शब्दकल्पद्रुमः/दशबलः

विकिस्रोतः तः
पृष्ठ २/६९२

दशबलः, पुं, (दशसु दिक्षु बलं यस्य । यद्वा,

“दानशीलक्षमावीर्य्यध्यानप्रज्ञा बलानिच ।
उपायः प्रनिधिर्ज्ञानं दशबुद्धबलानि च ॥”
इति वचनात् दश बलान्यस्य ।) बुद्बः ।
इत्यमरः । १ । १ । १४ ॥

दशभुजा, स्त्री, (दश भुजा बाहवो यस्याः ।)

दुर्गा । यथा, कालिकापुराणे ५९ अध्याये ।
“इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे ।
प्रादुर्भूता दशभुजा देवी देवहिताय वै ॥
नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया ।
पुराकल्पे यथा वृत्तं प्रतिकल्पं तथा तथा ॥
प्रवर्त्तते स्वयं देवी दैत्यानां नाशनाय वै ।
प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः ॥
तथैव जायते युद्धं तथा त्रिदशसङ्गमः ।
एवं रामसहस्राणि रावणानां सहस्रशः ॥
भवितव्यानि भूतानि तथा देवी प्रवर्त्तते ।
पूजयन्ति सुराः सर्व्वे बलं वीराजयन्त्यपि ॥
तथैव च नराः सर्व्वे कुर्य्युः पूजां यथाविधि ॥”
(दशबाहुविशिष्टे, त्रि । यथा, कात्यायनी-
तन्त्रे महाकाल्या ध्यानम् ।
“दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥”)

दशभूमिगः, पुं, (दशसु भूमीषु दानादिबलेषु

गच्छतीति । गम + डः ।) बुद्धः । इति हेम-
चन्द्रः । २ । १४७ ॥

दशभूमीशः, पुं, (दशसु भूमीषु दानाद्येषु ईष्टे

प्रभवतीति । ईश् + अच् ।) बुद्धः । इति त्रिकाण्ड-
शेषः ॥

दशमः, त्रि, (दशानां पूरणः । दशन् + “तस्य

पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।
“नान्तादससंख्यादेर्म्मट् ।” ५ । २ । ४९ । इति
मट् ।) दशसंख्यायाः पूरणः । इति व्याकरणम् ॥
दशै इत्यादि भाषा । (यथा, ऋग्वेदे । १ ।
१५८ । ६ ।
“दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ॥”)

दशमी, स्त्री, (दशम + ङीप् ।) तिथिविशेषः ।

सा चन्द्रस्य दशमकलाक्रियारूपा तदुपलक्षित-
कालपरा वा । इति तिथ्यादितत्त्वम् ॥ सा
सर्व्वासां दिशामतिप्रिया । यथा, --
“दशमी च तिथिस्तासामतीव दयिताभवत् ।
तस्यां दघ्नाशनो यस्तु सुव्रती भवते नरः ॥
तस्य पापक्षयं तास्तु कुर्व्वन्त्यहरहर्नृप ! ॥”
इति वराहपुराणम् ॥ * ॥
तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे ।
“विद्याविनोदी धनपुत्त्रयुक्तः
प्रलम्बकण्ठो मदनाधिकश्रीः ।
उदारचित्तः सुमना दयालुः
प्रसूतिकाले दशमी यदि स्यात् ॥”
विमुक्तावस्था । मरणावस्था । अतिशेषवयोऽ-
वस्था । इति नानार्थटीकायां भरतः ॥ (दश-
संख्यायाः पूरणी । यथा, मनुः । २ । ९० ।
“श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव
पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”)

दशमी, [न्] त्रि, (दशम + “वयसि पूरणात् ।”

५ । २ । १३० । इति इनिः ।) अतिवृद्धः ।
नवतेरूर्द्धं दशमोऽवस्थाविशेषः स विद्यते-
ऽस्येति । इत्यमरभरतौ ॥

दशमीस्थः, त्रि, (दशम्यामवस्थायां तिष्ठतीति ।

स्था + कः ।) क्षीणरागः । स नष्ठबीजः
मरणावस्थाप्राप्तश्च । वृद्धः । स च अति-
वृद्भो नवतेरुपरि वर्त्तमानः । इत्यमरभरतौ ॥
मृताशनम् । इति हेमचन्द्रः ॥

दशमुखः, पुं, (दश मुखानि यस्य ।) रावणः ।

इति त्रिकाण्डशेषः ॥ (यथा, गीतगोविन्दे ।
१ । ११ ।
“वितरसि दिक्षु रणे दिक्पतिकमनीयं
दशमुखमौलिवलिं रमणीयम् ॥”)

दशमुखान्तकः, पुं, (दशमुखस्य रावणस्य अन्तकः ।)

श्रीरामः । इति शब्दरत्नावली ॥

दशमूत्रकं, क्ली, (दशानां मूत्रकानां समाहारः ।)

हस्तिमहिषोष्ट्रगवाजमेषाश्वगर्द्दभमानुषमानु-
षीणां दशानां मूत्रम् । इति राजनिर्घण्टः ॥
(एतद्गुणा यथा, सुशुते । १ । ४५ ।
“गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णानि
कटून्युष्णानि तिक्तानि लवणानुरसानि लघूनि
शोधनानि कफवातकृमिमेदोविषगुल्मार्शौदर-
कुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि
दीपनानि च सामान्यतः । भवन्ति चात्र ।
“तत् सर्वं कटुतीक्ष्णोष्णं लवणानुरसं लघु ।
शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् ।
पाण्डरोगहरं भेदि हृद्यं दोपनपाचनम् ॥
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥
शूलगुल्मोदरानाहविरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥
कासश्बासापहं शोषकामलापाण्डु रोगनुत् ।
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् ।
सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥
दीपनं कटुतीक्ष्णोष्णं वातचेतोविकारनुत् ।
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ।
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् ।
अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम् ॥”)

दशमूलं, क्ली, (दशानां मूलानां समाहारः ।

पात्रादित्वात् न ङीप् ।) पाचनविशेषः । यथा, --
“विल्वश्योणाकगम्भारीपाटलागणिकारिकाः ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥
शालपर्णी पृश्निपर्णी बृहतीद्बयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥
उभयं दशमूलन्तु सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥
पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥”
इति सुखबोधः ॥

दशयोगभङ्गः, पुं, (दशयोगस्य भङ्गः ।) संस्कार-

कर्म्मणि नक्षत्रबेधविशेषः । अयं खर्ज्जुरवेधः ।
यथा, --
“तिथ्यङ्गवेदैकदशोनविंश-
भैकादशाष्टादशविंशसंख्याः ।
इष्टोडना सूर्य्ययुतोडना च
योगादमूश्चेद्दशयोगभङ्गः ॥
अस्यार्थः । कर्म्मकालीनविवाहाद्युक्तनक्षत्राङ्क-
रविभुक्तनक्षत्राङ्कयोर्योगे यदि एते अङ्काः स्युः
तदा दशयोगभङ्गः स्यात् ॥ अस्य प्रतिप्रसवो
यथा, --
आद्यपादे स्थिते सूर्य्ये तुरीयांशं विवर्ज्जयेत् ।
द्वितीयस्थे तृतीयञ्च विपरीतमतोऽन्यथा ॥”
इति ज्योतिस्तत्त्वम् ॥

दशरथः, पुं, (दशसु दिक्षु गतो रथो यस्य ।)

इक्षाकुवंशीयराजविशेषः । स अयोध्याधिपतिः ।
अस्योत्पत्तिर्यथा, --
सौराष्ट्रदेशोद्भवभिक्षुनामद्बिजपत्नी कलहा भर्त्त्रा
सह सर्व्वदा कलहात् मृता प्रेतत्वं गता सा
कदाचित भ्रमन्ती धर्म्मदत्तसंज्ञकं द्बिजं दृष्ट्वा
तत्समीपमागत्य तद्धस्तस्थतुलसीवारिसंसर्गात्
पापभावं परित्यज्य तमुवाच हे द्विज ! मयि कृपां
कुरु अहं कथं मुक्तिं प्रयास्यामि । धर्म्मदत्त-
स्तामुवाच तीर्थदानव्रतादिभिः पापानि नश्यन्ति ।
तेषु ते नाधिकारः तस्मादाजन्मपर्य्यन्तं यन्मया
कार्त्तिकव्रतं कृतं तस्यार्द्धं ददामि इत्युक्त्वा तुलसी
मिश्रितजलेन तामसेचयत् द्वादशाक्षरमन्त्र-
मश्रावयच्च । ततः सा दिव्यरूपा अभवत् । तदा सा
दिव्यं विमानमपश्यत् विष्णुगणपुण्यशीलसुशी-
लाभ्यां सा तद्विमाने आरोहिता । धर्म्मदत्तस्त-
द्विमानं तौ गणौ च दृष्ट्वा अतिविस्मयेन भूमौ
पपात पुण्यशीलसुशीलौ तमुत्थाप्य प्रशस्य
ऊचतुः त्वमेतज्जन्मान्ते भार्य्याभ्यां सह वैकुण्ठं
यास्यसि । तत्र बहुसहस्रवत्सराणि स्थित्वा
पुण्यक्षये सूर्य्यवंशोद्भवदशरथनामा राजा भवि-
ष्यसि अनया कलहया सह भार्य्यात्रययुतं त्वां
विष्णुः पितृत्वेन स्वीकरिष्यति । इति पाद्मे
उत्तरखण्डम् ॥

दशरूपभृत्, पुं, (दश मत्स्यकूर्म्मवराहादीनि

रूपाणि बिभर्त्तीति । भृ + क्विप् तुगागमश्च ।)
विष्णुः । इति शब्दार्थकल्पतरुः ॥ (दशावतार-
शब्देऽस्य विशेषो द्रष्टव्यः ॥)

दशवाजी, [न्] पुं, (दश वाजिनो रथे यस्य ।)

चन्द्रः । इति हेमचन्द्रः । २ । १८ ॥

दशहरा, स्त्री, (दश अदत्तोपादानहिंसादिदश-

विधानि दशजन्मकृतानि वा पापानि हरतीति ।
हृ + “हरतेरनुद्यमनेऽच् ।” ३ । २ । ९ । इत्यच् ।
पृष्ठ २/६९३
ततष्टाप् ।) ज्यैष्ठशुक्लदशमी । यथा, ब्रह्म-
पुराणब्रह्मवैवर्त्तयोः ।
“ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता ।
तस्यां स्नानं प्रकुर्व्वीत दानञ्चैव विशेषतः ॥
यां काञ्चित् सरितं प्राप्य दद्याद्दर्भैस्तिलोदकम् ।
मुच्यते दशभिः पापैः सुमहापातकोपमैः ॥
अत्र केवलदशम्यां नदीमात्रे दर्भकरणकतिल-
तर्पणाङ्गकस्नानाद्दशविधपापक्षयः फलम् ।
एवं दानादावपि । वस्तुतस्तु वक्ष्यमाणभविष्ये
जाह्नवीपदश्रवणात् हेतुमन्निगदस्वरसाच्च ब्रह्म-
वैवर्त्तेऽपि सरित्पदं जाह्नवीपरम् । अन्यथा
नानाविधिः स्यात् । यां काञ्चिदिति तु जाह्नवी-
स्तावकम् । अन्यथा कुल्यास्नानेऽपि दशविध-
पापक्षयः स्यात् । मन्त्रलिङ्गे जाह्नवीतिपदश्रव-
णाच्च । गङ्गामधिकृत्य ब्राह्म्ये ।
‘शुक्लपक्षस्य दशमी ज्यैष्ठे मासि द्बिजोत्तम ! ।
हरते दश पापानि तस्माद्दशहरा स्मृता ॥’
अत्र केवलदशम्यां दशविधपापक्षयः फलम् ।
भविष्ये ।
‘ज्यैष्ठशुक्लदशम्यान्तु हस्तयोगेन जाह्नवी ।
हरते दश पापानि तस्माद्दशहरोच्यते ॥’
दशपापानीति दशजन्मकृतानीति । विशेषणीय-
माह पराशरभाष्ये यमः ।
‘ज्यैष्ठे मासि सिते पक्षे दशम्यां हस्तयोगतः ।
दशजन्माघहा गङ्गा दशपापहरा स्मृता ॥’
अत्र दशजन्मकृतदशविधपापक्षयः फलम् ।
‘प्राप्ते कर्म्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥’
इति न्यायेन हस्तानक्षत्रगङ्गारूपगुणद्वयविशिष्ट-
दशमीविधेर्यस्मिन्नहनि तल्लाभस्तत्र स्नानम् ।
उभयदिने तु तल्लाभे परदिन एव । अत्रापि
पूर्ब्बदिने वक्ष्यमाणकुजवारलाभे तत्रापि स्नानं
वारस्योभयत्रालाभात् । ततश्च पूर्ब्बदिने तथा-
विधस्नानं कृत्वा परदिने केवलदशम्यामपि दश-
विधपापक्षयकामेण स्नातव्यम् । शङ्खः ।
‘ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां
हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम् ।
पापान्यस्यां हरति च तिथौ सा दशेत्याहुरार्य्याः
पुण्यं दद्यादपि शतगुणं वाजिमेधायुतस्य ॥’
भौमवारहस्तानक्षत्रयुक्तदशम्यां गङ्गास्नाना-
द्दशविधपापक्षयशतगुणवाजिमेधायुतजन्यपुण्य-
समपुण्यं फलम् । राजमार्त्तण्डे वाल्मीकिः ।
‘अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥
पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥
एतानि दश पापानि प्रशमं यान्तु जाह्नवि ! ।
स्नातस्य मम ते देवि ! जले विष्णुपदोद्भवे ! ॥
विष्णुपादार्घसम्भूते गङ्गे ! त्रिपथगामिनि ! ।
धर्म्मद्रवीतिविख्याते पापं मे हर जाह्नवि ! ॥’
अत्र मन्त्रत्वेन प्रणवपूर्ब्बकाण्येतानि सामान्य-
स्नानमन्त्रान्ते मज्जनस्यादौ पाठ्यानि । आगन्तु-
कानामन्ते अभिनिवेश इति न्यायात् मन्त्रान्ते
कर्म्मसन्निपात इति न्यायात् मन्त्रान्ते कर्म्मा-
दीनि सन्निपातयेत् इत्यापस्तम्बीयाच्च ॥ * ॥
हिंसापैशुन्यादिभेदमाह कामधेनौ देवलः ।
‘कायक्लेशं मनोदुःखं वधं वा प्राणिनां पुनः ।
यः प्रवर्त्तयति द्बेषात् सा हिंसेति समासतः ॥
यज्ञार्थं ब्राह्मणैर्व्वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानाञ्चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥’
यद्यपि परुषवचनमपवादः पैशुन्यमनृतं वृथा-
लापो निष्ठुरवचनमिति वाङ्मयानि षट् । परेषां
देशजातिकुलविद्याशिल्परूपवृत्त्याचारपरिच्छ-
दशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनं परुषम् ।
‘यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः ।
परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम् ॥
चक्षुष्मन्निति लुप्ताक्षं चण्डालं ब्राह्मणेति च ।
प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते ॥’ * ॥
तेषामेव परुषवचनानां परोक्षमुदाहरणमप-
वादः ॥ * ॥
गुरुनृपतिबन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं
दोषोपाख्यानं पैशुन्यम् ॥ * ॥
अनृतं द्विविधं असत्यमसंवादश्चेति ॥ * ॥
‘देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् ।
नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम् ॥ * ॥
गुह्याङ्गामेध्यसंज्ञानां वचनं निष्ठुरं विदुः ।
यदन्यद्बा वचो नीचं स्त्रीपुंसोर्म्मिथुनाश्रयम् ॥ * ॥
इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् ।
इह वासुत्र वा क्रूरमनर्थं प्रतिपद्यते ॥’
प्रशंसया निन्दनं प्रशंसानिन्दनम् । तथाप्यत्र
चतुर्व्विधषड्विधयोरविरोधः । समक्षत्वासमक्षत्व-
भेदानादरेण पारुष्यापवादयोरैक्यात् निष्ठुरस्य
परुषान्तर्भावाच्च । असम्बद्धप्रलापव्यर्थभाषणयोः
पर्य्यायत्वात् नार्थान्तरम् । अभिध्यानमपहर-
णार्थमिति शेषः । वितथे असत्यभूते वस्तुनि
अभिनिवेशः पुनः पुनः सङ्कल्पः ।” इति
तिथ्यादितत्त्वम् ॥ * ॥ अपि च ।
“अथ ज्यैष्ठशुक्लदशमी दशहरा । तदुक्तं
हेमाद्रौ ब्राह्मे ।
“ज्यैष्ठे मासि सिते पक्षे दशमी हस्तसंयुता ।
हरते दश पापानि तस्माद्दशहरा स्मृतेति ॥
वाराहेऽपि ।
‘दशमी शुक्लपक्षे तु ज्यैष्ठे मासि कुजेऽहनि ॥
अवतीर्णा यतः स्वर्गाद्धस्तर्क्षे च सरिद्वरा ॥
हरते दश पापानि तस्माद्दशहरा स्मृतेति ॥ * ॥
स्कान्दे तु दशयोगा उक्ताः । यथा, --
‘ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः ।
व्यतीपाते गरानन्दे कन्याचन्द्रे वृषे रवौ ॥
दशयोगे नरः स्नात्वा सर्व्वपापैः प्रमुच्यते ॥’ इति ।
अत्र बुधभौमयोः कल्पमेदेन व्यवस्था । इयञ्च
यत्रैव योगबाहुल्यं सैव ग्राह्या । योगाधिक्ये
फलाधिक्यात् ॥ * ॥
ज्यैष्ठे मलमासे सति तत्रैव दशहरा कार्य्या न
तु शुद्धे ।
‘दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।’
इति हेमाद्रौ ऋष्यशृङ्गोक्तेः ॥ * ॥
तथा स्कान्दे ।
‘यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं तिलोदकम् ।
मुच्यते दशभिः पापैः स महापातकोपमैः ॥’
अत्र विशेषः काशीखण्डे ।
‘ज्यैष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ।
दशाश्वमेधिके स्नात्वा मुच्यते सर्व्वपातकैः ॥
एवं सर्व्वासु तिथिषु क्रमस्नायी नरोत्तमः ।
आशुक्लपक्षदशमीं प्रतिजन्माघमुत्सृजेत् ॥’
तथा ।
‘लिङ्गं दशाश्वमेधेशं दृष्ट्वा दशहरातिथौ ।
दशजन्मार्ज्जितैः पापैस्त्यज्यते नात्र संशयः ॥’
तथा भविष्योत्तरकाशीखण्डयोः ।
‘निशायां जागरं कृत्वा समुपोष्य च भक्तितः ।
पुष्पैर्गन्धैश्च नैवेद्यैः फलैश्च दशसङ्ख्यया ॥
तथा दीपैश्च ताम्बूलैः पूजयेत् श्रद्धयान्वितः ।
स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः ॥
दशप्रसृतिकृष्णांश्च तिलान् सर्पिश्च वै जले ।
शक्तुपिण्डान् गुडपिण्डान् दद्याच्च दशसङ्ख्यया ॥
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा ।
गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम् ॥
संस्थाप्य पूजयेद्देवीं तदलाभे मृदापि वा ।
अथ तत्राप्यशक्तश्चेत् लिखेत् पिष्टेन वै भुवि ॥
वक्ष्यमाणेन मन्त्रेण कुर्य्यात् पूजां विशेषतः ।
नारायणं महेशञ्च ब्रह्माणं भास्करं तथा ॥
भगीरथञ्च नृपतिं हिमवन्तं नगेश्वरम् ।
गन्धपुष्पादिभिः सम्यक् यथाशक्ति प्रपूजयेत् ॥
दशप्रस्थान् तिलान् दद्यात् दशविप्रेभ्य एव च ।
दशप्रस्थान् यवान् दद्यात् दशसङ्ख्यगवीस्तथा ॥’
प्रस्थाः षोडशपलानि । पलन्तु । मुष्टिमात्रं पस्वं
स्मृतमिति महार्णवे उक्तम् ।
‘मत्स्यकच्छपमण्डूकमकरादिजलेचरान् ।
कारयित्वा यथाशक्ति स्वर्णेन रजतेन वा ॥
तदलाभे पिष्टमयानभ्यर्च्च्य कुसुमादिभिः ।
गङ्गायां प्रक्षिपेदाज्यदीपांश्चैव प्रवाहयेत् ॥
पुष्पाद्यैः पूजयेद् गङ्गां मन्त्रेणानेन भक्तितः ।
ॐ नमः शिवायै नारायण्यै
दशहरायै गङ्गायै नमो नमः ।
इति मन्त्रन्तु यो मर्त्यो दिने तस्मिन् दिवानिशम् ।
जपेत् पञ्चसहस्राणि दशधर्म्मफलं लभेत् ॥’ * ॥
काशीखण्डे त्वन्यो मन्त्र उक्तः ।
‘नमः शिवायै प्रथमं नारायण्यै पदं ततः ।
दशहरायै पदमिति गङ्गायै मन्त्र एष वै ॥
स्वाहान्तः प्रणवादिश्च भवेद्यिंशाक्षरो मनुः ।
पूजा दानं जपो होमस्तेनैव मनुना स्मृतः ॥’ इति
अत्र गङ्गास्तोत्रपाठमपि दशवारं कुर्य्यात् ।
तदुक्तं भविष्ये ।
‘तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ।
यः पठेत् दशकृत्वस्तु दरिद्रो वापि वाक्षमः ॥
पृष्ठ २/६९४
सोऽपि तत्फलमाप्नोति गङ्गां संपूज्य यत्नतः ।’ इति
स्तोत्रञ्च प्रतिपदादिदशमीपर्य्यन्तदिनवृद्धिसंङ्ख्यया
पठनीयमिति शिष्टाः ॥ अत्र सर्व्वोऽपि विस्तरः
स्तोत्रादिश्च भट्टकृतत्रिस्थलीसेतोरवधेयः ।
विस्तरभीतेस्तु न लिख्यते ॥ * ॥ एवं कुर्व्वतः
फलमुक्तं काशीखण्डे ।
‘एवं कृत्वा विधानेन वित्तशाठ्यविवर्ज्जितः ।
उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते ॥
सर्व्वान् कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते ॥’
इति ।
अस्यां सेतुबन्धरामेश्वरस्य प्रतिष्ठादिनत्वात् विशे-
षेण पूजा कार्य्या । तदुक्तं स्कान्दे सेतुमाहात्म्ये ।
‘ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः ।
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ॥
दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् ।
रामो वै स्थापयामास शिवलिङ्गमनुत्तममिति ॥”
इति निर्णयसिन्धुद्वितीयपरिच्छेदे संवत्सर-
कृत्यम् ॥ किञ्च ।
“अद्य हस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते ।
दशपापहरायाञ्च अदत्तादानकल्मषम् ॥
विरुद्धाचरणं हिंसा परदारोपसेवनम् ।
पारुष्यानृतपैशुन्यमसम्बद्धञ्च भाषणम् ॥
परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम् ।
एतद्दशाघघाताय गङ्गास्नानं करोम्यहम् ॥”
इति गारुडे २१५ अध्यायः ॥ * ॥
अपरञ्च ।
“ज्यैष्ठे दशहरायान्तु विष्णोरिष्टिं नृप ! शृणु ।
वेन वा विधिना कार्य्या सेष्टिर्व्विष्णोर्नृपैः सदा ॥
प्रत्यब्दं पार्थिवः कुर्य्यात् प्रतिमां काञ्चनीं हरेः ।
अन्यतेजोमयीं वापि दारवीं वा शिलामयीम् ॥
प्रतिष्ठां विधिवत्तस्याः कुर्य्याद्बिप्रः पुरोहितः ।
तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते ॥
वासुदेवस्य वीजेन पूर्ब्बोक्तविधिना तथा ।
सर्व्वोपचारैर्भक्त्या तु वासुदेवं प्रपूजयेत् ॥
पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः ।
आज्यैः सहस्रं जुहुयादाहुतीनां हरेः कृते ॥
संपूज्य वामुदेवन्तु होमं कृत्वा ततो द्विजः ।
नृपस्यानुमते तान्तु प्रतिमां मण्डलं नयेत् ॥
प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना ।
प्राणप्रतिष्ठां कुर्व्वीत तस्यां देवस्य वै हरेः ॥
कृतायान्तु प्रतिष्ठायां प्राणानां नृपसत्तम ! ।
विष्णोः प्राणास्तां प्रतिमामायान्ति नियतं स्वयम् ॥
प्राणेष्वथागतेषु स्याद्देवत्वं नियतं भवेत् ।
अकृतायां प्रतिष्टायां प्राणानां प्रतिमासु च ।
यथा पूर्ब्बं तथा भावः स्वर्णादीनां न विष्णुता ॥
अन्येषामपि देवानां प्रतिमास्वपि पार्थिव ! ।
प्राणप्रतिष्टा कर्त्तव्या तस्या देवत्वसिद्धये ॥
सुवर्णस्तु सुवर्णं स्यात् शिला दारु तथा शिला ।
अन्यथ शुद्धरूपं स्यात् प्राणस्थानमृते सदा ॥
वासुदेवस्य वीजेन तद्बिष्णोरित्यनेन च ।
तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः ॥
तथैव हृदयेऽङ्गुष्टं दत्त्वा शश्वच्च मन्त्रवित् ।
एभिर्म्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् ॥
अस्मै प्राणाः प्रतिष्ठन्तु अस्मै प्राणाः क्षरन्तु च ।
अस्मै देवत्वसङ्ख्यायै स्वाहेति यजुरुच्चरन् ॥
अङ्गमन्त्रैरङ्गिमन्त्रैर्व्वैदिकैरित्यनेन च ।
प्राणप्रतिष्ठां सर्व्वत्र प्रतिमासु समाचरेत् ॥
प्रतिमापूजने कुर्य्यादात्मन्यपि च मन्त्रवित् ।
प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये ॥
अस्मित् प्राणप्रतिष्ठान्तु प्रतिमापूजनादृते ।
न क्वचित्तु बुधः कुर्य्यात् कृत्वा मृत्युमवाप्नुयात् ॥
विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः ।
तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत्ततः ॥
एवं दशहरायान्तु कृत्वेष्टिं पार्थिवो हरेः ।
सर्व्वान् कामानवाप्नोति निर्व्विघ्नोऽपि स
जायते ॥”
इति कालिकापुराणे ८९ अध्यायः ॥

