शबरभाष्यम् ६-७ अध्यायाः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः//६.१.१//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि समाम्नायते. तत्र संदेहः, किं स्वर्गो गुणतः, कर्म प्रधानतः, उत कर्म गुणतः, स्वर्गः प्रधानत इति. कुतः संशयः? इह स्वर्गकामो ऽपि निर्दिश्यते, यजेतेत्य् अपि. अत्र स्वर्गकामयागयोः संबन्धो गम्यते. तस्मिंश् च संबन्धे किं यागः साधनत्वेन संबध्यते, उत साध्यत्वेनेति भवति विचारणा.
तत्र यदि स्वर्गकामस्य पुरुषस्य यागः कर्तव्यतया चोद्यते, स्वर्गकामेन यागः कर्तव्य इति, स्वर्गेच्छाविशिष्टस्य स सिध्यतीति गम्यते. स्वर्गेच्छा तत्र पुरुषस्य यागं प्रत्युपदिश्यते, तेन तस्य स सिध्यति नान्यस्येति. यः स्वर्गकामः, स शक्नोति पुरुषो यागं साधयितुम्.
अथ स्वर्गकामस्य कामः कर्तव्यतया चोद्यते, ततो यागविशिष्टा कर्तव्यतेति यागः साधको ऽभ्युपगम्यते. स चायम् उभयोर् अप्य् अर्थ एकस्माद् उच्चरिताद् वाक्याद् गम्यते{*५/१४६*}, यागो वा कर्तव्यः कामो वेति. न चैतद् यौगपद्येन संभवति, यदा कामः, न तदा यागः, यदा यागः, न तदा कामः, वचनव्यक्तिभेदात्. उपपन्नः संशयः.
[५९९]{*५/१४७*} तथेदम् अपरं संदिग्धम्. किं प्रीतिः स्वर्गः, उत द्रव्यम् इति. यदि द्रव्यं स्वर्गः, ततः प्रधानं कर्म, द्रव्यं गुणभूतम्. अथ प्रीतिः स्वर्गः, ततो यागो गुणभूतः, स्वर्गः प्रधानम् इति. कुतः संशयः? नास्त्य् अत्र कामस्य गुणत्वेन प्राधान्येन वा श्रुतिः, संबन्धमात्रं त्व् अस्य यागेन गम्यते, द्रव्यस्य तु कर्मार्थता स्वभावतः, पुरुषप्रयत्नस्य च फलार्थता.
किं तावत् प्राप्तम्? स्वर्गो गुणतः, कर्म प्रधानत इति. तत्र तावद्{*५/१४८*} वर्णयन्ति, द्रव्यं स्वर्ग इति. कथम् अवगम्यते? सर्वेषाम् एव शब्दानाम् अर्थज्ञाने लौकिकः प्रयोगो ऽभ्युपायः, तस्मिंश् च लौकिके प्रयोगे द्रव्यवचनः स्वर्गशब्दो लक्ष्यते, कौशिकानि{*५/१४९*} सूक्ष्माणि वासांसि स्वर्गः, चन्दनानि स्वर्गः, द्व्यष्टवर्षाः स्त्रियः स्वर्ग इति. यद् यत् प्रीतिमद् द्रव्यम्, तत् तत् स्वर्गशब्देनोच्यते. तेन सामानाधिकरण्यात् प्रीतिमद् द्रव्यं स्वर्ग इति मान्यामहे, उपमानाच् छब्दप्रवृत्तिर् इति चेत्. न हि कस्मिंश्चिद् अनुपमिते{*५/१५०*} लोके प्रसिद्धः, यस्यैतद् उपमानं स्यात्, तस्मान् नोपमानम्. अतो द्रव्यं स्वर्ग इति.
नेत्याह, प्रीतिः स्वर्ग इति, न द्रव्यम्, व्यभिचारात्, तद् एव हि द्रव्यं कस्यांचिद् अवस्थायां न स्वर्गशब्दो ऽभिधाति. प्रीतिं तु न कस्यांचिद् अवस्थायां न{*५/१५१*}, नाभिदधाति. तस्माद् अन्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, प्रीतौ स्वर्गशब्दो वर्तत इति.
नैतद् अस्ति, प्रीतेर् अभिधायकः स्वर्गशब्द इति. कुतः? विशेषणत्वात्{*५/१५२*}. यद् विशेषणम्, न तच् छब्देनोच्यते. तद् यथा, दण्डीति दण्डनिमित्तः पुरुषवचनः, दण्डो ऽस्य [६००]{*५/१५३*} निमित्तम्, नाभिधेयः. एवम् एष न प्रीतिवचनः प्रीतिसाधनवचनस् त्व् एष स्वर्गशब्द इति.
ननु स्वर्गशब्दो लोके प्रसिद्धो विशिष्टे देशे. यास्मिन् नोष्णम्, न शीतम्, न क्षुत्, न तृष्णा, नारतिः, न ग्लानिः, पुण्यकृत एव प्रेत्य तत्र गच्छन्ति, नान्ये. अत्रोच्यते, यदि तत्र केचिद् अमृत्वा गच्छन्ति{*५/१५४*}, तत आगच्छन्त्य् अजनित्वा, न तर्हि स प्रत्यक्षो देश एवंजातीयकः, न त्व् अनुमानाद् गम्यते{*५/१५५*}.
ननु{*५/१५६*} चान्ये सिद्धाः केचिद् दृष्टवन्तः, ते चाख्यातवन्त इति चेत्. न तत्र प्रमाणम् अस्ति, सिद्धा एवंजातीयकाः सन्ति, ते च दृष्ट्वाचक्षीरन्न् इति. तस्माद् एवंजातीयको देश एव नास्ति.
ननु च लोकाद् आख्यानेभ्यो वेदाच् चावगम्यते, देश एवंजातीयकः स्वर्ग इति. तन् न, पुरुषाणाम् एवंविधेन देशेनासंबन्धाद् अप्रमाणं वचः. आख्यानम् अपि पुरुषप्रणीतत्वाद् अनादरणीयम्. वैदिकम् अपि स्वर्गाख्यानं विधिपरं नास्त्य् एव, भवति तु विध्यन्तरेणैकवाक्यभूतं स्तुतिपरम्. यद्य् अपि केवलसुखश्रवणार्थापत्त्या तादृशो देशः स्यात्, तथाप्य् अस्मत्पक्षस्याविरोधः, प्रीतिसाधने स्वर्गशब्द इति. तेन देशेन व्यवहाराभावात्, कुतस् तस्याभिधायकः स्वर्गशब्दो भविष्यतीति{*५/१५७*}.
यदा प्रीतिमद् द्रव्यं स्वर्गः, तदा ब्रूमः, द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति, यागो ऽत्र कर्तव्य इति श्रूयते स्वर्गकामस्य. तत्रावश्यं स्वर्गस्य यागस्य च संबन्धः, तत्र भूतं द्रव्यम्, भव्यं कर्म. भूतस्य च भव्यार्थता न्याय्या, दृष्टार्थत्वात्. न तु भव्यस्य भूतार्थता, तत्र दृष्ट उपकारस् त्यज्येत.
कथं पुनर् अवगम्यते, यागः कर्तव्यतया चोद्यत इति, [६०१]{*५/१५८*} यदा कामस्यापि कर्तव्यतास्माद् वाक्याद् अवगम्यते. उच्यते, कामस्य कर्तव्यता वाक्यात्, यज्यर्थस्य कर्तव्यता श्रुतेः, श्रुतिश् च वाक्याद् बलीयसी. तस्माद् अयम् अर्थः, स्वर्गकामो यागं कुर्याद् इति स्वर्गकामस्य यागः कर्तव्य इति. कर्तव्यश् च सुखवान्, अकर्तव्यो दुःखवान्. कर्तव्य इति चैनं ब्रूते. तस्मात् सुखफलो यागो भविष्यति, स तु यस्येच्छा, तस्य सिध्यति नान्यस्येति गम्यते. तेन स्वर्गेच्छा यागस्य गुणभूता, सर्वस्यापि कर्मणो द्रव्येच्छा भवति गुणभूता, तया द्रव्यम् आनेतुं यतते, दृष्टेनैव द्वारेण. इह तु स्वर्गसंज्ञकद्रव्येच्छैव नियम्यते, यथैव सा गुणभूता प्राप्ता. तथैव सति नियम्यते, दृष्टेनैव द्वारेण, नादृष्टेनोपकारेण. तेन स्वर्गेछया गुणभूतया स्वर्गद्रव्यं प्रति यतिष्यते यागं साधयितुम्. अथाप्य् अदृष्टेन, तथापि न दोषः.

NOTES:

  • {५/१४६: E२: अवगम्यते}*
  • {५/१४७: E२: ५,१७५; E६: २,१०४}*
  • {५/१४८: E२: तत्रैवं तावद्}*
  • {५/१४९: E२: कौशेयानि}*
  • {५/१५०: E१ (व्.ल्.): नेत्य् आह, न हि कस्मिंश्चिद् अनुपमाने}*
  • {५/१५१: E२ ओम्. न}*
  • {५/१५२: E२: विशेषणत्वात् प्रीतेः}*
  • {५/१५३: E२: ५,१७७; E६: २,१०५}*
  • {५/१५४: E२: न गच्छन्ति}*
  • {५/१५५: E२: नाप्य् अनुमानाद् गम्यते}*
  • {५/१५६: E२: नान्येन. ननु}*
  • {५/१५७: E२ ओम्. इति}*
  • {५/१५८: E२: ५,१७८; E६: २,१०६}*


____________________________________________


असाधकं तु तादर्थ्यात्//६.१.२//

तुशब्देन पक्षो व्यावर्त्यते. तत एतावत्{*५/१५९*} तावद् वर्णयन्ति, प्रीतिः स्वर्ग इति. कुतः? एवम् उक्तं भवता, प्रीतिविशिष्टे द्रव्ये स्वर्गशब्दो वर्तत इति. यद्य् एवम्, पूर्वं तर्हि प्रीतौ वर्तितुम् अर्हति. तां हि स न व्यभिचरति. व्यभिचरति पुनर् द्रव्यम्. यस्यैव प्रीतिसाधनस्य द्रव्यस्य वक्ता स्वर्गशबः, तद् एव यदा न प्रीतिसाधनं भवति, तदा न स्वर्गशब्देनाभिधीयते. तस्मात् प्रीतिवचनो ऽयम्.
यत् तूक्तम्, दण्डिशब्दवद् इति, सो ऽपि प्रीते शब्दाद् दण्डे, दण्डिनि प्रत्ययम् आदधाति, अन्तर्गतस् तत्र दण्डशब्दः, स दण्डस्य वाचकः. इह पुनः स्वर्गशब्दः एव प्रीतेर् अभिधाता.
प्रीतिवचनश् चेत्, यागो गुणभूतः प्रीतिः प्रधानम्. कुतः? तादर्थ्यात् पुरुषप्रयत्नस्य, प्रीत्यर्थं हि पुरुषो यतते, तेन न [६०२]{*५/१६०*} प्रीतिर् यागसाधनम् इति विज्ञायते. द्रव्यं हि यागसाधनम्, नर्ते द्रव्याद् यागो भवति, यस्माद् द्रव्यदेवताक्रिये यजतिशब्दो वर्तते. असत्याम् अपि प्रीत्यां भवति यागः. यदि च यागो न प्रीत्यर्थो भवेत्, असाधकं कर्म भवेत्, साधयितारं नाधिगच्छेत्. यो हि प्रीत्यर्थः, स शध्यते, नान्यः.
ननु कर्तव्यतया यागः श्रूयते. उच्यते, सत्यं कर्तव्यतया श्रूयते, कामो ऽपि कर्तव्यतयावगम्यते. आह, श्रुत्या यागस्य, वाक्येन कामस्य. न चोभयोः, वाक्यभेदः प्रसङ्गात्{*५/१६१*}. उच्यते, यद्य् अपि यागः कर्तव्यः श्रूयते, तथापि न कर्तव्यः, सुखदः कर्तव्यो भवति, दुःखदो यागः. तस्मात् प्रत्यक्षेणाकर्तव्यः, प्रत्यक्षेण च दुःखदः. कर्तव्यतावचनाद् अनुमानेन सुखदो भवतीति. उच्यते, अनुमानं च प्रत्यक्षविरोधान् न प्रमाणम्. तस्माद् अकर्तव्यो यागः, यदि न प्रीत्यर्थः.
अथान्येन{*५/१६२*} फलवचनेन संभन्त्स्यत इति. उच्यते, संबध्यमानो{*५/१६३*} ऽप्य् अविधीयमानो न समीपवचनमात्रेण फलवान् विज्ञायते. तस्माद् अनर्थको मा भूद् इति स्वर्गस्य कर्तव्यता गम्यते, पुरुषप्रयत्नश् च यागविशिष्ट इति यागस् तस्य करणं स्यात्. तस्मात् सुष्ठूक्तं यागो गुणभूतः, स्वर्गः प्रधानभूत इति.

NOTES:

  • {५/१५९: E२: एतत्}*
  • {५/१६०: E२: ५,१८०; E६: २,१०६}*
  • {५/१६१: E२,६: वाक्यभेदप्रसङ्गात्}*
  • {५/१६२: E२: अथानर्थक्यपरिहाराय कल्पितेनान्येन}*
  • {५/१६३: E२: ततः संबध्यमानो}*


____________________________________________


प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धस् तस्मात् कर्मोपदेशः स्यात्//६.१.३//

न केवलम् आनर्थक्यभयाद् यागस्य गुणभावं ब्रूमः. किं तर्हि? स्वर्गसंज्ञकम् अर्थं प्रति करणत्वेन यागो विधीयते. ननु यागः कर्तव्यतया श्रुत्या विधीयते. सत्यम् एवम्, आनर्थक्यं तु तथा भवति, स्वर्गं प्रत्यविहिते यागे, स्वर्गकामः, तस्मिन् निष्फले विधीयमानो ऽपि निष्प्रयोजनः स्यात्. तत्रास्य [६०३]{*५/१६४*} उपदेशवैयर्थ्यम्, द्वयोश् च विधीयमानयोः परस्परेणासंबद्धयोर् वाक्यभेदः प्रसङ्गः{*५/१६५*}. अतो न स्वर्गकामपदेन स्वार्थो विधीयते. किं तर्हि? उद्दिश्यते. तत्र वाक्याद् अवगतस्य कामस्य कर्तव्यतावगम्यते, यागस्य च करणता. एवं च यागकर्तव्यतायां{*५/१६६*} न प्रत्यक्षविरोधो भविष्यति. तस्मात् कर्मोपदेशः स्यात्, कर्म स्वर्गं प्रत्य् उपदिश्यते, न स्वर्गः कर्म प्रति.
किम् अतो यदि स्वर्गो नोपदिश्यते? एतद् अतो भवति. न ह्य् अनुपदिष्टो ऽर्थप्राप्तश् च गुणो भवति. तस्मात् स्वर्गः प्रधानतः, कर्म गुणत इति.
अपि च, यस्य स्वर्ग इष्टः स्यात्, स यागं निर्वर्त्येद् इत्य् असंबद्धम् इव, अन्यद् इच्छति, अन्यत् करोतीति{*५/१६७*}.
अथ मतम्, ततः स्वर्गो भवतीति संबन्धाद् इदं गम्यत{*५/१६८*} इति. न शब्दप्रमाणकामाम् अन्तरेण शब्दम् अवगतिर् न्याय्या. वाक्याद् एवास्माद् इमं संबन्धम् अवगच्छामः, यथा काष्ठान्य् आहर्तुकामो ऽरण्यं गच्छेद् इति यदि ब्रूयात्, ब्रूयाद् एतत्, दृष्टं तत्र प्रमाणान्तरेणारण्यागमनस्य काष्ठाहरणसामर्थ्यं विद्यत इति.
अथ मन्यते{*५/१६९*}, उपदेशानर्थक्यं मा भूद् इत्य् अर्थापत्तिर् भविष्यतीति. उच्यते, नोपदेशानर्थक्यस्यैतत् सामर्थ्यम्, यद् अन्तरेण फलवचनम्, यागस्य प्रीतिः फलम् अवगम्येत. कामम् अस्यानर्थक्यं भवतु{*५/१७०*}, न जातुचित् सामर्थ्यम् अस्य जायते. न हि दग्धुकामस्योदकोपादानम् असति दाहे ऽनर्थकम् इति दहनशक्तिम् अस्य जनयेत्. अथ वा, स्वर्गकामस्य यागो विधीयत इति पक्षान्तरावलम्बेनास्यार्थवत्ता भविष्यति.
नन्व् इतरस्मिन्न् अपि पक्षे स्वर्गकामस्य यागो विधीयते, न यागात् स्वर्गः. नैतद् एवम्. तस्मिन् खलु पक्षे स्वर्गं प्रार्थयमानस्यानुष्ठानम् अनूद्य यागस् तस्योपायत्वेन विधीयत इति न [६०४]{*५/१७१*} दोषः. तद् अनुष्ठानं स्वर्गं प्रतीति नास्ति वचनम् इति चेत्. इष्टम् अर्थं प्रत्य् अनुष्ठानं भवति, स्वर्गकामस्य च स्वर्ग इष्टः, तदनुष्ठानविशेषग्रहणार्थम् एव स्वर्गकामविशेषणग्रहणम् इति निरवद्यम्. तस्मात् स्वर्गकामस्य यागकर्मोपदेशः स्यात्, अतः स्वर्गः प्रधानतः, कर्म गुणत इति स्वर्गकामम् अधिकृत्य, यजेतेति वचनम्. इत्य् अधिकारलक्षणम् इदं सिद्धं भवति.

NOTES:

  • {५/१६४: E२: ५,१८३; E६: २,१०७}*
  • {५/१६५: E२,६: वाक्यभेदप्रसङ्गः}*
  • {५/१६६: Jह (२,९६९) स्छ्ल्äग्त् मित् एइनेर् HS एवम् अयागकर्तव्यतायां वोर्}*
  • {५/१६७: E२ ओम्. इति}*
  • {५/१६८: E२ (Fन्.): संबन्धाद् अवगम्यते}*
  • {५/१६९: E२ (Fन्.): मन्यसे}*
  • {५/१७०: E२: भवेत्}*
  • {५/१७१: E२: ५,१८३; E६: २,१०८}*


____________________________________________


फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्//६.१.४//

इदम् आम्ननन्ति, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि. तत्र संदेहः, किं यावत् किंचित् सत्त्वम्, तत् सर्वम् अधिकृत्यैतद् उच्यते, उत समर्थम् अधिकृत्येति. किं प्राप्तम्? सर्वाधिकारः, अविशेषात्. ननु वृक्षादयो न किंचित् कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूद् अचेतनानाम्, तिरश्चस् त्व् अधिकृत्य यजेतेति ब्रूयात्. ननु तिर्यंचो ऽपि न किंचित् कामयन्ते. नेति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, धर्मोपतप्ताश् छायाम् उपसर्पन्ति, शीतेन पीडिता आतपम्.
आह, ननु तिर्यंच आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च वैदिकानि कर्माणि. उच्यते, कालान्तरे ऽपि फलं कामयमाना लक्ष्यन्ते, शुनश् चतुर्दश्याम् उपवसतः पश्यामः, श्येनांश् चाष्टम्याम्. न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, नानाहाराणाम् अपि तस्मिन् काले दर्शनात्, [६०५]{*५/१७२*} समानाहाराणाम् अप्य् अन्यस्मिन् काले ऽदर्शनात्. लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासतेत्य्{*५/१७३*}एवमादीनि देवतानाम् ऋषीणां वनस्पतीनाम् अधिकारं दर्शयन्ति.
ननु कार्त्स्न्येन विधिम् उपसंहर्तुं न शक्नुवन्तीत्य् अनधिकृताः. उच्यते, यागं कर्तुं शक्नुवन्ति केचित्, तस्मात् यजेतेत्येवमादीन्य् अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादिवचनानि{*५/१७४*} त्व् अशक्तान् नाधिकरिष्यन्ति. तत्र यो ऽनुपदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कस् तस्य दोषः? द्रव्यपरिग्रहो ऽपि देवग्रामः, हस्तिग्रामः, ऋषभस्य ग्राम इत्य् उपचाराद् अस्त्य् एवेति. तस्माद् अमनुष्याणाम् अपि शक्नुवताम् अधिकार इति.

NOTES:

  • {५/१७२: E२: ५,१८५; E६: २,१०९}*
  • {५/१७३: Tऐत्.S. १.६.११.३}*
  • {५/१७४: E२: विष्णुक्रमणादिवचनानि}*


____________________________________________


कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते//६.१.५//

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, तिर्यगादीनाम् अप्य् अधिकार इति. कस्य तर्हि? यः समर्थः कृत्स्नं कर्माभिनिर्वर्तयितुम्. न चैते शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्माद् एषां न सुखस्याभ्युपायः कर्मेति. कथं यो न शक्यते कर्तुम्, सो ऽभ्युपायः स्याद् इति. न देवानाम्, देवतान्तराभावात्, न ह्य् आत्मानम् उपदिश्य त्यागः संभवति, त्याग एवासौ न स्यात्, नर्षीणाम्, आर्षेयाभावात्. न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम्.
[६०६]{*५/१७५*} अपि च निर्यञ्चो न कालान्तरफलेनार्थिनः, आसन्नं हि ते कामयन्ते.
ननु चोक्तम्, कालान्तरफलार्थिनस् तिरश्चः पश्यामः, शुनः श्येनांश् चतुर्दश्याम् अष्टभ्यां चोपवसत इति. उच्यते, न जन्मान्तरफलार्थिन उपवसन्ति. कथम् अवगम्यते? वेदाध्ययनाभावात्, ये वेदम् अधीयते त एतद् विदुः, इदं कर्म कृत्वा, इदं फलम् अमुत्र प्राप्नोतीति. न चैते वेदम् अधीयते, नापि स्मृतिशास्त्राणि, नाप्य् अन्येभ्यो ऽवगच्छन्ति. तस्मान् न विदन्ति धर्मम्. अविद्वांसः कथम् अनुतिष्ठेयुः? तस्मान् न धर्मायोपवसन्तीति.
किम् अर्थं तर्ह्य् एषाम् उपवासः? उच्यते, रोगाद् अरुचिर् एषाम्. कथं पुनर् नियते काले रोगो भवति? उच्यते, नियतकाला अपि रोगा भवन्ति, यथा तृतीयकाश् चातुर्थकाश् चेति. तस्मान् मनुष्याणाम् अधिकार इति. न च तिरश्चां द्रव्यपरिग्रहः, न ह्य् एते द्रव्यं स्वेच्छयोपयुञ्जाना दृश्यन्ते. तस्माद् अनीशाना धनस्य. यत् तु, देवग्रामो हस्तिग्राम इति, उपचारमात्रं तत्. तस्माद् अपि न तिरश्चाम् अधिकार इति.
यानि पुनर् लिङ्गानि, देवा वै सत्रम् आसतेत्येवमादीनि, अर्थवादास् ते विधिप्ररोचनार्थाः, विद्यते हि विधिर् अन्यस् तेषु सर्वेषु. न च विधेर् विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात्. स्तुतिस् तु सा, इत्थं नाम सत्राण्य् आसितव्यानि, यत् कृतकृत्या अप्य् आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किम् अङ्ग पुनर् विद्वांसो मनुष्या इति.
ननु विष्णुक्रमादिष्व् अनधिकृताः केवलं यागं करिष्यन्ति. [६०७]{*५/१७६*} नैवम्, गुणा यागं प्रत्य् उपदिश्यन्ते, न कर्तारं प्रति, तेन यागमात्रे क्रियमाणे वैगुण्यम् इति न फलसंबन्धः स्यात्. कथं पुनर् यागं प्रत्य् उपदिश्यन्त इति चेत्. इतिकर्तव्यताकाङ्क्षस्य यागवचनस्यान्तिकाद् उपनिपतिताः शक्नुवन्ति तं निराकाङ्क्षीकर्तुम्, इतरथा हि कर्तॄन् अधिकुर्वत्सु गुणवचनेष्व् अनिवृत्ताकाङ्क्षं फलवचनम् अनर्थकम् एव स्यात्, अनुषङ्गश्{*५/१७७*} च फलवचनम् अभिविष्यत्, तत्र साकाङ्क्षत्वाद् वाक्यम् उपरोत्स्यते. अथैतद् एव वाक्यं समर्थानां सगुणं कर्म विधास्यति, असमर्थानां विगुणम् इति. तन् न, सकृद् उच्चारण उभयशक्तिविरोधाद् वाक्यं भिद्येत, साकाङ्क्षं हि तद् इतिकर्तव्यतां प्रति. तस्मात् साङ्गयागोपदेशः स इति निरङ्गयागोपदेशाभावः. तस्मान् मनुष्याणाम् एवाधिकार इति.
प्रयोजनं पक्षोक्तम्, केचिद् आहुः सहस्रसंवत्सरं कर्म न नियोगतो दिवसेषु कल्पयितव्यम्, पूर्वपक्षे{*५/१७८*} तदायुषां देवतादीनां संभवातीति{*५/१७९*}, सिद्धान्ते तत्र संभवद् अपि{*५/१८०*} दिवसेष्व् एव कल्पयितव्यम् इति. तत् तूपरिष्टाद्{*५/१८१*} व्याख्यास्यामः.

NOTES:

  • {५/१७५: E२: ५,१८६; E६: २,१०९}*
  • {५/१७६: E२: ५,१८७; E६: २,११०}*
  • {५/१७७: E२: अनुषङ्गतश्}*
  • {५/१७८: E२: कल्पयितव्यम् इति. पूर्वपक्षे}*
  • {५/१७९: E२: संभवाद् इति}*
  • {५/१८०: E२: सिद्धान्ते तदसंभवाद् इति}*
  • {५/१८१: Vग्ल्. zउ MS ६.७.३१-४०}*


____________________________________________


लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः//६.१.६//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादि समाम्नायते. तत्र संदेहः, किं स्वर्गकामं पुमांसम् अधिकृत्य यजेतेत्य् एष शब्द उच्चरितः, अथ वानियमः, स्त्रियं पुमांसं चेति{*५/१८२*}. किं प्राप्तम्? पुंलिङ्गम् अधिकृतं मेने ऐतिशायनः. कुतः? लिङ्गविशेषनिर्देशात्. पुंलिङ्गेन विशेषेण निर्देशो [६०८]{*५/१८३*} भवति स्वर्गकामो यजेतेति{*५/१८४*}. तस्मात् पुमान् उक्तो यजेतेति, न स्त्री.

NOTES:

  • {५/१८२: E२: वेति}*
  • {५/१८३: E२: ५,१८८; E६: २,१११}*
  • {५/१८४: E१ गिब्त् पुंलिङ्गेन विशेषेण निर्देशो भवति स्वर्गकामो यजेतेति इन् Kलम्मेर्न्}*


____________________________________________


तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते//६.१.७//

अविज्ञाते गर्भे हते भ्रूणहत्यानुवादो भवति, तस्माद् अविज्ञातेन गर्भेण हतेन भ्रूणहा भवतीति. भ्रूणहा पापकृत्तमः, यश् चोभयोर् लोकयोर् उपकरोति, तस्य हन्ता भ्रूणाहा, यज्ञहन्ता भ्रूणहा, स यज्ञसाधनबधकारी{*५/१८५*}. तस्माद् यज्ञं भ्रूणशब्देनाभिदधाति. स हि बिभर्ति वा सर्वम्, भूतिं वानयति. अतो भ्रूणहा यज्ञबधकारी{*५/१८६*}, स पुंयुक्तत्वाद् अनुवादो ऽवकल्पते. अविज्ञाते गर्भे हन्यमाने कदाचित् पुमान् हन्येत, तत्र यज्ञाधिकृतस्य हतत्वाद् यज्ञबधो{*५/१८७*} भ्रूणहत्या स्यात्. इतरथा, यद्य् उभयोर् अधिकारः, ततो विज्ञाते चाविज्ञाते च यज्ञवधः{*५/१८८*} स्यात्. तत्राविज्ञातग्रहणम् अतन्त्रम् इति कल्प्येत. तस्माद् विवक्षिता पुंलिङ्गस्य वाचिका विभक्तिर् इति.
तथा, आत्रेयीं हत्वा भ्रूणहा भवति, आत्रेयीम् आपन्नगर्भाम् आहुः, अत्र कुक्षाव्{*५/१८९*} अस्या विद्यत इत्य् आत्रेयी. तस्माद् अपि पुंसो ऽधिकारो गम्यते. यथा, पशुम् आलभेतेति{*५/१९०*} पुंपशुर् एवालभ्यते, लिङ्गविशेषनिर्देशात्{*५/१९१*}. एवम् इहापि द्रष्टव्यम् इति. एवं प्राप्ते ब्रूमः,

NOTES:

  • {५/१८५: E२,६: यज्ञसाधनवधकारी}*
  • {५/१८६: E२,६: यज्ञवधकारी}*
  • {५/१८७: E२,६: यज्ञवधो}*
  • {५/१८८: E२,६: यज्ञवधः}*
  • {५/१८९: E१ गिब्त् कुक्षाव् इन् Kलम्मेर्न्}*
  • {५/१९०: Tऐत्.Bर्. १.५.९.७}*
  • {५/१९१: Vग्ल्. MS ४.१.१७}*


____________________________________________


जातिं तु बादरायणो ऽविशेषात्, तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्//६.१.८//

तुशबः पक्षं व्यावर्तयति. नैतद् अस्ति, पुंसो एवाधिकार इति{*५/१९२*}, जातिं तु भगवान् बादरायणो{*५/१९३*} ऽधिकृतां मन्यते स्म. आह, किम् अयं [६०९]{*५/१९४*} स्वर्गकाम इति जातिशब्दः समधिगतः? नेत्य् आह. कथं तर्हि? यौगिकः, स्वर्गेच्छायोगेन वर्तते. केन तर्हि शब्देन जातिर् उक्ता, याधिकृतेति गम्यते? नैव च{*५/१९५*} वयं ब्रूमः, जातिवचन इह शब्दो ऽधिकारक इति. किं तर्हि, स्वर्गकामशब्देनोभाव् अपि स्त्रीपुंसाव् अधिक्रियेते इति, अतो न विवक्षितं पुंलिङ्गम् इति. कुतः? अविशेषात्, न हि शक्नोत्य् एषा विभक्तिः स्वर्गकामं लिङ्गेन विशेष्टुम्. कथम्? लक्षणत्वेन श्रवणात्, स्वर्गे कामो यस्य, तम् एष लक्षयति शब्दः, तेन लक्षणेनाधिकृतो यजेतेति शब्देनोच्यते. तच् च लक्षणम् अविशिष्टं स्त्रियां पुंसि च. तस्माच् छब्देनोभाव् अपि स्त्रीपुंसाव् अधिकृताव् इति गम्यते. तत्र केनाधिकारः स्त्रिया निवर्त्यते.
विभक्त्येति चेत्. तन् न. कस्मात्? पुंवचनत्वात् स्त्रीनिवृत्ताव् अशक्तिः. पुंसो विभक्त्या पुनर्वचनम् अनर्थकम् इति चेन्. न, आनर्थक्ये ऽपि स्त्रीनिवृत्तेर् अभावः, परिसंख्यायां स्वार्थहानिः परार्थकल्पना प्राप्तबाधश् च. न चानर्थक्यम्, निर्देशार्थत्वात्. तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्.

