिणि, त्रि । यथा, बृहत्संहि-
तायाम् । ४३ । ५४ ।
“त्वमन्तकः सर्व्वहरः कृशानुः
सहस्रशीर्षा शतमन्युरीड्यः ॥”
बहुक्रोधे च त्रि । यथा, ऋग्वेदे । १० । १०३ । ७ ।
“वीरः शतमन्युरिन्द्रः ।”
“शतमन्युः बहुयज्ञः बहुक्रोधो वा ।” इति
तद्भाष्ये सायणः ॥)

शतमानः, पुं, क्ली, रूप्यपलम् । आढकः । इत्य-

मरभरतौ ॥ (यथा, मनुः । ८ । १३७ ।
“धरणानि दश ज्ञेयाः शतमानस्तु राजतः ।
चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥”
शतलोकपूज्ये, त्रि । यथा, वाजसनेयसंहिता-
याम् । १९ । ९३ ।
“इन्द्रस्य रूपं शतमानमायु-
श्चन्द्रेण ज्योतिरमृतं दधाशः ॥”
“शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन्
तत् जगत्पूज्यमित्यर्थः ।” इति तद्भाष्ये मही-
धरः ॥)

शतमार्जः, पुं, (शतं शतवारं मार्जयति शस्त्रा-

णीति । मृज शुद्धौ + णिच् + अच् ।) अस्त्र-
कारकः । इति केचित् ॥ (क्वचित् शस्त्रमार्ज
इति पाठः ॥)

शतमूला, स्त्री, (शतं मूलानि यस्याः ।) दूर्व्वा ।

वचा । इति राजनिर्घण्टः ॥

शतमूलिका, स्त्री, (शतं मुलानि यस्याः । ततः

स्वार्थे कन् ।) द्रवन्ती । इति राजनिर्घण्टः ॥

शतमूली, स्त्री, (शतं मूलानि यस्याः । “पाककर्णेति ।”

४ । १ । ६४ । ङीष् ।) स्वनामख्यातौषधविशेषः ।
तत्पर्य्यायः । बहुसुता २ अभीरुः ३ इन्दीवरी
४ वरी ५ ऋष्यप्रोक्ता ६ भीरुपत्री ७ नारा-
यणी ८ शतावरी ९ अहेरुः १० । इत्यमरः ॥
रङ्गिणी ११ शटी १२ द्बीपिशत्रुः १३ । इति
जटाधरः ॥ ऋष्यगता १४ । इति शब्दरत्ना-
वली ॥ शतपदी १५ पीवरी १६ धीवरी १७
वृष्या १८ दिव्या १९ दीपिका २० दरकण्ठिका
२१ सूक्ष्मपत्रा २२ सुपत्रा २३ बहुमूला २४
शताह्वया २५ स्वादुरसा २६ शताह्वा २७
लघुपर्णिका २८ आत्मगुप्ता २९ जटा ३० मूला
३१ शतवीर्य्या ३२ महौषधी ३३ मधुरा ३४
शतमूला ३५ केशिका ३६ शतपत्रिका ३७
विश्वस्था ३८ वैष्णवी ३९ पार्ष्णी ४० वामुदेव-
प्रियङ्करी ४१ दुर्मना ४२ तैलवल्ली ४३ । अस्या
गुणाः । वृष्यत्वम् । मधुरत्वम् । हिमत्वम् । मेह-
कफवातपित्तनाशित्वम् । तिक्तत्वम् । श्रेष्ठत्वम् ।
रसायनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“शतावरी बहुसुता भीरुरिन्दीवरी वरी ।
नारायणी शतपदी शतवीर्य्या च पीवरी ॥
महाशतावरी त्वन्या शतभूल्यूर्द्ध्वकण्टिका ।
सहस्रवीर्य्या हेतुश्च ऋष्यप्रोक्ता महोदरी ॥
शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायणी ।
मेधाग्निपुष्टिदा स्निग्धा नेत्र्या गुल्मातिसार-
जित् ।
शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“शतावरी वातपित्तमेहकुष्ठहरा सरा ।”
इति राजवल्लभः ॥

शतयष्टिकः, पुं, (शतं यष्टयो गुच्छा यस्य ।)

शतलतिकहारः । तत्पर्य्यायः । देवच्छन्दः २ ।
इत्यमरः ॥

शतरु(द्रि)द्रीयं, त्रि, (शतं रुद्रा देवता अस्य ।

शतरुद्र + “शतरुद्राच्छश्च घश्च ।” ४ । २ । २८ ।
इत्यस्य वार्त्तिकोक्त्या घः पक्षे छश्च ।) हविरा-
दिकम् । इति सिद्धान्तकौमुदी ॥ (यथा, महा-
भारते । ७ । ७९ । १३ ।
पृष्ठ ५/०१७
“गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् ॥”
यजुर्व्वेदोक्तग्रन्थविशेषे, क्ली । यथा, महा-
भारते । ७ । २०० । १४६ ।
“पठन् वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥”)

शतरूपा, स्त्री, (शतं रूपाणि अस्याः ।) ब्रह्मणः

कन्या पत्नी च । यथा, --
“एवन्तत्त्वात्मकं कृत्वा जगद्वेधास्त्वजीजनत् ।
सावित्रीं लोकसिद्ध्यर्थं हृदि कृत्वा समास्थितः ॥
ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥
शतरूपा च सा ख्याता सावित्री च निगद्यते ।
सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ॥
दृष्ट्वा तां व्यथितस्तावत् कामवाणार्दितो विभुः ।
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥
ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ।
स्वायम्भुव इति ख्यातः स विराडिति नः
श्रुतम् ॥”
इति मात्स्ये ३ अध्यायः ॥
(विष्णुपुराणमते इयं स्वायम्भुवमनोः पत्नी ।
यथा, तत्रैव । १ । ७ । १४ -- १६ ।
“ततो ब्रह्मात्मसम्भूतं पूर्व्वं स्वायम्भुवं प्रभुः ।
आत्मानमेव कृतवान् प्रजापाल्ये मनुं द्विज ॥
शतरूपां तु तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥
तस्माच्च पुरुषात् देवी शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥”)