दशा, स्त्री, (दशतीव । दन्श + मूलविभुजादि-

त्वात् कः । जपजभदहदशेति निर्द्देशात् अकि-
त्यपि नलोपः । यद्वा, दश्यते इति । गुरोश्चेत्यङ् ।
ततष्टाप् ।) अवस्था । (यथा, पञ्चतन्त्रे । १ । ३८१ ।
“आपदि येनोपकृतं येन च हसितं दशासु
विषमासु ।
उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥”)
दीपवर्त्तिः । (यथा, कुमारे । ४ । ३० ।
“अहमस्य दशेव पश्य मा-
मविषह्यव्यसनेन धूमिताम् ॥”)
वस्त्रान्ते बहुवचनान्तोऽयं शब्दः । इति मेदिनी ।
शे, ८ ॥ (यथा, मनुः । ३ । ४४ ।
“वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥”)
चेतः । इत्यजयपालः ॥ * ॥ शरीरस्य दश
दशा यथा, --
गर्भवासः १ जन्म २ बाल्यम् ३ कौमारम् ४
पौगण्डम् ५ यौवनम् ६ स्थाविर्य्यम् ७ जरा ८
प्राणरोधः ९ नाशः १० । इति मोक्षधर्म्म-
टीकायां नीलकण्डः ॥ * ॥ कामजदशदशा यथा,
“चक्षूरागस्तदनु मनसः सङ्गतिर्भावना च
व्यावृत्तिः स्यात्तदनु विषयग्रामतश्चेतसोऽपि ।
निद्राच्छेदस्तदनु तनुता निस्त्रपत्वं ततोऽनू-
न्मादो मूर्च्छा तदनु मरणं स्युर्दशाः प्रक्रमेण ॥”
इत्यलङ्कारशास्त्रम् ॥ * ॥
कलौ नराणां यथोक्तायुषः सूर्य्याद्यष्टग्रह-
भोग्याष्टभागविशेषः । तत्र नाक्षत्रिकी दशा
यथा, --
“षट् सूर्य्यस्य दशा ज्ञेयाः शशिनो दशपञ्च च ।
अष्टावङ्गारके प्रोक्ता बुधे सप्तदश स्मृताः ॥
शनैश्चरे दश प्रोक्ता गुरोरेकोनविंशतिः ।
राहोर्द्बादशवर्षाणि भृगोरप्येकविंशतिः ॥” * ॥
जन्मकालीननक्षत्रविशेषघटितग्रहाणां दशा-
नियमो यथा, --
“कृत्तिकादित्रये सूर्य्यः शशी रौद्रचतुष्टये ।
मघादित्रितये भौमो बुधो हस्तचतुष्टये ॥
अनुराधात्रये शौरिर्गुरुः पूर्ब्बचतुष्टये ।
धनिष्ठात्रितये राहुः शेषे शुक्रश्चतुष्टये ॥ * ॥
सूर्य्योपप्लवभौमार्किदशातिकष्टदा नृणाम् ।
गुरुचन्द्रज्ञशुक्राणां यथेप्सितफलप्रदाः ॥”
दशाफलन्तु ।
“उद्बिग्नचित्तपरिखेदितवित्तनाश-
क्लेशप्रवासगदभीतिमहाभिघातैः ।
संक्षोभितं स्वजनबन्धुवियोगदुःखै-
र्भानोर्द्दशा भवति कष्टकरी नराणाम् ॥ १ ॥
सौख्यं बिभर्त्ति वरवाहनयानरत्न-
कीर्त्तिप्रतापबलवीर्य्यशुभान्वितश्च ।
मिष्टान्नपानशयनासनभोजनानि
चन्द्रो ददाति धनकाञ्चनभूमिसंघम् ॥ २ ॥
शास्त्राभिघातवधबन्धनरेन्द्रपीडां
चिन्ताज्वरं विकलताञ्च गृहे करोति ।
चौराग्निदाहभयभङ्गविपत्तिरोग-
कीर्त्तिप्रतापधनहा च दशा कुजस्य ॥ ३ ॥
दिव्याङ्गनावदनपङ्कजषट्पदत्वं
लीलाविलासशयनासनभोजनञ्च ।
नानाप्रकारविभवागमकोषवृद्धिः
क्षिप्रं भवेद्बुधदशासु हितार्थसिद्धिः ॥ ४ ॥
मिथ्यापवादवधबन्धनकार्य्यहानि-
र्मात्सर्य्ययुक्प्रियसुखद्रविणैर्विहीनः ॥
मैत्रे च वैरमभिवाञ्छति वैरयुक्तः
कष्टासु पापददशासु शनैश्चरस्य ॥ ५ ॥
रम्यं गृहं विनयसञ्चयमानवृद्धिं
प्राप्नोति सौख्यधनधान्यविभूतियुक्तम् ।
धर्म्मार्थकामसुखभोगबहूपयोगं
यावद्बृहस्पतिदशा पुरुषो हि तावत् ॥ ६ ॥
बुद्ध्या विहीनमतिनाशवियोगदुःख-
नष्टार्थसिद्धिभयभङ्गविषार्त्तिरोगम् ।
सन्तापशोकपरदेशगतं करोति
राहोर्द्दशा भवति जीवनसं शयाय ॥ ७ ॥
मन्त्रप्रभावनिपुणः प्रमदाविलासः
श्वेतातपत्रनृपपूजितदेशलाभः ।
हस्त्यश्वलाभधनपूर्णमनोरथश्च
शौक्रीदशा भवति निश्चितराजलक्ष्मीः ॥ ८ ॥
रवेरन्तर्द्दशा मासाः ४ तस्य फलम् ।
उद्विग्नचित्तपरिखेदितवित्तनाश-
क्लेशप्रवासगदभीतिमहाभिघातान् ।
दुःखप्रयोगवधबन्धभयानि चैव
भानोर्द्दशा प्रकुरुते खलु राजपीडाम् ॥ १ ॥
सोमस्य मासाः १० फलम् ।
गदसङ्कटसंत्रासं स्वेच्छाहानिं मनःक्षतिम् ।
कुरुते रजनीनाथो भानोरन्तर्द्दशां गतः ॥ २ ॥
मङ्गलस्य मासाः ५ दिनम् १० फलम् ।
सर्व्वेषां तिलको भूत्वा मणिरत्नप्रधानकम् ।
प्राप्नोति घनधान्यानि रवेरन्तर्गते कुजे ॥ ३ ॥
बुधस्य मासाः ११ दिनम् १० फलम् ।
व्याधिः शत्रुभयं नित्यं सर्व्वगात्रे विचर्च्चिका ।
नश्यन्ति सर्व्वकार्य्याणि भानोरन्तर्गते बुधे ॥ ४ ॥
शनेर्मासाः ६ दिनम् २० फलम् ।
सन्तापं वित्तनाशञ्च बन्धुनाशं पराजयम् ।
सौरिः करोति वैकल्यं भानोरन्तर्द्दशां गतः ॥ ५ ॥
पृष्ठ २/६९५
गुरोर्वर्षः १ दिनम् २० फलम् ।
धर्म्मार्थकामसौख्यानि ददाति विबुधार्च्चितः ।
कुष्ठादिव्याधिहन्ता च भानोः पाकदशां गतः ॥ ६ ॥
राहोर्मासाः ८ फलम् ।
अशुभानुभवं द्वेषं व्याधिभीतिसुतक्षयान् ।
कुरुते सिंहिकासूनू रविपाकदशां गतः ॥ ७ ॥
शुक्रस्य वर्षः १ मासौ २ फलम् ।
कोष्ठग्रीवाशिरोरोगज्वरान् शूलादिदारुणान् ।
शोकं करोति भृगुजः सूर्य्यस्यान्तर्द्दशां गतः ॥ ८ ॥
एवं वर्षाः ६ ॥ * ॥ चन्द्रस्य स्थूलदशावर्षाः १५
तस्यैवान्तर्द्दशावर्षौ २ मासः १ फलम् ।
कुर्य्याद्बिभूतिवरवाहनमातपत्र-
क्षेमप्रतापबलवीर्य्यसमन्वितानि ।
मिष्टान्नपानशयनासनभोजनानि
चान्द्री दशा प्रचुरकाञ्चनभूमिदात्री ॥
कुजस्य वर्षः १ भासः १ दिनानि १० फलम् ।
पित्तशोणितपीडाञ्च चौरादीनां भयन्तथा ।
मङ्गलः कुरुते नित्यं विधोरन्तर्द्दशां गतः ॥
बुघस्य वर्षौ २ मासाः ४ दिनानि १० फलम् ।
सर्व्वत्र द्रव्यलाभञ्च गजाश्वगोधनानि च ।
चन्द्रजः कुरुते सौख्यं विधोरन्तर्द्दशाङ्गतः ॥
शनेर्वर्षः १ मासाः ४ दिनानि २० फलम् ।
बन्धुक्लेशं नृपाद्भीतिं व्यसनं शोकसम्पदम् ।
विनाशं कुरुते सौरिश्चन्द्रस्यान्तर्द्दशाङ्गतः ॥
गुरोर्वर्षौ २ मासाः ७ दिनानि २० फलम् ।
दानसौख्यानि सम्भोगं वस्त्रालङ्कारभूषणम् ।
कुरुते विबुधाचार्य्यो विधोरन्तर्द्दशाङ्गतः ।
राहोर्व्वर्षः १ मासाः ८ फलम् ॥
वह्निशत्रुभयं दुःखं शोकं बन्धुधनक्षयम् ।
कुरुते राहुरत्यर्थं चन्द्रपाकदशाङ्गतः ॥
शुक्रस्य वर्षौ २ मासाः ११ फलम् ।
सेव्यते वरनारीभिर्नरो लक्ष्मीश्च वर्त्तते ।
मुक्ताहारमणिप्राप्तिर्विधोरन्तर्गते सिते ॥
रवेर्मासाः १० फलम् ।
ऐश्वर्य्यं बहुसौख्यञ्च व्याघिनाशमरिक्षयम् ।
नृपतेजो रविः कुर्य्याद्विधोः पाकदशाङ्गतः ॥
एवं वर्षाः १५ ॥ * ॥ कुजस्य स्थूलदशावर्षाः ८ ।
तस्यान्तर्दशामासाः ७ दिनानि ३ । २० । फलम् ।
क्रूराभिघातवधबन्धभयानि धत्ते
चिन्ताज्वरं विकलशून्यगृहाश्रमञ्च ।
चौराग्निभीतिधनहानिनरेन्द्रपीडाः
कुर्य्याद्बिनाशनिधनञ्चदशा कुजस्य ॥
बुघस्य वर्षः १ । ३ । ३ । २० । फलम् ।
परमैश्वर्य्यमतुलं नानाविधसुखाश्रयम् ।
करोति सोमपुत्त्रश्च क्षितिजान्तर्द्दशाङ्गतः ॥
शनेर्मासाः ८ । २६ । ४० । फलम् ।
रिपुचौराग्निभीतिञ्च रोगमन्तरसम्भवम् ।
महाजनकृतो द्बेषः कुजस्यान्तर्गते शनौ ॥
गुरोर्वर्षः १ । ४ । २३ । ४० । फलम् ।
पुष्पघूपान्नवस्त्राद्यैर्देवब्राह्मणपूजनम् ।
नृपतुल्यत्वमाप्नोति कुजस्यान्तर्गते गुरौ ॥
राहोर्मासाः १० । २० । फलम् ।
आत्मकार्य्यार्थमुद्वेगं बन्धचौरादिसाध्वसम् ।
कुरुते सिंहिकापुत्त्रो भौमस्यान्तर्द्दशाङ्गतः ॥
शुक्रस्य वर्षः १ । ६ । २० । फलम् ।
धनवृद्धिं सुखादींश्च नानावस्त्रं वरस्त्रियः ।
प्राप्नोति विपुलां लक्ष्मीं कुजस्यान्तर्गते भृगौ ॥
रवेर्मासाः ५ । १० । फलम् ।
नानारत्नञ्च सौख्यञ्च भूमिलाभमथापि वा ।
नृपपूजामवाप्नोति कुजस्यान्तर्गते रवौ ॥
सोमस्य वर्षः १ । १ । १० । फलम् ।
धनलाभं सुखं भोगं शरीरारोग्यमेव च ।
लोकानन्त्यमवाप्नोति क्षितिजान्तर्गते विधौ ॥
एवं वर्षाः ८ ॥ * ॥ बुधस्य स्थूलद्रशावर्षाः १७ ।
तस्यान्तर्द्दशा २ । ८ । ३ । २० । फलम् ।
दिव्याङ्गनावदनपङ्कजषट्पदत्वं
लीलाविलासवरभोगसुखोदयञ्च ।
नानाप्रकारविभवागमकोषवृद्धिं
क्षिप्रं सृजेद्बुधदशा प्रबलाञ्च सिद्धिम् ॥
शनेर्वर्षः १ । ५ । २६ । ४० । फलम् ।
वातश्लेष्मकृता पीडा विरहो बन्धुभिः सह ।
विदेशगमनञ्चैव बुधस्यान्तर्गते शनौ ॥
गुरोर्वर्षौ २ । ११ । २६ । ४० । फलम् ।
व्याधिशत्रुभयत्यक्तो धनाढ्यो नृपवल्लभः ।
लभेद्भार्य्यां सुपुत्त्रञ्च बुधस्यान्तर्गते गुरौ ॥
राहोर्वर्षः १ । १० । २० । फलम् ।
बन्धुनाशं मनस्तापं देशत्यागञ्च बन्धनम् ।
करोति बहुदुःखानि बुधस्यान्तर्गतस्तमः ॥
शुक्रस्य वर्षाः ३ । ३ । २० । फलम् ।
घनाढ्यं बन्धुपुत्त्रञ्च धर्म्मवत्त्वं धनागमम् ।
कुरुते दानवाचार्य्यो बुधपाकदशाङ्गतः ॥
रवेर्मासाः ११ दिनानि १० । फलम् ।
श्रिया परमया युक्तो गजवाजिधनान्वितः ।
प्रभाकरः करोत्याशु बुधपाकदशाङ्गतः ॥
सोमस्य वर्षौ २ । ४ । १० । फलम् ।
कण्टकादिप्रवेशञ्च शृङ्गिभ्यो भयमेव च ।
निशाकरः करोत्याशु बुधपाकदशाङ्गतः ॥
कुजस्य वर्षः १ । ३ । ३ । २० । फलम् ।
कफपित्तसमुद्भूतां शिरःपीडां भयावहाम् ।
माहेयः कुरुते शोकं बुधस्यान्तर्द्दशाङ्गतः ॥
एवं वर्षाः १७ ॥ * ॥ शनेः स्थूलदशावर्षाः १० ।
अस्यान्तर्द्दशामासाः ११ । ३ । २० । फलम् ।
मिथ्यापवादवधबन्धनिराश्रयत्वं
चौरादिभूपतिभुजङ्गमभीतिमुग्राम् ।
आशानिराशमथ चार्ज्जनकार्य्यहानिं
पङ्गोर्दशा प्रकुरुते तियतं नराणाम् ॥
गुरोर्वर्षः १ । ९ । ३ । २० । फलम् ।
देवतानुरतं शान्तं नानाप्राप्तिं करोति च ।
तुङ्गसौख्यसमायुक्तं पङ्गोरन्तर्गतो गुरुः ॥
राहोर्व्वर्षः १ । १ । १० । फलम् ।
नृपाद्भयं ज्वरं घोरं दुःखञ्च प्राणसंशयम् ।
घनक्षयञ्च कुरुते शनेरन्तर्गतस्तमः ॥
शुक्रस्य वर्षः १ । ११ । १० । फलम् ।
सुहृद्बन्धुधनैः पूर्णो भार्य्यावित्तसमन्वितः ।
स्वर्णं सुखञ्च लभते सौरस्यान्तर्गते सिते ॥
रवेर्मासाः ६ । २० । फलम् ।
परदाराभिगमनं करोति खरदीधितिः ।
जीवनस्य च सन्देहं शनेरन्तर्द्दशाङ्गतः ॥
सोमस्य वर्षः १ । ४ । २० । फलम् ।
स्त्रीनाशं कुक्षिरोगञ्च कफपित्तगदं शशी ।
बन्धुद्वेषञ्च कुरुते पङ्गोरन्तर्द्दशाङ्गतः ॥
कुजस्य मासाः ८ । २६ । ४० । फलम् ।
देहक्षैण्यं महारोगं नानादुःखानि भूमिजः ।
घननाशञ्च कुरुते शनेरन्तर्द्दशाङ्गतः ॥
बुधस्य वर्षः १ । ६ । २६ । ४० । फलम् ।
आरोग्यं विजयं राज्यं बहुवित्तानि सोमजः ।
करोति त्वादरं लोके शनेरन्तर्द्दशाङ्गतः ॥
एवं वर्षाः १० ॥ * ॥ गुरोः स्थूलदशावर्षाः १९ ।
तस्यैवान्तर्द्दशावर्षाः ३ । ४ । ३ । २० । फलम् ।
राज्यास्पदं तनयवित्तविलासभोगान्
पर्य्याप्तसौख्यधनधान्यसमाश्रयञ्च ।
विद्याप्रसादवररत्नसुखार्थभोग-
सिद्धिं दशा सुरगुरोः कुरुते प्रियत्वम् ॥
राहोर्वर्षौ २ । १ । १० । फलग् ।
बन्धुर्द्बेषं मृषावादं स्थानभ्रंशं निराश्रयम् ।
कलहं कारयेद्राहुर्गुरोरन्तर्द्दशाङ्गतः ॥
शुक्रस्य वर्षाः ३ । ८ । १० । फलम् ।
कलहं बन्धुभिः सार्द्धं वित्तनाशं मनःक्षतिम् ।
स्त्रीवियोगञ्च कुरुते जीवस्यान्तर्गतः सितः ॥
रवेर्वर्षः १ । दिनानि २० । फलम् ।
बहुमित्रं बहुधनं सौभाग्यं राजवल्लभम् ।
कुरुते भास्करः शान्तिं गुरोरन्तर्द्दशाङ्गतः ॥
सोमस्य वर्षौ २ । ७ । २० । फलम् ।
भोगाढ्यो बहुभार्य्यः स्याद्रिपुरोगविवर्ज्जितः ।
नृपतुल्यो भवेच्चैव गुरोरन्तर्द्दशाङ्गतः ॥
कुजस्य वर्षः १ । ४ । २६ । ४० । फलम् ।
तीक्ष्णरोषो रिपोर्हन्ता गजवद्भीमदर्शनः ।
सुखसौभाग्यसंयुक्तः कुजे चान्तर्गते गुरोः ॥
बुधस्य वर्षौ २ । ११ । २६ । ४० । फलम् ।
सुस्थोऽसुस्थः सुखी दुःखी शत्रुवृद्भिः पुनः पुनः ।
देवार्च्चनपरो नित्यं जीवस्यान्तर्गते बुधे ॥
शनेर्वर्षः १ । ९ । ३ । २० । फलम् ।
वेश्याजनाश्रयात् सौख्यं भवेद्बित्तविवर्ज्जितः ।
लुप्तनीतिमना नित्यं गुरोरन्तर्गते शनौ ॥
एवं वर्षाः १९ ॥ * ॥ राहोः स्थूलदशावर्षाः
१२ । तस्यान्तर्द्दशावर्षः १ । ४ । फलम् ।
भार्य्यादिदूषण-निदानविवादबन्ध-
शस्त्राभिघातभयहीनपराक्रमश्च ।
अप्राप्तसौख्यधनकाञ्चनदीनदेहो
राहोर्द्दशा भवति जीवनसंशयाय ॥
शुक्रस्य वर्षौ २ । मासाः ४ । फलम् ।
शिरोरोगं कुदेहञ्च कुर्य्याद्भार्य्याञ्च चञ्चलाम् ।
बान्धवैः कलहो नित्यं राहोरन्तर्गते भृगौ ॥
रवेर्मासाः ८ । फलम् ।
शिरेरोगभयं घोरं मृत्युं शोकञ्च दारुणम् ।
बृहद्ग्निभयं कुर्य्याद्राहोरन्तर्गतो रविः ॥
पृष्ठ २/६९६
सोमस्य वर्षः १ । ८ । फलम् ।
स्त्रीपुत्त्रकलहञ्चैव वित्तनाशं मनःक्षतिम् ।
करोति क्लेशमत्यर्थं राहोरन्तर्गतो विधुः ॥
कुजस्य मासाः १० । २० । फलम् ।
विषशस्त्राग्निचौरेभ्यो नियतं दारुणं भयम् ।
पातस्यान्तगतः कुर्य्यान्नराणां भूमिनन्दनः ॥
बुधस्य वर्षः १ । १० । २० । फलम् ।
ज्वरक्षुदग्निसंपीडा कलहं स्वजनैः सह ।
भृत्यापत्येषु विद्वेषं कुर्य्यात् पातान्तरे बुधः ॥
शनेर्वर्षः १ । १ । १० । फलम् ।
स्त्रीपुत्त्रैः कलहो नित्यं बान्धवैः सह वैरिता ।
भवेत्तु बहुधा दुःखं राहोरन्तर्गते शनौ ॥
गुरोर्वर्षौ २ । १ । १० । फलम् ।
व्याधिदुःखभयैस्त्यक्तो देवब्राह्मणपूजकः ।
कार्य्यसिद्धिर्भवेदिष्टा राहोरन्तर्गते गुरौ ॥
एवं वर्षाः १२ ॥ * ॥ शुक्रस्य स्थूलदशावर्षाः २१ ।
तस्यान्तर्द्दशावर्षाः ४ । १ । फलम् ।
मन्त्रप्रचाररुचिरप्रमदाविलास-
सम्मानदाननृपपूजनकोषलाभान् ।
हस्त्यश्वयानपरिपूर्णमनोरथञ्च
शौक्री दशा सृजति निश्चलराजलक्ष्मीम् ॥
रवेर्वर्षः १ । फलम् ।
देहस्तीव्रव्रणाक्रान्तस्तीव्रतापो ज्वरान्वितः ।
त्यक्तः स्याद्बान्धवैः सर्व्वैर्भार्गवान्तर्गते रवौ ॥
सोमस्य वर्षौ २ । ११ । फलम् ।
सम्माननाशो रोगश्च कार्य्यनाशश्च नित्यशः ।
शुक्रस्यान्तर्गते चन्द्रे स्त्रीनाशो नियतं भवेत् ॥
कुजस्य वर्षः १ । ६ । २० । फलम् ।
उत्साही धनधान्याढ्यः कल्यश्च सुमनाः सुधीः ।
भूमिलाभो भवेच्चैव शुक्रस्यान्तर्गते कुजे ॥
बुधस्य वर्षाः ३ । ३ । २० । फलम् ।
सर्व्वत्र लभते सौख्यं मानसञ्चयभूषणम् ।
भार्य्या सुशीलतामेति भार्गवान्तर्गते बुधे ॥
शनेवर्षः १ । ११ । १० । फलम् ।
शत्रुक्षयमवाप्नोति मित्रवृद्धिश्च जायते ।
चौराद्वित्तस्य लाभः स्यात् शुक्रस्यान्तर्गते शनौ ॥
गुरोर्वर्षाः ३ । ८ । १० । फलम् ।
राजपूजा सुखं प्रीतिः कन्याजननमेव च ।
भार्गवान्तर्गते जीवे चौरान्नष्टञ्च लभ्यते ॥
राहोर्वर्षौ २ । ४ । फलम् ।
बन्धनं बन्धुपुत्त्राद्यैर्बन्धुनाशो रिपोर्भयम् ।
शरीरं देन्यमाप्नोति भृगोरन्तर्गतस्तमः ॥
एवं वर्षाः २१ । इत्यन्तर्दशाकथनम् ॥ * ॥
अथ प्रत्यन्तर्द्दशा ।
ग्रहान्तरं दिनं कृत्वा षष्टिलब्धं ध्रुवं भवेत् ।
धुवाणि गणयेद्धीमान् रव्यादेः क्रमतो यथा ॥
रवौ च वेदा वसवः सुधांशौ
कुजे च बाणाः शशिजे तथाङ्काः ।
शनावृतुर्दिक् च बृहस्पतौ स्या-
द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥
ग्रहस्यान्तर्द्दशामासान् दिनीकृत्य गुणाहतान् ।
{??} विजानीयात् प्रत्यन्तर्ग्रहवासरान् ॥
इति प्रत्यन्तर्द्दशा ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
युगभेदे दशाविशेषा यथा, --
“सत्ये लग्नदशा चैव त्रेतायां हरगौरिका ।
द्बापरे योगिनी चैव कलौ नाक्षत्रिकी दशा ॥”
इति समयामृतम् ॥ * ॥
दशधा दशा यथा, --
योगिनी १ वार्षिकी २ नाक्षत्रिकी ३ लाग्निकी
४ मुकुन्दा ५ विंशोत्तरा ६ त्रिंशोत्तरा ७
पताकी ८ हरगौरी ९ दिनदशा १० । इति
जातरत्नम् ॥