NOTES:

  • {५/१९२: E२: पुंस एवाधिकार इति}*
  • {५/१९३: E२: भगवान् बादरायणो}*
  • {५/१९४: E२: ५,१८९; E६: २,१११}*
  • {५/१९५: E२ ओम्. च}*


____________________________________________


चोदितत्वाद् यथाश्रुति//६.१.९//

अथ यद् उक्तम्, पशुम् आलभेतेति{*५/१९६*} पुंपशुर् आलभ्यते पुंलिङ्गवचनसामर्थ्यात्, एवम् इहापि पुंलिङ्गवचनसामर्थ्यात् पुमान् अधिक्रियते यागवचनेनेति. तत् परिहर्तव्यम्. अत्रोच्यते, नात्र जातिर् द्रव्यस्य लक्षणत्वेन श्रूयते, यदि हि लक्षणत्वेन श्रूयते, ततः स्त्रिया अपि याग उक्तो न पुंवचनेन निवर्त्येत, इदं तु पशुत्वं यागस्य विशेषणात्वेन श्रूयते. तत्र पशुत्वस्य यागस्य च संबन्धो न द्रव्ययागयोः, यथा पशुत्वं यागसंबद्धम्, [६१०]{*५/१९७*} एवं पुंस्त्वम् एकत्वं च, सो ऽयम् अनेकविशेषणविशिष्टो यागः श्रूयते. स यथाश्रुत्य् एव कर्तव्यः, उपादेयत्वेन चोदितत्वात्.
यच् च, दोषश्रुतिर् अविज्ञाते गर्भे हते, आत्रेयां च पुंयुक्तत्वेनेति, तत् परिहर्तव्यम्. अत्रोच्यते, अविज्ञातेन गर्भेणेत्य् अनुवादः प्रशंसार्थः, आत्रेयी च न हन्तव्येति. इत्थं गर्भो न हन्तव्यः, यद् अव्यक्तेनाप्य् एनस्वी भवति. पुंलिङ्गविभक्तिः श्रूयमाणा न शक्नोति स्त्रियं निवर्तयितुम्. किम् अङ्ग पुनर् अविज्ञातगर्भवचनं लिङ्गम्. तथा गोत्रप्रशंसार्थम् आत्रेया अबधसंकीर्तनम्{*५/१९८*}. न चापन्नसत्त्वा आत्रेयी, गोत्रं ह्य् एतत्. न ह्य् अत्रशब्दादयं तद्धित उत्पन्नः, समर्थानां हि तद्धित उत्पद्यते. न चात्रशब्दस्य सामर्थ्यम् अस्ति.

NOTES:

  • {५/१९६: Tऐत्.Bर्. १.५.९.७}*
  • {५/१९७: E२: ५,१८९; E६: २,११२}*
  • {५/१९८: E२,६: अवधसंकीर्तनम्}*


____________________________________________


द्रव्यवत्त्वात् तु पुंसां स्यात्, द्रव्यसंयुक्तम्, क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्//६.१.१०//

पुंसां तु स्याद् अधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्तं चैतत् कर्म, व्रीहिभिर् यजेत, यवैर् यजेतेत्येवमादि. कथम्? अद्रव्यत्वं स्त्रीणाम्, क्रयविक्रयाभ्याम्, क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्रा क्रीयन्ते, विक्रीतत्वाच् च पितृधनानाम् अनीशियः. क्रीतत्वाच् च भर्तृधनानाम्. विक्रयो हि श्रूयते, शतम् अधिरथं दुहितृमते{*५/१९९*} दद्यात्, आर्षे गोमिथुनम्{*५/२००*} इति. न च, एतद् दृष्टार्थे सत्य् आनमने ऽदृष्टार्थं भवितुम् अर्हति. एवं द्रव्यैः समानयोगित्वं स्त्रीणाम्.

NOTES:

  • {५/१९९: E२: अतिरथं दुहितृमृते}*
  • {५/२००: E२: गोमिथुनाम्}*


____________________________________________


तथा चान्यार्थदर्शनम्//६.१.११//

या पत्या क्रीता सत्य् अथान्यैश् चरतीति क्रीततां दर्शयति.

[६११]{*५/२०१*}

NOTES:

  • {५/२०१: E२: ५,१९०; E६: २,११३}*


____________________________________________


तादर्थ्यात् कर्मतादर्थ्यम्//३.१.१२//

आह, यद् अनया भक्तोत्सर्पणेन वा कर्तनेन वा धनम् उपार्जितम्, तेन यक्ष्यत इति. उच्यते, तद् अप्य् अस्या न स्वम्, यदा हि सान्यस्य स्वभूता, तदा यत् तदीयम्, तद् अपि तस्यैव. अपि च, स्वामिनस् तया कर्म कर्तव्यम्, न तत् परित्यज्य स्वकर्मार्हति कर्तुम्. यत् तयान्येन प्रकारेणोपार्ज्यते, तत् पत्युर् एव स्वं भवितुम् अर्हतीति. एवं स्मरति -

भार्या दासश् च पुत्रश् च निर्धनाः सर्व एव ते/
यत् ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम् इति//{*५/२०२*}

NOTES:

  • {५/२०२: Mअनु}*


____________________________________________


फलोत्साहाविशेषात् तु//६.१.१३//

तुशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, निर्धना स्त्रीति, द्रव्यवती हि सा, फलोत्साहाविशेषात्, स्मृतिप्रामाण्याद् अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्, फलार्थिन्या यष्टव्यम्. यदि स्मृतिम् अनुरुध्यमाना परवशा निर्धना च स्यात्, यजेतेत्य् उक्ते सति न यजेत. तत्र स्मृत्या श्रुतिर् बाध्येत. न चैतन् न्याय्यम्. तस्मात् फलार्थिनी सती स्मृतिम् अप्रमाणीकृत्य द्रव्यं परिगृह्णीयाद् यजेत चेति.


____________________________________________


अर्थेन च समवेतत्वात्//३.१.१४//

अर्थेन चास्याः समवेतत्वं भवति. एवं दानकाले संवादः क्रियते, धर्मे चार्थे च कामे च नातिचरितव्येति. यत् तूच्यते{*५/२०३*}, भार्यादयो निर्धना इति, स्मर्यमाणम् अपि निर्धनत्वम् अन्याय्यम् एव, श्रुतिविरोधात्. तस्माद् अस्वातन्त्र्यम् अनेन प्रकारेणोच्यते, संव्यवहारप्रसिद्ध्यर्थम्.

[६१२]{*५/२०४*}

NOTES:

  • {५/२०३: E२ ओम्. तु}*
  • {५/२०४: E२: ५,१९१; E२: २,११३}*


____________________________________________


क्रयस्य धर्ममात्रत्वम्//६.१.१५//

यत् तु क्रयः श्रूयते, धर्ममात्रं तु तत्, नासौ क्रय इति. क्रयो हि उच्चनीचपण्यपणो{*५/२०५*} भवति. नियतं त्व् इदं दानं शतम् अतिरथम्{*५/२०६*}, शोभनाम् अशोभनां च कन्यां प्रति. स्मार्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते. तस्माद् अविक्रयो ऽयम् इति.

NOTES:

  • {५/२०५: E२: उच्चनीचपुण्यपणो}*
  • {५/२०६: E२: अधिरथम्}*


____________________________________________


स्ववत्ताम् अपि दर्शयति//६.१.१६//

पत्नी वै पारिणय्यस्येष्टे पत्यैव गतम् अनुमतं{*५/२०७*} क्रियते{*५/२०८*}. तथा, भसदा पत्नीः{*५/२०९*} संयाजयन्ति{*५/२१०*}, भसद्वीर्या हि पत्नयः, भासदा वा एताः परगृहाणाम् ऐश्वर्यम् अवरुन्धत इति.

NOTES:

  • {५/२०७: E१ (व्.ल्.): पत्यैवम् अनुमतं}*
  • {५/२०८: Tऐत्.S. ६.२.१.१}*
  • {५/२०९: E२: जाघन्या पत्नीः}*
  • {५/२१०: E१ (व्.ल्.): पत्यैवम् अनुमतम्}*


____________________________________________


स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्//६.१.१७//

स्ववन्ताव् उभाव् अपि दंपती इत्य् एवं तावत् स्थितम्. तत्र संदेहः, किं पृथक् पत्नी यजेत, पृथग् यजमानः, उत संभूय यजेयाताम् इति. किं प्राप्तम्? पृथक्त्वेन{*५/२११*}. कुतः? एकवचनस्य विवक्षितत्वात्. उपादेयत्वेन कर्ता यजेतेति श्रूयते{*५/२१२*}. तस्माद् एकवचनं विवक्ष्यते, यथा न द्वौ पुरुषौ संभूय यजेयाताम्, तथात्रापि द्रष्टव्यम्.
एवं प्राप्ते ब्रूमः, स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्, वचनात् तयोः सहक्रिया. एवं हि स्मरन्ति, धर्मे चार्थे च कामे च [६१३]{*५/२१३*} नातिचरितव्येति, तथा सहधर्मश् चरितव्यः, सहापत्यम् उत्पादयितव्यम् इति. उच्यते, स्मृतिवचनेन न श्रुतिवचनं युक्तं बाधितुम्. नेति ब्रूमः, इह किंचित् कर्म स्त्रीपुंसकर्तृकम् एव, यथा दर्शपूर्णमासौ ज्योतिष्टोम इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन चाज्येन होम उच्यते, तत्रान्यतराभावे वैगुण्यम्.
ननु पुंसो यजमानस्य यजमानावेक्षितम् आज्यम्, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यतीति. नेत्य् आह, नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात्. आज्यसंस्कारश् चायम्, गुणभूताव् ईक्षितारौ, तत्रान्यतरापाये नियतं वैगुण्यम्, सर्वाङ्गोपसंहारी च प्रयोगवचनः. तत्रैतत् स्यात्, स्त्री यजमाना पुमांसं परिक्रेष्यत्य् आज्यस्येक्षितारम्, पुमांश् च स्त्रियं त्व् अवेक्षित्रीम् इति. तच् च न, पत्नीति हि यज्ञस्य स्वामिनीत्य् उच्यते, न क्रीता. पत्नीति संबन्धिशब्दो ऽयम्, यजमान इति च स्वामी, न क्रीतः. तस्मात् स्त्रीपुंसयोर् एकम् एवंजातीयकं कर्मेति.
तत्र श्रुतिसामर्थ्याद् यः कश्चित्, यया कयाचित् सह{*५/२१४*} संभूय यजेतेति प्राप्ते, इदम् उच्यते, यस् त्वया कश्चिद् धर्मः कयाचित् सह कर्तव्यः, सो ऽनया सहेति, तेन न श्रुतिविरोधः स्मृतेर् इति गम्यते. अथ यद् उक्तम्, केवलस्य पुंसो ऽधिकारः, केवलायाश् च स्त्रिया यजेतेत्य् एकवचनस्य विवक्षितत्वाद् इति, तत् परिहर्तव्यम्. इदं तावद् अयं प्रष्टव्यः, यजेतेत्य् एकवचने विवक्षिते, कथं षोडशभिर् ऋत्विग्भिः सह यागो भवतीति. एवम् उच्यते, प्रति[६१४]{*५/२१५*}कारकं क्रियाभेदः, यजमानान् एव पदार्थान् परिक्रयादीन् कुर्वन्, यजत इत्य् उच्यते यजमानः, आध्वर्यवान् एव कुर्वन् अध्वर्युर् यजतीत्य् एवम् उच्यते, यथा संभरणम् एव कुर्वती स्थाली पक्तिं करोतीत्य् उच्यते, यस्य च कारकस्य य आत्मीयो व्यापारः, स एकवचने विवक्षित एकेन कर्तव्यो भवतीति. एवं चेद् यावान् व्यापारो यजमानस्य स{*५/२१६*} तावात्, न संभूय कर्तव्यः, एकेनैको याजमानो ऽपरेणापरः. द्वादशो वा शत एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशद् इति. इह तु पत्नीव्यापारो ऽन्य एव, न तत्र पत्नी प्रवर्तमाना यजमानस्यैकत्वं विहन्ति, यथाध्वर्युर् आध्वर्यवेषु प्रवर्तमानः. अवश्यं च सह पत्न्या यष्टव्यम्, मध्यकं हीदं दंपत्योर् धनम्, तत्र यागो ऽवश्यं सह पत्न्या कर्तव्यः, इतरथान्यतरानिच्छायां त्याग एव न संवर्तेत, तथा हि द्वितीयया पत्न्या विना त्यागो नैवावकल्पते, यस्य द्वितीया पत्न्य् अस्ति, तत्र क्रत्वर्थान् एका करिष्यति. कर्तृसंस्कारार्थेषु नैव दोषः, संभवन्ति हि तानि सर्वत्रेति.

NOTES:

  • {५/२११: E२: कुतः? पृथक्त्वेन}*
  • {५/२१२: E२ ओम्. श्रूयते}*
  • {५/२१३: E२: ५,१९२; E६: २,११४}*
  • {५/२१४: E२ ओम्. सह}*
  • {५/२१५: E२: ५,१९३; E६: २,११५}*
  • {५/२१६: E२ ओम्. स}*


____________________________________________


लिङ्गदर्शनाच् च//६.१.१८//

लिङ्गं खल्व् अपि दृश्यते, योक्त्रेण पत्नीं संनह्यति, मेखलया यजमानं मिथुनत्वायेति{*५/२१७*}. यदि स्त्रीपुंसाव् एकत्र, योक्त्रस्य मेखलायाश् च विभागो वाक्याद् गम्यते, मिथुनसंस्तवश् च, तद् एतत् स्त्रीपुंससाधनके कर्मण्य् उपपद्यते, नान्यथा.

NOTES:

  • {५/२१७: Tऐत्.S. ६.१.३.५}*


____________________________________________


क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते//६.१.१९//

स्थिताद् उत्तरम् उच्यते. तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, यद् उक्तं स्ववती स्त्रीति, क्रीता हि सा, दृष्टार्थत्वाद् अधिरथशतदानस्य{*५/२१८*}, अतो यद् अस्याः स्वामित्वम् उच्यते, तद् भक्त्या, [६१५]{*५/२१९*} यथा पूर्णको ऽस्माकं बलीवर्दानाम् ईष्ट इति, एवं पत्न्य् अपि पारिणय्यस्येष्ट इति.

NOTES:

  • {५/२१८: E२: अतिरथशतदानस्य}*
  • {५/२१९: E२: ५,१९५; E६: २,११६}*


____________________________________________


फलार्थित्वात् तु स्वामित्वेनाभिसंबन्धः//६.१.२०//

नैतद् अस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति, फलार्थिनी हि सा, स्मृतिर् नादरिष्यते, स्मृत्यनुरोधाद् अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्.


____________________________________________


फलवत्तां च दर्शयति//६.१.२१//

सं पत्नी पत्न्या सुकृतेन गच्छतां यज्ञस्य धुर्यायुक्ताव् अभूताम्. संजानानौ विजहीताम् अरातीर् दिवि ज्योतिर् अजरमारम् एताम् इति{*५/२२०*} दंपत्योः फलं दर्शयति. तस्माद् अप्य् उभाव् अधिकृताव् इति सिद्धम्.

NOTES:

  • {५/२२०: Tऐत्.Bर्. ३.७.५.११}*


____________________________________________


द्व्याधानं च द्वियज्ञवत्//६.१.२२//

अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति. तत्रेदम् आमनन्ति, क्षौमे वसानाव् अग्निम् आदधीयाताम् इति. तत्रैषो ऽर्थः सांशयिकः, किं द्वौ पुरुषाव् आदधीयाताम् उतैकः पुरुष इति. कथं संशयः? उच्यते, इहैतच् छ्रूयते, वसानाव् आदधीयाताम् इति. तत्र वचनम् अर्थप्राप्तं पुनः श्रूयते, तत् किं पुंलिङ्गसंबन्धार्थम्, उत क्षौमविध्यर्थम् इति. उभयोर् विद्यमानत्वाद् भवति संशयः, यदि लिङ्गसंबन्धार्थम्, उभौ पुरुषाव् आधास्येते. अथ क्षौमसंबन्धार्थं तत एकः.
किं प्राप्तम्? द्व्याधानं तु द्वियज्ञवत् स्यात्, यथा, एतेन द्वौ [६१६]{*५/२२१*} राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति द्वयोः पुरुषयोर् द्वियज्ञो भवति, एवं द्व्याधानं द्वयोः पुरुषयोः स्यात्, ततो ऽविशेषात्, वसानाव् इति श्रवणाद् एव पुरुषौ गम्येते. न पदान्तरगतेन क्षौमेणास्य संबन्धः, श्रुत्यवगतं हि श्रवणाद् अवगतम्, पदान्तरसंबन्धं वाक्याद् अवगतम्, श्रुतिश् च वाक्याद् बलीयसी. वसानशब्दगतश् चार्थ आधानेन संबध्यते, न क्षौमशब्दगतः.
आह, वसानाव् इति नायं केवलं पुंलिङ्ग एव, स्त्रीपुंसयोर् अप्य् अभिधायको भवति, यथा कुक्कुटश् च कुक्कुटी च कुक्कुटौ, शूकरश् च शूकरी च शूकराव् इति. एवं वसानश् च वसाना च वसानौ स्याताम् इति. अत्रोच्यते, यत्र नार्थः, प्रकरणं वा विशेषकम्, विधायकश् च शब्दः, नास्त्य् अनुवादस्{*५/२२२*}. तत्र द्वौ पुमांसौ गम्येते, यथा द्वाव् आनयेत्य् उक्तः पुमांसाव् आनयति. द्वे आनयेति स्त्रियौ, तेन स्त्रियो वाचकम् एकारान्तं द्विवचनम् इति गम्यते, औकारान्तम् अपि द्वयोः पुंसोर् वाचकम् इति. यत्रेदानीं स्त्रीपुंसयोः प्रयुज्यमानम् औकारान्तं दृश्यते, तत्र किं पुमान् सद्वितीयस् तस्य निमित्तम्, उत स्त्री सद्वितीया इति{*५/२२३*}. उच्यते, पुंसि सद्वितीये दृष्टः, यथा ब्राह्मणाव् आनयेति, इहापि पुमान् सद्वितीयो ऽर्थः. तस्मात् पुंनिमित्तम् इति गम्यते.
अत्राह, प्रयोगो यदि दृस्टं प्रमाणं द्वयोः पुंसोर् दृष्टः, कथम् एकस्मिन् स्यात्? अत्रोच्यते, पुंसि च द्वित्वे च दृष्ट इति शक्यते वदितुम्, न द्वयोर् द्रव्ययोर् इति, पुंभावं द्वित्वं चैष शब्दो न व्यभिचरति, द्रव्यं पुनर् व्यभिचरति. अपि च युगपदधिकरणवचनाया{*५/२२४*} द्वंद्वस्मृतेर् द्विवचनबहुवचनोपपत्तेश् च, [६१७]{*५/२२५*} प्र मित्रयोर् वरुणयोर् इति च दर्शनात्. इतरेतरयोगे चार्थे समासविधानाद् द्वन्द्वापवादत्वाच् चैकशेषस्य, यथैव खदिरौ च धवलौ{*५/२२६*} चेति निर्दर्शनं क्रियते, एवम् अत्रापि द्रष्टव्यम्. तस्मात् पुंसि द्वित्वे च वर्तत इति गम्यते. न च स्त्रीद्वित्वे दृष्टः.
अत्राह, नन्व् अत्रैव दर्शनात्, स्त्रीपुंसयोर् वाचक इति गम्यते. अत्रोच्यते, उक्तम् एतत्, अन्यायश् चोनेकार्थत्वम् इति पुमान् सद्वितीयो ऽस्यार्थो भविष्यति, स्त्रीपुंसौ चेत्य् अन्याय्यम्. अथेदानीं सद्वितीयस्य पुंसो विधौ को ऽन्यः सहाय{*५/२२७*} इति. स्त्रिया अनभिधेयत्वात्, अवश्यं भावित्वाच् च द्वितीयस्य, अपरः सद्वितीयः पुमान्, एवम् इतरो ऽपीतरेण सद्वितीयः, इतरो ऽपीतरेणेति द्वाव् एव पुमांसाव् उपादीयेते. तस्माद् इह द्वौ पुमांसाव् आधाने विधीयेत इत्य् उच्यते.
ननु स्त्रीपुंसयोर् वाचकम् औकारान्तं द्विवचनं स्मरन्ति. नैषा स्मृतिर् अस्तीति ब्रूमः. आह, भगवतः पाणिनेर् वचनात् स्मृतिम् अनुमास्यामहे, पुमान् स्त्रिया{*५/२२८*} इति. उच्यते, न पाणिनेर् वचनम् कुक्कुटाव् इत्य् औकारः स्त्रीपुंसयोर् वाचक इति. कथं तर्हि? यत्र स्त्रीपुंसयोः सहवचनम्, तत्र सद्वितीयो वा पुमान् इति कृत्वाकारान्तस्यौकारः प्राप्नोति, सद्वितीया वा स्त्रीति कृत्वैकारः. पुंशब्दस् तत्र साधुर् न स्त्रीशब्द इति पाणिनेर् वचनम्. पुमान् शिष्यत इति च ब्रूते, तेन सुतरां गम्यते, पुंसोर् वाचक औकार इति. तस्माद् द्वयोः पुंसोर् अधिकार इति.
ननु क्षौमविधानपरम् एतद् वाक्यम् स्यात्, क्षौमसंबन्धस्य [६१८]{*५/२२९*} अर्थवत्त्वात्{*५/२३०*}, इतरथा क्षौमवचनम् अनर्थकं स्यात्. अत्रोच्यते, वसानाव् आदधीयाताम् इत्य् अस्ति संबन्धः, न क्षौमे आदधीयाताम् इति. तस्मात् संनिकृष्टम् अपि न तत्संबद्धम् आधानेन. आह, वसानशब्देन सह संबध्यमानम् अर्थवद् भविष्यति. वसानसंनिकृष्टे अपि क्षौमे न विधीयते, विधायकस्य शब्दस्याभावात्. न हि वसानशब्दो विधायकः, न क्षौमशब्दः, नानयोः समुदायः. कस् तर्हि विधातुं शक्नोति? आदधीयाताम् इत्य् अत्र या लिङ्.
आह, सा खलु विधास्यति? उच्यते, सा स्वशब्दगतम् आधानं शक्नोति विधातुम्, श्रवणात् विहितत्वाद् आधानस्य, आनर्थक्ये, वसानाव् इति शक्नोति वाक्येन विधातुम्, भवति हि वसानयोर् आधानसंबन्धः, तत्र नात्यन्ताय स्वार्थः परित्यक्तो भवति, क्षौमवसानसंबन्धे तु विधातव्ये, आदधीयाताम् इत्य् आधानम् उत्सृज्य विदधानो ऽत्यन्ताय श्रुतिं जह्यात्. आधानसंनिकृष्टे च लिङ्गे विधातव्ये श्रुतिर् विप्रकृष्टं न क्षौमवसानसंबन्धं विधातुम् उत्सहते, अर्थविप्रकर्षात्. अपि चोत्सृज्य श्रुतिम्, क्षौमवसानसंबन्धे विधीयमाने क्षौमं वसानस्याङ्गं स्यान् नाधानस्य. तत्र क्षौमाभावे ऽपि नाधानं विगुणम् इति क्षौमाभावे ऽप्य् आधानं स्यात्.
आह, वसानगुणतायां तर्हि को ऽर्थो विवक्ष्यते? उच्यते, न कश्चित्, अत एवास्य पक्षस्य परित्यागः. आह, क्षौमवसानश्रवणम् इदानीं कथम्{*५/२३१*} इति. उच्यते, न शक्यत उभयं विधातुं क्षौमं लिङ्गं च, भिद्येत हि तथा वाक्यम्. तस्मात् अक्षौमयोः{*५/२३२*} क्षौमशब्दो ऽनुवादः, अर्थप्राप्ते च वसने, वसानौ पुमांसाव् इत्य् अर्थः. ते च प्रायेण विचेष्टमानस्य मलिने क्षौमसदृशे भवतः, विचेष्टमानस्य वा वसने शब्दवती भवत इति. तस्माद् द्वयोः पुंसोर् अधिकार इति.

[६१९]{*५/२३३*}

NOTES:

  • {५/२२१: E२: ५,१९५; E६: २,११६}*
  • {५/२२२: E२: नानुवादस्}*
  • {५/२२३: E२,६: सद्वितीयेति}*
  • {५/२२४: E२: युगपदधिकरणवचनायां}*
  • {५/२२५: E२: ५,१९७; E६: २,११७}*
  • {५/२२६: E२: धवौ}*
  • {५/२२७: E२: सहायत}*
  • {५/२२८: Pआण्. १.२.६७}*
  • {५/२२९: E२: ५,१९८; E६: २,११७}*
  • {५/२३०: E२,६: वाक्यम्, क्षौमसंबन्धस्यार्थवत्त्वात्}*
  • {५/२३१: E२: किम् अर्थम्}*
  • {५/२३२: E२: क्षौमाक्षौमयोः}*
  • {५/२३३: E२: ५,१९९; E६: २,११८}*


____________________________________________


गुणस्य तु विधानत्वात् पत्न्या{*५/२३४*} द्वितीयशब्दः स्यात्//६.१.२३//

तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, यद् उक्तं द्वौ पुरुषाव् आदधीयाताम् इति, एक एवादधीत. वसन्ते ब्राह्मणो ऽग्निम्{*५/२३५*} आदधीतेति{*५/२३६*}, एकवचनं हि विवक्षितम्. तस्माद् एक एवादधीत. नन्व् इदं वचनं द्वौ पुमांसाव् आदधीयाताम् इति. नेत्य् आह, गुणस्य तु विधानत्वात्, क्षौमविधानम् अस्मिन् वाक्ये न्याय्यम्, तथा ह्य् अपूर्वो ऽर्थो विहितो भवति, गम्यते हि विशेषनियमः. इतरथा क्षौमवचनम् अनुवादमात्रं स्यात्, वादमात्रं चानर्थकम्. पक्षे चानुवादः, न चैकपक्षवचन एष शब्दः. गौणत्वे च साधारणं सादृश्यम्. तस्मात् प्रमादाध्ययनम्{*५/२३७*} अवगम्येत विनैव हेतुना.
आह, ननु पुमांसौ विधेयौ, तद्विधाने च न क्षौमविधानम्, वाक्यभेदो हि तथा स्यात्, श्रुतिगम्यौ च पुमांसौ, वाक्यगम्यं च क्षौमं बाधेयाताम् इति. अत्रोच्यते, न पुमांसौ विधेयौ, प्राप्त एवात्र सद्वितीयः पुमान् सो ऽनूद्यते. कथम्? एको ऽत्र पुमान् श्रूयते, तस्य पत्न्या द्वितीयशब्दः स्यात्. न च, यत् प्राग् वचनाद् गम्यते, तद् विधेयं भवति. तस्मात् क्षौमविधानम्, न वाक्यभेदो भवति.
यद् उच्यते, न क्षौमस्य विधायको ऽस्तीति. तद् उच्यते, आदधीयाताम् इति तद् विधास्यति. नन्व् एतद् आधानं श्रुत्या विधातुं समर्थम्, नान्यद् इति. उच्यते, शब्दान्तरेण विहितत्वाद् आधानस्य न विधायकम्, विहितत्वाच् च पुंसः स[६२०]{*५/२३८*}द्वितीयस्य, तस्यापि न विधायकम्, अतस् तदसंभवात् क्षौमस्य विधायिका लिङ् भविष्यति, वाक्यसामर्थ्यात्. यत् त्व् अस्मिन् पक्षे ऽत्यन्ताय स्वार्थं जहातीति. नात्यन्ताय हास्यति, आधाने वासः क्षौमं कुर्याद् इति. अस्मिन् पक्षे पुंशब्दः स्त्रीपुंसयोर् वृत्त इति गम्यते. अस्ति हि तत्र तस्य निमित्तं पुमान् सद्वितीयः, एवमादि च दृष्ट्वा भगवता पाणिनिना सूत्रं प्रणीतम्, पुमान् स्त्रिया{*५/२३९*} इति, तस्य विषयः पुंशब्दः शिष्यमाणः साधुर् भवति, न स्त्रीशब्द इति. तस्माद् एकः पुमान् आदधीत न द्वाव् इति.

