शब्दकल्पद्रुमः/ज

विकिस्रोतः तः
पृष्ठ २/४९६

, जकारः । स व्यञ्जनाष्टमवर्णः । चवर्गतृतीय-

वर्णश्च । अस्योच्चारणस्थानं तालु । इति व्याक-
रणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “इचु
यशानां तालु ।” तथाच शिक्षायाम् ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
अस्योत्पत्तिर्यथा, प्रपञ्चसारे ।
“विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ॥”
(वङ्गाक्षरेण) अस्य लेखनप्रकारो यथा, वर्णो-
द्धारतन्त्रे ।
“ऊर्द्ध्वाधःकुञ्चिता रेखा तासु ब्रह्मेशसंविभुः ।
वाग्देवी कमला नित्या द्बिधा मात्रा प्रकीर्त्तिता ॥”
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“जकारं परमेशानि ! या स्वयं मध्यकुण्डली ।
शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् ॥
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! ॥”
तस्य ध्यानं यथा, वर्णोद्धारतन्त्रे ।
“ध्यानमस्याः प्रवक्ष्यामि शृणुष्व कमलानने ! ।
नानालङ्कारसंयुक्तैर्भुजैर्द्वादशभिर्युताम् ॥
रक्तचन्दनदिग्धाङ्गीं विचित्राम्बरधारिणीम् ।
त्रिलोचनां जगद्धात्रीं वरदां भक्तवत्सलाम् ॥
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
तस्य पर्य्याया यथा, --
“जः शवो वानरः शूली भोगदा विजया स्थिरा
ललदेवो जयो जेता धातकी सुमुखी विभुः ॥
लम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृकाधरा ।
दीर्घबाहू रुचिर्हंसो नन्दी तेजाः सुराधिपः ॥
जवनो वेगितो वामो मानवाक्षः सदात्मकः ।
हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः ॥”
इति नानातन्त्रम् ॥
(धातुपाठेऽनुबन्धविशेषः । यथा, कविकल्पद्रुमे ।
“जो ज्वलाद्यो ञिरद्यक्तष्टुः साथुर्डुस्त्रिमक्-
युतः ॥”
छन्दःशास्त्रोक्तमध्यगुरुर्गणविशेषः । (। ऽ ।)
यदुक्तं छन्दोमञ्जर्य्याम् ।
“जो गुरुमध्यगतो रलमध्यः ॥” इति ॥)

जः, पुं, (जयति जायते वा । जि जन् वा +

“अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
डः ।) मृत्युञ्जयः । जनिः । तातमात्रम् ।
जनार्द्दनः । इति मेदिनी । जे, १ ॥ विषम् ।
भुक्तिः । तेजः । पिशाचः । इति शब्दरत्ना-
वली ॥ वेगः । इत्येकाक्षरकोषः ॥

जः, त्रि, (जयति विपक्षमिति । जि + डः ।)

जेता । वेगितः । इति शब्दरत्नावली ॥

जकुटं, क्ली, (जं जातं सत् कुठति वक्रीभवतीति ।

कुट् कौटिल्ये + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति
कः ।) वार्त्ताकुपुष्पम् । इति मेदिनी ॥ जे, ४३ ॥

जकुटः, पुं, (जो जातः सन् कुटतीति । कुट्

+ कः ।) मलयपर्व्वतः । कुक्कुरः । इति मेदिनी ॥
जे, ४३ ॥

जक्ष, इ म ङ दाने । गतौ । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) इ, जङ्क्ष्यते । न मध्य-
पाठे नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
म, अजङ्क्षि अजाङ्क्षि जङ्क्षं जङ्क्षं जाङ्क्षं जाङ्क्षं
अनुबन्धबलादनुपधाया अपि दीर्घः । क्षमते तु
अत्र दीर्घविधिरुपधां नापेक्षते । ङ, जङ्क्षते ।
इति दुर्गादासः ॥

जक्ष, क्ष लु घ भक्षे । हासे । इति कविकल्प-

द्रुमः ॥ (अदां-परं-भक्षे सकं-हासे-अकञ्च-सेट् ।)
केचित्तु विष्णुपुराणे यक्षराक्षसोत्पत्तिप्रसङ्गे
यक्ष्यतामिति यैरुक्तं ते वै यक्षास्तु यक्षणादिति
भक्षणार्थस्यैव यक्षशब्दव्युत्पादनादेतमन्तः-
स्थादिं मन्यन्ते ॥ तत्र अमरटीकायां वर्ग्य-
पृष्ठ २/४९७
जकारस्यान्तःस्थयकारश्छान्दसो द्रष्टव्य इत्युक्त्वा
वर्ग्यादिरयं निर्णीतः । क्ष, जक्षति । लु घ,
जक्षिति । इति दुर्गादासः ॥

जक्षणं, क्ली, (जक्ष + भावे ल्युट् ।) भक्षणम् ।

इति हेमचन्द्रः । ३ । ८७ ॥

जक्ष्मः, पुं, (जक्षिति भक्षयति शरीरं नाशयती-

त्यर्थः । जक्ष + बाहुलकात् मन् ।) जक्ष्मा । इत्य-
मरटीका ॥ (केचित् तु “अर्त्तिस्तुसुहुसिति ।”
१ । १३९ । उणादिसूत्रेण यक्ष पूजायामिति
धातोर्मन्प्रत्ययनिर्द्देशात् अन्तःस्थयकारादिरिति
मन्यन्ते ॥)

जक्ष्मा, [न्] पुं, (जक्षिति भक्षयति शरीरं

नाशयतीत्यर्थः । जक्ष + “सर्व्वधातुभ्यो मनिन् ।”
उणां । ४ । १४४ । इति मनिन् ।) यक्ष्मरोगः ।
इत्यमरटीकायां भरतः ॥

जगच्चक्षुः, [स्] पुं, (जगतां भुवनानां चक्षुरिव

प्रकाशकत्वात् ।) सूर्य्यः । इति हेमचन्द्रः ।
२ । १२ ॥ (यथा, काशीखण्डे । ४६ । ४४ ।
“इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ।
कृत्वा द्बादशधात्मानं काशीपुर्य्यां व्यवस्थितः ॥”)

जगत्, क्ली, (गच्छतीति । गम + “द्युतिगमिजुहो-

तीनां द्वे च ।” ३ । २ । १३८ । इत्यस्य वार्त्तिं
इति क्विपि द्वित्वे च “गमः क्वौ ।” ६ । ४ । ४० ।
इति मलोपे तुक् ।) विश्वम् । तत्पर्य्यायः ।
जगती २ लोकः ३ पिष्टपम् ४ भुवनम् ५ । इत्य-
मरः । २ । १ । ६ ॥ विष्टपम् ६ । इति तट्टीक्वा ॥
(यथा, मनुः । १ । ५२ ।
“यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति ॥”
गच्छति इतस्ततो वातीति ।) वायौ, पुं । (गच्छ-
न्त्यस्मिन् जीवा इति । महादेवः । यथा,
महाभारते । १३ । १७ । १५१ ।
“विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्द्धनो जगत् ॥”)
जङ्गमे त्रि । इति मेदिनी । ते, १०८ ॥

जगत्कर्त्ता, [ऋ] पुं, (करोतीति । कृ + तृच् ।

ततो जगतः कर्त्ता कारकः ।) ब्रह्मा । इति
हेमचन्द्रः । २ । १२६ ॥

जगत्प्राणः, पुं, (जगतां विश्वस्थजीवानां प्राणो

जीवनम् ।) वायुः । इत्यमरः । १ । १ । ३५ ॥

जगत्साक्षी, [न्] पुं, (जगतां भुवनानां साक्षी

कर्म्मद्रष्टा ।) सूर्य्यः । इति हेमचन्द्रः । २ । १२ ॥

जगती, स्त्री, (गच्छति कार्य्यत्वात् नष्टा भवतीति ।

गम + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।”
उणां २ । ८४ । इति अतिप्रत्ययेन निपा-
तनात् साधुः । ततः शतृतुल्यत्वात् “उगितश्च ।”
४ । १ । ६ । इति ङीप् ।) भुवनम् । (यथा,
रामायणे । २ । ६९ । ११ ।
“स्वप्नेऽपि सागरं शुष्कं चन्द्रञ्च पतितं भुवि ।
उपरुद्धाञ्च जगतीं तमसेव समावृताम् ॥”)
पृथ्वी । (यथा, मार्कण्डेये । ९ । २२ ।
“तमायान्तं ततो देवी सर्व्वदैत्यजनेश्वरम् ।
जगत्यां गातयामास भित्वा शूलेन वक्षसि ॥”)
जनः । छन्दोविशेषः । इति मेदिनी । ते, १०९ ॥
(सा च द्बादशाक्षरा वृत्तिः । यथा, छन्दो-
मञ्जर्य्यां १ स्तवके ।
“त्रिष्टुप् च जगती चैव तथातिजगती मता ॥”
अस्या उदाहरणादीनि छन्दःशब्दे द्रष्टव्यानि ॥)
जम्बूवप्रम् । इति हेमचन्द्रः ॥

जगदम्बा, स्त्री, (जगतामम्बा माता ।) दुर्गा ।

यथाह कश्चित् ।
“अदूरे जगदम्बाया शारदीयो महोत्सवः ॥”
“जगदम्बापदद्वन्द्वमापदां क्षयसाधनम् ॥”
इति शूलपाणिः ॥
अपि च ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३१ अध्याये ।
“विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् ।
प्रकृतिं जगदम्बाञ्च पतिपुत्त्रवतीषु च ॥”

जगदम्बिका, स्त्री, (जगतां अम्बा जननी । ततः

स्वार्थे कन् । टापि अत इत्वम् ।) दुर्गा । यथा,
“सृष्टिस्थितिविनाशानां विधात्री जगदम्बिका ।
अहं सर्व्वान्तरस्था च संसारार्णवतारिणी ॥”
इति भगवतीगीतायां ५ अध्यायः ॥
(यथा च देवीभागवते । १ । ७ । ४६ ।
“कामं कुरुष्व वधमद्य ममैव मात-
र्दुःखं न मे मरणजं जगदम्बिकेऽत्र ॥”)

जगदाधारः, पुं, (जगतामाधारः आश्रयः ।)

वायुः । इति शब्दचन्द्रिका ॥ जगदाश्रयः । यथा,
“कालो हि जगदाधारः ।” इति स्मृतिः ।

जगदीशः, पुं, (जगतामीशो नियन्ता ।) विष्णुः ।

इति शब्दरत्नावली ॥ (यथा, पाद्मे उत्तर-
खण्डे । १११ अध्याये ।
“सर्व्वान्तर्यामी जगदीशश्चानूरमर्द्दनः प्रभुः ॥”
विधाता । यथा, कुमारे । २ । ९ ।
“जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥”
स्वनामख्यातपण्डितविशेषः । स च न्यायशास्त्र-
टीकाहास्यार्णवादिग्रन्थप्रणेता अस्य जन्मस्थानं
नवद्वीपः ॥)