शतलुम्पः, पुं, भारविः । इति त्रिकाण्ड-

शेषभूरिप्रयोगौ ॥

शतलुम्पकः, पुं, भारविः । इति त्रिकाण्ड-

शेषभूरिप्रयोगौ ॥

शतवीर्य्या, स्त्री, (शतं वीर्य्याणि यस्याः ।) श्वेत-

दूर्व्वा । इत्यमरः ॥ शतावरी । कपिलद्राक्षा ।
इति राजनिर्घण्टः ॥

शतवेधी, [न्] पुं, (शतं विधतीति । विध +

णिनिः ।) अम्लवेतसः । इत्यमरः ॥

शतसहस्रं, क्ली, (शतगुणितं सहस्रम् । मध्यपद-

लोपिकर्म्मधारयः ।) शतगुणितसहस्रम् । लक्ष-
मिति यावत् । यथा हारीतः । मणिवासो
गवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत् पञ्च
मध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं शतसहस्र-
मसत्प्रतिग्रहेष्विति । इति शुद्धितत्त्वम् ॥ (यथा
च हरिवंशे । १२१ । १३ ।
“अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः ॥”)

शतह्नदा, स्त्री, (शतं ह्रदा अर्चिंषि यस्याः ।

यद्वा, शतं ह्रादाः शब्दाः यस्याः । निपातनात्
ह्रस्वः ।) विद्युत् । इत्यमरः ॥ (यथा, हरिवंशे ।
१४६ । ४८ ।
“समुद्रमेघः स रराज राजन्
शतह्रदास्त्रीप्रभयाभिरामः ॥”)
वज्रम् । इति मेदिनी ॥ दक्षकन्याविशेषः । यथा,
“ददौ च बाहुपुत्त्राय द्वौ तडिच्च शतह्रदा ।
तयोः पुत्त्राश्च विद्वांसश्चतस्रो विद्युतः शुभाः ॥”
इति वह्निपुराणे सर्गानुकीर्त्तने सतीदेहत्यागो
नामाध्यायः ॥

शताक्षी, स्त्री, रात्रिः । शतपुष्पा । इति शब्द-

रत्नावली ॥ पार्व्वती । यथा, --
“भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥
ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्त्तयिष्यन्ति मनुजाः शताक्षीमिति मां
ततः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्ये देव्या-
श्चरितस्तुतिनामाध्यायः ॥

शताङ्गः, पुं, (शतं अङ्गानि अवयवा यस्य ।)

रथः । इत्यमरः ॥ तिनिसवृक्षः । इति राज-
निर्घण्टः ॥ (दानवविशेषः । यथा, हरिवंशे ।
२३२ । ६ ।
“करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः ॥”
शतावयवविशिष्टे, त्रि । यथा, महाभारते ।
१ । १८९ । २२ ।
“शताङ्गानि च तुर्य्याणि वादकाः समवाद-
यन् ॥”)

शतानकं, क्ली, श्मशानम् । इति त्रिकाण्डशेषः ॥

शतानन्दः, पुं, (शतं बहुलः आनन्दो यस्य ।)

मुनिभेदः । स तु जनकराजपुरोहितः । देवकी-
नन्दनः । इति मेदिनी ॥ ब्रह्मा । गौतममुनिः ।
इति हेमचन्द्रः ॥ विष्णुरथः । इति त्रिकाण्ड-
शेषः ॥ (विष्णुः । यथा, महाभारते । १३ ।
१४९ । ७९ ।
“स्वक्षः स्वङ्ग शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥”)

शतानीकः, पुं, (शतं अनीकानि यस्य ।) वृद्धः ।

मुनिभेदः । स तु व्यासशिष्यः । राजभेदः । स
च चतुर्थयुगे चन्द्रवंशीयद्वितीयराजः । तस्य
पिता जनमेजयः पुत्त्रः सहस्रानीकः । इति
मेदिनी ॥ सुदासराजपुत्त्रः । इति श्रीभागवते
९ स्कन्धे २२ अध्यायः ॥ (नकुलपुत्त्रः । यथा,
महाभारते । १ । २३४ । १० ।
“पुत्त्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः ।
श्रुतकर्म्मार्ज्जुनिश्चैव शतानीकश्च नाकुलिः ॥
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ।
सर्व्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥”)

शतारं, क्ली, (शतं आराणि अस्य ।) वज्रम् ।

इति त्रिकाण्डशेषः ॥

शतारुः, [स्] क्ली, कुष्ठभेदः । इति शब्दरत्ना-

वली ॥ तस्य रूपमाह ।
“रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्वहुव्रणम् ।”
इति भावप्रकाशः ॥

शतारुषी, स्त्री, कुष्ठभेदः । इति शब्दरत्ना-

वली ॥ तस्य रूपमाह ।
“रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्वहुव्रणम् ।”
इति भावप्रकाशः ॥

शतावरी, स्त्री, (शतं आवृणतेति । आ + वृ +

अच् । गौरादित्वात् ङीष् ।) शतमूली । इत्य-
मरः ॥ इन्द्रभार्य्या । इति शब्दरत्नावली ॥
शटी । इति मेदिनी ॥

शतावर्त्तः, पुं, विष्णुः । इति हेमचन्द्रः ॥ (यथा,

महाभारते । १३ । १४९ । ५० ।
“अनुकूलः शतावर्त्तः पद्मी पद्मनिभेक्षणः ॥”
“धर्म्मत्राणाय शतमावर्त्तमानाः प्रादुर्भावा
अस्येति शतावर्त्तः । नाडीशतेन प्राणरूपेण
वर्त्तते इति वा शतावर्त्तः ।” इति तत्र शाङ्कर-
भाष्यम् ॥ महादेवः । यथा, महाभारते । १२ ।
२८४ । ६ ।
“शतोदर शतावर्त्त शतजिह्व नमोऽस्तु ते ॥”)