NOTES:

  • {५/२३४: E२: पत्न्यया; E१ (व्.ल्.): पत्न्याम्}*
  • {५/२३५: E२: ऽग्नीन्}*
  • {५/२३६: Tऐत्.Bर्. १.१.२.६}*
  • {५/२३७: E२: प्रमादाध्ययवचनम्}*
  • {५/२३८: E२: ५,२००; E६: २,११९}*
  • {५/२३९: Pआण्. १.२.६७}*


____________________________________________


तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात्//६.१.२४//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादिष्व् एतद् उक्तं स्त्रीपुंसयोः सहाधिकार इति. अथेदानीं संदिह्यते, किं सर्वं याजमानं पत्न्या कर्तव्यम्, उत यावद् उक्तम् आशीर् ब्रह्मचर्यं चेति. किं प्राप्तम्? सर्वं याजमानं पत्न्याः स्यात्, सापि हि यजमाना, तुल्यत्वात्. तस्मात् सर्वं तस्या इति.
एवं प्राप्ते ब्रूमः, तस्या यावद् उक्तं स्यात्, वचनप्रामाण्यात्, आशीः ब्रह्मचर्यं च स्यात्. कस्मात्? अतुल्यत्वात्, अतुल्या हि स्त्रीपुंसाः, यजमानः पुमान् विद्वांश् च, पत्नी स्त्री चाविद्या च.
किम् अतः? यद्य् एवं ह्य् एतद्{*५/२४०*} अतुल्यत्वम्. एतद् अतो भवति, [६२१]{*५/२४१*} क्रत्वर्थेषु यानि याजमानानि श्रवणानि, तेषूपादेयत्वेन श्रवणाद् विवक्षितं लिङ्गम्, तेन तेषु पत्नी न स्यात्, यानि च क्रत्वर्थानि समन्त्रकाणि तेष्व् अविद्यत्वात् पत्नी न स्यात्. तत् पत्न्या अध्ययनस्य प्रयोजकं स्याद् इति यद्य् उच्येत. तन् न, असत्य् अपि प्रयोजकत्वे तस्य निर्वृत्तिर् भविष्यति. अस्ति हि तस्य पुमान् निर्वर्तकः, यच् च कर्त्वर्थम्, तद् एकेन येन केनचिन् निर्वर्तयितव्यम्. तस्मात् प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनः प्रसवे, न किंचिद् अस्ति प्रमाणम्. अतस् तद् अपि पत्नी न कुर्यात्, यास् त्व् आशिषः, यच् च ब्रह्मचर्यम्, तत् पुरुषं प्रति गुणभूतम्, न तत्रान्यतरेण कृते सिध्यति, अन्यतरस्य हि संस्कारो हीयेत. न च तत्रोपादेयत्वेन यजमानस्य श्रवणम्. तस्माल् लिङ्गम् अप्य् अविवक्षितम्. अत आशीर् ब्रह्मचर्यं चोभयोर् अपि स्यात्. यच् चाहत्योच्यते, यथा, पत्न्याज्यम् अवेक्षत इति. तस्माद् अतुल्यत्वाद् असमानविधाना पत्नी यजमानेन भवितुम् अर्हतीति.

NOTES:

  • {५/२४०: E२: यद्य् एतद्}*
  • {५/२४१: E२: ५,२०१; E६: २,११९}*


____________________________________________


चातुर्वर्ण्यम् अविशेषात्//६.१.२५//

आग्निहोत्रादीनि कर्माण्य् उदाहरणम्, तेषु संदेहः, किं चतुर्णां वर्णानां तानि भवेयुः, उतापशूद्राणां त्रयाणां वर्णानाम् इति. किं तावत् प्राप्तम्? चातुर्वर्ण्यम् अधिकृत्य, यजेत, जुहुयाद् इत्येवमादि शब्दम् उच्चरति वेदः. कुतः? अविशेषात्, न हि कश्चिद् विशेष उपादीयते. तस्माच् छूद्रो न निवर्तते.

[६२२]{*५/२४२*}

NOTES:

  • {५/२४२: E२: ५,२०८; E६: २,१२०}*


____________________________________________


निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ह्य् असंबन्धः क्रतुषु, ब्राह्मणश्रुतिर् इत्य् आत्रेयः//६.१.२६//

वाशब्दः पक्षं व्यावर्तयति, त्रयाणाम् अधिकारः स्यात्. कुतः? अग्न्याधेये निर्देशात्, अग्न्याधेये त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणो ऽग्नीन्{*५/२४३*} आदधीत, ग्रीष्मे राजन्यः, शरदि वैश्य इति{*५/२४४*}, शूद्रस्याधाने श्रुतिर् नास्तीत्य् अनग्निः शूद्रो ऽसमर्थो ऽग्निहोत्रादि निर्वर्तयितुम्. तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादिषु शूद्रस्य प्रापिका श्रुतिर् नास्ति. ब्राह्मणादीन् एवाधिकृत्य सा प्रवर्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शूद्रस्य, अविधानात्, संस्कारशब्दत्वाच् चाहवनीयादीनाम्. तस्माद् अनधिकृतो ऽग्निहोत्रादिषु शूद्र इत्य् आत्रेयो मन्यते{*५/२४५*} स्म.

NOTES:

  • {५/२४३: E२: ऽग्नीन्}*
  • {५/२४४: Tऐत्.Bर्. १.१.२.६-७}*
  • {५/२४५: E२: आत्रेयो मुनिर् मन्यते}*


____________________________________________


निमित्तार्थेन बादरिस् तस्मात् सर्वाधिकारं स्यात्//६.१.२७//

यद् उक्तम्, अनधिकारः शूद्रस्येति, तन् न, सर्वं ह्य् अर्थिनम् अधिकृत्य यजेतेत्य् उच्यते, सो ऽसति प्रतिषेधवचने शूद्रान् न व्यावर्तेत. यत् त्व् असमर्थो ऽग्न्यभावाद् इति, स्याद् एवास्याग्निर् अर्थप्राप्तः, कामश्रुतिपरिगृहीतत्वात्.
अत्राह, नन्व् अग्न्याधेयचोदना ब्राह्मणादिसंयुक्ता न शूद्रस्येति. उच्यते, निमित्तार्थेन ताः श्रुतयो न प्रापिकाः. कथम्? निमित्तस्वभावा एते शब्दाः, ब्राह्मण आदधानो वसन्ते, राज्यन्यो{*५/२४६*} ग्रीष्मे, वैष्यः शरदीति ब्राह्मणादीनां वसन्तादिभिः संबन्धो गम्यते, तेन वसन्तादिसंबन्धार्था ब्राह्मणादय [६२३]{*५/२४७*} इत्य् एव गम्यते, तथा चादधातिर् न वाक्येन शूद्राद् व्यावर्तितो भविष्यति. तस्माद् बादरिः सर्वाधिकारं शास्त्रं मन्यते स्मेति गम्यते.

NOTES:

  • {५/२४६: E२,६: राजन्यो}*
  • {५/२४७: E२: ५,२०९; E६: २,१२१}*


____________________________________________


अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत//६.१.२८//

अपि वेति पक्षो व्यावर्त्यते. यथाश्रुत्य् एव प्रतीयेत, ब्राह्मणादयो ह्य् आधाने श्रूयन्ते, तेन ब्राह्मणादिकर्तृकम् आधानम्, वसन्तादिश्रवणाच् च वसन्तादिकालकम्. तथा च, इदं शूद्रवर्जितानाम् एवानुक्रमणं भवति, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं राजन्यस्य, रायोवाजीयं वैश्यस्येति, शूद्रस्य साम नामनन्ति. तथा पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति, तथाधाने ऽष्टसु प्रक्रमेषु ब्राह्मणो ऽग्निम् आदधीत, एकादशसु राजन्यः, द्वादशसु वैश्य इति. एवम् अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य प्रयुक्तम् अपि कर्म निष्फलं स्यात्. तस्मान् न शूद्रो जुहुयाद् यजेत वा.


____________________________________________


निर्देशात् तु पक्षे स्यात्//६.१.२९//

नैतद् एवम्, शूद्रस्याग्न्यभावाद् अनधिकारो ऽग्निहोत्रादिष्व् इति. अस्ति हि शूद्रस्याधानम्, य एवं विद्वान् अग्निम् आधत्त इति शास्त्रं सामान्येन. इदम् अपि निमित्तार्थं भविष्यति, तस्मात् सर्वाधिकारं शास्त्रं भवितुम् अर्हतीति.


____________________________________________


वैगुण्यान् नेति चेत्//६.१.३०//

अथ यद् उक्तम्{*५/२४८*}, अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य कर्म प्रयुक्तम् अपि फलं न साधयेद् विगुणम् इति, तत् परिहर्तव्यम्.

[६२४]{*५/२४९*}

NOTES:

  • {५/२४८: Vग्ल्. zउ MS ६.१.२८}*
  • {५/२४९: E२: ५,२१०; E६: २,१२१}*


____________________________________________


न काम्यत्वात्//६.१.३१//

स एष परिहारः, क्राम्यत्वात्, कामयिष्यते शूद्रः, अभीवर्तं नाम ब्रह्मसाम{*५/२५०*}, तद् धि अनारभ्य किंचिद् आम्नातम् अविशेषेण, चक्षुर्विमित आदध्याद् इति{*५/२५१*}, अनियतप्रक्रमेषु शूद्रस्य नियम्यते. व्रते ऽपि, मस्तु शूद्रस्येति संबन्धदर्शनाद् अध्यवसीयते, मस्त्व् एव शूद्रस्य. तस्माच् चातुर्वर्ण्यम् अधिक्रियेत.

NOTES:

  • {५/२५०: Vग्ल्. दzउ Tऐत्.S. ७.५.१.६}*
  • {५/२५१: Tऐत्.Bर्. १.१.४.१}*


____________________________________________


संस्कारे च तत्प्रधानत्वात्//३.१.३२//

व्रते च विशेषो ऽवगम्यते तत्प्राधान्यं पुरुषप्राधान्यं हि व्रते{*५/२५२*}. किम् अतः, यत् पुरुषप्रधानता? एतद् अतो भवति, पुरुषप्रधानः संस्कारो न शक्नोत्य् अनुपसंह्रियमाणः, तस्याधिकारं व्यावर्तयितुम्. तत् कथम् इति. यजेतेति हि स्वर्गकामे ऽभिधीयमाने तत्कामः शूद्रो नाभिहित इति कथं गम्यते? किं हि स यागस्य पुरुषनिर्वर्त्यं न निर्वर्तयति. व्रतम् इति चेत्. न, सामर्थ्योपजननाय हि तद् यस्यैवोच्येत, तस्यैव तेन विना न सामर्थ्यम्, नान्यस्य. एष{*५/२५३*} एव हि व्रतस्याङ्गभावो यत्, कर्तारं समर्थं करोति. यस्य तु तेन प्रयोजनम्, स तदनपेक्ष्यैव यागम् अभिनिर्वर्तयति. तस्माद् अपि न शूद्रवर्जनम्.

NOTES:

  • {५/२५२: E१ गिब्त् पुरुषप्राधान्यं हि व्रते इन् Kलम्मेर्न्}*
  • {५/२५३: E२,६: एवम्}*


____________________________________________


अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत//६.१.३३//

एवं न प्रापकाणि श्रवणानीत्य् उक्तम्, शक्यते तु वक्तुं प्रापकाणीति, न च सूत्रकारेण तद् व्यपदिष्टम्. नैमित्तिकेष्व् अपि तेषु सत्सु शक्य एव शूद्रपर्युदासो वक्तुम् इति, न तदादृतम्, हेत्वन्तरं व्यपदिष्टम्. अपि वेति पक्षव्यावर्तनम्. [६२५]{*५/२५४*} एवम् अपि सति नैमित्तिके ऽपि ब्राह्मणादिश्रवणे सत्य् अपशूद्राणाम् एवाधिकारः. कुतः? वेदनिर्देशात्, वेदे हि त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम् इति, वेदाभावाद् असमर्थः शूद्रो यष्टुम्. तस्मान् नाधिक्रियेत.

NOTES:

  • {५/२५४: E२: ५,२१२; E६: २,१२२}*


____________________________________________


गुणार्थित्वान् नेति चेत्//६.१.३४//

गुणेनाध्ययनेनार्थः{*५/२५५*}, शूद्रो ऽनुपनीतः स्वयम् उपेत्याध्येष्यते, तथास्य सामर्थ्यं जनिष्यत इति.

NOTES:

  • {५/२५५: E२: गुणेनाध्ययनेनार्थी}*


____________________________________________


संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः//६.१.३५//

उच्यते, विद्यायाम् एवैषा पुरुषश्रुतिः, उपनयनस्य संस्कारस्य तदर्थत्वात्, विद्यार्थम् उपाध्यायस्य समीपम् आनीयते, नादृष्टार्थम्, कुड्यं{*५/२५६*} वा कर्तुम्, सैषा{*५/२५७*} विद्यायां पुरुषश्रुतिः. कथम् अवगम्यते? आचार्यकरणम् एतद् अभिधीयते. कुतः? आत्मनेपददर्शनात्, नयतिर्{*५/२५८*} आचार्यकरणे वर्तते, तदर्थसंबन्धाद् उपनयनम् आचार्यकरणप्रयुक्तम्, वेदाध्यापनेन चाचार्यो भवति. तस्माद् वेदाध्ययने ब्राह्मणादयः श्रुताः, शूद्रस्य न श्रुतं वेदाध्ययनम्, अतो ऽवेदात्वाद् असमर्थः शूद्रो नाभिक्रियत इति.

NOTES:

  • {५/२५६: E२: नापि कटं कुड्यं}*
  • {५/२५७: E२: दृष्टार्थम् एव सैषा}*
  • {५/२५८: E२: कथं पुनर् नयतिर्}*


____________________________________________


विद्यानिर्देशान् नेति चेत्//६.१.३६//

इति चेत् पश्यसि, अवैद्यत्वाद्{*५/२५९*} असामर्थ्याद् अनधिकृतः [६२६]{*५/२६०*} शूद्र इति. नैष दोषः, विद्यानिर्देशात्, विद्यां निर्देक्ष्यति, अनुक्ताम् अप्य् अध्येष्यत इति, शक्यते ह्य् अनुक्तम्{*५/२६१*} अप्य् अध्येतुम्. तस्माच् चातुर्वर्ण्यस्याप्य् अधिकारः//

NOTES:

  • {५/२५९: E२: अवैधत्वाद्}*
  • {५/२६०: E२: ५,२१३; E६: २,१२३}*
  • {५/२६१: E२: अनुक्ताम्}*


____________________________________________


अवैद्यत्वाद्{*५/२६२*} अभावः कर्मणि स्यात्//६.१.३७//

न चैतद् अस्ति, शूद्रो ऽध्येष्यत इति, प्रतिषिद्धम् अस्याध्ययनम्, शूद्रेण नाध्येतव्यम् इति, अधीयानस्याप्य् अध्ययनं सफलं{*५/२६३*} न भवति, दोषश् च जायते. अतो ऽवैद्यः शूद्रः, अस्याभावः कर्मणीति सिद्धम्.
अथापि वैद्यत्वेन{*५/२६४*} सिध्येत्, तथाप्य् अनग्नित्वाद् अभावः कर्मणि स्यात्. अथ कथम् अनग्नितेति. प्रापकाणि हि ब्राह्मणादीनाम् आधाने वाक्यानि. ननु य एवं विद्वान् अग्निम् आधत्त इत्य् आधानस्य विधायकम्. तत्र ब्राह्मणस्य{*५/२६५*}, वसन्ते ऽग्निम् आदधीतेति निमित्तार्थानि वचनानीति गम्यते. अत्रोच्यते, ब्राह्मणो ऽग्निम् आदधीतेति श्रुत्या विधानं गम्यते. य एवं विद्वान् अग्निम् आधत्त इति स्तुत्या, तद् आनुमानिकं प्रत्यक्षश्रुताद् दुर्बलम्. तस्मात् प्रापकाणि वचनानि, अतः शूद्रस्यानधिकारः.

NOTES:

  • {५/२६२: E२: अवैधत्वाद्}*
  • {५/२६३: E२: अध्ययनफलं}*
  • {५/२६४: E२: वैधत्वेन}*
  • {५/२६५: E२: ब्राह्मणो}*


____________________________________________


तथा चान्यार्थदर्शनम्//६.१.३८//

अन्यार्थदर्शनं च भवति, यथा न शूद्रस्याध्ययनम् इति. किं लिङ्गं भवति? यद्यु वा एतत् श्मशानम्, यच् छूद्रः, तस्माच् छूद्रसमीपे नाध्येयम् इत्य् अनध्ययनं शूद्रस्य दर्शयति. तस्माद् अपशूद्राणाम् अधिकारः. नन्व् आहवनीयाद् विनापि, यागो वचनप्रामाण्याच् छूद्रस्य विधीयते. [६२७]{*५/२६६*} उच्यते, नात्र यागसद्भावो विधीयते स्वर्गकामस्य, किं तर्हि स्वर्गफलता विशिष्टस्य यागस्य. तस्माद् असंभवः शूद्रस्याग्निहोत्रादिषु.

NOTES:

  • {५/२६६: E२: ५,२१४; E६: २,१२३}*


____________________________________________


त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात्//६.१.३९//

अग्निहोत्रादिष्व् एव संदेहः, किम् अद्रव्यस्याधिकारो नेति. उच्यते, त्रयाणां द्रव्यसंपन्नो ऽधिक्रियेत, नाद्रव्यः. कुतः? न हि शक्नोत्य् अद्रव्यो द्रव्यसंयुक्तं कर्मानुष्ठातुम्. तस्माद् अद्रव्यस्यानधिकारः.


____________________________________________


अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः//६.१.४०//

नैवं स्यात्, यद् उक्तम्, अद्रव्यस्यानधिकार इति. कुतः? अनित्यत्वात्, अनित्यो ऽद्रव्यसंयोगः{*५/२६७*}, न हि कश्चिज् जात्याद्रव्य एव पुरुषः. अस्त्य् उपायो येन द्रव्यवान् भवति. यः शक्नोति यष्टुम्, तस्य यजेतेति वाचको भवति, यो न कथंचिद् अपि शक्नोति यागम् अभिनिर्वर्तयितुम्, तं नाधिकरोति यजेत शबदः{*५/२६८*}. यस् तु केनचित् प्रकारेण शक्नोति, न तं वर्जयित्वा प्रवर्तते. अर्थाच् च द्रव्यसंयोगो भविष्यति, जीविष्यति विना धनेनेत्य् एतद् अनुपपन्नम्. तस्माद्{*५/२६९*} अर्थाद् एव द्रव्यसंयोगः{*५/२७०*}.

[६२८]{*५/२७१*}

NOTES:

  • {५/२६७: E२: ऽद्रव्यसंयोगः}*
  • {५/२६८: E२: यजेतेति शबदः}*
  • {५/२६९: E२: विप्रतिषिद्धम्. तद् इदम् अभिधीयते. तस्माद्}*
  • {५/२७०: E२ हत् नोछ्: अधिकारो ऽद्रव्यस्यापीति}*
  • {५/२७१: E२: ५,२१५; E६: २,१२४}*


____________________________________________


अङ्गहीनश् च तद्धर्मा//६.१.४१//

अग्निहोत्रादिष्व् एवाङ्गहीनं प्रति संदेहः, किम् असाव् अधिक्रियते, उत नेति. तत्राप्य् अधिकरणातिदेशः. असमर्थ इति कृत्वा पूर्वः पक्षः, शक्तेर् विद्यमानत्वाद् उत्तरः. तद्{*५/२७२*} इदम् अभिधीयते, अङ्गहीनश् च तद्धर्मा{*५/२७३*}. किंधर्मा? अद्रव्यधर्मेति.

NOTES:

  • {५/२७२: E२: इत्य् उत्तरः पक्षः. तद्}*
  • {५/२७३: E२: तद्धर्मेति}*


____________________________________________


उत्पत्तौ नित्यसंयोगात्//६.१.४२//

यस्य त्व् अप्रतिसमाधेयम् अङ्गवैकल्यम्, तं प्रति विचारः, किम् अधिक्रियते, नेति, पूर्वाधिकरणेनाधिक्रियत इति प्राप्ते ब्रूमः, नाधिक्रियत इति. कुतः? शक्त्यभावात्, नासौ केनचिद् अपि प्रकारेण शक्नोति यष्टुम्, तस्मात् तस्याधिकारो न गम्यते.
ननु यच् छक्नोति, तत्राधिक्रियत इति, चक्षुर् विकलो विनाज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनाम् अनधिकार इति. नेत्य् उच्यते, नाज्यावेक्षणादि पुरुषं प्रति निर्दिश्यते, यदि हि तं प्रति निर्देश्येत, ततो विकलो ऽप्य् अधिक्रियेत, क्रतुं प्रत्य् एषाम् उपदेशः, प्रकरणाविशेषात्, पुरुषस्य चाख्यातेनानभिधानाद् इति. उक्तम्{*५/२७४*} एतद् विधिर् वा संयोगान्तराद्{*५/२७५*} इत्य् अत्र. तैश् च [६२९]{*५/२७६*} विना विगुणं कर्म प्रयुक्तम् अपि न फलं साधयेत्. तस्मात् तस्यानधिकारः.

NOTES:

  • {५/२७४: Vग्ल्. zउ MS ३.४.१३}*
  • {५/२७५: MS ३.४.१३}*
  • {५/२७६: E२: ५,२१६; E६: २,१२४}*


____________________________________________


अत्र्यार्षेयस्य हानं स्यात्//६.१.४३//

दर्शपूर्णमासयोः श्रूयते, आर्षेयं वृणीते, एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चाति वृणीत इति. तत्र संदेहः, किम् अत्र्यार्षेयस्याधिकार उत नेति. किं प्राप्तम्? अत्र्यार्षेयो ऽप्य् अधिक्रियत इति. कुतः? आर्षेयं वृणीत इति सामान्यवचनम्, तस्माद् एकं वरिष्यति द्वौ वा, तच् च दर्शयति, एकं वृणीते द्वौ वृणीत इति, तथा प्रतिषेधति, न चतुरो वृणीत इति{*५/२७७*}, न पञ्चाति वृणीत इति. न ह्य् अप्राप्तस्य प्रतिषेधो ऽवकल्पते. तस्माद् अत्र्यार्षेयो ऽप्य् अधिक्रियेत{*५/२७८*}.
एवं प्राप्ते ब्रूमः, यो न त्र्यार्षेयः, स नाधिक्रियेत. कुतः? त्रीन् वृणीत इति विशेषवचनात्, विधिश् चाप्राप्तत्वात्. नन्व् एकं वृणीत इत्य् अपि विशेषवचनम् अस्ति. नेत्य् उच्यते, विधायिकाया विभक्तेर् अभावात्. ननु स्तुत्या विधास्यन्ते, यथा, त्रीन् वृणीत इति. उच्यते, त्रयाणाम् एव स्तुतिः, सा त्रित्वं विधास्येति. एकं वृणीत इत्य् अवयुत्यवादो{*५/२७९*} ऽयं त्रयाणाम् एव. तत्रापि त्रित्वम् एव स्तूयते विधातुम्. एकम् एकवाक्येन विधानं भविष्यतीति. न चतुरो वृणीते, न पञ्चातिवृणीत [६३०]{*५/२८०*} इति नित्यानुवादो भविष्यति. तस्मात् त्र्यार्षेयस्याधिकारो नान्यस्येति.

NOTES:

  • {५/२७७: E२ ओम्. इति}*
  • {५/२७८: E२: अधिक्रियेतेत्य्}*
  • {५/२७९: E२: अवयुत्यानुवादो}*
  • {५/२८०: E२: ५,२१७; E६: २,१२५}*


____________________________________________


वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात्//६.१.४४//

आधाने श्रूयते, वर्षासु रथकार आदधीतेति. तत्र संदेहः, किं त्रैवर्णिकानाम् अन्यतमो रथकारः, आहोस्विद् अत्रैवर्णिक इति. किं प्राप्तम्? रथकारस्यात्रैवर्णिकस्याधानम् एतत्. कुतः? वचनात्, न{*५/२८१*} हि वचनस्य किंचिद् अकृत्यम् अस्ति{*५/२८२*}, सर्वशेषश् चात्रैवर्णिक आधाने, ब्राह्मणराज्यन्यविशाम्{*५/२८३*} उक्तम् आधानम्, परिशेषाद् अत्रैवर्णिको रथकार स्यात्.

NOTES:

  • {५/२८१: E२: वचनात्. वचनम् इदं भवति, वर्षासु रथकार आदधीतेति. न}*
  • {५/२८२: E२: अलभ्यं नाम. सर्वशेषश्}*
  • {५/२८३: E२,६: ब्राह्मणराजन्यविशाम्}*


____________________________________________


न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धत्वात्//६.१.४५//

न्याय्यो वा स्यात्, त्रैवर्णिको रथकारः रथकर्मणा विशेषेणोच्यते, शूद्रो ह्य् असमर्थत्वात् प्रतिषिद्धः. तस्मात् त्रैवर्णिको रथकारः स्यात्.


____________________________________________


अकर्मत्वात् तु नैवं स्यात्//६.१.४६//

नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धं हि तस्य शिल्पोपजीवित्वम्, अत्रैवर्णिकस् त्व् अस्ति. तस्माद् वचनप्रामाण्यात् स आधास्यते{*५/२८४*}.

[६३१]{*५/२८५*}

NOTES:

  • {५/२८४: E२: आधास्यति}*
  • {५/२८५: E२: ५,२१८; E६: २,१२६}*


____________________________________________


आनर्थक्यं च संयोगात्//६.१.४७//

ब्राह्मणादिषु वसन्तादयो नियताः, तान् प्रति वर्षा उच्यमाना अप्य् असंबन्धाद् आनर्थक्यं प्राप्नुयुः. तस्माद् अत्रैवर्णिको रथकार इति.


____________________________________________


गुणार्थेनेति चेत्//६.१.४८//

एवं चेत् पश्यसि, नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धत्वाच् छिल्पोपजीवित्वस्येति. गुणार्थेन कश्चिद् भविष्यति रथकारो वैतथ्येन, तस्येदम्{*५/२८६*} आधानं विज्ञायते.

NOTES:

  • {५/२८६: E२: रथकारः, आपदि जीवनं चैतस्य. वाक्येन तस्येदम्}*


____________________________________________


उक्तम् अनिमित्तत्वम्//६.१.४९//

उक्तम्, एतद् अस्माभिः, न निमित्तार्थान्य् एतानि श्रवणानीति. किम् अतो यदि न निमित्तार्थानि. एतद् अतो भवति, प्रापकाणीति, प्राप्तित्वात् तेषाम् आधानस्य, पुनः प्रापकम् अनर्थकम्, तेन यस्याप्राप्तम्, तस्य भविष्यतीति. अथोच्येत, एतद् एकं निमित्तार्थं भविष्यतीति. नैतद् एवम् अवकल्पते, वसन्तादिसंयुक्तं तत् कथम् इव वर्षाभिः संबध्येत. अपि च, प्रापकपक्ष आधानं विधीयते श्रुत्या, निमित्तपक्षे पुनर् वर्षा विधातव्या वाक्येन, श्रुतिश् च वाक्याद् बलीयसीति. तस्माद् अत्रैवर्णिकस्येदम् आधानम् इति.


____________________________________________


सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन्//६.१.५०//

न तु सर्व एवात्रैवर्णिको रथकारः, सौधन्वना इत्य् एष [६३२]{*५/२८७*} जातिवचनः शब्दः. सौधन्वना नाम जातिर् अभिधीयते, हीनास् तु किंचित् त्रैवर्णिकेभ्यः, जात्यन्तरम्, न तु शूद्राः, न वैश्याः, न क्षत्रियाः, तेषाम् इदम् आधानम्. कथम् अवगम्यते? प्रसिद्धेर् मन्त्रवर्णाच् च, मन्त्रवर्णो हि भवति, सौधन्वना ऋभवः सूरचक्षस{*५/२८८*} इति, ऋभूणां त्व् इति रथकारस्याधानमन्त्रः. तस्मात् सौधन्वना ऋभव इति, ऋभवश् च रथकाराः. अपि च, नेमिं नयन्त्य् ऋभवो यथेति{*५/२८९*} ये नेमिं नयन्ति त ऋभव इत्य् उच्यन्ते. रथकाराश् च नेमिं नयन्ति. तस्माद् अत्रैवर्णिकानाम् अशूद्राणाम् एतद् आधानम् इति.

NOTES:

  • {५/२८७: E२: ५,२१९; E६: २,१२६}*
  • {५/२८८: ṚV १.११०.४}*
  • {५/२८९: ṚV ८.७५.५}*


____________________________________________


स्थपतिर् निषादः स्याच् छब्दसामर्थ्यात्//६.१.५१//

वास्तुमध्ये रौद्रं चरुं निर्वपेत्, यत्र रुद्रः प्रजाः शमयेद् इत्य् एताम् इष्टिं प्रकृत्योच्यते, एतया निषादस्थपतिं याजयेद् इति. निषादस्थपतिं प्रति संदेहः, किम् अधिकृतानाम् अन्यतमः, उतान्य एवेति. अन्यतम इति ब्रूमः, स हि समर्थः, विद्वत्त्वाद् अग्निमत्त्वाच् च, अन्यो ऽविद्वत्त्वाद् अनग्नित्वाद् असमर्थ इति.
ननु निषादस्थपतिशब्दस् तत्र नोपपद्यते. उच्यते, न, नोपपद्यते, निषादानां स्थपतिर् इति षष्ठीसमासो भविष्यति, श्रेष्ठो निषादानाम्. तस्माद् अधिकृताधिकारम् एतच् छास्त्रम् इति. एवं प्राप्ते ब्रूमः, स्थपतिर् निषादः स्यात्, शब्दसामर्थ्यात्{*५/२९०*}, निषाद{*५/२९१*} एव स्थपतिर् भवितुम् अर्हति. कस्मात्? शब्दसामर्थ्यात्, निषादं हि निषादशब्दः{*५/२९२*} शक्नोति वदितुं{*५/२९३*} श्रवणेनैव, निषादानां तु स्थपतिं लक्षणया ब्रूयात्. श्रुतिलक्षणा[६३३]{*५/२९४*}विशये च श्रुतिर् न्याय्या, न लक्षणा. अथोच्यते, नैष दोषः, निषादशब्दो निषादवचन एव, षष्ठी संबन्धस्य वाचिकेति. तन् न, षष्ठ्यश्रवणात्. नात्र षष्ठीं शृणुमः. आह, लोपसामर्थ्यात् षष्ठ्यर्थो ऽवगम्यत इति. सत्यम् अवगम्यते, न तु लोपेन. केन तर्हि? निषदशब्दलक्षणया, तस्याश् च दौर्बल्यम् इत्य् उक्तम्. समानाधिकरणसमासस् तु बलीयान्. तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः. द्वितीया च विभक्तिस् तन्त्रेणोभाभ्यां संबध्यते, तेन द्वितीयानिर्दिष्टो निषादो गम्यते. तत्र षष्ठ्यर्थं कल्पयन्न् अश्रुतं गृहणीयात्. तस्मान् निषाद एव स्थपतिः स्यात्.

