शब्दकल्पद्रुमः/व्याड्रः

विकिस्रोतः तः
पृष्ठ ४/५४७

व्याड्रः, पुं, सर्पः । मांसभक्षकपशुः । इत्यमरः ॥

(यथा, माक्रणेये ॥ १५ । १० ।
“श्वा शृगलो वृको गृध्रो व्याडः कङ्कस्तथाक्रमात् ॥”)
इन्द्रः । इति शब्दरत्नावली ॥ वञ्चकः । इति
रायमुकुटः ॥

व्याडायुधं, क्ली, (व्याडस्य व्याघ्रस्यायुधं नख-

मिव ।) व्याघ्रनखाख्यद्रव्यम् । इत्यमरः ॥

व्याडिः, पुं, कोषकारमुनिविशेषः । तत्पर्य्यायः ।

विन्ध्यवासी २ नन्दिनीतनयः ३ । इति हेम-
चन्द्रः ॥ विन्ध्यस्थः ४ नन्दिनीसुतः ५ । इति
त्रिकाण्डशेषः ॥

व्यात्तं, त्रि, (वि + आ + दा + क्तः ।) प्रसारितम् ।

विस्तृतम् । यथा, --
“स्तब्धोर्द्ध्वकर्णं गिरिकन्दराद्भुत-
व्यात्तास्यनासं हनुभेदभीषणम् ।
दिवि स्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ॥”
इति श्रीभागवते ७ स्कन्धे ८ अध्यायः ॥
गिरिकन्दरवत् अद्भुतं व्यात्तं प्रसृतमास्यं नासे
च यस्मिन् । इति तट्टीकायां श्रीधरस्वामी ॥

व्यात्युक्षी, स्त्री, (व्यतिहारेण उक्षणम् ।

वि + आ + अति + उक्ष + “कर्म्मव्यतीहारे णच्
स्त्रियाम् ।” ३ । ३ । ४३ । इति णच् । ततः “णचः
स्त्रियामञ् ।” ५ । ४ । १४ । इति अञ् । “टिड्ढाण-
ञिति ।” ४ । १ । १५ । इति ङीप् ।) रसिकानाम-
न्योन्यं जलक्रीडनम् । इति संक्षिप्तसारोणादि-
वृत्तिः ॥ तत्पर्य्यायः जलक्रीडाशब्दे द्रष्टव्यः ॥

व्यादिशः, पुं, (विशेषेणादिशति स्वस्वकर्म्मणि

नियोजयति जगत् । वि + आ + दिश + कः ।
विष्णुः । यथा, --
“अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥”
इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥

व्याधः, पुं, (विध्यति मृगादीन् । व्यध + “स्याद्ब्ब्य-

धेति ।” ३ । १ । १४१ । इति णः ।) मृग-
हिंसकजातिः । शिकारी इति भाषा । स तु
सर्व्वस्विपत्न्यां क्षत्त्रियाज्जातः । यथा, --
“नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति ।
क्षत्त्राद्वभूव व्याधश्च बलवान् मृगहिंसकः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
तत्पर्य्यायः । मृगवधाजीवः २ मृगयुः ३
लुब्धकः ४ । इत्यमरः ॥ मृगावित् ५ द्रोहाटः ६ ।
इति जटाधरः ॥ मृगजीवनः ७ बलपांशुनः ८ ।
इति शब्दरत्नावली ॥ (यथा, --
“विद्धा मृगी व्याधशिलीमुखेन
मृगोऽपि तत्कातरवीक्षणेन ।
असून् परित्यज्य गतव्यथा सा
मृगस्य जीवावधिराधिरासीत् ॥”
इत्युद्भटः ॥)
दुष्टः । इति मेदिनी ॥ (यथा, भागवते । ३ ।
१४ । ३४ ।
“व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सती-
पतिः ॥”)

व्याधभीतः, पुं, (व्याधाद्भीतः ।) मृगः । इति

शब्दचन्द्रिका ॥ (व्याधभीते, त्रि ॥)

व्याधामः, पुं, वज्रम् । इति हेमचन्द्रः ॥

व्याधिः, पुं, (विविधा आधयोऽस्मात् । यद्वा, वि +

आ + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ ।
इति किः ।) कुष्ठम् । रोगः । इत्यमरः ॥
(यथा, महाभारते । १२ । १६ । ८ ।
“द्विविधो जायते व्याधिः शारीरो मानस-
स्तथा ।
परस्परं तयोर्ज्जन्म निर्द्बन्द्वं नीपलभ्यते ॥”)
कामव्यथासन्तापजन्यकृशता । इति रसमञ्जरी ॥
कुष्ठस्य निदानं यथा, --
“व्यालोकनमनस्थौल्यक्रीडाविषयचेष्टितैः ।
विरोधरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥
पुंस्त्वोत्साहबलभ्रंशशोथचित्ताप्लवज्वरान् ।
सर्व्वाकाराङ्गनिस्तोदं रोमहर्षं सुषुप्तताम् ॥
कुष्ठं विमषमन्यच्च कुर्य्यात् सर्व्वाङ्गमार्द्दवम् ॥”
इति गारुडे १७२ अध्यायः ॥
अन्यत् कुष्ठशब्दे द्रष्टव्यम् ॥ * ॥ अथ कुष्ठस्य
चिकित्सा ।
“वातोत्तरेषु सपिर्व्वमनं कफोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥
पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः ।
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ॥”
अवल्गुजः वाकुचीति लोके । पथ्यादिभि-
र्लेपः ॥ * ॥
“सोमराजीभवचूर्णं शृङ्गवेरसमन्वितम् ।
उद्बर्त्तनमिदं हन्ति कुष्ठरोगं कृतास्पदम् ॥”
सोमराजी वाकुचीति लोके । सोमराज्युद्-
वर्त्तनम् ॥ * ॥
“रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ।
मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः ॥
पुष्पकाले तु पुष्पाणि फलकाले फलानि च ।
संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ।
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।
त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः ॥
विडङ्गसारवाराहीलोहचूर्णाः स्मृताः समाः ।
निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः ॥
कुष्ठमिन्द्रयवाः पाठाः चूर्णमेषान्तु संयुतम् ।
खदिरासननिम्बानां घनं क्वाथेन भावयेत् ॥
सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन च ।
स्निग्धः शुद्धतनुर्धीमान् योजयेत्तच्छुभे दिने ॥
मधुना तिक्तहविषा खदिरासनवारिणा ।
लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् ।
जीर्णे तस्मिन् समश्नीयात् स्निग्धं लघु हितं च
यत् ॥
विचर्चिकोदुम्बरपण्डरीक-
कपालदद्रुकिटिभालसादि ।
शतारुविस्फोटविसर्पमालाः
कफप्रकोपं त्रिविधं किलासम् ॥
भगन्दरश्लीपदवातरक्त-
जडान्धनाडीव्रणशीर्षरोगान् ।
सर्व्वान् प्रमेहान् प्रदरांश्च सर्व्वान्
दंष्ट्राविषं मूलविषं निहन्ति ॥
स्थूलोदरः सिंहकृशीदरः स्यात्
सुश्लिष्टसन्धिर्मधुनोपयोगात् ।
सदोषरोगादपि ये दशन्ति
सर्पादयो यान्ति विनाशमाशु ॥
जीवेच्चिरं व्याधिजराविमुक्तः
शुभे रतिश्चन्द्रसमानकान्तिः ॥”
अयमर्थः । निम्बस्य फलपुष्पत्वक्पत्रमूलानि
सर्व्वाणि समुदितानि द्बिगुणानि चूर्णितानि
भृङ्गराजस्य रसेन सप्तवारान् भावयेत् ।
त्रिफलादीनि पाठान्तानि समुदितान्येक-
भागानि चूर्णितानि खदिरासननिम्बानां
निविडक्वाथेन भावयेत् । ततः सर्व्वमेकीकृत्य
मध्वादिनावलिह्यात् । पञ्चनिम्बकावलेहः ॥ * ॥
शशिलेखापञ्चपलं तावद्गिरिजस्य गुग्गुलो-
र्दश च ।
ताप्यस्य पलत्रितयं द्बे लोहाच्छ्रावणिकायाः ॥
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः ।
मुस्ताविडङ्गरजनीकुटजत्वक्निम्बवह्रि
सम्पाकाः ॥
एतै रचितां वटिकां मधुघृतमिश्रां गिलेत्-
प्रातः ।
गोमूत्रेण च कुष्ठं नुदन्त्यसृग्वातमचिरेण ॥
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेह-
गुल्मांश्च ।
नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना
शशिलेखा सोमराजी । गिरिजस्य शिला
जतुनः । ताप्यस्य स्वर्णमाक्षिकस्य । श्रावणिका
मुण्डीति लोके । स्वायम्भुवो गुग्गुलुः ॥ * ॥
“चित्रकं त्रिफला व्योषमजाजी कारवी वचा ।
सैन्धवातिविषे कुष्ठं चव्येलायावशूकजम् ॥
विडङ्गान्यजमोदा च मुस्ता चामरदारु च ।
याबन्त्येतानि सर्व्वाणि तावन्मात्रन्तु गुग्गुलुः ॥
संक्षुभ्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक् ।
प्रातर्भोजनकाले च खादेदग्निबलं यथा ॥
हन्त्यष्टादश कुष्ठानि कृमीन् दुष्टव्रणानि च ।
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥
गृध्रसीमस्थिभग्नञ्च गुल्मञ्चापि नियच्छति ।
व्याधिं कोष्ठगताञ्चापि जयेद्बिष्णुरिवासुरान् ॥”
एकविंशतिको गुग्गुलुः ॥ * ॥
“वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः ।
कुष्ठानां वातरक्तानां नाशयेत् परमौषधम् ॥”
इति कैशोरको गुग्गुलुः ॥ * ॥
“भल्लातकं प्रस्थयुगं छित्त्वा द्रोणजले क्षिपेत् ।
प्रस्थद्वयं गुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत् ॥
चतुर्थांशावशेषन्तु कषायमवतारयेत् ।
वस्त्रपूते कषाये च वक्ष्यमाणानि निक्षिपेत् ॥
सरावमात्रं गोसर्पिर्गोदुग्धस्याढकं तथा ।
सितां प्रस्थमितां दद्यात् प्रस्थार्द्धमाक्षिकं क्षिपेत्
सर्व्वाण्येकत्र भाण्डे तु पचेत् मृद्वग्निना शनैः ।
सर्व्वद्रव्ये घनीभूते पावकादवतारयेत् ॥
पृष्ठ ४/५४८
तत्र क्षेप्याणि चूर्णानि ब्रूमो विल्वमितामृता ।
काकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी ॥
धात्री रात्रिश्च मञ्जिष्ठा मरिचं नागरं कणा ।
यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ॥
पर्पटः पत्रकं बालमुशीरं चन्दनं तथा ।
गोक्षुरस्य च बीजानि कर्च्च रो रक्तचन्दनम् ॥
पृथक् पलार्द्धमानानां चूर्णमेषामिह क्षिपेत् ।
पलमात्रमिदं प्रातः समश्नीयाज्जलेन हि ॥
नाशयेदवलेहोऽयं कुष्ठानि निखिलान्यपि ।
वातरक्तानि सर्व्वाणि सर्व्वाण्यर्शांसि सेवितः ॥
व्यायाममातपं वह्रिमम्लं मांसं दधि स्त्रियम् ।
तैलाभ्यङ्गं तथाध्मानं नरो भल्लातके त्यजेत् ॥”
इति अमृतभल्लातकावलेहः ॥ * ॥
“निम्बं गोपारुणा कट्वी त्रायन्ती त्रिफला घनम् ।
पर्पटावल्गुजानन्ता वचा खदिरचन्दनम् ॥
पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।
श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रयवानलम् ॥
हस्तिपर्णोऽमृता द्रेका पटोलरजनीद्बयम् ।
कणारग्वधसप्ताह्वकृष्णवेत्रोच्चटाफलम् ॥
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा ।
दन्ती विजयसारश्च भृङ्गराजकुरण्टकम् ॥
अङ्कोठकञ्च शाखोटं द्बिपलांशं पृथक् पृथक् ।
गृह्णीयात्तानि सर्व्वाणि जलद्रोणे पचेच्छनैः ॥
अष्टमांशावशेषन्तु कषायमवतारयेत् ।
विधाय वाससा पूतं स्थापयेद्भाजने दृढे ॥
भल्लातकसहस्राणि क्षिप्त्वा त्रीण्यमलेऽम्भसि ।
पचेदष्टावशेषन्तु कषायमवतारयेत् ॥
तच्च वस्त्रेण संशोध्य द्बौ कषायौ विमिश्रयेत् ।
गुडस्य च तुलां दत्त्वा लेहवत् साधु साधयेत् ॥
भल्लातकसहस्राणि तच्च बीजानि निःक्षिपेत् ।
त्रिकटुः त्रिफला मुस्तं विडङ्गं चक्रकं तथा ॥
चन्दनं सैन्धवं कुष्ठं दीप्यकञ्च पलं पलम् ।
सौगन्ध्यर्थं क्षिपेत्तत्र चातुर्जातं पलं पृथक् ॥
महाभल्लातको ह्येष महादेवेन भाषितः ।
प्राणिनां हितकामाय जयेच्छीघ्रं प्रयोजितः ॥
श्वित्रमौडुम्बरं दद्रुमृक्षजिह्वं सकाकणम् ।
पुण्डरीकञ्च चर्म्माख्यं विस्फोटं रक्तमण्डलम् ॥
कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम् ।
वातरक्तं षडर्शांसि पाण्डुरोगं व्रणकृमीन् ॥
रक्तपित्तमुदावर्त्तकासश्वासं भगन्दरम् ॥
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ॥
निर्यन्त्रणस्तु कथितो विहाराहारमैथुनैः ।
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम् ॥
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा ।
भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ॥”
गोपा श्वेत साउ इति लोके । यत आह
निघण्टः ।
“सारिवा सारदा स्फोटा गोपकन्या प्रता-
निका ।”
तद्वाचको गोपीशब्दश्च यत आह । गोपी
श्यामा सारिवा स्यादनन्तोत्पलसारिवा इव्य-
मरः ॥ गोपाङ्गना गोपवल्ली लताह्वा काष्ठ-
सारिवेति मदनपालः ॥ अरुणा अतीस् ।
अवल्गुजः सोमराजी । अनन्ता दुरालभा ।
चन्दनं श्वेतम् । भार्म्या अलाभे कण्टकारी-
मूलम् । श्यामा कृष्णा साउ । हस्तिकर्णः
हथिकण । द्रेका वका इति । सप्ताह्वः छति-
वन् । कृष्णवेत्रः जलवेतसः । उच्चटाफलं आरक्त-
गुञ्जाफलम् । कुरण्टकः कटसरैषा । दीप्यकः
इति यवानी । महाभल्लातकः ॥
“मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशा-
मृता ।
निम्बश्चैषां कृतः क्वाथः सर्व्वकुष्ठानि नाशयेत् ॥”
इति लघुमञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा वाकुची चक्रमर्द्दञ्च पिचुमर्द्दकम् ।
हरीतकी हरिद्रा च धात्री वासा शतावरी ॥
बला नागबला यष्ठीमधुकं क्षुरकीपि च ।
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् ॥
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः ।
वातरक्तस्य संहर्त्ता कण्डूमण्डलखण्डनः ॥”
इति मध्यममञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा कुटजामृता घनवचा शुण्ठी हरिद्रा
द्वयं
क्षुद्रारिष्टपटोलकुष्ठकटुका भार्गी विडङ्गा-
ग्निकम् ।
मूर्व्वा दारु कलिङ्गभृङ्गमगधा त्रायन्ति पाठा
वरी
गायत्त्री त्रिफला किरातकमहानिम्बा सना-
रग्वधम् ॥
श्यामा वल्गुजचन्दनं वरुणकं दन्ती कशा
षोढकं
वासा पर्पटसारिवा प्रतिविषानन्ता विशाला
जलम् ।
मञ्जिष्ठादिरयं कषायविधिना नित्यं पुमान् यः
पिबेत्
त्त्वग्दोषा ह्यचिरेण यान्ति विलयं कुष्ठानि
चाष्टादश ॥
नाशं गच्छति वातरक्तमखिलं नश्यन्ति रक्तामया
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशा-
म्यन्ति च ॥”
अरिष्टः निम्बः । कलिङ्गः इन्द्रयवः । भृङ्गं
भृङ्गरा । वरी शतावरी । गायत्त्री स्वदिरः ।
असनः विजयसारः । श्यामा प्रियङ्गुः ।
चन्द्रनमत्र रक्तं ग्राह्यम् । साविरा साउ ।
अनन्ता दुरालभा । विशाला इन्दवारुणी
इति । जलं नेत्रवाला । बृहन्मञ्जिष्ठादिक्वाथः ॥
“मरिचं त्रिवृता मुस्ता हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशालां करवीरञ्च क्षीरमर्क्वसमुद्भवम् ।
गोमयस्य रसं कुर्य्यात् प्रत्येकं कर्षसम्मितम् ॥
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु ।
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा ॥
मरिचाद्यमिदं तैलमभ्यङ्गात् कुष्ठनाशनम् ।
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥
तैलमेतज्जयेत् कण्डूं पामां सिध्मं विचर्च्चिकाम् ।
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् ॥”
इति लघुमरिचाद्यं तैलम् ॥ * ॥
“मरिचं त्रिवृता दन्ती क्षीरमार्क्कं शकृद्रसः ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशाला करवीरश्च हरितालं नमःशिला ।
चित्रकं लाङ्गली मुस्ता विडङ्गं चक्रमर्द्दकः ॥
शिरीषः कुटजो निम्बः सप्तपर्णोऽमृता स्नुही ।
सम्पाको नक्तमालञ्च खदिरो वाकुची वचा ॥
ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत् ।
आपकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥
मृत्पात्रे लोहपात्रे च शनैर्मृद्बग्निना पचेत् ।
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ॥
भिषगेतेन तैलेन म्रक्षयेत् कौष्ठिकान् व्रणान् ।
पामाविचर्च्चिकादद्रुकण्डूविस्फोटकानि च ॥
वलयः पलितं क्षामा नीलं व्यङ्गं तथैव च ।
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते ॥
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते ।
तासामपि जरां प्राप्य न स्यातां स्खलितौ
स्तनौ ॥
वलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ।
त्रिभिरभ्यञ्जनै रम्यं भवेन्मारुतविक्रमः ॥”
ज्योतिष्मती मालकङ्गुणीति लोके । इति महा-
मरिचादितैलम् ॥ * ॥
“तालकस्य तु पत्राणि यस्य सन्ति पृथक् पृथक् ।
अभ्रकस्यैव तद्ग्राह्यं हरितालं चिकित्सकैः ॥
पुनर्नवायाः स्वरसे तालकं तद्बिमर्द्दयेत् ।
दिनमेकं ततस्तस्मिन् घनत्वं गमिते सति ॥
कुर्व्वीत चक्रिकां तान्तु शोषयेत् सम्यगातपे ।
पुनर्नवासमस्ताङ्गक्षारैः स्थालीं गलावधि ॥
पूरयेच्च ततः क्षारं द्रढयेत् पीडनेन हि ।
क्षारस्योपरि तां दद्यात् तालकस्य तु चक्रि-
काम् ॥
तत आच्छादनं दत्त्वा मुद्रां कृत्वा विशेषयेत् ।
स्थालीं चुल्ल्यां निधायाग्निममन्दं ज्वालयेद्-
भिषक् ॥
निरन्तरमहोरात्रं पञ्चकं तेन सिध्यति ।
स्वाङ्गशीतं समुर्त्तार्य्य गृह्णीयाद्रसमुत्तमम् ॥
तालकेश्वरनामायमुक्तो गुञ्जामितो रसः ।
गुडूच्यादिकषायेण गदानेपान् विनाशयेत् ॥
अष्टादशापि कुष्ठानि वातरक्तं तथोद्धतम् ।
फिरङ्गदेशजं रोगं दुस्तरं च व्यपोहति ॥
एतद्भेषजसेवी तु लवणाम्ले विवर्ज्जयेत् ।
तथा कटुरसं वह्निमातपं दूरतस्त्यजेत् ॥
लवणं यः परित्यक्तुं न शक्नोति कथञ्चन ।
स तु सैन्धवमश्रीयात् मधुरोपरसो हि सः ॥”
इति तालकेश्वरो रसः ॥ * ॥
“तालताप्यशिलासूतं टङ्कणं सिधुसंयुतम् ।
गन्धार्कौ द्बिगुणौ सूताज्जम्बीराद्भिः प्रमर्द्दयेत् ॥
षडहं पुटितं षोढा भूधरे सकलं त्विदम् ।
षट्पदं द्विपलं ताम्रं लोहभस्म चतुष्पलम् ॥
पृष्ठ ४/५४९
जम्बीराद्भिर्दिनं घृष्टं त्रिंशदंशं विषं क्षिपेत् ।
अस्य मासद्वयं खादेन्माहिषीघृतसंयुतम् ॥
मध्वाज्यैर्व्वाकुचीबीजैः कर्षं लिह्यात्ततः परम् ।
तालकेश्वरनामायं सर्व्वकुष्ठहरो रसः ॥”
अर्को मारितं ताम्रम् । इति द्बितीयतालकेश्वरो
रसः ॥ * ॥
“रसो वलिस्ताम्रमयः पुरोऽग्निः
शिलाजतु स्याद्बिषतिन्दुकश्च ।
वरा च तुल्यं गगनं करञ्ज-
बीजं पृथग्भागचतुष्टयञ्च ॥
संमर्द्द्य सर्व्वं मधुना घृतेन
घृतस्य पात्रे निहितं प्रयत्नात् ।
कर्षं भजेत् प्रत्यहमस्य पथ्यं
शाल्योदनं दुग्धमधुत्रयञ्च ॥
विशीर्णकर्णाङ्गुलिनासिकोऽपि
भवेदनेन स्मरतुल्यमूर्त्तिः ।
दारापरित्याग इह प्रदिष्टो
तिलौदनं तत्र निबद्धमूले ॥”
ताम्रमयश्च मारितम् । पुरो गुग्गुलुः । अग्नि-
श्चित्रकम् । विषतिन्दुकः कुचिला । वरा
त्रिफला । रसादि त्रिफलान्तं सर्व्वं तुल्यम् ।
गगनमभ्रकम् । करञ्जबीजञ्च पृथक् चतुर्गुणं
रसात् । तत्र कुष्ठे बद्धमूले सति तिलौदनमेव
पथ्यम् । इति गलत्कुष्ठाधिकारः । इति भाव-
प्रकाशः ॥ * ॥ अथ सर्व्वव्याधिहरकवचम् ।
हरिरुवाच ।
“सर्व्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शिवम् ।
येन रक्षा कृता शम्भोः श्वेतं रक्षयतः पुरा ॥
प्रणम्य देवमीशानमजं नित्यमनामयम् ।
देवं सर्व्वेश्वरं विष्णुं सर्व्वव्यापिनमव्ययम् ॥
वध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ।
अमोघाप्रतिमं सर्व्वं सर्व्वदुष्टनिवारणम् ॥
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्मे रक्षतु शिरो हृदयञ्च जनार्द्दनः ॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।
पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणोऽवतु ॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धश्च चर्म्मकम् ।
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामुरः ॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणः ।
दक्षिणन्तु गदा देवी सर्व्वासुरनिवारिणी ॥
उदरं मुषलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊरू रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥
पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्व्वकार्य्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नरसिंहश्च सर्व्वतः पातु केशवः ॥
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु ।
सांख्याचार्य्यस्तु कपिलो धातुसाम्यं करोतु मे ॥
श्वेतद्बीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्व्वान् शत्रून् सूदयतु मधुकैटभसूदनः ॥
विष्णुः सदा विकिरतु किल्विषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्म्मः पातु मां सर्व्वतो दिशम् ॥
त्रिविक्रमस्तु मे देवः सर्व्वान् पापान् निकृन्ततु ।
नरनारायणौ देवौ बुद्धिं पालयतां मम ।
शेषो मे निर्म्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
बलरामो नाशयतु कल्मषं यत् कृतं मया ॥
पद्भ्यां ददातु परमो मुखं मूर्द्ध्ना मम प्रभुः ।
दत्तात्रेयः कलयतु सपुत्त्रपशुबान्धवम् ॥
सर्व्वानरीन्नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः ॥
शत्रून् मे समरे हन्याद्रामो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ॥
कृष्णस्य यो बालभावः स मे कामान् प्रयच्छतु ।
अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ॥
पश्यामि भयसन्तप्तः पाशहस्तमिवान्तकम् ।
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ॥
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान् हरिः ।
श्रुत्वा नारायणं देवं सर्व्वोपद्रवनाशनम् ॥
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ।
अप्रधृष्योऽस्मि भूतानां सर्व्वदेवमयो ह्यहम् ॥
स्मरणाद्दवदेवस्य विष्णोरमिततेजसः ।
सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् ॥
यो मां पश्यति चक्षुर्भ्यां यांश्च पश्यामि चक्षुषा ।
सर्व्वेषां पापदृष्टीनां विष्णुर्बध्नाति चक्षुषा ॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।
ते छिन्दन्तु च पापं मे मम हिंसन्तु हिंसकान् ॥
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥
नदीसन्तरणे घाते संप्राप्ते प्राणसंशये ।
अग्निचौरनिपाते च सर्व्वग्रहनिवारणे ॥
विद्युत्सर्पविषोद्वेगे रोगेऽथ विघ्नशङ्कटे ।
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।
विख्यातं कवचं गुह्यं सर्व्वपापप्रणाशनम् ॥
स्वमायाकृतिनिर्म्माणकल्पान्तगूहनो महत् ।
अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते ॥
ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा ।
ॐ कृष्णाय स्वाहा । ॐ कृष्णपुरुषाय स्वाहा ।
ॐ चण्डाय स्वाहा । ॐ चण्डपुरुषाय स्वाहा ।
ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डपुरुषाय
स्वाहा । ॐ सर्व्वाय स्वाहा । ॐ सर्व्वपुरुषाय
स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे
इरिटि मिरिटि स्वाहा । ॐ नमो अम्बे चाभये
ये ये सत्त्वा या पात्रचरा वैषा दैत्यदानव-
यक्षराक्षसभूतपिशाचकुष्माण्डापस्मारकोच्छा-
दनज्वराणामैकाहिकद्वितीयतृतीयचातुर्थकमौ-
हूर्त्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्व्वज्वरा-
दीनां लूताकीटकण्टपूतनाभुजङ्गस्थावरजङ्गम-
विषादीनामिदं शरीरं ममाप्यपथ्यं भवतु
तुम्बुरुस्फुटप्रकटोत्कठविकटदंष्ट्रपूर्व्वतो रक्ष ।
ॐ हैहै हैहै दिनकर सहस्रकाल ममाग्रतो
जय पश्चिमतो रक्ष । ॐ निवि निवि प्रदीप्त-
ज्वलनज्वालाकारा महाकपिल उत्तरतो रक्ष ।
ॐ मिलि मिलि विलि विलि गारुडि गौरि
गान्धारि विषमोह विषविषमांसं मोहयतु
स्वाहा । दक्षिणतो रक्ष मां अमुकस्य सर्व्व-
भूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजयते
न हीयते विप्रश्रसोऽहं कृतवाद्यते । भयरुदय
भयवोभयोऽभयं दिशतु ममास्तात् सादनमच्युतः ।
तदुदरमखिलम् विशन्तु लोका युगपरिवर्त्तसहस्रं
क्षयास्तमनमिब प्रविशन्ति कस्मयनो ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
सर्व्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥”
इत्यादिमहापुराणे गारुडे सर्व्वव्याधिहरविष्णु-
कवचं नाम २०० अध्यायः ॥