शतावर्त्ती [न्] पुं, विष्णुः । इति त्रिकाण्डशेषः ॥

शताह्वा, स्त्री, (शतं आह्वा यस्याः ।) शतपुष्पा ।

इति जटाधरः ॥ शतावरी ॥ इति राज-
निर्घण्टः ॥

शतिकः, त्रि, (शत + “शताच्च ठन् यतावशते ।”

५ । १ । २१ । इति ठन् ।) शतेन क्रीतः ।
शतस्य विकारः । शतसम्बन्धी । इति सिद्धान्त-
कौमुदी ॥

शतेरः, पुं, (शद शातने + “शदेस्त च ।” उणा०

१ । ६१ । इति एरक् तकारान्तादेशश्च ।)
शत्रुः । हिंसा । इत्युणादिकोषः ॥

शत्यः, त्रि, (शत + “शताच्च ठन्यतावशते ।” ५ ।

१ । २१ । इति यत् ।) शतस्य विकारः । शतेन
क्रीतः । धनपतिसंयोगः । शतमस्मै वृद्धिः आयः
लाभः शुल्कमुपदा वा दीयते इत्यर्थे शत्यः
शतिकः । शत्यं शतिकम् । दक्षिणाक्षिस्पन्दनं
शतस्य निमित्तमित्यर्थः । इति सिद्धान्तकौमुदी ॥

शत्त्रिः, पुं, (शद् + “राशदिभ्यां त्रिप् ।” उणा०

४ । ६७ । इति त्रिप् ।) हस्ती । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (राजर्षिविशेषः । यथा,
ऋग्वेदे । ५ । ४ । ९ ।
“शत्त्रिमग्न उपमां केतुमर्य्यः ॥”
“शत्त्रिं एतन्नामकं राजर्षिम् ।” इति तद्भाष्ये
सायणः ॥)

शत्रुः, पुं, (शद् शातने + “रुशदिभ्यां क्रुन् ।”

उणा० ४ । १०३ । इति क्रुन् ।) स्वदेशादनन्त-
रोऽव्यवहितैकविषयाभिनिवेशिराजः । यथा, --
“विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥”
इति,
शातकः । निपातकारीत्यर्थः । तत्पर्य्यायः । रिपुः
२ वैरिः ३ सपत्नः ४ अरिः ५ द्विशः ६ द्वेषणः
७ दुर्हृद् ८ द्विट् ९ विपक्षः १० अहितः ११
अमित्रः १२ दस्युः १३ शात्रवः १४ अभि-
घाती १५ परः १६ अरातिः १७ प्रत्यर्थी १८
परिपन्थी १९ । इति चामरः ॥ वृषः २० प्रति-
पक्षः २१ । इति जटाधरः ॥ द्विषन् २२
घातकः २३ द्वेषी २४ विद्विषः २५ हिंसकः २६
विद्विट् २७ अप्रियः २८ अभिघातिः २९
अहितः ३० दौर्हृदः ३१ । इति शब्दरत्ना-
वली ॥ तस्य जयोपायो यथा, --
मत्स्य उवाच ।
“सर्व्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ।
स्वदत्तेनेह भवति दानेनोभयलोकजित् ॥
न सोऽस्ति राजन् दानेन वशयोगो न जायते ।
दानेन वशगा देवा भवन्तीह सदा वृणाम् ॥
दानमेवोपजीवन्ति प्रजाः सर्व्वा नृपोत्तम ।
प्रियो हिदानवान् लोके सर्व्वस्यैवोपजायते ॥
दानवानचिरेणैव तथा राजा परान् जयेत् ।
पृष्ठ ५/०१८
दानवानेव शक्नोति संहतान् भेदितुं परान् ॥
यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः ।
न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः ॥
अन्यत्रापि कृतं दानं करोत्यन्यं तथा वशे ।
उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥
दानं श्रेयस्करं श्रेष्ठं दानं श्रेष्ठकरं परम् ।
दानवानेव लोकेषु पुत्त्रत्वे ध्रियते सदा ॥
न केवलं दानपरा जयन्ति
भूर्लोकमेकं पुरुषाः सुवीराः ।
जयन्ति ते राजसुरेन्द्रलोकं
सुदुर्जयं यद्विवुधाधिवासम् ॥”
इति मात्स्ये २२४ अध्यायः ॥ * ॥
मत्स्य उवाच ।
“न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु ।
दण्डेन तान् वशान् कुर्य्यात् दण्डो हि वश-
कृन्नृणाम् ॥
सम्यक् प्रणयनं तस्य तथा कार्य्यं महीक्षिता ।
धर्म्मशास्त्रानुसारेण सुसहायेन धीमता ॥
तस्य सम्यक्प्रणयनं तथा कार्य्यं महीक्षिता ।
वानप्रस्थांश्च धर्म्मज्ञान् निर्म्ममान् निष्परि-
ग्रहान् ।
स्वदेशे परदेशे च धर्म्मशास्त्रविशारदान् ।
समीक्ष्य प्रणयेद्दण्डं सर्व्वं दण्डे प्रतिष्ठितम् ॥
आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् ।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्म्मे न
तिष्ठति ॥
अदण्ड्यान् दण्डयेद्राजा दण्ड्यांश्चैवाप्यदण्ड-
यन् ।
इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते ॥
तस्माद्राजा विनीतेन धर्म्मशास्त्रानुसारतः ।
दण्डप्रणयनं कार्य्यं लोकानुग्रहकाम्यया ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥
वालवृद्धातुरयतिद्विजस्त्रीविक्लवात्मतः ॥
सर्व्वे बलिष्ठा भक्षेरन् यदि दण्डं न पातयेत् ॥
देवदैत्योरगगणाः सिद्धभूतपतत्रिणः ।
उपक्रमेयुर्म्मर्य्यादां यदि दण्डं न पातयेत् ॥
एष ब्रह्माभिशापेषु सर्व्वप्रहरणेषु च ।
सर्व्वविक्रमकोपेषु व्यवसाये च तिष्ठति ॥
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ।
न ब्रह्माणं विधातारं न पूषार्य्यमणावपि ॥
य एते मानवाः केचित् प्रशान्ताः सर्व्वकर्म्मसु ।
रुद्रमग्निञ्च शक्रञ्च सूर्य्याचन्द्रमसौ तथा ।
विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥
दण्डः शास्ति प्रजाः सर्व्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्त्ति दण्डं धर्म्मं विदुर्बुधाः ॥
राजदण्डभयादेके पापाः पापं न कुर्व्वते ।
यमदण्डभयादेके परस्परभयादपि ॥
एवं हि सात्त्विके लोके सर्व्वं दण्डे प्रतिष्ठितम् ।
अन्धे तमसि मज्जेयुर्यदि दण्डं न पातयेत् ॥
तस्मात् दण्डो दमयति अदण्ड्यं दण्डयत्यपि ।
दमनाद्दण्डनाच्चैव तस्मात् दण्डं विदुर्ब्बुधाः ॥
दण्डस्य भीतैस्त्रिदशैः समेतै-
र्भागो धृतः शूलधरस्य यज्ञे ।
भवस्य पुत्त्रं ध्वजिनीपतिञ्च
वरं शिशूनाञ्च भयात्तु दुस्थम् ॥”
इति मात्स्ये १९९ अध्यायः ॥
सामभेदौ तत्तच्छब्दे द्रष्टव्यौ ॥