NOTES:

  • {५/२९०: E२ ओम्. शब्दसामर्थ्यात्}*
  • {५/२९१: E६ ओम्. निषाद}*
  • {५/२९२: E२: विषादशब्दः}*
  • {५/२९३: E२: नदितुं}*
  • {५/२९४: E२: ५,२२०; E६: २,१२७}*


____________________________________________


लिङ्गदर्शनाच् च//६.१.५२//

लिङ्गं दृश्यते, कूटं दक्षिणेति{*५/२९५*} निषादस्य द्रव्यं दर्शयति. कूटं हि निषादानाम् एवोपकारकम्, नार्याणाम्, एवं स्वम् एव तन् निषादानाम् इति.


[६३४]{*५/२९६*}

NOTES:

  • {५/२९५: Tऐत्.S. १.८.९.१}*
  • {५/२९६: E२: ५,२२१; E६: २,१२८}*


____________________________________________


पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात्//६.२.१//

द्वादशाहेन प्रजाकामं याजयेत्, ऋद्धिकामा उपेयुः. तथा, तत्र तत्रैवंकामाः सत्रम् उपेयुः, सप्तदशावराश् चतुर्विंशतिपरमाः सत्रम् आसीरन्न् इति. तेषु संदेहः, किं तस्य तस्य कृत्स्नेन फलेनार्थिनः सत्रे ऽधिकारः, उत पर्षदो ऽर्थिन्या अधिकार इति. आह, नन्व् अर्थिनो बहुसंख्याविशिष्टा निर्दिश्यन्ते, कथम् एषाम् एकशो{*५/२९७*} ऽधिकारो भविष्यतीति. उच्यते, ऋद्धिकामा इत्येवमादि विधीयमानम् ऋद्धिलक्षितेषु समस्तेषु व्यस्तेषु च प्राप्तम्, न शक्यं बहुवचनेन विशेषे ऽवस्थापयितुम्, तेन तं तम् अधिकुर्यात् पर्षदं वेति भवति संदेहः.
किं तावत् प्राप्तम्? एकैको न समर्थो बहुकर्तृकं सत्रं रचयितुम्, पर्षदं तु कर्त्रीम् अर्थिनीम् अवगच्छामः. न चाकर्तुः फलं भवति, न चैकः कर्तोच्यते, तस्मात् समस्तानां फलम्. एकैकस्य फलावययः, मध्यकं स्यात् कृत्स्नं फलम् इति.
एवं प्राप्ते ब्रूमः, तस्य तस्यार्थिनः कृत्स्नं फलं सत्रान् निर्वर्तते. कुतः? पुरुषार्थस्यैकैकस्य सिद्धिर् यतो भवति, सहक्रियमाणे सर्व एकैकः पुरुषार्थं साधयति तन्त्रेण, कर्तॄणां फलं च भवति, एकैकश् चात्र कर्ता.
[६३५]{*५/२९८*} आह, नन्व् एतद् उक्तम्, एकैको न शक्नोति बहुकर्तृकं कर्तुं इति. उच्यते, शक्नोत्य् एकैकस्य स्वातन्त्र्यविवक्षायाम्, यदैकैकः स्वातन्त्र्येण प्रवर्तते, तदान्यान् संख्यानिर्वृत्त्यर्थं सामादिभिः प्रयोक्ष्यते. एकम् एकः पुरुषार्थं साधयति, इतर इतरश् च, तेन सर्वे कर्तारः सव्यपेक्षा भविष्यन्ति. सर्वे चेत् कर्तारः, पृथक् पृथग् एव फलेन संभन्त्स्यन्ते.

NOTES:

  • {५/२९७: E२: एकैकशो}*
  • {५/२९८: E२: ५,२२३; E६: २,१२८}*


____________________________________________


अपि चोत्पत्तिसंयोगाद् यथा स्यात् सत्त्वदर्शनम्, तथा भावो ऽविभागे{*५/२९९*} स्यात्//६.२.२//

अपि च, नैतद् विरुद्धम्, यद् एकं कर्म बहुभिः क्रियत इति. यद्य् उच्यते, विरुद्धम्, एकेन कर्मणि कृते द्वितीयः किं कुर्याद् इति. अत्रोच्यते, पर्यायेण क्रियायाम् एवं दोषः, तन्त्रेण तु क्रियायां भवति क्वचित् संभवः, यथा स्यात् सत्त्वदर्शनं तथा भावो ऽविभागे{*५/३००*} स्यात्, यथैकैकस्य सत्त्वस्य हस्तिनो ऽश्वस्य वा दर्शनम् एकैकेन कृत्स्नम् अभिनिर्वर्त्यते. एवम् एव सत्रे तन्त्रभावो भवेत्, सर्वेषां मध्यकं द्रव्यम्, मध्यकस्याहवनीयस्योपर्य् अध्वर्युर् अपविध्यति{*५/३०१*}. तत्र सर्वे कर्तारस् तन्त्रेण भवन्ति.
न चात्रोत्पन्नसंयोगः, उत्पत्त्यैव तु संख्यया कर्म संयुज्यते. यदि ह्य् उत्पन्नं संयुज्येत, ततो ऽनेकसंबन्धार्थम् इति वचनं गम्येत, उत्पत्तिसंयोगे त्व् एतन् नास्ति. तस्माद् एकैकस्य कृत्स्नेन फलेनाभिसंबन्ध इति.

NOTES:

  • {५/२९९: E२: ऽविभागे}*
  • {५/३००: E२: ऽविभागे}*
  • {५/३०१: E२: उपविध्यति}*


____________________________________________


प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात्//६.२.३//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्ग[६३६]{*५/३०२*}कामो यजेतेति श्रूयते. अत्र संदेहः, किम् अनियमेन, एको द्वौ बहवो वा यजेरन्, अथवैक एव यजेतेति. ननु तृतीय उक्तम्{*५/३०३*}, शास्त्रफलं प्रयोक्तरीति. यदा प्रयोक्तरि, तदा विवक्षितम् एकत्वं यथा, तथा वक्ष्यामः, इह तु तद् एवाक्षिप्यते, पुनश् च निर्णेष्यत इति.
किं प्राप्तम्? यथाकामी प्रयोगे स्यात्. कुतः? पुरुषश्रुतेः, पुरुषः श्रूयते, पुरुषे यागं श्रावयित्वा कृतार्थः शब्द एकस्य द्वयोर् बहूनां वा यागं न वारयति. नासौ पुरुषो यागे श्रूयते, यागम् अभिनिर्वर्तयेत्, यागेन वा फलम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यागेन फलं प्राप्नुयाद् इति. यागस्य वा फलनिर्वृत्तेर् वा नाङ्गं पुरुषः. यदि ह्य् अङ्गम् अभविष्यद् यागे फलनिर्वृत्तौ वा, तदा संख्या गुणभूता तदङ्गं पुरुषं परिच्छिन्द्यात्. अथ पुनर् अङ्गभूतं पुरुषं{*५/३०४*} प्रकाशयन् लक्षणत्वेनैव पुरुषे ऽभिसंबध्येत{*५/३०५*}, न गुणवचनतया. तत्र चाविवक्षितं संख्यावचनम्, यावान् अर्थी समर्थश् च तावन्तं सर्वम् अधिकृत्यैतद् उच्यमानं न शक्यते एकेन वचनेन विशेषयितुम्. कथं च पुरुषप्राधान्यम्? न फलोत्पत्त्या किंचित् प्रयोजनम् अस्ति, न यागोत्पत्त्या, आत्मा तु फलसंबद्धः सर्वस्येष्टः, तदर्थं कर्म कर्तव्यम्, इतरथोच्यमानम् अपि न क्रियेत, तत्र वचनार्थक्यं स्यात्, तस्माद् याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति. तथा च दर्शयति, युवं हि स्थः स्वर्पती{*५/३०६*} इति द्वयोर् यजमानयोः प्रतिपदं कुर्याद् इति, एते{*५/३०७*} असृग्रम् इन्दव{*५/३०८*} इति बहुभ्यो यजमानेभ्य इति द्वयोर् बहूनां च यागं प्रदर्शयति.

NOTES:

  • {५/३०२: E२: ५,२२४; E६: २,१२९}*
  • {५/३०३: Vग्ल्. zउ MS ३.७.१८}*
  • {५/३०४: E२ ओम्. पुरुषं}*
  • {५/३०५: E२: पुरुषशब्दः संबध्येत}*
  • {५/३०६: ṚV ९.१९.२}*
  • {५/३०७: E२: तथैते}*
  • {५/३०८: ṚV ९.६.२.१}*


____________________________________________



____________________________________________


प्रत्यर्थं श्रुतिभाव इति चेत्//६.२.४//

इति चेत्, इदं{*५/३०९*} चेत् पश्यसि, प्रत्यर्थं{*५/३१०*} श्रुतिभावः स्यात्, [६३७]{*५/३११*} यागम् अभिनिर्वर्तयेत्, ततश् च फलं प्राप्नुयाद् इति. कुतः? एतद् उभयं ह्य् एतस्माद् अवगम्यते, कतरद् अत्र जहीम इति नाध्यवस्यामः. तस्माद् उभयम् अपि प्रत्येतव्यम्. आह, नन्व् एकार्थवचनता न न्याय्येति. उच्यते, यद् अवगम्यते तन् न्याय्यम्, उभयं च प्रतीयते. तस्माद् उभयार्थवचनतैव न्याय्या. यागं प्रति च गुणभावाद् विवक्षितम् एकवचनम्.

NOTES:

  • {५/३०९: E२: एवं}*
  • {५/३१०: E२: चेद् भवान् पश्यत्व् अविवक्षितम् एकत्वम् इति. प्रत्यर्थं}*
  • {५/३११: E२: ५,२२६; E६: २,१३०}*


____________________________________________


तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात्//६.२.५//

नैतद् एवम्, तादर्थ्ये पुरुषे प्रधानभूते सति नाङ्गभूतः पुरुषः प्रतीयते, अनुक्ते हि न्याये न प्रतीमः, अर्थान्तरं यतो गुणभावात् प्रधानभावः, प्रधानभूतश् चात्र कर्ता, वचनस्यार्थवत्त्वात्. अतो न गुणभावः कर्तुर् अवकल्पते, चोदनैकत्वात्. एका हि विधायिका चोदना, सा यदि फलोत्पत्तिं यागोत्पत्तिं वा विधत्ते, तदा कर्ता न स्वार्थेन, यदा पुनः स्वार्थेन, तदा यागः फलं वा तादर्थ्येन. न चैतद् यौगपद्येन भवति, स्वार्थ एकः, तदर्थ इतरो वैपरीत्येन वेति, यथोभाभ्यां बाहुभ्याम् इषून् अस्यति देवदत्त इति गम्यते, न च यौगपद्येन, यदा दक्षिणेनास्यति, तदा सव्येन धनुःपृष्ठं नमयति, न तेनाप्य् अस्यतीति गम्यते, तत्र व्यापृतत्वात्. एवं यदा पुरुषप्राधान्यम्, तदा यागस्य फलस्य वा गुणभावो गम्यते. तत्र व्यापृतत्वान् न तयोः प्राधान्यम् अपि गम्यते. तस्मान् न यागे फले वा पुरुषस्य गुणभावः. अतो याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति.

[६३८]{*५/३१२*}

NOTES:

  • {५/३१२: E२: ५,२२७; E६: २,१३०}*


____________________________________________


अपि वा कामसंयोगे संबन्धात् प्रयोगायोपदिश्येत, प्रत्यर्थं हि विधिश्रुतिर् विषाणावत्{*५/३१३*}//६.२.६//

अपि वेति पक्षव्यावृत्तिः, प्रयोगायोपदिश्येत कर्ता, न स्वार्थेन. कथम्? यजेतेत्य् अस्यार्थः यागं कुर्यात्, यागेन वा कुर्याद् इति, सत्ताभिव्यक्तिमात्रं गम्यते, न फलस्य कर्ता धाता{*५/३१४*} वा, स्वर्गकामशब्दश् च स्वर्गकाममात्रे वर्तते, न विशेषम् अवलम्बते, आत्मनः परस्य वेति, शब्दप्रमाणकाश् च वयम् ईदृशेष्व् अर्थेषु. कथं तर्हि कामस्यात्मसंबन्धो ऽवगम्यते? संबन्धात्, फलकामो ऽनुक्ते ऽपि शब्देन, आत्मन एव फलं कामयते, न परस्य. यत्र तूभाव् अर्थौ वक्तव्यौ भवतः, प्रत्यर्थं तत्र विधिः श्रूयते, यथा, कृष्णविषाणया कण्डूयति, चात्वाले कृष्णविषाणां प्रास्यतीति{*५/३१५*}. यत्रैवं द्वे श्रुती विधात्र्यौ भवतः, तत्र गुणभावः प्राधान्यं च गम्यते. न त्व् अत्रैवं द्वे विधायिके श्रुती विद्येते. गुणभूतस् तु पुरुषः श्रूयते भावयेद् इति, तत्र यज्यर्थः करणं, कर्म वा. संबन्धात् तु पुरुषप्राधान्यम्, न कस्यचित् सुखेनोत्पन्नेन प्रयोजनम्, सुखसंबन्धेनात्मनस् तु कृत्यम्. तस्मात् संबन्धात् पुरुषप्राधान्यं गम्यते, न श्रुतेः. अतो गुणभूतस्य पुरुषस्य संख्या विवक्षितेति.

NOTES:

  • {५/३१३: E२: विषाणवत्}*
  • {५/३१४: E२: धारता}*
  • {५/३१५: Tऐत्.S. ६.१.३.८}*

____________________________________________


अन्यस्य स्याद् इति चेत्//६.२.७//

इति चेद् भवान् पश्यति, एवं सति यदि स्वर्गकामो ऽन्यस्यापि स्वर्गं कामयमानो भवति, अन्यस्य स्वर्गं कामयमानो ऽप्य् अन्यो यजेत. तत्र पूर्वोक्तो न्यायः प्रत्युद्धृतो भवति, शास्त्रफलं प्रयोक्तरीति{*५/३१६*}.

[६३९]{*५/३१७*}

NOTES:

  • {५/३१६: MS ३.७.१८}*
  • {५/३१७: E२: ५,२२९; E६: २,१३१}*


____________________________________________


अन्यार्थेनाभिसंबन्धः//६.२.८//

न परस्य स्वर्गकाम इत्य्{*५/३१८*} एवं न यजेत, न, अन्यस्य{*५/३१९*} स्वर्गकामशब्दो न वाचक इति. कथं तर्हि? फलम् असौ न प्राप्नोतीति. कथं पुनः फलस्याप्राप्तिः? उपग्रहविशेषश्रवणात्, यजेतेति. यद् वाधाने, ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति, तदा तु कामश्रुताव् उपग्रहो ऽनुवाद एव.

NOTES:

  • {५/३१८: E२: स्वर्गकामो नेत्य्}*
  • {५/३१९: E२: नाप्य् अन्यस्य}*


____________________________________________


फलकामो निमित्तम् इति चेत्//६.२.९//

एवं चेद् भवान् मन्यते, न स्वर्गकामशब्दो न वाचक इति, अन्यो न यजेत फलाभावात्, नास्य याग इति, सूक्तवाकफलार्थितया{*५/३२०*} तर्हि यजेत, आशास्ते ऽयं यजमानः आयुर् आशास्त इति{*५/३२१*} प्रयोजयितारं निर्देक्ष्यति होता, फलविधिश् च सूक्तवाकेन प्रस्तरं प्रहरतीति विधानात्, यदि फलविधिर् अयं मान्त्रवर्णिकः, तर्हि{*५/३२२*} सूक्तवाकेन प्रस्तरः प्रहृतो भवति, इतरथादृष्टं कल्प्येत. तस्माद् आनुषङ्गिकफलार्थम् अन्यस्य स्वर्गकामो ऽन्यो यजेतेति.

NOTES:

  • {५/३२०: E२: सूक्तवाकफलार्थं}*
  • {५/३२१: Tऐत्.Bर्. ३.५.१०.४}*
  • {५/३२२: E२: मान्त्रवर्णिकी देवता, ततः}*


____________________________________________


न नित्यत्वात्//६.२.१०//

नैतद् अस्ति, यस्यैव प्रधानकर्मफलम्, तस्यैवानुषङ्गिकम् अपि भवितुम् अर्हति, एवं स्वार्थेनाधानं कृतं भवति. न ह्य् आधानस्य स्वार्थतायाम् अस्ति विशेषः, प्रधानफलं वानुषङ्गिकं वा सर्वम् एवाधातरि समवेतुम् अर्हति, नित्यकाम्यता च विरुध्येत, यद्य् आयुरादिकामो{*५/३२३*} यजेत, न तर्हि नित्यम्, यदि नित्यं नायुरादिकामः. तस्मान् नावस्थितो न्यायः प्रत्युद्ध्रियेत{*५/३२४*}, न{*५/३२५*} च पुरुषः प्रधानभूतश् चोद्यते गुणभावात् त्व् अस्य विवक्षितम् एकत्वम्. तस्माद् एक एव यजेत.

[६४०]{*५/३२६*}

NOTES:

  • {५/३२३: E२: आयुरदिकामो}*
  • {५/३२४: Vग्ल्. zउ MS ३.७.१८}*
  • {५/३२५: E२ ओम्. न}*
  • {५/३२६: E२: ५,२३०; E६: २,१३२}*


____________________________________________


कर्म तथेति चेत्//६.२.११//

अथ यद् उक्तम्, द्वयोर् बहूनां च यागं दर्शयति, युवं हि स्थः स्वःपती{*५/३२७*} इति{*५/३२८*} द्वयोर् यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रम् इन्दव इति{*५/३२९*} बहुभ्यो यजमानेभ्यः प्रतिपदं कुर्याद् इति, द्वियजमानके बहुयजमानके च कर्मणि प्रतिपद् विधाने कर्म तथा युक्तं{*५/३३०*} स्याद् इति, तत् परिहर्तव्यम्.

NOTES:

  • {५/३२७: E२: स्वर्पती}*
  • {५/३२८: ṚV ९.१९.२}*
  • {५/३२९: ṚV ९.५२.१}*
  • {५/३३०: E२: तथायुक्तं}*


____________________________________________


न समवायात्//६.२.१२//

नैतद् एवम्, समवेतं हि कर्म विद्यते द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैः, वचनेन, यथाहीनाः, तेषु प्रतिपद् विधानम् अर्थवद् भविष्यति. तस्माद् एको यजेतेति.


____________________________________________


प्रक्रमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्{*५/३३१*}//६.२.१३//

प्रजाकामो यजेत, ग्रामकामो यजेतेत्येवमादि कर्म समाम्नायते. तत्र संदेहः, किं प्रक्रान्तं नियोगतः समापनीयम् उतेच्छया कार्यं हेयं वेति. किं प्राप्तम्? नियोगतः परिसमापयितव्यम् इति. कुतः? एवं हि श्रूयते, इदं कामो यजेतेति, एवं तस्याख्यातस्यार्थम् उपदिशन्ति, उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आहेति, उपक्रमाद् आरभ्य यावत् परिसमाप्तिर् इत्य् एतावान् व्यापारविशेषस् तस्यार्थः, न यथा पाकस् त्याग इति. तत्र हि पाकसत्तामात्रं निर्दिश्यते, नारभ्य परिसमापयितव्यम् [६४१]{*५/३३२*} इति. एवं चाख्यातार्थं लौकिका अपि प्रतिपद्यन्ते, तत्र नारम्भे पुरुषप्रयत्नश् चोद्यत इति गम्यते. यतश् चोदितं न नियोगत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती{*५/३३३*} शब्दार्थः. किं तर्हि? परिसमाप्तिः शब्दार्थः, परिसमाप्त्याम् अर्थप्राप्तत्वाद् आरम्भस्य. तस्मात् परिसमाप्तिः शब्दार्थ इति गम्यते. सा चेच् छब्दार्थः, सा कर्तव्यतया चोद्यते, आरम्भे नास्ति कर्तव्यतावचनम्. तेन न नियोगत आरम्भः, नियोगतस् तु परिसमाप्तिः. तेनोपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलम्, तस्याम् अप्य् अवस्थायाम्, कर्तव्यम् एवोपक्रान्तस्य परिसमापनम्.

नन्व्{*५/३३४*} अर्थिनो यो ऽर्थः, सो ऽत्र कर्तव्यतयोच्यते. नैतद् एवम्, वाक्यार्थो हि स भवति, यागस्य तु कर्तव्यता श्रुत्या गम्यते. तस्माद् ग्रामकामेन{*५/३३५*} याग आरब्धः परिसमापनीयः. ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति, निमित्ते चोत्पन्ने यत् कर्तव्यम् इत्य् उच्यते, तद्विनष्टे ऽपि निमित्ते कर्तव्यम् एव, उपक्रान्तस्य समापनं कर्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति. उत्पत्तिश् च निमित्तम्, न भावः. तस्माद् वीतायाम् अपि फलेच्छायाम् उपक्रान्तं परिसमापयितव्यम्. क्रियाया हि निमित्तम् आरम्भः, सो ऽपि परिसमाप्तेर् इति.

NOTES:

  • {५/३३१: E२: क्रियानियम्यत्वात्}*
  • {५/३३२: E२: ५,२३१; E६: २,१३२}*
  • {५/३३३: E२: आरम्भपरिसमाप्ति}*
  • {५/३३४: E२: कर्तव्यम् इति चोद्यते यद् इष्टफलम्. नन्व्}*
  • {५/३३५: E२: ग्रामादिकामेन}*


____________________________________________


फलार्थित्वाद् वानियमो यथानुपक्रान्ते//६.२.१४//

वाशब्दः पक्षं व्यावर्तयति. अनियमो वा. कस्मात्? फलार्थित्वात् फलार्थिनः फलं चिकीर्षमाणस्योपायो{*५/३३६*} ऽयं विधीयते, न कर्तव्यता, सा हि विधीयमाना फलस्य वा यागस्य वा स्यात्. फलस्य न तावद् वक्तव्या, न हि यो यत् कामयते तस्य तत् कर्तव्यतोपदेष्टव्या, वेदैवासौ{*५/३३७*} मयैवैतत् कर्तव्यम्{*५/३३८*} [६४२]{*५/३३९*} इति, उपायं तु न वेद, तम् आकाङ्क्षते. इदम् उपदिश्यते, याग उपाय इति, यागेन क्रियत इति. न च यागस्य कर्तव्यता, प्रत्यक्षविरोधात्, प्रत्यक्षस् तु क्लेशो यागः, यदि यागेनान्यस्य कर्तव्यता, तदा न विरोधः. यागकर्तव्यतायां फलं कल्प्यम्, न च कल्प्यमानस्य प्रमाणम् अस्ति. कर्तव्योपदेशश् च शक्यादिष्व् अर्थेषु भवति, तस्मान् न यागः कर्तव्यः. फलकामस्य यद् इष्टं तत् कर्तव्यम् अनूद्य यथाप्राप्तं यागस्य साधनता विधीयते, तेन नावश्यं समापनीयं भवति, यथानुक्रान्तं नावश्योपक्रमितव्यम्, एवम् उपक्रान्तं नावश्यं समापयितव्यम्. यत् तु वाक्यार्थः श्रुत्या बाध्यत इति, यत्र श्रुत्यर्थो न संभवति, तत्र वाक्यार्थो गृह्यत इत्य् उक्तम् एव. तस्माद् अनियमः.

NOTES:

  • {५/३३६: E१ गिब्त् फलं चिकीर्षमाणस्य इन् Kलम्मेर्न्}*
  • {५/३३७: E२: वेदैवासो}*
  • {५/३३८: E२: मयैतत् कर्तव्यम्}*
  • {५/३३९: E२: ५,२३२; E६: २,१३३}*


____________________________________________


नियमो वा तन्निमित्तत्वात् कर्तुस् तत् कारणं स्यात्//६.२.१५//

आरम्भो हि निमित्तं समाप्तेः. कथम्? तत् कर्तुः कारणं स्यात्. किं कारणम्? सत्यसंकल्पता यो ह्य् आरब्धम् एवंजातीयकं समापयति, न तं{*५/३४०*} शिष्टा विगर्हन्ते, प्राक्रमिको ऽयम् असंव्यवहार्य इति, शिष्टविगर्हणा च दोषः. तस्माद् आरभ्य समापयितव्यम्. आह, शिष्टाः पुनः किम् अर्थं विगर्हन्त इति. उच्यते, विगर्हन्ते तावत्, किं नो विदितेन कारणेनेति.

[६४३]{*५/३४१*}

NOTES:

  • {५/३४०: E२: न समापयति, तं}*
  • {५/३४१: E२: ५,२३३; E६: २,१३४}*


____________________________________________


लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम्//६.२.१६//

केनचिद् गृहम् उपक्रान्तं भवति शकटं रथो वा, वीतास्य फलेच्छा, अवाप्नोति वा फलम्. तत्र संदेहः, किं तेन नियोगतः परिसमापयितव्यम्, उतेच्छयोत्स्रष्टव्यम् अपीति. किं प्राप्तम्? लोके कर्माण्य् एवंजातीयकान्य् उपक्रम्य परिसमापयितव्यानि, यथैव वैदिकानि तथैव तानि नियोगतः परिसमापयीयानि. कुतः? ततो ऽधिपुरुषज्ञानम्, ततस् तत्पुरुषज्ञानं भवितुम् अर्हति. कुतः? शास्त्रात्, आम्नायते हि तक्ष्णां शास्त्रम्, तत्रापि देवताव्यापारो ऽङ्गीक्रियते, पूर्वस्यां दिश्य् एता देवता इतरास्व् एता इति, यदि{*५/३४२*} शास्त्रकृते देवताव्यापार उपकम्यापरिसमाप्यमाने शिष्टविगर्हणम्, एवम् इहापि भवितुम् अर्हति.

NOTES:

  • {५/३४२: E२: यथा}*


____________________________________________


अपराधे ऽपि च तैः शास्त्रम्//३.२.१७//

तेषां च लौकिकानाम् अपराधे तैस् तक्षभिः प्रायश्चित्तशास्त्रम् आम्नायते, आरे भग्न इन्द्रबाहुर् बद्धव्यः पायसं च ब्राह्मणो भोजयितव्य इति. प्रायश्चित्तं च यद्य् अदृष्टार्थम्, न शास्त्रादृते. अथ प्रसङ्गपरिहारार्थम्, ततो ऽप्य् अदृतम् एव तद् इति गम्यते.

[६४४]{*५/३४३*}

NOTES:

  • {५/३४३: E२: ५,२३३; E६: २,१३४}*


____________________________________________


अशास्त्रा तूपसंप्राप्तिः{*५/३४४*} शास्त्रं स्यान् न प्रकल्पकम्, तस्माद् अर्थेन गम्येताप्राप्ते वा शास्त्रम्{*५/३४५*} अर्थवत्//६.२.१८//

तुशब्दः पक्षं व्यावर्तयति. अशास्त्रा त्व् एषाम् उपसंप्राप्तिर् इति ब्रूमः. स्मृतेर् अस्याः शास्त्रं भवतानुमीयते, न शास्त्रम् अन्तरेण स्मृतिः, न च स्मृतिम् अन्तरेण तक्ष्णां ग्रन्थ उपपद्यत इति. अत उच्यते, भवत्य् अत्र स्मृतिः, एवम् इदं गृहादि कर्म रमणीयं भवतीति, नास्मात् कर्मणो ऽदृष्टं किंचिद् इति. या चासौ रमणीयता सान्तरेणापि शास्त्रम्, शक्या ज्ञातुम्, ज्ञात्वा च स्मर्यते. तस्मात् नास्याः स्मृतेः शास्त्रं
प्रकल्प्यम्. यद्य् अन्तरेण शास्त्रम्, न प्राप्येत, ततः शास्त्रम् अत्रार्थवद् इति प्रकल्प्येत. तस्मान् नेदं शास्त्रोक्तम्, शास्त्रोक्ते च सामिकृते त्यक्ते ऽत्यन्तं शिष्टा गर्हन्ते, देवताश्रये च. नन्व् अत्रापि देवताः परिगृहीताः, अस्यां दिशीयं देवता यक्ष्यते ऽस्याम् इयम् इति. उच्यते, पुरुषम् अनु देवताः शिष्टाः स्मर्यन्ते, न ग्रहम् अनु, तस्माद् अदोष इति.

NOTES:

  • {५/३४४: E२: तूपसंप्राप्ति}*
  • {५/३४५: E२,६: वा शास्त्रम्}*


____________________________________________


प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम्//६.२.१९// इदं ह्य् उपदिशन्ति, न कलञ्जं भक्षयितव्यम्, न लशुनं न गृञ्जनं चेति. तत्र संदेहः, किम् एवंजातीयकं फलकामेन न भक्षयितव्यम्, निष्कामेणाद्यम्, अथ वा नियोगतो वर्जयितव्यम् एवेति. किं प्राप्तम्? फलार्थिना न भक्षयितव्यम्, अनर्थिनो ऽनियम इति. कुतः? नियमो ह्य् अयम् उच्यते, इदं न भक्षयितव्यम् इति, एवम् उक्ते द्वयम् आपतति, [६४५]{*५/३४६*} यदि वाभक्षणं कर्तव्यम् इति, यदि वा भक्षणं न कर्तव्यम् इति, यदि नञ्विशिष्टं भक्षणं कर्तव्यम् इत्य् अभ्युपगम्यते, ततो ऽभक्षणं श्रुत्या तव्यो विदधाति, नञ् भक्षयति विशेषणम्. तद्व्यापाराच् च कर्तव्यतया नञ् न संबध्यते{*५/३४७*}. अथ नञर्थः कर्तव्यः, ततो वाक्येन निधानम्, भक्षयतिश् च नञ्विशेषणम्, श्रुतिश् च वाक्याद् बलीयसी. तस्माद् अभक्षणं कर्तव्यम् इति गम्यते, अभक्षणं च भक्षणाभावः, न तस्य कर्तव्यतास्ति. तस्माद् यस् तत्र मानसो व्यापारः, स इहोपदिश्यते, येनोपायेन नञ्विशिष्टं भक्षणं भवति. पूर्वं नञ्भक्षयत्योः संबन्धः, ततो विधानम्. यथा, नोद्यन्तम् आदित्यम् ईक्षेतेत्येवमादिषु प्रजापतिव्रतेषु कुर्वतः फलम्, अकुर्वतो न फलं न दोषः, एवम् इहापि, विभक्तत्वाद् अकर्मणाम्, नात्र कर्म प्रतिषिध्यते, अकर्ममात्रम् उपदिश्यते, अन्यद् धि कर्म भक्षणं प्रतिषिध्यमानम्, अन्यद् अकर्म मानसः संकल्प इति.