दशाकर्षः, पुं, (दशया वर्त्त्या आकर्षति तैलादिक-

मिति । आ + कृष् + अच् ।) प्रदीपः । इति
हेमचन्द्रः । ३ । ३५१ ॥

दशाकर्षी, [न्] पुं, (दशया आकर्षतीति । दशा +

कृष् + णिनिः ।) प्रदीपः । इति हारावली । २४ ॥

दशाङ्गुलं, क्ली, (दश अङ्गुलय इव शिराचिह्नानि

फलत्वगुपरि सन्त्यस्येति । अच् ।) स्वर्व्वूरम् ।
इति भावप्रकाशः ॥ (दश अङ्गुलयः परि-
माणमस्येति तद्धितार्थद्विगोः ठञ् तस्य लुक्
समासान्तः अच्प्रत्ययः । दशाङ्गुलपरिमिते,
त्रि । यथा, मनुः । ८ । २७१ ।
“नामजातिग्रहं त्वेषामभिद्रोहेण कुर्व्वतः ।
निःक्षेपोऽयमयःशङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥”
यथा च ऋग्वेदे । १० । ९० । १ ।
“सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥”
“विश्वतः सर्व्वतो वृत्वा परिवेष्ट्य दशाङ्गुलं दशा-
ङ्गुलपरिमितं देशमत्यतिष्ठत् ।” इति तद्भाष्ये
सायनः ॥”)

दशाननः, पुं, (दश आननानि वदनानि यस्य ।)

रावणः । इति शब्दरत्नावली ॥ (दश आन-
नानि इति विग्रहे दशवदनेष्वपि, क्ली । यथा,
“युष्मत् कृते खञ्जनगञ्जनाक्षि !
शिरो मदीयं यदि याति यातु ।
लूनानि नूनं जनकात्मजार्थे
दशाननेनापि दशाननानि ॥”
इत्युद्भटः ॥)

दशानिकः, पुं, (अन्यते इति भावे घञ् आनो

जीवनम् । तस्मिन् हितः आनिकः । दशायां
अवस्थाविशेषे आनिकः ।) दन्तीवृक्षः । इति
शब्दचन्द्रिका ॥

दशारुहा, स्त्री, (दशसु दिक्षु आरोहति अङ्गै-

र्वाप्नोतीति । आ + रुह + कः ।) कैवर्त्तिका ।
इति राजनिर्घण्टः ॥

दशार्णः, पुं, (दश ऋणानि दुर्गभूमयो जलाधारा

वा यत्र । “एत्येधत्यूट्सु ।” ८ । ४ । ६५ । इत्यस्य
“प्रवत्सतरकम्बलवसनार्णदशानामृणे ।” इति
वार्त्तिकोक्त्या वृद्धिः ।) देशविशेषः । स बिन्ध्य-
पर्व्वतस्य पूर्ब्बदक्षिणस्यां दिशि वर्त्तते । (यथा,
बृहत्संहितायाम् । १४ । १० ।
“किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिक-
दशार्णाः ॥”
तदस्याभिजनः तस्य राजा वा अण् । तद्देश-
वासिनि तन्नृपतौ च त्रि । यथा, महाभारते ।
१ । ११३ । २५ ।
“पूर्ब्बमागस्कृतो गत्वा दशार्णाः समरे जिताः ।
पाण्डुना नारसिंहेन कौरवाणां यशोमृता ॥”
दश अर्णानि वर्णानि यत्र । दशाक्षरमत्न-
विशेषः । यथा, गोतमीयतन्त्रे । २ अध्याये ।
“दशानामपि तत्त्वानां साक्षी वेत्ता तथाक्षरम् ।
दशाक्षर इति ख्यातो मन्त्रराजः परात्परः ॥
लुप्तबीजस्वभावत्वात् दशार्ण इति कथ्यते ॥”)
नदीविशेषे, स्त्री । इति शब्दार्थकल्पतरुः ॥

दशार्हः, पुं, (दशसु दानादिबलेषु अर्हः ।)

बुद्धः । यदुदेशः । (क्रोष्टृवंशीयराजपुत्त्रविशेषः ।
यथा, हरिवंशे । ३६ । २५ ।
“धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्म्मिकाः ।
आवन्तश्च दशार्हश्च बली विषहरश्च यः ॥”)
तद्देशस्थे, पुं, भूम्नि । इति त्रिकाण्डशेषः ॥ (यथा,
महाभारते । ३ । १९ । २० ।
“तमर्च्चितं सर्व्वदशार्हपूगै-
राशीविषाग्निज्वलनप्रकाशम् ॥”)

दशावतारः, पुं, (दश अवतारा यस्य ।) विष्णुः ।

इति त्रिकाण्डशेषः ॥ तस्य दशावतारा यथा, --
मत्स्यः १ कूर्म्मः २ वराहः ३ नृसिंहः ४ वामनः ५
जामदग्न्यः ६ रामः ७ कृष्णः ८ बुद्धः ९ कल्की १० ।
इति वराहपुराणम् ॥ अपि च ।
“धर्म्मान्नारायणस्यांशः संभूतश्चाक्षुषेऽन्तरे ।
यज्ञञ्च वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे ॥
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत् पुरोहितः ।
युगाख्यायाञ्च तुर्य्यान्तु आपन्नेषु सुरेषु वै ॥
संभूतः स समुद्रान्ते हिरण्यकशिपोर्वधे ।
द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः ॥
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति ।
तृतीये वामनस्यार्थे घर्म्मेण तु पुरोधसा ॥
एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयो द्विजाः ।
मानुष्याः सप्त येऽन्ये तु शापजास्तान्निबोधत ॥
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह ।
नष्टे धर्म्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥
पञ्चमः पञ्चदश्यान्तु त्रेतायां सम्बभूव ह ।
मान्धाता चक्रवर्त्ती तु तस्यौतथ्यः पुरःसरः ॥
एकोनविंश्यां त्रेतायां सर्व्वक्षत्त्रान्तकृद्विभुः ।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥
चतुर्व्विंशे युगे रामो वशिष्ठेन पुरोधसा ।
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥
अष्टमे द्बापरे विष्णुरष्टाविंशे पराशरात् ।
वेदव्यासस्तथा जज्ञे जातूकर्णपुरःसरः ॥
कर्त्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् ।
बुद्धो नवमके जज्ञे तपसा पुष्करेक्षणः ॥
देवक्यां वसुदेवेन द्बैपायनपुरःसरः ।
तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति ॥
कल्की विष्णुयशा नाम पाराशर्य्यपुरःसरः ।
दशमो भाव्यसंभूतो याज्ञवल्क्यपुरसरः ॥”
इति मत्स्यपुराणम् ॥
पृष्ठ २/६९७

दशाश्वः, पुं, (दश अश्वा रथे यस्य ।) चन्द्रः । इति

शब्दरत्नावली ॥ (यथा, ग्रहयागतत्त्वे सोम-
ध्याने ।
“दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधदवतम् ।
जलप्रत्यधिदैवञ्च सूर्य्याश्वमाह्वयेत्तथा ॥”
इक्ष्वाकोर्दशमपुत्त्रः । यथा, महाभारते । १३ ।
२ । ६ ।
“दशमस्तस्य पुत्त्रोऽभूद् दशाश्वो नाम भारत ! ॥”)

दशास्यः, पुं, (दश आस्यानि वदनानि यस्य ।)

रावणः । इति भूरिप्रयोगः ॥ (यथा, रसिक-
रञ्जने । ५ ।
“अकलियुगमखर्व्वमत्र हृद्यं
व्यचरदपापघनो यतः कुटुम्बी ।
मम रुचिरिह लक्ष्मणाग्रजेन
प्रभवति शर्म्म दशास्यमर्द्दनेन ॥”)

दशास्यजित्, पुं, (दशास्यं जयतीति । दशास्य +

जि + क्विप् । तुगागमश्च ।) श्रीरामः । इति
भूरिप्रयोगः ॥

दशेन्धनः, पुं, (दशा वर्त्तिका इन्धनं काष्ठमिव

यस्य ।) प्रदीपः । इति त्रिकाण्डशेषः ॥

दशेरः, पुं, (दशतीति । दन्श + “पतिकठिकुठि-

गडिगुडिदंशिभ्य एरक् ।” उणां । १ । ५९ ।
इति एरक् ।) हिंस्रः । इत्युणादिकोषः ॥

दशेरकः, पुं, (दशति दुःखं ददातीति । दन्श +

एरक् । ततः कन् ।) मरुदेशः । तद्देशस्थे, पुं
भूम्नि । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
७ । ९ । १६ ।
“आवन्त्यान् दाक्षिणात्यांश्च पार्व्वतीयान् दशेरकान् ॥”)

दशेरुकः, पुं, (दशतिदुःखानि ददातीति । दश +

बाहुलकात् एरुक् ततः स्वार्थे कन् ।) मरु-
देशः । इति भूरिप्रयोगः ॥

दस, इ क भासि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) इ क, दंसयति दंसति । भासि
दीप्तौ । इति दुर्गादासः ॥

दस, इ ङ क दृशौ । दंशे । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-सकं-सेट् ।) दृशिरिति पश्यतेरौ-
णादिककिप्रत्यये रूपम् । इ ङ क, दंसयते फलं
शिशुः पश्यति दशति वेत्यर्थः । भट्टमल्लमते दंश
इह सन्नाहः । इति दुर्गादासः ॥

दस, य उ इर् उत्क्षेपे । इति कविकल्पद्रुमः ॥

(दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्वावेट् ।)
य, दस्यति धूलिं वायुः । उ, दसित्वा दस्त्वा ।
इर्, अदसत् अदासीत् । अस्मात् पुषादित्वात्
नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

दस्मः, पुं, (दस्यति उत्क्षिपति दक्षिणादिक-

मिति । दस + “इषियुधीन्धिदसिश्येति ।” उणां ।
१ । १४४ । इति मक् ।) यजमानः । चौरः ।
हुताशनः । इति मेदिनी । मे, १५ ॥ खलः ।
इति शब्दरत्नावली ॥ (त्रि, उपक्षेपकः । यथा,
ऋग्वेदे । १ । १४८ । ४ ।
“पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन
आ विभावा ॥”
“दस्म उपक्षपयितायमग्निः ।” इति तद्भाष्ये
सायनः ॥ दर्शनीयः । यथा, ऋग्वेदे । १ । ७७ । ३ ।
“तं मेधेषु प्रथमं देवयन्तीर्विश उपब्रुवते दस्म-
मारीः ॥”
“दस्मं दर्शनीयं तमग्निमारीर्गच्छन्त्यः ।” इति
तद्भाष्ये सायनः ॥)

दस्युः, पुं, (दस्यति परस्वान् नाशयतीति । दस +

“यजिमनिशुन्धिदसिजनिभ्यो युच् ।” उणां । ३ ।
२० । इति युच् । बाहुलकादनादेशाभावः ।)
चौरः । (यथा, मनुः । ७ । १४३ ।
“विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥”)
रिपुः । (यथा, ऋग्वेदे । २ । १२ । १० ।
“यः शर्द्धते नानुददाति शृध्यां यो दस्योर्हन्ता-
स जनास इन्द्रः ॥”
“दस्योरुपक्षपयितुः शत्रोर्हन्ता घातकः ॥” इति
तद्भाष्ये सायनः ॥) महासाहसिकः । इति शब्द-
रत्नावली ॥ असुरः । यथा, तत्रैव । ९ । ४७ । २ ।
“कृतानीदस्य कर्त्वा चेतंते दस्युतर्हणा ॥”
“दस्युतर्हणा दस्यूनामसुराणां तर्हणा ॥” इति
तद्भाष्ये सायनः ॥ कर्म्मवज्जिते, त्रि । यथा,
ऋग्वेदे । ६ । २४ । ८ ।
“न वीळवे नमते न स्थिराय न शर्धते दस्यु-
जूताय स्तवान् ॥”
“शर्धते उत्सहमानाय दस्युजूताय कर्म्म-
वर्ज्जितैः प्रेरिताय ।” इति तद्भाष्ये सायनः ॥)

दस्रं, क्ली, (दंसयते तृणादीन् दशतीति । दसि

दंशे + “स्फायितञ्चिवञ्चिशकीति ।” उणां । २ ।
१३ । इति रक् ।) शिशिरम् । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

दस्रः, पुं, (दस्यति उत्क्षिपति पांशूनिति । दस

उत्क्षेपे + “स्फायितञ्जीति ।” उणां । २ । १३ ।
इति रक् ।) खरः । (दस्यति रोगान् क्षिप-
तीति ।) अश्विनीसुतः । इति मेदिनी । रे, ४७ ॥
(यथा, हरिवंशे । ९ । ५३ ।
“नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनीसुतौ ॥”
दर्शनीये, त्रि । यथा, ऋग्वेदे । ६ । ६९ । ७ ।
“इन्द्राविष्णू पिवतं मध्वो अस्य सोमस्य दस्रा
जठरं पृणेथाम् ॥”
“दस्रा हे दर्शनीयाविन्द्राविष्णू ॥” इति तद्भाष्ये
सायनः ॥)

दस्रौ, पुं, (दस्यतः क्षिपतो रोगानिति । दस +

“स्फायितञ्चीति ।” उणां । २ । १३ । इति
रक् ।) अश्विनौ । इत्यमरः । १ । १ । ५४ ॥
द्विवचनान्तोऽयं शब्दः ॥ (यथा, भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ।
“दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम् ।
सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ॥
“देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः ।
अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् ॥
वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।
सोमान्निपतितश्चन्द्रस्ताभ्यामेव मुखीकृतः ॥”)

दस्रदेवता, स्त्री, (द्रस्रौ अश्विनौ अधिष्ठातृ-

देवते यस्याः ।) अश्विनीनक्षत्रम् । इति हेम-
चन्द्रः । २ । २२ ॥

दस्रसूः, स्त्री, (द्रस्रौ अश्विनौ सूते इति । सू प्रसवे

+ क्विप् ।) संज्ञा । सा सूर्य्यपत्नी अश्विनी-
कुमारमाता च । इति त्रिकाण्डशेषः ॥

दह, औ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) औ, अधाक्षीत् । दाहो भस्मी-
करणम् । दहत्यग्निः काष्ठम् । इति दुर्गादासः ॥

दह, इ क दीप्तौ । दाहे । इति कविकल्पद्रुमः ॥

(चुरां-परं-दीप्तौ अकं-दाहे सकं-सेट् ।) इ क,
दंहयति । इति दुर्गादासः ॥

दहनं, क्ली, (दहौ दाहे + भावे ल्युट् ।) दाहः ।

भस्मीकरणम् । पोडान इति भाषा ॥ (यथा,
रघुः । ८ । २० ।
“इतरो दहने स्वकर्म्मणां
ववृते ज्ञानमयेन वह्निना ॥”)

दहनः, पुं, (दहतीति । दह दाहे + ल्युः ।)

अग्निः । (यथा, आर्य्यासप्तशत्याम् । ३०४ ।
“धूमैरश्रु निपातय दह शिखया दहन ! मलि-
नयाङ्गारैः ।
जागरयिष्यति दुर्गतगृहिणी त्वां तदपि
शिशिरनिशि ॥”
तृतीयसंख्या । यथा, सूर्य्यसिद्धान्ते । १२ । ८५ ।
“खत्रयाब्धिदहनाः कक्षा तु हिमदीधितेः ॥”
कृत्तिकानक्षत्रस्य अधिष्ठातृदेवत्वात् कृत्तिका-
नक्षत्रम् । यथा, ज्योतिस्तत्त्वे ।
“दहनविधिशताख्या मैत्रभं सौम्यवारे ॥”)
चित्रकः । भल्लातकः । दुष्टचेतसि, त्रि । इति
मेदिनी । ने, ७५ ॥ (दह्यते कामाग्निना इति ।
दह + ल्युट् ।) कपोतः । इति राजनिर्घण्टः ॥
(रुद्रविशेषः । यथा, महाभारते । १ । ६६ । ३ ।
“दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥”
स्कन्दस्यानुचरविशेषः । यथा तत्रैव । ९ । ४५ । ३३ ।
“दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ ।
अंशोऽप्युपाचरन् पञ्च ददौ स्कन्दाय धीमते ॥”
दाहकमात्रे, त्रि । यथा, भागवते । ८ । ७ । २१ ।
“त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्बिषात् ॥”)

दहनकेतनं, क्ली, (दहनस्य केतनं ध्वज इव ।)

धूमः । इति हेमचन्द्रः । ४ । १७ ॥

दहनप्रिया, स्त्री, (दहनस्याग्नेः प्रिया ।) स्वाहा ।

इति त्रिकाण्डशेषः ॥

दहनागुरु, क्ली, (दहनाय अगुरु ।) दाहागुरु ।

इति राजनिर्घण्टः ॥

दहनारातिः पुं, (दहनस्याग्नेः अरातिः शत्रुः ।)

जलम् । इति राजनिर्घण्टः ॥

दहनीयः, त्रि, (दह्यते इति । दह + कर्म्मणि

अनीयर् ।) दाह्यः । दहनार्हः ॥

दहनोपलः, पुं, (दहनाय वह्न्युत्पादनाय य

उपलः प्रस्तरखण्डः ।) सूर्य्यकान्तमणिः । इति
हेमचन्द्रः । ४ । १३३ ॥ दहनोपमोऽपि पाठः ॥
पृष्ठ २/६९८

दहरं, क्ली, (दह + बाहुलकात् अरः ।) सूक्ष्मम् ।

यथा, श्रीभागवते । १० । ८७ । १८ ।
“उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः ।
परिसरपद्धतिं हृदयमारुणयो दहरम् ॥”
“आरुणयस्तु साक्षात् हृदयस्थं दहरं सूक्ष्म-
मेवोपासते ।” इति तट्टीकायां श्रीधरस्वामी ॥

दहरः, पुं, (दहति गृहद्रव्यनाशनेन सन्तापय-

तीति । दह + अरः ।) मूषिका । स्वल्पम् ।
भ्राता । बालकः । इति विश्वमेदिन्यौ ॥

दह्रः, पुं, (दहतीति । दह + “स्फायितञ्चीति ।”

उणां २ । १३ । इति रक् ।) अग्निः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ दावानलः ।
इत्युणादिकोषः ॥ नरकम् । वरुणः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥ हृदयाकाशम् ।
यथा, श्रीभागवते । ३ । १२ । ४४ ।
“आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथैव च ।
एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥”
“दह्रतः हृदयाकाशात् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ * ॥ जठरम् । यथा, तत्रैव । ४ । १ । ३६ ।
“पुलस्त्योऽजनयत् पत्न्यामगस्त्यञ्च हविर्भुवि ।
सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥”
“दह्राग्निः जठराग्निः ।” इति श्रीधरस्वामी ॥

दा, दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) दा तु दाने दान दाने प्रसिद्धोऽयम् ।
अस्यैव यच्छादेशः । यच्छति । इति दुर्गादासः ॥

दा, डु ञ लि दाने । इति कविकल्पद्रुमः ॥ (ह्वां-

उभं-सकं-अनिट् ।) डु, दत्रिमम् । ञ लि,
ददाति दत्ते । इति दुर्गादासः ॥

दा, ल लूनौ । इति कविकल्पद्रुमः ॥ (अदां-

परं-सकं-अनिट् ।) ल, दाति । लूनिश्च्छेदः ।
केचित्तु दाप लवने इति पठित्वा पित्त्वाद्दा-
संज्ञाभावे यगादौ दायते इत्यादि मन्यन्ते ।
स्वमते तु पित्त्वाभावाद्दासंज्ञायां दीयते इत्येव ।
इति दुर्गादासः ॥

दा, स्त्री, (दा + क्विप् ।) शोधनम् । दानम् ।

छेदः । उपतापः । रक्षा । इति मेदिनी ।
दे, १ ॥

दाकः, पुं, (ददाति दक्षिणामिति । दा + “कृदाधा-

वार्चिकलिभ्यः कः ।” उणां ३ । ४० । इति कः)
यजमानः । इत्युणादिकोषः ॥ दाता । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

दाक्षकं, क्ली, (दक्ष + वुञ् ।) दक्षाणां समूहः ।

इत्यमरटीकायां रायमुकुटः ॥ (दाक्षीणां विषयो-
देशः । दाक्षि + “राजन्यादिभ्यो वुञ् ।” ४ ।
२ । ५३ । इति वुञ् । दाक्षेर्विषये । इति
व्याकरणम् ॥)

दाक्षायणी, स्त्री, (दक्षस्यापत्यं स्त्री । दक्ष +

फिञ् । गौरादित्वात् ङीष् ।) अश्विन्यादयो
रेवत्यन्ताः सप्तविंशतिस्ताराः । इत्यमरः । १ ।
३ । २१ ॥ दुर्गा । इति मेदिनी । णे, ९६ ॥
रोहिणीनक्षत्रम् । इति हेमचन्द्रः ॥ (दक्ष-
कन्यामात्रम् । यथा, मार्कण्डेये । ५० । २१ ।
“बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो-
दशी ।
पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”
अदितिः । यथा, महाभारते । १ । ७५ । ९ ।
“त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्तस्यामादित्यान् समजीजनत् ॥”
कद्रुः । विनता । यथा, तत्रैव । १ । २२ । ५ ।
“जग्मतुः परया प्रीत्या परं पारं महोदधेः ।
कद्रुश्च विनता चैव दाक्षायण्यौ विहायसा ॥”)
“दक्षञ्च तेषामारभ्य प्रजाः सम्यग्विवर्द्धिताः ।
तत्र दाक्षायणीपुत्त्राः सर्व्वे देवाः सवासवाः ॥
वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा ।
सापि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा ॥
दुहितृत्वे पुरा याहि रुद्रेणोढा महात्मना ।
सा च दाक्षायणी देवी पुनर्भूत्वा नृपोत्तम ! ॥”
इति वराहपुराणम् ॥
दन्तीवृक्षः । इति रत्नमाला ॥ * ॥

दाक्षायणीपतिः, पुं, (दाक्षायणीनां अश्विन्यादि-

नक्षत्राणां पतिः ।) चन्द्रः । इति त्रिकाण्ड-
शेषः ॥

दाक्षायणीरमणः, पुं, (रमयतीति । रम + ल्युः ।

दाक्षायणीनां रमणः ।) चन्द्रः । इति हला-
युधः ॥

दाक्षाय्यः, पुं, (दक्षाय्य एव । स्वार्थे अण् ।)

गृध्रः । इत्यमरः । २ । ५ । २१ ॥

दाक्षिकन्था, स्त्री, (दाक्षीणां कन्था । “संज्ञायां

कन्थोशीनरेषु ।” २ । ४ । २० । इति उशी-
नरत्वाभावात् न क्लीवता ।) वाह्लीकेषु ग्राम-
संज्ञा । इति नपुंसकलिङ्गसंग्रहटीकायां भरतः ॥

दाक्षिणात्यः, त्रि, (दक्षिणा दक्षिणस्यां दिशि

भवः । दक्षिणा + “दक्षिणापश्चात्पुरसस्त्यक् ।”
४ । २ । ९८ । इति त्यक् ।) दक्षिणदेशोद्भवः ।
इति शब्दार्थकल्पतरुः ॥ (यथा, महाभारते ।
३ । २३६ । ३ ।
“प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्य-
वासिनः ॥”)
नारिकेलः । इति राजनिर्घण्टः ॥

दाक्षिण्यं, क्ली, (दक्षिणस्य भावः । दक्षिण +

ष्यञ् ।) अनुकूलता । इति हेमचन्द्रः । ६ ।
१३ ॥ (सरलता । यथा, आर्य्यासप्तशत्याम् । ६०१ ।
“सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणी-
नाम् ।
वामार्द्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥”
परच्छन्दानुवर्त्तनम् । यथा, रघुः । १ । ३१ ।
“तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥”)
भावविशेषः । तत्तु दक्षिणाचाररूपम् । यथा,
“बालान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत् ।
श्मशानभैरवीं देवीमुग्रतारां तथैव च ॥”
अपि च ।
“ऋषीन् देवान् पितॄंश्चैव मनुष्यान् भूतसञ्चयान् ।
यो यजन् पञ्चभिर्यज्ञैरृणानि परिशोधयन् ॥
विधिवत् स्नानदानाभ्यां कुर्व्वन् यद्बिधिपूजनम् ।
क्रियते सरहस्यन्तु तद्दाक्षिण्यमिहोच्यते ॥
सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः ।
देवी च दक्षिणा यस्मात्तस्माद्दाक्षिण्यमुच्यते ॥”
इति कालिकापुराणे ७७ अध्यायः ॥
दाक्षिणार्हे, त्रि । इत्यमरः । ३ । १ । ५ ॥ (दक्षिणे
भवम् । दक्षिण + ष्यञ् । दक्षिणभवे । दक्षिण-
दिक्सम्बन्धिनि च । यथा, आर्य्यासप्तशत्याम् ।
२८२ ।
“दाक्षिण्यात् म्रदिमानं दधतं सा भानुमेन-
मवमंस्थाः ॥”)