व्याधिघातः, पुं, (व्याघेर्घातो यस्मात् ।) आर-

ग्वधवृक्षः । इत्यमरः ॥

व्याधितः, त्रि, (व्याधिः संजातोऽस्येति । तारका-

दित्वादितच् ।) व्याधियुक्तः । तत्पर्य्यायः ।
आमयावी २ विकृतः ३ अपटुः ४ आतुरः ५
अभ्यमितः ६ अभ्यान्तः ७ । इत्यमरः ॥ रोगी
८ । इति जटाधरः ॥ (यथा, हितोपदेशे ।
“दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥”)

व्याधिहन्ता, [ऋ] पुं, (व्याधेर्हन्ता ।) वाराही-

कन्दः । इति राजनिर्घण्टः ॥ व्याधिघातके, त्रि ॥

व्याधुतः, त्रि, (वि + आ + धु + क्तः ।) कम्पितः ।

इति शब्दरत्नावली ॥

व्याधूतः, त्रि, (वि + आ + धू + क्तः ।) कम्पितः ।

इति शब्दरत्राबली ॥ (यथा, गीतगोविन्दे ।
१ । ३८ ।
“उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्ण-
ज्वराः ॥”)

व्यानः, पुं, (व्यानिति सर्व्वशरीरं व्याप्नोतीति । वि +

आ + अन + अच् ।) शरीरस्थपञ्चवाय्वन्तर्गत-
सर्व्वशरीरगवायुः । इत्यमरः ॥ इमे प्राणादयः
पञ्चवायबः शरीरे तिष्ठन्ति ते च नियत-
स्थानस्थाः । यदाहुः ।
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥”
इति ॥
एवं तद्व्यापाराश्च यथा, --
“अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् ।
भाषणादि निमेषादि तद्ब्यापाराः क्रमादमी ॥”
इति भरतः ॥
श्रीधरस्वामिमते तत्कर्म्म । व्यायनम् । आकु-
ञ्चनप्रसारणादि । अन्यच्च ।
“व्यानो व्यानशयत्यन्नं सर्व्वव्याधिप्रकोपणः ।
महारजतसुप्रख्यो हानोपादानकारणः ॥
स चाक्षिकर्णयोर्मध्ये कठ्यां वै गुल्फयोरपि ।
घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् ।
स्कन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः ॥”
इति शारदातिलकटीका ॥

व्यापकः, त्रि, (वि + आप् + ण्वुल् ।) विशेषेणा-

प्नोति यः । तद्बन्निष्ठात्यन्ताभावाप्रतियोगी ।
पृष्ठ ४/५५०
यथा, --
“साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा ।
स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥”
इति भाषापरिच्छेदः ॥
आच्छादकः । यथा, --
“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येवमुत्तरं तद्विदो विदुः ॥”
पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि-
योगाप्रतिकूलमिति यावत् । इति व्यवहार-
तत्त्वम् ॥ (यथा, कुमारसम्भवे । ६ । ७१ ।
“तिर्य्यगूर्द्ध्वमधस्ताच्च व्यापको महिमा हरेः ॥”)

व्यापकन्यासः, पुं, शिरस्तः पादान्तं पादतः

शिरोऽन्तं मूलमन्त्रविन्यासः । यथा ।
“आदावृष्यादिको न्यासः करशुद्धिस्ततः परम् ।
अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥
तालत्रयञ्च दिग्बन्धः प्रणायामस्ततः परम् ।
ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥”
इति तन्त्रसारः ॥
प्रपञ्चस्तु न्यासशब्दे द्रष्टव्यः ॥

व्यापद्, स्त्री, विपूर्व्वाङ्पूर्व्वपदधातोः क्विप्प्रत्ययेन

निष्पन्नमेतत् ॥ मृत्युः । आपत् । (यथा, कथा-
सरित्सागरे । २९ । १०९ ।
“पश्य श्वश्रूकृता व्यापदिहापि फलिता मम ॥”)

व्यापनं, क्ली, (वि + आप + ल्युट् ।) आच्छा-

दनम् । व्याप्तिः । यथा । अत्र लङ्घनमसंक्र-
मणञ्च रवेस्तदा भवति यदा तन्मासतत्पुर्ब्ब-
मासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासान्त-
रमेव राश्यन्तरसंयोगः न त्वेकराशिस्थितस्य
मासव्यापनमात्रम् । इति मलमासतत्त्वम् ॥

व्यापन्नः, त्रि, (वि + आ + पद + क्तः ।) मृतः ।

इति हेमचन्द्रः ॥

व्यापादः, पुं, (वि + आ + पद + घञ् ।) द्रोह-

चिन्तनम् । इत्यमरः ॥ (यथा, राजतरङ्गि-
ण्याम् । ८ । २१११ ।
“इत्युदीर्य्य नृपः सुज्जेः सज्जो व्यापादसिद्धये ॥”)

व्यापादनं क्ली, (वि + आ + पद + णिच् + ल्युट् ।)

मारणम् । इति हेमचन्द्रः ॥ (यथा, मार्क-
ण्डेये । २१ । ३२ ।
“अतीते च दिने बालामात्मव्यापादनोद्याताम् ।
सुरभिः प्राह नायं त्वां प्राप्स्यते दानवाधमः ॥”)
परानिष्टचिन्तनम् । इत्यमरटीकायां रामा-
श्रमः ॥

व्यापादितः त्रि, (वि + आ + पद + णिच् + क्तः ।)

मारितः । यथा, --
“एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत् ।
पादं पादञ्च हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥”
इति प्रायश्चित्ततत्त्वधृतसम्बर्त्तवचनम् ॥

व्यापिका, स्त्री, (व्यापक + टापि अत इत्वम् ।)

व्यापिनी । यथा, --
“अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता ।
यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥
सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी ।
अर्द्धावयवरूपा च द्वापरे संवृता भिया ॥
कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका भवेत् ।
कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥

व्यापारः, पुं, (वि + आ + पृ + घञ् ।) कर्म्म ।

यथा, --
“स्यात् प्राणवियोगफलको व्यापारो हननं
स्मृतम् ।
रागाद्द्वषात् प्रमादाद्बा स्वतः परत एव वा ॥”
इति प्रायश्चित्ततत्त्वधृताग्निपुराणवचनम् ॥
(साहाय्यम् । इति मल्लीनाथः ॥ यथा,
कुमारे । ६ । ३२ ।
“आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति ।
प्रायेणैवंविधे कार्य्ये पुरन्ध्रीणां प्रगल्भता ॥”
तज्जन्यत्वे सति तज्जन्यजनकः । इति न्याय-
शास्त्रम् ॥ यथा, भाषापरिच्छेदे ।
“विषयेन्द्रियसंयोगो व्यापारः सोऽपि षड्-
विधः ॥”)

व्यापारी, [न्] त्रि, (व्यापारोऽस्यास्तीति ।

व्यापार + इनिः ।) व्यापारविशिष्टः । व्यव-
स्रायी । यथा, --
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।
स याति नागवेष्टञ्च नागैर्वेष्टित एव च ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥

व्यापी, [न्] पुं, (व्याप्नोति सर्व्वमिति । वि +

आप + णिनिः ।) विष्णुः । यथा, --
“स्वपनः स्ववशो व्यापी नैकात्मा नैककर्म्मकृत् ॥”
इति महाभारते ।
तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ६३ ॥ त्रि,
व्यापकः । यथा, --
“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।
न तत्र युग्गादरणमन्यत्र हरिवासरात् ॥”
इति तिथ्यादितत्त्वधृतपराशरवचनम् ॥

व्यापृतः, पुं, (वि + आ + पृ + क्तः ।) कर्म्म-

सचिवः । यथा, --
“नियोगी कर्म्मसचिव आयुक्तो व्यापृतश्च सः ॥”
इति हेमचन्द्रः ॥
व्यापारयुक्ते, त्रि । वि-आङ्-पूर्ब्ब-पृ-धातोः
क्तप्रत्ययेन निष्पन्नः ॥ (यथा, उत्तरचरिते । १ ।
“आशिथिलपरिरम्भव्यापृतैकैकदोष्णो-
रविदितगतयामा रात्रिरेव व्यरंसीत् ॥”)

व्याप्तं, त्रि, (वि + आप् + क्तः ।) सम्पूर्णम् । तत्-

पर्य्यायः । पूर्णम् २ आचितम् ३ छन्नम् ४
पूरितम् ५ भरितम् ६ निचितम् ७ । इति
हेमचन्द्रः ॥ (यथा, गीतायाम् । ११ । २० ।
“द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्व्वाः ॥”)
ख्यातम् । समाक्रान्तम् । इति मेदिनी ॥
स्थापितम् । यथा । प्राप्तं प्रणिहिते समे इत्यत्र
व्याप्तमपि पाठः । इत्यमरटीकायां रायमुकुटः ॥

व्याप्तिः, स्त्री, (वि + आप् + क्तिन् ।) व्यापनम् ।

(यथा, भागवते । ७ । ८ । १७ ।
“सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिञ्च भूतेषु खिलेषु चात्मनः ॥”)
रम्भः । इति मेदिनी ॥ रम्भस्थाने लम्भनमिति
हेमचन्द्रे पाठः ॥ शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्य
विशेषः । यथा, --
“अनिमा लघिमा व्याप्तिः प्राकाम्यं महिमे-
शिता ।
वशिकामावशायित्वे ऐश्वर्य्यमष्टधा स्मृतम् ॥”
इति शब्दमाला ॥ * ॥
न्यायमते साध्यवदन्यावृत्तित्वम् । यथा । अग्न्य-
भावस्थाने धूमस्यावर्त्तमानत्वम् । इयं अन्वय-
व्याप्तिः । अस्या ज्ञानं प्रति व्यभिचारज्ञाना-
भावः सहचारज्ञानञ्च कारणम् । एवं साध्या-
भावव्यापकीभूताभावप्रतियोगित्वम् । इयं व्यति-
रेकव्याप्तिः । अस्या ज्ञानं प्रति साध्याभाव एवं
हेत्वभावस्य सहचारज्ञानं व्यभिचारज्ञाना-
भावश्च कारणं तत्र प्रमाणम् ।
व्याप्तः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ।
अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ॥
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ।
व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ॥
हेतुर्व्याप्तिग्रहे तर्कः क्वचित् शङ्कानिवर्त्तकः ।
द्वैविध्यन्तु भवेद्ब्याप्तेरन्वयव्यतिरेकतः ॥
अन्वयव्याप्तिरुक्तैव व्यतिरेकादथोच्यते ।
साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥”
इति भाषापरिच्छेदः ॥

व्याप्तिकर्म्मा, [न्] पुं, (व्याप्तिविशिष्टं कर्म्म यस्य ।

व्यापनक्रियाविशिष्टः । सर्व्वत्र व्याप्तक्रियः
तद्वैदिकपर्य्यायः । इन्वति १ नक्षति २
आक्षाणः ३ आनट् ४ आष्ट ५ आपानः ६
अशत् ७ नशत् ८ आनसे ९ अश्नुते १० ।
इति दश व्याप्तिकर्म्माणः । इति वेदनिघण्टौ २
अध्याये । १८ ॥

व्याप्यं, क्ली, (व्याप्यते इति । वि + आप् + ण्यत् ।)

साधनम् । यथा । वाप्यं लिङ्गञ्च साधनम् ।
इति सङ्कीर्णवर्गे त्रिकाण्डशेषः ॥ कुष्ठौषधम् ।
इत्यमरः ॥

व्याप्यः, त्रि, (वि + आप् + ण्यत् ।) व्याप्ति-

विशिष्टः । व्यापनीयः । यथा, --
“प्रस्थानं ते कुलिशकलनान्निश्चितं पण्डिताग्रौ-
श्चित्तेऽस्माकं तदपि रमते याहि याहीति वाणी ।
अप्रामाण्यं कथयति सदा नन्दसूनोर्वियोगो
व्याप्यज्ञानाद्व्रजकुलभुवां व्यापकस्यापिसिद्धौ ॥”
इति पदाङ्कदूतः ॥
(यथा, भागवते । ७ । ६ । २२ ।
“प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।
व्याप्य व्यापकनिर्द्देश्यो ह्यनिर्द्देश्योऽविकल्पितः ॥”)

व्यामः, पुं, (विशेषेण अम्यतेऽनेनेति । अम गतौ +

घञ् ।) तिर्य्यक्पार्श्वे ततयोः सहस्तयोर्बाह्वोर-
न्तरम् । वेँउ इति भाषा । व्यामीयतेऽनेन
व्यामः कृद्धोः कभाव इत्युक्तेर्माङो डः । इत्य-
मरभरतौ ॥ “व्यामव्यायामन्यग्रोधास्तिर्य्यक्बाहू
पृष्ठ ४/५५१
प्रसारितौ ।” इति हेमचन्द्रः ॥ (यथा, महा-
भारते । ३ । ११ । ३९ ।
“ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् ।
दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा ॥”)

व्यामनं, क्ली, (वि + आ + अम + ल्युट् ।) व्यामः ।

इति त्रिकाण्डशेषः ॥

व्यामिश्रं, त्रि, (वि + आ + मिश्र + घञ् ।)

संमिलितम् । भिन्नविषयाणामेकीभावकरणम् ।
यथा, --
“व्यामिश्रेणेव वाक्यन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥”
इति श्रीभगवद्गीतायाम् । ३ । २ ॥
क्वचित् कर्म्मप्रशंसा क्वचित् ज्ञानप्रशंसा इत्येवं
व्यामिश्रं सन्देहोत्पादकमिव यद्वाक्यं तेन मे
मतिमुभयत्र दोलायितां कुर्व्वन् मोहयसीव ।
इति तट्टीकायां श्रीधरस्वामी ॥

व्यायतं, त्रि, (विशेषेण आयतम् ।) व्यापृतम् ।

दैर्घ्यम् । (यथा, शाकुन्तले । २ ।
“अपचितमपि गात्रं व्यायतत्वादलक्ष्यं ।
गिरिचर इव नागः प्राणसारं विभर्त्ति ॥”)
दृढम् । अतिशयः । इति मेदिनी ॥

व्यायामः, पुं, (वि + आ + यम + घञ् ।) पौरुषः ।

(यथा, महाभारते । ४ । ३८ । ७ ।
“व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्व्वायुधमहामात्रं शत्रुसंवादकारकम् ॥”)
श्रमः । (यथा, महाभारते । १ । १७६ । ६ ।
“व्ययामकर्षितः सोऽथ मृगलिप्सुः पिपासितः ।
आजगाम नरश्रेष्ठ वशिष्ठस्याश्रमं प्रति ॥”)
विषमः । दुर्गसञ्चारः । इति मेदिनी ॥ व्यामः ।
इति हेमचन्द्रः ॥ मल्लक्रीडा । कुस्ती इति
पारस्य भाषा । (यथा, महाभारते । १२ । २१ । ७ ।
“अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ॥”)
अस्य गुणादि यथा, --
“व्यायामो हि सदा पथ्यो बालनां स्निग्ध-
भोजिनाम् ।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥
सर्व्वेष्वृतुषु सर्व्वैर्हि शूरैरात्महितार्थिभिः ।
शक्त्यर्द्धेन तु कर्त्तव्यो व्यायामो हन्त्यतो व्यथाम् ॥
कुक्षौ ललाटे ग्रीवायां यदा घर्म्मः प्रवर्त्तते ।
शक्त्यर्द्धं तं विजानीयादायतोच्छ्वासमेव च ॥
लाघवं कर्म्मसामर्थ्यं स्थैर्य्यं क्लेशसहिष्णुता ।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥
व्यायामं कुर्व्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्द्दोषं परिपच्यते ॥
न स व्यायामसदृशमन्यत् स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यं मर्द्दयन्त्यरयो बलात् ॥
न चैनं सहसाक्रम्य जरा समधिगच्छति ॥
व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्त्तितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥
रक्तपित्ती क्षयी शोषी कासी श्वासी क्षतातुरः ।
भुक्तवान् स्त्रीषु च क्षीणो व्यायामं परिवर्जयेत् ॥
वातपित्तामयी बालो वृद्बोऽजीर्णी च संत्यजेत् ।
अतिव्यायामतः कासो रक्तपित्तं प्रजायते ॥
श्रमः क्लमः क्षयस्तृष्णा ज्वरश्छर्द्दिश्च जायते ॥”
इति राजवल्लभः ॥

व्यायोगः, पुं, (वि + आ + युज + घञ् ।) दश-

विधरूपकान्तर्गतरूपकविशेषः । यथा, --
“स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगः समवाकारो विथ्यङ्केहामृगा इति ॥
अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृतादिकाः ॥”
इति हेमचन्द्रः ॥
(तल्लक्षण यथा, साहित्यदर्पणे । ६ । ५१४ ।
“ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्षाभ्यां नरैर्ब्बहुभिराश्रितः ॥
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः ।
कौशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥
राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः ।
हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥”)

व्यालः, पुं, (विशेषेण आसमन्तात् अलतीति ।

अल पर्य्याप्तौ + अच् ।) सर्पः । श्वापदः ।
इत्यमरः ॥ (यथा, मनुः । १ । ४३ ।
“पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥”)
दुष्टगजः । इति मेदिनी ॥ (यथा, माघे । १२ । २८ ।
“व्यालद्बिपा यन्तृभिरुन्मदिष्णवः
कथञ्चिदारादपथेन निन्यिरे ॥”)
चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ राजा ।
इत्यमरटीकायां मथुरेशः ॥

व्यालः, त्रि, (वि + आ + अल + अच् ।) शठः ।

धूर्त्तः । इति जटाधरः ॥

व्यालकः, पुं, (व्याल एव । स्वार्थे कन् ।) दुष्ट-

गजः । तत्पर्य्यायः । गम्भीरवेदी २ अङ्कुश-
दुर्द्धरः ३ चालकः ४ । इति त्रिकाण्डशेषः ॥
(श्वापदः । यथा, महाभारते । १३ । १११ । ८५ ।
“जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ॥”)

व्यालखड्गः, पुं, व्यालनखः । इति राजनिर्घण्टः ॥

व्यालगन्धा, स्त्री, (व्यालस्येव गन्धो यस्याः ।)

नाकुली । इति राजनिर्घण्टः ॥

व्यालग्राहः, पुं, (व्यालं गृह्णातीति । व्याल +

ग्रह + अण् ।) व्यालग्राही । इत्यमरटीकायां
भरतः ॥ (यथा, मनुः । ८ । २६० ।
“व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥”)

व्यालग्राही, [न्] पुं, (व्यालं गृह्णातीति । ग्रह +

णिनिः ।) भिक्षार्थं सर्पधारी । सर्पखेलकः ।
सापुडिया इति वादिया इति च भाषा ।
तत्पर्य्यायः । अहितुण्डिकः २ । इत्यमरः ॥
जाङ्गुलिः ३ जाङ्गलिः ४ आहितुण्डिकः ५
व्यालग्राहः ६ गारुडिकः ७ विषवैद्यः ८ ।
इति शब्दरत्नावली ॥

व्यालजिह्वा, स्त्री, (व्यालस्य जिह्वेव आकृति-

र्यस्याः ।) महासमङ्गा । इति राजनिर्घण्टः ॥
(व्यालजिह्वा च ॥)

व्यालदंष्ट्रः, पुं, (व्यालस्य दंष्ट्रेव आकृतिर्य्यस्य ।)

गोक्षुरः । इति राजनिर्घण्टः ॥

व्यालनखः, पुं, (व्यालस्य नख इव आकृतिर्य्यस्य ।)

गन्धद्रव्यविशेषः । वघ्नहा इति हिन्दी भाषा ।
तत्पर्य्यायः । कूटस्थः २ चक्रनायकः ३ चक्री ४
चक्रनखः ५ त्र्यस्रफलः ६ व्याघ्रनखः ७ द्वीपि-
नखः ८ खपुरः ९ व्यालपाणिजः १० व्याला-
युधः ११ व्यालबलः १२ व्यालखड्गः १३ ।
अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषा-
यत्वम् । कफवातकुष्ठकण्डूव्रणनाशित्वम् । वर्ण्य-
त्वम् । सौगन्ध्यप्रदत्वञ्च । इति राजनिर्घण्टः ॥

व्यालपत्रा, स्त्री (व्यालानि तीक्ष्णाणि पत्राणि

यस्याः ।) एर्व्वारुः । इति राजनिर्घण्टः ॥

व्यालबलः, पुं, व्यालनखः । इति राजनिर्घण्टः ॥

व्यालमृगः, पुं, (व्यालो हिंस्रो मृगः पशुः ।)

चित्रव्याघ्रः । चिता वाघ इति भाषा । इति
महाभारते राजधर्म्मः ॥ (यथा, महाभारते ।
३ । १६६ । ३ ।
“रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत ! ।
पृथक् व्यालमृगाणाञ्च पक्षिणामिव सर्व्वशः ॥”)

व्यालम्बः, पुं, (विशेषेण आलम्बते इति । वि +

आ + लम्ब + अच् ।) रक्तैरण्डः । इति वैद्य-
कम् ॥ (लम्बमाने, त्रि । यथा, महाभारते ।
७ । ८८ । १० ।
“व्यालम्बहस्तान् संबद्धान् सपक्षानिव पर्व्व-
तान् ॥”)

व्यालायुधं, क्ली, (व्यालस्यायुधं नख इव आकृति-

र्यस्य ।) नखीनामगन्धद्रव्यम् । इत्यमरटीकायां
मथुरेशः ॥

व्यालायुधः, पुं, (व्यालस्यायुधमिवाकृतिर्य्यस्य ।)

व्यालनखः । इति राजनिर्घण्टः ॥

व्यावक्रोशी, स्त्री, (वि + अव + क्रुश + “कर्म्म-

व्यतिहारे णच् स्त्रियाम् ।” ३ । ३ । ४३ । इति
णच् । ततः “णचः स्त्रियामञ् ।” ५ । ४ । १४ । इति
स्वार्थे अञ् । “न कर्म्मव्यतिहारे । ७ । ३ ।
६ । इति ऐङ-प्रतिषेधः । स्त्रियां ङीप् ।) पर-
स्पराक्रोशनम् । इति स्त्रीलिङ्गसंग्रहटीकायां
भरतः ॥

व्यावभासी, स्त्री, (वि + अव + भास + णच् ।

स्वार्थे अञ् । ङीप् ।) व्यावक्रोशी । इत्यमर-
टीकायां रायमुकुटः ॥

व्यावर्त्तः, पुं, (वि + आ + वृत् + अच् ।) नाभि-

कण्टकः । इति शब्दरत्नावली ॥ तत्र आव-
र्त्तकोऽपि पाठः ॥

व्यावहारी, स्त्री, (वि + अव + हृ + णच् । स्वार्थे

अञ् । ङीप् ।) परस्परहरणम् । इत्यमर-
टीकायां भरतः ॥

व्यावहासी, स्त्री, (वि + अव + हस + णच् ।

स्वार्थे अञ् । ङीप् ।) परस्परहसनम् । इत्य-
मरटीकायां भरतः ॥

व्यावृत्तः, त्रि, (वि + आ + वृत् + क्तः ।) वृतः ।

यथा । वृते तु बृत्तव्यावृत्तौ । इति हेमचन्द्रः ॥
आवृतश्च ॥ (प्रतिनिवृत्तः । यथा, रघुः । १ । २७ ।
“व्यवृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥”
पृष्ठ ४/५५२