NOTES:

  • {५/३४६: E२: ५,२३४; E६: २,१३५}*
  • {५/३४७: Jह स्छ्ल्äग्त् वोर्, मित् MS नञ् संबध्यते zउ लेसेन्}*


____________________________________________


शास्त्राणां त्व् अर्थवत्त्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः//६.२.२०//

उपवर्णनापरिहारस् तावद् उच्यते, युक्तं यत् प्रजापतिव्रतेषु शास्त्राणाम् अर्थवत्त्वेन पुरुषार्थो विधीयते. तत्र नियमः कर्तव्यतयोपदिश्यते, यश् च कर्तव्यः, स कल्याणोदयः, यो न कर्तव्यः स पापोदयः. कथं पुनः प्रजापतिव्रतेषु नियमः कर्तव्यतया चोद्यत इति. उच्यते, तस्य व्रतम् इति प्रकृत्य प्रजापतिव्रतानि समाम्नातानि, व्रतम् इति च मानसं कर्मोच्यते. इदं न करिष्यामीति यः संकल्पः. कतमत् तद् व्रतम्? नोद्यन्तम् आदित्यम् ईक्षेतेति, यथा तदीक्षणं न भवति, तथा मानसो व्यापारः कर्तव्यः, तस्य च पालनम्. तत्र तस्मात् पुरुषार्थो ऽस्तीत्य् अवगन्तव्यम्. तत्र चैतान्य् एव [६४६]{*५/३४८*} प्रकृत्योच्यते, एतावता हैनसायुक्तो भवतीति, एतावता कृतेनायुक्त एनसा भवतीति{*५/३४९*}.
अथेह तयोर् असमवायित्वम्, इह क्रिया प्रतिषिध्यते, नाक्रियोपदिश्यते, न हि कलञ्जं भक्षयन् प्रतिषेधाविधिं नातिक्रामति, इह पुनर् आदित्यं पश्यन् नातिक्रामति विधिम्, न हि तस्य दर्शनं प्रतिषिद्धम्. नियमस् तत्रोपदिष्टः, यस् तं नियमं करोति, स फलेन संबध्यते, इह तु प्रतिषिध्यते कलञ्जादि. कथम् अवगम्यते? नात्र तस्य, व्रतम् इति प्रकृत्य वचनम् अस्ति. न च, न भक्षयितव्यम् इत्य् अस्य मानसो व्यापारो ऽर्थः, भक्षयितव्यम् इति च भक्षणं कर्तव्यं शब्देनोच्यते, नेति तत् प्रतिषिध्यते श्रुत्यैव. एवं प्रसिद्धो ऽर्थो ऽनुगृहीतो भवति, इतरथा लक्षणा स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्माद् इह प्रतिषेधः.
उच्यते, अस्तु प्रतिषिद्धं{*५/३५०*} नाम, दोषो ऽत्र न श्रूयते. तस्मात् प्रतिषिद्धम् अप्य् अनुष्ठातव्यम् इति. कल्पयिष्यत इति चेत्, न, प्रमाणाभावात्. अर्थापत्तिः प्रमाणम्, उपदेशवैयर्थप्रसङ्गाद्{*५/३५१*} इति यद्य् उच्येत. नैतद् एवम्, व्यर्थो ऽपि ह्य् उपदेशो ऽज्ञानात् संभवति. तस्मान् न कल्प्यो दोष इत्य्. उच्यते, सत्यं न कल्पनीयः, किं तु कॢप्त एव. कथम्? अनन्तरम् एवैनं शिष्टा वर्जयेयुः, पतितः कर्मफलेभ्य इति वदन्तः, महांश् चैष दोषः, यच् छिष्टा वर्जयन्ति. तस्मान् नियोगतः कलञ्जादि न भक्षयितव्यम् इति, यथा, न सर्पायाङ्गुलिं दद्यात्, तत्र दोषदर्शनान् नियोगतो न सर्पायाङ्गुलिर् दीयते, कण्टको वा न पादेनाधिष्ठीयते, एवम् इदम् अपीति.

[६४७]{*५/३५२*}

NOTES:

  • {५/३४८: E२: ५,२३६; E६: २,१३६}*
  • {५/३४९: E१ गिब्त् एतावता कृतेनायुक्त एनसा भवति इन् Kलम्मेर्न्}*
  • {५/३५०: E२: उच्यते. आह, प्रतिषिद्धं}*
  • {५/३५१: E२,६: उपदेशवैयर्थ्यप्रसङ्गाद्}*
  • {५/३५२: E२: ५,२३७; E६: २,१३७}*


____________________________________________


तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन्//६.२.२१//

इह स्मार्ताः पदार्था उदाहरणम्, प्रत्युपस्थितनियमाश् चाचाराः, गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति. तत्र संदेहः, किं जातमात्राणाम् इमे पदार्था उतोपनीतानाम् इति. किं प्राप्तम्? अविशेषोपदेशात् जातमात्राणाम्. कुतः? पुरुषे ते शिष्यन्ते, जातमात्रश् च पुरुषो भवति. तस्माज् जातमात्राणाम् इमे पदार्थाः, इत्य् एवं प्राप्ते ब्रूमः,


____________________________________________


अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन्//६.२.२२//

अपि वेति पक्षव्यावृत्तिः. उपायेन प्रवर्तेरन् उपनयनेन सह प्रवर्तेरन्{*५/३५३*}, वेदतुल्यत्वात्. वेदतुल्या हि स्मृतिः, वैदिका एव पदार्थाः स्मर्यन्त इत्य् उक्तम्{*५/३५४*}. वैदिकाश् च पदार्था उपनयनोत्तरकाले समाम्नाताः, स्मार्ताश् चैते वैदिका एव, तस्माद् उपनयनोत्तरकाला एत इति.

[६४८]{*५/३५५*}

NOTES:

  • {५/३५३: E१ गिब्त् उपनयनेन सह प्रवर्तेरन् इन् Kलम्मेर्न्}*
  • {५/३५४: Vग्ल्. zउ MS १.३.१}*
  • {५/३५५: E२: ५,२३८; E६: २,१३७}*


____________________________________________


अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते//६.२.२३//

इदम् आम्ननति, यावाज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति पुरुषार्थो ऽयं यागो विधीयते{*५/३५६*}, नायम् अभ्यासः कर्मशेष इत्य् उक्तम्. इहेदानीं संदिह्यते, किं सातत्येन होतव्यम्, उत न सातत्येनेति{*५/३५७*}. किं प्राप्तम्? पुरुषं प्रत्युपदिष्टत्वात् सातत्येन, अयं पुरुषः इति सातत्येनानुष्ठातव्यम्. ननु प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति श्रूयते, पौर्णमास्यां पौर्णमास्येन{*५/३५८*} यजेत, अमावास्यायाम् अमावास्ययेन{*५/३५९*} यजेतेति. नैष सर्वाङ्गोपसंहारेण प्रयोगः. अतः कालमात्रे हीने न दोषः.

NOTES:

  • {५/३५६: Vग्ल्. देन् zwएइतेन् अध्याय}*
  • {५/३५७: E२: उतासातत्येनेति}*
  • {५/३५८: E२: पौर्णमास्या}*
  • {५/३५९: E२: अमावास्यया}*


____________________________________________


तस्मिन्न् असंभवन्न् अर्थात्//६.२.२४//

नैतद् अस्ति, यत्, जुहुधि जुहुधीत्य् एव होतव्यम् इति, यथा शक्नोति, तथा जुहुयाद् इत्य् उच्यते, न च सातत्येन शक्यते, अवश्यम् अनेन आहारविहाराः कर्तव्याः. तस्माद् अर्थाविरुद्धेषु कालेषु सततं होतव्यम्{*५/३६०*} इति.

NOTES:

  • {५/३६०: E२: सततं होतव्यम्}*


____________________________________________


न कालेभ्य उपदिश्यन्ते//६.२.२५//

न चैतद् अस्ति, यद् उक्तम्, अर्थाविरुद्धेषु कलेषु सततं होतव्यम् इति, काल एषः श्रूयते, प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति. तथा, पौर्णमास्यां पौर्णमास्येन{*५/३६१*} यजेत, अमावास्यायाम् अमावास्ययेन{*५/३६२*} यजेतेति. तस्मान् न [६४९]{*५/३६३*} सातत्यम् इति. आह, ननु विगुणस्यापि प्रयोगान् न काल आदरणीय इति. अत्रोच्यते, न कालो गुणः, निमित्तं ह्य् एतद् इत्य् उक्तम्. तस्माद् अन्येषु कालेष्व् अविहितत्वात् कृतम् अप्य् अकृतं स्यात्. तस्माद् आश्रितकालस्य यावज्जीवं प्रयोग इति.

NOTES:

  • {५/३६१: E२: पौर्णमास्या}*
  • {५/३६२: E२: अमावास्यया}*
  • {५/३६३: E२: ५,२३८; E६: २,१३८}*


____________________________________________


दर्शनात् काललिङ्गानां कालविधानम्//६.२.२६//

लिङ्गं च भवति, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावस्यां वातिपातयेद् इति{*५/३६४*}. यदि सर्वस्मिन् काले होमः, तदा कस्यातिपत्तिः स्यात्. तस्माद् अपि न सततम् अभ्यासः.

NOTES:

  • {५/३६४: Tऐत्.S. २.२.५.४}*

____________________________________________


तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत//६.२.२७//

प्रदोषे{*५/३६५*} अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति, तथा, पौर्णमास्यां पौर्णमास्येन{*५/३६६*} यजेत, अमावास्यायाम् आमावास्ययेन{*५/३६७*} यजेतेति. तत्र संदेहः, किं सकृत् प्रदोष होतव्यम्, उत प्रदोषे प्रदोष इति, तथा सकृद् व्युष्टायां प्रातः, उत व्युष्टायां व्युष्टायाम् इति, तथा किं सकृत् पौर्णमास्याम् अमावास्यायां वा, उतागत आगते काल इति. किं प्राप्तम्? सकृत् कृत्वा कृतार्थः शब्दः, न नियमः पौनःपुन्ये.
इत्य् एवं प्राप्ते ब्रूमः, आगमेन प्रवर्तेत, आगत आगते काले प्रयोगः कर्तव्य इति. कुतः? तेषाम् औत्पत्तिकत्वात्, उत्पद्यमानं कर्म कालसंयुक्तम् एवोत्पद्यते, तद् उक्तम्, निमित्तार्थाः [६५०]{*५/३६८*} कालश्रुतय इति, निमित्ते च संप्राप्ते नैमित्तिको ऽर्थः कर्तव्यो भवति. तस्माद् आगत आगते काले प्रयोगः कर्तव्यः.

NOTES:

  • {५/३६५: E२: प्रदोषम्}*
  • {५/३६६: E२: पौर्णमास्या}*
  • {५/३६७: E२: आमावास्यया}*
  • {५/३६८: E२: ५,२३९; E६: २,१३८}*


____________________________________________


तथा हि लिङ्गदर्शनम्//६.२.२८//

अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति{*५/३६९*}, आगत आगते काले प्रयोगं दर्शयति.

NOTES:

  • {५/३६९: Tऐत्.S. २.२.५.४}*


____________________________________________


तथान्तःक्रतुप्रयुक्तानि//६.२.२९//

भिन्ने जुहोति, स्कन्ने जुहोतीति दर्शपूर्णमासयोः श्रूयते. तत्र संदेहः, सकृद् भिन्ने स्कन्ने च हुत्वा कृतार्थः, उत भिन्ने भिन्ने, स्कन्ने स्कन्ने चेति. तत्राधिकरणातिदेशः, यः पूर्वत्र{*५/३७०*} पूर्वः पक्षः, स इह पूर्वः{*५/३७१*}, य उत्तरः स इहोत्तर इति. सकृत् कृत्वा कृतार्थ इति पूर्वः पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य्{*५/३७२*} उत्तरः.

NOTES:

  • {५/३७०: E२ ओम्. पूर्वत्र}*
  • {५/३७१: E२: पूर्वः पक्षः}*
  • {५/३७२: E२: निमित्तत्वाद् आगत आगते काल इत्य्}*


____________________________________________


आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात्//६.२.३०//

गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति. तत्र संदेहः, किम् आगत आगते गुरौ, वृद्धवयसि च, यद् उक्तम्, तत् कर्तव्यम्, उत सकृत् कृते कृतार्थेति. आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वाद् इत्य् अधिकरणातिदेशः. तत्र यः पूर्वः पक्षः, स इह पूर्वः{*५/३७३*}, य उत्तरः स उत्तरः, सकृत् कृत्वा कृतार्थ इति पूर्वः [६५१]{*५/३७४*} पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य् उत्तरः.

NOTES:

  • {५/३७३: E२: पूर्वः पक्षः}*
  • {५/३७४: E२: ५,२४०; E६: २,१३९}*


____________________________________________


ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवक्येन संयोगात्//६.२.३१//

इदं श्रूयते, सोमेन यजेत{*५/३७५*}, गर्भाष्टमेषु ब्राह्मणम् उपनयीत, प्रजाम् उत्पादयेद् इति. तत्र संदेहः, किं नित्यान्य् एतान्य् उतानित्यानीति. किं प्राप्तम्? कामसंयोगाद् अनित्यानि.
इति प्राप्त उच्यते, ब्राह्मणादीनां सोमादीनि नित्यानीति. कुतः? ऋणवाक्येन हि संयोगो भवति, जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणवा जायते, यज्ञेन देवेभ्यो ब्रह्मचर्येण ऋषिभ्यः{*५/३७६*} प्रजया पितृभ्य इति, स वै तर्ह्य् अनृणो यदा यज्वा ब्रह्मचारी प्रजावान् इति{*५/३७७*}, ऋणसंस्तवो ऽवश्यकर्तव्यानां भवति, तस्मान् नित्यानीति.
ननु लिङ्गम् असाधकम्, न्याय उच्यताम्, यस्यैतद् द्योतकम् इति. उच्यते, अकामसंयुक्तान्य् एषां पृथग् वाक्यानि भवन्ति, वसन्ते वसन्ते ज्योतिषा यजेत, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत. तथा, विद्याम् अधीयीत. तथा, प्रजा उत्पादयितव्येति. एवं नित्यतायाः प्राप्ताया इदं लिङ्गं भवतीति.

अथ वा, अयम् अन्यो ऽर्थः, ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात्, सोमादयो नियताः किं ब्राह्मणस्यैव, [६५२]{*५/३७८*} राजन्यवैश्ययोर् अनियताः, उत सर्वेषां नियता इति. किं प्राप्तम्? ब्राह्मणस्यैव नियता नेतरयोर् इति. कुतः? एवं श्रूयते, जायमानो ह वै ब्राह्मण इति, ब्राह्मणस्य नियमो दृश्यते, नेतरयोः, ब्राह्मणसंकीर्तनात्. एवं प्राप्ते ब्रूमः, सर्वेषां नियमः. कुतः? अविशेषेण नियमविधानं यत्, तद् अकामसंयुक्तं वचनं नियामकम्, तद् अविशिष्टं सर्वेषाम्, तस्मात् सर्वेषां नियम इति.
ननु जायमानो ह वै ब्राह्मण इति ब्राह्मणस्य संकीर्तनम्. उच्यते, भवत्य् अस्मिन् वचने ब्राह्मणसंकीर्तनम्, न त्व्{*५/३७९*} एतन्{*५/३८०*} नियमस्य विधायकम्, एतैर् अकामसंयुक्तैर् वचनैर् विहितभ्य नियमस्यानुवादो ऽयम् अवदानस्तुत्यर्थः, तस्मान् नात्र ब्राह्मणसंकीर्तनेन राजन्यस्य वैश्यस्य वानियमो विज्ञायते. ब्राह्मणग्रहणं तु प्रदर्शनार्थम्, जायमानो{*५/३८१*} ब्राह्मणो राजन्यो वैश्यो वेति{*५/३८२*}, तथा जायमानो जातश् चेति.

[६५३]{*५/३८३*}

NOTES:

  • {५/३७५: Tऐत्.S. २.५.६.१}*
  • {५/३७६: E२ हत् यज्ञेन देवेभ्यः नछ् ऋषिभ्यः}*
  • {५/३७७: Tऐत्.S. ६.३.१०.५}*
  • {५/३७८: E२: ५,२४१; E६: २,१३९}*
  • {५/३७९: E२: ह्य्}*
  • {५/३८०: E२: एतद् वचनं}*
  • {५/३८१: E२: यजमानो}*
  • {५/३८२: E२: वैश्यश् चेति}*
  • {५/३८३: E२: ५,२४२; E६: २,१४०}*


____________________________________________


सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्//६.३.१//

बह्वृचब्रह्मणे श्रूयते, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति, नित्यम् अग्निहोत्रम्, नित्यौ च दर्शपूर्णमासौ. तत्र यद् एतत् कामश्रवणाद् अन्यद् अकामश्रवणं{*५/३८४*} द्वितीयम्, तत्र संदेहः, किं यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, तस्यैवाधिकारः, उत विगुणम् अपि तत् प्रयोक्तव्यम् इति. एकादशे{*५/३८५*} कामसंयुक्ते प्रथमे श्रवणे चिन्तयिष्यते साङ्गे, इह नित्ये श्रवणे द्वितीय इति.
किं प्राप्तम्? सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्, यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, स एवानुतिष्ठेत्, तथाभूतोपदेशात्, यथाभूतं हि तत् कामसंयुक्तं श्रुतम्, तथाभूतम् एव नित्यम् अप्य् उपदिश्यते. तस्मात् सर्वाङ्गोपहारेण प्रयोगः कर्तव्यः. दर्शपूर्णमासशब्दश् च साङ्गस्यैव वाचकः. कथम्? पौर्णमास्याम् अमावास्यायां च साङ्गं विधीयते. यच् च पौर्णमास्यां विहितम्, [६५४]{*५/३८६*} सा च पौर्णमासी. यद् अमावास्यायां विहितम्, सा चामावास्येति, साङ्गम् अमावास्यायां विहितम्, पौर्णमास्यां च, तस्मात् साङ्गं दर्शपूर्णमासशब्देनोच्यत इति जैमिनिर् मन्यते स्म{*५/३८७*}.

NOTES:

  • {५/३८४: E२: अन्यकामश्रवणं}*
  • {५/३८५: Vग्ल्. MS ११.१.११-१९}*
  • {५/३८६: E२: ५,२४३; E६: २,१४०}*
  • {५/३८७: E२ गिब्त् जैमिनिर् मन्यते स्म इन् Kलम्मेर्न्}*


____________________________________________


अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिवृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.२//

अपि वेति पक्षव्यावृत्तिः. अप्य् एकदेशे ऽङ्गानां स्याद् एव प्रयोगः, यतः साङ्गस्याप्य् अनङ्गस्यापि प्रयुज्यमानस्य प्रधानाद् एवायम् अर्थो निष्पद्यते, गुणमात्रं सर्वाङ्गप्रयोगेण भवति. को गुणः? साङ्गात् स्वर्गाभिनिर्वृत्तिः, प्रधानमात्राद् इदम् अन्यत् फलम्. तस्मात् स्वर्गप्राप्त्यर्थं संपूर्णाङ्गं करिष्यामीत्य् आरब्धम्. यदि कानिचिद् अङ्गानि न शक्नोति कर्तुम्, तथाप्य् अस्माद् एकदेशाङ्गगुणयुक्तात् प्रधानात् फलं भविष्यति. तस्मात् प्रधानमात्रस्य प्रयोगम् आह, नाङ्गानाम्. दर्शपूर्णमाशब्दको ऽग्निहोत्रशब्दकश् च प्रधानपदार्थो ऽन्यान्य् अङ्गानि तदर्थानीति.


____________________________________________


तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसंबन्धात्//६.३.३//

प्रधानातिक्रमे दोषः श्रूयते, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति{*५/३८८*} प्रधानातिक्रमे दोषं ब्रुवंस् तस्य नित्यतां दर्शयति.

NOTES:

  • {५/३८८: Tऐत्.S. २.२.५.४}*


____________________________________________


कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति//६.३.४//

यद् उक्तम्, नास्ति भेदः, इमान्य् अङ्गानि, इमानि प्रधानानि [६५५]{*५/३८९*} इति, प्रयोगवचनैकत्वाद् इति जैमिनिर् आह स्म. सर्वेषाम् उपदेशकः, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति.

NOTES:

  • {५/३८९: E२: ५,२४७; E६: २,१४१}*


____________________________________________


अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु//६.३.५//

एकाङ्गप्रयोगे ऽपि स्याद् विगुणाद् अपि फलम् इत्य् अर्थः. कुतः? अर्थस्य व्यपवर्गित्वात्. व्यपवृक्तम् अङ्गेभ्यः प्रधानम्, अग्निहोत्रसंज्ञकाद् दर्शपूर्णमाससंज्ञकाच् च फलम् इह भवति. तद् धि कर्तव्यतयोपदिश्यते. यत् पौर्णमास्याम् उपदिष्टम्, सा पौर्णमासी, यद् अमावास्यायां सामावास्या, यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*५/३९०*}. तस्माद् अग्नये पुरोडाशो ऽग्नीषोमाभ्यां च, आज्यं चाग्नीषोमादिभ्यः पौर्णमास्याम्. आग्नेयसांन्याय्यादीनाम् अमावास्यायाम्{*५/३९१*}.
यद् उक्तम्, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति साङ्गस्य विधानात् साङ्गं दर्शपूर्णमासशब्देनाभिधीयत इति. नैतद् एवम्, सिद्धे हि दर्शार्थे पूर्णमासार्थे च साङ्गं फले विधीयते. तस्मान् न साङ्गम् अग्निहोत्रपदवाच्यं दर्शपूर्णमासपदवाच्यं च{*५/३९२*}. यच् चाग्निहोत्रं तद् इह चोद्यते कर्तव्यतया, यौ च दर्शपूर्णमासौ. तस्माद् विगुणम् अपि कर्तव्यम् एवाग्निहोत्रं दर्शपूर्णमासौ च. यथा क्रत्वन्तरेषु प्रकृतिविकृतिषु परस्य धर्माः परस्य न भवन्ति, एवं न कामसंयुक्तस्य धर्मा नित्यस्य भवितुम् अर्हन्ति.

NOTES:

  • {५/३९०: Tऐत्.S. २.६.३.३}*
  • {५/३९१: E२: अमावास्यया}*
  • {५/३९२: E२ ओम्. च}*


____________________________________________


विध्यपराधे च दर्शनात् समाप्तेः//६.३.६//

विध्यपराधेषु च समाप्तिं दर्शयति, तद् एव यादृक्{*५/३९३*} तादृग् होतव्यम् इति{*५/३९४*} विगुणस्य समाप्तिं दर्शयति.

[६५६]{*५/३९५*}

NOTES:

  • {५/३९३: E२ ओम्. यादृक्}*
  • {५/३९४: Tऐत्.Bर्. १.४.३.५}*
  • {५/३९५: E२: ५,२४९; E२: २,१४२}*


____________________________________________


प्रायश्चित्तविधानाच् च//६.३.७//

विध्यपराधे च प्रायश्चित्तानि विधीयन्ते, निमित्ते कर्माङ्गभूतानि, यथा भिन्ने जुहोतीति. विगुणे निष्फले सति कस्याङ्गभूतैः प्रयोजनं स्यात्? तस्मात् विगुणानाम् अपि प्रयोगः कर्तव्य इति.


____________________________________________


काम्येषु चैवम् अर्थित्वात्//६.३.८//

ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः{*५/३९६*}, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चस्कामः{*५/३९७*}, वैश्वदेवीं सांग्राहायणीं{*५/३९८*} निर्वपेद् ग्रामकाम{*५/३९९*} इत्येवमादिषु संदेहः, किं विगुणम् अपि फलवत्, उताविगुणम् एव फलवद् इति. किं प्राप्तम्? काम्येषु चैवं स्यात्, विगुणम् अपि फलवद् इति. कुतः? अर्थित्वात्. यदि विगुणम् अपि फलवद् एवम् अर्थिमात्रम् अधिकृतं भविष्यति, अन्यथा सामान्यशब्दो ऽन्तरेण विशेषम्, विशेषे ऽवस्थापितो भविष्यति. असमर्थत्वान् नाधिक्रियत इति चेत्. साङ्गं न समर्थः कर्तुम्, प्रधानमात्रं तु शक्नोति, प्रधानमात्रे ऽधिकरिष्यति.

NOTES:

  • {५/३९६: Tऐत्.S. २.२.१.२}*
  • {५/३९७: Tऐत्.S. २.३.२.३}*
  • {५/३९८: E२: सांग्रहणीं}*
  • {५/३९९: Tऐत्.S. २.३.९.२}*


____________________________________________


असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात्//६.३.९//

तुशब्दात् पक्षो विपरिवर्तते. नैवं स्यात्, यद् उक्तं विगुणम् अपि फलवद् इति, असंयोगात् प्रधानमात्रस्य फलेन, साङ्गाद् [६५७]{*५/४००*} धि फलं श्रूयते प्रधानात्, न केवलात्. तेन यद्य् अपि केवलम् उच्यते, तथापि नैवंजातीयकं तत् कुर्यात्, न केवलस्य फलेन संयोग इति, शब्दप्रमाणकश् चायम् अर्थो विधीयते. शब्दश् च साङ्गात् फलम् आहेति वक्ष्यामः{*५/४०१*}. तस्मान् न विगुणं कर्म कर्तव्यम् एवंजातीयकम् इति.

NOTES:

  • {५/४००: E२: ५,२४९; E६: २,१४२}*
  • {५/४०१: Vग्ल्. zउ MS ११.१.१.ff}*


____________________________________________


अकर्मणि चाप्रत्यवायात्//६.३.१०//

न चात्र प्रधानमात्रस्याकर्मणि प्रत्यवाय उच्यते, यथा दर्शपूर्णमासयोः. तस्माद् अपि न विगुणम् एवंलक्षणकं कर्म प्रयोक्तव्यम् इति.


____________________________________________


क्रियाणाम् आश्रितत्वात् द्रव्यान्तरे विभागः स्यात्//६.३.११//

दर्शपूर्णमासयागः पुरोडाशेनोक्तः, स च पुरोडाशो व्रीहिमयः कर्तव्य इति श्रूयते. तत्रैतच् चिन्त्यते, यदि नीवारमयेन पुरोडाशेन यागः क्रियेत, किं स एव यागः स्यात्, उतान्य इति. किं प्राप्तम्? द्रव्यान्तरे विभागः स्यात्, अन्यो यागः{*५/४०२*}. कुतः? आश्रितत्वात्, आश्रयभेदाद् धि गम्यते विशेषः. अयम् अन्यो नीवाराश्रयो व्रीह्याश्रयाद् इति. आश्रयभेदस् तावद् विस्पष्ट एव, तद्भेदाद् रूपम् अपि भिन्नं गम्यते. तस्माद् अन्यो यागो द्रव्यान्तर इति.

NOTES:

  • {५/४०२: E१ गिब्त् अन्यो यागः इन् Kलम्मेर्न्}*


____________________________________________


अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐकर्म्यं स्यान् नामधेयं च सत्त्ववत्//६.३.१२//

अपि वेति पक्षव्यावृत्तिः. ऐककर्म्यं स्याद् द्रव्या[६५८]{*५/४०३*}न्तरे ऽपि, यदा क्रिया भवति चलनं पतनं वा, तदापि तावान् एव सो ऽर्थः, न च कश्चित् तत्र व्यतिरिक्तो विशेषो हीनो वा, नो खल्व् अप्य् अन्यद् एव रूपम्, न च शब्दान्तरं वाचकम्.
नन्व् आश्रयभेदो विस्पष्टः. उच्यते, भिन्नम् एव वयम् आश्रयं प्रतिजानीमहे, न तु तद्भेदाद् आश्रितस्य भेदः, अन्यत्वत्. न हि स्रजि वासति वा भिन्ने तद्भेदात् पुरुषभेदो गम्यते. सो ऽपि तस्यात्मा भिन्न इति चेत्. नैतद् एवम्, विशेषम् उपलभमानैर् एवं शक्यं वक्तुम्. न चास्य विशेष उपलभ्यते.
नन्व् अयम् एव विशेषो यत्, एको ऽपि{*५/४०४*} विनष्टः, एको ऽपि{*५/४०५*} वर्तते. न विनष्ट इति यद् उच्यते, तन् न, प्राग् अस्योपलम्भनात्, सत्त्वे प्रमाणं नास्ति, तस्माद् विनष्टः. न च, प्रत्यभिज्ञायते तद्द्रव्यातिरिक्तः, भेदानुपलम्भात्. कथं तर्हि चलतीति प्रत्यय इति चेत्. उच्यते, देशान्तरे संप्रतिपत्तिदर्शनात्, तद् देशान्तरं गच्छद् आगच्छच् च चलतीत्य् उच्यते, तत्र गन्तापि प्रत्यक्षः, देशानत्रम् अपि, तेन गत इति चोच्यते, आगत इति चोच्यते. सत्यम्, [६५९]{*५/४०६*} विनष्टाद् अविनष्टो ऽन्यः, यो ऽपि त्व् असावन्यः, सो ऽपि यजतिशब्दवाच्य एव, यजतिसामान्यं न भिद्यते, न च शब्देन नोच्यते. तस्माद् यो ऽपि नीवारैर् यागं कुर्यात्, तेनापि चोदितम् एव कृतम्, चोदितं च कुर्वत ईप्सितं भवति, नापूर्वकृतम्. नामधेयं च दर्शयति, दर्श इति वा पूर्णमास इति वास्यैव सामान्यस्य, यथा सत्त्वेषु सामान्यस्य नामधेयम्{*५/४०७*}, न व्यक्तीनाम्. किं प्रयोजनं चिन्तायाः? उत्तरेणाधिकरणेनैतद् विचार्यते.