दाक्षीपुत्त्रः, पुं, (दाक्ष्याः पुत्त्रः ।) पाणिनिमुनिः ।

इति त्रिकाण्डशेषः ॥ (यथा, नैषधे । १९ । ६१ ।
“दाक्षीपुत्त्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती
कपोतः ॥”)

दाक्षेयः, पुं, (दाक्ष्या अपत्यं पुमान् । दाक्षी +

“स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
पाणिनिमुनिः । इति हेमचन्द्रः । ३ । ५१५ ॥

दाक्ष्यं, क्ली, (दक्षस्य भावः कर्म्म वा । दक्ष +

ष्यञ् ।) दक्षता । निपुणता । दक्षशब्दात् भावे
ष्ण्यप्रत्ययः ॥ (यथा, महाभारते । २ । ३८ । २० ।
“दानं दाक्ष्यं श्रुतं शौर्य्यं ह्रीः कीर्त्तिर्बुद्धिरुत्तमा ।
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥”)

दाडकः, पुं, (दालयति मुखाभ्यन्तरस्थद्रव्यं विचूर्णी-

करोतीति । दल + णिच् + ण्वुल् । लस्य डः ।)
दन्तः । इति शब्दार्थकल्पतरुः ॥

दाडिमः, त्रि, (दलनमिति दालः । तेन निर्वृत्तः ।

भावप्रत्ययन्तादिमप् । डलयोरेकत्वम् ।) एला ।
इति मेदिनी मे, ४४ ॥ फलवृक्षविशेषः । (यथा,
देवीभागवते । १ । १२ । ८ ।
“दाडिमैर्नारिकेलैश्च माधवीमण्डपावृतम् ॥”)
तत्पर्य्यायः । करकः २ । इत्यमरः । २ । ४ । ६५ ॥
पिण्डपुष्पः ३ दाडिम्बः ४ पर्व्वरुक् ५ स्वाद्बम्लः ६
पिण्डीरः ७ फलशाडवः ८ शुकवल्लभः ९ । इति
त्रिकाण्डशेषः ॥ रक्तपुष्पः १० । इति रत्नमाला ॥
दाडिमीसारः ११ कुट्टिमः १२ फलसाडवः १३
मूर्द्धन्यषमध्योऽपि । रक्तबीजः १४ सुफलः १५
दन्तबीजकः १६ मधुबीजः १७ कुचफलः १८
रोचनः १९ मणिबीजः २० कल्कफलः २१
वृत्तफलः २२ सुनीलः २३ नीलपत्रः २४ । अस्य
गुणाः । मधुराम्लत्वम् । कषायत्वम् । कासवात-
कफश्रमपित्तविनाशित्वम् । ग्राहित्वम् । दीप-
नत्वम् । लघुत्वम् । उष्णत्वम् । शीतलत्वम् ।
रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् ।
अम्लत्वम् । श्वासारुचितृष्णानाशित्वम् । कण्ठ-
शोघनत्वम् । कफपित्ताविरोधित्वञ्च ॥ * ॥
“द्बिविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च ।
मधुरं तत् त्रिदोषघ्नमम्लं वातकफापहम् ॥”
इति राजवल्लभः ॥
तापहारि मधुरं लघु पथ्यम् । इति राज-
निर्घण्टः ॥
“तत्फलं त्रिविधं स्वादु स्वाद्बम्लं केवलाम्लकम् ।
पृष्ठ २/६९९
तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम् ॥
हृत्कण्ठमुखरोगघ्नं तर्पणं शुक्रलं लघु ।
कषायानुरसं ग्राहि स्निग्धं मेदोबलावहम् ॥
स्वाद्वम्लं दीपनं रुच्यं किञ्चित् पित्तकरं लघु ।
अम्लन्तु पित्तजनकमम्लं वातकफापहम् ॥”
इति भावप्रकाशः ॥

दाडिमपुष्पकः, पुं, (दाडिमस्य पुष्पमिव पुष्पं

यस्य । कन् ।) रोहितकवृक्षः । इत्यमरः । २ ।
४ । ४९ ॥ रोहडा इति ख्यातः ॥ (अस्य पर्य्याया
यथा, वैद्यकरत्नमालायाम् ।
“रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ॥”)

दाडिमप्रियः, पुं, (दाडिमफलं प्रियं यस्य ।)

शुकपक्षी । इति शब्दरत्नावली ॥

दाडिमभक्षणः, पुं, (भक्षयतीति । भक्षि +

ल्युः । भक्षणो भक्षकः । दाडिमस्य भक्षणः ।)
कीरपक्षी । इति शब्दचन्द्रिका ॥ (दाडिम-
भक्षके, त्रि ॥)

दाडिमीसारः, पुं, (दाडिमीं दाडिमीशब्दं सरति

प्राप्नोतीति । दाडिमी + सृ + अण् ।) दाडिमः ।
इति राजनिर्घण्टः ॥

दाडिम्बः, पुं, दाडिमः । इति त्रिकाण्डशेषः ॥

(दाडिमशब्देऽस्य विशेषो ज्ञातव्यः ॥)

दाढा, स्त्री, (दैप शोधने, दा दाने वा + क्विंप् । दे

शुद्ध्यै दानाय वा ढौकते इति । ढौक + डः ।)
दन्तविशेषः । तत्पर्य्यायः । दंष्ट्रा २ जम्भः ३ ।
इति हेमचन्द्रः । ३ । २४७ ॥ प्रार्थना । समूहः ।
इति शब्दार्थकल्पतरुः ॥

दाढिका, स्त्री, (दाढायै केशसमूहाय प्रभवतीति ।

ठक् ततष्टाप् ।) मुखावयवविशेषः । दाडि
इति भाषा । (यथा, मनुः । ८ । २८३ ।
“पादयोर्दाढिकायाञ्च ग्रीवायां वृषणेषु च ॥”
“दाढिकायां श्मशुणि ॥” इति तट्टीकायां
कुल्लूकभट्टः ॥ दाढा + स्वार्थे कप् कापि अत
इत्वञ्च ।) दंष्ट्रिका । इति हेमचन्द्रः । ३ । २४७ ॥

दाण्डाजिनिकः, त्रि, (दण्डाजिनेन शाठ्येन दम्भेन

वा अर्थानन्विच्छतीति । दण्डाजिन + “अयः-
शूलदण्डाजिनाभ्यां ठक्ठञौ ।” ५ । २ । ७६ । इति
ठञ् ।) कुहकः । इति हेमचन्द्रः । ३ । ४१ ॥

दातं, त्रि, (दायते स्म इति । दा लवने + क्तः)

छिन्नम् । इत्यमरः । ३ । १ । १०३ ॥ (दैप् शोधने
कर्त्तरि क्तः । शुद्धम् ॥)

दाता, [ऋ] त्रि, (ददातीति । दा दाने +

“ण्वुल्तृचौ ।” ३ । १ । १३३ । इति तृच् ।) दान-
कर्त्ता । तत्पर्य्यायः । दारुः २ मुचिरः ३ ।
इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ७ । २० । २ ।
“कर्त्ता सुदासे अह वा उ लोकं
दाता वसु मुहुरादाशुषे भूत् ॥”)

दात्यूहः, पुं स्त्री, (दाप् लवने + क्तिन् । दातिं मारणं

ऊहते इति । दाति + ऊह + अण् । यद्वा, दो
अवखण्डने क्तिन् । दितिं वहतीति । वह + क
+ ऊट् । दित्यूहः । ततः स्वार्थे अण् । ततः
“देविका शिंशपादित्यवाहदीर्घसत्रश्रेयसामात् ॥”
७ । ३ । १ । इति आत्वम् ।) पक्षिविशेषः । डाउक
इति भाषा । तत्पर्य्यायः । कालकण्ठकः २ ।
इत्यमरः । २ । ५ । २१ ॥ अत्यूहः ३ दात्यौहः ४
कालकण्ठः ५ मासङ्गः ६ शितिकण्ठः ७ कचा-
टुरः ८ । इति शब्दरत्नावली ॥ काकमद्गुः ९ ।
इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ५ । १२ ।
“सारसं रज्जुबालञ्च दात्यूहं शुकसारिके ॥”
(अस्य गुणा यथा, --
“दात्यूहो मरुतश्च नाशनकरो वृष्योऽतिशुक्रप्रदः
श्रेष्ठः सर्व्वगुणः श्रमीपशमनः तुष्टिप्रदो वातहा ॥”
इति हारीते प्रथमेस्थाने एकादशेऽध्याये ॥)
“प्रावृट्काले सुखी भूत्वा को वा कुत्र न गच्छति ।
इति वदति दात्यूहः को वा को वा क्व वा क्व वा ॥”
इत्युद्भटः ॥)
जलकाकः । इति राजनिर्घण्टः ॥ चातकः ।
इति मेदिनी । हे, १७ ॥ मेघः । इति शब्द-
रत्नावली ॥

दात्यौहः, पुं, स्त्री, (दित्त्यौह + स्वार्थे अण् ।

देविकाशिंशपेत्यादिना आत्वम् ।) दात्यूहः ।
इति शब्दरत्नावली ॥

दात्रं, क्ली, (द्यति दाति वानेनेति । दो अवखण्डने

दा लवने वा + “दाम्नीशसेति ।” ३ । २ । १८२ ।
इति ष्ट्रन् । दादिभ्यश्छन्दसीति त्रन् वा ।)
अस्त्रविशेषः । इति भरतः ॥ दा इति कास्त्या
इति च भाषा । तत्पर्य्यायः । लवित्रम् २ ।
इत्यमरः । २ । ९ । १३ ॥ खड्गीकम् ३ । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । ५ । १५४ । ७ ।
“सशूर्पपिटकाः सर्व्वे सदात्राङ्कुशतोमराः ॥”
भावे त्रन् । दानम् । यथा, ऋग्वेदे । १ । ११६ । ६ ।
“तद् वां दात्रं महिकीर्त्तेन्यम्” ।
“तद्दात्रं दानम् महि महदतिगम्भीरम् ।” इति
तदभाष्ये सायनः ॥ दानकर्त्तरि, त्रि । यथा,
वाजसनेयसंहितायाम् । १० । ६ ।
“सोमस्य दात्रमसि ॥”)

दात्री, स्त्री, (ददातीति । दा + तृच् + ङीप् ।)

दानकर्त्री । इति व्याकरणम् ॥ (गङ्गा । यथा,
काशीखण्डे । २९ । ८९ । तस्याः सहस्रनामकीर्त्तने ।
“दीनसन्तापशमनी दात्री दवथुवैरिणी ॥”)

दात्वः, पुं, (ददातीति । दा + “जनिदाच्युसिति ।”

उणां ४ । १०४ । इति त्वन् ।) दाता । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (क्ली, यज्ञ-
कर्म्म । इत्युज्ज्वलदत्तः ॥)

दाधिकं, त्रि, (दध्नि दध्ना वा संस्कृतं दध्ना चरति

दधि + “चरति ।” ४ । ४ । ८ । इति ठक् । (दध्ना
उपषिक्तम् । “व्यञ्जनैरुपसिक्ते ।” ४ । ४ । २६ ।
इति ठक् वा ।) दधिसंस्कृतवस्तु । इति हेम-
चन्द्रः । ३ । ७४ ॥ (औषधविशेषे, क्ली । यथा,
सुश्रुते उत्तरतन्त्रे । ४२ ।
“बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् ।
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ॥”)

दान, ञ आर्जवे । छिदि । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-सकं-सेट् ।) ऋजुरवक्रस्तस्य भाव
आर्ज्जवं ऋजुकरणम् । ञ, दीदांसति दीदां-
सते काष्ठं वर्द्धकिः ऋजु करोतीत्यर्थः । ऋजु-
भावः इति विद्यानिवासः । दीदांसति साधुः ।
ऋजुः स्यादित्यर्थः । छेदे दानति दानते । इति
वोपदेवः । तत्र तिबादयो न स्युरिति रमानाथः ।
इति दुर्गादासः ॥

दानं, क्ली, (दा दाने दो अवखण्डने दैप शोधने

भावादौ ल्युट् ।) गजमदः । (यथा, माघे ।
५ । ३७ ।
“दानं ददत्यपि जलः सहसाधिरूढे
को विद्यमानगतिरासितुमुत्सहेत ॥”
“दीयते इति दानं धनं गजमदश्च ।” इति
तट्टीकायां मल्लिनाथः ॥) पालनम् । छेद-
नम् । शुद्धिः । इति मेदिनी । ने, १० ॥ वृक्ष-
कोटरकीटजमधु । अस्य गुणाः । रूक्षत्वम् ।
दीपनत्वम् । कफच्छर्दिमेहनाशित्वञ्च । इति
राजवल्लभः ॥ देवब्राह्मणादिसम्प्रदानकद्रव्यमो-
चनम् । तत्पर्य्यायः । त्यागः २ विहापितम् ३
उत्सर्जनम् ४ विसर्जनम् ५ विश्राणनम् ६ वितर-
णम् ७ स्पर्शनम् ८ प्रतिपादनम् ९ प्रादेशनम् १०
निर्व्वपणम् ११ अपवर्जनम् १२ अंहतिः १३ ।
इत्यमरः । २ । ७ । २९ ॥ दायः १४ । इति त्रिकाण्ड-
शेषः ॥ प्रदानम् १५ ददनम् १६ विश्रणनम् १७
दत्तिः १८ अंहती १९ उत्सर्गः २० अति-
सर्जनम् २१ स्पर्शः २२ विसर्गः २३ क्षणनम् २४
प्रदेशनम् २५ । इति शब्दरत्नावली ॥ * ॥
तस्य लक्षणादि यथा, --
“अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्द्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥
सम्प्रदानस्वत्वापादकद्रव्यत्यागो दानमिति ॥ * ॥
दाता प्रतिग्रहीता च श्रद्धादेयञ्च धर्म्मयुक् ।
देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥
मनसा पात्रमुद्दिश्य भूमौ तोयं विनिःक्षिपेत् ।
विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥
परोक्षे कल्पितं दानं पात्राभावे कथं भवेत् ।
गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु ॥
यदा तु न सकुल्यः स्यान्न च सम्बन्धिबान्धवाः ।
दद्यात् स्वजातिशिष्येभ्यस्तदभावेऽप्सु निःक्षि-
पेत् ॥
स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते ।
वसित्वा वसनं शुद्धं दानं दद्यात् सदक्षिणम् ॥ * ॥
एकां गां दशगुर्द्दद्यात् दश दद्याच्च गोशती ।
शतं सहस्रगुर्द्दद्यात् सहस्रं बहुगोधनः ॥
ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किन्न दीयते ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥
अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् ।
स्वल्पं वा विपुलं वापि देयमित्यभिधीयते ॥ * ॥
विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः ।
दाराः पुत्त्राश्च सर्व्वस्वमात्मन्येव च योजयेत् ॥
आपत्काले च कर्त्तव्यं दानं विक्रय एव च ।
अन्यथा न प्रवर्त्तेत इति शास्त्रार्थनिश्चयः ॥ * ॥
यज्ञो दानं तपो जाप्यं श्राद्धञ्च सुरपूजनम् ।
पृष्ठ २/७००
यद्गङ्गायां कृतं सर्व्वं कोटि कोटि गुणम्भवेत् ॥
शिवस्य विष्णोरग्नेश्च सन्निधौ दत्तमक्षयम् ।
शालग्रामशिला यत्र तत्तीर्थं योजनद्वयम् ।
तत्र दानञ्च होमश्च कोटिकोटिगुणम्भवेत् ॥
यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः ।
दानार्हौदेशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥
पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ।
केवलं धर्म्मबुद्ध्या यद्धर्म्मदानं प्रचक्ष्यते ॥
सहस्रगुणितं दानं भवेद्दत्तं युगादिषु ।
कर्म्मश्राद्धादिकञ्चैव तथा मन्वन्तरादिषु ॥ * ॥
आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् ।
कर्म्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ ॥ * ॥
तामसेन तु यज्ञेन दानेन तपसा तथा ।
देवलोके ध्रुवं वासो देवसायुज्यमेव च ॥ * ॥
गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् ।
सहस्रगुणमाहूय याचिते च तदर्द्धकम् ॥
आशां दत्त्वा ह्यदातारं दानकाले निषेधकम् ।
दत्त्वा सन्तप्यते यस्तु तमाहुर्ब्रह्मघातकम् ॥
योऽसद्भ्यः प्रतिगृह्यापि पुनः सद्भ्यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा परांस्तारयते हि सः ॥ * ॥
यस्य यद्दीयते वस्त्रमलङ्कारादि किञ्चन ।
तेषां दैवतमुच्चार्य्य कृत्वा प्रोक्षणपूजने ।
उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् ॥
योऽर्च्चितः प्रतिगृह्णाति दद्यादर्च्चितमेव वा ।
तावुभौ गच्छतः स्वर्गं नरकञ्च विपर्य्यये ॥”
इति शुद्धितत्त्यम् ॥ * ॥
दानं त्रिविधं सात्त्विकं राजसं तामसञ्च ।
सात्त्विकं यथा, --
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥
राजसं यथा, --
“यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं विदुः ॥”
तामसं यथा, --
“आदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥”
इति श्रीभगवद्गीता ॥ * ॥
“हस्त्यश्वं गामनड्वाहं मणिमुक्तादिकाञ्चनम् ।
परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ॥
न स गच्छति वै स्वर्गं दातारो यत्र भागिनः ।
अनेन कर्म्मणा युक्ताः पच्यन्ते नरकेऽधमाः ॥”
इति मत्स्यपुराणम् ॥ * ॥
नित्यनैमित्तिकादिभेदेन तच्चतुर्व्विधं यथा, --
“नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्व्वदानोत्तमोत्तमम् ॥
अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलन्तत् स्याद्ब्राह्मणाय च नित्यकम् ॥
यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ॥
अपत्यविजतैश्वर्य्यस्वर्गार्थं यत् प्रदीयते ।
दानन्तत् काम्यमाख्यातमृषिभिर्धर्म्मचिन्तकैः ॥
पदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्म्मयुक्तेन दानं तद्बिमलं शिवम् ॥”
इति कूर्म्मपुराणम् ॥
रोगोपशमनाय दानविधिर्यथा, --
“गोदानं भूमिदानञ्च स्वर्णदानं सुरार्च्चनम् ।
कृत्वा पश्चात् प्रतीकारं कुर्य्यात् पाण्डूपशान्तये ॥
महापापेषु सर्व्वेषु तदर्द्धं मुख्यदोषजे ।
अथवापि षडष्टांशात् कल्प्यं व्याधिबलाबलात् ॥
कुर्य्यात् सर्व्वं कृतं कर्म्म कुष्ठरोगोपशान्तये ।
गोभूहिरण्यदानञ्च तथामिष्टान्नभोजनम् ॥
चतुर्व्विधं दानमिदं दत्त्वा कुर्य्यात् प्रतिक्रियाम् ।
कदाचिदपि सिध्येत आयुषश्च बलक्रिया ॥
मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे ।
अर्शोभ्यस्त्वन्नदानेन श्वासात् कासाद्बिमुच्यते ॥
ज्वरेचेश्वरपूजा च रुद्रजाप्यं समाचरेत् ।
मतिदानान्नदानञ्च शास्त्रदानं भ्रमातुरे ॥
अग्निहोमञ्चाग्निमान्द्ये कन्यादानञ्च गुल्मके ।
मेहाश्मरीविनाशाय लवणञ्च प्रदापयेत् ॥
बहुभोजनदानेन शूलरोगाद्बिमुच्यते ।
घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति ॥
चतुर्व्विधेन दानेन साध्यः स्याद् ग्रहणीगदः ।
सुवर्णदानात् कुनखी श्यावदन्तः सुखी भवेत् ॥
रौप्यदानाच्छ्वित्रकुष्ठं साध्यं वापि प्रदृश्यते ।
सिध्मले त्रपुदानञ्च वर्व्वरे लोहदानकम् ॥
मुखव्रणे ददेन्नागं गोदानं बहुमूत्रके ।
नेत्ररोगे घृतं दद्यात् सुगन्धं नासिकागदे ॥
तैलदानं कण्डुरोगे रसदानञ्च जिह्वके ।
उष्ट्रं दद्यात् पित्तरोगे लूतारोगे च देवदः ॥”
इति हारीते द्बितीयस्थाने प्रथमेऽध्याये ॥)

दानकर्म्म, क्ली, (दानमेव कर्म्म ।) दानक्रिया ।

तत्पर्य्यायः । दाति १ दाशति २ दासति ३
राति ४ रासति ५ पृणक्षि ६ पृणाति ७
शिक्षति ८ तुञ्जति ९ महतः १० । इति दश
दानकर्म्माणः । इति देवनिघण्टौ ३ अध्यायः ॥

दानधर्म्मः, पुं, (दानाख्यो धर्म्मः दानरूपो धर्म्मो

वा मध्यलोपिसमासः ।) दानस्य फलम् । यथा,
ब्रह्मोवाच ।
“अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम् ।
अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् ॥
दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् ।
न्यायेनोपार्ज्जयेद्वित्तं दानभोगफलञ्च तत् ॥
अध्यापनं याजनञ्च वृत्तमाहुः प्रतिग्रहम् ।
कुसीदं कृषिबाणिज्यं क्षत्त्रवृत्तोऽथ चार्ज्जयेत् ॥
यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम् ।
नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ॥
अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य-
कम् ॥
यत्तु पापोपशान्त्ये च दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥
अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्म्मचिन्तकैः ॥
ईश्वरप्रीणनार्थाय ब्रह्मवित्सु प्रदीयते ।
चेतसा सत्त्वयुक्तेन दानं तत् विमलं स्मृतम् ॥
इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् ।
ददाति वेदविदुषे स न भूयोऽभिजायते ।
भूमिदानात् परं दानं न भूतं न भविष्यति ॥
विद्यां दत्त्वा ब्राह्मणाय ब्रह्मलोके महीयते ।
दद्यादहरहस्तान्तु श्रद्धया ब्रह्मचारिणे ।
सर्व्वपापविनिर्म्मुक्तो ब्रह्मस्थानमवाप्नुयात् ॥
वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान् सप्त पञ्च च ।
उपोष्याभ्यर्च्चयेद्बिद्बान् मधुना तिलकृष्णकैः ॥
गन्धादिभिः समभ्यर्च्च्य वाचयेद्वा स्वयं वदेत् ।
प्रीयतां धर्म्मराजेति यथा मनसि वर्त्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥
कृष्णाजिने तिलान् कृत्वा हिरण्यमधुसर्पिषा ।
ददाति यस्तु विप्राय सर्व्वं तरति दुष्कृतम् ॥
कृतान्नमुदकुम्भञ्च वैशाख्याञ्च विशेषतः ।
निर्द्दिश्य धर्म्मराजाय विप्रेभ्यो मुच्यते भयात् ॥
द्बादश्यामर्च्चयेद्बिष्णुमुपोष्याघप्रणाशिनीम् ।
सर्व्वपापविनिर्म्मुक्तो नरो भवति निश्चितम् ॥
यो हि यां देवतामिच्छेत् समाराघयितुं नरः ।
ब्राह्मणान् भोजयेद्यत्नाद्भोगाय तोषिताः
सुराः ॥
सन्ततिकामः सततं पूजयेद्बै पुरन्दरम् ।
ब्रह्मवर्च्चसकामस्तु ब्राह्मणान् ब्रह्मनिश्चयात् ॥
आरोग्यकामोऽथ रविं घनकामो हुताशनम् ।
कर्म्मणां सिद्धिकामन्तु पूजयेद्बै विनायकम् ॥
भोगकामो हि शशिनं धनकामः समीरणम् ।
मुमुक्षुः सर्व्वसंसारात् प्रयत्नेनार्च्चयेद्धरिम् ॥
अकामः सर्व्वकामो वा पूजयेत्तु गदाधरम् ।
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ॥
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमिदः सर्व्वमाप्नोति दीर्घमायुर्हिरण्यदः ॥
गृहदोऽग्य्राणि वेश्मानि रूप्यदो रूपमुत्तमम् ।
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ॥
अनडुद्दः श्रियं पुष्टां गोदो व्रध्नस्य पिष्टपम् ।
यानशय्याप्रदो भार्य्यामैश्वर्य्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।
वेदवित्सु ददद्दानं स्वर्गलोके महीयते ॥
गवां घासप्रदानेन सर्व्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥
औषधं स्नेहमाहारं रोगिणो रोगशान्तये ।
ददानो रोगरहितः मुखी दीर्घायुरेव च ॥
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीक्ष्णातपञ्च तरति छत्रोपानत्प्रदानतः ॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः ।
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥
प्रयागादिषु तीर्थेषु गयायाञ्च विशेषतः ।
दानधर्म्मात् परो धर्म्मो भूतानां नेह विद्यते ॥
स्वर्गायुर्भूतिकामेन देयं पापोपशान्तये ।
दीयमानन्तु यो मोहात् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्य्यग्योनिं व्रजेन्नरः ॥
पृष्ठ २/७०१
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्रह्महा स तु गर्हितः ॥”
इति गारुडे दानघर्म्मनाम ५१ अध्यायः ॥ * ॥
अन्यत् महाभारते शान्तिपर्व्वणि द्रष्टव्यम् ॥