व्यावृत्तिः, स्त्री, (वि + आ + वृत् + क्तिन् ।)

खण्डनम् । यथा, --
“अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः ।
पदे त्वर्व्वाचीने पतति न मनः कस्य न वचः ॥”
इति महिम्नस्तोत्रम् ॥
आवृत्तिः । यथा । सर्व्वसपक्षव्यावृत्तिरेव दोषो
न विपक्षव्यावृत्तिरपि तस्याननुगुणत्वात् । इति
चिन्तामणौ असाधारणमूलम् ॥

व्यासः, पुं, (वि + अस् + घञ् ।) विस्तारः ।

इत्यमरः ॥ (यथा, महाभारते । १ । १ ।
५१ ।
“विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य
चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥”
“समासः संक्षेपः व्यासो विस्तारः ।” इति
तट्टीका ॥) मानभेदः । इति शब्दरत्नावली ॥
पाठकब्राह्मणः । यथा, नैयतकालिकतल्पतरौ
भविष्यपुराणम् ॥
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् ॥
बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप ।
ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप ।
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥”
इति तिथ्यादितत्त्वम् ॥
गोलस्य मध्यरेखा । यथा, --
“व्यासे भनन्दाग्निहते विभक्ते
खवाणसूर्य्यैः परिधिस्तु सूक्ष्मः ।
द्वाविंशतिघ्ने विहृतेऽथ शैलैः
स्थूलोऽथवा स्याद्ब्यवहारयोगः ॥”
उदाहरणम् ।
“विष्कम्भमानं किल यत्र सप्त
तत्र प्रमाणं परिधेः प्रचक्ष्व ।
द्बाविंशतिर्यत् परिधिप्रमाणं
तद्व्याससंख्या च सखे विचिन्त्य ॥”
इति लीलावती ॥ * ॥
(व्यास्यति वेदानिति । वि + आ + अस् +
अच् ।) मुनिविशेषः । तस्य पर्य्यायो वेदव्यास-
शब्दे द्रष्टव्यः ॥ (अस्य निरुक्तिर्यथा महा-
भारते । १ । १०५ । १४ ।
“यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च ॥”)
स च सत्यवत्यां कन्याकाले पराशराज्जातः ।
श्रीकृष्णस्य पञ्चकलोद्भवः । यथा, --
“व्यासः पुराणसूत्रञ्च पप्रच्छ वाल्मिकं यदा ।
मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥
तदा चकार सिद्धान्तं त्वद्बरेण मुनीश्वरः ।
संप्राप निर्म्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् ॥
पुराणसूत्रं श्रुत्वा स व्यासः पञ्चकलोद्भवः ।
त्वां सिषेवे प्रदध्यौ च शतवर्षञ्च पुष्करे ॥
तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।
तदा वेदविभागञ्च पुराणञ्च चकार ह ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४ अध्यायः ॥ * ॥
तस्य जन्मान्तरं यथा, --
“अथ भूयो जगत्स्रष्टा भोः शब्देनानुवादयन् ।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥
अपान्तरतमा नाम सुतो वाक्सम्भवः प्रभुः ।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥
तमुवाच नतं मूर्द्ध्ना देवानामादिरव्ययः ।
वेदाख्याने श्रुतिः कार्य्या यथा मतिमतां वर ॥
तस्मात् कुरु यथाज्ञप्तं ममैतद्बचनं मुने ।
तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवोऽन्तरे ॥
ततस्तुतोष भगवान् हरिस्तेनास्य कर्म्मणा ।
तपसा च सुतप्तेन यमेन नियमेन च ॥
मन्वन्तरेषु पुत्त्रत्वमेवमेवं प्रवर्त्तकः ।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
अन्यच्च ।
“सुतं त्वजनयच्छक्तरदृश्यन्ती पराशरम् ।
काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥
द्वैपायनादरुण्यां वै शुको जज्ञे गुणान्वितः ।”
इति वह्रिपुराणे प्रजापतिसर्गो नामाध्यायः ॥ *
युगभेदे व्यासभेदो यथा, --
“यस्मिन्मन्वन्तरे व्यासा ये ये तांस्तान्निबोध मे ।
यथा च भेदः शास्वानां व्यासेन क्रियते मुने ॥
अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः ।
वैवस्वतेऽन्तरे त्वस्मिन् द्बापरेषु पुनः पुनः ॥
वेदव्यासा व्यतीता ये अष्टाविंशतिसत्तमाः ।
चतुर्धा यैः कृतो वेदो द्बापरेषु पुनः पुनः ॥
द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा ।
द्बितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥
तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः ।
सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ॥
सप्तमे च तथैवेन्द्रो वशिष्टश्चाष्टमे स्मृतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥
एकादशे वै त्रिवृषो भारद्बाजस्ततः परम् ।
त्रयोदशे चान्तरीक्षो धर्म्मी चापि चतुर्द्दशे ॥
त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः ।
कृतञ्जयः सप्तदशे ऋणज्योऽष्टादशे स्मृतः ॥
ततो व्यासो भरद्वाजो भरद्बाजात्तु गोतमः ।
गोतमादुत्तमो व्यासो हर्य्यात्मा योऽभिधीयते ॥
अथ हर्य्यात्मनो वेणः स्मृतो वाजश्रवास्तु यः ।
सोमो मुख्यायनस्तस्मात्तृणबिन्दुरिति स्मृतः ॥
ऋक्षोऽभूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते ।
तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥
जातुकर्णोऽभवन्मत्तः कृष्णद्वैपायनस्ततः ।
अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ॥
एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ।
भविष्ये द्बापरे चापि द्रौणिर्व्यासो भविष्यति ।
व्यतीते मम पुत्त्रेऽस्मिन् कृष्णद्वैपायने मुनौ ॥”
इति विष्णुपुराणे ३ अंशे ३ अध्यायः ॥ * ॥
कूर्म्मपुराणे त्वियान् विशेषः । द्बादशे द्वापरे
शततेजाः । त्रयोदशे धर्म्मः । चतुर्द्दशे तरक्षुः ।
पञ्चदशे त्र्यायणः । अष्टादशे ऋतञ्चयः । एक-
विंशे वाजश्रवाः । द्बाविंशे शुष्मापणः । त्रयो-
विंशे तृणविन्दुः । चतुर्व्विंशे वाल्मीकिः । पञ्च-
विंशे विष्णुः । अन्यत् विष्णपुराणवत् ॥ (एतद्-
विवरणञ्च देवीभागवते १ स्कन्धे ३ अध्याये
च द्रष्टव्यम् ॥)

व्यासक्तः, त्रि, (वि + आ + सञ्ज + क्तः ।) विशे-

षेणासक्तः । संलग्नः । यथा, --
“व्याकोषेन्दीवराभा कनकपरिलसत्पीतवासाः
सुहासा
वर्हैरुच्चन्द्रकान्तैर्व्वलयितचिकुरा चारुकर्णा-
वतंसा ।
अंसव्यासक्तवंशध्वनिसुस्वितजगद्वल्लवीभिर्लसन्ती
मूर्त्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा
हारिहारा ॥”
इति छन्दोमञ्जरी ॥

व्यासङ्गः, पुं, विशेषेण आसङ्गः । वि-आङ्-

पूर्ब्बसन्जधातोर्घञ्प्रत्ययेन निष्पन्नमेतत् ॥

व्यासमाता, [ऋ] स्त्री, (व्यासस्य माता ।)

वेदव्यासजननी । इति त्रिकाण्डशेषः ॥ तत्-
पर्य्यायः । सत्यवती १ वासवी २ गन्धकालिका ३
योजनगन्धा ४ दासेयी ५ शीलंकायनजीवसूः ६ ।
इति हेमचन्द्रः ॥ ग्रन्थान्तरे शालङ्कायनजा
इति च पाठः । काली ७ झषोदरी ८ विचित्र-
वीर्य्यसूः ९ चित्राङ्गदसूः १० योजनगन्धिका ११ ।
इति त्रिकाण्डशेषः ॥ गन्धकाली १२ सत्या १३
दासनन्दिनी १४ । इति शब्दरत्नावली ॥

व्यासिद्धः, त्रि, (वि + आ + सिध + क्तः ।) निषिद्धः ।

इति मिताक्षरा ॥

व्याहतः, त्रि, (वि + आ + हन + क्तः ।) विशेषे-

णाहतः । व्यर्थः । यथा । सुप्तव्यासक्तमनसाञ्चे-
न्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् तैश्चाप-
देशाज्ज्ञानविशेषाणां व्याहतत्वादहेतुः । इति
गोतमसूत्रे प्रत्यक्षपरीक्षाप्रकरणम् ॥ अपि च ।
“अव्याहताज्ञः सर्व्वासु यः सदा देवयोनिषु ।
निर्ज्जिताखिलदैत्यारिः स यदाह शृणुष्व
तत् ॥”
इति देवीमाहात्म्यम् ॥

व्याहारः, पुं, (वि + आ + हृ + घञ् ।) वाक्यम् ।

इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ४६ ।
७१ ।
“श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मर-
काय ।
पशुशस्त्रव्याहारे नृपमृत्युर्म्मुनिवचश्चेदम् ॥”)

व्याहृतिः, स्त्री, (वि + आ + हृ + क्तिन् ।)

व्याहारः । मन्त्रविशेषः । यथा, --
“ॐकारमादितः कृत्वा व्याहृतिस्तदनन्तरम् ।
ततोऽधीयीत सावित्रीमेकाग्रश्रद्धयान्वितः ॥
पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः ।
महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥
प्रधानपुरुषः कालो ब्रह्मविष्णुमहेश्वराः ।
सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥
पृष्ठ ४/५५३
ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् ।
एष मन्त्रो महाभाग सारात्सार उदाहृतः ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥
(वाक्यम् । यथा, कुमारसम्भवे । ३ । ६३ ।
“न हीश्वरव्याहृतयः कदाचित्
पुष्णन्ति लोके विपरीतमर्थम् ॥”)

व्युतः, त्रि, (वि + वे + क्तः ।) स्यूतम् । इति

भरतद्विरूपकोषः ॥

व्युतिः, स्त्री, (वि + वे + क्तिन् ।) ऊतिः । तन्तु-

सन्ततिः । इति भरतद्विरूपकोषः ॥

व्युत्क्रमः, पुं, (वि + उत् + क्रम + घञ् ।) क्रम-

विपर्य्ययः । व्यतिक्रमः । तत्पर्य्यायः । उत्क्रमः २
अक्रमः ३ । इति हेमचन्द्रः ॥ (यथा, साहित्य-
दर्पणे । १० ।
“पश्येत् कश्चिच्चल चपल रे का त्वराहं कुमारी
हस्तग्राहं वितर हहहा व्युत्क्रमः क्वासि
यासि ॥”)

व्युत्थानं, क्ली, (वि + उत् + स्था + ल्युट् ।) स्वातन्त्र्य-

कृत्यम् । विरोधाचरणम् । इति मेदिनी ॥
(यथा, महाभारते । १४ । २९ । १६ ।
“एवं ते द्रविडाभीरा पुण्ड्राश्च शवरैः सह ।
वृषलत्वं परिगता व्युत्थानात् क्षत्त्रधर्म्मिणः ॥”)
प्रतिरोधनम् । समाधिपारणम् । इति हेम-
चन्द्रः ॥ नृत्यभेदः । इति शब्दरत्नावली ॥
विशेषेणोत्थानञ्च ॥ (चित्तस्यावस्थाविशषः ।
इति पातञ्जलदर्शनम् ॥)

व्युत्पत्तिः, स्त्री, (वि + उत् + पद् + क्तिन् ।) विशेषे-

णोत्पत्तिः । संस्कारः । इति व्युत्पन्नशब्दार्थ-
दर्शनात् । यथा । शरत्कालबोधनीयत्वेन शारदा-
पदव्युत्पत्तेस्तत् पदं तालव्यादि सारं दतातीति
व्युत्पत्तिस्तु काल्पनिकी । इति तिथ्यादितत्त्वम् ॥
शक्तिज्ञानम् । यथा । व्यवहारादिवाधकं विना
विवरणादपि व्युत्पत्तेः । वाधकं विना स्वसा-
ध्यस्य वाधकं यद्विशेषणं तदभाववत्त्वविशेषण-
सहकारेण व्युत्पत्तेः व्युत्पत्तिसम्भवात् शक्ति-
ग्रहसम्भवादिति यावत् । इति आख्यातवादस्य
माथुरी टीका ॥

व्युत्पन्नः, त्रि, (वि + उत् + पद + क्तः ।) संस्कृतः ।

इति हेमचन्द्रशब्दरत्नावल्यौ ॥ व्युत्पत्तियुक्तः ।
यथा । व्याकरणव्युत्पन्नशब्दज्ञानाधीनं शास्त्रा-
न्तरज्ञानं तदधीना च वैदिकक्रिया तत्फलं
स्वर्गादि । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

व्युत्पादकः, त्रि, (विशेषेणोत्पादयति ज्ञानम् ।

वि + उत् + पद + णिच् + ण्वुल् ।) व्युत्पत्ति-
जनकः । यथा । शब्दव्युत्पादकशास्त्रारम्भे
शब्दैरेव मङ्गलं कर्त्तव्यम् । इति मुग्धबोध-
टीकायां दुर्गादासः ॥

व्युदासः, पुं, (वि + उत् + अस + घञ् ।) निरासः ।

परित्यागः । यथा । तदैवेत्येवकारश्रवणात्तिथि-
द्वैधे खण्डविशेषो नियम्यते कर्म्मणि खण्डान्तर-
व्युदासाय । इत्यमावास्याश्राद्धकालनिरूपणे
तिथ्यादितत्त्वम् ॥ (यथा च महाभारते । १२ ।
१९ । १८ ।
“अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके ॥”)

व्युष्टं, क्ली, (वि + वस् + क्तः ।) फलम् । दिनम् ।

प्रभातम् । (यथा, माघे । १२ । ४ ।
“व्युष्टं प्रयाणञ्च वियोगवेदना
विदूननारीकमभूत् समन्तदा ॥”)
पर्य्युषितम् । इति हेमचन्द्रः ॥ (प्रभातार्थे क्वचित्
पुंलिङ्गोऽपि । स तु दोषायाः पुत्त्रः । यथा,
भागवते । ४ । १३ । १४ ।
“प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।
व्युष्टः सुतं पुष्करिण्यां सर्व्वतेजसमादधे ॥”)

व्युष्टः, त्रि, (वि + वस + क्तः ।) उषितः । (यथा,

महाभारते । ३ । ६९ । २८ ।
“सा व्युष्टा रजनीं तत्र पितुर्वेश्म विभाविनी ।”)
दग्धः । इति मेदिनी ॥

व्युष्टिः, स्त्री, (वि + वस् + क्तिन् ।) फलम् । (यथा,

महाभारते । १२ । २२८ । ४ ।
“महतस्तपसो व्युष्ट्या पश्यन्नोकौ परावरौ ॥”)
समृद्धिः । इति मेदिनी ॥ स्तुतिः । इति हेम-
चन्द्रः ॥ (प्रकाशः । यथा, ऋग्वेदे । १ । १७१ । ५ ।
“व्युष्टिषु शवसा शश्वतीनाम् ॥”
“व्युष्टिषु सतीषु प्रकाशेषु सत्सु ।” इति तद्-
भाष्ये सायणः ॥)

व्यूढः, त्रि, (विशेषेण उह्यतेस्म । वि + वह + क्तः ।)

विन्यस्तः । संहतः । इत्यमरः । ३ । ३ । ४४ ॥
(व्यूहरचनयाधिष्ठितः । यथा, गीतायाम् । १ । २ ।
“दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदा ।
आचार्य्यमुपसंगम्य राजा वचनमब्रवीत् ॥”)
पृथुलः । इति मेदिनी ॥ (यथा, रघुः । १ । १३ ।
“व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्म्मक्षमं देहं क्षात्त्रो धर्म्म इवाश्रितः ॥”)

व्यूढकङ्कटः, त्रि, (व्यूढः कङ्कटः सन्नाहो येन ।)

सन्नद्धः । इत्यमरः ॥

व्यूढिः, स्त्री, (वि + वह + क्तिन् ।) विन्यासः ।

संहतिः । पृथुलता । इति व्यूढशब्दार्थदर्श-
नात् ॥

व्यूतं, त्रि, ऊतम् । तन्तुसन्ततम् । विपूर्व्ववेञ्धातोः

क्तप्रत्ययेन निष्पन्नमेतत् ॥

व्यूतिः, स्त्री, (वि + वे अव वा + क्तिन् । “ऊतियूति-

जूतीति ।” ३ । ३ । ९७ । इति निपातितः ।)
वस्त्रादिवपनक्रिया । तत्पर्य्यायः । वाणिः २ ।
इत्यमरः ॥ व्युतिः ३ । इति तट्टीका ॥ वाणी
४ । इति शब्दरत्नावली ॥

व्यूहः, पुं, (वि + ऊह + घञ् ।) समूहः । निर्म्मा-

णम् । तर्कः । इति मेदिनी ॥ देहः । (यथा,
भागवते । ११ । ६ । १० ।
“यः सात्वतैः समविभूतय आत्मवद्भि-
र्व्यूहेऽर्च्चितः सवनशः स्वरतिक्रमाय ॥”)
सैन्यः । इति त्रिकाण्डशेषः ॥ (परिणामः ।
लिङ्गम् । यथा, भागवते । ४ । २९ । ७० ।
“यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥”)
युद्धार्थसेनारचना । तत्पर्य्यायः । बलविन्यासः २ ।
इत्यमरः ॥ “युद्धार्थं सैन्यस्य देशविशेषे विभज्य
दुर्लङ्घ्यत्वनिमित्तं स्थापनं व्यूहः । ऊह वितर्के
विपूर्ब्बात् घञ् । युद्धे दण्डादयो भेदा विशेषा
व्यूहस्येत्यर्थात् आदिना भोगमण्डलसं हतानां
ग्रहः । यथाह कामन्दकिः ।
तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेव च ।
मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः ॥ इति ॥
एषां चतूर्णाञ्च बहवो भेदाः क्रौञ्चचक्रादयो
ग्रन्थगौरवभयान्नोक्ताः । इति भरतः ॥ अपि च ।
“समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः ।
स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् ॥
व्यूहभेदास्तु चत्वारो दण्डो भोगोऽस्त्रमण्डलम् ।
असंहतश्च निर्णीता नीतिसारादिसम्मताः ॥
अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित् ।
तिर्य्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च ॥
मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः ।
सैन्यानां नीतिसारादौ व्यूहभेदाः समीरिताः ।
क्रौञ्चचक्रादिभेदानां लक्षणं भारतादिषु ॥”
इति शब्दरत्नावली ॥
(यथा च कामन्दकीयनीतौ । १९ । २९ -- ५७ ।
“सर्व्वव्यूहविधानज्ञा युद्धकर्म्मसु कर्म्मणः ॥
उरः कक्षे च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ।
कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह इष्यते ॥
उरश्च कक्षपक्षौ च व्यूहोऽयं सप्रतिग्रहः ।
गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्ज्जितः ॥
अभेद्याः कुलजा मेध्या लब्धलक्ष्याः प्रहारिणः ।
सेनाङ्गपतयः कार्य्या दृष्टयुद्धप्रतिक्रियाः ॥
प्रवीरपुरुषैरेतैस्तिष्ठेयुः परिवारिताः ।
अभेदेन च युद्ध्येरन् रक्षेयुश्च परस्परम् ॥
फल्गु सैन्यस्य यत्किञ्चिन्मध्ये व्यूहस्य तद्भवेत् ।
युद्धवस्तु च यत्किञ्चित्प्रायस्तज्जघने भवेत् ॥
युद्धार्थं युद्धकुशलं चण्डानीकं प्रयोजयेत् ।
युद्धं हि नायकप्राणं हन्यते तदनायकम् ॥
व्यूहोऽनुपृष्ठमचलः पत्त्यश्वरथदन्तिभिः ।
तथाप्रतिहतो ज्ञेयो हस्त्यश्वरथपत्तिभिः ॥
मध्ये देशे हयानीकं रथानीकं तु कक्षयोः ।
पक्षयोश्च गजानीकं व्यूहोऽन्तभिदयं स्मृतः ॥
रथस्थाने हयान्दद्यात्पदातींश्च हयाश्रये ।
रथाभावे तु मतिमान्नागानेव प्रकल्पयेत् ॥
विभज्य प्रक्षिपेन्मध्ये पत्त्यश्वरथकुञ्जरान् ।
मध्ये कुर्व्वीत नागेन्द्रान् पत्त्यश्वरथवारितान् ॥
धनुः सूची च दण्डश्च शकटो मकरध्वजः ॥
इत्यादयो महाव्यूहास्तदाकारान् प्रकल्पयेत् ॥
यदि स्याद्दण्डबाहुल्यं तदा चापः प्रकीर्त्तितः ।
मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिमिः ॥
कथिताः प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः ।
यः स तं व्यूह्य मतिमान् काले स्थाने प्रकल्पयेत् ॥
तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगत्वाद्वृत्तिरेव च ।
प्रदरो दृढकोऽसह्यश्चापो वै तद्बिपर्य्ययः ॥
प्रतिष्ठः सुप्रतिष्ठश्च श्येनी विजयसञ्जयौ ।
विशालविजयः सूची स्थणाकर्णश्चमूमुखः ॥
पृष्ठ ४/५५४
सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः ।
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः ॥
अतिक्रान्तश्च पक्षाभ्यां त्रयोऽन्यस्तु विपर्य्ययः ।
स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः ॥
द्विगुणान्तस्त्वतिक्रान्तपक्षोऽन्योऽस्य विपर्य्ययः ।
द्बिचतुर्द्दण्ड इत्येवं ज्ञेया लक्षणतः क्रमात् ॥
गोमूत्रिकाहिसञ्चारी शकटो मकरस्तथा ।
भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥
दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः ।
मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः ॥
मण्डलव्यूहभेदौ च सर्व्वतोभद्रदुर्ज्जयौ ।
गजानीको द्वितीयस्तु प्रथमः सर्व्वतोमुखः ॥
अर्द्धचन्द्रक उद्धारो वज्रो भेदास्त्वसंहतेः ।
तथा कुक्कुटशृङ्गी च काकपादी च गोधिका ॥
त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः ।
इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः ॥
एते सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा ।
तथा व्यूहद्वयञ्चैव मण्डलस्य प्रयोक्तृभिः ॥
असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ।
व्यूहज्ञैस्तु प्रयोज्याः स्युर्युद्धकाल उपस्थिते ॥
पक्षादीनामनीकेन हत्वा शेषं परिक्षिपेत् ।
तरसा च समाहत्य कोटिभ्यां परिवेष्टयन् ॥
परकोटिमुपक्रम्य पक्षाभ्यामप्रतिग्रहः ।
कोटिभ्यां जघने हन्यादुरसा च प्रपीडयेत् ॥
एवं व्यूहप्रयत्नेन यत्नवानवनीपतिः ।
विदारयेद्व्यूहजातं बलैश्च द्बिषताम्बलम् ॥”)

व्यूहनं, क्ली, (वि + ऊह + ल्युट् ।) सैन्यसंस्था-

नम् । विपूर्व्वोहधातोरनट्प्रत्ययेन निष्पन्न-
मिदम् ॥ (मेलनम् । यथा, भागवते । ३ । २६ । ३६ ।
“चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥”
“व्यूहनं मेलनं तृणादेः ।” इति तट्टीकायां
स्वामी ॥ क्षोभके, त्रि । यथा, हरिवंशे ।
१२९ । ३९ ।
“परं गुणेभ्यः पृश्निगर्भस्वरूपं
यशः शृङ्गं व्यूहनं कान्तरूपम् ॥”
“व्यूहनं जगत्क्षोभकम् ।” इति तट्टीकायां
नीलकण्ठः ॥)

व्यूहपार्ष्णिः, पुं, (व्यूहस्य पार्ष्णिः ।) व्यूहपश्चा-

द्भागः । तत्पर्य्यायः । प्रत्यासारः २ । इत्यमरः ॥
प्रत्यासरः ३ । इति तट्टीका ॥ व्यूहस्य पश्चाद्-
व्यूहान्तरम् । इति केचित् । इति भरतः ॥
व्यूहमध्यम् । इति शब्दरत्नावली ॥

व्ये, ञ ऐ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-अनिट् ।) ञ, व्ययति व्ययते । ऐ,
वीयात् । इति दुर्गादासः ॥