जगद्गौरी, स्त्री, (जगत्सु मध्ये गौरी ।) मनसा-

देवी । इति शब्दरत्नावली ॥

जगद्धात्री, स्त्री, (जगतां धात्री विधात्री ।) दुर्गा-

विशेषः । अस्याः पूजायाः कालो विधिश्च यथा,
निगमकल्पसारज्ञानसारस्वते ग्रन्थे दुर्गाकल्पे ।
श्रीशिव उवाच ।
“प्रसीद जगतां मातर्ज्जगन्निस्तारकारिणि ! ।
अतएव महेशानि ! तवाहं शरणागतः ॥
त्वया यत् कथितं पूर्ब्बं तत् सर्व्वञ्च श्रुतं मया ।
जगद्धात्री महादुर्गा चतुर्व्वर्गफलप्रदा ॥
तस्याः पूजाविधिदिनं कालं तन्न प्रकाशितम् ।
तदेव कथयेशानि ! श्रोतुमिच्छामि साम्प्रतम् ॥
श्रीदेव्युवाच ।
कथयामि महेशान ! सावधानोऽवधारय ।
तस्याः पूजाविधिदिनं समयं भावभेदतः ॥
कार्त्तिके शुक्लपक्षे च या दुर्गानवमी तिथिः ।
सा प्रशस्ता महादेव । महादुर्गाप्रपूजने ॥
प्रातश्च सात्त्विकी पूजा मध्याह्ने राजसी मता ।
सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता ॥
जपयज्ञादिभिर्देव ! इति त्रैकालिकी मता ।
अथान्यत् संप्रवक्ष्यामि शृणुष्व परमेश्वर ! ॥
सप्तम्यादिनवम्यान्तं पूजाकालमितीरितम् ।
त्रिदिने त्रिविधा पूजा दशम्याञ्च विसर्ज्जयेत् ॥
पूजापरेऽह्नि देवेश ! तत्राप्यत्र विसर्ज्जनम् ।
बोधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता ॥
श्रीशिव उवाच ।
त्रिसन्ध्याव्यापिनी सा तु यदि स्यान्नवमी तिथिः ।
त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि ! ॥
कथयस्व महेशानि ! इति मे संशयो हृदि ॥
श्रीदेव्युवाच ।
सा प्रातर्व्यापिनी यत्र वासरे नवमी तिथिः ।
त्रिसन्ध्यं पूजयेत्तत्र वासरे जगदम्बिकाम् ॥
मुहूर्त्तव्यापिनी चापि तत्र ग्राह्या महेश्वर ! ।
एककाले त्रिधा पूजा साधको नैव कारयेत् ॥
इति ते कथितं वत्स ! किमन्यत् श्रोतुमिच्छसि ।
कथयिष्यामि तद्भक्त्या तव प्रीत्या त्रिलोचन ! ॥”
श्रीपार्व्वत्युवाच ।
“दशम्यां बलिदानन्तु निषिद्धं जगदीश्वर ! ।
कथं त्रिकालं पूजा सा सम्भवेत् परमेश्वर ! ॥
श्रीशिव उवाच ।
नवमीतिथिमाश्रित्य यत्र पूजाविधिर्भवेत् ।
निषिद्धं वलिदानन्तु दशम्यां तत्र सुन्दरि ! ॥
नवमीदिनमाश्रित्य पूजाविधिरिहोदितः ।
दशम्यां वलिदानन्तु निषिद्धं नात्र पार्व्वति ! ॥
ज्ञानामृतसारे पूर्ब्बं पूजाप्रकारं उक्त्राः ।
“मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमी तिथिः ।
तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि ! ॥
त्रिकालं पूजयेत्तत्र नैककाले कदाचन ॥”
अथ कात्यायनीतन्त्रे अष्टसप्ततिपटले ।
“कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च ।
उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥
पुत्त्रारोग्यबलं लेभे लोकसाक्षित्वमेव च ।
तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ॥
प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ॥”
शक्तिसङ्गमतन्त्रे ।
“कार्त्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम् ।
त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ॥
निर्म्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः ।
पूजयित्वा परदिने प्रतिमां तां विसर्ज्जयेत् ॥
एवं कृत्वा चक्रवर्त्ती भवेत् साघकसत्तमः ।
पुत्त्रपौत्त्रधनैश्वर्य्यसंयुतास्य भवेत् पुरी ॥”
तन्त्रान्तरे ।
“कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः ।
प्रादुर्भूता महेशानी तत्र तां परिपूजयेत् ॥”
तन्त्रान्तरे ।
“त्रिकालं पूजयेद्दुर्गां मूलेनैकाक्षरेण च ।
नानारत्नविधानेन गीतवाद्यपुरःसरम् ॥
कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः ।
कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम् ॥”
पृष्ठ २/४९८
योगिनीतन्त्रे ।
“कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः ।
प्रगल्भान्तु जगद्धात्रीं पूजयेद्दीपमालया ॥”
आगमतत्त्वसारे ।
“कार्त्तिकेऽमलपक्षे तु नवम्यां भौमवासरे ।
आविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी ॥”
उत्तरकामाख्यातन्त्रे ।
“कार्त्तिके शुक्लपक्षे तु त्रेतायां प्रथमेऽहनि ।
त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये ॥” * ॥
कुब्जिकातन्त्रे ।
“कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् ।
दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ॥” * ॥
दुर्गाकल्पे विद्योत्पत्तिः ।
“कार्त्तिके शुक्लपक्षेऽह्नि भौमवारे जगत्प्रसूः ।
सर्व्वदेवहितार्थाय दुर्व्वृत्तशमनाय च ॥
आविरासीज्जगच्छान्त्यै युगादौ परमेश्वरी ॥”
व्रतकालविवेकधृतवचनम् ।
“कार्त्तिकेऽमलपक्षस्य त्रेतायां नवमेऽहनि ।
पूजयेत्तां जगद्धात्रीं सिंहपृष्ठे निषेदुषीम् ॥” * ॥
स्मृतिः ।
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥” * ॥
कृत्यतत्त्वार्णवे ।
“कार्त्तिकेऽमलपक्षे तु युगाद्या नवमी स्मृता ।
पूर्ब्बाह्णसमये तत्र पूजाविधिरिहोदितः ॥” * ॥
भविष्पपुराणकृत्यतत्त्वार्णवयोः ।
“कार्त्तिके शुक्लपक्षे तु युगाद्या नवमी स्मृता ।
पूर्ब्बाह्णसमये काष्ठात्मिका परदिने यदि ॥
तत्र पूजादिकं कुर्य्यात् पिण्डनिर्व्वपणादृते ॥”
स्मृतिसागरे
“कार्त्तिकस्य युगाद्यायामृद्धिकामोऽर्च्चयेदुमाम् ॥”
इति जगद्धात्रीपूजाकालव्यवस्था ॥ * ॥ * ॥
अथ जगद्धात्रीविद्योत्पत्तिः ।
श्रीपार्व्वत्युवाच ।
“भगवन् ! प्राणनाथेश ! सर्व्वतत्त्वविशारद ! ।
श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रिलोचन ! ॥
महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः ।
तत् सर्व्वं ब्रूहि भगवन् ! कृपया परमेश्वर ! ॥
यदि न कथ्यते देव ! विमुञ्चामि तदा तनुम् ॥
श्रीशिव उवाच ।
शृणु पार्व्वति ! वक्ष्यामि रहस्यं परमाद्भुतम् ।
यत् श्रुत्वा लभते देवि ! सौभाग्यं सुखमुत्तमम् ॥
पुरा पुरन्दरमुखाः स्वेश्वरत्वाभिमानिनः ।
प्राहुः किमीश्वरोऽस्त्यस्मदतिरिक्तः सुरानिति ॥
अथ दुर्गा जगन्माता नित्या चैतन्यरूपिणी ।
एतेषां धर्म्मसेतूनामिन्द्रादीनां नियन्त्रणम् ॥
करिष्यामीति निश्चित्य ज्योतीरूपं दधात्यलम् ।
तेषामाविरभूद्दर्गा जगद्धात्री जगन्मयी ॥
कोटिसूर्य्यप्रतीकाशा चन्द्रकोटिसमप्रभा ।
ज्वलन्तं पर्व्वतमिव सर्व्वलोकभयङ्करी ॥
तद्ददृशुः सुराः सर्व्वे भयमापुर्म्महौजसः ।
किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः ॥
वायुमाहुः समाहूय किमेतत् परमाद्भुतम् ॥
विजानीहि मरुद्वीर ! मातरिश्वा दिशःपते ! ॥
ततो वायुर्द्रुतं तत्र गतस्तेजोऽन्तिकं ततः ।
तमन्तिकमुपायातं प्राह तेजोमयी ततः ॥
बलवान् कस्त्वमायातो वीर्य्यं किञ्चास्ति वा त्वयि ।
आदातुं शक्यते सर्व्वं पृथिवीतलसम्भवम् ॥
इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति ।
आदत्स्वैतत् तृणमिति निदधौ वायवे तृणम् ॥
वायुः सर्व्वप्रयत्नेन नादातुं तत् क्षमोऽभवत् ।
ततो देवाः प्राहुरग्निं भीता उद्बिग्नमानसाः ॥
अग्ने ! एतद्बिजानीहि किमेतत् कर्म्म चाद्भुतम् ।
इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः ॥
अमरा जातवेदा वा तेजो वागित्युवाच तम् ।
स प्रोक्तवानग्निरस्मि सर्व्वदाहकशक्तिकः ॥
दहैतत्तृणमत्यल्पमिति तस्मै तृणं ददौ ।
अग्निः सर्व्वप्रयत्नेन दग्धुं नैतत् क्षमोऽभवत् ॥
ततो निववृते वह्निर्भूत्वा सोऽपत्रपान्वितः ।
एकत्रस्थाः सुराः सर्व्वे मन्त्रयामासुरुत्तमम् ॥
इयमेवेश्वरी नूनं स्तोष्यामो नेश्चरा वयम् ।
इति निश्चित्य सुधियस्तुष्टुवुः परमेश्वरीम् ॥
प्राहुर्द्देवगणाः सर्व्वे त्वमीशा नेश्वरा वयम् ।
ईश्वरत्वाभिमानेन यदस्माकं सुदुष्कृतम् ॥
क्षन्तुमर्हसि तत् सर्व्वं कृपया जगदम्बिके ! ।
तव रूपं सुगोप्यं यन्मङ्गल्यं सर्व्वमङ्गलम् ॥
तद्द्रष्टुं वयमिच्छामो देहि दर्शनमुत्तमम् ।
इत्युक्तानां सुबुद्धीनामाविरासीच्छिवाम्बरे ॥
तेजस्यन्तर्हिते तस्मिन् चमत्कारकलेवरे ।
मृगेन्द्रोपरि सुस्मेरा सर्व्वालङ्कारभूषिता ॥
चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा ।
बालार्कसदृशीदेहा नागयज्ञोपवीतिनी ॥
त्रिनेत्रा कोटिचन्द्राभा देवर्षिमुनिसेविता ।
दर्शयामास देवानामेवं रूपं जगन्मयी ॥
ततस्तां तुष्टुवुर्द्देवा जगद्धात्रीं महेश्वरीम् ।
वरं प्रापुः सुरगणा यथेष्टं त्रिदशालये ॥
तत्रैवान्तर्हिता देवी महादुर्गा जगन्मयी ।
इति ते कथितं भद्रे ! विद्योत्पत्तिं सुदुर्ल्लभाम् ॥”
इति कात्यायनीतन्त्रे ७६ पटलः ॥ * ॥
श्रीशिव उवाच ।
“अथ दुर्गामनुं वक्ष्ये शृणुष्व हरवल्लभे ! ।
यस्य प्रसादमात्रेण मुच्यते भवबन्धनात् ॥
थान्तवर्णं समुद्धृत्य वामकर्णं विभूषितम् ।
इन्दुबिन्दुसमायुक्तं बीजं परमदुर्ल्लभम् ॥
चतुर्व्वर्गप्रदं साक्षान्महापातकनाशनम् ।
एकाक्षरीसमा नास्ति विद्या त्रिभुवने प्रिये ! ॥
कूर्च्चाद्यां वा जपेद्विद्यां तदन्ते वह्निसुन्दरी ।
लज्जाद्यां वा जपेद्विद्यां फडन्तं वा जपेत् सुधीः ॥
बधूबीजयुतां वापि स्वाहान्तां वा जपेत् पुनः ।
लक्ष्म्याद्यां वा जपेद्बिद्यां चतुर्व्वर्गफलाप्तये ॥
वाग्भवाद्यां जपेद्बापि प्रणवाद्यां जपेत् पुनः ।
कामबीजादिकां वापि फडन्तां वा जपेत् पुनः ॥
त्र्यक्षरी विविधा विद्या कथिता ब्रह्मणा पुरा ।
विना गन्धैर्विना पुष्पैर्विना होमपुरःसरैः ॥
प्राणायामं विना देवि ! जपमात्रेण सिद्धिदा
मन्त्रस्यास्य ऋषिर्द्देवि ! नारदः परिकीर्त्तितः
गायत्त्री छन्द आख्यातं जगद्धात्री च देवता
चतुर्व्वर्गप्रदा दुर्गा सर्व्वसत्त्वेषु संस्थिता ॥
दीर्घस्वरसमायुक्तनिजबीजानि पार्व्वति ! ।
विन्यसेदात्मनो देहे हृदयादिषु शङ्करि ! ॥
पूर्ब्बवन्न्यासवर्णन्तु पूर्ब्बवत् कर्म्म चाचरेत् ।
कालीवदाचरेद्बिद्यां जपेद्बिद्यामहर्न्निशम् ॥
लक्षद्वादशकैर्द्देवि ! पुरश्चरणमीरितम् ।
यथास्थाने यथाकाले यथाचारविधानतः ॥
प्रजपेत् परया भक्त्या दुर्गां दुर्गतिनाशिनीम् ॥ * ॥
ध्यानमस्याः प्रवक्ष्यामि शृणुष्व नगनन्दिनि ! ॥
सिंहस्कन्धाधिसंरूढां नानालङ्कारभूषिताम् ।
चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ॥
शङ्खचक्रधनुर्व्वाणलोचनत्रितयान्विताम् ।
रक्तवस्त्रपरीधानां बालार्कसदृशीतनुम् ॥
नारदाद्यैर्म्मुनिगणैः सेवितां भवसुन्दरीम् ।
त्रिबलीबलयोपेतनाभिनालमृणालिनीम् ॥
रत्नद्वीपे महाद्वीपे सिंहासनसमन्विते ॥
प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीम् ।
एवं ध्यात्वा जगद्धात्रीं पूर्ब्बोक्तपूजनं चरेत् ॥
यन्त्रमस्याः प्रवक्ष्यामि शृणुष्व हरवल्लभे ! ।
त्रिकोणत्रितयञ्चादौ त्रैविम्बसहितन्ततः ॥
अष्टपत्रं ततो लिख्य त्रिरेखासहितं ततः ।
वज्रभूपुरसंयुक्तं विलिखेद्विधिनामुना ॥
तत्र तां पूजयेद्देवीं मूलप्रकृतिरूपिणीम् ।
प्रभाद्याः शक्तयः पूज्या गन्धाद्यैर्नवकोणके ॥
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ।
सुप्रभा विजया सर्व्वसिद्धिदा नव शक्तयः ॥
ह्नीमाद्याः पूजयेत्तास्तु रक्तचन्दनदूर्व्वकैः ।
शङ्खपद्मनिधी देव्या वामदक्षिणयोगतः ॥
पूजयेत् परया भक्त्या रक्तचन्दनदूर्व्वकैः ।
अर्घ्यदानं ततः कुर्य्यात् पूजान्ते नगनन्दिनि ! ॥
अङ्गावृतिः पुनः पूज्या पत्रकोणेषु मातरः ।
वज्राद्यायुधसंयुक्ता भूपुरे लोकनायकाः ॥”
इति कात्यायनीतन्त्रे ७७ पटोलः ॥ * ॥
श्रीशिव उवाच ।
“पूजा तिथिविशेषेण चतुर्व्वर्गफलाप्तये ।
कर्त्तव्या या तु दुर्गायास्तां शृणुष्व शुभानने ! ॥
अष्टम्याञ्च चतुर्द्दश्यां नवम्यां वापि यत्नतः ।
यः पूजयेन्महादुर्गां सोऽभीष्टफलमाप्नुयात् ॥
पौर्णमास्याममायां वा रविसंक्रमणे तथा ।
शनिभौमदिने चैव पूजयेत् परमेश्वरीम् ॥
सुखं सौभाग्यमारोग्यमैश्वर्य्यं लभते ध्रुवम् ।
शनिभौमदिने चैव यदि स्यादष्टमी तिथिः ॥
तत्र पूज्या जगद्धात्री पुत्त्रपौत्त्रधनप्रदा ।
सोमवारेऽप्यमावास्या मघानक्षत्रसंयुता ॥
उत्तरा सप्तमीयुक्ता आदित्याहे च पार्व्वति ! ।
चतुर्थ्यङ्गारवारे च रोहिणीसंयुता यदि ॥
गुर्व्वष्टम्यां तथा स्वाती यदि स्यात् परमेश्वरि ! ।
एषु पूजा महादेव्याः कर्त्तव्या सर्व्वसिद्धये ॥
मधुमासे सिताष्टम्यां वैशाखत्रितयेऽहनि ।
पृष्ठ २/४९९
पौर्णमास्यां तथा ज्यैष्ठे अमायाञ्च महेश्वरि ! ॥
मिथुनेऽर्के द्बितीयायां श्रावणे द्बादशीदिने ।
भाद्रे मास्यसिताष्टम्यां आश्विने शुक्लपक्षके ॥
सप्तम्यामेव चाष्टम्यां नवम्याञ्च विशेषतः ।
अमायां कार्त्तिके चैव नवम्यां शुक्लपक्षके ॥
नक्तं मार्गशिरे भूते पौषेऽष्टम्यां सितेतरे ।
माघे च सितपञ्चम्यां फाल्गुन्यां च सुरेश्वरि ! ॥
एषु द्वादशमासेषु तिथिष्वेतासु पार्व्वतीम् ।
पूजयेत् परया भक्त्या यथाविभवविस्तरैः ॥
राजराजेश्वरो भूत्वा वसेत् कल्पायुतं दिवि ।
पुत्त्रपौत्त्रधनर्द्धीनामधिपो जायते ऽचिरात् ॥
अन्ते देवीपुरं याति भुक्त्रा भोगान् यथेप्मि-
तान् ॥
श्रीपार्व्वत्युवाच ।
देवदेव ! महादेव ! विश्वनाथ ! महेश्वर ! ।
श्रुता तव मुखाम्भोजाद्दुर्गापूजा महाफला ॥
केन वा पूजिता देवी कस्य वा किञ्च सिध्यति ।
केन प्रकाशिता मूर्त्तिस्तत् सर्व्वं कथय प्रभो ! ॥
श्रीशिव उवाच ।
रामरावणयोर्युद्धे दुर्गा रामेण पूजिता ।
अवधीद्रावणं राम इषे मासि प्रपूजनात् ॥
तेन लोकाश्चरिष्यन्ति दुर्गायाः शारदोत्सवम् ।
एवमाराध्य देवेशीमिन्द्रजिद्रावणात्मजः ॥
अभवत् कार्त्तिके यो वै दुर्गामेवं समर्च्चयन् ।
अमायां कार्त्तिके मासि तारकासुरनाशकः ॥
कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च ।
उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥
पुत्रारोग्यवरं लेभे लोकसाक्षित्वमेव च ।
तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ॥
प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ।
एवं मार्गशिरे मासि वृषराशिगते विधौ ॥
चतुर्द्दश्यां निशायान्तु चन्द्रः संपूज्य पार्व्वतीम् ।
महापापाद्विमुक्तोऽसौ रात्रीशत्वमवाप च ॥
तेन मार्गशिरे मासि चतुर्द्दश्यां प्रपूजयेत् ।
इन्द्रत्वमेवमिन्द्रोऽसौ लेभे दुर्गां समर्च्चयन् ॥
ब्रह्मत्वमपि विष्णुत्वं रुद्रत्वञ्च महेश्वरि ! ।
देवत्वं सर्व्वदेवानामभवच्चण्डिकार्च्चनात् ॥
भूतं भव्यं भविष्यं यत् स्थावराणि चराणि च ।
सर्व्वं दुर्गाप्रभावेण स्वस्वभोगमवाप्नुयुः ॥
विना दुर्गां महेशानि ! न किञ्चिदपि वर्त्तते ।
इति ते कथितं देवि ! संक्षेपेण तवाग्रतः ॥
महादुर्गाजगद्धात्रीविद्योत्पत्तिं सुदुर्ल्लभाम् ॥”
इति कात्यायनीतन्त्रे ७८ पटलः ॥
(सरस्वती । यथा, मार्कण्डेये । २३ । ३० ।
“जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥”)

जगद्बलः, पुं, (जगतां बलं यस्मात् ।) वायुः । इति

त्रिकाण्डशेषः ॥

जगद्योनिः, पुं, (जगतां योनिरुत्पत्तिस्थानम् ।)

शिवः । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । ७ । २०० । १३ ।
“जगद्योनिं जगद्बीजं जयिनं जगतों गतिम् ॥”)
विष्णुः । इति तस्य सहस्रनाम ॥ (यथा, विष्णु-
पुराणे । १ । १२ । ३२ ।
“ते समेत्य जगद्योनिमनादिनिधनं हरिम् ॥”
केचित्तु हरिविशेषणं कल्पयन्ति ॥)
ब्रह्मा । (यथा, कुमारे । २ । ९ ।
“जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ॥”)
पृथिव्यां स्त्री । इति शब्दचन्द्रिका ॥