दानपतिः, पुं, (दाने पतिः श्रेष्ठः ।) सततदाता ।

इति जटाधरः ॥ (यथा, महाभारते । ५ ।
११९ । २२ ।
“जातो दानपतिः पुत्त्रस्त्वया शूरस्तथापरः ॥”)
अक्रूरः । इति श्रीभागवतम् ॥ (यथा, हरि-
वंशे । ७८ । ८४ ।
“गच्छ दानपते ! क्षिप्रं ताविहानयितुं व्रजात् ।
नन्दगोपञ्च गोपांश्च करदान् मम शासनात् ॥”
दैत्यभेदः । यथा, हरिवंशे । २३२ । ७ ।
“सहस्रपादः सुमुखः कृष्णश्चैव महासुरः ।
रणोत्कटो दानपतिः शैलकम्पी कुलाकुलः ॥”)

दानफलं, क्ली, (दानस्य फलम्) दानजन्यफलम् ।

तद्बिवरणं यथा, --
“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः ।
तदनन्तफलं विद्धि अवस्थात्रितये नृप ! ॥
तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव च ।
नृप ! दानन्तु तत् सर्व्वं भुङ्क्ते गर्भस्थ एव तु ॥
ईर्षामन्युमनाश्चैव दम्भार्थं चार्थकारणात् ।
यो ददाति द्विजातिभ्यः स बाल्ये तु तदश्नुते ॥
वैश्यदेवविहीनञ्च सन्ध्योपासनवर्ज्जितम् ।
यद्दानं दीयते तस्मै वृद्धकाले तदश्नुते ॥
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।
तान्यहं संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥
अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा ।
परपाकं सदाश्नन्ति परतापरताश्च ये ॥
देवपितृविहीनं यत् ईश्वरेभ्यः सदोषतः ।
दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥
अन्यायोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा ।
गुरवेऽनृतवक्त्रे च स्तेनाय पतिताय च ॥
कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्बिषे ।
याचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥
परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च ।
इत्येतानि तु राजेन्द्र ! वृथादानानि षोडश ॥”
इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा-
ध्यायः ॥

दानवः, पुं, (दनोरपत्यम् । दनु + “तस्यापत्यम् ।”

४ । १ । १२ । इति अण् ।) असुरः । इत्य-
मरः । १ । १ । १२ ॥ (यथा, ऋग्वेदे । २ । ११ । १० ।
“नि मायिनो दानवस्य माया
अपादयत् पपिवान्त्सुतस्य ॥”)
स दक्षकन्यादनुगर्भे कश्यपाज्जात एकषष्टि-
संख्यकस्तेष्वष्टादश प्रधानास्तेषां नामानि यथा,
द्बिमूर्द्धा १ शम्बरः २ अरिष्टः ३ हयग्रीवः ४
विभावसुः ५ अयोमुखः ६ शङ्कुशिराः ७
स्वर्भानुः ८ कपिलः ९ अरुणः १० पुलोमा ११
वृषपर्व्वा १२ एकचक्रः १३ तापनः १४ धूम्र-
केशः १५ विरूपाक्षः १६ विप्रचित्तिः १७
दुर्ज्जयः १८ । इति श्रीभागवतम् ॥ (महा-
भारते चत्वारिंशत्दनोः पुत्त्रा उक्ताः । यथा,
तत्रैव । १ । ६५ । २१ -- २२ ।
“चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ! ।
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥
शम्बरो नमुचिश्चैव पुलोमा चेतिविश्रुतः ।
असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥”
इत्यारभ्य तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

दानवज्रः, पुं, (दाने वज्र इव ।) वैश्यः । इति पुरा-

णम् ॥ (वैश्वजातिको गान्धर्व्वो दैवश्च अश्व-
विशेषः । यथा, महाभारते । १ । १७१ । ५१ ।
“वज्रपाणिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्म्मवज्रा यवीयसः ॥”)

दानवारिः, पुं, (दानवानामरिः ।) देवता । इत्य-

मरः । १ । १ । ९ ॥ (विष्णुः । यथा, काशी-
खण्डे । २९ । ८० ।
“दर्शितानेककुतुका दुष्टदुर्ज्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥”
“दानवारिपदाब्जजा विष्णुपादार्थ्यसम्भूतेति
स्मृतेः ।” इति तट्टीका ॥ दानमेव वारि इति
विग्रहे गजमदजले, क्ली ॥)

दानविधिः, पुं, (दानस्य विधिः ।) दानस्य विधा-

नम् । यथा, --
“अथ दानविधिं वक्ष्ये तं मे शृणुत सुव्रताः ।
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥
ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यातपोऽन्वितः ।
गोभूघान्यहिरण्यादि पात्रे दातव्यमर्च्चितम् ॥
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतन्तु शक्तितः ॥
हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥
दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम् ।
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सश्च कीर्त्त्यते ॥
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा ।
तस्यामपि च दातव्यं अपत्यं रोगवर्ज्जितम् ॥
दाता स्वर्गमवाप्नोति वत्सरान् रोमसम्मितान् ।
कपिला चेत्तारयते भूयश्चासप्तमं कुलम् ॥
यावद्वत्सस्य द्बौ पादौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥
यथाकथञ्चिद्दत्त्वा गां धेनुं वाधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥
श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्च्चनम् ।
पादशौचं द्विजोच्छिष्टमार्ज्जनं गोप्रदानवत् ॥
द्बिजाय यदभीष्टन्तु दत्त्वा स्वर्गमवाप्नुयात् ।
भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ॥
गृहधान्यच्छत्रमालायानवृक्षघृतं जलम् ।
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्ल्लभम् ॥
वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि ।
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ॥
एतन्मूलं जगत् यस्मादसृजत् पूर्ब्बमीश्वरः ।
तस्मात् सर्व्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः ॥
इतिहासं पुराणं वा लिखित्वा यः प्रयच्छति
ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणोन्नतिम् ।
लोकायतं कुतर्कश्च प्राकृतं म्लेच्छभाषितम् ।
न श्रोतव्यं द्विजेनैव तदधो नयति द्बिजम् ॥
समर्थो यो न गृह्णीयात् दातृलोकमवाप्नुयात् ॥
कुशाः शाकं पयो गन्धाः प्रत्याख्येयं न वारि च ।
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः ॥
अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा ।
देवातिथ्यर्च्चनकृते पितृभृत्यर्थमेव च ।
सर्व्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च ॥”
इति गारुडे ९८ अध्यायः ॥

दानशीलः, त्रि, (दाने शीलं स्वभावो यस्य । यद्वा,

दानस्य शीलं सन्ततमनुष्ठानं यस्य ।) दाता ।
तत्पर्य्यायः । वदान्यः २ वदन्यः ३ । इति हेम-
चन्द्रः । ३ । १५ ॥ (यथा, महाभारते । ५ ।
१२२ । ५ ।
“यत् फलं दानशीलस्य क्षमाशीलस्य यत् फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥”)

दानशौण्डः, त्रि, (दानेषु शौण्डः अतिदक्षः ।

“सप्तमी शौण्डैः ।” २ । १ । ४० । इति समासः ।)
बहुप्रदः । इत्यमरः । ३ । १ । ६ ॥ (यथा,
माघे । १४ । ४६ ।
“निर्गुणोऽपि विमुखो न भूपते-
र्दानशौण्डमनसः पुरोऽभवत् ॥”)

दानसागरः, पुं, (दानानां सागर इव ।) षोडश-

सङ्ख्यकषोडशः । यथा, --
“यः कश्चित् कुरुते देवि ! ग्रहणे दानसागरम् ।
वृषोत्सर्गं महादानं यत्किञ्चित् पृथिवीतले ।
पुरश्चरणं तथा होमं यः कुर्य्याद्बिधिबोधितम् ।
सर्व्वं तस्य वृथा देवि ! श्रीगुरोरर्च्चनं विना ॥”
इति श्रीकामधेनुतन्त्रे आगमसन्दर्भे ज्ञानदर्पणे
देवदेवीसंवादे २५ पटलः ॥

दानीयः, त्रि, (दीयतेऽस्मै इति । दा दाने +

“कृत्यल्युटो बहुलम् ।” ३ । ३ । ११३ । इति
सम्प्रदाने अनीयर् ।) सम्प्रदानम् । इति मुग्ध-
बोधम् ॥ (यथा, तत्रैव कारकप्रकरणे ।
“सर्व्वोऽर्च्यो जीवनः पाता दानीयः प्रभवो
लयः ॥”)

दानुः, त्रि, (ददाताति । दा + “दाभाभ्यां नुः ।”

उणां । ३ । ३२ । इति नुः ।) दाता । विक्रान्तः ।
इति मेदिनी । ने, १० ॥ शर्म्म । वायुः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥ (पुं, दानवः ।
यथा, ऋग्वेदे । २ । १२ । ११ ।
“ओजायमानं यो अहिं जघान दानुं शयानं स
जनास इन्द्रः ॥”
दीयते इति कर्म्मणि नुः । देयः । यथा, ऋग्-
वेदे । ८ । २५ । ६ ।
“सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ॥”)

दान्तः, त्रि, (दाम्यतीति । दम + कर्त्तरि क्तः ।)

तपःक्लेशसहः । (यथा, मनुः । ४ । ३५ ।
“कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ॥”)
पृष्ठ २/७०२
दमितः । इत्यमरः । २ । ७ । ४३ ॥ (यथा,
महाभारते । १ । २२२ । ४६ ।
“तथैवाश्वतरीणाञ्च दान्तानां वातरं हसाम् ॥”
दन्तेन निर्वृत्तम् । दन्त + “तेन निर्वृत्तम् ।”
४ । २ । ६८ । इति अण् । दन्तनिर्म्मितम् ।
यथा, महाभारते । ५ । ४६ । ५ ।
“रुचिरैरासनैस्तीर्णां काञ्चनैर्दारवैरपि ।
अश्मसारमयैर्दान्तैः स्वास्तीर्णैःसोत्तरच्छदैः ॥”)
दाता । इति संक्षिप्तसारे उणादिवृत्तिः ॥
पुं, दमनकवृक्षः । शिक्षितवृक्षः । इति राज-
निर्घण्टः ॥ (विदर्भराजपुत्त्रविशेषः । यथा,
महाभारते । ३ । ५३ । ८ -- ९ ।
“तस्मै प्रसन्नो दमनः सभार्य्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः ॥
दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥”
स्त्री, अप्सरोविशेषः । यथा, महाभारते ।
१३ । १९ । ४५ ।
“विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥”)

दान्तिः, स्त्री, (दम + क्तिन् । “अनुनासिकस्येति ।”

६ । ४ । १५ । इति दीर्घः ।) तपःक्लेशसहि-
ष्णुता । तत्पर्य्यायः । दमथुः २ दमः ३ ।
इत्यमरः । ३ । २ । ३ ॥

दापितः, त्रि, (दाप्यते स्म इति । दा + णिच् +

कर्म्मणि क्तः ।) साधितः । इत्यमरः । ३ । १ । ४० ॥
धनादिना आयत्तीकृतः । इति भरतः ॥ धुती
इति ख्यातं यस्मै दत्तं स इति रमानाथः ॥
दण्डितः । इति विद्याविनोदः ॥ शोधितद्रव्यम् ।
इति नयनानन्दः ॥ दायित इति पाठोऽपि ।
इति कालिङ्गपुरुषोत्तमौ ॥

दाम, [न्] क्ली स्त्री, (दीयते इति । दा दाने

दो अवखण्डने वा + “सर्व्वधातुभ्यो मनिन् ।”
उणां । ४ । १४५ । इति मनिन् ।) यत्रैकस्मिन्
बहुप्रग्रहयुक्ते अनेकगावो बध्यन्ते तत् । दाङनि
इति दोँका इति च भाषा । तत्पर्य्यायः ।
सन्दानम् २ । इत्यमरः । २ । ९ । ७३ ॥
रज्जुः । इति दामोदरदर्शनात् ॥ (यथा, भाग-
वते । १ । ८ । ३१ ।
“गोप्याददे त्वयि कृतागसि दाम तावत्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निलीय भयभावनयास्थितस्य
सा मां विमोहयति भीरपि यद्बिभेति ॥”
माला । यथा, माघे । ४ । ५० ।
“क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥”
दातरि, त्रि । यथा, ऋग्वेदे । ६ । ४४ । २ ।
“यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् ॥”
“रायो धनस्य दामा दाता भवति ।” इति
तद्भाष्ये सायनः ॥)

दामनपर्व्व, [न्] क्ली, (दमनो दमनवृक्षस्तस्ये-

दमित्यणप्रत्यये दामनं तद्भञ्जनसम्बन्धि पर्व्व
यस्मिन् ।) द्मनभञ्जनतिथिः । सा चैत्रशुक्लचतु-
र्द्दशी । इति तिथ्यादितत्त्वम् ॥

दामनी, स्त्री, (दामैव । दामन् + स्वार्थे प्रज्ञा-

दित्वात् अण् । “अन् ।” ६ । ४ । १६७ । इति
प्रकृतिभावः । “टिड्ढेति ।” ४ । १ । १५ । इति
ङीप् ।) पशुबन्धनरज्जुः । तत्पर्य्यायः । पशु-
रज्जुः २ । इत्यमरः । २ । ९ । ७३ ॥ (यथा,
हरिवंशे । ६५ । २४ ।
“कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः ॥”)

दामलिप्तं, क्ली, तमोलिप्तदेशः । इति हेमचन्द्रः ।

४ । ४५ ॥

दामा, स्त्री, (दामन् + “डाबुभाभ्यामन्यतर-

स्याम् ।” ४ । १ । १३ । इति पक्षे डाप् ।)
दाम । इति भरतः ॥

दामाञ्चनं, क्ली, (दामाञ्चलम् । पृषोदरादित्वात्

लस्य नः ।) अश्वादेः पादबन्षनरज्जुः । इति
हेमचन्द्रः । ४ । ३१७ ॥

दामाञ्चलं, क्ली, (दाम्नः अञ्चलमिव ।) एक-

शफाङ्घ्रिबन्धः । अश्वादिपादबन्धनरज्जुः । इति
हारावली । ६१ ॥ (यथा, माघे । ५ । ६१ ।
“सस्रुः सरोषपरिचारकवार्य्यमाणा
दामाञ्चलस्खलितलोलपदं तुरङ्गाः ॥”)

दामोदरः, पुं, (“दमादिसाधनेनोदारा उत्कृष्टा

मतिर्या तया गम्यते इति दामोदरः । ‘दाम्ना-
दामोदरं विदुः ।’ इति भगवद्बचनात् । यशो-
दया दाम्नोदरे बद्ध इति वा दामोदरः ।
‘दामानि लोकनामानि तानि यस्योदरान्तरे ।
तेन दामोदरो देवः श्रीधरस्तु रमाश्रितः ॥’
इति वा ।” इति विष्णुसहस्रनामभाष्ये शङ्करः ॥
५३ ॥ तथा, महाभारते । ५ । ७० । ८ ।
“देवानां स्वप्रकाशत्वात् दमाद्दामोदरो विभुः ॥”)
विष्णुः । इत्यमरः । १ । १ । १८ ॥ (दाम रज्जु-
रुदरे यस्य । श्रीकृष्णः । यथा, महाभारते ।
१ । १९० । १९ ।
“दामोदरो भ्रातरमुग्रवीर्य्यं
हलायुधं वाक्यमिदं बभाषे ॥”
यशोदयासौ उदरदेशे दाम्ना बद्ध आसीत् अतो-
ऽस्य तथा नाम । यथा, हरिवंशे । ६३ । १४, २६ ।
“दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुदूखले ।
यदिशक्तोऽसि गच्छेति तमुक्त्रा कर्म्म साकरोत् ॥”
“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥”)
भूतार्हद्विशेषः । इति हेमचन्द्रः । २ । १३० ॥
(शालग्राममूर्त्तिविशेषः । तल्लक्षणं यथा, पद्म-
पुराणे ।
“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः ।
चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा ॥”
अस्य अन्यद्विवरणन्तु शालग्रामशब्दे द्रष्ट-
व्यम् ॥ * ॥ काश्मीरस्य नृपविशेषः । यथा, राज-
तरङ्गिण्याम् । १ । ६४ ।
“गतिं प्रवीरसुलभां तस्मिन् सुक्षत्त्रिये गते ।
श्रीमान् दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥”)

दाम्भिकः, पुं स्त्री, (दम्भेन चरतीति । दम्भ +

“चरति ।” ४ । ४ । ८ । इति ठक् ।) वक
पक्षी । इति राजनिर्घण्टः ॥ दग्भयुक्ते, त्रि ॥
(यथा, मनुः । ३ । १५९ ।
“पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥”)

दाय, ऋ ङ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अददायत् । ङ, दायते ।
इति दुर्गादासः ॥

दायः, पुं, (दीयते इति । दा दाने + घञ् । “आतो

युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।)
यौतुकादिदेयधनम् । (यथा, महाभारते । २ ।
५१ । १ ।
“दायन्तु विविधं तस्मै शृणु मे गदतोऽनघ ! ।
यज्ञार्थं राजभिर्दत्तं महान्तं घनसञ्चयम् ॥”)
कन्यादानकाले जामात्रादिभ्यो व्रतभिक्षादौ
ब्राह्मणादिभ्यश्च यद्द्रव्यं दीयते तत् । इति
भरतः ॥ तत्पर्य्यायः । हरणम् २ । इत्यमरः ।
२ । ८ । २८ ॥ सोल्लुण्ठभाषणम् । विभक्तव्य-
पितृद्रव्यम् । (यथा, मनुः । ९ । १६४ ।
“औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥”
विभागार्हधनमात्रम् । यथा, तत्रैव । ९ । ७७ ।
“संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्द्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥”
दा दाने + भावे घञ् ।) दानम् । इति मेदिनी ।
ये, ३० ॥ (यथा, मनुः । ८ । १९९ ।
“अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥”)
स्थानम् । (दो छेदे + घञ् ।) खण्डनम् । इति
शब्दरत्नावली ॥ लयः । इत्यजयपालः ॥ (ददा-
तीति । दा + “श्याद्ब्यधेति ।” ३ । १ । १४१ ।
इति णः । दातरि, त्रि । इति व्याकरणम् ॥)

दायकः, त्रि, (ददातीति । दा + ण्वुल् ।) दाता ।

यथा । हतारिगतिदायक इति भक्तिरसामृत-
सिन्धुः ॥ (यथाच महाभारते । ३ । १९३ ।
३३ ।
“तावतां गोसहस्राणां फलं प्राप्नोति दायकः ॥”)