व्योकारः पुं, लौहकारः । इत्यमरः ॥

व्योम, [न्] क्ली, (व्ये ञै वृतौ + “नामन् सीम-

न्निति ।” उणा० ४ । १४६ । इति निपातनात्
साधुः । यद्वा, “विपूर्ब्बादवतेर्व्याप्त्यर्थत्वात्
औणादिके ‘सर्व्वधातुभ्यो मनिन् ।’ इति सूत्रेण
मनिन्प्रत्यये ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।’
इत्युटि गुणः । व्यवति व्याप्नोति सर्वं जगत् ।
यद्वा अवतिर्गत्यर्थः भावे मन् ओम् । अवनं
गमनं विविधमस्मिन् विद्यते । यद्वा रक्ष-
णार्थः विशेषेणावति प्राणिनोऽवकाशप्रदानेन ।
उणादौ तु नामन् सीमन् व्योमन् इत्यादिना
व्येञ् संवरणे इत्यस्मान्मनिनि उत्वं निपात्यतें ।
दीयते तद्बायुना व्योम । तथाच निरुक्तम्
योनिरन्तरिक्षं महानवयवः परिवीतो वायुना
इति ।” इति निघण्टुटीका । १ । ३ । ३ ।)
आकाशः । इत्यमरः ॥ (यथा, रघुः । ४ । २९ ।
“रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्व्वन् व्योमेव भूतलम् ॥”)
जलम् । भास्करस्यार्च्चनाश्रयः । इति मेदिनी ॥
अभ्रकम् । इति राजनिर्घण्टः ॥

व्योमकेशः, पुं, (व्योम एव केशा यस्य । विराट-

मूर्त्तित्वादस्य तथात्वम् ।) शिवः । इत्यमरः ॥
(यथा, महाभारते । ७ । २०० । १२९ ।
“सूर्य्याचन्द्रमसौ लोके प्रकाशन्ते रुचश्च याः ।
ते केशसंज्ञितास्त्र्यक्षे व्योमकेश इति स्मृतः ॥”)

व्योमकेशी, [न्] पुं, महादेवः । गङ्गाधारण-

काले व्योमव्यापिनः केशा अस्य सन्तीति व्योम-
केशशब्दात् इन्प्रत्ययेन निष्पन्नमेतत् ॥

व्योमचारिपुरं, क्ली, (व्योमचारि आकाशगामि

पुरम् ।) शौभपुरम् । इति भूरिप्रयागः ॥

व्योमचारी, [न्] पुं, (व्योम्नि चरतीति । चर +

णिनिः ।) देवता । पक्षी । इति मेदिनी ॥
चिरजीवी । द्विजातः । इति विश्वः ॥ (आकाश-
चारिणि, त्रि । यथा, कथासरित्सागरे । २२ ।
५६ ।
“अस्ति पूर्व्वमहं व्योमचारी विद्याधरोऽभ-
वम् ॥”)

व्योमधूमः, पुं, (व्योम्नः घूमः ।) मेघः । इति

त्रिकाण्डशेषः ॥

व्योमनासिका, स्त्री, भारतीपक्षी । इति त्रिकाण्ड-

शेषः ॥

व्योममञ्जरं, क्ली, (व्योम्नः मञ्जरमिव ।) पताका ।

इति त्रिकाण्डशेषः ॥

व्योममण्डलं, क्ली, (व्योम्नः मण्डलम् ।) पताका ।

इति शब्दरत्नावली ॥ आकाशञ्च ॥

व्योममुद्गरः, पुं, (व्योम्नः मुद्गर इव ।) निर्घातः ।

इति हारावली ॥

व्योमयानं, क्ली, (व्योमगामि यानम् ।) विमानम् ।

इत्यमरः ॥

व्योमस्थली, स्त्री, भूमिः । इति भूरिप्रयोगः ॥

(व्योम्नः स्थली ।) नभःस्थलञ्च ॥

व्योमाभः, पुं, (व्योम्ना शून्येन आभातीति । आ +

भा + कः ।) बुद्धः । इति त्रिकाण्डशेषः ॥

व्योमोदकं, क्ली, (व्योम्नः उदकम् ।) दिव्योदकम् ।

इति राजनिर्घण्टः ॥

व्योषं, क्ली, (विशेषेण ओषतीति । उष दाहे +

पचाद्यच् ।) त्रिकटु । इत्यमरः ॥ (यथा, सुश्रुते ।
१ । ४४ ।
“व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥”)

व्रज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०

सक०-सेट् ।) व्रजति । इति दुर्गादासः ॥

व्रज, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क, व्राजयति ।
विरेफौ तौ । तौ एतौ विरेफौ रेफरहितौ च
स्याताम् । इति दुर्गादासः ॥

व्रजं, क्ली, व्रजनम् । गमनम् । व्रज गतौ इत्यस्मात्

घप्रत्ययेन निष्पन्नमिदम् । इति सिद्धान्त-
कौमुदी ॥

व्रजः, पुं, (व्रज गतौ + “गोचरसंचरेति ।” ३ ।

३ । ११९ । इति घप्रत्ययेन निपातनात् साधुः ।)
समूहः । इत्यमरः ॥ (यथा, महाभारते । १ ।
१८९ । १२ ।
“ततः प्रतापः सुमहान् शब्दश्चैव विभावसोः ।
प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः ॥”)
गोष्ठम् । (यथा, माघे । २ । ६४ ।
“निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दशार्हाः पुरीं माहिष्मतीं द्बिषः ॥
पन्थाः । इति मेदिनी ॥ अग्रवणमथुरयोश्चतु
ष्पार्श्ववर्त्तिदेशः । अस्य विवरणं यथा, मात्स्ये ।
“व्रजमण्डलभूगोलं शेषनागफणं वरम् ।
कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥
तस्योपरिस्थितं लोकं सर्व्वस्थानं महाफलम् ।
कृष्णलीलाविहारार्थमुच्चस्थानविराजितम् ॥
चतुरष्टकक्रोशेन परिपूर्णविराजितम् ।
अस्य प्रदक्षिणीकुर्व्वन् धनधान्यसुखं लभेत् ॥
दानार्च्चावासतो लोको विष्णुलोकमवाप्नुयात् ।
आवासान्म्रियते चेह पुनर्जन्म न विद्यते ॥
पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले ।
कृष्णेन निर्म्मितास्तीर्थाः सार्द्धद्बयसहसकाः ॥” *
तत्रादौ वनोपवनप्रतिवनाधिवनान्यष्टचत्वा-
रिंशत् तानि चतुरष्टक्रोशपरिमाणस्थितानि
चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह ।
पाद्मे ।
“वनानि द्बादशान्याहुर्यमुनोत्तरदक्षिणे ।
महावनं महाश्रेष्ठं १ द्वयं काम्यवनं शुभम् २ ॥
कोकिलाख्यं तृतीयञ्च ३ तूर्य्यं तालवनं तथा ४ ।
पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६ ॥
नाम्ना छत्रवनं श्रेष्ठं सप्तमं परिकीर्त्तितम् ७ ।
अष्टमं खदिरं प्रोक्तं ८ नवमं लोहजं वनम् ९ ॥
नाम्ना भद्रवनं श्रेष्ठं दशमं बहुपुण्यदम् १० ।
एकादशं समाख्यातं वहुलावनसंज्ञकम् ११ ॥
नाम्ना विल्ववनं श्रेष्ठं द्वादशं कामनाप्रदम् १२ ।
इति द्वादशसं ज्ञानि वनानि शुभदानि च ॥”
इति द्वादशवनानि ॥
अथ द्वादशोपवनान्याह वाराहे ।
“आदौ ब्रह्मवनं नाम १ द्बितीयं त्यप्सरा-
वनम् २ ।
तृतीयं विह्वलं नाम ३ कदम्बाख्यं चतुर्थकम् ४ ॥
नाम्ना स्वर्णवनं श्रेष्ठं पञ्चमं परिकीर्त्तितम् ५ ।
सुरभीवननामानं षष्ठमाह्लादवर्द्धनम् ६ ॥
श्रेष्ठं प्रेमवनं नाम सप्तमं शुभदं नृणाम् ७ ।
पृष्ठ ४/५५५
मयूरवननामानमष्टमं परिकीर्त्तितम् ८ ॥
मालेङ्गितवनं श्रेष्ठं नवमं मानवर्द्धनम् ९ ।
शेषशायिवनं श्रेष्ठं दशमं पापनाशनम् १० ॥
एकादशं समाख्यातं नारदाख्यं शुभोदितम्
११ ।
द्बादशं परमानन्दवनं सर्व्वार्थदायकम् १२ ॥
इति द्वादशसंज्ञानि वनान्युपवनानि च ॥”
इति द्वादशोपवनानि ॥ * ॥
अथ द्वादशप्रतिवनानि । भविष्ये ।
“आदौ रङ्कवनं श्रेष्ठं पुरसंज्ञाविराजितम् १ ।
वार्त्तावनं द्बितीयञ्च २ करहाख्यं तृतीयकम् ३ ॥
चतुर्थं काम्यनामानं वनं कामप्रदं नृणाम् ४ ।
वनमञ्जननामानं पञ्चमं स्त्रीशुभप्रदम् ५ ॥
नाम्रा कर्णवनं श्रेष्ठं षष्ठं स्वप्नवरप्रदम् ६ ।
कृष्णाक्षिपलकं नाम वनं सप्तममीरितम् ७ ॥
बन्दप्रेक्षणकृष्णाख्यं वनं नन्दनमष्टमम् ८ ।
वनमिन्द्रवनं नाम नवमं कृष्णपूजितम् ९ ॥
शिक्षावनं शुभं प्रोक्तं दशमं नन्दभाषितम् १० ।
चन्द्रावलीवनं श्रेष्ठमेकादशमुदाहृतम् ११ ॥
नाम्ना लोहवनं श्रेष्ठं द्बादशं शुभदं नृणाम् १२ ।
इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे ।
इति द्वादशसंज्ञास्ते देवावासफलप्रदाः ॥”
इति द्वादश प्रतिवनानि ॥ * ॥
अथ द्वादशाधिवनानि । विष्णुपुराणे ।
“मथुरा प्रथमं नाम १ राधाकुण्डं द्बितीयकम्
२ ।
नन्दग्रामं तृतीयञ्च ३ गूढस्थानं चतुर्थकम् ४ ॥
पञ्चमं ललिताग्रामं ५ वृषभानुपुरञ्च षट् ६ ।
सप्तमं गोकुलं स्थान-७ मष्टमं बलदेवकम् ८ ॥
गोवर्द्धनवनं श्रेष्ठं नवमं कामनाप्रदम् ९ ।
वनं जाववटं नाम दशमं परिकीर्त्तितम् १० ॥
मुख्यवृन्दावनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ११ ।
सङ्केतवटकं स्थानं वनं द्बादशं कीर्त्तितम् १२ ॥
इति द्बादशसंज्ञानि वनान्यधिवनानि च ।
वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः ॥
एषां नैव विलोकेन वनयात्रा च निष्फला ।
एषाञ्च दर्शनेनैव वनयात्रा शुभप्रदा ॥
आदौ लीलां यदा पश्येद्बनयात्रां ततश्चरेत् ।
सर्व्वान् कामानवाप्नोति विष्णुलोकमवाप्नुयात् ।
सर्व्वत्र विजयी भूयाद्बनयात्राप्रभावतः ॥”
इति व्रजभक्तिविलासे १ अध्यायः ॥

व्रजकः, पुं, तपस्वी । इति शब्दरत्नावली ॥

व्रजकिशोरः, पुं, (व्रजस्य किशोरः ।) श्रीकृष्णः ।

स तु द्वादशाधिवनान्तर्गतललिताग्रामाधिवना-
धिपो देवः । “अथ ललिताग्रामाधिपव्रज-
किशोरमन्त्रः । यथा श्रैधरोपनिषदि । ॐ श्रैँ
ललिताग्रामाधिवनाधिपतये व्रजकिशोराय
नमः । इत्येकविंशाक्षरो व्रजकिशोरमन्त्रः ।
अनेन मन्त्रेण प्राणायामः । अस्य मन्त्रस्य
विभाण्डक ऋषिर्व्रजकिशोरो देवता गायत्त्री
च्छन्दः मम सकलपापक्षयद्वारा युगलकृष्णदर्श-
नार्थे विनियोगः । शिरसि विभाण्डकऋषये
नमः मुखे व्रजकिशोराय नमः हृदि गायत्त्री-
च्छन्दसे नमः । अथ ध्यानम् ।
‘ललितासंयुतं कृष्णं सर्व्वैस्तु सखिभिर्युतम् ।
ध्यायेत्त्रिवेणिकूपस्थं महारासकृतोत्सवम् ॥’
इति ध्यात्वा यथाशक्ति जपं कृत्वा गुह्यातीत्या-
दिना जपं समर्पयेत् । इति ललिताग्रामाधिप-
व्रजकिशोरमन्त्रः ।” इति व्रजभक्तिविलासे १
अध्यायः ॥

व्रजनायः, पुं, (व्रजस्य नाथः ।) श्रीकृष्णः । इति

पुराणम् ॥

व्रजभूः, पुं, (व्रजे भूरुत्पत्तिर्यस्य ।) केलिकदम्बः ।

इति शब्दचन्द्रिका ॥ (व्रजस्य भूर्भूमिः ।)
व्रजभूमौ, स्त्री । व्रजजाते, त्रि ॥

व्रजमण्डलं, क्ली, (व्रजस्य मण्डलम् ।) व्रजभूमिः ।

यथा, मात्स्ये ।
“व्रजमण्डलभूगोलं शेषनागफणं वरम् ।
कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥”
इति व्रजविलासे १ अध्यायः ॥

व्रजमोहनः, पुं, (व्रजान् व्रजवासिनो मोहय-

तीति । मुह + णिच् + ण्वुल् ।) श्रीकृष्णः । इति
पुराणम् ॥

व्रजवरः, पुं, (व्रजे वरः श्रेष्ठः ।) श्रीकृष्णः । स तु

द्वादशाधिवनान्तर्गतजाववटाधिवनाधिपो देवः ।
“अथ जाववटाधिवनाधिपव्रजवरमन्त्रः । शौन-
कीये ।
‘वटाद्बहिः समन्तात्तु सघनं वनमास्थितम् ।
तमेवाधिवनं ख्यातं वटसेवापरायणम् ॥
तस्मिन्मध्ये वटं श्रेष्ठं कृष्णक्रीडावरप्रदम् ।
वटाद्बहिर्वनं ज्ञातं मध्ये चैव वटं स्मृतम् ॥
वटं वृक्षं स्थितं तत्र वटसंज्ञं विधीयते ।
वटजावानुसारेण वटलिङ्गानि दर्शयेत् ॥’
वटस्थानलिङ्गम् । ॐ ठः जाँ वटाधिवनाधि-
पतये व्रजवराय नमः । इत्येकोनविंशाक्षरो
जाववटाधिवनाधिपव्रजवरमन्त्रः । अनेन मन्त्रेण
प्राणायामः । अस्य मन्त्रस्य व्यलीक ऋषि-
र्जाववटाधिपो व्रजवरो देवता पङ्क्तिच्छन्दः
मम सकलसौभाग्यसम्पत्फलप्राप्त्यर्थे जपे विनि-
योगः । न्यासं पूर्व्ववत् । अथ ध्यानम् ।
‘नानाशृङ्गारभूषाढ्यं राधाकृष्णं मनोहरम् ।
ध्यायेद्युगलमूर्त्तिञ्च वनयात्रावरप्रदम् ॥’
इति ध्यात्वा यथाशक्ति जपं कृत्वा गुह्यातीत्या-
दिना जपं समर्पयेत् । इति जाववटाधिवना-
धिपव्रजवरमन्त्रः ।” इति व्रजभक्तिविलासे १
अध्यायः ॥

व्रजवल्लभः, पुं, (व्रजानां व्रजवासिनां वल्लभः

प्रियः ।) श्रीकृष्णः । इति पुराणम् ॥

व्रजाङ्गना, स्त्री, (व्रजस्य अङ्गना ।) गोपी ।

यथा, छन्दोमञ्जर्य्याम् ।
“विलासवंशस्थविलं मुखानिलैः
प्रपूर्य्य यः पञ्चमरागमुद्गिरन् ।
व्रजाङ्गनानामपि गानशालिनां
जहार मानं स हरिः पुनातु वः ॥”

व्रज्या, स्त्री, (व्रजनमिति । व्रज गतौ + “व्रजयजो-

र्भावे क्यप् ।” ३ । ३ । ९८ । इति क्यप् ।)
पर्य्यटनम् । जिगीषोः प्रयाणम् । गमनम् ।
इत्यमरः ॥ वर्गः । इति मेदिनी ॥ (सजाती-
यानामेकत्र सन्निवेशः । यथा, साहित्यदर्पणे ।
६ । ५६५ ।
“कोषः शोकसमूहस्तु स्यादन्योन्यानपेक्षकः ।
व्रज्याक्रमेण रचितः स एवातिमनोहरः ॥”)
रङ्गः । इति धरणिः ॥

व्रण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) व्रणति । इति दुर्गादासः ॥

व्रण, त् क अङ्गचूर्णे । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-सक०-सेट् ।) अङ्गचूर्णः
अङ्गभेदः । व्रणयति गात्रं बाणेन भटः । इति
दुर्गादासः ॥