जगद्वहा, स्त्री, (जगन्ति वहति धारयतीति ।

वह + अच् । अजादित्वात् टाप् ।) पृथिवी ।
इति त्रिकाण्डशेषः ॥

जगद्विनाशः, पुं, (जगतां विनाशो ध्वंसः अखिल-

कार्य्यनाश इत्यर्थः यस्मिन् ।) युगान्तः । इति
हलायुधः ॥ (प्रलयकाले च अखिलकार्य्य-
शून्यत्वं यथाह मनुः । १ । ५२ -- ५४ ।
“यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति ॥
तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरीरिणः ।
स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति ॥
युगपच्च प्रलीयन्ते तदा तस्मिन् महात्मनि ।
तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः ॥”)

जगन्नाथः, पुं, (जगतां नाथ ईश्वरः ।) विष्णुः ।

इति हेमचन्द्रः ॥ (यथा, देवीभागवते । १ । ४ । ३६ ।
“देवदेव ! जगन्नाथ ! भूतभव्यभवत्प्रभो ! ।
तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्द्दन ! ॥”)
पुरुषोत्तमक्षेत्रम् । यथा,
मुनय ऊचुः ।
“पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम् ।
यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥
दर्शनान्मुक्तिदः साक्षात् सर्व्वतीर्थफलप्रदः ।
तन्नो विस्तरतो ब्रूहि तत् क्षेत्रं केन निर्म्मितम् ॥
ज्योतिःप्रकाशो भगवान् साक्षान्नारायणः प्रभुः ।
कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥
जैमिनिरुवाच ।
एतत् क्षेत्रवरञ्चास्य वपुर्भूतं महात्मनः ।
स्वयं वपुष्मान् यत्रास्ते स्वनाम्नाख्यापितं हि तत् ॥
यथा चानुदिनं देवाः सिद्ध्वाः ब्रह्मर्षयस्तथा ।
समर्च्चितुमिहायान्ति देवेशं न तथान्यतः ॥
अहो ! तत् परमं क्षेत्रं विस्तृतं दशयोजनैः ।
तीर्थराजस्य सलिलादुत्थितं बालुकाचितम् ॥
नीलाचलेन महता मध्यस्थेन विराजितम् ।
एकं स्तनमिवावन्याः सुदूरात् परिभावितम् ॥”
ब्रह्माणं प्रति विष्णुवाक्यम् ।
“सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ।
स प्रदेशः पृथिव्यां हि सर्व्वतीर्थफलप्रदः ॥
एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः ।
पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः ॥
सिन्धुतीरे च यो ब्रह्मन् ! राजते नीलपर्व्वतः ।
पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥
सुरासुराणां दुर्ज्ञेयं माययाच्छादितं मम ।
सर्व्वसङ्गपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥
सृष्ट्यालयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।
नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः ॥
वारुण्यां दिशि यत् कुण्डं रोहिणं नामविश्रुतम् ॥
तत्तीरे निवसन्तो मां पश्यन्तश्चर्म्मचक्षुषा ॥
तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ॥
व्रतेषु तीर्थेषु च यज्ञदानयोः
पुण्यं यदुक्तं विमलात्मनां हि ।
अहर्निवासाल्लभते च सर्व्वं
निमेषवासात् खलु चाश्वमेधिकम् ॥
जैग्निनिरुवाच ।
उदकार्त्तः समागत्य कुतश्चिद्वायसोत्तमः ।
कारणोदकसम्पूर्णे तस्मिन् कुण्डे निमज्जितः ॥
विलोक्य माधवं नीलरत्नकान्तिं कृपानिधिम् ।
काकदेहं समुत्सृज्य लुठमानं मुहुः क्षितौ ॥
शङ्खचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ॥”
यमं प्रति लक्ष्मीवाक्यम् ।
“पञ्चक्रोशमिदं क्षेत्रं समुद्रान्तर्व्व्यवस्थितम् ।
त्रिक्रोशं तीर्थराजस्य तटभूमौ सुनिर्म्मलम् ॥
सुवर्णबालुकाकीर्णं नीलपर्व्वतशोभितम् ।
योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ॥
संयम्य विषयग्रामं समुद्रतटमास्थितः ।
उपासितुं जगन्नाथं चतुःषष्ट्युत्तमः प्रभुः ॥
यमेश्वर इति ख्यातो यमसंयमनाशनः ।
यं दृष्ट्वा पूजयित्वा तु कोटिलिङ्गफलं लभेत् ॥
सीमा प्रतीची क्षेत्रस्य शङ्खाकारस्य मूर्द्धनि ।
शङ्खाग्रे नीलकण्ठः स्यादेतत् क्रोशं सुदुर्लभम् ॥
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ।
शङ्खस्योत्तरभागस्तु समुद्रोदकसंप्लुतः ॥
यत्सम्पर्कात् ससुद्रोऽत्र तीर्थराजत्वमागतः ।
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ॥
तथेदं मरणात् क्षेत्रं सिन्धुस्नानाद्विमुक्तिदम् ।
चिच्छेद ब्रह्मणः पूर्ब्बं रुद्रः क्रोधात्तु पञ्चमम् ॥
तच्छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिबभ्रमे ।
तत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ॥
कपालमोचनं तीर्थं द्वितीयावर्त्तसंस्थितम् ।
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ॥
तृतीयावर्त्तसीमायां शक्तिं मे विमलाह्वयाम् ।
जानीहि धर्म्मराज ! त्वं भुक्तिमुक्तिफलप्रदाम् ॥
नाभिदेशे स्थितं ह्येतत् त्रयं कुण्डं वटो विभुः ।
कपालमोचनं यावदर्द्धाशनी प्रतिष्ठिता ॥
मध्यं शङ्खस्य जानीयात् सुगुप्तं चक्रपाणिना ।
तां दृष्ट्वा प्रणमेद्यस्तु भोगान् सोऽश्नातिशाश्व-
तान् ॥
सिन्धुराजस्य सलिलात् यावन्मूलं वटस्य वै ।
कीटपक्षिमनुष्याणां मरणान्मुक्तिदो मतः ॥
अन्तर्व्वेदी त्वियं पुण्या वाञ्छ्यते त्रिदशैरपि ।
अत्र स्थितान् हि पश्यन्ति सर्व्वांश्चक्राब्जधारिणः ॥
कामाख्या क्षेत्रपालश्च विमला चान्तरा स्थिता ।
साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिं हो दक्षिणे विभोः ॥
अन्तर्व्वेद्या रक्षणार्थं शक्तयोऽष्ठौ प्रकल्पिताः ।
उग्रेण तपसा पूर्ब्बमहं सर्व्वेण भाविता ॥
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ।
सर्व्वसौन्दर्य्यवसतिर्वपुषो मे विनिर्गता ॥
तदा दृष्टा मया भद्रे ! वचनं मे प्रियं कुरु ।
अन्तर्व्वेदीं रक्ष मम परितस्त्वं स्वमूर्त्तिभिः ॥
पृष्ठ २/५००
सात्र तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ।
मङ्गला वठमूले तु पश्चिमे विमला तथा ।
शङ्खस्य पूर्ब्बभागे तु संस्थिता सर्व्वमङ्गला ॥
अर्द्धाशनी तथा लम्बा कुवेरदिशि संस्थिता ।
कालरात्रिर्दक्षिणस्यां पूर्ब्बस्यान्तु मरीचिका ॥
कालरात्र्यास्तथा पश्चात् चण्डरूपा व्यवस्थिता ।
रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः ।
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ॥
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ।
मार्कण्डेयं तथेशानं विश्वेशं नीलकण्ठकम् ॥
वटमूले वटेशञ्च लिङ्गान्यष्टौ महेशितुः ।
यानि दृष्ट्वा तथा स्मृत्वा पूजयित्वा विमुच्यते ॥”
तत्र जगन्नाथस्याविर्भावकारणम् ।
जैमिनिरुवाच ।
“इन्द्रद्युम्नस्य नृपतेः क्षेत्रे श्रीपुरुषोत्तमे ।
जगदीशप्रसादाय पितामहनिदेशतः ॥
एकोनं क्रमशः संस्थामवाप पृथिवीपतेः ॥
सहस्रं हयमेधस्य यथावद्विधिचोदितम् ।
सूत्या सप्तदिनात् पूर्ब्बं या रात्रिरभवद्द्बिजाः ! ॥
तस्यास्तुरीयप्रहरे ध्यायतो विष्णुमव्ययम् ।
ध्याने तस्मिन् ददर्शासौ महाभाग्यवशान्नृपः ॥
प्रत्यक्षमिव स श्वेतद्वीपं स्फाटिकनिर्म्मितम् ।
तन्मध्ये ददृशे देवं शङ्खचक्रगदाधरम् ॥
नीलजीमूतसङ्काशं वनमालाविभूषितम् ।
दक्षपार्श्वे स्थितं तस्य अनन्तं धरणीधरम् ॥
हललाङ्गलशङ्खाब्जस्फुरद्बाहुचतुष्टयम् ।
दक्षपार्श्वे स्थितां विष्णोर्लक्ष्मीं तां शुभलक्षणाम् ॥
वराभयाब्जहस्तां वै कुङ्कुमाभां सुलोचनाम् ।
ददर्श पद्मासनगां लावण्याम्बुधिपुत्त्रिकाम् ॥
पितामहञ्च ददृशे पुरतोऽस्य कृताञ्जलिम् ।
वामपार्श्वस्थितं चक्रं सर्व्वज्ञानमयं विभोः ॥
ततः प्रववृते सूत्या नृपतेर्वाजिमेधिका ।
शस्तैः स्तोत्रैर्दिव्यदृग्भिर्वर्णक्रमसमुज्ज्वलैः ॥
दक्षिणे तटभूदेशे विश्वेश्वरसमीपतः ।
नियुक्ताः सेवका राज्ञा ससम्भ्रममुपस्थिताः ॥
न्यवेदयन्तो नृपतिं कृताञ्जलिपुटा द्विजाः ।
देव ! दृष्टो महावृक्षस्तटभूमौ महोदधेः ॥
प्रविष्टाग्रसमुद्रान्तकल्लोलप्लवमूलकः ।
माञ्जिष्ठवर्णः सर्व्वत्र शङ्खचक्राङ्कितः प्लवन् ॥
न दृष्टपूर्ब्बो वृक्षोऽयमुद्यत्सूर्य्यनिभांशुना ।
नियुक्तानां वचः श्रुत्वा राजा नारदमब्रवीत् ॥
तत् किं निमित्तं यद्दृष्टं तरुश्रेष्ठं वदन्ति ते ।
नारदः प्रहसन् वाक्यमुवाच नृपसत्तमम् ॥
उपस्थितन्तु ते भाग्यं स्वप्ने यद्दृष्टवान् पुरा ।
श्वेतद्वीपे विश्वमूर्त्तिर्दृष्टो यो विष्णुरव्ययः ॥
तदङ्गस्खलितं लोम तरुत्वमुपपद्यते ।
तद्भाम्यवशगः सर्व्वलोकानां नयनातिथिः ॥
भविष्यति महाराज ! सर्व्वकल्मषनाशनः ।
समाप्यावभृथस्नानं तटान्ते सरितां पतेः ॥
उत्सवं सुमहत् कृत्वा कृतकौतुकमङ्गलम् ।
महावेद्यां स्थापयात्र यज्ञेशं तरुरूपिणम् ॥
विचार्य्येत्थं मुदा युक्तौ तौ च नारदभूभुजौ ।
सुसमृद्धौ ततो यातौ यत्रासौ भगवान् द्रुमः ॥
पुनः पुनः प्रणम्यैनं हर्षाश्रुनयनो नृपः ।
द्विजैराहारयामास तरुं कक्कोललोहितम् ॥
स्रग्गन्धालेपनं दिव्यं महावेदीं विनिन्यतुः ।
वचसा नारदस्यैनं पूजयामास पार्थिवः ॥
पूजावसाने पप्रच्छ नारदं मुनिसत्तमम् ।
कीदृशीं प्रतिमां विष्णोर्घटयिष्यति कः पुनः ॥
विचारयन्तौ तावित्थं यावन्नारदपार्थिवौ ।
अशरीरा ततो वाणी शुश्राव चान्तरीक्षतः ॥
अपौरुषेयो भगवान् सद्विचारपथे स्थितः ।
सुगुप्तायां महावेद्यां स्वयं सोऽवतरिष्यति ॥
प्रच्छाद्यतां दिनान्येव यावत् पञ्चदशानि वै ।
उपस्थितोऽयं यो वृद्धः शस्त्रपाणिस्तु वर्द्धकी ॥
एनमन्तः प्रवेश्यैव द्वारं बध्नन्तु यत्नतः ।
बहिर्वाद्यानि कुर्व्वन्तु यावत्तु घटना भवेत् ॥
श्रुतस्तद्वटनाशब्दो वाधिर्य्यान्धत्वदायकः ।
नरके वसतिञ्चैव कुर्य्यात् सन्ताननाशनम् ॥
नान्तः प्रवेशनं कुर्य्यान्न पश्येच्च कदाचन ।
नियुक्तान्यः प्रपश्येच्चेद्राज्ञो राष्ट्रस्य चैव हि ॥
द्रष्टुश्चापि महाभीतिरन्धता च युगे युगे ।
तच्छ्रुत्वा नारदाद्यास्ते यथोक्तं विष्णुना स्वयम् ॥
चिकीर्षन्ति तथा कर्त्तुं तत्रायातस्तु वर्द्धकी ।
प्रोवाच नृपतिं सोऽथ स्वप्ने दृष्टास्तु यास्त्वया ॥
ता एवाहं घटिष्यामि दारुणा दिव्यरूपिणा ।
इत्युक्त्वान्तर्द्दधे वेद्यां वृद्धवर्द्धकिरूपधृक् ॥
वञ्चनार्थं मनुष्याणां साक्षान्नारायणो विभुः ।
ततः स पृथिवीपालस्तथा कृत्वान्तरीक्षगा ॥
यदुवाच गिरां देवी तत्तत् परिचचार च ।
निर्व्ववाह स्वयं देवः क्रमात् पञ्चदशे दिने ॥
चतुर्मूर्त्तिः स भगवान् यथा पूर्ब्बं मयोदितः ।
दिव्यसिंहासनगतो बलभद्रसुदर्शनैः ॥
शङ्खचक्रगदापद्मलसद्वाहुर्जनार्द्दनः ।
हलं मूषलचक्राब्जं धारयन् पन्नगाकृतिः ॥
छत्रीकृतफणासप्तमुकुटोज्ज्वलकुण्डलः ।
सुभद्रा चारुवदना वराब्जाभयधारिणी ॥
लक्ष्मीः प्रादुर्ब्बभूवेयं सर्व्वचैतन्यरूपिणी ।
सुदर्शनन्तु यच्चक्रं सदा विष्णोः करे स्थितम् ॥
शाखाग्रस्तम्भमध्यस्थं तद्रूपन्तु तुरीयकम् ॥ * ॥
निर्वृत्ते भगवद्रूप चतुर्द्धा दिव्यरूपिणी ॥
लोकानामुपकाराय पुनराहान्तरीक्षगा ।
पटैराच्छाद्य सुदृढं नृपते ! प्रतिमास्त्विमाः ॥
स्वं स्वं वर्णं प्रापयाशु वर्णकैञ्चित्रकर्म्मणा ।
अमूर्द्दारुस्वरूपेण दृष्टाः पापाय हेतवः ॥
गोपनीयाः प्रयत्नेन पट्टनिर्यासवल्कलैः ।
शिल्पिभिः कर्म्मकुशलैर्दृढमाच्छादयाग्रतः ॥
वर्षे वर्षे च संस्कार्य्या पूर्ब्बसंस्कारमोचनात् ।
ऋते वल्कललेपन्तु स तु दिव्यश्चिरन्तनः ॥
प्रमादाद्यदि तं लेपमपनीयेत कश्चन ।
दुर्भिक्षं मरकं राज्ये सन्ततिश्चास्य हीयते ॥
नेक्षितव्यास्त्वया राजन् ! कदाचिदपवारणाः ।
मनुष्येण च राजेन्द्र ! दृष्टाः स्युर्भयहेतवः ॥
तस्मात् सुचित्रा द्रष्टव्या बहुलेपविलेपिताः ।
नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ॥
प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ।
उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम् ॥
कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ।
पुरा स्थितः पर्व्वतेऽस्मिन् योऽभ्यर्च्चयति माधवम् ॥
नाम्ना विश्वावसुर्नाम शवरो वैष्णवोत्तमः ।
तस्य सन्ततिरेवास्य लेपनस्थानकर्म्मणि ॥
नियुज्यतां महाराज ! भविष्यत्सूत्सवेषु च ।
ततः स नृपतिः श्रीमान् शिल्पशास्त्रविशारदान् ॥
सत्कारैर्दानमानैश्च योजयामास सारदम् ।
दिने दिने सुघटितः प्रासादो ववृधे द्विजाः ॥
परितः पूर्य्यमाणस्तु शुक्लपक्षे यथा शशी ॥
नारद उवाच ।
प्रवर्षं बहुराजेन्द्र ! स्थित्वा चास्मिन् चिरं भुवि ।
आराधय जगन्नाथमुपचारैर्म्महोत्सवैः ।
पितामहं द्रष्टुकामो गन्ता चेदन्तिकं विभोः ॥
उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ।
उभौ तौ दिव्ययानेन जग्मतुर्मुनिभूभुजौ ॥
प्रदक्षिणीकृत्य हरिं व्योममण्डलमध्यगम् ।
दृष्ट्वा पितामहं दूरात् स्रष्टारं जगतां नृपः ॥
अमन्यत द्विजश्रेष्ठाः साक्षाद्दारुमयं हरिम् ।
शनैः शनैर्ययौ भूपः प्रणनाम कृताञ्जलिः ॥
स्तुवन् प्रणिपतन् भूमौ साध्वसस्खलितं व्रजन् ।
जानन्नपि हि तत् कार्य्यं मानयन्नृपसत्तमम् ॥
उवाच परमप्रीत इन्द्रद्युम्नं पितामहः ।
किमर्थमागतोऽस्यत्र तद् ब्रूहि हृदयस्थितम् ॥
इन्द्रद्युम्न उवाच ।
आविर्ब्बभूव भगवान् भूतभव्यभवत्प्रभुः ।
गत्वा देवं जगन्नाथं स्थापयिष्यसि च प्रभो ! ॥
ब्रह्मोवाच ।
त्वमग्रतोऽधरां गत्वा यावत् सम्भारमृद्धिमत् ।
करिष्यसि महाभाग ! तावदेव व्रजाम्यहम् ॥
इन्द्रद्युम्नोऽपि हृष्टात्मा दृष्ट्वा ब्राह्मीं श्रियं
द्विजाः ।
आजगाम भुवं विप्रा विधिना चानुमोदितः ॥
आगत्य च जगन्नाथं चिरादुत्कण्ठमानसः ।
दण्डवत् प्रणनामासौ घनरोमाञ्चकञ्चुकः ॥
ततः क्रमात् सन्ददृशे विमानाग्रं प्रजापतेः ।
स्वर्णहंसशतैः स्कन्धैरुह्यमानं समन्ततः ॥
प्रणिपत्य जगन्नाथं त्रिः परीत्य पितामहः ।
आनन्दसिन्धुसंमग्नः सरोमाञ्चवपुः स्वयम् ॥
समुत्तस्थौ ततो ब्रह्मा कृतस्वस्त्ययनः स्वयम् ।
ऋषिभिर्नारदाद्यैश्च विद्वद्भिर्ब्राह्मणैस्तथा ॥
प्रासादद्वारि रचिते रत्नस्तम्भेऽथ मण्डपे ।
वासयित्वाभिषेकाय सम्मुखादर्शमण्डले ॥
सुवासितै रत्नकुम्भैस्तीर्थवार्य्युपसंभृतैः ।
युक्ताभ्यां स्त्रीपुरुषयोरभिषेकं पितामहः ॥
चकार भगवान् लोकसंग्रहार्थं द्विजोत्तमाः ! ।
ततोऽभ्यलङ्कृतान् देवान् गन्धमाल्योपशोभितान् ॥
नीराजयित्वा विधिवत् स स्वयं लोकभावनः ।
रत्नसिंहासने रम्ये स्थापयामास मन्त्रतः ॥
स्थापयित्वा जगन्नाथं स्पृष्ट्वा तस्य हृदम्बुजम् ।
पृष्ठ २/५०१
आनुष्टुभं मन्त्रराजं सहस्रं प्रजजाप ह ॥
वैशास्वस्यामले पक्षे अष्टम्यां पुष्ययोगतः ।
कृता प्रतिष्ठा भो विप्राः शोभने गुरुवासरे ॥”
तन्महाप्रसादमाहात्म्यं यथा, --
“बहून् नियोजयेत्तत्र लोकान् त्रैवर्गिकानुत ।
लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम् ।
भुङ्क्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्द्ध्नि धारणात् ।
भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥
आघ्राणान्मानसं पापं दर्शनादृष्टिजं तथा ।
आस्वादाद्वाक्कृतं पापं श्रावणञ्च व्यपोहति ॥
स्पर्शनात् त्वक्कृतं पापं मिथ्यालापं तथा द्बिजाः ! ।
मात्रे लेपाद्दहेत् पापं शारीरं वै न संशयः ॥
महापवित्रं हि हरेर्निवेदितं
नियोजयेद्यः पितृदेवकर्म्मसु ।
तृप्यन्ति तस्मै पितरः सुराश्च
प्रयान्ति लोकं मधुसूदनस्य ॥
नातः परं हि वस्त्वस्ति हव्यकव्येषु भो द्बिजाः ! ।
नराणां रूपमास्थाय तदश्नन्ति दिवौकसः ॥
विष्ण्वालयगतं तद्धि निर्म्माल्यं पतितादयः ।
स्पृशन्ति चेन्न दुष्टं हि यथा विष्णुस्तथैव तत् ॥
निन्दन्ति ये तदमृतं मूढाः पण्डितमानिनः ।
स्वयं दण्डघरस्तेषु सहते नापराधिनः ॥
येषामत्र न दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः ।
कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे ॥
चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ।
यथा तथोपयुक्तं तत् सर्व्वपापापनोदनम् ॥
नैवेद्यान्नं जगद्भर्त्तुर्गाङ्गं वारि समं द्बयम् ।
दृष्टिस्पर्शनचिन्ताभिर्भक्षणादघनाशनम् ॥”
इत्युत्कलखण्डम् ॥ * ॥
स च कलेर्दशसहस्रवर्षपर्य्यन्तं पृथिव्यां स्थास्यति ।
यथा, --
“शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् ।
कलेर्द्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
(स्वनामख्यातो बहुलग्रन्थकर्त्ता पण्डितविशेषः ।
अयं हि तैलङ्गवंशोद्भवः । अस्य पिता पेरम-
भट्ट इति ख्यातः । असौ पण्डितराजजगन्नाथो
दिल्लीप्रभोः शाहजहान्-ज्येष्ठसूनोर्यवनस्य
दाराशाहस्य सभायामासीत् । यतोऽनेन
जगदाभरणकाव्ये दाराशाहस्यैव यशोवणनं
कृतम् । अपिच भामिनीविलाससमाप्तौ “दिल्ली-
वल्लभपाणिपल्लवतले नीतं नवीनं वयः” इत्यु-
क्तम् । दाराशाहस्तु १५८१ एकाशीत्यधिकपञ्च-
दशशतशकाब्दपर्य्यन्तं जीवित आसीत् । अतः
पण्डितराजजगन्नाथोऽयं तात्कालिक इत्येवा-
यातम् । अनेन पण्डितराजपदवी शाह-
जहान्सम्राजो दिल्लीप्रभोः प्राप्तेति तत्कृतादा-
सफविलासनामकग्रन्थादेवागम्यते यथा, --
“अथ सकललोकविस्तारविस्तारितमहोप-
कारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्य-
गद्यपद्याद्यनेकविद्याविद्योतितान्तःकरणैः कवि-
भिरुपास्यमानेन कृतयुगीकृतकलिकालेन
कुमतितृणजालसमाच्छादितवेदवनमार्गविलोक-
नाय समुद्दीपितसुतर्कदहनज्वालाजालेन मूर्त्ति-
मतेव नव्वाबासफखानमनःप्रसादेन माथुर-
कुलसमुद्रेन्दुना रायमुकुन्देनादिष्टेन सार्व्वभौम-
श्रीशाहजान्प्रसादाधिगतपण्डितराजपदवीवि-
राजितेन तैलङ्गकुलावतंसेन पण्डितजगन्नाथेना-
सफविलासाख्येयमाख्यायिका निरमीयत । सेय-
मनुग्रहेण सहृदयानामनुदिनमुल्लासिता भव-
तात् ॥”
एतत्पण्डितविरचिता बहवो ग्रन्थाः सन्ति ।
तेषु अद्यावघि ज्ञातास्त्वेते, रसगङ्गाघरः १,
यमुनावर्णनचम्पूः २, रतिमन्मथनाटकम् ३, वसु-
मतीपरिणयनाटकम् ४, जगदाभरणकाव्यम् ५,
प्राणाभरणकाव्यम् (कामरूपदेशाघिपस्य प्राण-
नारायणमहीपस्य स्तुतिरूपोऽयं ग्रन्थः) ६,
पीयूषलहरी ७, अमृतलहरी (यमुनास्तुति-
रूपोऽयं ग्रन्थः) ८, सुघालहरी (सूर्य्यस्तव-
रूपोऽयं ग्रन्थः) ९, करुणालहरी (विष्णु-
लहरी वा) १०, लक्ष्मीलहरी ११, भामिनी-
विलासः १२, मनोरमाकुचमर्द्दिनी १३, अश्व-
घाटीकाव्यम् १४, आसफविलासः १५ ॥ * ॥
तर्कपञ्चाननोपाधिकोऽपरपण्डितविशेषः । अयं
हि विवादभङ्गार्णवसेतु-रामचरितादिग्रन्थानां
प्रणेता । पितास्य रुद्रदेवः मात च अम्बिका ।
रुद्रदेवस्तु चतुःषष्टितमवयसि पूर्ब्बसहधर्म्मिण्यां
ससुतायां मृतायां ससारविरक्तः काशीवास-
सुखमभिलषन् चिरसुहृदं नित्यानन्दपुरनिवा-
सिनं ज्योतिर्विद्याविशारदं सुप्रसिद्धं चन्द्रशेखर-
वाचस्पतिमभिगम्य स्वीयान्तिमदशाफलाफलं
पृष्टवान् । चन्द्रशेखरस्तु रुद्रदेवस्य जन्मलग्नानु-
सारतश्चरमे वयसि सुप्रसिद्धपुत्त्रलाभरूपं शुभ-
फलमवगम्य वासुदेवनाम्नः कस्यचिद् विप्रवर-
स्याम्बिकानाम्नीं कन्यामुद्वाहयामास । रुद्रदेवस्तु
ज्योतिर्विद्यापारदर्शिनश्चन्द्रशेखरस्य वाक्याद-
म्बिकां परिणीय सत्पुत्त्रप्राप्तिकामो काशीमभि-
गम्य विश्वेश्वरमुद्दिश्यैकविंशतिपुरश्चरणं कृत-
वान् । चरमपुरश्चरणदिवसीययामिन्याः शेषयामे
प्राप्तसत्पुत्त्रलाभस्वप्नः प्रहृष्टमनाः पुनः स्वस्थानं
त्रिवेणीप्रदेशं प्रत्यावृत्य गार्हस्थघर्म्मानुरक्तो
बभूव । अथ गच्छति काले पतिपरायणाम्बिका
गर्भमुपलभ्य १६१६ शके (११०१ परिमितवङ्गाब्दे)
सौराश्विनस्य देवीपक्षीयपञ्चम्यां पुत्त्ररत्नं जग-
न्नाथं प्रसूतवती । रुद्रदेवस्तु नवजातपुत्त्रस्य जात-
संस्कारादिकं विघाय राश्यनुसारतो रामराम
इति नाम चक्रे परं कुमारस्य मातामहो वासु-
देवः अस्मिन्नेव समये श्रीजगन्नाथक्षेत्रात् तीर्थ-
स्थानात् प्रत्यावृत्य दौहित्रमुखं दृष्ट्वा जगन्नाथ
इत्याख्ययैनमयोजयत् । ततः प्रभृत्येवायं जगन्नाथ
इति नाम्ना प्रसिद्धोऽभूत् ।
अयन्तु बाल्यावस्थायामतीवचञ्चलप्रकृति-
र्दुर्द्दान्तोऽपि स्मृतिशक्तिसत्यवादितादिगुण-
निकरेण बहूनां नितरां प्रियपात्रमासीत् ।
अयं प्रथमतः पितृसन्निधाने व्याकरणमधीत्य
ततो ज्येष्ठतातस्य न्यायलङ्कारोपनामकस्य भव-
देवस्य समीपे साहित्यादिकमधीतवान् । ततो
भवदेवस्य परलोकप्राप्त्यनन्तरं कामालपुरनि-
वासिनं रघुदेवविद्यावाचस्पतिं अध्यापकत्वेन
स्वीकृत्य दर्शनशास्त्रादिचिन्तया कालं यापया-
मास । अस्य एतादृशी प्रखरा स्मृतिशक्तिरासीत्
बदनधीतस्यापि भिन्नदेशीयभाषायां निबद्धस्य
ग्रन्थस्य द्बित्रिपत्राणि एकवारमात्रमाकर्ण्यैवायं
अबर्गलं अभ्रान्त इव आवर्त्तयितुं समर्थः ।
एतादृशीमेधाशक्तिरेवैनं अल्पसमयेन बहु-
शास्त्रपारयायिनमकरोत् ।
पञ्चदशवर्षसमय एवासौ द्रौपदीनाम्नीं सुलक्षणां
कन्यामुपनीतवान् । विवाहात् परमेवास्य ज्येष्ठ-
तातो भवदेवः परलोकं गतः । माता तु पूर्ब्बमेव
कालधर्म्ममुपगता पिता च चतुर्व्विंशतिवयस्क-
मेनमवलोक्यैव इह लोकं तत्याज । पितृवियोगा-
नन्तरमेवायं छात्रानध्यापयितुं प्रवृत्त आसीत् ।
अथ कदाचित् वर्द्धमानाधिपतिर्महाराज-
स्त्रिलोकचन्द्रवाहादुरोऽस्य पाण्डित्यप्रभावमव-
गम्य राजसभामधिरोहयितुं निमन्त्रयामास ।
जगन्नाथस्तु राजप्रसादमुपलब्धुं राजसभां
प्रविश्य तर्कजालेन तत्रस्थान् पण्डितान् जित-
वान् । महीपतिस्तु जगन्नाथस्य तादृशीं बुद्धि-
शक्तिं मेधाशक्तिञ्चावलोक्य विशेषेण परीक्षितुं
पथि दृष्टस्य समग्रवस्तुनो वार्त्तां विज्ञापयितु-
मादिदेश । जगन्नाथस्तु नृपतेर्मनोऽभिप्रायमव-
गम्य त्रिवेणीप्रदेशात् वर्द्धमानपर्य्यन्तं यावत्
पथि स्थितानां प्रत्येकपादपमन्दिराणामपि
वृत्तान्तं कथयामास । राजा तु स्वकर्म्मचारिभि-
रेतद्वृत्तान्तस्य याथार्थ्यमुपगम्य सातिशयेना-
नन्दितो बभूव ।
एकदा मुर्शिदावादाख्यप्रदेशनृपतेर्यवनस्य
मन्त्री नन्दकुमारोऽस्य पाण्डित्यमवगम्य (नवाव)
महीपतिसमीपमेनमानयामास । नृपतिस्तु बहु-
विधैर्दुरूहप्रश्नैरेनं वञ्चयितुमभिललाष परं जग-
न्नाथः स्वीयबुद्धिप्राखर्य्येण नृपतिकृतप्रश्नानां
सदुत्तरं दत्त्वा तं सन्तोष्य च तस्माद् बहु-
लार्थप्रदां भूम्यादिसम्पत्तिं लब्धवान् ।
अथ कालचक्रगत्यनुसारतो यवनराजानां
वैभवरविरस्तं गतः इंराजराजानां सौभाग्य-
समयः समुपागतश्च । तदा इंराजनृपतय-
स्तदानीन्तनप्रजारञ्जनार्थं विचारकार्य्यस्य सौ-
कर्य्याय जगन्नाथतर्कपञ्चाननं ममाहूय व्यव-
हारोपयोगिनं ग्रन्थमेकं प्रणेतुमादिदेश । जग-
न्नाथस्तु नवीननृपतिभिस्तथादिष्टः “विवादभङ्गा-
र्णवसेतु” नामकं ग्रन्थं प्रणीतवान् ।
अस्य द्विषष्टितमवयसि सहधर्म्मिणी द्रौपदी
बहुपुत्त्रपौत्त्रादिकं संरक्ष्य परलोकं गता । अस्य
द्वौ पुत्त्रौ तिस्रः कन्याश्चाभवन् । पुत्त्रयोर्घनश्याम-
सार्व्वभौम एव ज्येष्ठः प्रतिभाशाली बहुशास्त्र-
पृष्ठ २/५०२
पारदर्शीच । जगन्नाथोऽयमन्तिमावस्थायां वृद्ध-
प्रपौत्त्रादिमुखमवलोक्य अतिदुर्लभमेतादृशं
संसारसुखमनुभूय शकनरपतेः १७२९ वत्सरे
(१२१४ वङ्गाब्दे) आश्विनकृष्णपक्षीयतृतीयायां
गङ्गातीरे प्राणान् तत्याज । मृत्योः प्राक्काल-
पर्य्यन्तमेवास्येन्द्रियशैथिल्यं न जातम् । गङ्गा-
तीरं गतेन मुमूर्षुणामुना मृत्युप्राक्काले कृतः
श्लोको यथा, --
“केचिद् ब्रह्म निराकारं नराकारञ्च केचन ।
वयन्तु दीर्घयोगेन नीराकारमुपास्महे ॥” इति ॥)