दायबन्धुः, पुं, (दाये बन्धुः ।) भ्राता । इति शब्द-

रत्नावली ॥

दायभागः, पुं, (दायस्य भागः ।) सम्बन्धिमात्रेण

सम्बन्धिधनविभागः । पूर्ब्बद्रव्यस्वामिसम्बन्धा-
धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो
दायशब्दस्तस्य विभागः । एकदेशगतस्यैव
भूहिरण्यादाबुत्पन्नस्य स्वत्वस्य विनिगमना-
प्रमाणाभावेन वैशेषिकव्यवहारानर्हतयाव्यव-
स्थितस्य गुटिकापातादिना व्यञ्जनम् । अथवा
विशेषेण भजनं स्वत्वज्ञापनं वा । यत्र चैकं
दासीगवादिकं बहुसाधारणं तत्रापि तत्तत्-
कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते ॥ * ॥
अथ दायाधिकारक्रमे पुंधनाधिकारिणः ।
तत्रादौ मृतधने औरसपुत्त्रस्याधिकारः । तद-
भावे पौत्त्रस्य । तदभावे प्रपौत्त्रस्य । मृत-
पतृकपौत्त्रमृतपितामहकप्रपौत्त्रयोः पुत्त्रेण
सह तुल्याधिकारः । एषामभावे पत्नी धनाधि-
कारिणी । तत्रायं विशेषः पत्नी धनं भुञ्जीत
पृष्ठ २/७०३
एव न तु तस्य दानाधमनविक्रयान् कर्त्तुमर्हति ।
किन्तु भर्त्तुरौर्द्ध्वदेहिकक्रियार्थं दानादिकमप्यनु-
मतम् । वर्त्तनाशक्तौ आधमनमप्यनुमतं तदशक्तौ
विक्रयणमपि । भर्त्तुरौर्द्ध्वदेहिकक्रियार्थमर्थानु-
रूपं भर्त्तृसपिण्डभर्त्तृगुरुभर्त्तृदौहित्रसन्तान-
भर्त्तृभागिनेयभर्त्तृमातुलेभ्यो दद्यात् । एतेषा-
मभावे स्वपितृकुले दद्यात् ॥ पत्न्यभावे दुहिता ।
तत्रापि प्रथमं कुमारी । अत्रायं विशेषः कन्या
जाताधिकारा पश्चात् परिणीता सती अविद्य-
मानपुत्त्रा यदि मृता तदा तत्पितृदाये सपु-
त्त्रायाः सम्भावितपुत्त्राया भगिन्यास्तुल्याधिकारः ।
कुमार्य्यभावे चोढायाः पुत्त्रवत्याः सम्भावित-
पुत्त्रायाश्च तुल्याधिकारः । एतयोरेकतराभावे
अन्याधिकारिणी । एतयोरभावेऽपि बन्ध्यापुत्त्र-
हीनविधवयोर्नाधिकारः । सर्व्वदुहित्रभावे
दौहित्रस्याधिकारः । तदभावे पितुरधिकारः ।
तदभावे मातुरधिकारः । तदभावे सोदरस्याधि-
कारः । सोदराभावे सजातीयवैमात्रेयाधिकारः ।
तदभावे सोदरभ्रातृपुत्त्राणामधिकारः । संसर्ग्य-
संसर्गिसोदरभ्रातृपुत्त्रेषु संसर्गिभ्रातृपुत्त्रस्याधि-
कारः । एवं संसर्ग्यसंसर्गिवैमात्रेयभ्रातृपुत्त्रे
सति संसर्गिवैमात्रेयभ्रातृपुत्त्रस्याधिकारः ।
यदा त्वसंसर्गी सोदरभ्रातृपुत्त्रः संसर्गी चा-
सोदरभ्रातृपुत्त्रस्तदा तयोर्युगपदधिकारः । यदा
पुनः सोदरवैमात्रेयभ्रातृपुत्त्रौ संसर्गिणावसंस-
र्गिणौ वा तदा उभयथैव सोदरभ्रातृपुत्त्र-
स्याधिकारः । भ्रातृपुत्त्राभावे भ्रातृपौत्त्रस्याधि-
कारः । अत्रापि सोदरवैमात्रेयभ्रातृपुत्त्रवत्
क्रमो बोध्यः । भ्रातृपौत्त्राभावे पितृदौहित्र-
स्याधिकारः । अत्र सोदरभगिनीपुत्त्रवैमात्रेय-
भगिनीपुत्त्रयोस्तुल्यवदधिकारः । पितुर्दौहित्रा-
भावे पितामहस्याधिकारः । पितामहाभावे
पितामह्या अधिकारः । पितामह्यभावे पितृव्य-
स्याधिकारः । तदभावे पितृव्यपुत्त्रस्याधिकारः ।
तदभावे पितृव्यपौत्त्रस्याधिकारः । पितृव्यपौत्त्रा-
भावे पितामहदौहित्रस्याधिकारः । पिता-
महदौहित्त्राभावे पितृव्यदौहित्त्रस्याधिकारः ।
तदभावे प्रपितामहस्याधिकारः । तदभावे
प्रपितामह्या अधिकारः । ततः पितामहभ्राता-
धिकारी । तदभावे पितामहभ्रातृपुत्त्रः । तद-
भावे पितामहभ्रातृपौत्त्रः । ततः प्रपितामह-
दौहित्रोऽधिकारी । ततः पितामहभ्रातृदौहित्रो-
ऽघिकारी । तदभावे मातामहः । तदभावे
मातुलः । तदभावे मातृष्वस्रीयः । तदभावे
मातुलपुत्त्रः । तदभावे मातुलपौत्त्रः । एषाम-
भावे सकुल्यः । सकुल्योऽपि द्बिविधः अधस्तन
ऊर्द्ध्वतनश्च तत्र प्रपौत्त्रपुत्त्रावधयोऽधस्तनास्त्रयः
वृद्धप्रपितामहाद्रित्रय ऊर्द्ध्वतनास्तत्राप्यादावध-
स्तनानां सकुल्यानां क्रमेणाधिकारः । तेषामभावे
ऊर्द्ध्वतनानां क्रमेणाधिकारः । एवंविधसकुल्या-
भावे समानोदकाः । तदभावे आचार्य्यः । तद-
भावे शिष्यः तदभावे सहवेदाध्यायिब्रह्मचारिणः ।
तदभावे ग्रामस्थाः सगोत्राः । तदभावे तथा-
विधाः समानप्रवराः । उक्तपर्य्यन्ताभावे तद्-
ग्रामस्थास्त्रैविद्यत्वादिगुणयुक्ता ब्राह्मणा धनाधि-
कारिणः । एतेषामभावे ब्राह्मणधनवर्ज्जं
राजाधिकारी । ब्राह्मणधनस्य तु गुणवद्ब्राह्मण-
पर्य्यन्ताभावे ब्राह्मणान्तरस्य ग्रामान्तरस्थस्यापि
अधिकारः । वानप्रस्थयतिब्रह्मचारिणां धनं
धर्म्मभ्रातृसच्छिष्याचार्य्या गृह्णीयुः । तदभावे
चैकत्रवासी एकाश्रमी वा गृह्णीयात् । ब्रह्म-
चारी च द्बिविधः नैष्ठिक उपकुर्व्वाणश्च । तत्र
नैष्ठिकधने आचार्य्यस्याधिकारः । उपकुर्व्वाणस्य
तु धनं पित्रादिभिरेव ग्राह्यम् । इति पुंधनाधि-
कारिणः ॥ * ॥
अथ स्त्रीधनाधिकारक्रमः ।
तत्र कुमारीधने प्रथमं सोदरभ्राताधिकारी ।
तदभावे माता तदभावे पिता । वरदत्तधने
वरोऽधिकारी ॥ * ॥
अथोढास्त्रीधनाधिकारक्रमनिरूपणार्थं तद्धनं
निरूप्यते । विवाहकाले लब्धं यौतुकं धनम् १
भर्त्तृनीयमाना पितृमातृकुलात् यद्धनं लभते तत्
२ भर्त्तृदत्तम् ३ भ्रातृदत्तम् ४ पितृदत्तम् ५ मातृ-
दत्तम् ६ द्बितीयविवाहार्थिना पूर्ब्बस्त्रियै पारि-
तोषिकं यद्दत्तं तत् ७ अन्नाच्छादनम् ८ अल-
ङ्करणम् ९ गृहादिकर्म्मिरूपशिल्पिस्वभर्त्तृद्बारे-
णान्येषां गृहादिनिष्पादनादुत्कोचविधयान्येभ्यो
यद्धनं लब्धं तत् १० पुत्त्रदत्तम् ११ मातुलादि-
दत्तम् १२ विवाहात् परतः पित्रादिना भर्त्त्रा-
दिना च यद्दत्तम् १३ । भर्त्तृदत्तस्थावराति-
रिक्तानामेतेषां धनानां स्त्री दानादिकं कर्त्तु-
मर्हति ॥ * ॥
तदेवं स्त्रीधने निरूपिते तस्यां मृतायां
तद्धनाधिकारो निरूप्यते । तत्र यौतुकधने-
कुमार्य्याः प्रथममधिकारः । तदभावे वाग्-
दत्तायाः तदभावे चोढायाः पुत्त्रवत्याः सम्भा-
वितपुत्त्रायाश्च युगपदधिकारः । तदभावे बन्ध्या-
विधवयोस्तुल्यवदधिकारः । तत्र कुमारी वाग्-
दत्ता जाताधिकारानन्तरं परिणीता सती
पश्चाद्बन्ध्यात्वेनावधृता पुत्त्रमनुत्पाद्यैव विधवा
भूता वा तदा तस्यां मृतायां तत्संक्रान्तमातृ-
घने तद्भगिन्योः पुत्त्रवतीसम्भावितपुत्त्रयोरभावे
बन्ध्याविधवयोरप्यधिकारः । सर्व्वदुहित्रभावे
पुत्त्रस्याधिकारः । पुत्त्राभावे दौहित्रोऽधिकारी
दौहित्राभावे पौत्त्रः । तदभावे प्रपौत्त्रः । तद-
भावे सपत्नीपुत्त्रः । तदभावे सपत्नीपौत्त्रः ।
तदभावे सपत्नीप्रपौत्त्रः । एतत्पर्य्यन्ताभावे ब्राह्म-
दैवार्षगान्घर्व्वप्राजापत्याख्यविवाहपञ्चकलब्ध-
यौतुकधने भर्त्रधिकारः । भर्त्तुरभावे भ्रातुः ।
तदभावे माताधिकारिणी । तदभावे पिता ।
सपत्नीप्रपौत्त्रपर्य्यन्ताभावे आसुरराक्षसपैशा-
चाख्यविवाहत्रिकलब्धयौतुकधने तु प्रथमं मातु-
रधिकारः । तदभावे पितुः । पितुरभावे भर्त्तुः ॥
अथायौतुकस्त्रीधनाधिकारिक्रमः । तत्र विवाह-
पूर्ब्बापरकालपितृदत्तयौतुकाभ्यामतिरिक्तस्त्री-
धने कन्यापुत्त्रयोर्युगपदधिकारः । तयोरेकतरा-
भावे अन्यतरस्य तद्धनं तयोर्द्बयोरभावे ऊढायाः
पुत्त्रवत्याः सम्भावितपुत्त्रायाश्च तुल्यवदधिकारः ।
एतयोरेकतराभावे अन्यस्या अधिकारः । एत-
योर्द्वयोरभावे पौत्त्रः । पौत्त्राभावे दौहित्रः । तद-
भावे प्रपौत्त्रः । तदभावे सपत्नीपुत्त्रः तदभावे
सपत्नीपौत्त्रः । तदभावे सपत्नीप्रपौत्त्रोऽधिकारी ।
ततो बन्ध्या विधवा च तुल्यवदधिकारिण्यौ ।
एतयोरेकतराभावे चान्यतरस्याः । बन्ध्याविधवा-
पर्य्यन्ताभावे यौतुकवत् ब्राह्मादिविवाहपञ्चक-
विवाहिताया धने भर्त्तृ भ्रातृमातृपितॄणां क्रमशो-
ऽधिकारः । विवाहकाले तत्पूर्ब्बापरकाले वा
स्त्रियै यद्धनं पित्रा दत्तं तत्र धने प्रथमं कुमार्य्याः ।
तदनन्तरमूढयोः पुत्त्रवतीसम्भावितपुत्त्रयोः ।
तदनन्तरं बन्ध्याविधवयोश्चाधिकारः । सर्व्व-
दुहित्रभावे पुत्त्रादेर्यौतुकधनान्तरवत् क्रमेणाधि-
कारः । ततो ब्राह्मादिविवाहपञ्चकलब्धयौतुक-
धनेषु पितृपर्य्यन्ताभावे आसुरादिविवाहत्रिक-
लब्धयौतुकधनेषुं च भर्त्तृ पर्य्यन्ताभावे देवरादे-
रधिकारः । तदभावे देवरभ्रातृश्वशुरयोः सुतानां
युगपदधिकारः । एतेषामभावे असपिण्डोऽपि
भगिनीपुत्त्रः । तदभावे भर्त्तृ भागिनेयः । तद-
भावे भ्रातृसुतः । तदभावे जामाता । जामातृ-
पर्य्यन्ताभावे सपिण्डानन्तर्य्यक्रमेण शुश्वरभ्रातृ-
श्वशुरादीनां सपिण्डानामधिकारः । सपिण्डा-
भावे सकुल्याः समानोदकाः सगोत्राः समान-
प्रवराश्च पुंधनवत् क्रमेणाधिकारिणः । एतत्-
सर्व्वाभावे ब्राह्मणीघने स्वग्रामश्रोत्रियादेरधि-
कारः । क्षत्त्रियादिधने राज्ञ एवाधिकारः ।
इति स्त्रीधनाधिकारिणः ॥ * ॥
अथ विभागानधिकारिणः ।
क्लीवपतितजात्यन्धजन्मवधिर-उन्मत्तजड-
मूकपङ्गुपितृद्बिट्निरिन्द्रियौपपातिकाचिकित्स्य-
रोगार्त्ताः । पतितवर्ज्जं एते भरणीयाः । पतित-
पुत्त्रवर्ज्जमेतेषां पुत्त्रा यदि निर्दोषाः तदांश-
भाभिनः । क्लीवादीनां अपुत्त्रा भार्य्याः यदि
सद्वृत्तास्तदा भर्त्तव्याः । एषां दुहितरो विवाह-
पर्य्यन्तं भरणीयाः ॥ * ॥
अथ विभाज्याविभाज्यधननिर्णयः ।
तत्र पैतामहं पित्रर्ज्जितं साधारणधनोपघाते-
नार्ज्जितञ्चेति त्रिविधं धनं सर्व्वैरेव विभाज्यम् ।
किन्तु तत्रार्ज्जकस्य द्वावंशौ अन्येषामेकैकांशः
साधारणधनानुपघातेन शौर्य्यप्राप्तं धनं एवं
साधारणधनानुपघातेनार्ज्जितविद्याधनं पितृ-
पितृव्यादिप्रसादादिना लब्धं धनं भार्य्याप्राप्ति-
काले लब्धं धनं मित्रताप्राप्तं धनं आर्त्तिज्यलब्धं
एतान्यविभाज्यानि । विद्याधनन्तु समविद्या-
धिकविद्येभ्यो देयं एवं यदि विद्यामभ्यस्यतो
भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीराया-
साभ्यां बिभर्त्ति तदा तद्बिद्यार्ज्जितधने मूर्खस्यापि
अपरभ्रातुरंशित्वम् । स्वकुलात् पित्रादितो
पृष्ठ २/७०४
लब्धविद्यार्ज्जितधने तु सर्व्वेषां मूर्खामूर्खाणामं-
शित्वम् । विद्याधनं यघा, यदि भवान् भद्र-
मुपन्यस्यति तदा भवते एतावद्धनं दातव्यं इति
पणितं तत्र भद्रोपन्यासेन यत् पणितं धनं लब्धं
तत् । अध्यापितशिष्याद्यल्लब्धम् । ऋत्विक्कर्म्म-
करणेन यजमानाद्दक्षिणादिरूपं लब्धं धनम् ।
यत्किञ्चित् विद्यायाः प्रश्ने कृते तत्र सम्यगुत्त-
रेण परितोषादपणितमेव किञ्चिद्धनं ददाति
तत् । यो ह्यस्मिन् शास्त्रार्थे मम संशयमपन-
यति तस्मै सुवर्णादिकमिदं दास्यामीत्युक्ते तस्य
संशयमपनीय यल्लब्धम् । वादिनोः कुत्रचिद्बाद-
विषयसन्देहे न्यायकरणार्थमागतयोः सम्यङ्नि-
रूपणेनयल्लब्धम् । शास्त्रादिषु स्वज्ञानं प्रकाश्य
प्रतिग्रहादिना यल्लब्धम् । तथात्यर्थंवादाद्बाद-
विचारे वा परं निर्जित्य यल्लब्धम् । एकस्मिन्
देये वस्तुनि बहूनां ब्राह्मणानां समुत्थाने येन
प्रकृष्टं वेदमधीत्य यल्लब्धम् । चित्रकरसुवर्ण-
कारादिभिः शिल्पिभिर्मूल्यादधिकं यल्लब्धम् ।
द्यूतेनापि परं निर्जित्य यल्लब्धम् । एतानि
अविभाज्यानि ॥ * ॥
क्रमादभ्यागतं द्रव्यमन्येन हृतं यदि दायादा-
नामनुमत्या तेषामेकतरेण साधारणधनानुप-
घातेन इतरव्यापारनैरपेक्षेण च घनमुद्धरति
तदा तद्धनमुद्धारकर्त्तुरेव । भूमिस्तु यदि अन्यै-
र्हृता एकेनोद्धृता तदा स तुरीयांशं गृहीत्वा
अवशिष्टभागत्रयं अन्यैः सह समं विभजेत् ।
अयं निष्कर्षः विभक्तेनाविभक्तेन वा साधारण-
धनानुपघातेनापरव्यापारनैरपेक्षेण येन यद-
र्ज्जितं तदर्जकस्यैव न तु तद्विभाज्यमितरैः ।
किन्तु विद्यालब्धधनमात्रे विशेषः स च प्रागे-
वाभिहितः । अङ्गयोजितं वस्त्रालङ्कारं अश्वादि-
वाहनं लड्डुकादिकूपवाप्यादिगतं पित्रादि-
सम्बन्धिजलं दासीव्यतिरिक्ता स्त्री गोप्रचारः
रथ्या एतानि नान्यधनवद्बिभाज्यानि किन्तु स्व-
व्यापारेण तद्ग्रहीतव्यं एवं स्वस्वव्यापारोपयुक्त-
शयनभोजनपात्रादि न विभजनीयं येन यद्-
गृहीतं तत्तस्यैव । पुस्तकन्तु मूर्खैर्न ग्राह्यं किन्तु
पण्डितेन तदन्तर्गतस्वांशतुल्यद्रव्यान्तरं मूल्यमेव
वा दत्त्वा ग्रहीतव्यं एवं शिल्पिनां शिल्पोपयुक्त-
द्रव्यं नाशिल्पिनां तत्रापि पुस्तकवद्ब्यवस्था ।
पितरि जीवति यस्मिन् वास्तौ येन गृहोद्या-
नादिकं कृतं तस्य न विभागः यद्यपरेणापि
वास्त्वन्तरे तथा कृतम् ॥ * ॥
अथ संसृष्टविभागक्रमार्थमादौ संसर्गो निरू-
प्यते ।
पितृभ्रातृपितृव्याणामन्यतरेण सह विभक्तः सन्
पुनरन्योन्येच्छया पूर्ब्बकृतविभागमपेक्ष्य यत्तव
धनं तन्मम धनं यन्मम तत्तवापीति व्यवस्थया
एकगृहिरूपतयावस्थानं संसर्गः ॥ अथ संसृष्ट-
विभागः । अत्र भ्रातॄणां अन्येषां तुल्यसम्बन्धिनां
वा संसर्ग्यसंसर्गिणां मध्ये संसर्गिणामेव प्रथमं
मृतसंसर्गधनेऽधिकारः । तदभावे तथाविधा
संसर्गिणामिति क्रमः ॥ * ॥ एवं यदा पिता पुत्त्रान्
विभज्य यथाशास्त्रं भागं गृहीत्वा पुत्त्रैः सहा-
संसृष्ट एव पुत्त्रान्तरमुत्पाद्य मृतस्तदा विभागा-
नन्तरजात एव तद्धनाधिकारी न पूर्ब्बविभक्तः
एवं पूर्ब्बभ्रातृविभागेऽपि विभक्तजस्य नांशित्वम् ।
यदि तु येन केनचित् पुत्त्रेण संसृष्टः सन् पिता
मृतः तदा तद्धनं संसृष्टविभक्तजाभ्यां समं
विभाज्यं यथा धने तथर्णेऽपि । यद्यविज्ञात-
गर्भायामेव स्त्रियां पुत्त्रा विभक्तास्तद्गर्भजातो
विभक्तद्रव्याण्येकीकृत्य पुनर्विभज्य स्वांशं गृह्णी-
यात् न तु विभक्तजेन सह पितृद्रव्येऽंशित्वम् ॥ * ॥
अथ पितृकृतविभागो निरूप्यते ।
यत्र पितृकृतविभागस्तत्र स्वोपार्जितधने पितुरि-
च्छैव नियामिका । पितामहधने तु मातृरजो-
निवृत्तिसहकृता तदिच्छा नियामिका । स्वोपा-
र्जितधने पिता इच्छया धनं ग्रहीतुं शक्नोति
कस्मैचिदधिकं कस्मैचिन्न्यूनं दातुमर्हति । पैता-
महधनविभागे तु पिता स्वयमंशद्वयं गृहीत्वा
पुत्त्रेभ्य एकैकांशं दद्यात् । किन्तु पैतामहमणि-
मुक्ताप्रवालादिषु पितुः स्वाच्छन्द्यं भूमिनिबन्ध-
द्विपदान्यतमे न स्वाच्छन्द्यम् । स्वार्जितधनविभागे
पित्रा अपुत्त्रपत्नीभ्यः पुत्त्रतुल्यांशो देयः यदि
ताभ्यः स्त्रीधनं न दत्तं स्त्रीधने दत्ते सति अर्द्धं
देयम् । पुत्त्रकर्त्तृकविभागे तु विमातुरंशा-
भावः ॥ * ॥ शूद्रस्य दासीपुत्त्रोऽपि पितुरिच्छया
परिणीतस्त्रीजातपुत्त्रेण सह तुल्याधिकारी मृते
पितरि तदंशार्द्धाधिकारी । तथाविधभ्रात्रभावे
दौहित्रे चासति पितुः सर्व्वधनाधिकारी सति
दौहित्रे तेन सह तुल्याधिकारी ॥ * ॥ पितरि
मृते मातरि जीवन्त्यां पुत्त्राणां विभागो न
धर्म्म्यः यदि जीवन्त्यां मातरि विभागं कुर्व्वन्ति
तदा मातापि पुत्त्रतुल्यांशभागिनी । विमातुरं-
शाभावः किन्तु सा ग्रासाच्छादनादिना भर्त्तव्या ।
एवं पितामहधने पौत्त्रैर्विभाज्यमाने पिता-
मह्यः पौत्त्रतुल्यांशभागिन्यः ॥ * ॥ औरसेन
दत्तकादीनां विभागे औरसस्य द्व्यंशित्वं
सवर्णदत्तकादेरेकैकांशित्वम् । विभागस्तु पित्रा-
देर्धनिनः ऋणं परिशोध्य तदवशिष्ठधनस्य
करणीयः । उत्तमर्णेच्छया विभज्य वा तदृणं
परिशोधनीयम् । एकेन भ्रात्रादिना बहुपोष्य-
तया यत्राधिकं भुक्तं तत्र न विभुक्तांशो
विभागमध्ये प्रवेशनीयः । किन्तु भुक्तावशिष्टस्य
विद्यमानधनस्यैव विभागः कार्य्यः ॥ * ॥ असंस्कृत-
भ्रातृभगिनीनां पैतृकधनेन संस्कारः कर्त्तव्यः ।
विभागकाले केनचिन्निह्नुतस्य पश्चात् प्राप्तस्य
समभागः कर्त्तव्यः । भ्रमादिना कृताशास्त्रीय-
विभागधनस्य पुनः शास्त्रीयविभागः कार्य्यः ॥ * ॥
अथ विदेशागतस्य विभागः ।
विभक्ततादशायां देशान्तरगतस्य चिरकाला-
नन्तरागतस्य सप्तमपुरुषपर्य्यन्तं तत्सन्ततेरपि
मौलसामन्तादिना वा स्वज्ञापनपूर्ब्बकं क्रमा-
गतधनात यथाशास्त्रमंशभागित्वमिति स्थितं
एषा व्यवस्था विदेशागतविषयिणी देशस्थविषये
तु धनिनश्चतुर्थपर्य्यन्त एव तद्धनविभागार्हता ।
साधारणधनेऽपि स्वांशदानं कर्त्तव्यम् । इति
श्रीकृष्णतर्कालङ्कारकृतक्रमसंग्रहः ॥ * ॥
“देशस्य जातेः संघस्य धर्म्मो ग्रामस्य यो भृगुः ।
उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत् ॥”
इति दायतत्त्वम् ॥

दायविभागः, पुं, (दायस्य विभागः ।) दायभागः ।

यथा । “किं दायस्य विभागो विभक्तावयवत्वं
किंवा दायेन सह विभागोऽसंयुक्तत्वम् ।” इति
जीमूतवाहनः ॥

दायादः, पुं, (आदत्ते इति । आ + दा + “आत-

श्चोपसर्गे ।” ३ । १ । १३६ । इति कः । दायस्य
आदः ग्राहकः ।) सपिण्डः । पुत्त्रः । इत्यमरः ।
३ । ३ । ८८ ॥ (यथा, महाभारते । १ । ८५ । २ ।
“पुरुणा तु कृतं वाक्यं मानितञ्च विशेषतः ।
कनीयान् मम दायादो धृता येन जरा मम ॥”)

दायादी स्त्री, (दायं अत्तीति । अद् + अण् ।

स्त्रियां ङीष् ।) कन्या । इति शब्दार्थकल्पतरुः ॥

दायितः, त्री, (दाय दाने + णिच् + क्तः ।) दापितः ।

इत्यमरटीकायां भरतः ॥

दारकः, पुं, (दारयति नाशयति जनकस्य पितॄण-

मिति । दॄ + णिच् + ण्वुल् ।) पुत्त्रः । इति हेम-
चन्द्रः । ३ । २०६ ॥ (यथा, महाभारते । १ । ८३ । १३ ।
“कस्यैते दारका राजन् देवपुत्त्रोपमाः शुभाः ।
वर्च्चसा रूपतश्चैव सदृशा मे मतास्तव ॥”)
बालकः । इति मेदिनी । के, १०३ ॥ (यथा,
महाभारते । १ । ८३ । १६ ।
“शर्म्मिष्ठां मातरञ्चैव तथा चख्युश्च दारकाः ॥”)
दारुकः । इति शब्दार्थकल्पतरुः ॥ ग्राम्य-
शूकरः । इति राजनिर्घण्टः ॥

दारकः, त्रि, (दारयतीति । दॄ + णिच् + ण्वुल् ।)

भेदकः । इति मेदिनी । के, १०३ ॥ (यथा, --
“अशेषदुर्नामकरोगदारकं
करोति वृद्धं सहसैव दारकम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽर्शोऽधिकारे ॥”)

दारकर्म्म, क्ली, (दारार्थं पन्त्यर्थं यत् कर्म्म ।) विवाहः ।

इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । १ ।
१४ । २६ ।
“दारकर्म्म ततो व्यासः शुकस्य पर्य्यचिन्तयत् ॥”)

दारणं, क्ली, (दारयति नाशयति जलमलमने-

नेति । दॄ + णिच् + करणे ल्युट् ।) कतकम् ।
इति शब्दचन्द्रिका ॥ (दॄ + णिच् + भावे ल्युट् ।)
विदारणम् । यथा, “दारुदारणपथैः” समाहतम् ।
इति लीलावती ॥ (व्रणादिस्फोटनसम्पादक
औषधविशेषः । यथा, सुश्रुते । १ । ३६ ।
“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।
कपोतगृध्रकङ्कानां पुरीषाणि च दारणम् ॥
क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥”
दारयतीति । दॄ + णिच् + कर्त्तरि ल्युः । विदा-
रके, त्रि । यथा, महाभारते । ८ । ४९ । १७ ।
“समाधत्तशितं वाणं गिरीणामपि दारणम् ॥”
पृष्ठ २/७०५

दारदः, पुं, (दरदे देशविशेषे भवः । दरद +

अण् ।) दरददेशोद्भवविषभेदः । इत्यमरः । १ ।
८ । ११ ॥ पारदः । हिङ्गुलम् । इति मेदिनी ।
दे, ३१ ॥ समुद्रः । इति हारावली । ५६ ॥

दारबलिभुक्, पुं, (दारेण चञ्च्वाघातजन्यविदारणेन

बलिं भुङ्क्ते इति । भुज + क्विप् ।) वकपक्षी ।
इति त्रिकाण्डशेषः ॥

दाराः, पुं, (दारयन्ति भ्रातृबन्धूनिति । दॄ + “दार-

जारौ कर्त्तरि णिलुक् च ।” ३ । ३ । २० ।
इत्यस्य वार्त्तिकोक्त्या घञ् णिलुक् च ।) भार्य्या ।
बहुवचनान्तोऽयम् । इत्यमरः । २ । ६ । ६ ॥
(यथा, महाभारते । १ । १५९ । २७ ।
“आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि ।
आत्मानं सततं रक्षेत् दारैरपि धनैरपि ॥”)

दारा, स्त्री, (दारयति ज्ञातिबन्धूनिति । दॄ +

णिच् + अच् + टाप् ।) दाराः । इत्यमर-
टीकावां भरतः ॥ (यथा, भागवते । ७ । १४ । ११ ।
“अप्येकामात्मनो दारां नृणां स्वत्वगहो यतः ॥”)

दारिः, स्त्री, (दारयतीति । दॄ + णिच् + इन् ।)

विदारकः । इति शब्दार्थकल्पतरुः ॥

दारिका, स्त्री, (दारक + टापि अत इत्वम् ।)

कन्या । इति जटाधरः ॥ (यथा, हरिवंशे ।
४१ । १५९ ।
“अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥”)

दारितः, त्रि, (दार्य्यते स्मेति । दॄ + णिच् + क्तः ।)

कृतदारणः । तत्पर्य्यायः । भिन्नः २ भेदितः ३ ।
इत्यमरः । ३ । १ । १०० ॥ विदारितः ४ । इति
शब्दरत्नावली ॥ (यथा, महाभारते । ३ ।
१०७ । ४९ ।
“अंशुमानेवमुक्तस्तु सगरेण महात्मना ।
जगाम दुःखात् तं देशं यत्र वै दारिता मही ॥”
ताडितः । यथा, कालिकापुराणे ९० अध्याये ।
“ततः सुदर्शनो राजा गदया दारितोऽपतत् ॥”)

दारिद्र्यं, क्ली, (दरिद्रस्य भावः । दरिद्र + ष्यञ् ।)

दरिद्रता । यथा, --
“प्रणीय दारिद्र्यदरिद्रतां नृपः ।”
इति नैषधे । १ । १५ ॥
(यथा, मृच्छकटिके १ अङ्के ।
“दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारि-
द्र्यम् ।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥”)
निर्यकारान्तोऽप्ययम् ॥