शत्रुघ्नः, पुं, (शत्रून् हन्तीति । हन् + मूलविभु-

जादित्वात् कः । यद्वा, अमनुष्यकर्त्तृकेऽपि चेत्यपि
शब्दात् कृतघ्न शत्रुघ्नादयः सिद्धा इति दुर्ग-
सिंहः ।) श्रीरामस्य भ्राता । तत्पर्य्यायः ।
शत्रुमर्द्दनः २ । इति शब्दरत्नावली ॥ स तु
सुमित्रया हुतोच्छिष्टभोजनादसावि । यथा, --
“निष्ठां गते दत्त्रिमसभ्यतोषे
विहित्रिमे कर्म्मणि राजपत्न्यः ।
प्राशुर्हु तोच्छिष्टमुदारवंश्या-
स्तिस्रः प्रसोतुं चतुरः सुपुत्त्रान् ॥
कौशल्ययासावि सुखेन रामः
प्राक् केकयीतो भरतस्ततोऽभूत् ।
प्रासोष्ट शत्रुघ्नमुदारचेष्ट-
मेका सुमित्रा सह लक्ष्मणेन ॥”
इति भट्टिकाव्ये १ सर्गः ॥
(अयं हि मधुपुरनिवासिनो लवणाख्यराक्ष-
सस्य निहन्ता । एतद्विवरणं रामायणे उत्तर-
काण्डे ७३ अध्यायमारभ्य द्रष्टव्यम् ॥ * ॥ शत्रु-
हन्तरि, त्रि । यथा, रामायणे । २ । १ । १ ।
“गच्छता मातुलकुलं भरतेन तदानघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥”)

शत्रुघ्नजननी, स्त्री, (शत्रुघ्नस्य जननी ।) सुमित्रा ।

इति शब्दरत्नावली ॥

शत्रुजित्, पुं, (शत्रून् जयतीति । जि + “सत्सूद्वि-

षेति ।” ३ । २ । ६१ । इति क्विप् । ततस्तुक् ।)
राजविशेषः । तस्य पुत्त्रः ऋतध्वजः । स एव
कुवलयाश्वः । इति मार्कण्डेयपुराणम् ॥

शत्रुञ्जयः, पुं, विमलाद्रिः । इति हेमचन्द्रः ॥

(नागविशेषः । यथा, रामायणे । २ । ३२ । १० ।
“नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम ।
तं ते निष्कसहस्रेण ददामि द्बिजपुङ्गव ॥”
शत्रुं जयतीति । जि + “संज्ञायां भृतॄवृ-
जीति ।” ३ । २ । ४६ । इति खच् । ततो मुम् ।)
शत्रुजेतरि, त्रि ॥

शत्रुन्तपः, त्रि, (शत्रुं तपति तापयति वा । तप +

“संज्ञायां भृतॄवृजीति ।” ३ । २ । ४६ । इति
खच् । ततो मुम् ।) वैरितापकृत् । इति
मुग्धबोधव्याकरणम् ॥ (यथा, महाभारते । ४ ।
५२ । ११ ।
“शत्रुन्तपः कोपममृष्यमाणः
समर्द्दयत् कूर्म्मनखेन पार्थम् ॥”)

शत्रुमर्द्दनः, पुं, (शत्रुं मृद्नातीति । मृद् + ल्युः ।)

शत्रुघ्नः । इति शब्दरत्नावली ॥ (शत्रुहन्तरि,
त्रि । यथा, कथासरित्सागरे । ४२ । १२५ ।
“अध्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुमर्द्दनः ॥”)

शत्वरी, स्त्री, रात्रिः । इति त्रिकाण्डशेषः ॥

शद, ऌ ज औ शाते । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सक० च-अनिट् ।) ऌ,
अशदत् । ज, शादः शदः । औ, शत्स्यति । शातः
पतनं पातनञ्च । शीयते पत्रं वृक्षात् वायुः ।
शदोऽपि ममित्यव्विषये आत्मनेपदम् । केचि-
दिमं तुदादौ पठित्वा तत्सामर्थ्यात् आत्मने-
पदानित्यत्वे शीयती शीयन्तीत्युदाहरन्ति । इति
दुर्गादासः ॥

शद, औ गतौ । आङ्पूर्व्वोऽयमिति कविकल्प-

द्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) ताल-
व्यादिः । आशीयते । औ, आशात्सीत् ।
इति दुर्गादासः ॥