व्रणः, पुं, क्ली, (व्रणयति गात्रमिति । व्रण अङ्ग-

चूर्णे + पचादित्वात् अच् ।) क्षतम् । तत्पर्य्यायः ।
ईर्म्मम् २ अरुः ३ । इत्यमरः ॥ ईर्म्मः ४ । इति
तट्टीका ॥ (यथा, रघुः । १२ । ५५ ।
“स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।
आत्मनः सुमहत् कर्म्म व्रणैरावेद्य संस्थितः ॥”)
अथ व्रणाधिकारः ।
“व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः ।
दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः ॥”
तत्र वातिकस्य लक्षणमाह ।
“स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः ।
तुद्यते स्फुटितश्यावो व्रणो मारुतसम्भवः ॥”
स्तब्धः अचलः ॥ * ॥ पैत्तिकमाह ।
“तृष्णामोहज्वरक्लेददाहदुःखावदारणैः ।
व्रणं पित्तकृतं विद्यात् सावैर्गन्धैश्च पूतिकैः ॥”
क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणं
व्रणे विदारणवत् पीडा ॥ * ॥ श्लैष्मिकमाह ।
“बहुपिच्छो गुरुः स्निग्धस्तिमितो मन्दवेदनः ।
पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ॥”
बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईष-
दार्द्रः ॥ * ॥ रौधिरं द्वन्द्वजं सान्निपातिकमाह ।
“रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयः ।”
तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः ॥ * ॥ शुद्ध-
व्रणलिङ्गमाह ।
“जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्प-
वेदनः ।
सुव्यवस्थो निरस्रावः शुद्धव्रण इति स्मृतः ॥”
जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः । तेन
जिह्वावद्रक्तः । सुव्यवस्थः उच्छनतारहितः ॥
दुष्टव्रणलिङ्गमाह ।
“पूतिपूयादिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः ।
दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः ॥”
उत्सङ्गी कोटरवान् । अतिगन्धादिः आदि-
शब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते ॥ * ॥
संरोहव्रणस्य लिङ्गमाह ।
“कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः ।
स्थिराश्च पिडकावन्तो रोहन्तीति तमादिशेत् ॥”
पृष्ठ ४/५५६
कपोतवर्णप्रतिमाः पाण्डुधूसराः । स्थिराः
विदीर्णतारहिताः । पिडकावन्तः संरोहणार्था
ये मांसाङ्कुरास्तद्युक्ताः ॥ * ॥ सरूढलिङ्ग-
माह ।
“रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम् ।
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ॥”
रूढवर्त्मानं संरूढस्रावमार्गम् । समतलं अनि-
म्नम् ॥ * ॥ सुखसाध्यत्वादिकमाह ।
“त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः ।
धीमतोऽभिनवः काले सुखे साध्यः सुखव्रणः ॥”
सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णा-
श्वासकासारोचकादिरहितः । धीमतः पथ्य-
सेविनः । सुखे काले हेमन्ते शिशिरे च ।
“गुणैरन्यतरैरेभिर्हीनः कृच्छ्रो व्रणः स्मृतः ।
सर्व्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ॥”
एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमः अनु-
पक्रीतः चिरमुपेक्षित इति यावत् ।
“वसामेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः स्रवेत् ।
आगन्तुजो व्रणः सिद्धेन्न सिद्धेद्दोषसम्भवः ॥”
मस्तुलुङ्गं मस्तुकाभ्यन्तरस्नेहः ।
“कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे ब्रणः ॥”
अरिष्टमाह ।
“दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः ।
दह्यन्ते बहिरत्यर्थं भवन्त्यतश्च शीतलाः ॥
प्राणमांसक्षयश्वासकासारोचकपीडिताः ।
प्रवृद्धपूयरुधिरं व्रणा ये चापि मर्मसु ॥
क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः ।
चिकित्सेन्नैव तान् वैद्यः संरक्षन्नात्मनो यशः ॥
मद्यागुर्व्वाज्यसुमनाः पद्मचन्दनचम्पकम् ।
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥”
मर्मसु पायुनाभिहृदयादिषु । सुमनाः जातिः ।
दिव्यगन्धाः पारिजातादिगन्धाः ॥ * ॥ अथाङ्ग-
व्रणस्य निदानमाह ।
“नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः ।
भवन्ति नानाकृतयो व्रणांस्तांस्तान्निबोध मे ॥”
नानाधारामुखानि येषां तैः शस्त्रैः अर्द्धचन्द्र-
खड्गभल्लकुन्तशूलशरादिभिः । नानाकृतयः
षडाकृतयः । ता आकृतीराह ।
“छिन्नं भिन्नं तथा बिद्धं क्षतं पिच्चितमेव च ।
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ॥”
अत्र छिन्नस्य लक्षणमाह ।
“तिर्य्यक् छिन्न ऋजुर्व्वापि यो व्रणस्त्वायतो भवेत् ।
गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ॥”
यो व्रणः तिर्य्यक्छिन्नः खड्गादिकृततिर्य्यक्छेद-
कृतः । ऋजुर्व्वापि अथवा खड्गादिकृतो रक्तो
व्रणः । आयतः दीर्घः । आयत इति तिर्य्यक्-
छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातनं
गात्रस्यैकदेशस्य छेदेन पृथक्करणं वा च्छिन्न-
मित्यभिधीयते ॥ * ॥ भिन्नमाह ।
“शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः ।
यत्किञ्चित् प्रसवेत्तद्धि भिन्नमित्यभिधीयते ॥”
आशयः कोष्ठः ॥ * ॥ कोष्ठभेदस्य लक्षणमाह ।
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ।
हृदुण्डुकः फुःफुसश्च कोष्ठ इत्यभिधीयते ॥
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ।
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ॥
मूर्च्छाश्वासस्तृषाध्मानमभक्तच्छन्द एव च ।
विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता ॥
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ।
हृदि शूलं पार्श्वयोश्च विशेषश्चाभिधीयते ॥”
तस्मिन् कोष्ठे । भिन्ने शक्त्यादिभिः । रक्तपूर्णे
कोष्ठे तस्मादङ्गाद्भिन्नात् स्रुतेन रक्तेन पूर्णे वा
ज्वरादयो जायन्ते ॥ * ॥ आमाशये पक्वाशये
च रक्तपूर्णे लक्षणभेदमाह ।
“आमाशयस्थे रुधिरे रुधिरं छर्द्दयत्यपि ।
अध्मानमतिमात्रञ्च शूलञ्च भृशदारुणम् ॥
पक्वाशयगते रक्ते रुजा गौरवमेव च ।
अधःकाये विशेषेण शीतता च भवेदिह ॥”
रुजा शूलम् । गौरवं पक्वाशये । अधःकाये
नाभेरधोदेशे विशेषेण गौरवमित्यन्वयः ।
शीतता च भवेदिह । इह नाभेरधोदेशे शीतता
च स्यात् । सा च व्याधिस्वभावात् ॥ * ॥ विद्ध-
माह ।
“सूक्ष्मास्यशल्याभिहतं पदं गत्वाशयं विना ।”
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्द्दिशेत् ॥”
आशयं विना कोष्ठं विना । उत्तुण्डितं अनि-
र्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा ॥ * ॥
सशल्यस्य व्रणस्य लक्षणमाह ।
“श्यावं सशोथं पिडकायुतञ्च
मुहुर्मुहुः शोणितवाहनञ्च ।
मृदूद्गतं वुद्वुदतुल्यमांसं
व्रणं सशल्यं सरुजं वदन्ति ॥”
मुहुर्मुहुः शोणितवाहनं यदा यदा शल्यं
चलति तदा तदा रुधिरं वहति । उद्गतं
उत्थितमुखम् ॥ * ॥ कोष्ठस्थितस्य शल्यस्य
लक्षणमाह ।
“त्वचोऽतीत्य शिरादीनि भित्त्वाङ्गं परिहृत्य
वा ।
कोष्ठे प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान् ॥”
त्वचः सप्तापि अतिक्रम्य उक्तानुपद्रवान् आटो-
पानाहौ व्रणमुखेनात्र पुरीषदर्शनञ्च ॥ * ॥
असाध्यस्य कोष्ठस्य रक्तस्य पुरीषस्य लक्षण-
माह ।
“कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् ।
शीतोच्छ्वासं रक्तनेत्रमानद्धञ्च विवर्जयेत् ॥”
आनद्धं आनाहवन्तम् ॥ * ॥
क्षतमाह ।
“नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ।
विषमं व्रणमङ्गे यत्तत् क्षतं परिकीर्त्तितम् ॥”
नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नं
नातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः ।
विषमं व्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् ॥ * ॥
पिच्चितमाह ।
“प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम् ।
सास्थि तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम् ॥”
प्रहारो मुद्गरादिना । पीडनं कपाटादिना ।
पृथुतां चिपिटताम् ॥ * ॥ घृष्टमाह ।
“घर्षणादपि घाताद्वा यदङ्गं विगतत्वचम् ।
उष्मस्रावान्वितं तत्तु घृष्टमित्यभिधीयते ॥
घर्षणात् कर्कशेष्टिकापाषाणभिन्नादिभिः ॥” * ॥
मांसशिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्य-
लक्षणमाह ।
“भ्रमः प्रलापः पतनं प्रमोहो
विचेष्टनं ग्लानिरथोष्णता च ।
स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववात-
स्तीव्रा रुजो वातकृताश्च तास्ताः ॥
मांसोदकाभं रुधिरञ्च गच्छेत्
सर्व्वेन्द्रियार्थोपरमस्तथैव ।
दशार्द्धसंख्येष्वथ विक्षतेषु
सामान्यतो मर्मसु लिङ्गमुक्तम् ॥”
पतनं भूमौ । विचेष्टनं विरुद्धं चेष्टनं हस्त-
पादादिप्रक्षेपणादिकम् । मूर्च्छनं इन्द्रिय-
मोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजो
वातकृताश्च तास्ताः दण्डापतानकादयः । रुधि-
रञ्च गच्छेत् मेहनभगगुदास्यघ्राणेभ्यः स्रवेत् ।
सर्व्वेन्द्रियार्थोपरमः इन्द्रियाणां कार्य्यनाशः ॥ * ॥
अथ मर्म्मशिरास्नायुसन्ध्यस्थ्नां विद्धानां पृथग्-
लक्षणमाह ।
“सुरेन्द्रगोपप्रतिमं प्रभूतं
रक्तं स्रवेत्तत्क्षयजश्च वायुः ।
करोति रोगान् विविधान् यथोक्तान्
शिरासु विद्धास्वथवा क्षतासु ॥”
सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । वीर-
बहुटी इति लोके सिद्धम् । प्रभूतं बहु । रोगान्
शिरोऽभितापान्धताक्षयकादीन् । विद्धासु शरा-
दिना । क्षतासु खड्गादिना ।
“कौब्ज्यं शरीरावयवावसादः
क्रियाश्च शक्तिस्तुमुला रुजाश्च ।
चिराद्व्रणो रोहति यस्य चापि
तं स्नायुविद्धं पुरुषं वदन्ति ॥”
कौब्ज्यं विद्धस्याङ्गस्य वक्रता । तुमुला महती ।
“शोथातिवृद्धिस्तुमुला रुजश्च
बलक्षयः सर्व्वत एव शोथः ।
क्षतेषु सन्धिष्वचलाबलेषु
स्यात् सन्धिकर्म्मोपरमश्च लिङ्गम् ॥”
सर्व्वत एव शोथः सर्व्वसन्धीन् व्याप्य शोथः ।
उपरमः नाशः ।
“घोरा रुजो यस्य निशादिनेषु
सर्व्वास्ववस्थासु न चैति शान्तिम् ।
भिषग्विपश्चिद्विदितार्थसूत्र-
स्तमस्थिविद्धं पुरुषं प्रवक्ति ॥”
सर्व्वास्वस्थासु शयनासनादिकासु । विदितार्थ-
सूत्रः ज्ञानशल्यतन्त्रम् ॥ * ॥ अथ मर्म्मशिरादि-
विद्धलिङ्गानि पृथगभिधाय मर्म्मशिरादीनां
विद्धानां पृथग्लिङ्गान्यतिदेशेनाह ।
पृष्ठ ४/५५७
“यथास्वमेतानि विभावयेच्च
लिङ्गानि मर्म्मस्वपि ताडितेषु ।”
यथास्वं शिरादीनां विद्धानां एतानि लिङ्गानि
पृथगुक्तानि लिङ्गानि चकारात् भ्रमप्रलापा-
दीनि च मर्मस्वपि शिरादिषु ताडितेषु विद्धेषु ।
विभावयेत् जानीयात ॥ * ॥ सर्व्वव्रणानामुप-
द्रवानाह ।
“विसर्पपक्षघातश्च शिरास्तम्भोऽपतानकः ।
मोहोन्मादौ व्रणे पीडा ज्वरस्तृष्णा हनुग्रहः ॥
कासश्छर्द्दिरतीसारो हिक्का श्वासः सवेपथुः ।
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ॥”
अथाग्निदग्धस्य निदानमाह ।
“तत्राग्निर्द्बिविधो ज्ञेयः स्नेहरूक्षः समाश्रितः ।
स्नेहस्तत्र तु तैलादि रूक्षं लौहादि कथ्यते ॥”
अग्निदग्धं चतुर्व्विधमाह ।
“अग्निदग्धं चतुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च ।
सम्यग्दग्धं तथा तीव्रदग्धञ्च परिकीर्त्तितम् ॥”
तेषां ललणमाह ।
“यद्विवर्णमतिप्लुष्टं तत् प्लुष्टमभिधीयते ।
तीव्रदाहो व्यथावन्तो यत्र स्फोटा भवन्ति हि ।
चिरेण ते प्रशाम्यन्ति तद्दुर्द्दग्धमुदाहृतम् ॥
ताम्रवर्णमगम्भीरं दाहपीडासमन्वितम् ।
सुसंस्थितञ्च कथितं सम्यग्दग्धं भिषग्वरैः ॥
त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा ।
शिरास्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् ॥
अत्यर्थं वेदना दाहो ज्वरस्तृण्मूर्च्छया सह ।
स्याद्व्रणस्तु चिरादद्रोहे रूढो याति विव-
र्णताम् ॥” * ॥
अथ व्रणस्य चिकित्सा ।
“आदौ शोथहरो लेपस्ततस्तु परिषेचनम् ।
विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् ॥
पाचनं भेदनं पश्चात् पीडनं शोधनं तथा ।
रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ॥”
क्रमाश्चिकित्साः । सुश्रुतेषु व्रणस्य षष्टिरूपक्रमा
लिखिताः सन्ति । ते सर्व्वेऽत्र विस्तरभयान्न
लिखिताः ॥ * ॥ तत्रादौ शोथहरं लेपमाह ।
“यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम् ।
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजम् ॥
बीजपूरजटाहिंस्रा देवदारु मलौषधम् ।
रास्नाग्निमन्थो लेपोऽयं वातशोथविनाशनः ॥ *
मघुकं चन्दनं दूर्व्वा नलमूलन्तु पद्मकम् ।
उशीरं बालकं पद्मं लेपोऽयं पित्तशोथहा ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे ॥ * ॥
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः ।
अजगन्धाजशृङ्गी च मञ्जिष्ठा सरलस्तथा ।
एकैकिकाश्वगन्धा च लेपोऽयं श्लेष्मशोथहा ॥”
अजशृङ्गी मेढाशृङ्गी । एकैकिका श्यामनि-
सोतः ।
“कृष्णा पुराणपिण्याकं शिशुत्वक् शिकता
शिवा ।
मूत्रपिष्टः सुखोष्णोऽयं प्रलेपः श्लेष्मशोथहा ॥ * ॥
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा ।
न च पर्य्युषितं शुष्यमाणं तत्रैव धारयेत् ॥”
दत्तं दत्तमेव पुनर्न दद्यात् । पतितं दीयमानं
यदङ्गात् पतितम् । पर्य्युषितं लेपनद्रव्यकल्की-
कृतं यत् पर्य्युषितम् ।
“तमसा पिहितो ह्युष्मा रोमकूपमुखे स्थितः ।
विना लेपेन निर्याति रात्रौ नालेपयेदतः ॥
रात्रावपि प्रलेपस्तु विधातव्यो विचक्षणैः ।
अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥” * ॥
अथ परिषेचनमाह ।
“यथाम्बुभिः सिच्यमानः शान्तिमग्निर्हि गच्छति ।
दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥”
तद्यथा, --
“वातघ्नौषधनिक्वाथैस्तैलैर्मांसरसैर्घृतैः ।
उष्णैः संसेचयेत् शोथं वातिकं काञ्जिकेन तु ॥
पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्तु शीतलैः ।
क्षीराज्यमधुखण्डेक्षुरसैः पित्तहरैः शृतैः ॥
कफघ्नौषधनिःक्वाथैरशीतैः परिषेचयेत् ।
तैलक्षाराम्बुसूत्रैश्च शोथं श्लेष्मसमुद्भवम् ॥” * ॥
अथ विम्लापनमाह ।
“रुजतः कठिनस्यास्य कार्य्यं विम्लापनं शनैः ।”
अथ शोथस्य विम्लापनस्य विधिमाह । सुश्रुतः ।
“अभ्यज्य स्वेदयित्वा तु वेणुनाड्या शनैः शनैः ।
विमर्द्दयेद्भिषङ्मन्दं तलेनाङ्गुष्ठकेन वा ॥”
वेणुनाड्या स्वेदयित्वा उष्णस्वेदं कृत्वा ॥ * ॥
रक्तमोक्षणमाह ।
“वेदनोपशमार्थाय तथा पाकसमाय च ।
अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥”
चरेत् कुर्य्यात् ।
“एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः ।
रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥
विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने ।
सविशेषे विशेषेण जलौकोभिः षदैरपि ॥”
शोणितस्रावणञ्चरेदित्यनेनान्वयः ॥ * ॥
अथोपनाहस्वेदमाह । तस्य विधिर्भेषजसाधन-
प्रकरणे कथित एवास्ति ।
“रुजावतां दारुणानां कठिनानां तथव च ।
शोथानां स्वेदनं कार्य्यं ये चाप्येवं विचारणात् ॥”
शोथानां सामान्यानां व्रणाः व्रणशोथाः तेषा-
मपि स्वेदनं कार्य्यम् ।
“शोथयोरुपनाहन्तु दद्यादामविदग्धयाः ।
प्रशाम्यत्यविदग्धस्तु विदग्धः पाकमेति च ॥”
अविदग्धः आमः । विदग्धः पाकोन्मुखः । स
यथा, --
“दशमूली बला रास्ना वाजिगन्धा प्रसारिणी ।
मूलं फलञ्च वातारिसिन्दुवारपुनर्नवाः ॥
शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम् ।
शणकार्पासयोर्बीजमतसी च कुलत्थिका ॥
तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः ।
यथाप्राप्तैरमीभिस्तु द्रव्यैरम्लेन संयुतैः ॥
कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्बिधिवच्छनैः ।
अनेन प्रशमं याति वातशोथो न संशयः ॥”
दशमूल्यादिरूपमाह ।
“पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च ।
अम्लपिष्टः सुखोष्णोऽयं प्रलेपः सर्व्वशोथहा ॥”
पुनर्नवादिः ॥ * ॥
अथ पाचनमाह ।
“न प्रशाम्यति यः शोथः प्रलेपादिविधानतः ।
द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥”
पाचनद्रव्याण्याह ।
“शणकमूलशिग्रूणां फलानि तिलसर्षपाः ।
अतसीसक्तवः किण्वमुष्णद्रव्यञ्च पाचनम् ॥”
शणफलादीनामतस्यन्ताः सक्तवः कर्त्तव्याः ।
किण्वं सुराबीजम् । यवगोधूमधान्यादिप्रकारः
अन्यच्चोष्णद्रव्यं व्रणस्य पाचनं भवति ॥ * ॥
अथ भेदनमाह ।
“अन्तःपूयेषु वक्त्रेषु तथैवोत्सङ्गवत्स्वपि ।
गतिमत्स्वथ रोगेषु भेदनं संप्रयुज्यते ॥”
उत्सङ्गवत्सु कोटरवत्सु । गतिमत्सु नाडी-
व्रणेषु । भेदनं शस्त्रमौषधकर्म्म च ॥ * ॥ तत्र
शस्त्रेण भेदनमाह ।
“रोगे व्यधनसाध्ये तु यथादेशं प्रमाणतः ।
शस्त्रं विधाय दोषस्तु स्रावयेत् कथितं यथा ॥”
क्वचिच्छस्त्रनिक्षेपापवादमाह ।
“बालवृद्धासहक्षीणाभीरूणां योषितामपि ।
व्रणेषु मर्म्मजातेषु भेदनं द्रव्यलेपनम् ॥”
तत्र भेदमाह ।
“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।
कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ॥”
चिरबिल्वः करञ्जः । अग्निकः भल्लातकः ।
“भल्लातकासहत्वे तु रक्तचन्दनमिष्यते ॥”
हयमारकः करवीरः । दारणं भेदनम् ।
“क्षारद्रव्यं तथा क्षारो दारणः परिकीर्त्तितः ॥”
क्षारद्रव्यं अपामार्गादि । क्षारः स्वर्जिका यव-
क्षारादिः ।
“हस्तिदन्तो जले पिष्ठो बिन्दुमात्रः प्रलेपतः ।
अत्यन्तकठिने शोथे कथितो भेदनः परः ॥” * ॥
अथ पीडनमाह ।
“पूयगर्भाननूद्धारान् व्रणान् मर्म्मग्तानपि ।
यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ॥”
पीडनद्रव्याण्याह ।
“द्रव्याणां पिच्छिलानान्तु त्वङ्मूलानि प्रपी-
ड्येत् ।
यवगोधूममाषाणां चूर्णानि च समासतः ॥
शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति ।
न चापि मुखमालिम्पेत्तथा दोषः प्रसिच्यते ॥”
पीडनं प्रति पीडनद्रव्यलेपं प्रति । पीडनद्रव्य-
लेपे शुष्यन्तमपि धारयेदित्यर्थः । तथा व्रणस्य
मुखे लेपं विना प्रसिच्यते स्रवति ॥ * ॥
अथ शोधनमाह ।
“व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः ।
पटोलनिम्बपत्रस्य सर्व्वथैव प्रयुज्यते ॥
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे ।
आरग्वधादेः कफजे कषायः शोधने हितः ॥
पृष्ठ ४/५५८
अश्वत्थोडुम्बरप्लक्षवटवेतसजं सृतम् ।
व्रणशोथोपदंशानां नाशनं क्षालनात् स्मृतम् ॥
तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः ।
त्रिवृद्घनयुतैः कार्य्यः प्रलेपो व्रणशोधनः ॥
एकैकं सारिवामूलं सर्व्वव्रणविशोधनम् ।
निम्बपत्रतिलादन्तीत्रिवृत्सैन्धवमाक्षिकम् ।
दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ॥”
शोधनकेशरी शोधनश्रेष्ठः ।
“लेपान्निम्बदलैः कल्कैर्व्र णशोधनरोपणः ।
भक्षणाच्छर्द्दिमन्दाग्निपित्तश्लेष्मकृमीन् हरेत् ॥
व्रणान् विशोधयेत् वर्त्त्या सूक्ष्मा स्यात् सन्धि-
मर्म्मजान् ।
अभयत्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥
निम्बपत्रघृतक्षौद्रदार्व्वीमधुकसंयुता ।
वस्तिस्तिलानां कल्को वा शोधयेद्रोपयेद्-
व्रणम् ॥” * ॥
अथ रोपणमाह ।
“अपेतपूतिमांसानां मांसस्थानमरोहताम् ।
कल्कस्तु रोपणे देयस्तिलजो मधुसंयुतः ॥
अश्वगन्धा रुहा लोध्रः कट्फलं मधुयष्टिका ।
समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ॥
मधुयुक्ता शरपुङ्खा सर्व्वव्रणरोपणी कथिता ।
सुखवीपत्रधत्तूरबला मोचा कुठेरका ॥
पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः ॥”
सुखवीपत्र कलौञ्जीपत्र । अस्या एतदेव नाम
पुस्तके धृतम् । कुठेरक वरवरी ।
“ककुभोडुम्बराश्वत्थजम्बुकट्फललोध्रजैः ।
त्वक्चूर्णैश्चूर्णिता लेपात् प्ररोहन्ति महाव्रणाः ॥
प्रियङ्गुधातकीपुष्पयष्टीमधुजतूनि च ।
सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूननात् ॥
यवचूर्णं समधुकं सतैलं सह सर्पिषा ।
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ॥
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद्व्रणं कृमीन् ।
लसुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ॥
निम्बपत्रवचाहिङ्गुसर्पिर्ल्लवणसर्षपैः ।
धूपनं स्याद्व्रणे रक्षःकृमिकण्डूरुजापहम् ॥
ये क्लेदपाकस्रुतिगन्धवन्तो
व्रणाश्चिरोत्थाः समताश्च शोथाः ।
प्रयान्ति ते गुग्गुलुमिश्रितेन
पीतेन शान्तिः त्रिफलासृतेन ॥
पटोलनिम्बासनसारधात्री-
पथ्याक्षनिर्यूहमरुर्मुखे तु ।
पिबेत् द्रुतं गुग्गुलुना विसर्प-
विस्फोटदुष्टब्रणशान्तिमिच्छन् ॥” * ॥
अथ सवर्णताकरणम् ।
“मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम् ।
प्रलेपः सघृतक्षौद्रस्त्वचः सावर्ण्यकृत् स्मृतः ॥” *
अथ व्रणिनो भोजनम् ।
“जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् ।
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥
तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः ।
बालं मूलकवार्त्ताकुपटोलैः कारवेल्लकैः ॥
सदाडिमैः सामलकैः घृतभृष्टैः ससैन्धवैः ।
अन्यैरेवं गुणैर्व्वापि मुद्गादीनां रसेन च ॥”
एभिः सह जीर्णशाल्योदनं भुञ्जानः शीघ्रं व्रण-
मपोहतीत्यन्वयः ।
“अम्लं दधि च शाकञ्च मांसमानूपमोदकम् ।
क्षीरं गुरूणि चान्यानि व्रणितः परिवर्ज्जयेत् ॥
व्रणे श्वयथुरायासात् स च रागश्च जागरात् ।
तौ च रुक् च दिवास्वापात् ताश्च मृत्युश्च
मैथुनात् ॥” * ॥
अथाङ्गव्रणचिकित्सा ।
“क्रुद्धे सद्यो व्रणं कुर्य्यादूर्द्ध्वञ्चाधश्च शोधनम् ।
क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ॥
लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम् ।
घृष्टे विदलिते चैव सुतरामिष्यते विधिः ॥
छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् ।
रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥
स्नेहपानपरीषेकलेपास्तत्रोपनाहनम् ।
कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥
खड्गादिच्छिन्नगात्रस्य तत्कालं पूतितो व्रणः ।
गाङ्गेरुकीमूलरसैः सद्यः स्यात् गतवेदनः ॥”
गाङ्गेरुकी नागबला गुरसकरी इति लोके ।
“कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयो-
जयेत् ।
सद्यो व्रणानां सप्ताहात् पश्चात् पूर्व्वोक्तमाच-
रेत् ॥
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः ।
तस्मिन् पक्वाशयस्थे तु गृह्णीयात् स विरे-
चनम् ॥
क्वाथो वंशत्वगेरण्डस्वदंष्ट्राश्मभिदा कृतः ।
हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ॥
यवकोलकुलत्थानां निस्नेहेन रसेन च ।
भुञ्जीतान्नं यवागुं वा पिबेत् सैन्धवसंयुतम् ॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशाशारिवा-
मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्न्नक्ताह्वबीजैः समैः ।
सर्पिःसिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति
रोहन्ति च ॥
वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः ।
जातीघृतेन संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥”
इति जात्यादिघृतम् ॥ * ॥
“जातीनिम्बपटालानां नक्तमालस्य पल्लवाः ।
सिक्थं समधुकं कुष्ठं द्वे निशे कटुरोहिणी ॥
मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वक्नीलमुत्पलम् ।
सारिवा तुत्थकं चापि नक्तमालफलं तथा ॥”
सारिवास्थाने सनिम्ब इति च पाठः ।
“एतानि समभागानि कल्कीकृत्य प्रयत्नतः ।
तिलतैलं पचेत् सम्यक् वैद्यः पाकविचक्षणः ॥
विषव्रणे समुत्पन्ने स्फोटके कक्षरोगिणि ।
दद्रुवीसर्परोगेषु कीटदष्टेषु सर्व्वथा ॥
सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि ।
नखदन्तक्षते देद्वे दुष्टमांसापकर्षणे ॥
भक्षणेन हितं तैलमिदं शोधनरोपणम् ।
तैलं जात्यादि नाम्नैतत् प्रसिद्धं भिषगादृतम् ॥”
इति जात्यादितैलम् ॥ * ॥
“चित्रकरसोनरामठशरपुंखालाङ्गलीकसिन्दूरैः ।
सविषैस्तथा सकुष्ठैः कटुतैलं साधसंयुक्तम् ॥
विपरीतमल्लतैलं दुष्टव्रणं तथा नाडीम् ।
बहुभेषजै रसाध्यामपथ्यभोक्तुश्च निर्णुदति ॥”
इति विपरीतमल्लतैलम् ॥ * ॥
“अमृतापटोलमूलत्रिफलात्रिकटुकृमिघ्नानाम् ।
समभागानां चूर्णं सर्व्वसमो गुग्गुलोर्भागः ॥
प्रतिवासरमेकैकां खादेदिहाक्षपरिमाणाम् ।
जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ॥”
इति अमृतादिगुग्गुलुः ॥ * ॥
अथाग्निदग्धस्य चिकित्सा ।
“प्लुष्टस्याग्निप्रपतनं कार्य्यमुष्णं तथौषधम् ।
सम्यकस्विन्ने शरीरे तु स्विन्नं भवति शोभि-
तम् ॥
प्रकृत्या सलिलं शीतं स्कन्दयन्त्यतिशोणितम् ।
तस्मात् सुखयति प्लुष्टं न तु शीतं कदाचन ॥”
स्कन्दयन्ति शोषयन्ति ।
“शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्य्यात्ततः पुनः ।
घृतालेपप्रसेकास्तु शीतानेवास्य कारयेत् ॥
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः ।
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥
ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपलेत् ।
अतिदग्धे विशीर्णानि मांसानुद्धृत्य शीतलाम् ॥
क्रियां कुर्य्यात् ततः पश्चाच्छालितण्डुलकण्डनैः ।
तिन्दुक्याश्च कषायैर्व्वा घृतमिश्रैः प्रलेपयेत् ॥
वदरीत्वक्कषायैर्व्वा घृतमिश्रैः प्रलेपनम् ।
यवान् दग्ध्वा मसीकृत्य तैलेन युतया तया ॥
अयं सर्व्वाग्निदग्धेषु लेपनाद्व्रणरोपणः ।
व्रणं गूढविचित्रं वा छादयेदथवोदनैः ॥
मधूच्छिष्टं समधुकं लेपं सर्जरसं तथा ।
मञ्जिष्ठाचन्दनं मूर्व्वां पिष्ट्वा सर्पिषि पाच-
येत् ।
सर्व्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ॥”
इति सिक्थकादिघृतम् ॥ * ॥
“सिद्धं कषायकल्काभ्यां पटोल्या कटुतैलकम् ।
व्रणदग्धरुजा स्रावदाहविस्फोटनाशनम् ॥”
इति पटोलीतैलम् ॥
“वातोष्णमश्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्य्यात् सदाहं कण्ड्वाढ्यं व्रणग्रत्थिस्तु स स्मृतः ॥
कम्पिल्यकं विडङ्गानि त्वचं दार्व्व्यास्तथैव च ।
पिष्ट्वा तैलं पचेत्तन्तु व्रणग्रन्थिहरं परम् ॥”
इति व्रणागन्तुव्रणाग्निदग्धव्रणाधिकारः ॥ * ॥
भग्नाधिकारस्तु भग्नशब्दे द्रष्टव्यः । नाडीव्रण-
निदानं नाडीव्रणशब्दे द्रष्टव्यम् ॥ * ॥ अथ
नाडीव्रणस्य चिकित्सा ।
“स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा प्रपूरयेत् ।
एष सर्व्वशरीरस्थां नाडीं हन्यात् प्रयोगराट् ॥
आरग्वधनिशाकालाचूर्णाठ्या क्षौद्रसंयुता ।
सूत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशिनी ॥”
काला मञ्जिष्ठा ।
पृष्ठ ४/५५९
“जात्यर्कसम्पाककरञ्जदन्ती-
सिन्धूत्थसौवर्च्चलयावशूकैः ।
वर्त्तिः कृता हन्त्यचिरेण नाडीं
स्नुक्क्षीरपिष्टा सह चित्रकेण ॥
नाड्याः शस्त्रेण वदनं बृहत् कृत्वा प्रवेशयेत् ।
कुशलो वस्तिविधिना तैलं जात्यादिसाधितम् ॥
एवमन्यच्च यत्तैलं घृतं वा स्वरसं तथा ॥
यत्तैलं यद्घनं पक्वं स्वरसं वा तथैव च ॥”
इति वा पाठः ॥
“नाड्या अभ्यन्तरे वैद्यो लघुहस्तः प्रवेशयेत् ।
कर्पूरकरसैस्तैलं सिद्धार्थकभवं भिषक् ।
पचेत् सिन्दूरकल्केन नाडीदुष्टव्रणापहम् ॥
गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितम् ।
अक्षप्रमाणां गुटिकां खादेच्छीताम्बुना नरः ॥
नाडीदुष्टव्रणं शूलमुदावर्त्तभगन्दरम् ।
गुल्मञ्च गुदजान् हन्यात् पक्षिराट् पन्नगानिव ॥”
सप्ताङ्गो गुग्गुलुः । इति नाडीव्रणाधिकारः ॥ * ॥
भगन्दरस्य निदानं चिकित्सा च भगन्दरशब्दे
द्रष्टव्यम् । उपदंशस्य निदानाद्युपदंशशब्दे
द्रष्टव्यम् ॥ * ॥ अथोपदंशस्य चिकित्सा ।
“उपदंशेषु सर्व्वेषु स्निग्धस्विन्नस्य देहिनः ।
मेढ्रमध्ये शिरां विध्येत् पातयेद्वा जलौकसः ॥
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ।
पाको निवार्य्यो यत्नेन शिश्नक्षयकरः स यत् ॥
वटप्ररोहार्ज्जुनजम्बुलोध्र-
पथ्याहरिद्रारचितः प्रलेपः ।
व्यथां तथा शोथमपाकरोति
सर्व्वोपदंशेषु ततो हितोऽयम् ॥
उपदंशेषु पक्वेषु व्रणप्रक्षालनं हितम् ।
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥
नीलोत्पलं सुकुमुदं पद्मं सौगन्धिकं तथा ।
एष चूर्णं धूलनार्थं प्रलेपश्चात्र शस्यते ॥
बन्धूकदलचूर्णेन रजसा दाडिमत्वचः ।
गुण्ठनान्तद्व्रणे कुर्य्याल्लेपं पूगफलेन वा ॥
दहेत् कटाहे त्रिफला तन्मखी मधुसंयुता ।
प्रलेपेनोपदंशस्य व्रणः सद्यः प्ररोहयेत् ॥
पटोलनिम्बत्रिफलाकिरात-
क्वाथं पिबेद्बा खदिरासनाभ्याम् ।
सगुग्गुलुं वा त्रिफलायुतं वा
सर्व्वोपदंशोपहरः प्रयोगः ॥
भूनिम्बनिम्बत्रिफलापटोल-
करञ्जधात्रीखदिरासनानाम् ।
कषायकल्कैः शृतमाशु चाज्यं
सर्व्वोपदंशोपहरं प्रदिष्टम् ॥
इति भूनिम्बादिघृतम् ॥
“घृतानि यानि प्रोक्तानि कुष्ठे नाडीव्रणे व्रणे ।
उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजने ॥
क्षारसूत्रेण संछिद्य लिङ्गवर्त्तिमशेषतः ।
दहेच्च तान्ततस्ताभ्यां चिकित्सां व्रणवच्चरेत् ॥”
इत्युपदंशाधिकारः ॥ * ॥
शूकदोषाधिकारः शूकदोषशब्दे द्रष्टव्यः । इति
भावप्रकाशः ॥ * ॥ अथ व्रणनाशकतैलम् ।
“उडुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् ।
पिप्पलञ्च कदम्बञ्च पलाशलोध्रतिन्दुकम् ॥
मधूकमाम्रसर्जञ्च वदरं पद्मकेशरम् ।
शिरीषबीजं कतकमेतत् क्वाथेन साधितम् ।
तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि ॥”
इति गारुडे १९८ अध्यायः ॥