जगन्नुः, पुं, (जगता विश्वस्थजीवजातेन नम्यते

इति । जगत् + नम् + वाहुलकात् डुः । यद्वा,
नु + क्विप् पृषो । नु र्नवनं स्तुतिरित्यर्थः जगति
विश्वसंसारे नुः स्तुतिर्यस्य । सर्व्वजीवस्तुतत्वा-
देवास्यतथात्वम् ।) अग्निः । जन्तुः । इति विश्वः
शब्दरत्नावली च ॥ जगनुरपि पाठः ॥

जगरः, पुं, (जागर्त्ति संग्रामेऽनेनेति । जागृ +

अप् । पृषोदरादित्वात् साधुः ।) कवचः । इति
हेमचन्द्रः । ३ । ४३० ॥

जगलः, पुं, (पुनःपुनरतिशयेन वा गलतीति ।

गल क्षरणे + यङ्लुगन्तात् अच् । संज्ञापूर्ब्बक-
त्वात् “दीर्घोऽकितः ।” ७ । ४ । ८३ । इति न दीर्घः ।
यद्वा, जन् + डः । जः जातः सन् गलति निर्गच्छ-
तीति । गल + अच् ।) सुराकल्कम् । मेया
इति भाषा ॥ तत्पर्य्यायः । मेदकः २ । इत्य-
मरः । २ । १० । ४२ ॥ (यथा, शार्ङ्गधरे मध्य-
खण्डे दशमेऽध्याये ।
“तदधो जगलो ज्ञेयो मेदको जगलाद्घनः ॥”)
मदनवृक्षः पिष्टमद्यम् । (तद्गुणा यथा, --
“शूलप्रवाहिकाटोपकफवातार्शसां हितः ।
जगलो ग्राहिरूक्षोष्णः शोफघ्नो भुक्तपाचनः ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“ग्राह्युष्णो जगलः पक्ता रूक्षस्तृद्कफशोफहृत् ।
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)
धूर्त्ते त्रि । इति मेदिनी । ले, ९१ ॥ कवचः ।
रलयोरैक्यात् ॥ गोमये, क्ली । इति रत्नमाला ॥
(यथा, वैद्यकरत्नमालायाम् ।
“गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)

जग्धं, त्रि, (अद्यते स्म इति । अद् भक्षणे + क्तः ।

“अदो जग्धिर्लप्ति किति ।” २ । ४ । ३६ ।
इति जग्ध्यादेशः । इकार उच्चारणार्थः ।)
भुक्तम् । इत्यमरः । ३ । २ । १११ ॥
(“स्निग्धं घनं कुटजवल्कमजन्तु जग्धम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

जग्धिः, स्त्री, (अद भक्षणे + क्तिन् । “अदो जग्धि-

र्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्या-
देशः ।) सहभोजनम् । इत्यमरः । २ । ९ । ५५ ॥
भक्षणम् । इति हेमचन्द्रः ॥ (यथा, मनौ ।
३ । ११५ ।
“अदत्त्वा तु य एतेभ्यः पूर्ब्बं भुङ्क्तेऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥”)

जग्मिः, पुं, (गच्छति इतस्ततो वातीति । गम +

“आदृगमहनजनः किकिनौ लिट् च ।” ३ । २ ।
१७१ । इत्यस्य “भाषायां घाञ्कृसृगमिजनि-
नमिभ्यः ।” इति वार्त्तिकोक्त्या किर्द्बित्वञ्च ।)
वायुः । इति केचित् ॥

जघनं, क्ली, (हन्यते इति । हन् + “हन्तेः शरीरा-

वयवे द्वे च ।” उणां । ५ । ३२ । इति अच्
द्बित्वञ्च । “अभ्यासाच्च ।” ७ । ३ । ५५ । इति
कुत्वम् ।) स्त्रीकट्याः पुरोभागः । (यथा,
माघे । ५ । २९ ।
“नाभिह्रदैः परिगृहीतरयाणि यत्र
स्त्रीणां बृहज्जघनसेतुनिवारितानि ॥”)
कटिः । इति मेदिनी । ने, ६७ ॥ (यथा, देवी-
भागवते । १ । ९ । ८१ ।
“भगवान् द्बिगुणं चक्रे जघनं विस्मितौ तदा ।
शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥”)

जघनकूपकौ, पुं, (जघनकूपे इव कायतः इति ।

कै + कः ।) कुकुन्दरौ । इति हलायुधः ॥
द्विवचनान्तोऽयं शब्दः ॥

जघनेफला, स्त्री, (जघने इव मध्यभागे फलमस्याः ।)

काकोडुम्बरिका । इत्यमरः । २ । ४ । ६१ ॥

जघन्यः, त्रि, (कुटिलं हन्यते निन्द्यते इति । हन

+ यङन्तात् अचो यत् । अनित्यमागमशास्त्र-
मिति नुगतोऽनुनासिकान्तस्येति न नुक् । यद्वा,
जघनमिव । “शाखादिभ्यो यत् ।” ५ । ३ ।
१०३ । इति यत् ।) चरमः । (यथा, वैद्यकचक्र-
पाणिसंग्रहे स्नेहाधिकारे ।
“उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमे ।
जघन्यस्य पलार्द्धेन स्नेहक्वाथ्यौषधेषु च ॥”)
गर्हितः । (यथा, महाभारते । ३ । ३५ । १३ ।
“तत्र द्यूतमभवन्नो जघन्यं
तस्मिन् जिताः प्रव्रजिताश्च सर्व्वे ॥” * ॥
जघने कटिदेशे भवम् । दिगादित्वात् यत् ।)
मेहने, क्ली । इति मेदिनी । ये, ८३ ॥ पुं, शूद्रः ।
इति शब्दरत्नावली ॥ (हीनजातिमात्रम् । यथा,
मनौ । ८ । ३६६ ।
“उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥”
“हीनजातिरुत्कृष्टजातीयां कन्यामिच्छन्ती-
मनिच्छन्तीं वा गच्छन् जात्यपेक्षयाऽङ्गच्छेदन-
मारणात्मकं वधमर्हति ॥” इति तट्टीकायां
कुल्लूकभट्टः ॥ * ॥ पृष्ठभागः । यथा, रामा-
यणे । २ । १०४ । २९ ।
“ततो जघन्यं सहितैः स्वमन्त्रिभिः
पुरप्रधानैश्च तथैव सैनिकैः ।
जनेन धर्म्मज्ञतमेन धर्म्मवा-
नुपोपविष्टो भरतस्तदाग्रजम् ॥”
“जघन्यं जघनभागं पृष्ठभागमाश्रितः सन् ।”
इति तट्टीकायां रामानुजः ॥ * ॥ राजानुचर-
विशेषः । यथा, बृहत्संहितायाम् । ६९ । ३१,
३३ -- ३४ ।
“पञ्चापरे वामनको जघन्यः
कुब्जोऽपरो मण्डलकोऽथ सामी ।
पूर्ब्बोक्तभूपानुचरा भवन्ति
सङ्कीर्णसंज्ञाः शृणु लक्षणैस्तान् ॥”
“मालव्यसेवी तु जघन्यनामा
खण्डेन्दुतुल्यश्रवणः सुगन्धिः ।
शुक्रेण सारः पिशुनः कविश्च
रूक्षच्छविः स्थूलकराङ्गुलीकः ॥
क्रूरो धनी स्थूलमतिः प्रतीत-
स्ताम्रच्छविः स्यात् परिहासशीलः ।
उरोऽङ्घ्रिहस्तेष्वसिशक्तिपाश-
परश्वधाङ्कश्च जघन्यनामा ॥”)

जघन्यजः, पुं स्त्री, (जघन्ये चरमे जायते इति ।

जन् + “सप्तम्यां जने र्डः ।” ३ । २ । ९७ ।
इति डः ।) शूद्रः । कनिष्ठे, त्रि ॥ इति मेदिनी ॥
जे, ३२ ॥ (यथा, महाभारते । १ । ६५ । १६ ।
“एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)

जघ्निः, पुं, (हन्यते इति । हन + “आदृगम-

हनेति ।” ३ । २ । १७१ । इति किन् द्बित्वञ्च ।)
हननयोग्यास्त्रम् । इति संक्षिप्तसारः ॥ (यथा,
ऋग्वेदे । ९ । ६१ । २० ।
“जघ्निर्मित्रममित्रियं सस्निर्व्वाजं दिवे दिवे ॥”)

जघ्नुः, त्रि, (हन्तीति । हन वधे + “कुर्भ्रश्च ।”

उणां । १ । २३ । चकारात् हन्तेरपि कुर्द्वित्वञ्च ।)
हन्ता । हननकर्त्ता । इत्युणादिकोषः ॥

जङ्गमः, त्रि, (पुनः पुनर्गच्छतीति । गम् + यङ् +

अच् ।) अस्थावरः । गतिशक्तिविशिष्टः । तत्-
पर्य्यायः । चरिष्णुः २ चरः ३ त्रसः ४ इङ्गः ५
चराचरः ६ । इत्यमरः । ३ । १ । ७४ ॥ (यथा,
रघौ । २ । ४४ ।
“मान्यः स मे स्थावरजङ्गमानां
सर्गस्थितिप्रत्यवहारहेतुः ॥”
“ओषधयस्तावद्बिविधाः स्थावरा जङ्गमाश्च ।”
“जङ्गमास्त्वपि चतुर्व्विधा जरायुजाण्डजस्वेद-
जोद्भिज्जाः । तत्र पशु-मनुष्य-व्यालादयो जरा-
युजाः । खग-सर्प-सरीसृप-प्रभृतयोऽण्डजाः ।
कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः । इन्द्र-
गोपमण्डूकभृतय उद्भिज्जाः ॥” इति सुश्रुते
सूत्रस्थाने प्रथमेऽध्याये ॥)

जङ्गमकुटी, स्त्री, (जङ्गमा गतिशक्तिविशिष्टा

कुटी गृहमिव ।) छत्रम् । इति त्रिकाण्डशेषः ॥

जङ्गलं, त्रि, (पुनः पुनरतिशयेन वा गलतीति ।

गल + यङ् + अच् । पृषोदरादित्वात् साधुः ।)
निर्व्वारिदेशः । इति शब्दरत्नावली ॥ निर्ज्जन-
स्थानम् । पिशिते, स्त्री । इति मेदिनी । ते, ९३ ॥

जङ्गालः, पुं, (जङ्गं कुटिलगतिं अलति प्राप्नो-

तीति । अल + “कर्म्मण्यण् ।” ३ । २ । १ इत्यण् ।)
रोधविशेषः । जाङ्गाल इति भाषा ॥ तत्-
पर्य्यायः । आलिः २ पङ्कारः ३ सेतुः ४
सञ्चरः ५ । इति जटाधरः ॥

जङ्गुल, क्ली, विषम् । इति त्रिकाण्डशेषः ॥

जङ्घा, स्त्री, (जङ्घन्यते कुटिलं गच्छतीति । हन

वघे गतौ च यङ् लुगन्तात् + “अन्येभ्योऽपीति ।”
पृष्ठ २/५०३
डः ।) गुल्फोर्द्ध्वजान्वधोभागः । जाङ् इति
भाषा ॥ तत्पर्य्यायः । प्रसृता २ । इत्यमरः ॥
टङ्का ३ टङ्कम् ४ टक्किका ५ । इति शब्दरत्ना-
वली ॥ (यथा, महाभारते । ५ । १३३ । १९ ।
“शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता ॥”)

जङ्घाकरिकः, पुं, (जङ्घा तत्साध्यगतिरेव आकरो

निधिः जीविकानिर्व्वाहधनस्येत्यर्थः । सोऽस्त्य-
स्येति । जङ्घाकर + “अत इनिठनौ ।” ५ । २ ।
११५ । इति ठन् ।) धावकः । तत्पर्य्यायः ।
जाङ्घिकः २ । इत्यमरः । २ । ८ । ७३ ॥ डाक-
चक्री ३ । इति शब्दरत्नावली ॥

जङ्घात्राणं, क्ली, (त्रायतेऽनेनेति । त्रै + करणे

ल्युट् । त्राणं वर्म्म । ततो जङ्घायास्त्राणमिति ।)
जङ्घासन्नाहः । तत्पर्य्यायः । मङ्क्षुणम् २ ।
इति त्रिकाण्डशेषः ॥

जङ्घालः, त्रि, (प्रशस्ता वेगवतीत्यर्थः जङ्घास्त्य-

स्येति । जङ्घा + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति
लच् । जङ्घाबलेनैव वेगस्य जननात्तथात्वम् ।)
अतिवेगवान् । तत्पर्य्यायः । अविजवः २ । इत्य-
मरः । २ । ८ । ७३ ॥ (यथा, काशीखण्डे
गङ्गामाहात्म्ये । २९ । ६४ ।
“जाह्नवीज्या जगन्माता जप्या जङ्घाल-
वीचिका ॥”)
हरिण । एणः । कुरङ्गः । ऋष्यः । पृषतः ।
न्यङ्कुः । शम्बरः । राजीवः । मुण्डी । (यथा, --
“एणहरिणर्ष्यकुरङ्गकरालकृतमालशरभ-
श्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो
जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्त-
हरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” इति
सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
एषां मांसगुणाः ।
“जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः ।
किञ्चिद्वातकराश्चापि लघवो बलवर्द्वनाः ॥”
इति भावप्रकाशः ॥

जङ्घाशूलं, क्ली, (जङ्घायाः शूलं रोगविशेषः ।)

जङ्घावेदना । तस्यौषधं यथा, --
“हरीतकी शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥
जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत् ॥”
इति गारुडे १८७ अध्यायः ॥

जज, युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) जजति । युधि योधने । इति दुर्गादासः ॥

जज, इ युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) इ, जञ्ज्यते । युधि योधने । इति
दुर्गादासः ।

जञ्जपूकः, त्रि, (पूनःपुनरतिशयेन वा जपतीति ।

जप + यङ् + “यजजपदशां यङः ।” ३ । २ । १६६ ।
इति ऊकः ।) पुनःपुनर्जपकर्त्ता । इति मुग्ध-
बोधम् ॥

जट, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) जटति केशः परस्परं लग्नः
स्यादित्यर्थः । इति दुर्गादासः ॥

जटा, स्त्री, (जटति परस्परं संलग्ना भवतीति ।

जट् + अच् । यद्बा, जायते प्रादुर्भवतीति ।
जन् + “जनेष्टन् लोपश्च ।” उणां । ५ । ३० ।
इनि टन् अन्त्यलोपश्च ।) व्रतिनां शिखा ।
लग्नकचः । तत्पर्य्यायः । शटा २ । इत्य-
मरः ॥ जटिः ३ जटी ४ जूटः ५ जुटकम् ६ शटम् ७
कौटीरम् ८ जूटकम् ९ हस्तम् १० । इति
शब्दरत्नावली ॥ (यथा, महाभारते । ३ । ११२ । २ ।
“नीलाः प्रसन्नाश्च जटाः सुगन्धा
हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥”)
मूलम् । यथा, --
“यदि न समुद्धरन्ति यतयो हृदि कामजटा
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ॥”
इति श्रीभागवते श्रुतिस्तवे ८७ अध्यायः ॥
मांसी । इति मेदिनी । टे, १५ ॥ रुद्रजटा ।
(यथा, सुश्रुते कल्पस्थाने ७ अध्याये ।
“कालेयकं पद्मकञ्च मधुकं नागरं जटाम् ॥”)
शतावरी । इति राजनिर्घण्टः ॥ कपिकच्छुः ।
इति रत्नमाला ॥ (वेदपाठविशेषः । यथा, --
“जटा माला शिखा लेखा ध्वजो दण्डो रथो
घनः ।
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्ब्बं महर्षिभिः ॥”)