शदः, पुं, फलमूलादिः । शदधातोरच्प्रत्ययेन

निष्पन्नमेतत् । इति सिद्धान्तकौमुदी ॥

शद्रिः, पुं, (शीयते इति । शद + अदिशदिभूशु-

भिभ्यः क्रिन् ।” उणा० ४ । ६५ । इति क्रिन् ।)
मेघः । जिष्णुः । इति मेदिनी ॥ हस्ती । इत्यु-
णादिकोषः ॥

शद्रिः, स्त्री, (शद गतौ + “अदिशदीति क्रिन् ।)

विद्युत् । इति हेमचन्द्रः ॥ खण्डः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

शद्रुः, त्रि, (शद शाते + “दाधेट्सिशदसदो रुः ।”

३ । २ । १५९ । इति रुः ।) पतनकर्त्ता ।
गन्ता । इति शदधातो रुप्रत्ययेन निष्पन्नमेतत् ।
इति व्याकरणम् ॥

शनकावलिः, स्त्री, गजपिप्पली । इति शब्द-

चन्द्रिका ॥

शनपर्णी, स्त्री, (शनस्येव पर्णान्यस्याः । ङीष् ।

पृषोदरादित्वात् णस्य नः ।) कटुकी । इति
शब्दचन्द्रिका ॥

शनिः, पुं, रव्यादिनवग्रहान्तर्गतसप्तमग्रहः । तत्प-

र्य्यायः । सौरिः २ शनैश्चरः ३ । इत्यमरः ॥
नीलवासाः ४ मन्दः ५ छायात्मजः ६ । इति
त्रिकाण्डशेषः ॥ पातङ्गिः ७ ग्रहनायकः ८
छायासुतः ९ भास्करिः १० नीलाम्बरः ११ ।
इति शब्दरत्नावली ॥ आरः १२ क्रोडः १३
वक्रः १४ कोलः १५ सप्तांशुः १६ पङ्गुः १७ ।
इति जटाधरः ॥ कालः १८ सूर्य्यपुत्त्रः १९
असितः २० । इति ज्योतिस्तत्त्वम् ॥ अस्य
वर्णः कृष्णः । पश्चिमदिङ्नपुंसकान्त्यजजातितमो-
गुणकषायरसमकरकुम्भराशिनीलकान्तमणिसौ-
राष्ट्रदेशानामधिपतिरयम् । कश्यपमुनिसन्तानः ।
शूद्रवर्णः । सूर्य्यमुखः । चतुरङ्गुलपरिमाणः ।
कृष्णवर्णवस्त्रः । गृध्रवाहनः । सूर्य्यपुत्त्रः । चतु-
र्भुजः । भल्लवाणवरशूलधनुर्धारी । अस्याधि-
देवता यमः । प्रत्यधिदेवता प्रजापतिः । इति
ग्रहयागतत्त्वबृहज्जातकादयः ॥ अपि च ।
“शनिर्विहङ्गोऽनिलवन्यवन्ध्या
शूद्राङ्गना धातुसमः स्थिरश्च ।
क्रूरः प्रतीची तुवरोऽतिवृद्धो-
ऽकरक्षितीट् दीर्घसुनीललौहम् ॥”
इति नीलकण्ठीयजातकम् ॥ * ॥
पृष्ठ ५/०१९
अस्योत्पत्तिर्यथा, --
“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः ।
तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥
नातितेजोमयं रूपं सोढुं सालं विवस्वतः ।
मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥
संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः ।
अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे ।
भवने वस कल्याणि निर्व्विशङ्कं ममाज्ञया ॥
इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरा-
लयम् ।
मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥
सावर्णिं जनयामास मनुश्रेष्ठं महीपते ।
शनैश्चरं द्बितीयञ्च सुतं भद्रां तृतीयिकाम् ॥”
इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥
तस्य क्रूरदृष्टेः कारणं यथा, --
“एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम् ।
आजगाम महायोगी सूर्य्यपुत्त्रः शनैश्चरः ॥
अत्यन्तानम्रवदन ईषन्मीलितलोचनः ।
द्वारिणं शूलहस्तञ्च विशालाक्षमुवाच ह ॥
शनैश्चर उवाच ।
शिवाज्ञया शिशुं द्रष्टुं यामि शङ्करकिङ्कर ।
विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ॥
विशालाक्ष उवाच ।
आज्ञावहो न देवानां नाहं शङ्करकिङ्करः ।
द्वारं दातुमशक्तोऽहं विना मन्मातुराज्ञया ॥
ददौ वर्त्म ग्रहेशाय चक्षुःकोणाज्ञया ततः ।
शनिरभ्यन्तरं गत्वा ननामानम्रकन्धरः ॥
रत्नसिंहासनस्थाञ्च पार्व्वतीं सस्मितां मुदा ।
नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य यत्नतः ।
शुभाशिषं ददौ तस्मै पृष्ट्वा तत्कुशलं शुभा ॥
पार्व्वत्युवाच ।
कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि साम्प्रतम् ।
कथं न पश्यसि मां साधो बालकञ्च ग्रहेश्वर ॥
शनिरुवाच ।
सर्व्वे स्वकर्म्मणः साध्वि भुञ्जते वाञ्छितं फलम् ।
शुभाशुभं वा यत् कर्म्म कोटिकल्पैर्न लुप्यते ॥
इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे ।
अकथ्यं जननीसाक्षाल्लज्जाजनककारणम् ॥
आबालात् कृष्णभक्तोऽहं कृष्णध्यानैकमानसः ।
तपस्यासु रतः शश्वद्बिषये विरतः सदा ॥
पिता ददौ विवाहेन कन्यां चित्ररथस्य च ।
अतितेजस्विनी शश्वत्तपस्यानुरता सती ॥
एकदा सा ऋतुस्नाता सुवेशं स्वं विधाय च ।
रत्नालङ्कारसंयुक्ता मुनिमानसमोहिनी ॥
हरिपादं ध्यायमानं सा मां पश्येत्युवाच ह ।
मत्समीपं समागत्य सस्मिताननलोचना ।
शशाप मामपश्यन्तमृतुनष्टा स्वकोपतः ।
बाह्यज्ञानविहीनञ्च ध्यानैकतानमानसम् ॥
न दृष्टाहं त्वया येन न कृतं ऋतुरक्षणम् ।