NOTES:

  • {५/४०३: E२: ५,२५०; E६: २,१४३}*
  • {५/४०४: E२ ओम्. ऽपि}*
  • {५/४०५: E२ ओम्. ऽपि}*
  • {५/४०६: E२: ५,२५१; E६: २,१४४}*
  • {५/४०७: E२,६: सामान्यस्य नामधेयम्}*


____________________________________________


श्रुतिप्रमाणत्वाच् छिष्टाभावे नागमो ऽन्यस्याशिष्टत्वात्//६.३.१३//

अग्निहोत्रादीनि नित्यानि कर्माण्य् उदाहरणम्. तेषु श्रुतद्रव्यापचारे भवति संदेहः, किं प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः, उत तदन्तं कर्मोत्स्रष्टव्यम् इति. किं प्राप्तम्? शिष्टस्याभावे नागमो ऽन्यस्य, तदन्तम् एवोत्स्रष्टव्यम्. कुतः? अशिष्टत्वात्, यद् व्रीहियवगुणकं श्रुतं फलवत्, तन् नीवारगुणकं क्रियमाणम् अफलकं भवति. तस्मात् तदन्तं एवोत्स्रष्टव्यम् इति.


____________________________________________


क्वचिद् विधानाच् च//६.३.१४//

क्वचिद् विधीयते, यदि{*५/४०८*} सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति. यदि च प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः स्यात्, न विधीयेत, विधीयते तु. तस्माद् यच् च न विधीयते, न तत्र प्रतिनिधिर् इति.

[६६०]{*५/४०९*}

NOTES:

  • {५/४०८: E२: यथा, यदि}*
  • {५/४०९: E२: ५,२५२; E६: २,१४४}*


____________________________________________


आगमो वा चोदनार्थाविशेषात्//६.३.१५//

आगमो वा प्रतिनिधेयस्य द्रव्यस्य. कुतः? चोदनार्थाविशेषात्, यजतिचोदनाचोदितो ह्य् अर्थो न विशिष्यते वीहिभिर् नीवारैर् वा क्रियमाणः, यागश् चावश्यकर्तव्यो नित्येष्व् अनित्येषु च प्रारब्धेषु.


____________________________________________


नियमार्थः क्वचिद् विधिः//६.३.१६//

अथ यद् उक्तम्, क्वचिद् विधानाद् इति{*५/४१०*}. उच्यते, नियमार्थः क्वचिद् विधिः, सोमाभावे बहुषु सदृशेषु प्राप्तेषु नियमः क्रियते, पूतीका{*५/४११*} एवाभिषोतव्या इति. तस्मात् प्रतिनिधिम् उपादाय प्रयोगः कर्तव्य इति.
NOTES:

  • {५/४१०: Vग्ल्. MS ६.३.१४}*
  • {५/४११: E२: पूतिका}*


____________________________________________


तन् नित्यं तच्चिकीर्षा हि//६.३.१७//

कथं पुनर् इदम् अवगम्यते, नियमार्थम् एव तद् वचनम् इति. उच्यते, यतः प्राप्ताः पूतीकाः. कथं च ते प्राप्ताः? तच्चिकीर्षा हि, तत्र सादृश्यचिकीर्षेत्य्{*५/४१२*} एतद् वक्ष्यामः{*५/४१३*}. तच्चिकीर्षया च प्राप्ताः पूतीकाः. तस्मात् तन् नित्यम्, वचनम् एतन् नियमाय नित्यम् इति गम्यते.

NOTES:

  • {५/४१२: E२: सादृश्यं चिकीर्षेत्य्}*
  • {५/४१३: Vग्ल्. zउ MS ६.३.२७}*


____________________________________________


न देवताग्निशब्दक्रियम् अन्यार्थसंयोगात्//६.३.१८//

देवता आग्नेयो ऽष्टाकपाल{*५/४१४*} इत्येवमाद्याः, अग्निः, यद् आहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतो भवतीति{*५/४१५*}. शब्दो मन्त्रः{*५/४१६*}, बर्हिर् देवसदनं दामीत्येवमादिः{*५/४१७*}, क्रियाः [६६१]{*५/४१८*} समिधो यजति, तनूनपातं यजतीत्येवमाद्याः. तत्र संदेहः, देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिर् उपादेयः, उत नेति. किं प्राप्तम्? पूर्वाधिकरणन्यायेन प्रतिनिधायान्यत्, प्रयोगः कर्तव्य इति.
एवं प्राप्ते ब्रूमः, न देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिना भवितव्यम् इति. कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् अन्यद् एतेभ्यः, अन्यच् च तेषाम् अर्थं न शक्नुयात् कर्तुम्. कश् च तेषाम् अर्थः? देवता तावद् उद्देशेनार्थं साधयति, अग्निम् उद्दिश्य, अष्टाकपालः पौर्णमास्याम् अमावास्यायां च त्यज्यते. यच् चान्येषु हविःषु विहितम्, न ततो दर्शपूर्णमासौ भवतः. तत्रान्योद्दिश्यमाना न श्रुताया उद्देश्याया अर्थं कुर्यात्. न ह्य् अन्यस्याम् उद्दिश्यमानायां दर्शपूर्णमासौ भवतः. तस्मान् न देवता प्रतिनिधीयते.
तथा, यद् आहवनीये जुह्वतीत्य् आवहनीयापचारे नान्यो ऽग्निः प्रतिनिधातव्यः, अन्यद् वा द्रव्यम् इति. कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् आहवनीयकार्ये न वर्तते. कथम्? अदृष्टम् आहवनीयस्य कार्यम्, आहवनीयस्योपरि त्यज्यमाने यद् भवति, न तद् अन्यस्योपरि. न हि, यजतिशब्देन सामर्थ्यात् तद् गृह्यते, यस्योपरि त्यज्यते, न हि, उपरि यज्यमानस्य देशः किंचिद् उपकरोतीति. तस्मान् नाग्नेः{*५/४१९*} प्रतिनिधिः.
तथा, मन्त्रापचारे नान्यो मन्त्रः प्रतिनिधीयते. मन्त्रस्य{*५/४२०*} ह्य् एतत् प्रयोजनम्, यत्, स्मारयति क्रियां साधनं वा, असति स्मरणे न क्रिया संवर्तेत, तद् अपचरिते मन्त्रे यदि तस्यार्थे [६६२]{*५/४२१*} ऽन्यं शब्दम् उच्चारयति पूर्वं प्रतीते ऽर्थे शब्दम् उच्चारयन्, न शब्देनार्थं प्रतीयात्. अथ प्रतीतम् अपि पुनः प्रतिनिधिशब्दोच्चारणेन प्रतीयाच् छब्दात् प्रतीतिं कुर्यात्{*५/४२२*}, एवं च प्रतिनिधिशब्दोच्चारणानुरोधो ऽनर्थकः स्यात्. न हि, शब्देन प्रत्यापयितव्यम् इति किंचित् प्रमाणम् अस्ति. यद् अस्ति, तद् विशेषेणैवानेन शब्देन बर्हिरादिनेत्य् एवम्, तदभावे शब्दान्तरानुरोधो ऽनर्थकः स्यात्. तस्मान् न शब्दस्य प्रतिनिधिः.
क्रियापचारे न{*५/४२३*} क्रियान्तरम्, अन्यार्थसंयोगात्{*५/४२४*}, समिद्यजिमन्तौ दर्शपूर्णमासौ कर्तव्यौ, ताव् अन्यस्यां क्रियमाणायां न तद्वन्तौ भवतः. तस्मात् क्रियायां न प्रतिनिधिर् इति.

NOTES:

  • {५/४१४: Tऐत्.S. २.६.३.३}*
  • {५/४१५: Tऐत्.Bर्. १.१.१०६}*
  • {५/४१६: E१ गिब्त् मन्त्रः इन् Kलम्मेर्न्}*
  • {५/४१७: Tऐत्.S. २.६.१.१}*
  • {५/४१८: E२: ५,२५५; E६: २,१४५}*
  • {५/४१९: E२: तस्मान्न् अग्नेः}*
  • {५/४२०: E२: प्रतिनिधीयते. कुतः? अन्यार्थसंयोगात्. मन्त्रस्य}*
  • {५/४२१: E२: ५,२५६; E६: २,१४५}*
  • {५/४२२: E१ गिब्त् छब्दात् प्रतीतिं कुर्यात् इन् Kलम्मेर्न्}*
  • {५/४२३: E२ ओम्. न}*
  • {५/४२४: E२: क्रियान्तरम् प्रतिनिदध्यात्. अन्यार्थसंयोगात्}*


____________________________________________


देवतायां च तदर्थत्वात्//६.३.१९//

देवतायाम् अपरो विशेषः, येन न प्रतिनिधीयते, देवता नाम, यद् अर्थं किंचिच् चोद्यते, सा. अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात्. चोदिता हि देवता भवति, नाचोदिता, संबन्धिशब्दश् चैषः. या यद् अर्थं चोद्यते, सा तस्यैव देवता, नान्यस्य. देवतेति संबन्धिशब्दो न जातिशब्दः. तस्माद् अपि न देवतायाः प्रतिनिधिर् इति.


____________________________________________


प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः//६.३.२०//

अथ यत् प्रतिषिद्धम्, अयज्ञिया वै वरकाः कोद्रवाः, अयज्ञिया वै माषा इति. किं तच् छ्रुतद्रव्यापचारे प्रति[६६३]{*५/४२५*}निधातव्यम्, उत नेति. किं प्राप्तम्? प्रतिनिधेयम्{*५/४२६*} इति, आगमो वा चोदनार्थाविशेषाद्{*५/४२७*} इति. एवं प्राप्ते ब्रूमः, प्रतिषिद्धं च न प्रतिनिधातव्यम् इति, अविशेषेण ह्य् एतद् उच्यते, न यज्ञार्हा माषा वरकाः कोद्रवाश् चेति, यज्ञसंबन्ध एषां प्रतिषिध्यते. नैते यज्ञाङ्गभावं नेतव्या इति, प्रतिनिधीयमानाश् चाङ्गभावं नीताः स्युः. तस्मान् नैते प्रतिनिधातव्या इति.

NOTES:

  • {५/४२५: E२: ५,२५७; E६: २,१४६}*
  • {५/४२६: Vग्ल्. zउ MS ६.३.१५}*
  • {५/४२७: MS ६.३.१५}*


____________________________________________


तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात्//६.३.२१//

अग्निहोत्रादीनि कर्माण्य् उदाहरणम्. तेषु स्वामिन्य् अपचरति संदेहः, किम् अन्यः प्रतिनिधातव्यो नेति. किं प्राप्तम्? प्रतिनिधातव्य इति. कुतः? आगमो वा चोदनार्थाविशेषाद्{*५/४२८*} इति. एवं प्राप्ते ब्रूमः, तथा स्वामिनः स्यात्. को ऽर्थः? न प्रतिनिधिः. कुतः? फलसमवायात्. यो ऽर्थी स्वत्यागेनर्त्विजः परिक्रीणीते, यश् च स्वं प्रदेयं त्यजति, स स्वामी. यदि स प्रतिनिधीयते, स्वामिना यत् कर्तव्यम्, तत् सर्वं कुर्यात्, तत् सर्वं कुर्वन्, स्वाम्य् एव स्यात्, न प्रतिनिधिः. स एव हि फलेन संबध्यते. य उत्सर्गं करोति, स फलवान् भवति. तद् उक्तम्, शास्त्रफलं प्रयोक्तरीति{*५/४२९*}. तस्मान् न स्वामिनः प्रतिनिधिर् इति.

[६६४]{*५/४३०*}

NOTES:

  • {५/४२८: MS ६.३.१५}*
  • {५/४२९: Vग्ल्. MS ३.७.१८}*
  • {५/४३०: E२: ५,२५८; E६: २,१४७}*


____________________________________________


बहूनां तु प्रवृत्ते ऽन्यम् आगमयेद् अवैगुण्यात्//६.३.२२//

सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्न् इति. तेषु कस्मिंश्चित् स्वामिन्य् अपचरति संदेहः, किं तत्रान्यः प्रतिनिधातव्यः, उत नेति. किं प्राप्तम्? न स्वामिनः प्रतिनिधिर् इति. एवं प्राप्ते ब्रूमः, बहूनां यजमानानां प्रवृत्ते कर्मणि, अपचरिते कस्मिंश्चित् स्वामिन्य् अन्यम् आगमयेत्. कुतः? एवम् अवैगुण्यं भवतीति, स्वामिगता सप्तदशादिसंख्या तत्राङ्गम्, तया विना कर्म विगुणम्, तत्संपादनायान्य आगमयितव्यः.
ननु स्वामिगता संख्या, न त्व् आगम्यमानः स्वामीति वक्ष्यामः. तेनाशक्यैव सा संख्योपादातुम् इति. उच्यते, स्वामिगता न हि भविष्यति. न हि सा शक्या कर्तुम् इति. इदं तु शक्यं कर्तुम्, ये स्वामिनां पदार्थाः, त इह सप्तदशावरैः कर्तव्या इत्य् एतद् उपपादितं भविष्यति. तस्मात् प्रतिनिधातव्यं तत्रेति.


____________________________________________


स स्वामी स्यात् तत्संयोगात्//६.३.२३//

तस्मिन्न् आगम्यमान इदानीं संदेहः, किम् असौ स्वामी, उत कर्मकर इति. किं प्राप्तम्? स स्वामी स्यात्. कस्मात्? तत्संयोगात्, तेन स्वामित्वेन{*५/४३१*} संयोगः. यो ह्य् असाव् आनीयते, स स्वामी क्रियते, स्वामिन्य् अपचरिते ऽन्यो यदि स्वामी क्रियते, ततः स प्रतिनिधिः कृतो भवति. तस्मात् स्वामीति.

[६६५]{*५/४३२*}

NOTES:

  • {५/४३१: E१ गिब्त् स्वामित्वेन इन् Kलम्मेर्न्}*
  • {५/४३२: E२: ५,२५९; E६: २,१४७}*


____________________________________________


कर्मकरो वा भृतत्वात्//३.३.२४//

कर्मकरो वा स स्यात्. कुतः? भृतत्वत्, भृतो ह्य् असौ तैः शिष्टैः स्वामिभिः प्रयुक्तः, परिक्रीयमाणो न स्वामी भवति. यः फलं प्राप्नोति, स स्वामी, यः परस्योपकारे वर्तते, स कर्मकरः, नैवासौ फलं प्राप्नोति. कुतः? यो ह्य् आरभ्य परिसमापयति, स फलवान्, एष ह्य् आख्यातार्थः, स ह्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आह. ननु ते ऽपि तत्र विगुणं कुर्वन्ति, सप्तदशानां स्वामिनाम् अभावात्. तस्मात् ते ऽपि न स्वामिनः, नो चेत् स्वामिनः, न फलं प्राप्नुवन्ति. उच्यते, न सप्तदशावराः फलसमवाये भवेयुर् इति श्रूयते, न संख्या फलपरिग्रहे गुणभूता. किं तर्हि? पदार्थेषु, सप्तदशावरैर् याजमानाः पदार्थाः कर्तव्या इति, ते च प्रतिनिहितेन क्रियन्ते, अफलत्वे ऽपि च सत्यं संकल्पं कर्तुम् अन्यम् आनयन्ति. आनीयमानस्य च न तेन प्रयोजनम्.


____________________________________________


तस्मिंश् च फलदर्शनात्//६.३.२५//

तस्मिंश् च दिष्टां गतिं गते फलं दर्शयति, यो दीक्षितानां प्रमीयेतापि तस्य फलम् इति. तस्मात् कर्मकर इति.


____________________________________________


स तद्धर्मा स्यात् कर्मसंयोगात्//६.३.२६//

बहूनां कस्मिंश्चिद् अपचरिते प्रतिनिधेयो ऽन्य इत्य् एतत् [६६६]{*५/४३३*} समधिगतम्. इदम् इदानीं तत्र संदिग्धम्, किम् असौ स्वामिधर्मा स्यात्, उतर्त्विग्धर्मा? किं प्राप्तम्? ऋत्विग्धर्मा. कुतः? परार्थं हि स यजति, यश् च परार्थं यजति, स ऋत्विग् इति. एवं प्राप्ते ब्रूमः, स तद्धर्मा स्यात्, स्वामिधर्मा{*५/४३४*}, तस्य हि कार्ये शूयते, यश् च यस्य कार्यम् अधितिष्ठति, स तद्धर्मैः संबध्यते, यथा स्रुग्धर्मैः{*५/४३५*} स्वधितिर् इति.

NOTES:

  • {५/४३३: E२: ५,२६०; E६: २,१४८}*
  • {५/४३४: E१ गिब्त् स्वामिधर्मा इन् Kलम्मेर्न्}*
  • {५/४३५: E२: स्रुवधर्मैः}*


____________________________________________


सामान्यं तच्चिकीर्षा हि//६.३.२७//

श्रुते द्रव्ये ऽपचरति प्रतिनिधिम् उपादाय प्रयोक्तव्यम् इति स्थितम्. तत्र संदेहः, किं यत्किंचिद् द्रव्यम् उपादाय प्रयोगः कर्तव्यः, उत सदृशम् इति. किं प्राप्तम्? यत्किंचिद् उपादायेति. एवं प्राप्ते ब्रूमः, सामान्यं यत्र गृह्यते, तद् उपादातव्यं सदृशम् इति. कुतः? सर्वे ह्य् आकृतिवचनाः शब्दाः, आकृतिश् च यद्य् अप्य् अङ्गभावेन श्रूयते, तथापि न साक्षात् तस्याः क्रियां प्रत्यङ्गभावः. यत् तु क्रियासाधनं द्रव्यम् अर्थाद् अङ्गभूतं प्राप्तम्, तत् परिच्छिन्दती क्रियायाम् अङ्गभावं याति, व्यक्तेश् चाकृत्या विशेषाः परिच्छिद्यन्ते, ते विशेषा अङ्गभूताः. अथ तस्याम् आकृताव् अपचरितायाम् अर्थप्राप्तं द्रव्यं ग्रहीतव्यम् एव, यस्मिंश् च सदृशे गृह्यमाणे तेषां विशेषाणां केचित् संगृहीता भवन्ति, स तत्र लाभो लभ्यत इति, तत्सदृशं द्रव्यम् उपादातव्यं भवति. तस्माद् व्रीहीणाम् अपचारे नीवाराः प्रतिनिधेया इति.

[६६७]{*५/४३६*}

NOTES:

  • {५/४३६: E२: ५,२६२; E६: २,१४९}*


____________________________________________


निर्देशात् तु विकल्पे यत्प्रवृत्तम्//६.३.२८//

अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*५/४३७*}, तत्र श्रूयते, खादिरे पशुं बध्नाति पालाशे बध्नाति रौहितके बध्नातीति. तत्र कदाचित् खदिरगुणके प्रयोग आरब्धे खदिरो विनष्टः, तत्र संदेहः, किं वैकल्पिकस्योपादानम् उत खदिरसदृशस्येति. किं प्राप्तम्? वैकल्पिकस्येति. कुतः? स हि श्रुतः, खदिरसदृशो न श्रूयते, तस्माद् वैकल्पिकस्योपादानम् इति.
एवं प्राप्ते ब्रूमः, विकल्पे यत् प्रवृत्तम्, तत्सदृशम् उपादेयम्, यत् प्रवृत्तं यस्मिन् प्रयोगे, तन् निर्दिष्टम्, तद् अङ्गभूतम्, वैकल्पिकम् अनङ्गम्. आश्रितखदिरे प्रयोगे पलाशरौहितकाव् अनङ्गबूतौ, तौ न शक्येते यदा खदिरः, तदैव कर्तुम्, अशक्यं चाश्रुतम्. तस्माद् आश्रितखदिरे प्रयोग इतरौ नोपादेयौ, अनङ्गभूतत्वात्. खदिरस्य सदृशम् अन्वेषितव्यम् इति.

NOTES:

  • {५/४३७: Tऐत्.S. ६.१.११.६}*


____________________________________________


अशब्दम् इति चेत्//६.३.२९//

इति चेत् पश्यसि, खदिरसदृशम् उपादेयम् इति, अशब्दम् एवं कृतं भवति. तस्माच् छब्दवत्त्वाद् वैकल्पिकम् उपादेयम्.


____________________________________________


नानङ्गत्वात्//६.३.३०//

नैतद् एवम्, अनङ्गं तस्मिन् प्रयोगे वैकल्पिकम्. आश्रितखदिरो [६६८]{*५/४३८*} हि स प्रयोगः, यो निर्दिष्टः, तस्य निर्देशाद् इतराव् अश्रुतौ. ननु निर्देशाभावे ऽङ्गभावविरोधः. तेन श्रुताव् इति. किम् अतः? यद्य् एवं यदोपात्तस्याभावः, तदा श्रवणम्. नैतद् एवम्, नैमित्तिकं हि तथा प्रतिज्ञायेत, सति वचने निमित्ते, असति खदिर इतरौ श्रुताव् इति. तत्र को दोषः? स एवापेक्षितो ऽनपेक्षितश् चेति विरोधो भवेत्, संस्काराश् च खदिरे कर्तव्याः. खदिरसदृशे तद्बुद्ध्या गृह्यमाणे श्रुतबुद्ध्या कृता भवन्ति, वैकल्पिकेन तु श्रुतेनासंबद्धाः. तस्माद् उपात्तसदृशो ग्राह्य इति.

NOTES:

  • {५/४३८: E२: ५,२६२; E६: २,१४९}*


____________________________________________


वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य//६.३.३१//

इदम् आमनन्ति, यदि न सोमं विन्देत्{*५/४३९*} पूतीकान् अभिषुणुयाद् इति. तत्र संदेहः, किम् अयम् अभावे निमित्ते विधिः, उत प्रतिनिधिनियम इति. किं प्राप्तम्? अभावे विधिर् इति. कुतः? विधानात्, न हि प्रतिनिधिर् विधीयते, साध्यसिद्धये साधनं स्वयम् एवोपादीयते, इदं तु विधीयते, तत् कल्पान्तरपेक्षे ऽर्थवद् भवति. तस्मान् न प्रतिनिधिः.
इत्य् एवं प्राप्ते ब्रूमः, प्रतिनिधिः स्यात्. कुतः? विनष्टे हि साधने साध्यसिद्ध्यर्थं साधनान्तरम् उपादीयते, श्रुतस्याभावात्. नन्व् अन्याय्याः पूतीकाः, अन्यद् धि सदृशान्तरम् अस्तीति. तद् उच्यते, वचनात्. सदृशे प्राप्ते, बहुषु वासदृशेषु पूतीका अल्पसदृशा नियम्यन्ते. कथम्? तद् धि [६६९]{*५/४४०*} प्रक्रान्तं कर्मावश्यं कर्तव्यम्, तस्याम् अवस्थायाम् अन्तरेणैव वचनं प्रतिनिधेयं द्रव्यान्तरं प्राप्तम् एव, प्राप्ते वचनं न विधिर् इति गम्यते. प्राप्तस्यानुवादो भवितुम् अर्हति. किम् अर्थम् अनुवाद इति चेत्. उच्यते, अल्पसादृश्यम् अप्राप्तम्, तद्विधानार्थम् अनुवादः. प्रयोजनं पक्षोक्तम्, प्रतिनिधिपक्षे सोमसदृशस्योपादानं पूतीकविनाशे, द्रव्यान्तरविधौ पूतीकसदृशम् उपादेयम्.

NOTES:

  • {५/४३९: E२: आमनन्ति, सोमं न विन्देत}*
  • {५/४४०: E२: ५,२६३; E६: २,१५०}*


____________________________________________


न प्रतिनिधौ समत्वात्//६.३.३२//

इदं विचार्यते, श्रुते द्रव्य उपात्ते ऽपचरिते प्रतिनिधिम् उपादाय प्रयोगः प्राप्तः, यदा सो ऽपि विनष्टः प्रतिनिहितः, तदा किं प्रतिनिधिसदृशम् उपादेयम्, उतोपात्तस्य विनष्टस्येति. किं प्राप्तम्? प्रतिनिहिते विनष्टे तत्सदृशम् उपादेयं पूर्वेण न्यायेन{*५/४४१*}. एवं प्राप्ते ब्रूमः, प्रतिनिधौ न स्यात् प्रतिनिधिर् इति. कुतः? समत्वात्, यथैवासौ पूर्वः प्रतिनिहितः श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया, एवम् अयम् अपि श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया. तस्मान् न प्रतिनिधिसदृशम् उपादेयम् उपात्तनष्टस्यैव सदृशो ऽन्वेषितव्य इति.

NOTES:

  • {५/४४१: E२: न्यायेनेति}*


____________________________________________


स्याच् छ्रुतिलक्षणे नियतत्वात्//६.३.३३//

अथ श्रुतिलक्षणे कथम्? यथा, यदि सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति, पूतीकेषु विनष्टेषु पूतीकसदृशम् उपा[६७०]{*५/४४२*}देयम् उत सोमसदृशम् इति. किं प्राप्तम्? स्याच् छ्रुतिलक्षणे प्रतिनिधौ प्रतिनिधिसदृशस्योपादानं कर्तव्यम्, सोमाभावे पूतीकव्यक्तयो विहिताः, स चायं श्रुतः सोमाभावः{*५/४४३*}. तस्मात् पूतीकव्यक्तय उपादेया इति.

NOTES:

  • {५/४४२: E२: ५,२६४; E६: २,१५१}*
  • {५/४४३: E२: सोमाभावे}*


____________________________________________


न, तदीप्सा हि//६.३.३४//

नैतद् एवम्, न हि पूतीकव्यक्तीनाम् ईप्सा, पूतीकेषु यत् सोमसादृश्यम्, तन् नियम्यते, तथा हि पूतीकविधानं दृष्टार्थम् असदृशविधाने ऽदृष्टं कल्प्येत. अतो यस्मिंस् तद् अपूतीकसदृशे ऽपि द्रव्ये भवति तद् ग्रहीतव्यम्, न पूतीकसादृश्यम् आद्रियेतेति.


____________________________________________


मुख्याधिगमे मुख्यम् आगमो हि तदभावात्//६.३.३५//

अथ यत्र विनष्टे श्रुते प्रतिनिधिम् उपादातुं प्रस्थितो मुख्यम् एवोपलभते, तत्र किं प्रतिनिधिम् एवोपाददीत, उत तम् एव मुख्यम् इति. किं तावत् प्राप्तम्? प्रतिनिधिम् उपादातव्यः इति, एवं संकल्पितवान् असौ प्रतिनिधिम् उपाददान एव सत्यसंकल्पो भवति. तस्मात् प्रतिनिधातव्यम् इति. एवं प्राप्ते ब्रूमः, मुख्याधिगमे तम् एवोपाददीत. अभावे हि श्रुतस्य, अनुकल्पः प्रतिनिधिः, श्रुते हि सकला व्यक्तयः, प्रतिनिधौ विकलाः. अथ यद् उक्तम्, संकल्पभेददोष इति, श्रुतेष्व् असौ शिष्टविगर्हणायां वा.

[६७१]{*५/४४४*}

NOTES:

  • {५/४४४: E२: ५,२६५; E६: २,१५१}*


____________________________________________


प्रवृत्ते ऽपीति चेत्//६.३.३६//

अथाग्निहोत्रादिषु कर्मसु श्रुतद्रव्यापचारे प्रतिनिधाव् उपात्ते कृतेषु केषुचित् संस्कारेषु यदि तद् एव श्रुतम् उपलभ्येत, किं श्रुतम् उपादीयेत, उत तेनैव प्रतिनिहितेन समापयितव्यम् इति. किं प्राप्तम्? श्रुतम् उपादीयेत प्रवृत्ते ऽपि. तद् उक्तम्, आगमो हि तदभावाद्{*५/४४५*} इति. तस्मान् न प्रतिनिधातव्यम् इति.

NOTES:

  • {५/४४५: MS ६.३.३५}*


____________________________________________


नानर्थकत्वात्//६.३.३७//

नैतद् एवम्, येन हि खदिराभावे कदरे पशुर् नियुक्तो भवति, अथ खदिरम् उपलभते, प्रवृत्ते ऽर्थे किं खदिरेण कुर्यात्? अर्थार्थं हि खदिरोपादानं न खदिरोपादानार्थम् एव. तस्मान् न श्रुतम् उपादीयेत.


____________________________________________


द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्//६.३.३८//

प्रवृत्ते पशुकर्मणि, यूपकाले ऽस्ति महत् कदरं द्रव्यं तक्षणादिसंस्कारक्षमम्, अस्ति खदिरद्रव्यम् अनेवंजातीयकम्. तत्र किम् उपादेयम् इति. संस्कारा न परिलोप्स्यन्त इति कदर उपादीयेतेति.
एवं प्राप्ते ब्रूमः, द्रव्यसंस्कारविरोधे द्रव्यं प्रत्य् आद्रियेरन्, न संस्कारान्. कुतः? तदर्थत्वात्, संस्कारा हि द्रव्यं कर्मयोग्यं कुर्वन्ति. तत्र संस्कारपरिलोपे द्रव्यम् अपि तावद् गृह्यते, द्रव्याभावे न द्रव्यम्, न संस्काराः. द्रव्यं तेषां द्वारम्, वचनप्रामा[६७२]{*५/४४६*}ण्यात्, तदभावे नष्टद्वारं नापूर्वं गच्छेयुः. तस्मात् खदिरम् उपाददीरन्न् इति.
NOTES:

  • {५/४४६: E२: ५,२६६; E६: २,१५२}*


____________________________________________


अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात्//६.३.३९//

अस्ति यूपकाले खदिरलता पशोर् अप्रागल्भ्ये{*५/४४७*} न समर्थाः{*५/४४८*}, कदरद्रव्यं तु तत्समर्थम्. तत्र संदेहः, किम् उपादेयं खदिरद्रव्यम्, उत कदरद्रव्यम् इति. खदिरद्रव्यम् इत्य् आह, तद् धि श्रुतम्, तदुपादानः शास्त्रविहितं करोति, प्रतिनिधाव् अश्रुतकारी स्यात्. तस्मान् न प्रतिनिधातव्यम् इति. एवं प्राप्ते ब्रूमः, अर्थद्रव्यविरोधे ऽर्थं प्रत्य् आदर्तव्यम्, तदर्थं हि द्रव्योपादानं नियोजनात्, अप्रागलभ्यं पशोर् भविष्यतीति, न द्रव्यम् एवोपादीयेतेति, कदरम् उपाददानो द्रव्यश्रुतिं बाधते. अर्थं त्व् अनुगृह्णाति, खदिरलताम् उपाददान उभयं बाधते. तस्मात् कदरद्रव्यम् उपादेयम्, द्रव्याभावे हि तदुत्पत्तिः, प्रतिनिधेर् उत्पत्तिर्{*५/४४९*} उक्ता, द्रव्याण्य् अर्थं प्रति शेषभूतानि.