व्रणकृत्, पुं, (व्रणं करोतीति । कृ + क्विप् । तुगा-

गमश्च ।) भल्लातकः । इति रत्नमाला ॥ क्षत-
कारके, त्रि ॥

व्रणकेतुघ्नी, स्त्री, (व्रणकेतुं हन्तीति । हन + टक् ।

ङीप् ।) दुग्धफेणीक्षुपः । इति राजनिर्घण्टः ॥

व्रणद्विट्, [ष्] पुं, (व्रणस्य द्बिट् शत्रुः ।) ब्राह्मण-

यष्टिका । इति शब्दचन्द्रिका ॥ व्रणद्वेषके, त्रि ॥

व्रणहः, पुं, (व्रणं हन्तीति । हन + डः ।) एरण्ड-

वृक्षः । इति शब्दचन्द्रिका ॥ व्रणघातके, त्रि ॥

व्रणहा, स्त्री, (व्रणं हन्तीति । हन + डः ।

स्त्रियां टाप् ।) गुडुची । इति शब्दचन्द्रिका ॥

व्रणहृत्, पुं, (व्रणं हरतीति । हृ + क्विप् । तुक्

च ।) कलिकारीवृक्षः । इति राजनिर्घण्टः ॥

व्रणारिः, पुं, (व्रणस्य अरिः शत्रुः ।) वोलम् ।

अगस्त्यवृक्षः । इति राजनिर्घण्टः ॥

व्रतं, क्ली पुं, भक्षणम् । इत्युणादिकोषः ॥ (व्रियते

इति । वृञ् वरणे + बाहुलकात् अतच् । सच
कित् ।) पुण्यजनकोपवासादि । तत्पर्य्यायः ।
नियमः २ पुण्यकम् ३ । इत्यमरः ॥ नियामः ४
संयमः ५ । इति शब्दरत्नावली ॥ अथ व्रत-
विधिः । तदारम्भप्रतिष्ठयोर्व्वर्ज्यकालमाह
ज्योतिषे । गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे
गुरौ इति । वृद्धो बालो दिनत्रयमित्यन्तम् ।
मठप्रतिष्ठातत्त्वादावनुसन्धेयम् ॥ * ॥ बुधाष्टमी-
व्रते विशेषो राजमार्त्तण्डोक्तो यथा, --
“द्विजेन्द्रसुतसंयुक्ता पूर्णा या च सिताष्टमी ।
तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥
पतङ्गे मकरे याते देवे जाग्रति माधवे ।
बुधाष्टमीं प्रकुर्वीत वर्जयित्वा तु चैत्रकीम् ॥
प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा ।
बुधाष्टमीं न कुर्वीत कृता हन्ति पुराकृतम् ॥”
अथ व्रतानुष्ठानम् । तत्र देवलः ।
“अभुक्त्वा प्रातराहारं स्नात्वा चैव समाहितः ।
सूर्य्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् ॥
ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् ।
व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः ॥”
अत्र प्रातरित्यस्याभुक्त्वेत्यत्र नान्वयः । किन्तु
व्रतमित्यनेनान्वयोऽभ्यर्हितत्वात् ।
“प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् ।
नापराह्णे न मध्याह्रे पित्रकालौ हि तौ स्मृतौ ॥”
इति वराहपुराणैकवाक्यत्वाच्च । वतश्चाभुक्त्वा
प्रातराहारमिति ।
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां
नित्यम् ।
अहनि च तथा तमस्विन्यां सार्द्धप्रहरया-
मान्तः ॥”
इति छन्दोगपरिशिष्टादेकाहार पूर्व्वदिने कृता
परदिने स्नात्वाचम्य सूर्य्यादिदेवेभ्यो निवेद्य ।
ॐ सूर्य्यः सोमो यम इत्यादिमन्त्रेण सान्निध्यं
प्रार्थ्य व्रतमाचरेत् । ततः सङ्कल्पयेत् । यद्वा
सूर्य्यादिदेवेभ्यो निवेद्य पूजनीयद्रव्यादि दत्त्वा
व्रतमाचरेत् व्रतं कुर्य्यात् । तद्विधानञ्च शान्ति-
पर्व्वणि ।
“गृहीत्वौडम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासन्तु गृह्णीयात् यद्वा वार्य्येव धारयेत् ॥” * ॥
कर्म्मादौ सूर्य्यपूजामाह ब्रह्मपुराणम् ।
“यावन्न दीयते चार्घ्यं भास्कराय महात्मने ।
तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥”
नवग्रहपूजामाह मत्स्यपुराणम् ।
“नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥”
आदित्यादिपूजामाह पद्मपुराणम् ।
“आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् ।
नारायणं विशुद्धाख्यं अन्ते च कुलदेवताम् ॥”
यत्तु ।
“देवतादौ यदा मोहात् गणेशञ्च न पूजयेत् ।
तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः ॥”
इत्यनेन गणेशपूजनस्यादित्वमुक्तं तत् सूर्य्यपूजे-
तरपरम् । कुलदेवतेत्यत्र कुलाद्युपलक्षणम् ।
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥”
तत्र विशेषयति मत्स्यपुराणम् ।
“गर्भिणी सूतिका नक्तं कुमारी च रजस्वला
यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥
उपवासाशक्तौ तु नक्तं भोजनं कुर्वीत ।
“उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।”
इति वचनान्तरात् अशुद्धा चेत् पूजां कारयेत्
कायिकञ्चोपवासादिकं सदा शुद्धया अशुद्धया
वा स्वयं क्रियते । अत्यन्तासामर्थ्ये पुत्त्रादिप्रति-
निधिद्बारा उपवासः कार्य्यः । तदभावेऽनु-
कल्पः । गरुडपुराणम् ।
“भार्य्या भर्त्तृव्रतं कुर्य्यात् जायायास्तु पति-
स्तथा ।
असामर्थ्यात् द्बयोस्ताभ्यां व्रतभङ्गो न जायते ॥
पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।
एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥”
आरब्धव्रतस्यासमाप्तौ मरणेऽपि तत्फलप्राप्ति-
माहाङ्गिराः ।
“यो यदर्थं चरेद्धर्म्मं न समाप्य मृतो भवेत् ।
स तत्पुण्यफलं प्रेत्य प्राप्नुयान्मनुरब्रवीत् ॥”
प्रेत्य परलोके । शाम्बपुराणम् ।
“लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदा
भवेत् ।
उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम् ॥”
मोहो भ्रमः । प्रमादोऽनवधानता । वाशब्दः
समुच्चये तेन मुण्डनञ्च कार्य्यं मुण्डनाकरणे
द्विगुणं प्रायश्चित्तम् । उपवासत्रयाशक्तौ चतु-
र्विंशतिपणा देयाः । पद्मपुराणम् ।
पृष्ठ ४/५६०
“वपनं नैव नारीणां नानुव्रज्याजपादिकम् ।
न गोष्ठे शयनं तासां न च दध्याद्गवाजिनम् ॥
सर्व्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् ।
एवमेव तु नारीणां मुण्डमुण्डनमादिशेत् ॥”
इति गोवधप्रकरणे विवेचितम् ।
“प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।
पूर्ब्बं गृहीत्वा सङ्कल्पं प्रमादान्नाचरेद्यदि ।
जीवन् भवति चण्डालो मृतः श्वा चाभि-
जायते ॥”
इति प्रायश्चित्तविवेकधृतवचनम् ॥
देवलः ।
“सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।
अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः ॥”
भर्त्तुरनुज्ञया स्त्रीणां व्रतकरणे न दोषः । कामं
भर्त्तुरनुज्ञया व्रतोपवासनियमेज्यादीनामभ्यासः
स्त्रीधर्म्म इति संवत्सरप्रदीपधृतशङ्खवचनात् ॥
अत्र कथाश्रवणमाह देवीपुराणम् ।
“तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् ।
उपवासकृतो ह्येते गुणाः प्रोक्ता मनीषिभिः ॥”
अथ व्रतप्रतिष्ठाविधिः ।
श्रीभगवानुवाच ।
“गोपथारामसेतूनां मठसंक्रमवेश्मनाम् ।
नियमव्रतकृच्छ्राणां प्रतिष्ठां शृणु सत्तम ॥
ब्राह्म्येण विधिना वह्निं समाधाय विचक्षणः ।
शिलां पूर्णघटं कांस्यं सम्भवे स्थापयेद्बुधः ॥
ब्रह्मन् सर्व्वं समासाद्य श्रपयेद्यवमयं चरुम् ।
क्षीरेण कपिलायास्तु तद्बिष्णोरिति साधकः ॥
प्रणवेनाभिघार्य्याथ दर्व्व्या संघट्टयेत् ततः ।
साधयित्वावतार्य्याथ तद्विष्णोरिति होमयेत् ॥
व्याहृत्या चैव गायत्त्र्या तद्विप्रासेति होमयेत् ।
विश्वतश्चक्षुरित्युक्त्वा वेदाद्यैर्होमयेत्तथा ॥
ॐ भूरग्नये स्वाहा । ॐ सूर्य्याय स्वाहा । ॐ
प्रजापतये स्वाहा । ॐ अन्तरीक्षाय स्वाहा ।
ॐ द्यौः स्वाहा । ॐ ब्रह्मणे स्वाहा । ॐ
पृथिव्यै स्वाहा । ॐ महाराजाय स्वाहा ।
ॐ सोमं राजानमिति जुहुयात् । ॐ लोक-
पालेभ्यः स्वाहा । स्वस्वमन्त्रैर्जुहुयाद्ग्रहेभ्यश्च ।
एवं हुत्वा चरोर्भागं दद्यात् दशदिशां बलिम् ।
ततः पलाशसमिधा हुनेदष्टोत्तरं शतम् ॥
आज्यन्तु जुहुयात् पश्चादेभिर्मन्त्रैद्विजोत्तमः ।
ततः पुरुषसूक्तैश्च मन्त्रैराज्यन्तु होमयेत् ॥
इरावतीति जुहुयात् तिलान् घृतपरिप्लुतान् ।
हुत्वा च ब्रह्मविष्णीशदेवानामनुयायिनम् ॥
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ।
पर्व्वतानां नदीनाञ्च समुद्राणां तथैव च ॥
हुत्वा व्याहृतिभिर्दद्यात् श्रुचा पूर्णाहुतित्रयम् ।
वौषडन्तेन मन्त्रेण वैष्णवेन सुरोत्तम ॥
पञ्चगव्यञ्च संप्राश्य दद्यादाचार्य्यदक्षिणाम् ।
तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृताम् ।
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं नरः ॥ * ॥
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ।
मठप्रदानात् स्वर्लोकं प्राप्नोति पुरुषः सदा ॥
सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः ।
प्रपादानाद्वारुणञ्च लोकमाप्नोत्यसंशयम् ॥
संक्रमाणान्तु यः कर्त्ता दुर्गतिं तरते नरः ।
स्वर्गलोके च निवसेत् इष्टकासेतुकृत्तथा ॥
गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् ।
नियमव्रतकृद्याति विष्णुलोकं नरोत्तमः ॥
कृच्छ्रकृत् स्वर्गमाप्नोति सर्व्वपापविवर्ज्जितः ।
अनेन विधिना मर्त्त्यः संपूर्णं फलमाप्नुयात् ॥ * ॥
इयं प्रतिष्ठा सामान्या सर्व्वसाधारणानघ ।
कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठा यत्र विद्यते ॥
इति संक्षेपतः प्रोक्तः समुदायविधिस्तव ।
सर्व्वेषामेव वर्णानां सर्व्वकामफलप्रदः ॥
सर्व्वेषूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।
फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते ॥”
इति हयशीर्षे समुदायप्रतिष्ठापटलः ॥ * ॥
ब्राह्म्येण वैदिकेन स्वगृह्योक्तविधिनेति यावत् ।
शिलेति उदूखलोपलक्षणम् । कांस्यं अग्निप्रण-
यनार्थम् । कांस्येन अग्निप्रणयनमाह । गृह्या-
संग्रहे ।
“शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्-
बुधः ॥
तस्याभावे सरावेण नवेनाभिमुखञ्च तम् ।
सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।
विश्वरूपो महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥”
एवञ्चाग्निप्रणयनानन्तरं सर्व्वत इत्यस्य पाठो
युक्तः । प्रणीत इति मन्त्रलिङ्गात् । अन्यथा
स्थापनानन्तरं एतद्विधानं व्यर्थं स्यात् ॥ * ॥
अत्र च पाकाङ्गत्वात् साहसनामानमग्निमाह
गृह्यासंग्रहः ।
“प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ।
पूर्णाहुत्यां मृडो नाम शान्तिके वरदस्तथा ।
आहूय चैव होतव्यं यत्र यो विहितोऽनलः ॥”
प्रायश्चित्ते होमकर्म्मवैगुण्यसमाधानार्थं प्राय-
श्चित्तात्मकमहाव्याहृतिहोमादौ । तथा च
छन्दोगपरिशिष्टम् ।
“यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।
चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥
अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः ।
होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः
स्मृतः ॥”
अत्र त्रिर्विकल्प इत्यभिधानात् सामगानां भव-
देवभट्टोक्तशाठ्यायनहोमो निष्प्रामाणिकः ।
अत्रामुकाग्ने इहागच्छागच्छ इत्युच्चार्य्य यवा-
भावे व्रीह्यादिभिरपि होमः ।
“हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः ।
माषकोद्रवगौरादीन् सर्व्वाभावे विवर्ज्जयेत् ॥
यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोधूमा व्रीहीणामिव शालयः ॥”
इति छन्दोगपरिशिष्टात् ॥
तत्र गोभिलेन अथ हविर्निर्व्वपति व्रीहीन्
यवान् वा कांस्ये चरुस्थाल्यां वा अमुष्मै त्वा
जुष्टं निर्व्वपामीति देवतानामोद्देशः । सकृद्-
यजुषा द्विस्तूष्णीमित्यनेन निर्व्वापक्रमाभिधानात्
सामगेन तन्मात्रं कर्त्तव्यम् । अत्र च विष्णवे
त्वा जुष्टं निर्व्वपामीत्यनेन यजुषा चरु इत्यभि-
धानात् हवनीयनिर्व्वापणादिचरुनिष्पत्तिः
कर्त्तव्या । तत्र छन्दोगपरिशिष्टम् ।
“देवतासंख्यया गृह्य निर्व्वापांश्च पृथक् पृथक् ।
तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् ॥”
अत्र देवतासंख्यया पृथक् पृथक् निर्व्वापः ।
अनुनिर्व्वापस्तन्त्रेणैव । होमोऽपि पृथक् पृथ-
गेवेति । आलस्यादिपुरुषदोषेण गृहीततण्डु-
लेनापि मन्त्रेण निर्व्वापादिकं समाचरन्ति
याज्ञिकाः ।
“घाते न्यूने तथा च्छिन्ने सान्नाज्ये मान्त्रेके
तथा ।
यज्ञे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः ॥”
इत्युक्तेः । मान्त्रिके मन्त्रमाध्ये अवघातादौ न्यूने
तत्काले मन्त्रपाठाभावे मन्त्राः प्रयोक्तव्याः ।
कपिलाया अभावे अन्यधेनोरपि घृतेन सप्रणव-
तद्बिष्णोरित्यनेनाभिधार्य्य दर्व्या दक्षिणावर्त्तेन
संमिश्रयेत् । दर्व्वी च प्रादेशप्रमाणा द्व्यङ्गुल-
विस्तारा ग्राह्या ।
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ।
वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम् ॥
एषैव दर्व्वी यस्तत्र विशेषस्तमहं ब्रुवे ।
दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयोनञ्च मेक्षणम् ॥”
इति छन्दोगपरिशिष्टात् ।
इध्मार्द्धप्रमाणं प्रादेशमात्रम् । प्रादेशद्वयमिध्मस्य
प्रमाणं परिकीर्त्तितम् । इति छन्दोगपरि-
शिष्टोक्तेः । अथेत्यनेन स्वगृह्योक्तशेषकर्म्मसमा-
पनानन्तरं प्रकृतहोमः । अत्र बहुदेवताक-
चरुहोमादुपघातहोमः ।
“चरौ तु बहुदैवत्ये होमः स्यादुपघातवत् ।”
इति छन्दोगपरिशिष्टधृतवचनात् ॥
उपघातलक्षणमाह गृह्यासंग्रहः ।
“पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः ।
हूयते चानुपस्त्रीर्य्य उपघातः स उच्यते ॥
यद्युपघातं जुहुयाच्चरावाज्यं समापयेत् ।
मेक्षणेन तु होतव्यं नाज्यभागो न स्विष्टिकृत् ॥”
अनुपस्तीर्य्य इत्यनेन स्रुचि यच्चतुरावर्त्तं पञ्चा-
वर्त्तं वा घृतोपस्तरणादिकं तदत्र नास्ति तेन
मेक्षणादिना सकृत् गृहीत्वा होतव्यम् ॥ * ॥
प्रकृतहोमात् प्राक् वह्निपूजनमाह मार्कण्डेय-
पुराणम् ।
“पूजयेच्च ततो वह्रिं दद्याच्चाप्याहुतीः क्रमात् ।”
तत इति वह्नेर्नामकरणध्यानानन्तरम् ।
होमानुष्ठाने स्मृतिः ।
“मन्त्रेणोङ्कारपूर्व्वेण स्वाहान्तेन विचक्षणः ।
स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम् ॥”
ततस्तद्बिष्णोरितिमन्त्रेण चरुणा होमयेत् । एवं
व्याहृत्या प्रत्येकं भूरित्यादिना । गायत्त्र्या
सावित्र्या । तद्बिप्रासेति तद्विप्रासो विपण्यवो
जागृवांस इत्यादिना । विश्वत इति विश्वत-
पृष्ठ ४/५६१
श्चक्षुरुत विश्वतोमुख इत्यादिना । वेदाद्यैः
अग्निमीले इत्यादिना । इषेत्वोर्ज्येत्वा इत्यादिना ।
अग्न आयाहि इत्यादिना । शन्नो देवीरित्यादिना
चतुर्भिः । भूरग्नये इत्याद्यष्टभिः । ततः सोमं
राजानमित्यादिना । ततो लोकपालेभ्य इत्या-
दिना स्वस्वमन्त्रैस्तत्तद्वेदोक्तदशदिक्पालमन्त्रैः ।
तत्र सामगानां इन्द्रस्य त्रातारमित्यादिना ।
अग्नेश्च अग्निं दूतं वृणीमहे इत्यादिना । यमस्य
नाके सुपर्णमित्यादिना । निरृतेर्वेत्थाहि निरृ-
तीनां इत्यादिना । वरुणस्य घृतवती भुवनाना-
मित्यादिना । वायोः वात आवातु भेषजं इत्या-
दिना । सोमस्य सोमं राजानमित्यादिना ।
ईशानस्य अभित्ता शूरणो नुम इत्यादिना ।
ब्रह्मणो ब्रह्मयज्ज्ञानं प्रथममित्यादिना । अन-
न्तस्य चर्षणीधृतमित्यादिता । तथा च गोभि-
लीयकर्म्मप्रदीपे ।
“त्रातारमिन्द्रमवितारमिन्द्रस्य परिकीर्त्तितः ।
अग्निं दूतं वृणीमहे वह्रेर्मन्त्रो यमस्य वै ॥
नाके सुपर्णसुपयत् वेत्थाहिर्णिरृतेस्तथा ।
घृतवतीति वरुणस्य वात आवातु भेषजम् ॥
वायोर्मन्त्रः समुद्दिष्टः सोमं राजानमित्यृचा ।
सोमस्य मन्त्रः कथितस्त्वभित्वेऽतीश उच्यते ॥”
ईशे ईशानस्य ।
“ब्रह्मयज्ज्ञानं प्रथमं ब्रह्मणः परिकीर्त्तितः ।
चर्षणीधृतमिति च सर्पस्य समुदाहृतः ॥”
ग्रहेभ्यः नवग्रहेभ्यः स्वस्वमन्त्रैः सर्व्ववेदसाधा-
रणैः । सूर्य्यस्याकृष्णेनेत्यादिना । सोमस्याप्याये-
त्यादिना । मङ्गलस्याग्निर्मूद्धा इत्यादिना । बुध-
स्याग्ने विवस्वदित्यादिना । बृहस्पतेर्बृहस्पते
परिदीयेत्यादिना । शुक्रस्य शुक्रन्तेऽन्यद्यजतन्त
इत्यादिना । शनैश्चरस्य शन्नो देवीरित्यादिना ।
राहोः कयानश्चित्रेत्यादिना । केतोः केतुं कृण्व-
न्नित्यादिना । तथा च मत्स्यपुराणम् ।
“आकृष्णेनेति सूर्य्याय होमः कार्य्यो विजानता ।
आप्यायस्वेति सोमाय मन्त्रेण जुहुयात् पुनः ॥
अग्निर्मूर्द्धा दिवो मन्त्रमिति भौमाय कीर्त्तयेत् ।
अग्ने विवस्वदुषस इति सोमसुताय च ।
बृहस्पते परिदीया रथेनेति गुरोर्मतः ।
शुक्रन्तेऽन्यदिति च शुक्रस्यापि निगद्यते ॥
शनैश्चरायेति पुनः शन्नो देवीति होमयेत् ।
कयानश्चित्र आभुव दूती राहोरुदाहृतः ।
केतुं कृण्वन्निति कुर्य्यात् केतूनामुपशान्तये ॥”
एवं चरुहोमं समाप्य चरुशेषेण प्राच्यादि-
दिग्भ्यः पायसवलिं दद्यात् । तद्यथा । एष
पायसवलिः ॐ प्राच्यै दिशे नमः इत्यादिना ।
दक्षिणायै दिशे स्वाहा इति श्रुतिदर्शनात् । हरि-
हरपद्धतिकृत्यप्रदीपाभ्यां स्वाहान्तेन बलिदान-
मुक्तम् । वस्तुतस्तु वलिप्रकरण एव प्राच्यूर्द्धा-
वाचीभ्योऽहरहर्तित्यं प्रयोग इति गोभिलसूत्रे
स्त्रीलिङ्गनिर्द्देशात् दिशां देवतात्वं वलौ प्रती-
यते । अत्र त्ववाचीतिपाठात् श्रुत्युक्तहोमीये
दक्षिणायै इत्यनादृत्य ॐ अवाच्यै दिशे नम
इति वलौ प्रयुज्यते । एभिर्मन्त्रैस्तद्विष्णोः परमं
पदं इत्यादियावन्मन्त्रैः । आज्यन्त्विति तुशब्देन
समिद्धोमे तेषां व्यावर्त्तनात् मन्त्राकाङ्क्षायां प्राथ-
मिकत्वेन तद्बिष्णोरित्यस्य परिग्रहः । ततस्त-
द्बिष्णोरिति मन्त्रेण स्वाहान्तेन घृताक्तपलाश-
समिद्भिरष्टोत्तरशतं जुहुयात् । पूर्व्वोक्तमन्त्रैः
पूर्ब्बोक्तदेवताभ्यः स्रुवेणाज्याहुतीर्जुहुयात् ।
पुरुषसूक्तस्तत्तद्वेदोक्तः । तत्र सामगानाम् । ॐ
इदं विष्णुरिति । प्रेक्षकस्य विष्णोरिति । प्राकाव्य-
मुषलेव ब्रुवाण इति । सहस्रशीर्षेति । त्रिपा-
दूर्द्ध्व इति । पुरुष एवेदमिति । एतावानस्य
इति । ततो विराडिति । कयान इत्यादि पुरुष-
सूक्तम् । तथा च सामिधेनी श्रुतिः । इदं
विष्णुः प्रेक्षकस्य विष्णोः प्राकाव्यमुषलेव
ब्रुवाणः इति वाराहमन्त्यं पुरुषव्रते चैषा
वैष्णर्वानामसहितेनां प्रयुञ्जन् विष्णुः प्रीणाति
इति प्राकाव्यमुषलेव ब्रुवाण इति वाराहमन्त्य-
मित्यनेन एको मन्त्रः प्रकाशितः । पुरुष इत्य-
नेन पुरुषपदयुक्तपञ्चमन्त्राः । व्रते इत्यनेन कयान-
श्चित्र इत्येको मन्त्रः । सामगो जुहुयात् ।
यजुर्व्वेदी तु तत्र प्रसिद्धाभिः सहस्रशीर्षेत्यादि
ऋग्भिः षोडशाहुतीर्जुहुयात् । इरावतीति
तिलान् धृताक्तान् सकृज्जुहुयात् । एवंब्रह्मानु-
यायिभ्यः म्वाहा विष्ण्वनुयायिभ्यः स्वाहा
ईशानानुयायिभ्यः स्वाहा । एवं पूर्व्वोक्तनव-
ग्रहमन्त्रैः पूर्ब्बोक्तैर्दिक्पालमन्त्रैश्च जुहुयात् ।
एवं पर्व्वतेभ्यः स्वाहा नदीभ्यः स्वाहा नदेभ्यः
स्वाहा समुद्रेभ्यः स्वाहा भूः स्वाहा भुवः
स्वाहा इति जुहुयात् । ततः परिभाषासिद्धं
स्वशाखोक्तमहाव्याहृतिहोमं प्रायश्चित्तहोमञ्च
कृत्वा स्रुचा तद्बिष्णोरिति मन्त्रेण वौषडन्तेन
पूर्णाहुतित्रयमुत्थाय जुहुयादिति विशेषोपा-