त्वया दृष्टन्तु यद्यत्तु मूढ सर्व्वं विनश्यति ॥
अहञ्च विरते ध्याने तामतोषं पुरा सतीम् ।
शापं मोक्तुं न शक्ता सा पश्चात्तापं चकार ह ॥
तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा ।
ततः प्रभृति नम्रास्यः प्राणिहिंसाभयादहम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ११ अध्यायः ॥ * ॥
अस्य भोगकालो यथा, --
“रविर्मासं निशानाथः सपाददिवसद्वयम् ।
पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादश वासरान् ॥
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।
शनिः सार्द्धद्बयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥”
इति ज्योतिस्तत्त्वम् ॥
तस्य जपमन्त्रो यथा, --
“प्रणवं वाग्भवं मायां श्रीमुद्धृत्य शनैश्चरम् ।
चतुर्थ्यन्तं मनुं प्रोक्तं रविसूनोर्नवाक्षरम् ॥”
ॐ ऐं ह्रीँ श्रीँ शनैश्चराय । इति रुद्रयामलम् ॥
ऊर्द्ध्वपाणिस्तन्मन्त्रं जपेत् । यथा, --
“सूर्य्यारराहुमन्दानामूर्द्धपाणौ जपेद्वुधः ।
सोमकेत्वोरधः पाण्योरन्येषां शुद्धपाणिकः ॥”
इति च रुद्रयामलम् ॥
तस्य होममन्त्रो यथा । ॐ शन्नो देवीरभीष्टये
शन्नो भवन्तु पीतये शंयोरभिस्रवन्तु नः । यथा
शनैश्चरायेति पुनः शन्नो देवीति होमयेत् ।
इत्युद्वाहतत्त्वधृतमत्स्यपुराणम् ॥ * ॥ वारविशेषः ।
तत्र वारवेला यथा, --
“कृतमुनियमशरमङ्गल-
रामर्त्तुभास्करादियामार्द्धे ।
प्रभवति हि वारवेला
न शुभाशुभकार्य्यकरणाय ॥” * ॥
तत्र कालवेला यथा, --
“कालस्य वेला रवितः शराक्षि-
कालानलागाम्बुधयो गजेन्दू ।
दिने निशायामृतुवैदनेत्र-
नगेषु रामा विधुदन्तिनौ च ॥”
तत्र कुलिकवेला यथा, --
“षष्ठाष्टैकं दिनेशात् क्रमश इह दिने मन्त्रि-
चण्डेश्वरोक्तः
पूर्व्वे वारार्द्धयामः कुलिक इह परो मध्यमश्चेति
कालः ।”
तद्दिने पूर्व्वदिग्गमननिषेधो यथा, --
“शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे
चोत्तरां
मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न
व्रजेत् ॥” * ॥
तत्र पथमरजोयोगे दोषो यथा, --
“आदित्ये विधवा नारी सोमे चैव पतिव्रता ।
वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥
बृहस्पतौ पतिः श्रीमान् शुक्रे चापत्यमेव च ।
शनौ बन्ध्यां विजानीयात् प्रथमे स्त्री रजस्वला ॥”
इति ज्योतिस्तत्त्वम् ॥
अथ नवानां ग्रहाणां दानानि ।
“सूर्य्ये धेनुञ्च ताम्रञ्च गोधूमं रक्तचन्दनम् ।
चन्द्रे चन्दनशङ्खौ च वस्त्रञ्च तिलतण्डुलान् ॥
कुजे वृषः प्रदातव्यो रक्तवस्त्रं गुडौदनम् ।
बुधे कर्पूरमुद्गञ्च हरिद्वस्त्रं हिरण्यकम् ॥
पीतवस्त्रद्वयं जीवे हरिद्राकनकानि च ।
अश्वः शुक्रे सितो देयः शुक्लधान्यानि यानि च ॥
शनौ च सतिला देया कृष्णा गौर्लौहमुत्तमम् ।
राहौ च महिषीच्छागौ माषाश्च तिलसर्षपाः ॥
अजामेषौ च दातव्यौ केतौ चान्नञ्च मिंश्रितम् ।
स्वर्णगोविप्रपूजाभिः सर्व्वेषां शान्तिरुत्तमा ॥”
इति ज्योतिस्तत्त्वम् ॥
ग्रहाणां वलयो यथा, --
“गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥
दद्यात् ग्रहक्रमाच्चेदं द्बिजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्व्वकम् ॥”
ग्रहाणां दक्षिणा यथा, --
“धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।
कृष्णा गौरायसं छागएता वै दक्षिणाः क्रमात् ॥”
इति संस्कारतत्त्वम् ॥

शनिचक्रं, क्ली, (शनेश्चक्रम् ।) नृणां शुभाशुभ-

ज्ञानार्थशनिभोग्यनक्षत्रादिसप्तविंशतिनक्षत्रयुक्त-
नराकारचक्रम् । यथा, --
“शनिचक्रं नराकारं लिखित्वा सौरिभादितः ।
नाम ऋक्षं भवेद्यत्र फलं तत्र शुभाशुभम् ॥
एकं मुखे दक्षहस्ते चत्वारि षट् पदद्बये ।
हृदि पञ्च करे वामे चत्वारि मस्तके त्रयम् ॥
द्वयं नेत्रद्बये गुह्ये द्वयं तत्र न्यसेद्बुधः ।
मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि ।
वामे भीर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे ॥
तूर्य्याष्टद्बादशे ऋक्षे यदा विघ्नकरः शनिः ।
तदा सौख्यं वपुःस्थन्तु हृच्छीर्षे नेत्रदक्षयोः ॥
तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः ।
तदा विघ्नः शरीरस्थो गुह्ये वक्त्रेऽङ्घ्रिवामयोः ॥
यस्य पीडाकरः शौरिस्तस्य चक्रे फलन्त्विदम् ।
लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेत्ततः ॥
निक्षिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत् ।
तुष्टिं याति न सन्देहः पीडां त्यक्त्वा शनैश्चरः ॥”
इति ज्योतिस्तत्त्वम् ॥