जटाजूटः, पुं, (जटानां जूटः समूहः ।) जटा-

समूहः । यथा, महानाटके ।
“जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥”
शिवजटा च ॥

जटाज्वालः, पुं, (जटेव ज्वाला यस्य ।) प्रदीपः ।

इति हारावली । २४ ॥

जटाटङ्कः, पुं, (जटा टङ्क इवास्य ।) शिवः ।

इति त्रिकाण्डशेषः ॥

जटाटीरः, पुं, (जटामटतीति । अट् + बाहु

लकादीरन् ।) शिवः । इति त्रिकाण्डशेषः ॥

जटाधरः, पुं, (धरतीति । धृ + अच् । जटाया

धरः ।) शिवः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १३ । १७ । १२६ ।
“त्रिनेत्रश्च विषण्णाङ्गो मणिबिद्ध्वो जटाधरः ॥”)
बुद्धभेदः । इति त्रिकाण्डशेषः ॥ पर्य्याय-
नानार्थकोषाख्याभिधानतन्त्रकारश्च ॥ (स्कन्द-
स्यानुचरविशेषः । यथा, महाभारते । ९ ।
४५ । ५९ ।
“परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥”
देशविशेषः । स तु दाक्षिणात्यप्रदेशः । यथा,
बृहत्संहितायाम् । १४ । १३ ।
“अथ दक्षिणेन ।” इत्युक्त्वा, --
“क्रौञ्चद्बीपजटाधरकावेर्यो रिष्यमूकश्च ॥”
इत्युक्तवान् ॥
जटाधारिणि, त्रि । यथा, रामायणे । २ । ८६ । २५ ।
“जटाधरौ तौ द्रुमचीरवाससौ
महाबलौ कुञ्जरयूथपोपमौ ॥”)

जटामांसी, स्त्री, (जटां जटाकृतिं मन्यते इति ।

मन + “मनेर्दीर्घश्च ।” उणां । ३ । ६४ । इति सो
दीर्घश्च ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः ।
नलदम् २ वह्निनी २ पेषी ४ मांसी ५ कृष्णजटा ६
जटी ७ किरातिनी ८ जटिला ९ लोमशा
१० तपस्विनी ११ । इति रत्नमाला ॥ भूत-
जटा १२ । इति भावप्रकाशः ॥ पेशी १३
क्रव्यादि १४ पिशिता १५ पिशी १६ पेशिनी
१७ जटा १८ हिंस्रा १९ मांसिनी २० जटाला
२१ नलदा २२ मेषी २३ तामसी २४ चक्र-
वर्त्तिनी २५ माता २६ अमृतजटा २७ जननी
२८ जटावती २९ मृगभक्ष्या ३० जडामांसी
३१ मिंसी ३२ मिसिः ३३ मिसी ३४ मिषिका-
३५ मिषिः ३६ । इति शब्दरत्नावली ॥ अस्या
गुणाः । सुरभित्वम् । कषायत्वम् । कटुत्वम् ।
शीतलत्वम् । कफभूतदाहपित्तनाशित्वम् । कान्ति-
मोदकारित्वञ्च । इति राजनिर्घण्टः ॥ तिक्तत्वम् ।
मेध्यत्वम् । बलप्रदत्वम् । स्वादुत्वम् । त्रिदोषास्र-
वीसर्पकुष्ठनाशित्वञ्च । इति भावप्रकाशः ॥ अनु-
लेपनेन ज्वररूक्षतानाशित्वम् । इति राज-
वल्लभः ॥

जटायुः, पुं, (जटां याति प्राप्नोतीति । या + मृग-

य्वादित्वात् कुः । सान्तपक्षे जटं संहतमायुर्यस्य ।)
स्वनामख्यातपक्षी । स तु अरुणपुत्त्रः सम्पातेर-
नुजः दशरथराजसखः सीताहरणसमये राव-
णेन हतः । इति रामायणम् ॥ (यथा, च
महाभारते । ३ । २७८ । १ -- ७ ।
“सखा दशरथस्यासीत् जटायुररुणात्मजः ।
ग्रध्रराजो महावीरः सम्पातिर्यस्य सोदरः ॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम् ॥
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ! ॥
नहि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे बधूम् ।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त्त नखरैर्भृशम् ॥”
“स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥
निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम् ।
ऊर्द्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥”)
गुग्गुलु । इति मेदिनी । ये, ८४ ॥
(“गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः ।
कुम्भोलूखलकं क्लीवे महिषाक्षः पलङ्कषः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“जटायुः कालनिर्य्यासः कौशिको गुग्गुलुः पुरः ॥”
इति वैद्यकरत्नमालायाम् ॥)
सान्तोऽप्ययम् । इति द्बिरूपकोषः ॥ (यथा,
महाभारते । १ । ६६ । ७० ।
“अरुणस्य भार्य्या श्येनी तु वीर्य्यवन्तौ महाबलौ ।
सम्पातिं जनयामास वीर्य्यवन्तं जटायुषम् ॥”)

जटालः, पुं, (जटास्त्यस्येति । जटा + “सिध्मादि-

भ्यश्च ।” ५ । २ । ९७ । इति लच् ।) कर्च्चूरः ।
वटः । मुष्ककः । गुग्गुलुः । इति राज-
निर्घण्टः । जटायुक्ते, त्रि । इति शब्दरत्नावली ॥
(यथा, हरिवंशे । १८० । २२ ।
“चीरिणः शिखिनश्चान्ये जटालोर्द्ध्वशिरोरुहाः ॥”)
पृष्ठ २/५०४

जटाला, स्त्री, (जटास्त्यस्या इति । जटा + “सिध्मा-

दिभ्यश्च । ५ । २ । ९७ । इति लच् । ततो
ऽजादित्वात् टाप् ।) जटामांसी । इति राज-
निर्घण्टः ॥ (विवरणमस्या जटामांसीशब्दे
ज्ञातव्यम् ॥)

जटावती, स्त्री, (जटा विद्यतेऽस्याः । जटा + मतुप् ।

मस्य वः स्त्रियां ङीप् च ।) जटामांसी । इति
राजनिर्घण्टः ॥

जटावल्ली, स्त्री, (जटेव वल्ली ।) रुद्रजटा । गन्ध-

मांसी । इति राजनिर्घण्टः ॥

जटिः, स्त्री, (जटति परस्परं संलग्ना भवतीति ।

जट + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ ।
इति इन् ।) प्लक्षवृक्षः । इति शब्दरत्नावली ॥
जटा । समूहः । इत्युणादिकोषः ॥

जटिलः, पुं, (जटा अस्त्यस्येति । जटा + “लोमादि-

पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० ।
इति इलच् ।) सिंहः । इति शब्दचन्द्रिका ॥
(ब्रह्मचारी । यथा, मनुः । ३ । १५१ ।
“जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा ॥”
“जटिलो ब्रह्मचारी ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥) जटायुक्ते, त्रि । इति मेदिनी । ले, ९२ ॥
(यथा, कुमारे । ५ । ३० ।
“विवेश कश्चिज्जटिलस्तपोवनं
शरीरबद्धः प्रथमाश्रमो यथा ॥”)

जटिला, स्त्री, (जटिल + अजादित्वात् टाप् ।)

जटामांसी । इत्यमरः । २ । ४ । १३४ ॥
(“जटामांसी भूतजटा जटिला च तपस्विनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पिप्पली । इति मेदिनी ॥ वचा । उच्चटा । इति
रत्नमाला । दमनकवृक्षः । इति राजनिर्घण्टः ॥
राधिकाश्वश्रूः । यथा, गौरगणोद्देशे ।
“जटिला राधिकाश्वश्रूः कार्य्यतोऽविशदेव तम् ॥”
(ऋषिपत्नीविशेषः । यथा, महाभारते । १ । १९७ । १४ ।
“श्रूयते हि पुराणेऽपि जटिला नाम गौतमी ।
ऋषीनध्यासितवती सप्त धर्म्मभृताम्बरा ॥”)

जटी, स्त्री, (जटि + “कृदिकारादिति ।” ४ । १ । ४५ ।

इत्यस्य वार्त्तिकोक्त्या वा ङीष् ।) पर्कटीवृज्ञः ।
इति शब्दरत्नावली ॥ जटामांसी । इति
रत्नमाला ॥

जटी [न्], पुं, (जटा अस्त्यस्येति । जटा + इनिः ।)

प्लक्षवृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा, --
“प्लक्षो जटी पर्क्करी च पर्क्कटी च स्त्रियामपि ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
स्कन्दस्यानुचरविशेषः । यथा, महाभारते ।
९ । ४५ । ५८ ।
“ज्वालाजिह्वः करालश्च शितकेशो जटी हरिः ॥”)
जटाविशिष्टे, त्रि । (यथा, महाभारते । ७ । ५० । ४३
“ततो हरो जटी स्थाणुर्निशाचरपतिः शिवः ॥”)

जटुलः, पुं, (जटति देहे संहतो भवतीति । जट

संहतौ + बाहुलकादुलच् ।) जतुकम् । जरुड
इति भाषा ॥ तत्पर्य्यायः । कालकः २ पिप्लुः ३ ।
इत्यमरः । २ । ६ । ४९ ॥

जठरं, त्रि, (जटति एकत्रीभवतीति । जट +

बाहुलकादरः ठान्तादेशश्च । यद्बा, जनयते
इति । जन + “जनेररष्ठ च ।” उणां ५ । ३८ ।
इति अरः ठश्चान्तादेशः ।) बद्धम् । कठिनम् ।
इति शब्दरत्नावली ॥ (यथा, शान्ति-
शतके । ४ । १३ ।
“इदानीमस्माकं जठरकमठपृष्ठकठिना
मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि ॥”)

जठरः, पुं क्ली, (जायते गर्भो मलं वा अस्मिन्निति ।

जन + “जनेररष्ठ च ।” उणां । ५ । ३८ । इति
अरः ठश्चान्तादेशः ।) उदरम् । इति मेदिनी ॥
(यथा, हितोपदेशे । २ । ४४ ।
“पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्व्वभावेन परलोकममायया ॥”
देशविशेषे, पुं । स तु कूर्म्मविभागे आग्नेय्यां दिशि
वर्त्तते । यथा, बृहत्संहितायाम् । १४ । ८ ।
“आग्नेय्यां दिशि कोशलकलिङ्गवङ्गो
पवङ्गजठराङ्गाः ॥”
तथाच महाभारते । ६ । ९ । ४२ ।
“अत ऊर्द्ध्वं जनपदान् निबोध गदतो मम ।”
इत्युपक्रम्य, --
“जठराः कुकुराश्चैव सदशार्णाश्च भारत ! ॥”
इत्युक्तवान् ॥
पर्व्वतविशेषः । यथा, भागवते । ५ । १६ । २७ ।
“जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र-
मुदगायतौ द्बिसहस्रपृथुतुङ्गौ भवतः ॥”
उदररोगविशेषः ।
“राजी जन्म बलीनाशो जठरे जठरेषु तु ।”
इति निदानस्थाने द्बादशेऽध्याये वाभटेनोक्तम् ।
एतत्सम्प्राप्तिर्यथा, सुश्रुते निदानस्थाने
७ अध्याये ।
“कोष्ठादुपस्नेहवदन्नसारो
निःसृत्य दुष्टोऽनिलवेगनुन्नः ।
त्वचः समुन्नम्य शनैः समन्ता-
द्बिवर्द्धमानो जठरं करोति ॥”)

जठरनुत्, पुं, (नुदतीति । नुद् + क्विप् । ततः

षष्ठीतत्पुरुषः । एतत्सेवनेनोदरभङ्गादेवास्य
तथात्वम् ।) आरग्वधवृक्षः । इति शब्द-
चन्द्रिका ॥

जठरामयः, पुं, (जठरस्य आमयो रोगः ।)

जलोदररोगः । इति राजनिर्घण्टः ॥
(अतीसाररोगश्च । तस्य चिकित्सा यथा, --
“कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम् ।
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात् ॥”
इति चरके चिकित्सास्थाने दशमेऽध्याये ॥)

जडं, क्ली, (जलति लोकान् जीवयतीति । जल +

अच् । डलयोरैक्यात् लस्य डत्वम् ।) जलम् ।
इत्यमरटीकायां रायमुकुटः ॥ (जलति घनी-
भवतीति ।) सीसकम् । इति राजनिर्घण्टः ॥
(अचेतनपदार्थानां स्वरूपम् । यदुक्तं पञ्च-
दश्याम् । ६ । १२७ ।
“अचिदात्मघटादीनां यत् स्वरूपं जडं हि तत् ॥”)

जडः, त्रि, (जलति बुद्धिशक्तिमाच्छादयतीति ।

जल आच्छादने + अच् ।) हिमग्रस्तः ।
(शीतलः । यथा, रघौ । ३ । ६८ ।
“परामृशन् हर्षजडेन पानिना
तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥”
“हर्षजडेन हर्षशिशिरेण ।” इति तट्टीकायां
मल्लिनाथः ॥) मूकः । (यथा, मनौ । २ । ११० ।
“नापृष्टः कस्यचिद्ब्रूयात् न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥”
वधिरः । यथा, तत्रैव । ९ । २०१ ।
“उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥”
तथा तत्रैव । ८ । ३९४ ।
“अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ॥”
“अन्धो वधिरः पङ्गुः सम्पूर्णसप्ततिवर्षः ।” इति
तट्टीकायां कुल्लूकभट्टः ॥) अप्रज्ञः । इति
मेदिनी । डे, १४ ॥ (यथा, विक्रमोर्व्वश्याम्
१ अङ्के ।
“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु
कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्म्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो
मुनिः ॥”
निष्पन्दः । यथा, रघौ । २ । ४२ ।
“जडीकृतस्त्र्यम्बकवीक्षनेन
वज्रं मुमुक्षन्निव वज्रपाणिः ॥”
मोहितः । यथा, तत्रैव । ८ । ७५ ।
अथ तं सवनाय दीक्षितः प्रणिघानाद् गुरुराश्रमस्थितः
अभिषङ्गजडं विजज्ञिवान्
इति शिष्येण किलान्वबोधयत् ॥”)

जडक्रियः, त्रि, (जडस्य मोहितस्येव क्रिया कार्य्यं

यस्य ।) दीर्घसूत्री ॥ चिरक्रियः । इति हला-
युघः ॥

जडता, स्त्री, (जडस्य भावः । जड + भावे तल् ।)

जाड्यम् । तत्पर्य्यायः । स्तैमित्यम् २ शीतलत्वम् ३
अपाटवम् ४ । इति राजनिर्घण्टः (यथा,
रघुः । ९ । ४६ ।
“अनयदासनरज्जुपरिग्रहे
भुजलतां जडतामबलाजनः ॥”
इयं हि व्यभिचारिभावविशेषः । अस्या लक्षणं
यथा, साहित्यदर्पणे । ३ । १४४ ।
“अप्रतिपत्तिर्जडता स्यादिष्टानिष्ठदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्टीम्भावादयस्तत्र ॥”)
विरहदुःखेन जीवनमात्रस्थितिः । इति रस-
मञ्जरी ॥

जडा, स्त्री, (जडयति तत्करोतीति णिजन्तात्

अच् ततष्टाप् ।) शूकशिम्बी । इत्यमरः ॥
भूम्यामलकी । इति रत्नमाला ॥

जडिमा, [न्] पुं, (जडस्य भावः । “वर्णदृढादिभ्यः

व्यञ् च ।” ५ । १ । १२३ । इति इमनिच् ।)
जडता । तस्य लक्षणं यथा, --
“इष्टानिष्ठापरिज्ञानं यत्र प्रश्नेष्वनुत्तरम् ।
पृष्ठ २/५०५
दर्शनश्रवणाभावो जडिमा सोऽभिधीयते ॥”
इत्युज्ज्वलनीलमणिः ॥

जडुलः, पुं, (जटुलः पृषोदरादित्वात् टस्य डत्वम् ।)