दानात् नात्र स्वशाखोक्तपूर्णहोमः । ततः
पञ्चगव्यं चरुशेषं प्राश्य घ्रात्वा वा हेमयुक्तं
सवस्त्रं तिलपात्रं अलङ्कृतां गाञ्च दक्षिणा-
माचार्य्याय दद्यात् । आचार्य्यपदञ्च ।
“उदाहरति वेदार्थान् यज्ञविद्याः स्मृतीरपि ।
श्रुतिस्मृतिसमापन्नमाचार्य्यं तं विदुर्बुधाः ॥”
इति छन्दोगपरिशिष्टात् ॥
कर्म्मोपदेष्टुराचार्य्यत्वेन आचार्य्यपदं स्वयं होतृ-
पक्षे ब्रह्मपरं अन्यहोतृपक्षे ब्रह्महोतृद्वयपरम् ।
स्वयं ब्रह्महोतृकर्म्मकरणपक्षे पुस्तकधारक-
परम् ।
“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता ।
कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत् ।
स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत् ॥”
इति छन्दोगपरिशिष्टैकवाक्यत्वात् ॥
एवं ब्रह्मविधिना अग्निस्थापनादि प्रीयतां भग-
वान् विष्णुरित्यन्तकर्म्मसंस्कृतगोपथादिदान-
नियमव्रतकृच्छ्रादिकरणान्यतररूपा समुदाय-
प्रतिष्ठा कर्त्तव्या । समुदायस्य प्रकृतगोपथादेः
प्रतिष्ठा समुदायप्रतिष्ठा । तथा च कपिलपञ्च-
रात्रम् ।
“प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्ब्बाच्च तिष्ठतेः ।
बह्वर्थत्वान्निपातानां संस्कारादौ प्रतेःस्थितिः ॥”
तथा च गोपथादेरुक्तकर्म्मसंस्कृतस्य फलजन-
कत्वम् । अप्रतिष्ठन्तु निष्फलमित्युक्तेः । एतद्-
व्रतकर्म्मणा प्रीयतां भगवान् विष्णुरिति समा-
प्नुयात् ॥ * ॥ अथ व्रतप्रतिष्ठाप्रयोगः । तत्र
कृतनित्यक्रियः कथान्तं व्रतं समाप्य तत्तद्देवता-
प्रीतिकामो यथाशक्ति दानादि दद्यात् ।
“व्रते देवगृहोत्सर्गे कूपादीनां प्रतिष्टने ।
दद्यात् षोडशदानानि द्विषड्दानानि चैव वा ॥”
इति दानसागरधृतवचनात् ॥
ॐ तत् सदित्युच्चार्य्य ॐ अद्येत्याति अमुक-
गोत्रोऽमुकदेवशर्म्मा तत्तद्व्रतफलप्राप्तिकामः
कृतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये । स्त्री
चेद्व्रतकारिणी तदा अमुकगोत्रामुकी देवी-
त्याद्यूह्यं इति सङ्कल्पं कुर्य्यात् । ततो घटं संस्थाप्य
पञ्च देवान् संपूज्य गौर्य्यादिषोडशमातृकाः
संपूज्याः । पुरुषश्चेत्तदा नान्दीश्राद्धं कुर्य्यात् ।
तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तत्समीपे
आसनमानीय प्राङ्मुखो यजमानः ॐ साधु
भवानास्तां इति कृताञ्जलिर्वदेत् । ॐ साध्वह-
मासे इति प्रतिवचनम् । ॐ अर्च्चयिष्यामो
भवन्तं इति पुनरुक्ते ॐ अर्च्चयेति प्रतिवचनम् ।
ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्च्य दक्षिणं
जानु धृत्वा ॐ अद्येत्यादि अमुकगोत्रममुक-
देवशर्म्माणमर्च्चितं कृतैतदमुकव्रतप्रतिष्ठाकर्म्मणि
होमादिकर्म्मकरणाय भवन्तमहं वृणे । ॐ
वृतोऽस्मीति प्रतिवचनम् । ॐ यथाविहितं
वृतकर्म्म कुरु । ॐ यथाज्ञानं करवाणि इति
प्रतिवचनम् । ततो वेदीं पञ्चगव्येनाभ्युक्ष्य पूर्व्वे
पञ्च घटान् घटमेकं वा संस्थाप्य प्रथमलिखित-
क्रमेण भूतशुद्ध्यादिगणेशादिपूजां विधायतत्तद्-
देवतां क्रमेण पूजयेत् । ततो होता स्वगृह्योक्त-
विधिनाग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरु-
श्रपणं कुर्य्यात् । अन्यत् सर्व्वं प्रतिष्ठापद्धतौ
ज्ञेयम् ॥ * ॥ अथ व्रतप्रयोगः । स्वस्तिवाचनं कृत्वा
सूर्य्यः सोम इति पठित्या सङ्कल्पं कुर्य्यात् । अद्ये-
त्यादि अमुककामोऽमुकव्रतमहं करिष्ये । व्रता-
वृत्तौ आवृत्तिसंख्यामुल्लिखेत् अद्यारभ्येति च ।
उदङ्मुखो भूत्वा एतत् कुर्य्यात् । ॐ यसः
क्षित्यै नम इति स्थण्डिलं मार्जयेत् । ॐ स
इत्यभ्युक्षयेत् । वामहस्तेन स्थण्डिलं गृहीत्वा
कुशेन प्रणवपूर्व्वकं चतुर्थ्यन्तव्रतदेवतानाम
लिखेत् । हस्तप्रमाणं स्थण्डिलं चतुरस्रं सित-
तण्डुलेनापूर्य्य मध्ये वितस्त्यूर्द्ध्वकर्णिकं हरिद्रा-
चूर्णेन तद्वहिर्वितस्तिप्रमाणान्यन्योन्यसक्तानि
अष्टदलानि सिततण्डुलचूर्णेन पत्रमूले केशराणि
कुसुम्भचूर्णेन पत्रसन्धीर्विल्वादिपत्रचूर्णेन पीठ-
गात्राणि दग्धपुलाकजेन कृत्वा घटं संस्थाप्य
सामान्यार्घ्यं कृत्वा तदुदकेनात्मानं पूजोपकरण-
पृष्ठ ४/५६२
ञ्चाभ्युक्ष्य गणेशादीन् नवग्रहांश्चैव पूजयेत् ।
ततो व्रतदेवताः पूजयेत् । इति व्रततत्त्वम् ॥ * ॥
अथ व्रतलक्षणम् । दीर्घकालानुपालनीयसङ्कल्पो
व्रतमिति नारायणोपाध्यायानां स्वरसः ।
स्वकर्त्तव्यविषयो नियतः सङ्कल्पो व्रतमिति
श्रीदत्तहरिनाथवर्द्धमानप्रभृतयः ॥ सङ्कल्पश्च
भावे मयैतत् कर्त्तव्यमेव निषेधे न कर्त्तव्यमिति
ज्ञानविशेषः । अतएव सङ्कल्पः कर्म्ममानस-
मित्याभिधानिकाः । वस्तुतस्तु पूर्ब्बोक्तवराह-
पुराणववनेनैकादश्युपवासस्य व्रतत्वाभिधानात् ।
“एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्र उदाहृतः ॥”
इत्यादि याज्ञवल्क्यादुक्तेषु एकभक्तनक्तायाचित-
भोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च
न सङ्कल्पो व्रतम् । किन्तु सङ्कल्पविषयतत्तत्-
कर्म्मैव व्रतमिति । अतएव व्रतानां सङ्कल्पसम्भव-
त्वमाह मनुः ।
“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रता नियमधर्म्माश्च सर्व्वे सङ्कल्पजाः स्मृताः ॥”
अनेन कर्म्मणा इदमिष्टं फलं साध्यते इत्येवं
विषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया
अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नं
कुर्व्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः । व्रता
नियमरूपा धर्म्माश्चतुर्थाध्याये वक्ष्यमाणाः ।
सर्व्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव
जायन्ते इति कुल्लूकभट्टः ॥ * ॥ सङ्कल्पमाह
वराहपुराणम् ।
“प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् ।
नापराह्णे न मध्याह्रे पित्र्यकालौ हि तौ
स्मृतौ ॥”
सङ्कल्प व्रतस्यारम्भ इत्युक्तं राघवधृतो विष्णुः ।
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥
आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।
नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया ।
निमन्त्रणन्तु वा श्राद्धे आरम्भः स्यादिति
श्रुतिः ॥”
पाकपरिष्क्रियेति साग्नेर्दर्शश्राद्धविषयम् । तत्रैव
तस्याग्न्युद्धरणविधानेन तदग्निपाकस्यासाधा-
रणत्वात् ॥ * ॥ सङ्कल्पविधानन्तु संवत्सरप्रदीपे ।
“प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत् ।”
शान्तिपर्व्वणि ।
“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासन्तु गृह्णीयाद्यद्बा सङ्कल्पयेद्बुधः ॥
देवतास्तस्य तुष्यन्ति कामिकं तस्य सिध्यति ।
अन्यथा तु वृथा मर्त्त्याः क्लिश्यन्ति स्वल्प-
बुद्धयः ॥”
यद्बेति पक्षान्तरम् । तेन ताम्रपात्राभावे
सङ्कल्पमात्रं करणीयम् ॥ * ॥ गृहीतव्रताकरणे
दोषमाह छागलेयः ।
“पूर्व्वं व्रतं गृहीत्वा यो नाचरेत् काममोहितः ।
जीवन् भवति चाण्डालो मृतः श्वा चैव जायते ॥
द्वादशीव्रतमादाय व्रतभङ्गं करोति यः ।
द्वादशाब्दं व्रतं चीर्णं निष्फलं तस्य जायते ॥”
इति नारदीयवचनात् द्वादश्यां विशेषोऽपि ॥ * ॥
प्रायश्चित्तमाह पद्मपुराणम् ।
“लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदा
भवेत् ।
उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम् ।
प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ॥”
वाशब्दः समुच्चये तेन मुण्डनञ्च कर्त्तव्यमिति
प्रायश्चित्तविवेकः ॥ प्रमादादस्य सकृत्कृतत्वे
प्रतिप्रसूते देवलः ।
“सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।
अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
पुण्यजनकव्रतानि यथा । वैशाखस्य शुक्लतृती-
यायां अक्षयतृतीयाव्रतम् १ तस्य शुक्ला द्वादशी
पिपीतकी २ तच्चतुर्द्दशी नृसिंहचतुर्द्दशी ३
तस्य कृष्णाष्टमी त्रिलोचनाष्टमी ४ तस्य कृष्ण-
चतुर्द्दशी सावित्री ५ ज्यैष्ठशुक्लतृतीया रम्भा-
तृतीया ६ तस्य शुक्ला चतुर्थी उमाचतुर्थी ७
तस्य शुक्ला षष्ठी अरण्यषष्ठी ८ तच्चतुर्द्दशी
चम्पकचतुर्द्दशी ९ आषाढी शुक्लैकादशी शयनै-
कादशी १० श्रावणी कृष्णाष्टमी श्रीकृष्णजन्मा-
ष्टमी ११ भाद्रशुक्ला चतुर्थी शिवा चतुर्थी १२
तस्य शुक्ला षष्ठी चपेटा षष्ठी १३ तस्य शुक्ला
सप्तमी ललिता सप्तमी तत्र कुक्कुटीव्रतम् १४
तस्य शुक्लाष्टमी दूर्व्वाष्टमी १५ राधाष्टमी च
१६ तस्य शुक्ला नवमी तालनवमी १७ तस्य
शुक्लैकादश्यां पार्श्वपरिवर्त्तनव्रतम् १८ तस्य
शुक्ला द्बादशी श्रवणद्बादशी १९ तस्य शुक्ला
चतुर्द्दशी अनन्तचतुर्द्दशी २० तस्य कृष्णा
चतुर्थी गणेशचतुर्थी २१ आश्विनशुक्लाष्टमी
महाष्टमी २२ कार्त्तिकशुक्ला नवमी दुर्गानवमी
२३ तस्य शुक्लैकादशी उत्थानैकादशी २४ तस्य
शुक्ला चतुर्द्दशी पाषाणचतुर्द्दशो २५ तन्मासी-
यैकादश्यादिपञ्चतिथ्यात्मकं वकपञ्चकम् २६
वृश्चिकसंक्रान्त्यां सर्व्वजयाव्रतम् २७ कार्त्ति-
केयव्रतञ्च २८ अग्रहायणस्य शुक्ला षष्ठी गुह-
षष्ठी २९ तस्य शुक्ला सप्तमी मित्रसप्तमी ३०
तस्य शुक्ला द्वादशी अखण्डा द्बादशी ३१ माघ-
शुक्ला चतुर्थी वरदा चतुर्थी ३२ तस्व शुक्ल-
पञ्चन्यां श्रीपञ्चमीव्रतं षड्वर्षनिष्पाद्यम् ३३
तस्य शुक्ला षष्ठी शीतला षष्ठी ३४ तस्य शुक्ला
सप्तमी आरोग्यसप्तमी ३५ तस्य शुक्लैकादशी
भीमैकादशी ३६ तद्द्वादशी वराहद्वादशी ३७
तस्य कृष्णा चतुर्द्दशी शिवरात्रिः ३८ फाल्-
गुनशुक्ला द्बादशी गोविन्दद्बादशी ३९ चैत्र-
कृष्णा षष्ठी स्कन्दषष्ठी ४० चैत्रशुक्लाष्टमी
अशोकाष्टमी ४१ तस्य शुक्ला नवमी श्रीराम-
नवमी ४२ तस्य शुक्ला त्रयोदशी मदनत्रयो-
दशी ४३ । इति स्मृतिः ॥ * ॥ अयाचितव्रतं
नक्तव्रतं उमामाहेश्वरव्रतं शङ्करनारायणव्रतं
देवीपुराणे कृष्णाष्टमीव्रतनामाध्याये सम्मा-
र्जनमाहात्म्याध्याये च द्रष्टव्यम् ॥ * ॥ तिथ्यादि-
व्रतं गारुडे ११६ अध्याये अगस्त्यार्घ्यव्रतं
गारुडे ११९ अध्याये चातुर्मास्यव्रतानि गारुडे
१२१ अध्याये भीष्मपञ्चकादिव्रतं गारुडे १२३
अध्याये द्रष्टव्यम् ॥ * ॥ कार्त्तिकस्नानव्रतं
कार्त्तिकव्रतं कार्त्तिकप्रदीपदानव्रतञ्च पाद्मोत्तर-
खण्डे १४० अध्याये द्रष्टव्यम् ॥ * ॥ प्रतिपत्कल्पे
ब्रह्मव्रतम् । द्वितीयाकल्पे पुष्पद्बितीयाव्रतं फल-
द्बितीयाव्रतञ्च । तृतीयाकल्पे गौरीव्रतम् ।
चतुर्थीकल्पे गणेशचतुर्थी । पञ्चमीकल्पे भाद्र-
शुक्ला पञ्चमी नागपञ्चमी । षष्ठीकल्पे भाद्र-
शुक्ला षष्ठी गुहषष्ठी । सप्तमीकल्पे माघशुक्ल-
सप्तमी रथसप्तमी । शुक्लपक्षे रविवारे सप्तम्यां
रोहिणीनक्षत्रयोगे विजयासप्तमी । रविवारे
संक्रान्तौ आदित्यहृदयव्रतम् । शुक्लपक्षीय-
सप्तम्यां पञ्चतारकनक्षत्रयोगे जया सप्तमी ।
माघशुक्लसप्तमी जयन्ती । भाद्रशुक्लसप्तमी
अपराजिता सप्तमी । शुक्लपक्षे सप्तम्यां रवि-
संक्रमणे महाजया सप्तमी । मार्गशीर्षस्य
शुक्ला सप्तमी नन्दा सप्तमी । शुक्लसप्तम्यां हस्ता-
नक्षत्रयोगे भद्रासप्तमीव्रतम् । फाल्गुनस्य शुक्ला
सप्तमी कामदा सप्तमी । पापनाशिनी सप्तमी-
व्रतम् । भानुपदव्रतम् । सर्व्वव्याप्तिसप्तमीव्रतम् ।
मार्त्तण्डसप्तमीव्रतम् । भाद्रशुक्लसप्तमी नत-
सप्तमी । श्रावणशुक्लसप्तमी अभ्यङ्गसप्तमी ।
मार्गशीर्षस्य सितसप्तम्यां हस्तानक्षत्रयोगे
त्रितयप्रदाव्रतम् । इति भविष्यपुराणम् ॥ * ॥
उत्तरायणे शुक्लपक्षे बुधवारे अष्टमी बुधाष्टमी ।
अमावस्याव्रतम् । वैशाखीपूर्णिमा मिष्टपूर्णिमा ।
मेषसंक्रान्तौ मधुसंक्रान्तिः । जलसंक्रान्तिः ।
फलसंक्रान्तिः । अन्नसंक्रान्तिः । दधिसंक्रान्ति-
व्रतञ्च ॥ * ॥ अथ व्रतविधिः । तत्र व्रतधर्म्माः ।
तत्र विष्णुहारीतौ ।
“दिनान्ते नखरोमादीन् प्रवाप्य स्नानमाचरेत् ।
भस्मगोमयमृद्बारिपञ्चगव्यादिकल्पितम् ॥
मलापकर्षणं कार्य्यं बाह्याशौचात्मसिद्धये ।
दन्तधावनपूर्ब्बेण पञ्चगव्येन संयुतम् ।
व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शने ॥”
तेन प्रायश्चित्तव्रतारम्भे पूर्ब्बदिने पञ्चगव्यं
प्राश्य दन्तधावनं कृत्वा सायं समये व्रतसङ्कल्पः
कर्त्तव्यः । वशिष्ठः । श्मश्रुकेशनखान् वापयेदक्षि-
लोमशिखावर्ज्जम् । केशधारणेच्छायां द्विगुण-
व्रतमाह हारीतः ।
“राजा वा राजपुत्त्रो वा ब्राह्मणो वा बहुश्रुतः ।
केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥
केशानां धारणार्थन्तु द्विगुणं व्रतमाचरेत् ।
द्बिगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥” *
स्त्रियाः केशवपनं न कार्य्यमित्याह बौधायनः ।
कृच्छ्रेत्रिसवनमुदकोपस्पर्शनमधःशयनमेकवासता
केशश्मश्रुनखरोमवापनं एतदेव स्त्रियाः केश-
वपनवर्ज्जम् । पञ्चगव्यघृतप्राशनयोर्व्विकल्पः ।
पृष्ठ ४/५६३
तथा शङ्खलिखितौ ।
“वाप्य केशनखान् पूर्ब्बं घृतं प्राश्य वहिर्निशि ।
प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ॥
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ।
एकवासार्द्रवासा वा लघ्वाशी स्थण्डिलेशयः ॥
स्नानी वीरासनी मौनी मौञ्जी दण्डकमण्डलुम् ।
भैक्षचर्य्याग्निकार्य्यञ्च कुष्माण्डैर्जुहुयाद्घृतम् ॥”
प्रत्येकं नियतं कालमिति व्रतसंख्या सङ्कल्प-
वाक्ये उल्लेखनीया इत्यर्थः । वीरासनी भित्त्या-
द्यनाश्रितः । दण्डकमण्डलुं आर्षत्वात् मतुपो
लोपेन तेनैतद्युक्त इत्यर्थः । कुष्माण्डैर्यद्देवा
देवहेलनमित्यादिमन्त्रैः । मनुः ।
“महाव्याहृतिभिर्होमः कर्त्तव्यः स्वयमन्व-
हम् ।
अहिंसासत्यमक्रोधमार्ज्जवञ्च समाचरेत् ।
त्रिरह्रस्त्रिर्निशायाञ्च सवासा जलमाविशेत् ॥”
त्रिरह्रस्त्रिर्निशायाञ्च इति षट्स्नानविषयमिदम् ।
पिपीलिकामध्यचान्द्रायणादितप्तकृच्छ्रवर्ज्जं फला-
तिशयार्थं वहुषु त्रिसवनविधानात् । तथा ।
“स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ।
स्नानासनाभ्यां विहरेदशक्तोऽधःशयी भवेत् ॥
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्च्चकः ।
सावित्रीञ्च जपेन्नित्यं पवित्राणि च शक्तितः ॥
सर्व्वेषु च व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥”
ब्रह्मचारी मैथुनवर्ज्जं व्रती छत्रोपानहमाल्या-
ञ्जनगन्धादिवर्ज्जम् । शूद्रेण सावित्रीजपस्थाने
नारायणादिमन्त्रजपः कार्य्यः । अन्यद्बारा वा
कारयितव्यः । एवमन्यत्रापि । यथा वराह-
पुराणम् ।
“अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥”
जावालः ।
“आरम्भे सर्व्वकृच्छ्राणां समाप्तौ च विशेषतः ।
आज्येनैव हि शालाग्नौ जुहुयाद्ब्याहृतीः
पृथक् ॥
आद्धं कुर्य्याद्व्रतान्ते च गोहिरण्यादिदक्षि-
णाम् ।
गृहे गृही वसन् कुर्व्वन् ब्रह्मलोके महीयते ॥
स्त्रीणां होमो न कर्त्तव्यः पञ्चगव्यन्तथैव च ।
शूद्राणां पापिनाञ्चैव संवादं न च कारयेत् ॥
संवादस्तु न कर्त्तव्यस्त्रिवर्णैश्च कदाचन ।
ब्राह्मणेनैव वक्तव्य उत्पन्ने प्राणसंशये ॥”
श्राद्धमिति शुद्ध्यर्थं श्राद्धं दर्शितम् । स्त्रीभि-
र्होमो न कर्त्तव्यः पञ्चगव्यपानञ्च कृत्यानां
कर्त्तरि वेति षष्ठी । प्रारब्धव्रतपीडया प्राण-
संशये । अन्ये वर्णा न प्रष्टव्या ब्राह्मण एव
प्रष्टव्यः । व्रतं मौनं पूर्ब्बोक्तं । तत्र विशेषमाह
आपस्तम्बः । तत्र मौनमुक्तं त्रैविद्यवृद्धैर्मुनिभि-
रन्यैराश्रमिभिर्ब्बहुशुतैर्दन्तैर्द्दन्तान् सन्धायान्त-
र्मुख एव यावद्यावदर्थं भाषते न मन्त्रलोपो
भवतीति विज्ञायते । मन्त्रलोपो व्रतलोपः ।
बालवृद्धादिभिरङ्गहीनमपि व्रतं कार्य्यमित्याह
कघुविष्णुः ।
“असंस्कृतो निरुत्साहो रोगी नवतिजीवकः ।
यथाशक्ति प्रकुर्व्वीत व्रतं ह्येषु न लुप्यते ॥”
अशक्तावन्यद्वारापि कार्य्यमिति उक्तञ्च ब्रह्म-
पुराणे ।
“रोगी वृद्धस्तु पोगण्डः कुर्व्वन्त्यन्यैर्व्रतं सदा ।
चतुर्थाद्वत्सरादूर्द्धमष्टमं यावदेव हि ॥
शिशोर्व्रतं प्रकुर्व्वीरन् गुरुसम्बन्धिबान्धवाः ।
गुर्व्विणी बालवत्सा च रोगी द्रव्यपरायणः ॥
एते नक्तेषु भुञ्जन्ति बाला मध्याह्न एव च ।
व्रतस्थः प्राणरक्षार्थं कदाचिदुदकं पिबेत् ॥
फलमूले तथा क्षीरं यज्ञशिष्टं तथा हविः ।
व्रतमध्ये तु रोगार्त्तो वैद्यप्रोक्तमथौषधम ॥
करोति च गुरोर्व्वाक्यं व्रतस्थस्तत्क्षणादपि ।
ब्राह्मणस्याभिलषितं साधयेदविचारयन् ॥
एतान्यष्टौ व्रतस्थानामव्रतघ्नानि कुत्रचित् ।
व्रतेष्वेतेषु देवांस्तान् व्रतस्थस्तु प्रपूजयेत् ॥”
पोगण्डो बालः । द्रव्यपरायणः कुटुम्बी द्रव्या-
र्जनपालनपरः सन्नित्यर्थः । बौधायनः ।
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्व्वचनमौषधम् ॥”
हारीतयमौ ।
“वलयश्चोपहारश्च हवींषि चरवस्तथा ।
निर्व्विशङ्केन भोक्तव्यं व्रतमस्य न लुप्यते ॥”
वलिर्वैश्यदेवादिदेवताभ्यो दत्तः । उपहारो
नैवेद्यम् । चरुः पार्व्वणस्थालीपाकादि । अत्र
चैषां दत्तावशिष्टं भक्षणीयमिति । देवलः ।
“उपवासो विनश्येत दिवास्वप्नाक्षमैथुनैः ।
अत्यये जलपानेन नोपवासः प्रणश्यति ॥”
वृद्धशातातपः ।
“गन्धालङ्कारवस्त्राणि पुष्पमाल्यानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥”
अलङ्कारवस्त्रसिन्दूरादि उपवासेन हेतुना
इत्यर्थः । तथा ।
“स्त्रीणां सम्प्रेक्षणात् स्पर्शात् ताभिः संकथना-
दपि ।
ब्रह्मचर्य्यं विपद्येत न दारसङ्गमादपि ॥”
संप्रेक्षणात् संकथनात् इति अत्र सरागत्वं
संशब्दस्यार्थः । इति प्रायश्चित्तविवेकः ॥ * ॥
प्रायश्चित्तात्मकव्रतानि यथा । विश्वामित्रः ।
“कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् ।
प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥
प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥
महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।
जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः ॥
एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा ।
पातकादिषु सर्व्वेषु पापकेषु प्रयत्नतः ॥
कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ।
शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा ॥
यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ।
उपवासस्त्रिरात्रन्तु मासः पक्षस्तदर्द्धकम् ॥
षडहर्द्वादशाहादि कार्य्यं शुद्धिफलार्थिना ।
उपपातकयुक्तानामनादिष्टेषु चैव हि ॥
प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया ।
जातिशक्तिगुणान् दृष्ट्वा सकृद्बुद्धिकृतं तथा ।
अनुबन्धादिकं दृष्ट्वा सर्व्वं कार्य्यं यथाक्रमम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
द्बादशवार्षिकादिव्रतं प्रायञ्चित्तविवेकादौ द्रष्ट-
व्यम् ॥