शनिप्रसूः, स्त्री, (शनेः प्रसूर्जननी ।) छाया ।

सूर्य्यपत्नी । इति भूरिप्रयोगः ॥

शनिप्रियं, क्ली, (शनेः पियम् ।) नीलमणिः ।

इति केचित् ॥

शनिवारः, पुं, (शनिभोग्यः शनेर्वा वारः ।) शनि-

भोग्यसावनदिनम् । तत्तु उदयादोदयकालः ।
यथा, --
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तधा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥”
दिनाधिपस्य रव्यादेर्भ्योग्यं दिनं वाररूपं
सावनगणनोक्तम् ।
“उदयादोदयाद्भानोर्भौमसावनवासराः ॥”
इति तिथ्यादितत्त्वम् ॥
शतभिषानक्षत्रयुक्तमधुकृष्णत्रयोदश्यां शनिवार-
योगे महावारुणी स्यात् । यथा । स्कन्दपुराणे ।
“वारुणेन समातुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ।
पृष्ठ ५/०२०
शनिवारसमायुक्ता सा महावारुणी स्मृता ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
तत्र जातफलं यथा, --
“कृशः सुवेशः कुलकीर्त्तिहीनो
ज्वरायुतो मध्यधनोऽङ्गहीनः ।
तमोगुणः क्लेशकरो नराणां
मन्दस्य वारप्रभवोऽतिमन्दः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र यात्रानिषेधो यथा, --
“संत्यजेद्दिवसे यात्रां सूर्य्यारार्कीन्दुवक्रिणाम् ।”
इति ज्योतिस्तत्त्वम् ॥
वारवेलादि शनिशब्दे द्रष्टव्यम् ॥

शनैः, [स्] व्य, अद्रुतम् । इत्यमरः । यथा, --

“शनैर्व्विद्या शनैः कन्था शनैः पर्व्वतमारुहेत् ।
शनैः कामश्च धर्म्मश्च पञ्चैतानि शनैः शनैः ॥”
इति गारुडे १०९ अध्यायः ॥
शनैश्चरः । इति मेदिनी ॥

शनैश्चरः, पुं, (शनैर्मन्दं मन्दं चरतीति । चर-

गतौ + पदाद्यच् ।) शनिः । इत्यमरः ॥ अस्य
स्तोत्रं यथा, --
“नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।
छायाया गर्भसम्भूतं वन्दे भक्त्या शनैश्चरम् ॥
व्यासेनोक्तमिदं स्तोत्रं यः पठेत् प्रयतो नरः ।
दिवा वा यदि वा रात्रौ शान्तिस्तस्य न सं-
शयः ॥”
इति व्यासभाषितस्तोत्रम् ॥

शप्, व्य, स्वीकारः । शप् करोति । इति सिद्धान्त-

कौमुदी ॥

शप, य ञ औ क्रोशे । इति कविकल्पद्रुमः ।

(दिवा०-भ्वा०-च-उभ०-सक०-
अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति
शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ,
शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन-
मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् ।
क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे-
ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे
आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते
गापी । प्रजेति त्वां शशाप सा । इति रघौ ।
सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति
वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।
केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-
षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभृते । इति माघः । इति
दुर्गादासः ॥

शप, औ ञ क्रोशे । इति कविकल्पद्रुमः ।

(दिवा०-भ्वा०-च-उभ०-सक०-
अनिट् ।) द्बौ तालव्यादी । य ञ, शप्यति
शप्यते । औ, शप्ता । औ, अशाप्सीत् । ञ,
शपति शपते । क्रोश उक्तिविशेषः । निर्भर्त्सन-
मिति चतुर्भुजः । सहस्रशोऽसौ शपथानपश्यत् ।
क्रोशो भ्वादिपक्षे गालिदानम् । शपते । ञित्वे-
ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथे
आत्मनेपदं अन्यत्र परस्मैपदम् । कृष्णाय शपते
गापी । प्रजेति त्वां शशाप सा । इति रघौ ।
सख्यः शपामि यदि किञ्चिदपि स्मरामि । इति
वाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।
केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-
षया इत्याहुः । तेन प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभृते । इति माघः । इति
दुर्गादासः ॥

शपः, पुं, शपथः । इति हेमचन्द्रः ॥ निर्भर्त्सनम् ।

गालिदानम् । इति शपधात्वर्थदर्शनात् ॥

शपथः, पुं, (शप क्रोशे + “शीङ्शपिरुशमौति ।”