NOTES:

  • {५/४४७: E२: पशोप्रागल्भ्ये}*
  • {५/४४८: E२,६: समर्था}*
  • {५/४४९: E१ गिब्त् प्रतिनिधेर् उत्पत्तिर् इन् Kलम्मेर्न्}*


____________________________________________


विधिर् अप्य् एकदेशो स्यात्//६.३.४०//

सन्ति व्रीहयः, यावन्तो द्व्यवदानमात्रं निर्वर्तयन्ति, तथा सन्ति नीवाराः शेषकार्याणाम् अपि पर्याप्ताः, तत्र किम् उपादेयम् इति. किं प्राप्तम्? अप्य् एकदेशे द्व्यव[६७३]{*५/४५०*}दानमात्रे ऽपि निर्वर्त्यमाने प्रतिनिधिर् उपादेयः. किं कारणम्? शेषकार्याणां संपत्तिर् भविष्यतीति.

NOTES:

  • {५/४५०: E२: ५,२६७; E६: २,१५३}*


____________________________________________


अपि वार्थस्य शक्यत्वाद् एकदेशेन{*५/४५१*} निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.४१//

अपि वेति पक्षव्यावृत्तिः. एकदेशेन व्रीहीणां प्रधानमात्रं निर्वर्तयितव्यम्. कुतः? अर्थस्य शक्यत्वात्, यो ऽत्रार्थः, येन कार्यं तत् तावत् निर्वर्त्यते, शेषकार्याणि यदि न शक्यानि, नाङ्गानुरोधेन प्रधानस्य गुणो बाधितव्यः. तद् ध्य् अङ्गम्, यत् प्रधानस्योपकरोति, न यद् अपकारे वर्तते. तत्र च शेषकार्याणि क्रियमाणानि प्रधाने व्रीहित्वं गुणं विहन्युः. व्रीहित्वं च प्रधाने साक्षाद् अङ्गभूतं श्रूयते, व्रीहिभिर् यजेतेति. तस्मान् न तेष्व् अनुरोधः कार्यः, असति ह्य् अङ्गप्रधानविभाग{*५/४५२*} एतद् एवं स्यात्, अस्ति ह्य् असौ. तस्मान् न प्रतिनिधिर् इति. तथा चान्यार्थदर्शनम् अपि भवति, तद् एव यादृक् तादृग् होतव्यम् इति.

NOTES:

  • {५/४५१: E२: एकदेशे}*
  • {५/४५२: E२: अङ्गभूप्रधानविभाग}*


____________________________________________





============================================================================


अध्यायः ६:


[६७४]{*६/१*}

NOTES:

  • {६/१: E२: ५,२६८; E६: २,१५३}*


____________________________________________


शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् // MS_६,४.१ //

दर्शपूर्णमासयोः श्रूयते: यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां वाचुयतो{*६/२*} भवति{*६/३*} इति. तत्र यदि द्व्यवदानमात्रम् उद्धृतं व्यापद्यते, किं शेषात् पुनर् अवदेयम्, नेति भवति संशयः. किं प्राप्तम्. द्व्यवदाननाशे, शेषात् पुनर् अवदेयम्. कुतः? तदर्थत्वात्, अग्न्यर्थं हि तद् धविः, अग्नये यागो निर्वर्तयितव्य इति, तदवदाने विनष्टे यागः कर्तव्य{*६/४*} एवावतिष्ठते, प्रयोजनं च यागेन. स चाग्नेयेन क्रियमाणः श्रुत एवाभिनिर्वर्तितो भवतीति किम् इति न क्रियेत. तस्माच् छेषाद् अवदातव्यम् इति.

NOTES:

  • {६/२: E१,६; E२: चाच्युतो}*
  • {६/३: TS २.६.३.३}*
  • {६/४: E२ (व्.ल्.): कर्तव्येत्य्}*


____________________________________________


निर्देशाद् वान्यद् आगमयेत् // MS_६,४.२ //

अथ वान्यद् धविर् आगमयेन् न शेषाद् अवदातव्यम्. कुतः. निर्देशात्, निर्देशो हि भवति, मध्यात् पूर्वार्धाद् अवदेयम् इति, द्व्यवदानं च होमसंबद्धम्{*६/५*}, द्व्यवदानं जुहोतीति. तत्रान्यच् छिष्टं मध्यस्य पूर्वार्धस्य विशेषणार्थम्. यच् च तद् धोमसंयुक्तं तद्विनष्टम्, तच् छेषेण क्रियमाणम् अमध्येनापूर्वार्धेन च कृतं स्यात्. नन्व् अवत्ते यच् छिष्टं ततो मध्यात् पूर्वार्धाच् च ग्रहीष्यते. उच्यते, कृत्स्नस्य यत् मध्यं पूर्वार्धं च तच् चोदितम्, न इतरस्य.
अथ वा निर्देशाद् इति, विनष्टे ह्य् अन्यद् द्रव्यं निर्दिश्यते, यस्य सर्वाणि हवींषि नश्येयुर् दुष्येयुर् वापहरेयुर् वा[६७५]{*६/६*}आज्येन ता देवताः परिसंख्याय यजेरन्न् इति, हविषो नाश आज्यं प्राप्तम्. तेन न शेषाद् अवदातव्यम् इति.
अपर आह, शेषनिर्देशाद् इति, निर्दिश्यते हि तच् छिष्टम् अपरेभ्यः शेषकार्येभ्य इति. तन् नोपपद्यते, न हि तानि शेषकार्याणि हवींषि प्रयोजयन्ति, न चानिवृत्तप्रयोजनं हविर् अन्यत्र प्रतिपाद्यम्. तस्मान् नायम् अर्थः.

NOTES:

  • {६/५: E१,६; E२: होमसंनद्धम्}*
  • {६/६: E२: ५,२६९; E६: २,१५४}*


____________________________________________


अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् // MS_६,४.३ //

अथ स्विष्टकृद् अर्थम् अवत्तं यदि विनश्यति, तत्र किं शेषाद् अवदेयम् उत नेति. किं प्राप्तम्? पुनः शेषाद् अवदेयम् इति. कुतः? नात्र कृत्स्नस्योत्तरार्धाद् अवदीयते{*६/७*}. कस्य तर्हि? संनिहितस्य, सति हि प्रयोजने संनिहितस्यावदेयम् इति, तस्माद्{*६/८*} अवदीयमाने श्रुतं कृतं भवति. तस्मात् शेषाद् अवदेयम् इति.
एवं प्राप्ते ब्रूमः, शेषभाजां स्याल् लोपः. कुतः? विशिष्टकारणात्, विशिष्टं हि कारणं तस्यावदाने, कथं प्रतिपाद्येतेति. प्रतिपत्तिश् च विविक्तकरणेनोपकरोति, तस्य विविक्तकरणाय प्रतिपाद्यमानस्य नियमो ऽयं स्विष्टकृद् धोमेन प्रतिपादयितव्यः. तथा हि स प्रतिपादितो भवति. स यदि होमायोद्धृतो विपद्येत, कृते विवेके न पुनर् ग्रहणं प्रयोजयेत्, प्रतिपाद्यमानश् च स्विष्टकृद् धोमेन प्रतिपादयितव्य इति. प्रतिपाद्यमानाभावाल् लोप एव स्विष्टकृतः स्यात्, प्रधाने कृते शिष्टं [६७६]{*६/९*} सर्वशेषकार्यसाधारणम्. तत्रैकस्योद्धृतौ शिष्टम् अन्यत्र प्रतिपादनीयम्.

NOTES:

  • {६/७: E१ (व्.ल्.): उत्तरार्धो गृयते}*
  • {६/८: E१ (व्.ल्.): तस्य}*
  • {६/९: E२: ५,२७७; E६: २,१५४}*


____________________________________________


निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् // MS_६,४.४ //

स्तो दर्शपूर्णमासौ, तत्र भक्षाः{*६/१०*} प्राशित्रचतुर्धाकरणशंयुवाककालाः. तेषु संदेहः, किम् अन्य एव तेषां भक्षयितारः, उत प्रकरणगता इति{*६/११*}. किं प्राप्तम्? शेषभक्षो ऽन्यैर् अप्रकरणस्थैः कर्तव्यः. कुतः? निर्देशात्, निर्दिश्यन्ते{*६/१२*} ह्य् अध्वर्यादय इडाभक्षे, यजमानपञ्चमा इडां भक्षयन्तीति. सर्वेषु भक्षयितृषु{*६/१३*} प्राप्तेषु परिसंख्यानार्थो निर्देशः क्रियते. इडाम् एवैते भक्षयेयुर् इति, यथाग्नेयो ऽष्टाकपाल{*६/१४*} इति सर्वस्मिन्न् अवयविनि यागानियमे प्राप्ते द्व्यवदानमात्रं श्रूयते, विधिर् वा न{*६/१५*}, प्राप्तत्वात्, नानुवादो ऽनर्थकत्वात्, परिसंख्या त्व् अर्थवत्ताय, एवम् एषां परिसंख्येति. अपि च यदि प्रकृता एव भक्षयेयुः, अश्वमेधे दोषः स्यात्, बहुत्वाद् भक्षाणाम्, भक्षयन्तो म्रियेरन्.

NOTES:

  • {६/१०: E१,६; E२: भक्षः}*
  • {६/११: E१,६; E२: प्रकरणगताः पुरुषा इति}*
  • {६/१२: E२,६: निर्देश्यन्ते}*
  • {६/१३: E१,६; E२: भक्षयितव्येषु}*
  • {६/१४: TS २.६.३.३}*
  • {६/१५: E१,६; E२: स विधिर् न}*


____________________________________________


सर्वैर् वा समवायात् स्यात् // MS_६,४.५ //

सर्वैर् वा प्रकृतैर् एव भक्ष्येत. तद् धि भक्षणं पुरुषसंस्कारार्थम्, पुरुषाः संस्कृताः प्रचरिष्यन्तीति. तेषु विनिगमनाया अभावाद् यावन्तः प्रकरणे समवेताः, ते सर्वे भक्षयेयुर् इति.


____________________________________________


निर्देशस्य गुणार्थत्वम् // MS_६,४.६ //

अथ यद् उक्तम्, निर्देशाद्{*६/१६*} इति, गुणार्थः सः, अन्ये कर्म[६७७]{*६/१७*}करत्वाद् एव प्राप्ताः, तत्र यजमानस् तेषां पञ्चमो वचनात् निर्दिश्यते. तत्प्राप्त्यर्थं चेदं वचनम्. ततो न परिसंख्या.

NOTES:

  • {६/१६: Vग्ल्. MS ६.४.४}*
  • {६/१७: E२: ५,२७१; E६: २,१५५}*


____________________________________________


प्रधाने श्रुतिलक्षणम् // MS_६,४.७ //

यत् तु द्व्यवदानमात्रं प्रधाने निर्दिश्यते, तद् वचनप्रामाण्यात् परिसंख्यानार्थम्. न हि तत्र कस्यचिद् अपूर्वस्य विधिः, इह यजमानो विधीयते, विधिपरिसंख्यासंशये विधिर् ज्यायान्. तत्र स्वार्थे शब्दः, परिसंख्यायां त्रयो दोषाः, स्वार्थहानम्, अस्वार्थपरिग्रहः, प्राप्तबाधश् चेति. तस्मात् प्राकृता एव भक्षयेयुर् इति.


____________________________________________


अर्थवद् इति चेत् // MS_६,४.८ //

अथ यद् उक्तम्, अश्वमेधे विरोधः स्यात्, बहुत्वाद् भक्षाणाम्{*६/१८*} इति, तत् परिहर्तव्यम्//

NOTES:

  • {६/१८: Vग्ल्. Ś अद् MS ६.४.४}*


____________________________________________


न चोदनाविरोधात् // MS_६,४.९ //

अश्वमेधे न सर्वं बक्षयिष्यन्ति, अर्थात् सर्वं भक्षयन्तो ऽश्वमेधं न समापयेयुः. तत्राश्वमेधश्रुतिः प्रत्यक्षा, सा विरुध्यमाना चोदकप्राप्तं सर्वभक्षणं बाधते. प्रकृतौ तु न विरोधः. तस्मात् सर्वं प्रकृता भक्षयेयुर् इति.


____________________________________________


अर्थसमवायात् प्रायश्चित्तम् एकदेशे ऽपि // MS_६,४.१० //

स्तो दर्शपूर्णमासौ, तत्रामनन्ति, भिन्ने जुहोति, स्कन्ने जुहोतीति. तत्र संदेहः, किं कृत्स्ने भिन्ने स्कन्ने च [६७८]{*६/१९*} प्रायश्चित्तम्, उतैकदेशे ऽपि भिन्ने स्कन्ने चेति. किं पुनः सर्वभिन्नम्, किम् एकदेशभिन्नम् इति, चूर्णीकृतम् अयोग्यं प्रयोजनाय, कृत्स्नभिन्नम्{*६/२०*}. यच् छकले विगते ऽपि प्रयोजनसमर्थम्, तद् एकदेशभिन्नम् इति. किं प्राप्तम्. एकदेशभिन्ने ऽपि प्रायश्चित्तम्. कस्मात्. अर्थसमवायात्, समवेतं तत्र भेदनम्, एकदेशभिन्नम् अपि भिन्नम् इति, एवं प्राप्ते निमित्ते नैमित्तिकं कर्तव्यं भवति.

NOTES:

  • {६/१९: E२: ५,२७२; E६: २,१५६}*
  • {६/२०: E१,६; E२: तत् कृत्स्नभिन्नम्}*


____________________________________________


न त्व् अशेषे वैगुण्यात् तदर्थं हि // MS_६,४.११ //

तुशब्दः पक्षं व्यावर्तयति. नाशेषे भिन्ने{*६/२१*} प्रायश्चित्तं स्यात्. विनष्टसंस्कारार्थं हि प्रायश्चित्तम्. कुतः. एतद् भेदनवता प्रयोजनम् अस्ति, न होमेन, तेन संस्कृतेन{*६/२२*} प्रयोगः करिष्यन्त इति प्रायश्चित्तं क्रियते. न च, तेन चूर्णीकृतेन प्रयोगः शक्यते कर्तुम्. तस्मात् प्रायश्चित्तम् अनर्थकम्. एकदेशभिन्नेन तु संस्कृतेन शक्यते प्रयोगः, तस्माद् एकदेशभिन्ने प्रायश्चित्तं स्याद् इति.

NOTES:

  • {६/२१: E१,६; E२: नाशेषे ऽपि भिन्ने}*
  • {६/२२: E१,६; E२: चूर्णीकृतेन}*


____________________________________________


स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हि तस्य गुणार्थेनानित्यत्वात् // MS_६,४.१२ //

स्याद् वा प्रायश्चित्तम्, कृत्स्नभिन्ने ऽपि. कुतः. प्राप्तनिमित्तत्वात्, प्राप्तं हि निमित्तं भेदनम्, प्राप्ते च निमित्ते नैमित्तिकं कर्तव्यम्. यच् च उक्तम्, व्यापन्नसंस्कारार्थं प्रायश्चित्तम् इति, नायं तस्य धर्मः. कुतः. नित्यसंयोगात्, नित्यवद् धोमः. अनित्यं हि भेदनम्, न हि नित्यम् अनित्यस्योपकर्तुं चोद्यते. यदि नित्यं दर्शपूर्णमासयोर् अङ्गं नानित्यस्योपकाराय. कुतः. कदाचिद् अनित्यं नैव स्यात्, तत्र कथं तस्योपकारकं भवेत्. तत्र को दोषः. न शक्यं [६७९]{*६/२३*} नित्येनोपकर्तुम्{*६/२४*}, तेन नित्यम् उपकुर्याद् इति वचनं प्रलाप एव. अथ नैमित्तिकम्, न दोषो भवति. तस्माद् अस्मत्पक्ष एव. अस्मिन् पक्षे यदा भिन्नम्, तदा होमः. यदा न भिन्नम्, तदा नैव होमो विधीयते. भवदीये पक्षे भवति दोषः, नित्यानित्ययोर् नास्ति संबन्ध इति. तस्मात् भिन्नमात्रे प्रायश्चित्तम् इति.

NOTES:

  • {६/२३: E२: ५, २७४; E६: २,१५६}*
  • {६/२४: E१,६; E२: नित्यस्योपकर्तुम्}*


____________________________________________


गुणानां च परार्थत्वाद् वचनाद्{*६/२५*} व्यपाश्रयः स्यात् // MS_६,४.१३ //

अस्ति वचने न गुणो गुणार्थो भवितुम् अर्हति{*६/२६*}, प्रकरणतः सर्वं प्रधानार्थम्. भिन्नम् अपि होमो ऽपि, न च भिन्नम् आधारभावेनोपदिश्यते. भिन्नस्याधारभावे हि न होमान्तरं विधीयेत. प्रधानस्यैव हि तदा भिन्नो गुण इति गम्यते. तत्राहवनीयसंयोगो बाध्येत. वचनाद् विकल्प इति चेत्. न, निमित्तत्वेन संभवात्, होमस्य च श्रुत्या विहितत्वात्. यदा होमो विधीयते, तदा श्रुत्या, यदा भिन्नो गुणः, तदा वाक्येन. तस्मान् नाधारो भिन्नः. यद्य् उच्येत, निमित्तपक्षे ऽपि न होमान्तरम्, प्रकृतस्यैव होमस्य निमित्तं विधीयेतेति. तन् न, अनुपादीयमानं हि निमित्तम् इत्य् उच्यते. यदि हि विधीयेत, निमित्तम् एव तन् न स्यात्. यदि च यस्यापि निमित्तं सो ऽप्य् उद्दिश्येत, तत्र द्वयोर् उद्दिश्यमानयोः संबन्ध एव न स्यात्. न चात्र भेदनं कुर्याद् इति विधीयते. भेदने निर्वृत्ते यद् अन्यच् छ्रूयते, तद् विधीयते.

NOTES:

  • {६/२५: E१,६; E२ ओम्. वचनाद्}*
  • {६/२६: E२ (व्.ल्.): न गुणा गुणार्था भवितुम् अर्हन्ति}*


____________________________________________


भेदार्थम् इति चेत् // MS_६,४.१४ //

अथोच्यते, एवम् उपायं तत्कपालं संधीयते. गायत्र्या [६८०]{*६/२७*} त्वा शताक्षरया संदधीतेति{*६/२८*} तत्कपालं संदध्याम्{*६/२९*} इति. तत्र वक्ष्यामः,

NOTES:

  • {६/२७: E२: ५,२७६; E६: २,१५७}*
  • {६/२८: E२ (व्.ल्.): गायत्र्या संदधीतेति}*
  • {६/२९: E२ (व्.ल्.): कपालं संदध्याम्}*


____________________________________________


शेषभूतत्वात्{*६/३०*} // MS_६,४.१५ //

न भेदनस्य शेषभूतं युज्यते, न तत् संधातुं शक्यते होमेन मन्त्रेण वा. मृदापि संधीयमानस्य भिन्नबुद्धिर् नैवापेयात्.

NOTES:

  • {६/३०: E२: नाशेषभूतत्वात्; E२ वेर्zएइछ्नेत् इन् देर् Fउßनोते fएर्नेर् दिए Lएसर्त् शेषभूतत्वात् देर् गेद्रुच्क्तेन् Aउस्गबेन्}*


____________________________________________


अनर्थकश् च सर्वनाशे स्यात् // MS_६,४.१६ //

सर्वनाशे च श्रूयते, भिन्नं कपालम् अप्सु प्रवहन्तीति{*६/३१*}, तत्रानर्थकः संस्कारः. ननु तत उद्धृत्योपधायिष्यते. नेति ब्रूमः, अन्यद् उपदधातीति ह्य् आमनन्ति. तसान् नैमित्तिकं कर्माङ्गं भिन्ने जुहोतीति.

NOTES:

  • {६/३१: E१,६,E२ (व्.ल्.); E२: प्रहरतीति}*


____________________________________________


क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् // MS_६,४.१७ //

दर्शपूर्णमासयोः श्रूयते, अथ यस्य पुरोडाशौ क्षायतस् तं यज्ञं वरुणो गृह्णाति. यदा तद् धविः संतिष्ठेत, अथ तद् एव हविर् निर्वपेत्. यज्ञो हि यज्ञस्य प्रायश्चित्तिर् इति. तत्र संदेहः. किं सर्वक्षामे प्रायश्चित्तम्, उतैकदेशक्षाम इति. किं प्राप्तम्. प्राप्तनिमित्तत्वात् कृत्स्ने वैकदेशे वा. एवं प्राप्ते ब्रूमः, क्षामे तु सर्वदाहे स्याद् इति. तुशब्दः पक्षं व्यावर्तयति, क्षामे सर्वदाहे प्रायश्चित्तं स्यात्. कुतः. एकदेशस्यावर्जनीयत्वात्, न शक्यत{*६/३२*} एकदेशक्षामता{*६/३३*} वर्जयितुम्. नियतम् अग्निसंयोगे दाह्यस्य सूक्ष्मा{*६/३४*} अवयवाः क्षीयन्ते. तप्तेषु च [६८१]{*६/३५*} कपालेष्व् अधः पाकार्थं पुरोडाशो ऽधिश्रीयते, उपरि चाङ्गारा अभ्युह्यन्ते, तद् अवर्जनीयम्. निमित्तत्वेनापि श्रूयमाणं नित्यम् एव स्यात्. तत्र यस्येति निमित्तश्रवणं विवक्षितं स्यात्. तस्मात् सर्वक्षामे प्रायश्चित्तम् इति.

NOTES:

  • {६/३२: E२ (व्.ल्.): न शक्य}*
  • {६/३३: E२: एकदेशक्षामो}*
  • {६/३४: E२ (व्.ल्.): नियमेनाग्निसंयोगे ह्य् अस्य सूक्ष्मा}*
  • {६/३५: E२: ५,२७७; E६: २,१५८}*


____________________________________________

दर्शनाद् वैकदेशे स्यात् // MS_६,४.१८ //

न चैतद् अस्ति, सर्वदाहे प्रायश्चित्तम् इति, एकदेशे क्षायति भवितुम् अर्हति. निमित्तं ह्य् उपसंप्राप्तं{*६/३६*} क्षाणं नाम. एकदेशक्षाणम् अपि क्षाणम् एव. यदि तत्र न क्रियते, श्रुतं न क्रियेत. न चैतद् युक्तम्. अपि च दर्शयति, यदा तद् धविः संतिष्थेत{*६/३७*}, अथैतद्{*६/३८*} एव हविर् निर्वपेद् इति, तेनैव हविषा संस्थानं दर्शयति. तत् सर्वक्षाणे नावकल्पते. तस्माद् एकदेश एव क्षायति प्रायश्चित्तम् इति.

NOTES:

  • {६/३६: E२ (व्.ल्.): ह्य् उभयं प्राप्तं}*
  • {६/३७: E१,६; E२: संतिष्थते}*
  • {६/३८: E१,६; E२: अथ तद्}*


____________________________________________


अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः // MS_६,४.१९ //

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, यद् उक्तम्, एकदेशे ऽपि क्षायति{*६/३९*} प्रायश्चित्तम् इति, किं तर्हि. कृत्स्नक्षाम एव प्रायश्चित्तम्. उपसंप्राप्तं हि निमित्तम्, यच् छास्त्रोक्तं पुरोडाशौ क्षायत इति, कृत्स्नस्य क्षातिर्{*६/४०*} नावयवस्य. न चैकदेशक्षामे, तस्यावर्जनीयत्वात्. अथ यद् उक्तम्, क्षामेण हविषा समाप्तिर् दृश्यते, यदा तद् धविः संतिष्ठेतेति. उच्यते, संस्थाने निमित्ते प्रायश्चित्तम्. यदाप्य् अन्येनापि हविषा तत् संस्थाप्यते, तदापि प्रायश्चित्तम् इति न दोषः.

[६८२]{*६/४१*}

NOTES:

  • {६/३९: E१,६,E२ (व्.ल्.); E२: एकदेशे क्षायति}*
  • {६/४०: E२: क्षतिर्}*
  • {६/४१: E२: ५,२७७; E६: २,१५८}*


____________________________________________


तद्धविःशब्दान् नेति चेत् // MS_६,४.२० //

एवं चेद् उच्यते, अन्येन हविषा यदा संस्थाप्यत इति. नैवम्. तद्धविःशब्दात्, तद्धविःशब्दो ऽत्र भवति. यदा तद्धविः संतिष्ठेतेति. अत्रान्येन हविषा संस्थाप्यमाने तद्धविःशब्दो नावकल्प्येतेति.


____________________________________________


स्याद् अन्यायत्वाद्{*६/४२*} इज्यागामी हविःशब्दस् तल्लिङ्गसंयोगात् // MS_६,४.२१ //

स्याद् इज्यागामी{*६/४३*} हविःशब्दः. तद्धविः संतिष्ठेत तद्धविष्क कर्म संतिष्ठेतेति{*६/४४*}. ननु मुख्याभावे गौणो गृह्यते, नान्यथेति. उच्यते, मुख्याभाव एवायम्. कथम्. यदा संतिष्ठेत, तत् कर्म तेन हविषेति वाक्यं भिद्येत. अवाचकं च स्यात्. कर्मैव हि संतिष्ठते, न हविः, तेन निमित्तम्{*६/४५*}. तद् धविर् इत्य् अनुवादः. अनुवादश् चेद् अन्यहविष्के ऽपि कर्मणि संस्थिते प्रायश्चित्तम् इति गम्यते. कथं पुनर् हविःशब्दः कर्मणि वर्तत इति. तल्लिङ्गसंयोगात्, हविःसंबद्धं कर्म हविःशब्देन हविःसंबन्धाद्{*६/४६*} अवगम्यते, यथा प्रसह्यकारितया देवदत्तसंबद्धया{*६/४७*} लक्ष्यते सिंहः. एवं हविषापि कर्म लक्ष्यते. तस्मात् कृत्स्नक्षामे प्रायश्चित्तम् इति.

NOTES:

  • {६/४२: E१ (Fन्.): २ HSS हबेन् अन्यायत्वात् निछ्त्}*
  • {६/४३: E२: इज्यगामी}*
  • {६/४४: E१ हत् तद्धविष्क कर्म सन्तिष्ठेत इन् Kलम्मेर्न् गेसेत्zत्}*
  • {६/४५: E२: तेन संस्थानं निमित्तम्}*
  • {६/४६: E१ (व्.ल्.): हविःष्व् एव बुद्धिसंबन्धाद्}*
  • {६/४७: E१,६; E२: देवदत्तसंबद्ध्या}*


____________________________________________


यथाश्रुतीति चेत् // MS_६,४.२२ //

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रूयते, तत्र [६८३]{*६/४८*} इदम् अस्ति वचनम्, यस्योभयं हविर् आर्तिम् आर्च्छेद् ऐन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६/४९*} इति. तत्र संदेहः, किम् उभयस्मिन्न्{*६/५०*} आर्ते पञ्चशरावो निर्वप्तव्यः, उतान्यतरस्मिन्न् इति. किं प्राप्तम्. इति चेत् पश्यसि, एवंजातीयक एकस्मिन्न्{*६/५१*} इति.
तत्र ब्रूमः, उभयोर् इति. कुतः. यथाश्रुति भवितुम् अर्हति, यद् यच् छ्रूयते, तद् अवगम्यते. उभयोश् चार्तौ श्रूयते, श्रूयमाणं च विवक्षितुं न्याय्यम्, इतरथा यावद् एव हविर् इति तावद् एवोभयं हविर् इति स्यात्. तस्माद् उभयोर् आर्त्यां पञ्चशराव इति.

NOTES:

  • {६/४८: E२: ५,२७८; E६: २,१५९}*
  • {६/४९: Tऐत्Bर्. ३.७.१.८}*
  • {६/५०: E१ (व्.ल्.): उभयस्य}*
  • {६/५१: E१ (व्.ल्.): एवंजातीयके कस्यार्त्याम्; E२: एवंजातीयक एकस्यार्त्याम्}*


____________________________________________


न तल्लक्षणत्वाद् उपपातो हि कारणम् // MS_६,४.२३ //

नैतद् एवम्. उपपातो ह्य् आर्तिसंबद्धं द्रव्यम्, तत्कारणम्. तस्य लक्षणं हविर् आर्तिः, तद् व्यस्तं समस्तं च निमित्तम्. न ह्य् उभयशब्देन शक्यं विशिष्टुम्, विशिष्यमाणे{*६/५२*} हि वाक्यम् भिद्येत, हविष आर्तौ पञ्चशरावः. स चोभयस्य हविष इति.
आह, यदि विशेषणं न मृष्यते, हविषापि ते विशेषणं न प्राप्नोति. तद् अभिधीयते, मृष्यामहे हविषा विशेषणम्, अविशेष्यमाणे ऽनर्थकं स्यात्. यस्यार्तिम् आर्च्छेद् इत्य् अविशेषे यत्किंचिद् इति गम्यते{*६/५३*}. तत्र सर्वस्यैव किंचिद् आर्तिम् ऋच्छति, अन्ततश् चरितं निमिषितं चिन्तितम्{*६/५४*} इति. तत्र यस्येति निमित्तवचनं नित्यम् अनुपपन्नं{*६/५५*} गम्यते. तस्माद् अवश्यम् आर्तिर् विशेष्टव्या. सा च हविषा विशिष्यते, तथा हविः [६८४]{*६/५६*} आर्तिसंबन्धनिर्वृत्तिर् अनिमित्तं पञ्चशरावस्य. शक्नोति हि श्रुत्या तं संबन्धं वक्तुम्. हविर् उभयसंबन्धं तु वाक्येन ब्रूयात्, दुर्बलं च वाक्यं श्रुतेः.
ननु हविर् आर्तिसंबन्धो ऽपि वाक्येनैव. उच्यते, आर्तिनिर्वृत्तिर् अपि तत्र गम्यते. सा च श्रुत्या, हविर् उभयसंबन्धे ऽत्यन्तं श्रुतिर् अवहीयते{*६/५७*}. तस्मान् न तत्संबन्धो निर्वर्त्यमानो निर्दिश्यत इति. कथं तर्ह्य् उभयशब्दः. उभयम् इति नित्यानुवादः, एकस्मिन्न् अप्य् आर्ते ऽपरस्मिन्न् अपि. तस्माद् उक्तं यस्योभयं हविर् आर्तिम् आर्च्छेद् इति.