व्रततिः, स्त्री, (प्र + तन विस्तारे + क्तिच् ।

पृषोदरादित्वात् पस्य वः ।) विस्तारः । लता ।
इत्यमरः ॥ (यदा, ऋग्वेदे । ८ । ४० । ६ ।
“अपि वृश्च पुराणवद्व्रततेरिव
गुष्पितमोजो दासस्य दम्भय ॥”
“व्रततेरिव यथा लताया गुष्पितं निर्गतां शाखां
वृश्चति ।” इति तद्भाष्ये सायणः ॥)

व्रतती, स्त्री, (व्रतति + पक्षे ङीष् ।) विस्तारः ।

लता । इति भरतद्विरूपकोषः ॥ (यथा,
रघुः । १४ । १ ।
“अपश्यतां दाशरथी जनन्यौ
छेदादिवोपघ्नतरोर्व्रतत्यौ ॥”)

व्रतभिक्षा, स्त्री, (व्रते उपनयनकाले भिक्षा ।)

उपनयनकालीनभिक्षा । तस्या विधिर्यथा ।
अथ भैक्ष्यञ्चरति । अथ शब्दस्तूष्णीमादित्योप-
स्थानमग्निप्रदक्षिणञ्च शंसति ।
“प्रतिगृह्येप्सितं दण्डमुपस्थाप च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेत् भैक्ष्यं यथाविधि ॥”
इति मनुवचनात् ॥
भिक्षासमूहं भैक्ष्यं तच्चरति आवहति इत्यर्थः ।
मातरमेवाग्रे ये चान्ये सुहृदो यावत्यो वा
सन्निहिताः स्युः । याचते इत्यध्याहार्य्यम् ।
सुहृदे स्निग्धहृदये स्वस्राद्ये । तथा च मनुः ।
“मातरं वा स्वसारं वा मातुर्व्वा भगिनीं
निजाम् ।
भिक्ष्येत भिक्षां प्रथमां या चैनं नावमानयेत् ॥”
सन्निहितास्तद्देशस्थाः न तु प्रतिगृहं गत्वा ।
भवति भिक्षां देहीति ब्राह्मणभिक्षाप्रयोगः ।
तथा च मनुः ।
“भवत्पूर्व्वं चरेत् भैक्ष्यमुपनीतद्विजोत्तमः ।
भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरंम् ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्त्रियविशां भैक्ष्यचर्य्या यथाक्रमम् ॥”
इति याज्ञवल्क्यवचनाच्च ॥ इति संस्कारतत्त्वम् ॥

व्रतसंग्रहः, पुं, (व्रतस्य संग्रहः ।) दीक्षा । इति

हेमचन्द्रः ॥

व्रतादेशः, पुं, (व्रतस्यादेशः ।) उपनयनम् । यथा,

“आदन्तजननात् सद्य आचूडादेकरात्रकम् ।
त्रिरात्रमाव्रतादेशात् दशरात्रमतः परम् ॥”
इति शुद्धितत्त्वम् ॥

व्रती, [न्] पुं, (व्रतमस्यास्तीति । व्रत + इनिः ।)

यजमानः । इत्यमरः ॥ (ब्रह्मचारी । यथा,
मनुः । २ । १८८ ।
“भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥”)
पृष्ठ ४/५६४
व्रतविशिष्टे, त्रि । यथा, --
“तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्वीत पार-
णम् ॥”
इति तिथ्यादितत्त्वम् ॥

वश्च, ऊ श छेदे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-वेट् ।) दन्त्योपधः चयोगात् तालव्यः ।
तेन क्विपि शच्छ्राजेति षङि निमित्ताभावे नैमि-
त्तिकस्याप्यभाव इति न्यायात् तालव्यस्य दन्त्यत्वे
संयोगादेः सस्य लोपे सुवृट् इति । तथा च ।
“नकारजावनुस्वारपञ्चमौ झलि धातुषु ।
सकारजः शकारः स्यात् षाट्टवर्गस्तवर्गजः ॥”
इति वोपदेवः ॥
अस्यार्थः । धातुषु मध्ये झलि झसे परे अनु-
स्वारपञ्चमौ नकारजौ ज्ञेयौ तालव्यशकारश्च
दन्त्यसकारजातः मूर्द्धन्यषकारात् परष्टवर्गोऽपि
तवर्गजातो ज्ञेय इति । ञिष्ठास्थाने इत्यादी-
नाञ्च थकारादिप्रकृतित्वे तस्थौ इत्यादिबोध्यम् ।
ऊ, अव्रश्चीत् अव्राक्षीत् । श, वृश्चति । इति
दुर्गादासः ॥

व्रश्चनं, क्ली, (व्रश्च + ल्युट् ।) छेदनम् । व्रश्चधातो-

रनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, शतपथ-
ब्राह्मणे । ३ । ६ । ४ । ७ ।
“स रातमना व्रश्चनाय भवति ॥”)

व्रश्चनः, पुं, (व्रश्चति छिनत्ति पतिकृतीरिति ।

व्रश्च + ल्युः । यद्वा, वृश्चत्यनेनेति करणे ल्युट् ।)
स्वर्णादिच्छेदिका । छेनी इति भाषा । तत्-
पर्य्यायः । पत्रपरशुः २ । इत्यमरः ॥ पत्र-
पर्शुः ३ । इति शब्दरत्नावली ॥ स्वर्णलोहादि-
भेदकः ४ । इति जटाधरः ॥ वृक्षच्छेदनजात-
निर्यासः । यथा, --
“देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥”
इति याज्ञवल्क्यः ॥
व्रश्चनान् वृक्षच्छेदनजातान् लोहितानपि ।
यथा, मनुः ।
“लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।”
इति मिताक्षरायामाचाराध्यायः ॥
(करणे ल्युटि तस्य कुठारादिवाचकता विशेष्य-
लिङ्गता च । यथा, कातन्त्रे कृत्सु करणाधि-
करणयोश्चेत्यत्र कलापचन्द्रः । “युडन्तश्च
शब्दः प्रायो विधेयलिङ्गग्राही यथा व्रश्चनः
कुठारो गोदोहनी घटी टङ्कः पाषाणदारण
इति ॥”)

व्राजिः, स्त्री, (व्रजति गच्छतीति । व्रज गतौ +

“वसिवपियजीति ।” उणा० ४ । १२४ । इति
इञ् ।) वायुः । व्रजधातोरौणादिकेञ्प्रत्ययेन
निष्पन्नमेतत् ॥

व्रातः, पुं, समूहः । इत्यमरः ॥ (यथा, भागवते ।

४ । २५ । १९ ।
“बानारण्यमृगव्रातैरनावाधे मुनिव्रतैः ।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥”)
व्याधादिः । इति व्रात्यशब्दटीकायां भरतः ॥
(मनुष्यः । इति निघण्टुः । २ । ३ । “वृञ् वरणे
‘तातव्रातलातसुपित्त’ इत्यादिसूत्रेण भोज-
राजेन कृत्प्रत्यये आडागमो निपात्यते ।
वृण्वन्ति स्वमभिमतं देवताभ्यः तपसाराधितेभ्यः
प्रव्रियन्ते वा यज्ञादौ । यद्वा, व्रातो धान्यादि-
सञ्चयः । तद्बन्तो व्राता मत्वर्थीयोऽकारः ।
यद्बा, व्रतमिति कर्म्मनाम अन्नं वा । अन्नमपि
व्रतायैतस्मादेवेत्युक्तेः तदीयाः ‘तस्येदम्’ इत्यण् ।
‘कर्म्मणा जायते जन्तुः कर्म्मणैव प्रमुच्यते’ इत्युक्तेः
कर्म्मणामधिकारित्वाच्च मनुष्याणां कर्म्मसम्बन्धि-
त्वम् । ‘अथो अन्नाद् भूतानि जायन्ते जाता-
न्यन्नेन वर्द्धन्ते’ इति । अन्नात् रेतो रेतसः पुरुषः
इति च श्रुतेः मनुष्याणामन्नसम्बन्धित्वम् ।”
इति तट्टीकायां देवराजयज्वा ॥ अस्मिन्नर्थे
प्रायशो बहुवचनप्रयोगो दृश्यते ॥ * ॥ क्ली,
शरीरायासजीविकर्म्म । इति काशिका । ५ ।
२ । २१ ॥)

व्रातीनः, पुं, (शरीरायासेन ये जीवन्ति तेषां

कर्म्म व्रातं तेन जीवतीति । व्रात + “व्रातेन
जीवति ।” ५ । २ । २१ । इति खञ् ।) संघ-
जीवी । इति हेमचन्द्रः ॥ (यथा, भट्टिः । ४ । १२ ।
“व्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूज-
यन् ॥”)

व्रात्यः, पुं, (व्रातो व्यालादिः स इव । “शाखा-

दिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।)
दशसंस्काररहितः । षोडशवर्षादूर्द्ध्वं अकृतव्रत-
बन्धो भ्रष्टगायत्त्रीको वा । इति भरतः ॥ तत्-
पर्य्यायः । संस्कारहीनः २ । इत्यमरः ॥ सावित्री-
पतितः ३ वाग्दुष्टः ४ पुरुषोक्तिकः ५ । इति
जटाधरः ॥ तस्य प्रायश्चित्तादि यथा, --
“अथ व्रात्यविधिं देवि ! प्रायश्चित्तन्तु यद्भवेत् ।
तत् शृणुष्व महेशानि सर्व्ववर्णे विशेषतः ॥
दश वर्षाणि पञ्चैव ब्राह्मणश्चोपनीयते ।
एकविंशतिवर्षाणि यावद्वर्षमुपावशेत् ।
अत ऊर्द्ध्वं पतन्नेव सर्व्वधर्म्मबहिष्कृतः ॥
गायत्त्रीपतिता व्रात्या व्रात्यस्तोमेन संस्कृतः ।
अशक्ते चैव यज्ञस्य चरेदौद्दानिकं व्रतम् ॥
द्वौ मासौ यावकाहारो मासमेकं पयः पिबेत् ।
दध्ना च पक्षमेकन्तु सप्तरात्रं घृतेन तु ॥
अयाचितेन षड्रात्रं त्रिरात्रं बर्त्तयेज्जलैः ।
अहोरात्रं न भुञ्जीत ततः संस्कारमर्हति ॥
पतिता यस्य गायत्त्री दश वर्षाणि पञ्च च ।
प्रायश्चित्तं भवेत्तस्य प्रोवाच भगवान् शिवः ॥
सशिखं वपनं कृत्वा व्रतं कुर्य्यात् समाहितः ।
हविष्यं भोजयेदन्नं ब्राह्मणान् सप्त पञ्च वा ॥
एकविंशतिरात्रन्तु पिबेत् प्रसृतियावकम् ।
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥
व्रतस्याचरणाशक्तौ कुर्य्याच्चान्द्रायणत्रयम् ।
सावित्रीपतिता येषां देशकालादिविप्लवात् ॥
चान्द्रायणं चरेद्यस्तु व्रतान्ते धेनुमुत्सृजेत् ।
क्षीरंवापि पिबेन्मासं दद्याद्गां वत्सशालिनीम् ॥”
इति मत्स्यसूक्ते प्रायश्चित्तप्रकरणे ३८ पटलः ॥

व्रात्यस्तोमः, पुं, यज्ञविशेषः । यथा, --

“सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते
क्रतोः ॥
इति गारुडे ९४ अध्याये ॥ तथा, याज्ञवल्क्ये ।
१ । ३८ ॥

व्री, ग गि वृत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०-

प्या०-पर०-सक०-अनिट् ।) रेफोपधः । गि,
व्रिणाति । व्रीणः वीणिः । ग, यो व्रीणाति जय-
श्रियं रणमुखे । व्रीतः व्रीतिः । इति दुर्गादासः ॥

व्री, य ङ ओ गतौ । वृत्याम् । इति कविकल्पद्रुमः ॥

(दिवा० आत्म०-सक०-अनिट् ।) रेफोपधः ॥
य ङ, व्रीयते । ओ, व्रीणः । इति दुर्गादासः ॥

व्रीड, य ञि क्षिपि । लज्जे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-लज्जे-अक०-सेट् ।) रेफ-
युक्तः । य, व्रीड्यति बाणं चापः । व्रीड्यति बधूः ।
ञि, व्रीडितोऽस्ति । इति दुर्गादासः ॥

ब्रीडः, पुं, (व्रीड + भावे घञ् ।) लज्जा । इत्य-

मरः ॥ (यथा, कुमारे । ७ । ६७ ।
“न नूनमारूढरुषा शरीर-
मनेन दग्धं कुसुमायुधस्य ।
व्रीडादमुं देवमुदीक्ष्य मन्ये
सन्न्यस्तदेहः स्वयमेव कामः ॥”)

व्रीडनं, क्ली, (व्रीड + ल्युट् ।) लज्जा । यथा, --

“अथ मन्दाक्षमन्दास्यं लज्जा लज्या च
ह्रीस्त्रपा ।
व्रीडो व्रीडा व्रीडनञ्च लज्जापर्य्याय ईरितः ॥”
इति शब्दरत्नावली ॥

व्रीडा, स्त्री, (व्रीड + “गुरोश्च हलः ।” ३ । ३ ।

१०३ । इत्यः । टाप् ।) लज्जा । इत्यमरः ॥
(यथा आर्य्यासप्तशत्याम् । ३५७ ।
“प्रातरुपागत्य मृषा वदतः सखि नास्य विद्यते
व्रीडा ।
मुखलग्नयापि योऽयं न लज्जते दग्धकालि-
कया ॥”)

व्रीस, कि वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे

भ्वा०-सक०-सेट् ।) कि, व्रीसयति व्रीसति ।
इति दुर्गादासः ॥

व्रीहिः, पुं, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ

+ “इगुपधात् कित् ।” उणा० ४ । ११९ । इति
इन् । पृषोदरादित्वात् साधुः ।) धान्यमात्रम् ।
आशुधान्यम् । इत्यमरः ॥ अस्य सामान्यनाम-
गणना गुणाश्च यथा, --
“धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् ।
तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥
व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात्
यत् शूकधान्यमयमुद्गमकुष्टकादि ।
शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी-
धान्यं तृणोद्भवतया तृणधान्यमन्यत् ।
तत्र त्रिदोषशमनं लघु शूकधान्यं
तेजोबलातिशयवीर्य्यविवृद्धिदायि ।
शिम्बीभवं गुरु हिमञ्च विबन्धदायि
वातालकन्तु शिशिरं तृणधान्यमाहुः ॥
पृष्ठ ४/५६५
देशे देशे शूकधान्येषु संख्या
ज्ञातुं शक्या नैव तैर्द्दैवतैर्व्वा ।
अस्मादेषां येषु भोगोपभोगा-
स्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥
शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः ।
धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥
राजान्नषष्टिकसितेतररक्तमुण्ड-
स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः ।
व्रीहिस्तथेति दशधा भुवि शायनाः स्यु-
स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥
व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः
स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।
पुष्टिं दत्ते श्रमशमनकृद्वीर्य्यवृद्धिं विधत्ते
रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“वार्षिकाः काण्डिताः शुक्ला व्रीहयश्चिर-
पाकिनः ।
कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि ॥
शालमुखो जतुमुख इत्याद्या व्रीहयः स्मृताः ।
कृष्णव्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलाः ॥
पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते ।
कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्डक उच्यते ॥
शालमुखः कृष्णशूकः कृष्णतण्डुल उच्यते ।
लाक्षावर्णमुखं तस्य ज्ञेयो जतुमुखस्तु सः ॥
व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः ।
अल्पाभिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः ॥
कृष्णव्रीहिर्व्वरस्तेषां तस्मादल्पगुणाः परे ॥”
इति भावप्रकाशः ॥
तस्य यज्ञीयत्वं यथा, --
“यज्ञार्थं तन्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ।
दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च ॥
एते पञ्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा ।
ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखाः ॥
इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ।
एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति ॥
अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः ।
मन्तव्या दातृभोक्तॄणां महामांसं तु तत्
स्मृतम् ॥”
इति वाराहे आदिकृतवृत्तान्ताध्यायः ॥
तेन पितृतृप्तिर्यथा । मनुः ।
“तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥”
व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः ।
“हविष्यान्नेन वै मासं पायसेन च वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥”
हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा-
वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो-
दशी व्रीहियवपाकौ च ।
“एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा-
पतिः ।
श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥”
इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि-
यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि-
धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः ।
“शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥”
इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ-
शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा
कल्पनात् । इति च श्राद्धतत्त्वम् ॥ * ॥ नवान्न-
श्राद्धकालो यथा । विष्णुः । अमावस्यास्तिस्रो-
ऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्टपद्यूर्द्ध्वं कृष्ण-
त्रयोदशी व्रीहियवपाकौ च ।
“एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ।
श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥
व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव ।
न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥”
इति मलमासतत्त्वम् ॥
तेन यागकरणं यथा, --
व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते ॥ तत्र
“व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः ।
अप्रतीतयवाप्रामाण्यकल्पनम् ।” इत्येकादशी-
तत्त्वम् ॥ * ॥ व्रीह्यप्राप्तौ शालिधान्येन कर्म्म-
करणं यथा, --
“यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोधूमा व्रीहीणामिव शालयः ॥”
इति तिथ्यादितत्त्वम् ॥

व्रीहिकः, त्रि, (व्रीहिरस्यास्तीति । व्रीहि +

“व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन् ।)
धान्यविशिष्टः । इति सिद्धान्तकौमुदी ॥

व्रीहिकाञ्चनः, पुं, (व्रीहिः काञ्चनमिव । अभि-

धानात् पुंस्त्वम् ।) मसूरः । इति त्रिकाण्डशेषः ॥

व्रीहिपर्णी, स्त्री, (व्रीहेः पर्णमिव पर्णमस्याः ।

ङीष् ।) शालपर्णी । इति राजनिर्घण्टः ॥

व्रीहिभेदः, पुं, (व्रीहेर्भेदः ।) धान्यविशेषः ।

चिना इति ख्यातः । तत्पर्य्यायः । अनुः २ ।
इत्यमरः ॥

व्रीहिमयः, पुं, (व्रीहेः पुरोडाशः । व्रीहि + “व्रीहेः

पुरोडाशे ।” ४ । ३ । १४८ । इति मयट् ।)
व्रीहिनिर्म्मितपुरोडाशः । इति सिद्धान्तकौमुदी ॥
(व्रीह्यात्मके, त्रि । यथा, महाभरते । १३ ।
११५ । ५६ ।
“श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः ।
येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥”)

व्रीहिराजकः, पुं, (व्रीहीनां राजा । टच् समासे ।

ततः कन् ।) कङ्गुधान्यम् । चीनकधान्यम् ।
इति मेदिनी ॥

व्रीहिश्रेष्ठः, पुं, (व्रीहिषु श्रेष्ठः) शालिधान्यम् ।

इति राजनिर्घण्टः ॥

व्रीही, [न्] त्रि, (व्रीहिरस्यास्तीति । व्रीहि +

“व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ इति इनिः ।)
व्रीहियुक्तक्षेत्रादि । इति सिद्धान्तकौमुदी ॥

व्रीह्यगारं, क्ली, (व्रीहीनामगारम् ।) धान्यगृहम् ।

तत्पर्य्यायः । कुसूलः २ । इति त्रिकाण्डशेषः ॥

वुड, शि संवृतिसंहत्योः । मज्जे । इति कविकल्प-

द्रुमः ॥ (तुदा०-कुटा०-पर०-सक०-अकञ्च-सेट् ।)
रेफयुक्तः । शि, व्रुडति अव्रुडीत् वुव्रोड ।
मज्जो मज्जनम् । इति दुर्गादासः ॥

व्रूस, कि वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे

भ्वा०-सक०-सेट् ।) रेफयुक्तो दीर्घी । कि,
व्रूसयति व्रूसति । इति दुर्गादासः ॥

व्रैहः, त्रि, (व्रीहेरवयवो विकारो वा । व्रीहि +

“बिल्वादिभ्योऽण् ।” ४ । ३ । १३६ । इत्यण् ।)
व्रीहिनिर्म्मितः । इति सिद्धान्तकौमुदी ॥

व्रैहेयः, त्रि, (व्रीहीनां भवनं क्षेत्रम् । वीहि +

“व्रीहिशाल्योर्ढक् ।” ५ । २ । २ । इति ढक् ।)
आशुधान्योपयुक्तभूम्यादिः । इत्यमरः ॥

व्ली, ग, गि गतिवृत्योः । इति कविकल्पद्रुमः ॥

(क्र्या०-प्या०-पर०-सक०-अनिट् ।) अन्तःस्थ-
तृतीयोपधः । गि, व्लिनाति । व्लीनः वीनिः ।
इति दुर्गादासः ॥