दारी, स्त्री, (दारयति पदतलमिति । दॄ + णिच् +

“सर्व्वधातुभ्य इन् ।” उणां ४ । ११८ । इति
इन् । कृदिकरादिति पक्षे ङीष् ।) क्षुद्ररोग-
विशेषः । विवाई इति लोके । तल्लक्षणम् यथा, --
“परिक्रमणशीलस्य वायुरत्यर्थरूक्षणैः ।
पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् ॥”
तच्चिकित्सा यथा, --
“पाददार्य्यां शिरां प्राज्ञो मोक्षयेत्तलशोधिनीम् ।
स्नेहस्वेदोपपन्नौ च पादौ वा लेपयेन्मुहुः ॥
मधूच्छिष्टवसामज्जाघृतैः क्षारविमिश्रितैः ॥
क्षारो यवक्षारः ।
सर्ज्जाह्वसिन्धूद्भवयोश्चूर्णं मधुघृतप्लुतैः ।
निर्म्मथ्य कटुतैलाक्तं हितं पादप्रमार्ज्जने ॥
मधुसिक्थकगैरिकघृतगुडमहिषाक्ष-साल-
निर्यासैः ।
गैरिकसहितैर्ल्लेपः पादस्फुटनापहः सिद्धः ॥
मधुसिक्थक मोम । प्रथमं गैरिकं शिलाजतु ।
द्वितीयं गैरिकं गेरु इति लोके । सालनिर्यास
रालः ।
उन्मत्तकस्य बीजेन माणकक्षारवारिणा ।
विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः ॥
इति घत्तूरतैलम् ॥” इति भावप्रकाशः ॥

दारु, क्ली, पुं, (दीर्य्यते इति । दॄ + “दॄसनिजनीति ।”

उणां । १ । ३ । इति ञुण् ।) काष्ठम् । इत्य-
मरभरतौ ॥ (यथा, महाभारते । १ । १४५ । ११ ।
“शणं तैलं घृतञ्चैव जतु दारूणि चैव हि ।
तस्मिन् वेश्मनि सर्व्वानि निक्षिपेथाः समन्ततः ॥”)

दारु, क्ली, (दॄ + ञुण् ।) देवदारु । (यथा, सुश्रुते

उत्तरतन्त्रे । १७ ।
“दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ॥”
अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“सुरदारु द्रुकिलिमं सुराह्वं भद्रदारु च ।
देवकाष्ठं पीतदारु देवदारु च दारु च ॥”)
पित्तलम् । इति मेदिनी । रे, ४७ ॥

दारुः, क्षि, (दॄ + ञुण् ।) शिल्पी । दारकः ।

इति धरणी ॥ (यथा, ऋग्वेदे । ७ । ६ । १ ।
“इन्द्रस्येवप्र तवसस्कृतानि वन्देदारुं वन्दमानो
विवविभ ॥”
“दारुं पुरां भेत्तारं वन्दे ।” इति तत्र सायनः ॥)
दाता । इति त्रिकाण्डशेषः ॥

दारुकं, क्ली, (दारु + स्वार्थे कन् ।) देवदारु ।

इति राजनिर्घण्टः ॥

दारुकः, पुं, श्रीकृष्णसारथिः । इति त्रिकाण्डशेषः ॥

(यथा, महाभारते । २ । २ । २८ ।
“दारुकेण च सूतेन सहितो देवकीसुतः ॥”
योगाचार्य्यविशेषः । स तु महादेवस्य अव-
तारविशेषः । यथा, शिवपुराणे वायुसंहि-
तायाम् । २ । १० । ४ ।
“जटामाली चाट्टहासो दारुको लाङ्गली
तथा ॥”)

दारुकदली, स्त्री, (दारुवत् कठिना कदली ।)

वनकदली । इति राजनिर्घण्टः ॥

दारुका, स्त्री, (दारुणा काष्ठेन कायतीति ।

कै + कः । टाप् ।) काष्ठमयस्त्री । काठेर पुतुल
इति भाषा । तत्पर्य्यायः । पुत्त्रिका २ दारुस्त्री
३ शालभञ्जिका ४ शालभञ्जी ५ शालाङ्की ६ ।
इति शब्दरत्नावली ॥ दारुपुत्त्रिका ७ कुरुण्टी ८
दारुगर्भा ९ । इति हारावली । ७१ ॥

दारुगन्धा, स्त्री, (दारुणि गन्धो यस्याः ।)

चीडानामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

दारुगर्भा, स्त्री, (दारुमयो गर्भो यस्याः ।) दारु-

मयस्त्री । इति हारावली । ७१ ॥

दारुजः, पुं, (दारुणो जायते इति । जन + डः ।)

मर्द्दलः । इति शब्दरत्नावली ॥ काष्ठनिर्म्मिते,
त्रि ॥ (यथा, कालिकापुराणे । ६७ अध्याये ।
“आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा ॥”)

दारुणः, पुं, (दारयतीति । दॄ + णिच् + “कॄवृ

दारिभ्य उनन् ।” उणां ३ । ५३ । इति उनन्- ।
चित्रकः । इति राजनिर्घण्टः ॥ भयानकरसः ।
(विष्णुः । यथा, महाभारते । १३ । १४९ । ७४
“सुघन्वा खण्डपरशुर्द्दारुणो द्रविणप्रदः ॥”
“सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात)
दारुणः ।” इति तद्भाष्ये शङ्करः ॥) भयहेतौ,
त्रि । इत्यमरः । १ । ७ । २० ॥ (यथा, देवीभागवते ।
५ । ४ । २७ ।
“हाहाकारो महानासीत् सम्प्रहाराश्च दारुणः
उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥”
कठोरः । यथा, तत्रैव । १ । ४ । ५२ ।
“दारुणं देहदमनं सर्व्वलोकभयङ्करम् ॥”)

दारुणकं, क्ली, (दारुणवत् कायतीति । कै + कः ।)

मस्तकजातक्षुद्ररोगविशेषः । लोके रूसी इति
ख्यातः । तस्य लक्षणमाह ।
“दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते ।
मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् ॥
दारुणा कर्क्कशा ॥”
तस्य चिकित्सा यथा, --
“कार्य्यो दारुणके मूर्द्ध्नि प्रलेपो मधुसंयुतः ।
पियालबीजमधुककुष्ठमाषैः ससैन्धवैः ॥
आम्रबीजं तथा यथ्या द्वयं स्यात् मात्रया समम् ।
दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम् ॥
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् ।
गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन च ॥
कण्डुदारुणहृत् कुष्ठकपालव्याधिनाशनम् ॥”
इति गुञ्जातैलम् ।” इति भावप्रकाशः ॥
(अथ भृङ्गराजतैलम् ।
“भृङ्गराजत्रिफलोत्पलशारि
लौहपुरीषसमन्वितकारि ।
तैलमिदं पच दारुणहारि
कुञ्चितकेशघनस्थितकारि ॥”
इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥)

दारुनिशा, स्त्री, (दारुबहुला निशा हरिद्रा ।)

दारुहरिद्रा । इति रत्नमाला ॥ (अस्या गुणा
यथा, --
“दार्व्वीनिशागुणा किन्तु नेत्रकर्णास्यरोगनुत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

दारुपत्री, स्त्वी, (दारुणः पत्रमिव पत्रमस्याः ।

ङीष् ।) हिङ्गुपत्री । इति राजनिर्घण्टः ॥

दारुपीता, स्त्री, (दारुणा पीतेव । काष्ठप्रधानत्वात्

तथात्वम् ।) दारुहरिद्रा । इति राजनिर्घण्टः ॥

दारुपुत्त्रिका, स्त्री, (दारुमयी पुत्त्रिका ।) दारुका ।

इति हारावली । ७१ ॥

दारुमुख्याह्वया, स्त्री, (दारुमुख्यमाह्वयते स्पर्द्धते

इति । आ + ह्वे + अच् ।) गोधा । इति राज-
निर्घण्टः ॥
पृष्ठ २/७०६

दारुसिता, स्त्री, (दारुणि सिता शर्करेव ।)

त्वक् । दारुचिनि इति भाषा । तन्नामगुणाः ।
“त्वक्स्वाद्बी तु तनुत्वक् स्यात् तथा दारुसिता
मता ।
उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् ॥
सुरभिः शुक्रला बल्या मुखशोषतृषापहा ॥”
इति भावप्रकाशः ॥

दारुस्त्री, स्त्री, (दारुमयी स्त्री ।) दारुका ।

इति त्रिकाण्डशेषः ॥

दारुहरिद्रा, स्त्री, (दारुप्रधाना हरिद्रा ।)

स्वनामख्यातवृक्षविशेषः । तत्पर्य्यायः । पीतद्रुः २
कालेयकः ३ हरिद्रुः ४ दार्व्वी ५ पचम्पचा ३
पर्ज्जनी ७ । इत्यमरः । २ । ४ । १०२ ॥ पीतिका ८
पीतदारु ९ स्थिररागा १० कामिनी ११
कटङ्कटेरी १२ पर्ज्जन्या १३ पीता १४ दारु-
निशा १५ कालीयकम् १६ कामवती १७ दारु-
पीता १८ कर्कटिनी १९ दारु २० निशा २१
हरिद्रा २२ । इति शब्दरत्नावली ॥ अस्या
गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् ।
व्रणमेहकण्डुविसर्पत्वद्गांषविषकर्णाक्षिदोषनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ कफपित्तशोथ-
नाशित्वम् । विशेषेण कफाभिष्यन्दनाशित्वञ्च ।
इति राजवल्लभः ॥

दारुहस्तकः, पुं, (हस्त दव प्रतिकृतिः । “इवे

प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् । दारुणो
हस्तकः ।) काष्ठनिर्म्मितहस्तः । काठेर हाता
इति भाषा । तत्पर्य्यायः । तर्द्दूः २ । इत्यमरः ।
९ । २ । ३४ ॥

दार्घसत्रः, त्रि, (दीर्घसत्रे भवः । दीर्घसत्र + अण् ।

“देविकाशिंशपेति ।” ७ । ३ । १ । इति आद्यच
आत् ।) दीर्घसत्रयागे भवः । इति सिद्धान्त-
कौमुदी ॥

दार्ढ्यं, क्ली, (दृढस्य भावः । दृढ + “वणदृढादिभ्यः

ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।) दृढता ।
(यथा, पञ्चदश्याम् । ६ । १०४ ।
“वाक्यान्यपि यथाप्रज्ञं दार्ढ्यायोदाहरन्ति हि ॥”)

दार्द्दुरं, क्ली, दक्षिणावर्त्तशङ्खः । जतु । जलम् ।

इति शब्दार्थकल्पतरुः ॥ दर्द्दुरधर्म्मश्च ॥

दार्व्वटं, क्ली, चिन्तावेश्म । इति हारावली । १६८ ॥

दार्व्वण्डः, पुं, (दारुवत् कठिनमण्डं यस्य ।)

मयूरः । इति शब्दकल्पतरुः ॥

दार्व्वाघाटः, पुं, (दारु काष्ठं आहन्तीति । आ +

हन् + “दारावाहनोऽणन्तस्य च टः संज्ञा-
याम् ।” ३ । २ । ४९ । इत्यस्य वार्त्तिकोक्त्या अण
टश्चान्तादेशः ।) शतपत्रकपक्षी । इत्यमरः ।
२ । ५ । १७ ॥ काठ्ठोक्रा इति भाषा ।
(यथा, महाभारते । १० । ७ । १८ ।
“दार्व्वाघाटमुखाश्चापि चासवक्त्राश्च भारत ! ॥”)

दार्व्वाघातः, पुं, (दारुणि आघातो यस्मात् ।)

दार्व्वाघाटपक्षी । इति शब्दरत्नावली ॥

दार्व्विका, स्त्री, (दारयतीति । दॄ + उल्वादित्वात्

माधुः । दार्व्वी दारुहरिद्राविकारः । ततः
स्वार्थे कन् टाप् पूर्ब्बह्रस्वश्च ।) क्वाथोद्भव-
तुत्थम् । गोजिह्वा । इत्यमरः । २ । ४ । ११९ ॥

दार्व्विपत्रिका, स्त्री, (दार्व्व्याः पत्रमिव पत्र-

मस्याः । दार्व्विपत्रा ततः स्वार्थे कन् टापि अत
इत्वञ्च ।) गोजिह्वा । इति रत्नमाला ॥

दार्व्वी, स्त्री, (दारयति । दॄ + “उल्वादयश्च ।”

उणां ४ । ९७ । इति निपातनात् साधुः ।)
दारुहरिद्रा । (अस्याः पर्य्यायो यथा, वैद्यक-
रत्नमालायाम् ।
“कटङ्कटेरी दाव्वीं स्यात्तथा दारुनिशेति च ।
ख्याता दारुहरिद्रा च पर्ज्जनी च पचम्पचा ॥”
अस्या गुणा यथा, --
“दार्व्वी निशागुणा किन्तु नेत्रकर्णास्यरोगनुत् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
गोजिह्वा । इति मेदिनी । वे, ११ ॥ देवदारु ।
हरिद्रा । इति विश्वः ॥

दार्व्वीक्वाथोद्भवं, क्ली, (दार्व्व्या दारुहरिद्रायाः

क्वाथादुद्भवो यस्य ।) रसाञ्जनम् । इति राज-
निर्घण्टः ॥ कृत्रिमरसाञ्जनम् । इति रत्नमाला ॥

दार्षदः, त्रि, (दृषदि पिष्ठः । दृषद् + “शेषे ।”

४ । २ । ९२ । इत्यण् ।) दृषद्भवः । इति
सिद्धान्तकौमुदी ॥

दालं, क्ली, (दलेभ्यः सञ्चितम् । दल + अण् ।

यदुक्तम्, --
“संस्रुत्य पतितं पुष्पात् यत्तु पत्रोपरि स्थितम् ।
मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम् ॥”)
वत्यमधु । इति शब्दार्थकल्पतरुः ॥ इन्द्रनील-
दलाकारसूक्ष्ममक्षिकोत्पन्नं वृक्षकोटरान्तर-
भवं मधु । अस्य गुणाः । कटुत्वम् । कषाय-
त्वम् । अम्लत्वम् । मधुरत्वम् । पित्तदोषकारि-
त्वञ्च । इति राजनिर्घण्टः ॥

दालः, पुं, (दले जातम् । दल + अण् ।) कोद्रवः ।

इति हेमचन्द्रः ॥

दालवः, पुं, स्थावरविषभेदः । इति हेमचन्द्रः ।

४ । २६६ ॥

दाला, स्त्री, (दल्यते स्थूलमतिभिरिति । दल +

घञ् + टाप् ।) महाकालः । इति भावप्रकाशः ॥

दालिका, स्त्री, (दालैव । स्वार्थे कन् टाप् अत

इत्वञ्च ।) महाकालः । इति भावप्रकाशः ॥

दालिमः, पुं, (दाडिमः । डस्य लः ।) दाडिमः ।

इत्यमरटीकायां भरतः ॥

दाली, स्त्री, (दाल्यते इति । दल + णिच् + इन् ।

कृदिकारादिति ङीष् ।) देवदाली लता । इति
राजनिर्घण्टः ॥

दाल्भ्यः, पुं, (दल्भस्य मुनेर्गोत्रापत्यम् । “गर्गा-

दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
मुनिविशेषः । (यथा, महाभारते । २ । ४ । ११ ।
“वको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः
शुकः ॥”)

दाल्मिः, पुं, (दालयति असुरानिति । दल +

णिच् + बाहुलकात् मिः ।) इन्द्रः । इति
त्रिकाण्डशेषः ॥

दावः, पुं, (दुनोति उपतापयतीति । दु + “दुन्यो-

रनुपसर्गे ।” ३ । १ । १४२ । इति णः ।) वनम् ।
(यथा, महाभारते । १ । २२४ । ६ ।
“इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ॥”)
वनवह्निः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा,
महाभारते । ३ । ६६ । १ ।
“उत्सृज्य दमयन्ती तु नलो राजा विशांपते ! ।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥”)
अग्निः । इत्यमरटीकायां नीलकण्ठः ॥ उप-
तापः । इति भरतकृतद्विरूपकोषः ॥

दावाग्निः, पुं, (दावोद्भवोऽग्निः । शाकपार्थिवादि-

वत्समासः ।) वनोद्भवाग्निः । तत्पर्य्यायः ।
दवाग्निः २ दावानलः ३ । इति शब्दरत्नावली ॥
दवः ४ दावः ५ । इत्यमरः । ३ । ३ । २०५ ॥
(यथा, महाभारते । १ । १५५ । १५ ।
“दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥”)

दावानलः, पुं, (दावोद्भवः अनलः । दाव एवानलो

वा ।) दावाग्निः । इति शब्दरत्नावली ॥ (यथा,
कथासरित्सागरे । २६ । ६९ ।
“यद्दावानलतप्तस्य सुधाह्रदनिमज्जने ॥”)

दाविकः, त्रि, (देविकायां भवः । अण् । “देविका-

शिंशपेति ।” ७ । ३ । १ । इति आद्यच आत् ।)
देविकानदीसम्भवः । इत्यमरः । १ । १० । ३६ ॥

दाश, ऋ ङ क दाने । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) द्बितीयस्वरी । ऋ, अद-
दाशत् । क ङ, दाशयते । इति दुर्गादासः ॥

दाश, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-सकं-सेट् ।) ऋ, अददाशत् । ञ, दाशति
दाशते । इति दुर्गादासः ॥

दाश, न र हिंसने । इति कविकल्पद्रुमः ॥ (स्वां-

परं-सकं-सेट् ।) द्वितीयस्वरी । न, दाश्नोति ।
र वैदिकः । इति दुर्गादासः ॥

दाशः, पुं, (दाश्यते दीयते भृतिमूल्यमस्मै । दाश

दाने + सम्प्रदाने घञ् ।) भृत्यः । इत्यमर-
टीकायां रमानाथः ॥ (दशति हिनस्ति मत्-
स्यानिति । दन्श + “दंशेश्च ।” उणां ५ । ११ ।
इति टः नस्य आच्च । धीवरः । यथा, देवी-
भागवते । २ । १ । ३९ ।
“मत्स्यगन्धेति वाम्ना वै गुणेन समजायत ।
विवर्द्धमाना दाशस्य गृहे सा वासवी शुभा ॥”)

दाशपुरं, क्ली, (दाशान् कैवर्त्तान् पिपर्त्ति पालय-

तीति । पॄ + कः । “उदोष्ठ्यपूर्ब्बस्य ।” ७ । १ ।
१०२ । इति उत्वम् ।) दशपुरम् । इत्यमरटी-
कायां स्वामी ॥

दाशरथः, पुं, (दशरथस्य अयम् । तस्येदमिति

पितापुत्त्रत्वरूपसम्बन्धार्थे अण् ।) श्रीरामः । इति
शब्दरत्नावली ॥ (यथा, महानाटके ।
“प्रदीयतां दाशरथाय मैथिली ॥”
दशरथसम्बन्धिनि, त्रि । यथा, भट्टिः । २ । ५३ ।
“अजीगणद्दाशरथं न वाक्यम् ॥”)

दाशरथिः, पुं, (दशरथस्य अपत्यं पुमान् । “अत

इञ् ।” ४ । १ । ९५ । इतीञ् ।) श्रीरामः
पृष्ठ २/७०७
इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । ४५ । ११ ।
“यथा यथा दाशरथिर्घर्म्ममेवाश्रितोऽभवत् ।
तथा तथा प्रकृतयो रामं पतिमकामयन् ॥”)

दाशार्हः, पुं, (दाश दाने + भावे घञ् । दाशं दान-

मर्हतीति । अर्ह + अच् ।) विष्णुः । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । १३ । १४९ । ६७ ।
“विजयो जयः सत्यसन्धो दाशार्हः सात्वतां
पतिः ॥”)
दशाहदेशजश्च ॥

दाशेरकः, पुं, मालवदेशः । इति त्रिकाण्डशेषः ॥

दाश्वः, त्रि, (दाशति ददातीति । दाश + बाहुल-

कात् वन् ।) दाता । इति जटाधरः ॥

दाश्वान्, [स्] त्रि, (दाशृ दाने + “दाश्वान् सा-

ह्वान् मीढ्वांश्च ।” ६ । १ । १२ । इति क्वसुप्रत्ययेन
निपातनात् साधुः ।) दत्तवान् । इति मुग्धबो-
धम् ॥ (यथा, रघुः । १४ । ७१ ।
“तस्मै सुनिर्दोहदलिङ्गदर्शी
दाश्वान् सुपुत्त्राशिषमित्युवाच ॥”)

दास, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-सकं-सेट् ।) ऋ, अददासत् । ञ, दासति
दासते । इति दुर्गादासः ॥

दास, र न वधे । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं सेट् ।) र वैदिकः । न, दास्नोति । इति
दुर्गादासः ॥

दासः, पुं, (दसतीति । दसि + “दंसेष्टटनौ न

आत् ।” उणां ५ । १० । इति टः नकारस्य
चारारः ।) शूद्रः । (यथा, ऋग्वेदे । २ । १२ । ४ ।
“यो दासं वर्णमधरं गुहाकः ॥”
अधुना कायस्थानां उपाधिभेदः । स तु अष्टसिद्ध-
मौलिकानामन्यतमः । यथा, कुलदीपिकायाम् ।
“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका
ये हि सिद्धा-
स्ते दत्ता सेनदासाः करगुहसहिताः पालिताः
सिंहदेवाः ॥”)
ज्ञातात्मा । धीवरः । इति मेदिनी । से, ४ ॥
दानपात्रम् । इति विश्वः ॥ शूद्राणां नामान्त-
प्रयोज्यपद्धतिविशेषः । यथा, --
“शर्म्मान्तं ब्राह्मणस्यस्यात् वर्म्मान्तं क्षत्त्रियस्यच ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥”
इत्युद्बाहतत्त्वम् ॥ * ॥
दास्यते दीयते भूतिमूल्यादिकं यस्मै सः । चा-
कर इति भाषा । तत्पर्य्यायः । भृत्यः २ दासेरः
३ दासेयः ४ गोप्यकः ५ चेटकः ६ नियोज्यः ७
किङ्करः ८ प्रैष्यः ९ भुजिष्यः १० परिचारकः
११ । इत्यमरः । २ । १० । १७ ॥ प्रेष्यः १२
प्रेषः १२ प्रैषः १४ । इति भरतः ॥ परिकर्म्मा
१५ परिचरः १६ सहायः १७ उपस्थाता १८
सेवकः १९ अभिसरः २० अनुगः २१ । स
पञ्चदशविधः । यथा नारदः ।
“गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।
अन्नाकालभृतस्तद्वदाहितः स्वामिना च यः ॥
मोक्षितो महतश्चर्णात् युद्धे प्राप्तः पणे जितः ।
तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश्च विज्ञेयस्तथैव वडवाकृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥”
अस्यार्थः । गृहजातो दास्यामुत्पन्नः । दाया-
दुपागतः क्रमागतः । अन्नाकालभृतः दुर्भिक्ष-
पोषितः । स्वामिना आहितो बन्धकीकृतः ।
मोक्षितः ऋणमोचनेनाङ्गीकृतदास्यः । तवाह-
मित्युपगतः कस्याप्यदासः सन् स्वयं दासत्वेन
दत्तरूपः । प्रव्रज्यावसितः सन्न्यासभ्रष्टः । कृतः
केनचिन्निमित्तेन एतावत्कालपर्य्यन्तं तवाहं
दास इति कृतसमयः । भक्तदासः सुभिक्षेऽपि
भक्तार्थमङ्गीकृतदास्यः । वडवाकृतः वडवा दासी
तल्लोभादङ्गीकृतदास्यः । इति श्रीकृष्णतर्का-
लङ्कारकृतक्रमसंग्रहः ॥ तस्य कर्म्म यथा, --
“कर्म्मापि द्बिविधं ज्ञेयमशुभं शुभमेव च ।
अशुभं दासकर्म्मोक्तं शुभं कर्म्मकृतां स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
अशुभं कर्म्म विज्ञेयं शुभमन्यदतः परम् ॥”
इति मिताक्षरायां नारदः ॥
“विप्रस्य किङ्करा भूपो वैश्यो भूपस्य भूमिप ! ।
सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥

दासनन्दिनी, स्त्री, (दासस्य धीवरस्य नन्दिनी ।)

सत्यवती । इति शब्दरत्नावली ॥

दासपूरं, क्ली, (दासान् धीवरान् पूरयतीति ।

पूर + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
केवर्त्तीमुस्तकम् । इति शब्दरत्नावली ॥