उणा० ३ । ११३ । इति अथः ।) अनृतं वदन्
घोरं नरकं यास्यामि इत्येवं रूपं मिथ्यानिर-
मनम् । सत्यावधारणम् । इति साञ्झः । वाचा
शरीरस्पर्शनम् । इति गोयीचन्द्रः ॥ शपथो
दिव्यम् । इति रमानाथः । इति भरतः ॥ तत्-
पर्य्यायः । शपनम् २ । इत्यमरः ॥ शपः ३ ।
इति हेमचन्द्रः ॥ सत्यम् ४ समयः ५ शापः ६
प्रत्ययः ७ अभिषङ्गः ८ । इति जटाधरः ॥ * ॥
चतुष्पादव्यवहारस्य क्रियापादाङ्गम् । यथा ।
अथ शपथः ।
“युक्तिष्वप्यवसन्नासु शपथैरेनमर्द्दयेत् ।
अर्थकालवलापेक्षमग्न्यम्बुसुकृतादिभिः ॥”
अर्थस्य विवादास्पदस्य बलं बह्वल्पभावः ।
कालस्य च बलं पुण्यापुण्यत्वम् । तदपेक्षं यथा
स्यादित्यर्थः । दूर्व्वाकरत्वस्य पुत्त्रादिस्पर्शस्य
चाग्रे दर्शनीयत्वात् । अत्र मयैतत् कृतं न वा
इति प्रतिज्ञामुच्चार्य्याग्नौ जले वा हस्तं प्रक्षि-
पेत् । एतन्मिथ्यात्वे मम सुकृतं नश्येदिति वा
ब्रूयात् । न त्वग्निपरीक्षां जलपरीक्षां वा कुर्य्यात्
इत्यभिप्रायवर्णनं युक्तम् । तस्या महाभियोग-
विषयकत्वेन शपथसमभिव्याहारानर्हत्वात् ।
सुकृतादिभिरित्यादिना दूर्व्वासत्याभ्युपग्रहः ।
तथा च विष्णुः । सर्व्वेष्वेवार्थजातेषु मूल्यं कनकं
प्रकल्पयेत् । तत्र कृष्णलोने शूद्रं दूर्व्वाकरं
शापयेत् । द्विकृष्णलोने तिलकरम् । त्रिकृष्ण-
लोने जलकरम् । चतुःकृष्णलोने स्वर्णकरम् ।
पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । सुवर्णार्द्धोने
कोषो देयः । शूद्रस्य यथासमये विहिता क्रिया
तथा द्बिगुणेऽर्थे राजन्यस्य त्रिगुणेऽर्थे वैश्यस्य
चतुर्गुणेऽर्थे ब्राह्मणस्येति । कृष्णलः काञ्चन-
रत्तिका तन्मूल्यादूने कृष्णलोने एवमन्यत्र ।
मनुः ।
“सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ।
पुत्त्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् ॥”
ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञा-
मुच्चार्य्य सत्यमिति वक्तव्यम् । तथैव क्षत्त्रियेण
वाहनायुधं स्प्रष्टव्यम् । तथैव वैश्येन गोबीज-
काञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु पूर्व्वोक्तं
सर्व्वमेव स्प्रष्टव्यम् । तेषां वृथाकृतस्पर्शानां
पातकहेतुत्वात् पातकशब्देन निर्द्देशः । हला-
युधोऽप्येवम् । दैवक्रियाविषयमाह नारदः ।
“अरण्ये निर्ज्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापहरणे चैव दिव्या सम्भवति क्रिया ॥”
बृहस्पतिः ।
“देवब्राह्मणपादांश्च पुत्त्रदारशिरांसि च ।
एते तु शपथाः प्रोक्ता मनुना स्वल्पकारणे ।
साहसेष्वभिशापे च दिव्यानि तु विशोधनम् ॥”
अत्र शपथदिव्ययोः पृथक्त्वप्रतीतेः शपथे न
दिव्यधर्म्माः । किन्तु वैधे कर्म्मणि तत्र शौचार्थं
स्नानाचमनादि कार्य्यम् । दिव्यानि तु दिव्यतत्त्वे
कथितानि नात्र लिखितानि । अत्राभियुक्तेन
शपथः कर्त्तव्य इत्युत्सर्गः । उभयेच्छया अभि-
योक्तापि । इत्याह नारदः ।
“अभियोक्ता शिरोवर्त्ती सर्व्वत्रैव प्रकीर्त्तितः ।
इच्छयान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥”
इतरः शपथकर्त्तृभिन्नः । तथा कात्यायनः ।
“आचतुर्द्दशकादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥”
व्यसनमापत् । धोरमतिपीडाकरम् । तथा च
कोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः ।
“रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा ।
तमशुद्धं विजानीयात्तथा शुद्धं विपर्य्ययात् ॥”
कात्यायनः ।
“तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥
शिरोरुगगुदभङ्गश्च दैविका व्याधयो नृणाम् ॥”
तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः ।
“न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः ।
वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥”
कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा
शपथः । एवं विवाहसिद्ध्यर्थं गोग्रासार्थं
आवश्यकहोमेन्धनार्थं ब्राह्मणरक्षार्थमङ्गीकृत-
धनादौ । यमः ।
“वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् ।
अनृतेन च युज्येत वधेन च तथा नरः ।
तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥”
कीटस्येति प्राणिमात्रोपलक्षणम् । तद्बधपापेन
वृथाशपथकर्त्ता युज्यत इत्यर्थः । इति व्यवहार-
तत्त्वम् ॥

शपनं, क्ली, (शप क्रोशे + ल्युट् ।) शपथः । इत्य-

मरः ॥ गालिः । इति त्रिकाण्डशेषः ॥

शप्तः, पुं, (शप + क्तः ।) तृणविशेषः । इति शब्द-

चन्द्रिका ॥ उलु इति भाषा ॥ अभिशापग्रस्ते,
त्रि ॥ (यथा, भागवते । १ । १८ । ४१ ।
“निशम्य शप्तमतदर्हं नरेन्द्रं
स ब्राह्मणो नात्मजमभ्यनन्दत् ॥”)

शफं, क्ली, गवादीनां खुरः । (यथा, याज्ञवल्क्यः ।

१ । २०४ ।
“हेमशृङ्गा शफैरौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः
सदक्षिणा ॥”)
वृक्षमूलम् । इति मेदिनी ॥

शफरः, पुं, स्त्री, मत्स्यविशेषः । इत्यमरः ॥ पुँटी

इति भाषा ॥ (यथा, --
“कैवर्त्तकर्कशकरात् शफरश्च्युतोऽपि
जाले पुनर्निपतितः सकरो विपाकः ॥”
यथा च ।
“अगाधजलसञ्चारी विकारो न च रोहितः ।
गण्डूषजलमात्रेण शफरी फर्फरायते ॥”
इत्युद्भटः ॥)

शफराधिपः, पुं, (शफराणां मत्स्यानां अधिपः ।)

इल्लीशमत्स्यः । इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः ।
इल्लिशः २ वारिकर्पूरः ३ गाङ्गेयः ४ जमतालः
५ । इति त्रिकाण्डशेषः ।
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/श&oldid=44084" इत्यस्माद् प्रतिप्राप्तम्