देहस्थिततिलकः । इति हेमचन्द्रः ॥

जतु, क्ली, (जायते वृक्षादिभ्य इति । जन + “फलि-

पाटिनमिमनिजनामिति ।” उणां १ । १९ ।
इति उः तोऽन्तादेशश्च ।) वृक्षनिर्य्यासविशेषः ।
जौ इति ला इति च भाषा ॥ तत्पर्य्यायः ।
राक्षा २ लाक्षा ३ यावः ४ अलक्तः ५ द्रुमा-
मयः ६ । इत्यमरः । ६ । २ । १२५ ॥ रक्षा ७ । इति
रभसः ॥ कीटजा ८ क्रिमिजा ९ जतुका १०
जन्तुका ११ गवाषिका १२ । इति रत्नमाला ॥
जतुकम् १३ यावकः १४ अलक्तकः १५ रक्तः १६ ।
इति शब्दरत्नावली ॥ पलङ्कषा १७ कृमिः १८
वरवर्णिनी १९ । इति जटाधरः ॥ (यथा, महा
भारते । १ । १४७ । १३ ।
“जिघ्रन् सोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥”)

जतुकं, क्ली, (जतु इव कायतीति । कै + कः ।)

हिङ्गु । (जतु एव । स्वार्थे कन् ।) लाक्षा ।
इति मेदिनी । के, ९१ ॥

जतुका, स्त्री, (जतु इव आकृत्या कायतीति ।

कै + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः ।) जनीनामगन्धद्रव्यम् । इत्यमरटीकायां
भरतः ॥ चर्म्मचटिका । इति शब्दरत्नावली ॥
(यथा, वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे ।
“जतुकाशकृता तद्बद्दग्धैर्व्वा वस्तरोमभिः ।
अपस्मारहरो लेपो मूत्रसिद्धार्थशिग्रुभिः ॥”)
पर्पटी । इति भावप्रकाशः ॥ लताविशेषः । सा
तु मालवे प्रसिद्धा । तस्याः पर्य्यायाः । जतु-
कारी २ जननी ३ चक्रवर्त्तिनी ४ तिर्य्यक्फला ५
निशान्धा ६ बहुपुत्त्री ७ सुपुत्त्रिका ८ राज-
वृक्षा ९ जनेष्टा १० कपिकच्छुफलोपमा ११
रञ्जनी १२ सूक्ष्मवल्ली १३ भ्रमरी १४ कृष्ण-
वल्लिका १५ विज्जुलिका १६ कृष्णरुहा १७
ग्रन्थिपर्णा १८ सुवर्च्चिका १९ तरुवल्ली २०
दीर्घफला २१ । अस्या गुणाः । शिशिरत्वम् ।
तिक्तत्वम् । रक्तपित्तकफदाहतृष्णाविषनाशि-
त्वम् । रुचिकारित्वम् । दीपनत्वञ्च । इति राज-
निर्घण्टः ॥ जन्तुकापि पाठः । निशान्धाकृष्ण-
रुहयोरित्यत्र क्रमेण निशाह्वा वृक्षरुहा च
पाठः ॥ (लाक्षा । तत्पर्य्याया यथा, --
“कीटजा क्रिमिजा लाक्षा जतुका च गवायिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

जतुकारी, स्त्री, (जतु करोतीति । जतु + कृ +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ततः स्त्रियां
ङीष् ।) जतुकालता । इति राजनिर्घण्टः ॥
(गुणादयोऽस्या जतुकाशब्दे व्याख्याताः ॥)

जतुकृत्, स्त्री, (जतु करोति उत्पादयतीति ।

कृ + क्विप् । जतोः कृदिति वा ।) जनीनाम-
गन्धद्रव्यम् । इत्यमरः । २ । ४ । १५३ ॥
(अस्याः पर्य्याया यथा, --
“पर्प्पटी रञ्जना कृष्णा जतुका जननी जनी ।
जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

जतुकृष्णा, स्त्री, (जतु इव कृष्णा ।) पर्पटी ।

इति भावप्रकाशः ॥

जतुनी, स्त्री, (जतु इव नयति जत्वाकारेण प्राप-

यति संश्लिष्टद्रव्यमिति । नी + क्विप् । अस्याः
संश्लेषात् द्रव्यस्य जतुवद्रूपत्वात्तथात्वम् ।) चर्म्म-
चटिका । इति त्रिकाण्डशेषः ॥

जतुपुत्त्रकः, पुं, (जतुनिर्म्मितः पुत्त्र इव । इवार्थे

कन् ।) पाशकगुटिका । नयः । इति त्रिकाण्ड-
शेषः ॥

जतुमणिः, पुं, क्षुद्ररोगविशेषः । (जडुल इति

भाषा ॥) तस्य निदानं यथा, --
“सममुत्सन्नमरुजं मण्डलं कफरक्तजम् ।
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः ॥”
इति माघवकरः ॥
तच्चिकित्सा यथा --
“चर्म्मकीलं जतुमणिं मशकान् तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥”
इति भावप्रकाशः ॥

जतुरसः, पुं, (जतुनो रसः ।) अलक्तकः ।

इति राजनिर्घण्टः ॥ (विवृतिरस्यालक्तकशब्दे
ज्ञातव्या ॥)

जतूका, स्त्री, (जतुका निपातनात् दीर्घः ।)

जनीनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १५३ ॥
चर्म्मचटी । इति शब्दरत्नावली ॥

जत्रु, क्ली, (जायते बाहुरस्मात् । जन् + “जत्र्वा-

दयश्च ।” उणां ४ । १०२ । इति रुर्नकारस्य
तकारश्च ।) स्कन्धसन्धिः । इत्यमरः । २ । ६ । ७८ ॥
पाखुरा इति भाषा ॥ (यथा, महाभारते ।
३ । १७ । २२ ।
“तैः स बिद्धो महाबाहुः प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ॥”)

जत्रुकं, क्ली, (जत्रु एव । स्वार्थे कन् ।) जत्रु ।

इति शब्दरत्नावली ॥

जत्वश्मकं, क्ली, (जतुरूपमश्मकम् ।) शिलाजतु ।

इति राजनिर्घण्टः ॥

जन, ई म य ङ जनौ । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-अकं-सेट् ।) ई, जातः । म,
जनयति । य ङ, जायते जन्यते । जनिर्ज्जन्म ।
प्रादुर्भावे इति प्राञ्चः । प्रादुर्भावः स्फुटीभावः ।
प्राकाश्ये प्रादुराविः स्यादित्यमरः । बीजा-
दङ्कुरो जायते पत्रकाण्डादिभेदेन प्रकाशते
इत्यर्थः । प्रादुर्भावोऽसदुत्पत्तिरिति केचित् ।
घटो जायते । इति दुर्गादासः ॥

जन, म लि र जनौ । इति कविकल्पद्रुमः ॥

(ह्वां-परं-अकं-सेट् ।) म, जनयति । लि, जजन्ति ।
रवैदिकः । इति दुर्गादासः ॥

जनः, पुं, (जायते इति । जन + अच् ।) लोकः ।

(यथा, महाभारते । १ । १४९ । ९ ।
“अथ प्रवाते तुमुले निशि सुप्ते जने तथा ।
तदुपादीपयत् भीमः शेते यत्र पुरोचनः ॥”)
महर्लोकादूर्द्ध्वलोकः । पामरः । इति मेदिनी ।
ने, ६ ॥ (असुरविशेषः । जनार्द्दन इति शब्द-
दर्शनात् ॥)

जनकः, पुं, (जनयतीति । जन + णिच् + ण्वुल् ।)

पिता । राजभेदः । स तु मिथिलाधिपतिः ।
इति मेदिनी । के, ९० ॥ इक्ष्वाकुराजपुत्त्रो
निमिर्वशिष्ठं त्यक्त्वा यज्ञं कृतवान् वशिष्ठस्तद्-
यज्ञस्थानमागत्य राजानं आह्वयामास राजा
तदा निद्रित आसीत् । मुनिस्तु क्रोधात् त्वं
विदेहो भव इत्युक्त्रा तमभिशशाप । ततः, --
“दृष्ट्वा विदेहं राजानमृषयः सर्व्व एव ते ।
तञ्च ते याजयामासुर्यावद्दीक्षां मनीषिणः ॥
नरेन्द्रस्यापि तं देहमरक्षन्नृषिपुङ्गवाः ।
वस्त्रैर्माल्यैश्च गन्धैश्च पूज्यमानं मुहुर्मुहुः ॥
ऋषयोऽपि महात्मानो निमिदेहं ममन्थिरे ।
अरणिन्तस्य देहात्तु मन्थानञ्चापि चक्रिरे ॥
मन्त्रहोमैर्महात्मानः पुत्त्रहेतोर्निमेस्तदा ।
अरण्यां मथ्यमानायां प्रादुर्भूतो यतश्च सः ॥
अतो मिथिरिति ख्यातो जननाज्जनकोऽभवत् ।
विदेहश्चाभवद्यस्मान्महात्मा स महातपाः ॥
तस्माद्विदेहाः प्रोच्यन्ते सर्व्वे तद्बंशजा नृपाः ।
एवं विदेहराजस्तु पूर्ब्बको जनकोऽभवत् ॥
मिथिर्नाम महावीर्य्यो येन सा मिथिलाभवत् ॥”
इति रामायणम् ॥
(ऋषिविशेषः । स तु वैद्यसन्देहभञ्जनग्रन्थस्य
प्रणेता । यथा, ब्रह्मवैवर्त्ते । १ । १६ । १९ ।
“चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥”
शम्बरासुरस्य पुत्त्रविशेषः । यथा, हरिवंशे ।
१६१ । ४४ ।
“श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह ।
सन्नद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाम्यया ॥”
इत्युपक्रम्याह ।
“सेनस्कन्धोऽतिसेनश्च सेनको जनकस्ततः ॥”)
उत्पादके, त्रि ॥ (यथा, ब्रह्मवैवर्त्ते । १ । १६ । २७ ।
“जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ॥”)

जनकतनया, स्त्री, (जनकस्य विदेहनृपतेस्तनया ।)

सीता । इति रामायणम् ॥ (यथा, भेघदूते । १ ।
“यक्षश्चत्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु ॥”)

जनकनन्दिनी, स्त्री, (जनकस्य नन्दिनी ।) सीता ।

इति रामायणम् ॥

जनकसुता, स्त्री, (जनकस्य सुता ।) सीता ।

इति रामायणम् ॥

जनकात्मजा, स्त्री, (जनकस्य आत्त्मजा ।) सीता ।

इति शब्दरत्नावली ॥ (यथाह कश्चित् ।
“युष्मत्कृते खञ्जनगञ्जनाक्षि !
शिरो मदीयं यदि यातु यातु ।
लूनानि नूनं जनकात्मजार्थे
दशाननेनापि दशाननानि ॥”)

जनकारी, [न्], पुं, (जनान् किरति आच्छा-

दयति स्ववर्णेनेति । कॄ आच्छादने + णिनिः ।)
अलक्तकः । इति राजनिर्घण्टः ॥
पृष्ठ २/५०६
जनङ्गमः, पुं, (जनेभ्यो गच्छतीति । “गमश्च ।”
३ । २ । ४३ । खच् मुमागमश्च ।) चाण्डालः ।
इत्यमरः । २ । १० । १९ ॥ (यथा, माघे । १५ । ३५ ।
“अवधीज्जनङ्गम इवैष
यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुरर्हति न
प्रतिमाननान्तु नितरां नृपोचिताम् ॥”)

जनता, स्त्री, (जनानां समूहः । जन + “ग्राम-

जनबन्धुभ्यस्तल् ।” ४ । २ । ४३ । इति तल् ।)
जनसमूहः । इत्यमरः । ३ । ३ । ४३ ॥ (यथा,
रघौ । ११ । ८२ ।
“तावुभावपि परस्परस्थितौ
वर्द्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये
पार्व्वणौ शशिदिवाकराविव ॥” * ॥
जनस्य भावः ।) जनत्वञ्च ॥

जननं, क्ली, (जन्यतेऽस्मिन्निति । जन + अधिकरणे

ल्युट् ।) वंशः । (जन + भावे ल्युट् ।) जन्म ।
इति मेदिनी । ने, ६६ ॥ (यथा, महानिर्व्वाण-
तन्त्रे । ३ । ५० ।
“जननमरणभीतिभ्रंशि सच्चित्स्वरूपं
सकलभुवनबीजं ब्रह्मचैतन्यमीडे ॥”
उत्पत्तिः । यथा, कुमारे । १ । ४२ ।
“अन्योन्यशोभाजननाद् बभूव
साधारणो भूषणभूष्यभावः ॥”
पुं, जनयति उत्पादयति जीवानिति । जन +
णिच् + कर्त्तरि ल्युः । विष्णुः । यथा, महा-
भारते । १३ । १४९ । ११४ ।
“जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥”
“जन्तून् जनयन् जननः ।” इति तद्भाष्यम् ॥
जनयतीति । जनि + ल्युः । उत्पादके, त्रि ।
यथा, महाभारते । ३ । ३६ । ३५ ।
“एकत्र चिरवासो हि न प्रीतिजननो भवेत् ॥”)

जननिः, स्त्री, (जनयति घ्राणसुखमिति । जन +

णिच् + बाहुलकात् अनिः ।) जनीनामगन्घ-
द्रव्यम् । इति शब्दरत्नावली ॥

जननी, स्त्री, (जनयतीति । जनि + बाहुलकादनिः ।

कृदिकारादिति वा ङीष् । यद्बा, कृत्यल्युटो
बहुलमिति ल्युट् टित्वात् ङीप् ।) माता ।
(यथा, पञ्चतन्त्रे । १ । ३६ ।
“निरतिशयं गरिमाणं
तेन जनन्याः स्मरन्ति विद्बांसः ।
यत् कमपि वहति गर्भं
महतामपि यो गुरुर्भवति ॥”)
दया । इति मेदिनी । ने, ६६ ॥ जनीनाम-
गन्धद्रव्यम् । (पर्य्याया यथा, --
“पर्प्पटी रञ्जना कृष्णा जतुका जननी जनी ।
जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
चर्म्मचटी । इति शब्दरत्नावली ॥ यूथिका ।
इति शब्दचन्द्रिका ॥ कटुका । मञ्जिष्ठा । अल-
क्तकः । जटामांसी । इति राजनिर्घण्टः ॥

जनपदः, पुं, (जनस्य लोकस्य पदं आश्रयस्थानं

यत्र । जनः पदं वस्तु यस्येति वा ।) देशः ।
(यथा, चाणक्यशतके । ३१ ।
“त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥”
जनपदनामानि महाभारते भीष्मपर्व्वणि ९ अध्याये
कथितानि अतस्तत्रैव विशेषतो द्रष्टव्यानि ॥)
जनः । इति मेदिनी । दे, ४८ ॥

जनप्रवादः, पुं, (जनेषु लोकेषु प्रवादोऽपवादः ।)

लोकापवादः । तत्पर्य्यायः । कौलीनम् २
विगानम् ३ वचनीयता ४ । इति हेमचन्द्रः ।
। २ । १८४ ॥ (यथा, महाभारते । २ । ७२ । १६ ।
“जनप्रवादान् सुबहून् शृण्वन्नपि नराधिपः ।
ह्निया च धर्म्मसंयोगात् पार्थो द्यूतमियात्
पुनः ॥”)

जनप्रियः, पुं, (जनानां प्रियः ।) धान्यकम् ।

शोभाञ्जनवृक्षः । इति राजनिर्घण्टः ॥ (लोक-
प्रिये, त्रि ॥)