दासिका, स्त्री, (दासति ददाति आत्मानमिति ।

दास दाने + ण्वुल् । टाप् अत इत्वञ्च ।) दासी ।
इत्यमरटीकायां भरतः ॥

दासी, स्त्री, (दासति ददात्यत्मानमिति । दास +

अच् । गौरादित्वात् ङीष् ।) भुजिष्या । इति
मेदिनी । से, ४ ॥ तत्पर्य्यायः । कर्म्मकरी २ ।
इति मुग्धबोधम् ॥ दासपर्य्यायशब्दाः स्त्रीलिङ्गे
अस्याः पर्य्यायशब्दा भवन्ति ॥ (यथा, देवी-
भागवते । १ । २० । ७२ ।
“न गता च बधूस्तत्र प्रेष्या संप्रेषिता तया ।
तस्याञ्च विदुरो जातो दास्यां धर्म्मांशतः शुभः ॥”)
काकजङ्घा । नीलाम्लानः । नीलझिण्टी । इति
राजनिर्घण्टः ॥ पीतझिण्टी । इति रत्नमाला ॥
वेदी । इति विश्वः ॥ (दास + ङीप् ।) शूद्र-
पत्नी कैवर्त्तपत्नी च ॥ (नदीभेदः । यथा, महा-
भारते । ६ । ९ । ३१ ।
“सुरसां तमसांदासीं सामान्यां वरणामसीम् ॥”)

दासीघटः, पुं, (दासीपादनिक्षेप्यो घटः । मध्य-

पदलोपिसमासः ।) नवम्यां महापातकिनः
परित्यागार्थं सपिण्डसमानोदकनियुक्तदक्षिणा-
भिमुखदासीपादनिःक्षेप्यजलपूर्णकलसः । तदनु-
ष्ठानं यथा, मनुः । ११ । १८३ -- १८५ ।
“पतितस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः ।
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥
दासीधटमपां पूर्णं पर्य्यस्येत् प्रेतवत् पदा ।
अहोरात्रमुपासीरन्नशौचं वान्धवैः सह ॥
निवर्त्तेरंश्च तस्मात्तु सम्भाषणसहासने ।
दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिली ॥”
“पतितस्येति । महापातकिनो जीवत एव प्रेत-
स्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैः समानो-
दकैश्च ग्रामाद्बहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधाने
रिक्तायां नवम्यां तिथौ दिनान्त कर्त्तव्या ॥
दासीति । सपिण्डसमानोदकानियुक्ता दासी
उदकपूर्णं घटं प्रेतवदिति दक्षिणाभिमुखीभूय
पादेन क्षिपेत् । यथा स निरुदको भवति तदनु
ते सपिण्डाः समानोदकैः सहाहोरात्रमशौच-
माचरेयुः ॥ निवर्त्तेरन्निति । तस्मात् पति-
तात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनञ्च
तस्मै ऋक्थप्रदानं सांवत्सरिकादौ निम-
न्त्रणादिरूपो लोकव्यवहार एतानि निवर्त्ते-
रन् ॥” इति कुल्लूकभट्टः ॥

दासीसभं, क्ली, (दासीनां सभा । “अशाला

च ।” २ । ४ । २४ । इति क्लीवत्वम् ।) दास्याः
सभा । इत्यमरः । ३ । ५ । २७ ॥

दासेयः, पुं, (दास + स्वार्थे ढक् ।) दासः । इत्य-

मरः । २ । १० । १७ ॥ कैवर्त्तः । इति शब्द-
रत्नावली ॥ (दासस्य अपत्यमिति ।) दासोत्-
पन्ने, त्रि ॥

दासेयी, स्त्री, (दासेय + स्त्रियां ङीप् ।) सत्यवती ।

इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ ।
१०० । ४९ ।
“समीक्ष्य राजा दासेयीं कामयामास शान्तनुः ॥”)

दासेरः, पुं, (दास्या अपत्यम् । ढ्रक् ।) दासः ।

इत्यमरः । २ । १० । १७ ॥ कैवर्त्तः । इति शब्द-
रत्नावली ॥ (दास + बाहुलकात् एरच् ।) उष्ट्रः ।
दासिकापत्ये, त्रि । इति मेदिनी । रे, १६९ ॥

दासेरकः, पुं, (दासेर + स्वार्थे कन् ।) उष्ट्रः ।

इति राजनिर्घण्टः ॥ (यथा, माघे । ५ । ६६ ।
“दासेरकः सपदि संवलितं निषादै-
र्विप्रं पुरा पतगराडिव निर्जगार ॥”)
दासीसुतः । इति हारावली । २४८ ॥ (जाति-
भेदः । यथा, महाभारते । ६ । ४७ । ४६ ।
“दशार्णकाः प्रयागाश्च दासेरकगणैः सह ॥”)

दास्यं, क्ली, दासस्य भावः । (दास + ष्यञ् ।)

दासत्वम् । यथा, --
“अर्च्चनं वन्दनं मन्त्रजपः सेवनमेव च ।
स्मरणं कीत्तनं शश्वद्गुणश्रवणमीप्सितम् ॥
निवेदनं स्वस्य दास्यं नवधा भक्तिलक्षणम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

दास्यमानः, त्रि, दाधातोः कर्म्मणि स्यमान-

प्रत्ययेन निष्यन्नः । भविष्यद्दानसम्बन्धिवस्तु । इति
व्याकरणम् ॥ “अपि च ऊनविंशतिदास्यमान
पिण्डस्थानानि यथा ।” इति तिथ्यादितत्त्वम् ॥

दाहः, पुं, (दह + भावे घञ् ।) दहनम् । भस्मी

करणम् । (यथा, मार्कण्डेये । ३० । २३ ।
“तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना ।
पृष्ठ २/७०८
तज्जातीयैर्नरैःसम्यक्दाहाद्याःसकलाःक्रियाः ॥”)
अथ शवदाहविधिर्यथा, --
“गत्प्राणं ज्ञात्वा पुत्त्रादिः स्नात्वा अन्नं कृत्वा
स्थापयेत् । ततो गतप्राणं स्नापयित्वा वाससा
सर्व्वं शरीरमाच्छाद्यास्तीर्णकुशायां भूमौ दक्षि-
णाशिरसं स्थापयेत् । ततो घृतेनाभ्यज्य,
ॐ गयादीनि च तीर्थानि ये च पुण्याः शिलो-
च्चयाः ।
कुरुक्षेत्रञ्च गङ्गाञ्च यमुनाञ्च सरिद्बराम् ॥
कौशिकीं चन्द्रभागाञ्च सर्व्वपापप्रणाशिनीम् ।
भद्रावकाशां गण्डक्यां सरयूं पनसां तथा ॥
वैणवञ्च वराहञ्च तीर्थं पिण्डारकं तथा ।
पृथिव्यां यानि तीर्थानि सरितः सागरांस्तथा ॥
इति चिन्तयित्वा पुनः स्नापयेत् । वस्त्रान्तरं
परिधाप्य उपवीतमुत्तरीयञ्च दत्त्वा चन्दना-
दिनोपलिप्य कर्णनासिकानेत्रद्वयमुखात्मकेषु
सप्तच्छिद्रेषु सुप्तसुवर्णखण्डिकास्तदभावे कांस्या-
दिखण्डिका निःक्षिपेत् ततो वस्त्रान्तरेणा-
च्छाद्य वहेयुः । वहनकाले आमपात्रस्थं तद-
न्नार्द्धं वर्त्मार्द्धे त्यजेत् अर्द्धं पिण्डार्थमवशेषयेत् ।
ततोऽग्निदाता पुत्त्रादिश्चिताभूमौ गत्वा तद-
न्नार्द्धं तिलसहितं पिण्डदानेतिकर्त्तव्यतया उत्-
सृजेत् । सा यथा, -- गोमयेनोपलिप्तायां भूमौ
पातितवामजानुः प्राचीनावीती कुशमूलेन ॐ
अपहता सुरा रक्षांसि वेदिसद इत्यनेन दक्षि-
णाग्ररेखां कुर्य्यात् तदुपरि कुशानास्तीर्य्य ॐ
एहि प्रत सौम्य गम्मीरेभिः पथिभिः पूर्व्विणेभि-
र्देह्यस्मभ्यं द्रविणेह भद्रं रयिञ्च नः सर्व्ववीरं
नियच्छ इत्यावाह्य सतिलजलपात्रं वामहस्ता-
द्दक्षिणहस्तेन गृहीत्वा ॐ अद्यामुकगोत्र प्रेता-
मुकदेवशर्म्मन्नवने निक्ष्व इत्यवनेजयेत् । ॐ
अद्यामुकगोत्र प्रेतामुकदेवशर्म्मन्नेतत्तेऽन्नमुप-
तिष्ठतां इति वामहस्तगृहीतामपात्रादन्नं सतिलं
दक्षिणहस्तेन गृहीत्वा कुशोपरि दद्यात् । पिण्ड-
पात्रप्रक्षालनजलेन तदुपरि प्रत्यवनेजनं तूष्णां
गन्धादिदानं सामगेतरेषान्तु नावाहनमिति
विशेषः । ततः पुत्त्रादिः स्नात्वा चितां रचयित्वा
तत्र दारुचयं कुर्य्यात् । तदुपरि वस्त्रद्बयसहितं
दक्षिणाशिरसं सामगमधोमुखं पुमांसं न्यसेत् ।
नार्य्यास्तृत्तानदेहत्वं सामगेतरेषां उत्तराशिर-
स्त्वम् । ततो देवाश्चाग्निमुखाः सर्व्वे हुताशनं
गृहीत्वा एनं दहन्तु इति मनसा ध्यात्वाग्निं
गृहीत्वा,
ॐ कृत्वा तु दुष्करं कर्म्म जानतावाप्यजानता ।
मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥
धर्म्माधर्म्मममायुक्तं लोभमोहसमावृतम् ।
दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥
इति पठित्वा त्रिः प्रदक्षिणीकृत्य दक्षिणामुखः
शिरः स्थाने दद्यात् । स्त्रीदाहे नरमित्येव पाठः
न नारीमित्यूहः । ततो दाहे वृत्ते प्रादेश-
प्रमाणाः सप्तकाष्टिका गृहीत्वा चिताग्निं सप्त-
वारान् प्रदक्षिणीकृत्य सप्तकाष्ठिका एकैक-
क्रमेण चिताग्नौ प्रक्षिपेत् । ततः कुठारेण क्रव्या-
दाय नमस्तुभ्यमिति मन्त्रं सकृत् पठित्वा
चितास्थज्वलद्दारूपरि सप्तप्रहारा देयाः तमग्नि-
मपश्यद्भिर्व्वामावर्त्तेन स्नातुं नदी गन्तव्या ।
नग्नं शवं न दहेत् शवसम्बन्धिवस्त्रादि श्मशान-
वासिचाण्डालादिभ्यो दद्यात् । सूतिकां रज-
स्वलाञ्च वस्त्रान्तरावृतां सतिलपञ्चगव्यं जल-
पूर्णकुम्भं आपोहिष्टीयवामदेव्यादिभिरभिमन्त्र्य
स्नापयित्वा दहेदिति विशेषः । गर्भवत्यास्तु गर्भं
निःसार्य्य स्थानान्तरे निःक्षिप्य तस्या दाहः
कार्य्यः । ततो जलसमीपं गत्वा पुत्त्रादयः
प्रयोगदानाभिज्ञं श्यालकादिकं प्रार्थयेयुः । उदकं
करिष्याम इति तेन च कुरुध्वं मा चैवं पुन-
रित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिन् इत्युत्तरे
दत्ते वृद्धपुरःसरमवतरणं जले । ततः परिहित-
वस्त्रं प्रक्षाल्य तदेव परिधाय प्राचीनावीतिनो
दक्षिणासुखाः ॐ अपनः शोशुचदथमित्यनेन
मन्त्रेण वामहस्तानामिकया अप आलोड्य
एकवस्त्राः सकृन्निमज्योन्मज्याचम्य दक्षिणा-
मुखास्तर्पयेयुः । ततः ॐ अमुकगोत्रं प्रेतममुक-
देवशर्म्माणं तर्पयामीति सामगानां प्रयोगः
यजुर्व्वेदिनान्तु अमुकगोत्र प्रेतामुकदेवशर्म्मन्ने-
तत्ते तिलोदकं तृप्यस्वेति एकाञ्जलिदानमाव-
श्यकं अञ्जलित्रयदाने फलातिशयः । ततः पुनः
स्नात्वा जलादुत्थानं बालपुरःसरं कार्य्यम् ।
ततः साद्बले उपविश्य,
मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
यः करोति स संमूढो जलयुद्बुदसन्निभे ॥
पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः ।
कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रिया कार्य्या विघानतः ॥
इति चिन्तयित्वा गृहद्बारं समागत्य निम्ब-
पत्राणि दन्तैः खण्डयित्वा शमी पापं शमय-
त्विति शमीं स्पृष्ट्वा अश्मेव स्थिरो भूयासं इत्य-
श्मानं पदा स्पृष्ट्वा अग्निर्नः शर्म्म यच्छतु इति
अग्निं स्पृष्ट्वा वृषभच्छागयोर्म्मध्ये स्थित्वा ह्योगि-
तिमन्त्रेण द्वावपि स्पृष्ट्वा गोमयमुदकं गौरसर्ष-
पांश्च स्पृष्ट्वा बालपुरःसरा गृहं विशेयुः । दिवा
चेद्दाहस्तदा रात्रौ ग्रामप्रवेशः रात्रौ चेत्तदा
दिवसे । अशक्तौ ब्राह्मणानुमतिं गृहीत्वा काल-
प्रतीक्षणं विना प्रवेष्टव्यम् ।” इति शुद्धितत्त्वम् ॥

दाहकः, पुं, (दहतीति । दह + ण्वुल् ।) चित्रकः ।

रक्तचित्रकः । इति राजनिर्घण्टः ॥ दाह-
कर्त्तरि, त्रि ॥ (यथा, याज्ञवल्क्ये । २ । २८५ ।
“क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्नाभिगामी च दग्धव्यास्तु कटाग्निना ॥”
उष्णगुणः । यथा, राजनिर्घण्टे ।
“काञ्जिकं दधितैलन्तु वलीपलितनाशनम् ।
दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम् ॥”)

दाहज्वरः, पुं, (दाहप्रधानो ज्वरः ।) गात्रज्वाला-

युक्तज्वररोगः । तस्यौषधम् । यथा, --
“पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।
सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ॥”
इति गारुडे १९३ अध्यायः ॥

दाहनं, क्ली, (दह + णिच् + भावे ल्युट् ।) भस्मी-

करणप्रेरणम् । दाहकरान इति भाषा ॥ (यथा,
ब्रह्मवैवर्त्ते प्रकृतिखण्डे । १ । ६२ ।
“कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी ॥”)

दाहसरः, पुं, (दाहार्थं सियते गभ्यतेऽस्मिन्निति ।

सृ + अप् ।) श्मशानम् । इति त्रिकाण्डशेषः ॥

दाहहरणं, क्ली, (दाहस्य हरणं यस्मात् ।)

वीरणमूलम् । इति शब्दचन्द्रिका ॥

दाहागुरु, क्ली, (दाहाय यदगुरु ।) सुगन्धिद्रव्य-

विशेषः । तत्पर्य्यायः । दाहनागुरु २ दाह-
काष्ठम् ३ धूपागुरु ४ तैलागुरु ५ पूरम् ६
वनवल्लभम् ७ । अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । केशवर्द्धनत्वम् । वर्ण्यत्वम् । केशदोषना-
शित्वम् । सततसौगन्ध्यविस्तारकारित्वञ्च । इति
राजनिर्घण्टः ॥

दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या ।

दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ ।
इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि-
णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा
३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥
निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९
गौः १० । इति शब्दरत्नावली ॥ अपि च ।
आताः १ आशाः २ उपराः ३ आष्ठाः ४
काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८
इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १
अध्यायः ॥ अस्या व्युत्पत्तिर्यथा, --
“कृत्वैवमवधिं तस्मादिदं पूर्ब्बञ्च पश्चिमम् ।
इति देशो निदिश्येत यया सा दिगिति स्मृता ॥”
तस्या वायोर्गुणाः ।
“विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् ।
सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥”
इति राजवल्लभः ॥ * ॥
सा दशधा यथा । पूर्ब्बा १ आग्नेयी २ दक्षिणा
३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७
ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥ तासां
उत्पत्तिर्यथा, --
महातपा उवाच ।
“शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् ।
यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।
चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥
एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह ।
प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥
पूर्ब्बा च दक्षिणा चैव प्रतीची चोत्तरा तथा ।
ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥
तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः ।
याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥
पृष्ठ २/७०९
ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् ।
अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥
यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् ।
पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥
ब्रह्मोवाच ।
ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।
तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥
भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।
यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥
एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा ।
ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा-
बलान् ॥
दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् ।
विवाहं कारयामास ब्रह्मा लोकपितामहः ॥
एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च ।
निरृ ताय च देवाय वरुणाय महात्मने ॥
वायवे धनदेशाय ईशानाय च सुव्रत ! ।
ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः ।
दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥
ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परि-
कीर्त्तिताः ॥”
इति वराहपुराणम् ॥ * ॥
न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व-
परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य-
त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप-
देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि-
मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ ।
इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा,
सुश्रुते । १ । ४३ ।
“वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)

दिक्वः, पुं, (दिशि कायते शब्दायते इति । कै +

कः ।) करभः । इति शब्दरत्नावली ॥

दिक्वरः, पुं, (दिशं आदेशं करोति उत्साहान्वि-

तत्वात् । कृ + टः ।) युवा । इति माघटीका-
धृतकोषः ॥ (महादेवः । यथा, कलिकापुराणे ।
८२ अध्वाये ।
“दिक्करस्तरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः ॥”)

दिक्करवासिनी, स्त्री, (दिक्करे शम्भौ वसतीति ।

वस + णिनिः + ङीप् ।) देवीविशेषः । यथा,
“एवं दिक्करवासिन्याः कथितः पूर्ब्बवत् क्रमः ।
यं श्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः ॥
दिक्करस्त्वरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः ।
तस्मिन्नध्युषिता देवी तस्माद्दिक्करवासिनी ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

दिक्करिका, स्त्री, (दिक्करिणो दिग्गजस्य सका-

शात् कायते शोभते इति । दिक्करिन् + कै +
कः । ततष्टाप् ।) नदीविशेषः । यथा, --
“अस्ति ताटकशैले तु सरो मानससन्निभम् ।
यत्र सार्द्धं शैलपुत्त्र्या जलक्रीडां सदा हरः ॥
कुरुते नरशार्द्दूल ! स्वर्णपङ्कजशोभिते ।
तस्य पश्चान्मध्यपूर्ब्बभागेभ्यश्च सरित्त्रयम् ॥
अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति ।
तस्य पश्चिमभागे तु नदी दिक्करिकाह्वया ॥
दिग्गजक्षेत्रसंजाता तेन दिक्करिका स्मृता ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

दिक्करी, स्त्री, (दिक्कर + ङीष् ।) युवती । इति

हेमचन्द्रः । ३ । १७५ ॥

दिक्पतिः, पुं, (दिशां पतिः ।) दिगधीश्वरः ।

तद्यथा । प्राच्यधिपो रविः । अग्निकोणाधिपः
शुक्रः । दक्षिणाधिपः कुजः । नैरृतकोणाधिपो
राहुः । प्रतीच्यधिपः शनिः । वायुकोणाधिप-
श्चन्द्रः । उत्तराधिपो बुधः । ईशानकोणाधिपो
गुरुः । तस्य प्रमाणं यथा, --
“सूर्य्यः शुक्रः क्षमापुत्त्रः सैंहिकेयः शनिः शशी ।
सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥”
इति ज्योतिस्तत्त्वम् ॥

दिक्पालः, पुं, (दिशः पालयतीति । दिश् + पालि

+ अण् ।) पूर्ब्बादिदशदिशां पालकः । यथा ।
पूर्ब्बस्यां दिशि इन्द्रः । अग्निकोणे वह्निः ।
दक्षिणस्यां दिशि यमः । नैरृतकोणे निरृतः ।
पश्चिमस्यां दिशि वरुणः । वायुकोणे मरुत् ।
उत्तरस्यां दिशि कुवेरः । ईशानकोणे ईशः ।
ऊर्द्ध्वदिशि ब्रह्मा । अघोदिशि अनन्तः । इति
पुराणम् ॥ यथा, पद्मपुराणे ।
“यत्रार्च्चयन्ति विधिना दिक्पालादींस्तु कर्म्मिणः ।
तत्र प्रपूजयेदेनं विधिं भागवतं शुकम् ॥”

दिक्शूलं, क्ली, (दिशि शूलमिव ।) दिग्विशेष-

गमने निषिद्धवाराः । यथा, --
पश्चिमायां शुक्ररवी । उत्तरस्यां बुधमङलौ ।
पूर्ब्बस्यां शनिसोमौ । दक्षिणस्यां बृहस्पतिः ।
तथा च ।
“शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां
मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न
व्रजेत् ।
शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्त-
लाभाशया
भ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्या
अपि ॥”
इति ज्योतिःसारसंग्रहः ॥
केषाञ्चिन्मते ।
„-- बौधे गुरौ दक्षिणाम् ।
ईशाने ज्वलने चैव नैरृते मारुते तथा ।
न गन्तव्यं सुराचार्य्ये प्रतीच्यां रविशुक्रयोः ॥”
इति सुखबोधः ॥

दिगम्बरः, पुं, (दिगेव अम्बरं वस्त्रं यस्य । उलङ्ग-

त्वात् तथात्वम् ।) शिवः । क्षपणः । (स तु
जैनविशेषः । यथा, पञ्चदश्याम् । ६ । ८२ ।
“दिगम्बरा मध्वमत्वमाहुरापादमस्तकम् ।
चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥”)
तमः । इति मेदिनी । रे, २६७ ॥ (नग्ने, त्रि ।
यथा, पञ्चतन्त्रे । ५ । १४ ।
“एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥”)

दिगम्बरी, स्त्री, (दिगम्बर + ङीष् ।) दुर्गा ।

दिगम्बरस्य पत्नी । इति कुलार्णवः ॥ नग्ने, त्रि ।
इत्यमरः । ३ । १ । ३९ ॥ (यथा, कालोध्याने ।
“महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ॥”)

दिग्गजः, पुं, (दिशो गजः ।) दिघस्ती । यथा, --

“ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।
पुष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः ॥”
इत्यमरः । १ । ३ । ४ ॥
एते क्रमेण पूर्ब्बाद्यष्टदिशां हस्तिनः ॥

दिग्धः, पुं, (दिह्यते लिप्यते स्म विषादिना इति ।

दिह + क्तः ।) विषाक्तबाणः । तत्पर्यायः ।
लिप्तकः २ । इत्यमरः । २ । ८ । ८८ ॥ (यथा,
रामायणे । २ । ३० । २३ ।
“सा विद्धा बहुभिर्वाक्यै र्दिग्धैरिव गजाङ्गना ॥”)
स्नेहः । अग्निः । इति हेमचन्द्रः ॥ प्रवन्धः ।
इत्यजयपालः ॥

दिग्धः, त्रि, (दिह + क्तः ।) लिप्तः । इति मेदिनी ।

धे, ७ ॥ (यथा, भट्टिः । ३ । २१ ।
“सचन्दनोशीरमृणालदिग्धः
शोकाग्निनागाद् द्युनिवासभूयम् ॥”)

दिग्वासाः, [स्] पुं, (दिगेव वासो वस्त्रं यस्य ।)

शिवः । इति हेमचन्द्रः । २ । ११२ ॥ (यथा,
महाभारते । १३ । १७ । ४१ ।
“गणकर्त्ता गणपतिर्दिग्वासाः काम एव च ॥”)
नग्ने, त्रि ॥ (यथा, मनुः । ११ । २०२ ।
“स्नात्वातुविप्रोदिग्वासाः प्राणायामेन शुध्यति ॥”)

दिग्विजयः, पुं, (दिशां दिक्स्थितलोकानां विजयः ।)

विद्यया युद्धेन वा दिशां विजयः । यथा शङ्कर-
दिग्विजयः पाण्डवदिग्विजय इत्यादि ॥

दिङ्कः, पुं, (स्फोटनकाले दिङ् इति कृत्वा कायति

शब्दायते इति । कै + कः ।) उत्कुणडिम्भः ।
इति शब्दार्थकल्पतरुः ॥

दितं, त्रि, (दीयते स्मेति । दो अवखण्डने + क्तः

“द्यतिस्यतीति ।” ७ । ४ । ४० । इति इत्वम् ।)
छिन्नम् । इत्यमरः । ३ । १ । १०३ ॥

दितिः, स्त्री, दैत्यमाता । सा दक्षकन्या (यथा,

महाभारते । १ । ६५ । १२ ।
“अदितिर्दितिर्दनुः काला दनायुः सिंहिका
तथा ॥”)
इयं कश्यपपत्नी च । (दो + भावे क्तिन् ।)
खण्डनम् । इति मेदिनी । ते, २४ ॥ राजविशेषे,
पुं । इति शब्दार्थकल्पतरुः ॥ (दातरि, त्रि ।
यथा, ऋग्वेदे । ४ । २ । ११ ।
“राये च नः स्वपत्याय देव दितिं च रास्वा-
दितिसुरुष्य ॥”
“दितिं दातारं च रास्व देहि ।” इति तद्भाष्ये
सायनः ॥)

दितिजः, पुं, (दितेर्जायते इति । दिति + लन +

डः ।) दैत्यः । इति हेमचन्द्रः । २ । १५२ ॥
(यथा, महाभारते । १ । २३१ । १७ ।
“ऋतस्य कर्त्ता दितिजान्तकस्त्वं
जेता रिपूणां प्रवरः सुराणाम् ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/दशबलः&oldid=43976" इत्यस्माद् प्रतिप्राप्तम्