जनमेजयः, पुं, (जनान् शत्रुजनान् एजयति प्रतापैः

कम्पयतीति । एजृङ् कम्पने + णिच् + “एजेः
खश् ।” ३ । २ । २८ । इति खश् ततो मुमागमः ।)
परीक्षितराजपुत्त्रः । तत्पर्य्यायः । राजर्षिः २
पारीक्षितः ३ । इति त्रिकाण्डशेषः ॥ (यथा,
देवीभागवते । २ । ११ । ६ ।
“पौरजानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् ।
जनमेजयनामानं राजलक्षणसंयुतम् ॥”
जन्मेजय इति पाठोऽपि क्वचित् दृश्यते । तन्नि-
रुक्तिस्तच्छब्दे द्रष्टव्या ॥
अयं हि चतुरशीतिवर्षाणि राज्यं कृतवान् ।
तत्र अश्वमेधादिकं बहुयज्ञं कृत्वा पितृवधा-
मर्षात् सर्पसत्रं चकार । अत्रैवासौ जरत्-
कारुपुत्त्रेण आस्तीकेन प्रार्थितः सर्पसत्रात्
विरराम ततश्चित्तप्रशमनार्थं भारतादिकं श्रुत-
वान् । वृत्तान्तस्त्वेषः क्रमशः प्रदर्श्यते । यथा,
राजावल्यां १ परिच्छेदे ।
“पारीक्षितस्तदा राजा नीतिमानीतिभीतितः ।
पृथिवीं पालयामास निवसन् गजसाह्वये ।
कृत्वा पितृवधामर्षी सर्पेष्टिं मुनिभिः समम् ।
नाशयामास सर्पाणां कुलानि कुलनायकः ॥
हयमेधस्ततश्चक्रे सम्भारैर्बहुविस्तरैः ।
ब्रह्महत्याभवत्तत्र यागेऽकालकृते तदा ॥
तत् पापमभवत् तस्य दारुणं पृथिवीपतेः ।
वैशम्पायनतो वेदव्यासशिष्यात्तपोनिधेः ।
श्रुत्वा भारतमाख्यानं तत्पापात् मुक्तिमाप सः ।
चतुरशीतिवर्षाणि कृत्वा राज्यं सुनिर्म्मलम् ।
शतानीकं सुतं राज्ये संस्थाप्यैवं दिवं गतः ॥”
सोमश्रवसमृषिमसौ पौरहित्याय वृतवान् ।
तत्कथा यथा, महाभारते । १ । ३ । १ -- २० ।
“जनमेजयः पारिक्षितः सह भ्रातृभिः कुरु-
क्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः शुत-
सेन उग्रसेनो भीमसेन इति । तेषु तत्सत्र-
मुपासीनेष्वागच्छत् सारमेयः । स जनमेजयस्य
भ्रातृभिरभिहतो रोरूयमाणो मातुः समीप-
मुपागच्छत् । तं माता रोरूयमाणमुवाच किं
रोदिषि केनास्यभिहत इति । स एवमुक्तो
मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतो-
ऽस्मीति । तं माता प्रत्युवाच व्यक्तं त्वया तत्रा-
पराद्धं येनास्यभिहत इति । स तां पुनरुवाच
नापराध्यामि किञ्चिन्नावेक्षे हवींषि नावलिह
इति । तच्छ्रुत्वा तस्य माता सरमा पुत्त्रदुःखार्त्ता
तत् सत्रमुपागच्छद्यत्र स जनमेजयः सह
भ्रातृभिर्दीर्घं सत्रमुपास्ते । स तया क्रुद्धया
तत्रोक्तोऽयं मे पुत्त्रो न किञ्चिदपराध्यति नावे-
क्षते हवींषि नावलेढि किमर्थमभिहत इति ।
न किञ्चिदुक्तवन्तस्ते सा तानुव्राच यस्मादय-
मभिहतोऽनपकारी तस्माददृष्टन्त्वां भयमाग-
मीष्यतीति । जनमेजय एवमुक्तो देवशुन्या
सरमया भृशं संभ्रान्तो विषण्णश्चासीत् । स
तस्मिन् सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरो-
हितमनुरूपमन्विच्छमानः परं यत्नमकरोत्
यो मे पापकृत्यां शमयेदिति । स कदाचि-
न्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित्
स्वविषये आश्रममपश्यत् । तत्र कश्चिदृषि-
रासाञ्चक्रे श्रुतश्रवा नाम तस्य तपस्यभिरतः
पुत्र आस्ते सोमश्रवा नाम । तस्य तं पुत्त्र-
मभिगम्य जनमेजयः पारीक्षितः पौरहित्याय
वव्रे । स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव
पुत्त्रो मम पुरोहितोऽस्त्विति । स एवमुक्तः
प्रत्युवाच जनमेजयं भो जनमेजय ! पुत्त्रोऽयं मम
सर्प्याञ्जातो महातपस्वी स्वाध्यायसम्पन्नो मत्तपो-
वीर्य्यसम्भूतो मच्छुक्रपातवत्यास्तस्याः कुक्षौ
जातः । समर्थोऽयं भवतः सर्व्वाः पापकृत्याः
शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेक-
मुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कश्चिदर्थ-
मभियाचेत्तं तस्मै यद्यादयं यद्येतदुत्सहसे ततो
नयस्वैनमिति । तेनैवमुक्तो जनमेजयस्तं प्रत्यु-
वाच भगवंस्तत्तथा भविष्यतीति ॥ * ॥
अस्य सर्पसत्रविवरणकथा यथा देवीभागवते ।
२ । ११ । ४६ -- ६० ।
“इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ।
नेत्राभ्यामश्रुपातञ्च चकारातीवदुःखितः ॥
धिङ्मामस्तु सुदुर्बुद्धेर्वृथामानकरस्य वै ।
पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः ॥
अद्याहं मखमारभ्य करोम्यपचितिं पितुः ।
हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ ॥
आहूय मन्त्रिणः सर्व्वान् राजा वचनमब्रवीत् ।
कुर्व्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः ! ॥
गङ्गातीरे शुभां भूमिं मापयित्वा द्बिजोत्तमैः ।
कुर्व्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ॥
वेदी यज्ञस्य कर्त्तव्या ममाद्य सचिवाः खलु ।
तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः ॥
तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ।
शीघ्रमाहूयतां विप्राः सर्व्वज्ञा वेदपारगाः ॥
मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्व्विचक्षणाः ।
पृष्ठ २/५०७
यज्ञस्य सर्व्वसम्भारं वेदीं यज्ञस्य विस्तृताम् ॥
हवने वर्त्तमाने तु सर्पाणां तक्षको गतः ।
इन्द्रं प्रति भयार्त्तोऽहं त्राहि मामिति चाब्रवीत् ॥
भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ।
ददावभयमत्यर्थं निर्भयो भव पन्नग ! ॥
तमिन्द्रशरणं ज्ञात्वा मुनिर्द्दत्ताभयं तथा ।
उत्तङ्कोऽह्वयदुद्बिग्नः सेन्द्रं कृत्वा निमन्त्रणम् ॥
स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ।
आस्तीको नाम धर्म्मात्मा जरत्कारुसुतो मुनिः ॥
तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ।
राजा तमर्च्चयामास दृष्ट्वा बालं सुपण्डितम् ॥”)

जनयित्री, स्त्री, (जनयितृ + ङीप् ।) माता । इत्य-

मरः । २ । ६ । २९ ॥ (यथा, रघुः । १० । ७० ।
“कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलञ्चक्रे यः प्रश्रय इव श्रियम् ॥”)

जनरवः, पुं, (जनेषु लोकेषु रवः प्रवादः ।) लोक-

वादः । यथाह लक्ष्मणसेनः ।
“परीवादस्तथ्यो भवति वितथो वापि महतां
तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः ॥”

जनलोकः, पुं, (जन एव लोकः ।) महर्लोको-

परिभुवनम् । यथा, --
“अयं स हि महर्लोकः स्वर्लोकात् परमाद्भुतः ।
कल्पायुषो वसन्त्यत्र तपसा धुतकल्मषाः ॥
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ! ।
क्षणार्द्ध्वेन विमानन्तज्जनलोकं निनाय तान् ॥
निवसन्त्यमला यत्र मानसा ब्रह्मणः सुताः ।
सनन्दनाद्या योगीन्द्राः सर्व्वे ते ह्यूर्द्ध्वरेतसः ॥
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ।
सर्व्वद्बन्द्वविनिर्म्मुक्तास्ते वसन्त्यत्र निर्म्मलाः ॥
महर्लोकः क्षितेरूर्द्ध्वमेककोटिप्रमाणतः ।
कोटिद्वयेतिसंख्यातो जनो भूर्लोकतो जनैः ॥”
इति स्कान्दे काशीखण्डम् ॥

जनवल्लभः, पुं, (जनानां लोकानां वल्लभः प्रियः ।)

श्चेतरोहितवृक्षः । इति राजनिर्घण्टः ॥ लोक-
प्रिये, त्रि ॥

जनवादः, पुं, (जनेषु लोकेषु वादोऽपवादः ।) जन-

प्रवादः । इति हलायुधः ॥ (यथा, आर्य्यासप्त-
शत्याम् । ४१९ ।
“भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन
सुभगासि ।
मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥”)

जनश्रुतिः, स्त्री, (जनेभ्यः श्रुतिः श्रवणम् ।) सत्य-

मसत्यं वा लोकप्रवादः । तत्पर्य्यायः । किंव-
दन्ती २ । इत्यमरः । १ । ६ । ७ ॥ (यथा,
आर्य्यासप्तशत्याम् । ३६५ ।
“पुंसां दर्शय सुन्दरि ! मुखेन्दुमीषत्त्रपामपाकृत्य ।
जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु ॥”)

जनस्थानं, क्ली, (जनस्य स्थानं भूभागः ।) दण्ड-

कारण्यम् । इति जटाधरः ॥ दण्डकारण्य-
समीपस्थानविशेषः । यथा । इक्ष्वाकुराजपुत्त्रो
दण्डः शुक्राचार्य्यकन्यामरजां बलाद्गृहीत्वा
मैथुनं कृतवान् स मुनिस्तत् श्रुत्वा राजानं
शशाप । यथा, --
“सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।
पापकर्म्मसमाचारो वधं प्राप्स्यति दुर्म्मतिः ॥
सर्व्वसत्त्वानि यानीह जङ्गमानि स्थिराणि च ।
सर्व्वेषां पांशुवर्षेण क्षयः क्षिप्रं भविष्यति ॥
दण्डस्य विषयो यावत् तावत् सवनमाश्रमम् ।
पांशुभूतमिवाकस्मात् सप्तरात्राद्भविष्यति ॥
इत्युक्त्रा क्रोधसन्तप्तस्तदाश्रमनिवासिनम् ।
जनं जनपदस्यान्ते स्थीयतामित्यवोचत ॥
सप्ताहाद्भस्मसाद्भूतः स चापि ब्रह्मतेजसा ।
तस्य दण्डस्य विषयो विन्ध्यशैलस्य सानुषु ॥
तदाप्रभृति काकुत्स्थ ! दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता यत्र तज्जनस्थानमुच्यते ॥”
इति रामायणम् ॥
(अत्र रावणस्य खरदूषणप्रभृतीनि सैन्या-
न्यासन् । यथा, रामायणे । १ । १ । ४६ ।
“तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पनखा राक्षसी कामरूपिणी ॥”
“जनस्थानं नाम दण्डकारण्ये रावणबलनिवेश-
स्थानम् ।” इति तट्टीकायां रामानुजः ॥)

जना, स्त्री, (जननमिति । जन + बाहुलकात्

अङ् ।) उत्पत्तिः । इति मुग्धबोधम् ॥

जनान्तः, पुं, (जनस्य प्रदेशस्य अन्तः ।) देशः ।

इति धनञ्जयः । जेला इति पारस्यभाषा ॥

जनान्तिकम्, क्ली, अप्रकाशः । इति त्रिकाण्ड-

शेषः ॥ (एतल्लक्षणं यथा, साहित्यदर्पणे ।
“त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति-
कम् ॥”
एतल्लक्षणोक्तमप्रकाशकथनम् । नाटके एव
अस्य भूरिप्रयोगो दृश्यते ॥ जनस्य अन्तिकम् ।
जनसमीपञ्च ॥)

जनार्द्दनः, पुं, विष्णुः । इत्यमरः । १ । १ । १९ ॥

तन्नामव्युत्पत्तिर्यथा । “समुद्रान्तवासिनो जन-
नाम्नोऽसुरान् अर्द्दितवान् जनार्द्दनः । अर्द्दञ
वघे अर्द्दक्च नन्दादित्वादनः । किंवा जनै-
र्लोकैरर्द्द्यते याच्यते पुरुषार्थानसौ जनार्द्दनः ।
अर्द्द यातनागतियाचने कर्म्मणि अनट् । किंवा
जननं जनः भावे घञ् । जनं जन्म अर्द्दयति
हन्ति भक्तस्य मुक्तिदत्वादिति जनार्द्दनः ।
किंवा जनान् लोकान् अर्द्दति हररूपेण
संहारकत्वादिति जनार्द्दनः । किंवा जनयति
उत्पादयति लोकान् ब्रह्मरूपेण सृष्टिकर्त्तृत्वा-
दिति जनः जनेर्ञ्यन्तात् पचाद्यन् । अर्द्दति
हन्ति लोकान् हररूपेण संहारकारित्वादिति
अर्द्दनः जनश्चासौ अर्द्दनश्चेति जनार्द्दनः ।
किंवा जनान् लोकान् अर्द्दति गच्छति प्राप्नोति
रक्षणार्थं पालकत्वादिति जनार्द्दनः ।” इत्यमर-
टीकायां भरतः ॥ * ॥ गयायां तस्य हस्ते
जीवितस्य पिण्डदानविधिर्यथा, --
“जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः ।
आत्मनोऽप्यथवान्येषां सव्येनैव तिलैर्विना ॥
जीवता दधिसंमिश्रं सर्व्वे ते विष्णुलोकगाः ।
यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
यमुद्दिश्य त्वया देयस्तस्मिन् पिण्डो मृते प्रभो ! ।
एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
अन्तकाले गते मह्यं त्वया देयो गयाशिरे ।
जनार्द्दन ! नमस्तुभ्यं नमस्ते पितृमोक्षद ! ॥
पितृपात्र नमस्तुभ्यं नमस्ते पितृरूपिणे ।
गयायां पितृरूपेण स्वयमेव जनार्द्दनः ॥
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।
नमस्ते पुण्डरीकाक्ष ! ऋणत्रयविमोचन ! ॥
लक्ष्मीकान्त ! नमस्तेऽस्तु पितृमोक्षप्रदो भव ।
वामजानु च सम्पात्य नत्वा भीमो जनार्द्दनम् ॥
श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक् ।
पितृभिः सह धर्म्मात्मा कुलानाञ्च शतेन च ॥
शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः ।
लक्ष्मीशो विबुधैः सार्द्धं तस्माद्देवमयी शिला ॥”
इति श्रीवायुपुराणे श्वेतवाराहकल्पे गया-
माहात्म्ये ४ अध्यायः ॥ * ॥ शालग्रामशिला-
विशेषः । तल्लक्षणं यथा, --
“सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः ।
उपेन्द्रं गदिनं साविपद्मशङ्ख ! नमोऽस्तु ते ॥”
इति पाद्मे पातालखण्डे १० अध्यायः ॥
“आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् ।
ज्ञानञ्च शङ्करादिच्छेन्मुक्तिमिच्छेज्जनार्द्दनात् ॥”
इति कर्म्मलोचनम् ॥

जनाशनः, पुं, (जनानश्नाति भक्षयतीति । अश +

ल्युः ।) वृकः । इति राजनिर्घण्टः ॥

जनाश्रयः, पुं, (जनानां लोकानामाश्रयः ।) मण्डपः ।

इत्यमरः । २ । २ । ९ ॥

जनिः, स्त्री, (जननमिति । जन + “जनिघसि-

भ्यामिण् ।” उणां ४ । १२९ । इति इण् ।
जनिवध्योश्चेति वृद्धिनिषेधः ।) उत्पत्तिः ।
इत्यमरः । १ । ४ । ३० ॥ (यथा, हरि-
वंशे । २०८ । ४० ।
“वनस्पत्योषधींश्चैव युगपत् प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥”
जायते यस्याम् । जन + आधारे इण् ।) नारी ।
माता । इति शब्दरत्नावली ॥ (जायते सुख-
मनयेति । करणे इण् ।) जनीनामगन्धद्रव्यम् ।
इत्यमरटीकायां रायमुकुटः ॥

जनिका, स्त्री, (जायते वंशो यस्यामिति जनिः ।

ततः स्वार्थे कन् टाप् च ।) स्नुषा । इति शब्द-
रत्नावली ॥ (जनिशब्दार्थः ॥) जननकर्त्री च ॥

जनितं, त्रि, (जन्यते स्मेति । जन + णिच् + क्तः ।)

उत्पादितम् । यथा, --
“सेनाचरी भवदिभाननदानवारि-
वासेन यस्य जनिता सुरभी रणश्रीः ॥”
इति नैषधम् ॥
(यथा च हरिवंशे । १६१ । ३१ ।
“अतोऽहं कामयामित्वां नहि त्वं जनितो मया ।
रूपन्ते सौम्य ! पश्यन्ती सीदामि हृदि
दुर्ब्बला ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ज&oldid=43959" इत्यस्माद् प्रतिप्राप्तम्