अथ कस्मान् न पदद्वयविशिष्टार्तिर् निमित्तं प्रतीयत इति, यस्योभयगुणविशिष्टं हविर् आर्तिम् आर्च्छेद् इति. अत्रोच्यते, कथं तावद् भवान् मन्यते, विशिष्टेनार्थेन विशिष्टार्तिर् निमित्तम् इति. आह, विशिष्टार्थस्य संनिधानाद् विशिष्टो ऽर्थ आर्तिसंनिहितः. किं पुनः स्यात्, यद्य् एवं भवेत्. तत उभयविशिष्टार्तिर्{*६/५८*} निमित्तम् इति गम्यते.
अत्रोच्यते, इदं तावद् देवानांप्रियः प्रष्टव्यः. यस्यापि हि विशिष्टार्थ आर्तिसंनिहितो भवति. किं तस्याविशिष्टो दण्डैः पराणुद्यते. किम् अतो यन् न पराणुद्यते. एतद् अतो भवति, अविशिष्टगताप्य्{*६/५९*} आर्तिर् निमित्तं{*६/६०*} पञ्चशरावस्य भवति. ननूभयशब्दो हविर् विशेक्ष्यति{*६/६१*}. न, हविःशब्देनासंबध्यमानस् तन् न शक्नोति विशेष्टुम्. आनन्तर्यात् संभन्त्स्यते, तर्हि तथापि न समर्थः. न ह्य् असौ निवृत्तिं प्रयोजयति{*६/६२*}.
आह, विशेषवचनत्वात् तन्निर्वर्तको भविष्यति, यथा शुक्ला गौरानीयताम् इति. न, एवम् अभिहिते कृष्णाम्{*६/६३*} आनयन्ति. शुक्लशब्द एनां गां कृष्णादिभ्यो निवर्तयति.
उच्यते, विषम उपन्यासः, न तत्र गवाकृत्या द्रव्यं लक्षयित्वा, तस्यानयनम् उच्यते, तत्रापि चेद् एवम् अभविष्यत्, नैव एनां [६८५]{*६/६४*} शुक्लशब्दो{*६/६५*} व्यशेक्ष्यत. उभयविशेषणविशिष्टं तु तत्रानयनं प्रधानम् उच्यते. इह पुनर् आर्तिहविष्ट्वलक्षिते द्रव्ये पञ्चशरावः{*६/६६*}. किं पुनः कारणम्. प्रधानभूत आख्यातार्थे संहत्य विशेषणं भवति, परार्थे पुनर् वियुज्येति{*६/६७*}. उच्यते, प्रधानभूत आकृतिर् गुणो वा तत्संबन्धार्थम् उच्यते, तत्रोभयविशेषणविशिष्ट{*६/६८*} एकस्माद् वाक्याद् अवगम्यते. तद् विशिष्टं च कृत्वा कृती भवति. अन्यतरविशिष्टं कुर्वन्न् अश्रुतं कुर्यात्. यत्र पुनर् आकृतिलक्षिते द्रव्य आख्यातार्थः कीर्त्यते, तत्र सर्वेष्व् एव तज्जातीयेषूक्तो भवति. न तत्रैकस्मिन् निर्वृत्ते कृतं{*६/६९*} मन्येत. अपरस्मिन्न् अपि ह्य् आकृतिलक्षिते तद् उक्तम् एव. तत्रोक्तम् अप्रतिषिद्धं च किम् इति न क्रियेत. आख्यातार्थे पुनः प्रधाने न तस्याकृतिलक्षितेन संबन्धः. तत्र तदाकृतिकान्तरे ऽनुपसंह्रियमाणे ऽपि कृतम् एव प्रधानम्, सगुणं च प्रधानं भवति. न च किंचिच् छ्रुतं हीयेतेति. तस्मात् तत्र विशेषणं युक्तम्, न त्व् इह तथा. इह हि हविर् आकृतिकस्य द्रव्यस्यार्तौ पञ्चशराव इत्य् उक्तम्. तन् न शक्यं विशेषवचनेन प्रतिषेधावाचकेन निवर्तयितुम्.
अपि चोभयशब्दे हविषा संबध्यमाने ऽपि नैवोभयविशिष्टार्तिः प्रतीयते. किं कारणम्. हविषोभयशब्दः संबध्यते. नार्तिम् आर्च्छेद् इत्य् अनेन पदेन. तत्र संनिहिते ऽप्य् उभयशब्दे हविःशब्दस्य यावानर्थः, तावतैवार्तिः संबध्यते. अविशिष्टश् च तत्रार्थः{*६/७०*}. तस्मान् नोभयविशिष्टार्तिर् निमित्तम् इति.
अथार्त्याश्रयविभक्तियोगाद् उभयशब्दस्य, उभयविशिष्टार्तिर् इत्य् उच्यते. तन् न, विभक्तिसंयोगो हि हविर् विशेषणम् उभयशब्दं शक्नुयात् कर्तुम्, समभिव्याहारात्, नार्तिविशेषणम्. न ह्य् अस्यार्त्या हविर् विशिष्टस्य समभिव्याहारो ऽस्ति. [६८६]{*६/७१*} अथोच्यते, असत्य् अपि समभिव्याहार आर्तिशब्दसंनिधानात् तद्विशिष्टैवार्थिः प्रत्येष्यत इति. तन् न, असत्यां ह्य् आकाङ्क्षायां संनिधानम् अकारणं भवति, यथा भार्या रज्ञः, पुरुषो देवदत्तस्येति. एकवाक्यगतत्वात् तद्विशिष्टं गम्यत इति चेत्. नैतद् एवम्. एकस्मिन्न् अपि वाक्ये तदवयवभूतस्यानपेक्षितस्य नैव भवति संबन्धः, यथा, अश्वेन व्रजति, श्वेतेन पटेनावृत इति, नानपेक्षितस्याश्वस्य श्वैत्यं विशेषणं भवति.
अथोच्यते, आर्तिविशिष्टेन हविषोभयस्य{*६/७२*} संबन्ध इति. तद् अपि नोपपद्यते. न ह्य् आर्तिम् आर्च्छेद् इति हविर् विशेषणत्वेनोपादीयते. किं तर्हि. पञ्चशरावस्य निमित्तत्वेन, हविर् आर्तेर् उभयपञ्चशरावसंबन्धे यौगपद्येनाभ्युपगम्यमाने वाक्यं भिद्येत.
अथ हविर् आकृतिलक्षितेन संबद्धं आर्च्छेद् इति पुनर् हविर् विशिष्टेनोभयशब्देन संबध्येत. तथापि वाक्यं भिद्येत. तस्मान् नोभयविशिष्टार्तिर् निमित्तम्.
आह, यथैवाख्यातार्थप्राधान्य उभयविशिष्तोच्यत इति नान्यतरविशिष्टा निमित्तम् गम्यते. एवम् इतरस्मिन्न् अपि पक्षे उभयविशेषणविशिष्टा सा उच्यते, इति यद्य् अपि स्वेन आत्मनाविशिष्टाविशिष्टा, तथाप्य् अन्यतरविशिष्टा भवन्ती न निमित्तं भवितुम् अर्हतीति. को विशेष{*६/७३*} इति. तद् अभिधीयते, मत्पक्ष उपादेयत्वेन विशेषणद्वयम्, त्वत्पक्षे पुनर्लक्षणत्वेन. आह, किम् अतः, यल् लक्षणत्वेन. उच्यते{*६/७४*}, एतद् अतो भवति. हविराकृत्या लक्ष्यते द्रव्यम्, तस्य किंचिद् वक्तव्यम् इति. तद् अलक्षितम् उच्यमानं न विज्ञायेत कस्य स्याद् इति. अथवा सर्वस्यैव द्रव्यस्येति गम्येत. तस्मिन्न् उभयस्मिन्न् अप्य् अविशिष्टे{*६/७५*} सति तस्याश्रयं लक्षयितुं हविराकृतिर् उच्यते. [६८७]{*६/७६*} तत्र द्वयम् आपतति. यद् धविराकृतिकं तदार्तम् इति, यद् वा यद् धविराकृतिकम्, तद् उभयम् इति. यदि तावद् यद् धविराकृतिकं तदार्तम् इत्य् अपेक्ष्यते. ततो हविराकृतिकम् उभयम् अनुभयं वार्तं निमित्तं गम्यते.
अथ यद् धविराकृतिकं तद् उभयम् इति ततो नार्तिर् हविषा विशेष्यते. हविषाविशिष्यमाणायम्{*६/७७*} अर्ताव् उभयशब्दो हविर् विशेक्ष्यतीति, नैतद् अवकल्पते. कथम् इति. एवं किल विशेष्येत, यद् धविराकृतिकम् उभयम् इति, तत्र पुनर् वक्तव्यम्, यद् धविराकृतिकम् उभयम्, तच् चेद् आर्तम् इति. कथं तेन विशिष्टेनार्तिः संबध्येतेति, न{*६/७८*} पुनर् उभयहविःशब्दौ चार्तिविशेषणार्थम्{*६/७९*} उच्चार्येयाताम्. अथ पुनरुच्चारणं न क्रियते, तथा यद्य् अपि हविःशब्दस् तन्त्रेणार्त्युभयाश्रयलक्षणार्थं{*६/८०*} नोच्चार्येत. अविशिष्टम्{*६/८१*} आर्तेर् लक्षणं स्यात्, अविशिष्टम् उभयस्य. विशिष्टे इष्टे पुनरुच्चारणं कर्तव्यम्. तत्र वाक्यभेदः.
एवम् उभयशब्दो यद्य् आर्च्छतिना संबध्येत, न हविर्विशिष्टं स्यात्, तत्राविशिष्टस्य हविष आर्तिर् निमित्तम् स्यात्. अथ हविःशब्देन संबध्येत, पुनरार्तिसंबन्धार्थं हविःशब्दसहितम् उच्चार्येत, तच् चैतद् इति वा सर्वनाम्ना निर्दिश्येत, तत्र स एव वाक्यभेदः.
उपादेयत्वे पुनर् नान्योन्यविशेषणत्वेन प्रयोजनम्. द्वयम् अप्य् आर्तिं विशेष्टुम् उच्चार्येत. तत्र नान्यतरविशिष्टार्तिर् निमित्तं भविष्यति. लक्षणत्वे त्व् अन्यतरविशिष्टा भवतीत्य् एष विशेषः.
अपि च, सर्वस्वैव पदस्य पदान्तरसंबन्धे सति च, शब्दाद् ऋते तृतीयेन पदेन सत्यां गतौ संनिहितेनापि संबन्धो न युक्तः, न हि भवति, भार्या राज्ञः पुरुषो देवदत्तस्येत्य् अत्र राजा पुरुषविशेषणम्. असत्यां तु गताव् उपादेयस्यानेकस्यापि प्रधानेन संबन्धो ऽवकल्पते व्यवहितेनापि. व्यव[६८८]{*६/८२*}धानाद् अर्थो बलीयान् इति, लक्षणत्वे तु लक्षणद्वयसंनिपाते ऽवश्यं हेये ऽन्यतम् अस्मिन्{*६/८३*} व्यवहितो गुणो वा हातव्यो भवति.

NOTES:

  • {६/५२: E१,६; E२: विशेष्यमाणे}*
  • {६/५३: E१ (व्.ल्.): अविशेषाद् यत्किंचिद् इति गम्यते}*
  • {६/५४: E१ (fन्.): Eइनिगे HSS हबेन्: चिन्तितम् निछ्त्}*
  • {६/५५: E१,६; E२: नित्ये ऽनुपपन्नं}*
  • {६/५६: E२: ५,२८१; E६: २,१६०}*
  • {६/५७: E१,६; E२: एव हीयते}*
  • {६/५८: E२ (व्.ल्.): उभयार्थेत विशिष्टार्तिर्}*
  • {६/५९: E१,६; E२: अविर्विशेष्टगताप्य्}*
  • {६/६०: E१,६; E२: निमित्त}*
  • {६/६१: E१,६; E२: हविशेक्ष्यति (?)}*
  • {६/६२: E२ (व्.ल्.): प्रत्याययति}*
  • {६/६३: E१,६; E२: एवम् अभिहिते न कृष्णाम्}*
  • {६/६४: E२: ५,२८२; E६: २,१६०}*
  • {६/६५: E१ (व्.ल्.): अशुक्लशब्दात्}*
  • {६/६६: E१,६,E२ (व्.ल्.); E२: पञ्चशरावः कर्तव्यः}*
  • {६/६७: E२ (व्.ल्.): वियुत्येति}*
  • {६/६८: E१,६; E२: तत्रोभयविशेषणविशिष्टम्}*
  • {६/६९: E१,६, E२ (व्.ल्.); E१ (व्.ल्.), E२: कृती}*
  • {६/७०: E२ (व्.ल्.): तस्यार्थः}*
  • {६/७१: E२: ५,२८४; E६: २,१६१}*
  • {६/७२: E२ (व्.ल्.): हविषोभयशब्दस्य}*
  • {६/७३: E१,६; E२: को वा विशेष}*
  • {६/७४: E२ (व्.ल्.): तद् उच्यते}*
  • {६/७५: E१,६,E२ (व्.ल्.); E२: निर्दिष्टे}*
  • {६/७६: E२: ५,२८५; E६: २,१६२}*
  • {६/७७: E२: हविषाविशेष्यमाणायम्}*
  • {६/७८: E२ ओम्. न}*
  • {६/७९: E२: पुनश् चोभयहविःशब्दाव् आर्तिविशेषणार्थम्}*
  • {६/८०: E१,६,E२ (व्.ल्.); E२: तन्त्रेणार्त्युभयाश्रयलक्षणत्वे}*
  • {६/८१: E१,६; E२: तथाप्य् अविशिष्टम्}*
  • {६/८२: E२: ५,२८७; E६: २,१६३}*
  • {६/८३: E१,६; E२: ऽन्यतरस्मिन्}*


____________________________________________


होमाभिषवभक्षणं च तद्वत् // MS_६,४.२४ //

ज्योतिष्टोमे श्रूयते, हविर्धाने ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्{*६/८४*} भक्षयन्तीति. तत्रान्येन वचनेनाभिषव उक्तः, यजतिना होमः. तौ तावन् न विधीयते, न च तयोः क्रमः. अर्थाद् एव हि स प्राप्तः. तस्माद् एककर्तृकं होमाभिषवाभ्यां भक्षणं विधीयते. अभिषवे कृते होमे च तत्कर्तृभिः भक्षणं कर्तव्यम् इति. तत्रैष संदेहः. किम् उभयं यः कर्यात् स एव भक्षयेत्, उतान्यतरेणापि भक्षणम् इति. किम् प्राप्तम्. होमाभिषवभक्षणं च तद्वत्, तद्वद् एव स्यात्, यद्वद् धविष आर्तिः. कथम्. नैतद् एवं संबध्यते, अभिषुत्य ततो हुत्वा ततो भक्षयेद् इति. नानेनाभिषवस्य होमस्य च क्रमः कीर्त्यते, अभिषुत्य ये जुह्वति, ते भक्षयन्तीति. वाक्यं ह्य् एवं भिद्येत, अभिषुत्य भक्षयन्ति, हुत्वा भक्षयन्तीति.
तस्माद् धोमाभिषवयोः परस्परेण संबन्धो नास्तीत्य् एकेनापि भक्षणं संबध्येत. अपरेणापि, अभिषुत्य भक्षयन्तीति{*६/८५*}. तस्माद् अन्यतरेण निमित्तेन भक्षणं भवतीति.

NOTES:

  • {६/८४: E२ हत् भक्षान् इन् Kलम्मेर्न्}*
  • {६/८५: E१ (व्.ल्.): अपरेणापि, हुत्वा भक्षयन्तीति}*


____________________________________________


उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् // MS_६,४.२५ //

उभाभ्यां वा निमित्ताभ्यां भक्षयेत्. न भक्षणं होमाभिषवयो[६८९]{*६/८६*}र् धर्मो विधीयते. किं हि स्याद् यदि तयोर् धर्मो विधीयेत. होमाभिषवौ{*६/८७*} प्रधानम् इति भक्षणं गुणः प्रतिप्रधानं भिद्येत. अथ पुनर् उभाभ्यां निमित्ताभ्यां भक्षणं विधीयते. तस्मिन् विहित एको ऽर्थो विहितो भवति. तेनैकं वाक्यम्, तद् एतावति पर्यवसितं भवति, अभिषुत्य हुत्वा भक्षयन्तीति. तत्रैतद् अवान्तरं वाक्यम्, हुत्वा भक्षयन्तीति. न च महावाक्ये सत्य् अवान्तरवाक्यं प्रमाणं भवति, पदान्तरस्य बाधनात्, यथा, नोद्यन्तम् आदित्यम् ईक्षेतेति प्रतिषेधो गम्यते महावाक्यात्, अवान्तरवाक्याद् ईक्षणविधानम्. तस्माद् अन्यतरनिमित्तं भक्षणम् अश्रुतम्. महावाक्याद् इदम् अवगम्यते द्वे निमित्ते भक्षणस्येति. भक्षणं चान्यथा कुर्वञ् छ्रुतं परित्यजेत्. तस्माद् उभाभ्यां भक्षणम्{*६/८८*} इति.

NOTES:

  • {६/८६: E२: ५,२८८; E६: २,१६३}*
  • {६/८७: E१,६; E२: ततो होमाभिषवौ}*
  • {६/८८: E१,६,,E२ (fन्.); E२ उभाभ्यां निमित्ताभ्यां भक्षणम्}*


____________________________________________


पुनराधेयमोदनवत् // MS_६,४.२६ //

अग्निहोत्रे श्रूयते, यस्योभाव् अनुगताव् अग्नी{*६/८९*} अभिनिम्लोचेत्, यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् इति. तत्र संदेहः. किम् अन्यतरानुगमने पुनराधेयम्, उतोभयानुगमन इति. किं प्राप्तम्. पुनराधेयमोदनवत् स्यात्, यथा पञ्चशरावो ऽन्यतरस्यार्तौ{*६/९०*} भवति. एवं पुनराधेयम् अन्यतरानुगमने भवितुम् अर्हति, वाक्यभेदप्रसङ्गाद् इति, यथेह यक्ष्ये, इह सुकृतं करिष्यामीत्य् एवम् एवाभिसंबन्ध{*६/९१*} इति.

[६९०]{*६/९२*}

NOTES:

  • {६/८९: E१,६; E२: यस्योभाव् अग्नी अनुगताव्}*
  • {६/९०: E१,६; E२: ऽन्यतरस्यार्तो}*
  • {६/९१: E१ (व्.ल्.): इत्य् एवैनम् एव तत् समिन्धत}*
  • {६/९२: E२: ५,२८९; E६: २,१६४}*


____________________________________________


द्रव्योत्पत्तेर् वोभयोः{*६/९३*} स्यात् // MS_६,४.२७ //

द्रव्ये विनष्टे तस्यैव द्रव्यस्योत्पत्तिर् अत्र प्रायश्चित्तम्. तस्य{*६/९४*} दृष्टं प्रयोजनम्, कथं द्रव्यं भवेद् इति पुनराधानं क्रियते, तत्रैष धर्मः, द्वाव् अग्नी सहोत्पद्येते, न पृथक्त्वेन. तत्रान्यतरानुगमने न शक्यत एक एवाधातुम्. विगुणं स्यात्{*६/९५*}. अथ द्वितीयम् अप्य् आदधीत. स यदि तावद् आहवनीयः. तत्राहवनीयो ऽन्यो होमार्थो विद्यत एवेति न स होमाय स्यात्. यश् च होमार्थम् उत्पाद्यते स आहवनीयः, यत एष संस्कारशब्दः{*६/९६*}, संस्कारशब्दश् चैकेनापि संस्कारेण विना न भवति. एषो ऽपि च संस्कारः, यद् धोमार्थता, यद् आहवनीये जुहोतीति{*६/९७*} श्रूयते{*६/९८*}, तद् एकस्मिन्न् अनुगते, एकस्मिन्न् आधीयमाने वैगुण्यम्, द्वयोर् अपि हि{*६/९९*} वैगुण्यम् एव. तस्मान् नैकस्मिन्न् अनुगते पुनराधेयम् अशक्यत्वाद् इति.

NOTES:

  • {६/९३: E२ (व्.ल्.): द्रव्योत्पत्तेश् चोभयोः}*
  • {६/९४: E१ (व्.ल्.): तस्या}*
  • {६/९५: E१,६; E२: विगुणं हि स्यात्}*
  • {६/९६: E१,६; E२: संस्कारः}*
  • {६/९७: Tऐत्.Bर्. १.१.१०.५}*
  • {६/९८: E१,६; E२: जुहोतीति हि श्रूयते}*
  • {६/९९: E२ ओम्. हि}*


____________________________________________


पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् // MS_६,४.२८ //

दर्शपूर्णमासयोः श्रूयते, यस्योभयं हविर् आर्तिम् आर्च्छेद् ऐन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६/१००*} इति. तत्र संदेहः. किं हविष्य् आर्ते पञ्चशरावः प्रतिनिधिः, उत निमित्ते कर्मान्तरम् इति. कथं प्रतिनिधिः, कथं कर्मान्तरम् इति. यद्य् एवम् अभिसंबन्धो भवति, पञ्चशरावं निर्वपेत् कुयाद्{*६/१०१*} इति, [६९१]{*६/१०२*} ततः सांन्यायस्य कार्ये पञ्चशरावः प्रतिनिधिर् इति. अथ न पञ्चशरावो निर्वपतिना{*६/१०३*}, किं तु देवतया संबध्यते{*६/१०४*} पञ्चशरावम् ऐन्द्रं कुर्याद् इति, ततो निमित्ते यजतिर् विधीयते. किं तावत् प्राप्तम्. पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात्. पञ्चशरावः सांन्याय्यस्य{*६/१०५*} प्रतिनिधिः. कुतः. द्रव्यश्रुतेः, द्रव्यस्य निर्वापे श्रवणम्, नेन्द्रसंबन्धः{*६/१०६*}. कुतः. एवं निर्वापविधिर् भविष्यति, तत्र श्रुतिर् विधायिका, इतरथा द्रव्यदेवतासंबन्धे वाक्यं स्यात्, तच् च{*६/१०७*} दुर्बलं श्रुतेः. तस्मात् प्रतिनिधिर् इति.

NOTES:

  • {६/१००: Tऐत्.Bर्. ३.७.१.८}*
  • {६/१०१: E१ सेत्zत् कुयाद् (कुर्याद्?) इन् Kलम्मेर्न्; E२,६: निर्वपेत् कुर्याद् इति}*
  • {६/१०२: E२: ५,२९०; E६: २,१६४}*
  • {६/१०३: E१,६; E२: पञ्चशरावो ततो निर्वपतिना}*
  • {६/१०४: E१ (व्.ल्.): पञ्चशरावो देवतया संबध्यते; पञ्चशरावो न निर्वपतिना संबध्यते}*
  • {६/१०५: E१; E२,६: सांनाय्यस्य}*
  • {६/१०६: E१,६; E२: नेन्द्रसंबन्धे}*
  • {६/१०७: E१; E२,६: तत्र}*


____________________________________________


चोदना वा द्रव्यदेवताविधिर्{*६/१०८*} अवाच्ये हि // MS_६,४.२९ //

निमित्ते वा यजतिः कर्मानतरम्, द्रव्यदेवताविधिः{*६/१०९*}. द्रव्यदेवतम् इह श्रूयते, पञ्चशरावम् ऐन्द्रं कुर्याद् इति. इतरथा ह्य् ऐन्द्रम् इति प्रमादपाठो ऽवगम्येत. ऐन्द्रमाहेन्द्रयोर् वायथार्थानुवाद ऐन्द्रम् इति स्यात्. अवाच्ये हि ते देवते, ऐन्द्रशब्देनेन्द्रो महेन्द्रश् च न शक्यो ऽनुवदितुम्. विशेषणत्वे वाक्यभेदः. ननु श्रुतिर् बलीयसीत्य् उक्तम्. सत्यम् एवम्, किं त्व् इतरस्मिन् पक्षे बाध्यतेतरां श्रुतिः, ऐन्द्रशब्दस्यातन्त्रत्वात्//

NOTES:

  • {६/१०८: E१,६,E२ (व्.ल्.); E२: द्रव्यदेवताविधेर्}*
  • {६/१०९: E१,६,E२ (व्.ल्.); E२: निमित्ते वाङ्गभूतं कर्मानतरं यजतिः, द्रव्यदेवताविधेः}*


____________________________________________


स प्रत्यामनेत् स्थानात् // MS_६,४.३० //

स एष नैमित्तिको यागः, किम् अमावास्यां प्रत्यामनेत्, [६९२]{*६/११०*} नेति. किं प्राप्तम्. स प्रत्यामनेत्, स्थानात्, स एष यागो ऽमावास्यां प्रत्याम्नातुम् अर्हति. कुतः. स्थानात्, यागे विनष्टे याग एष श्रूयमाणो यदि न नष्टस्याङ्गम्, ततो ऽर्थवान् भवति. अथाङ्गम्, निष्प्रयोजनस्यार्थं{*६/१११*} क्रियमाणं निष्प्रयोजनम् एव भवितुम् अर्हति, विगुणं च निष्प्रयोजनम् एव, विनष्टम् आमावास्यम् इति प्रत्यक्षम्. इदम् अपि कर्तव्यम् इति शाब्दम्, यद् विनष्टम्, तन् निष्फलम् इति न कर्तव्यम्. इदं च कर्तव्यम् इति प्रत्याम्नायो ऽवगम्यते.

NOTES:

  • {६/११०: E२: ५,२९१; E६: २,१६५}*
  • {६/१११: E२: निष्प्रयोजनस्यार्थे; E६: निष्प्रयोजनस्याथ}*


____________________________________________


अङ्गविधिर् वा निमित्तसंयोगात् // MS_६,४.३१ //

अङ्गं वैतद् विधीयते. हविष्य् आर्तौ निमित्ते यागः श्रूयते, तत्र त्रयम् आपतति. यद् वा निमित्ते स्वतन्त्रं कल्प्यं फलम्, यद् वामावास्याया यत् कार्यं तद् अस्य, यद् वा तस्याङ्गम् इति. स्वप्रधानं तावन् न{*६/११२*}, कल्प्यत्वात् फलस्य. नामावास्यायाः कार्ये. किं कारणम्. अश्रवणात्, नैवं श्रूयते, तस्याः कार्ये वर्तत इति, कर्तव्योपदेशेनापि नान्यतमाध्यवसानं त्रिष्व् एषु पक्षेषु, तेषु च पक्षेषु विवक्षितेषु{*६/११३*} कर्तव्योपदेशो ऽवकल्प्यते.
नन्व् एवम् अभिसंबन्धो भविष्यति, यस्योभयं हविर् आर्तिम् आर्च्छेत् स एतेन यागेन साधयेत्, यत् साधयितुकामः. किं चासौ साधयितुकामः, यद् अमावास्यायाः फलम् इति. अत्रोच्यते, फलपदेन संबन्धाभावात् संबन्धस्य विधायकं वाक्यम्. श्रुत्या च यागकर्तव्यता विधीयते, सा च वाक्याद् बलीयसी. तस्मान् न तत्कार्ये वर्तत इति. किं{*६/११४*} तर्हि प्रयोजनम्. तस्या अमावास्याया अङ्गम्. नन्व् एतद् अपि नास्ति तस्या अङ्गम् इति. अत्रोच्यते{*६/११५*}, तत्संबन्धेन समाम्नानात्{*६/११६*} तत्प्रयोगवचनेन गृह्यते, दर्शपूर्णमासाभ्यां फलं [६९३]{*६/११७*} साधयेत् सर्वैर् अङ्गैः सह. अस्यां चार्ताव् एष याग इतिकर्तव्यतेति. तस्माद् एवम् अवगम्यते, विनष्टे हविष्य् आमावास्यं यन् न शक्नोति स्वकार्यं कर्तुम्, तद् अनयेतिकर्तव्यतया सहितं शक्नोतीति. तस्मान् निमित्ते कर्माङ्गम् इति.

NOTES:

  • {६/११२: E१,६; E२: स्वातन्त्र्यां पावन् न}*
  • {६/११३: E१,६,E२ (व्.ल्.); E२: त्रिष्व् अपि पक्षेषु विवक्षितेषु}*
  • {६/११४: E२ ओम् किं}*
  • {६/११५: E१,६; E२: तत्रोच्यते}*
  • {६/११६: E१ (व्.ल्.): तत्संनिधि समाम्नानात्}*
  • {६/११७: E२: ५,२९२; E६: २,६९३}*


____________________________________________


विश्वजित्त्वप्रवृत्ते{*६/११८*} भावः कर्मणि स्यात् // MS_६,४.३२ //

एतद् आम्नायते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानम् आगुरते, यः सर्वत्रायागुरते, विश्वजितातिरात्रेण सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत, सर्वाभ्य एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानं निष्क्रीणीत इति. सर्वत्रागोरणे{*६/११९*} निमित्ते विश्वजिच् छ्रूयते. तत्र संदेहः. किं सर्वत्रागूर्य यः सर्वत्रं प्रयुङ्क्ते, तस्य विश्वजित्, उत यो न प्रयुङ्क्ते तस्येति. किं तावत् प्राप्तम्. यश् च प्रयुङ्क्ते, यश् च नेत्य् अविशेषात्. अथवा प्रयुञ्जानस्य{*६/१२०*}. कुतः. निमित्ते कर्माङ्गम् एवंजातीयकम् इत्य् उक्तम्. तद् अप्रयुज्यमानस्य कथम् अङ्गं स्याद् इति.
एवं प्राप्ते ब्रूमः, विश्वजित् त्व् अप्रवृत्ते भवेत्, सर्वस्य क्रियाया अभावे विश्वजित्. किं कारणम्. एवं हि श्रूयते, यः सत्रायागुरते, स विश्वजितातिरात्रेण यजेतेति. यः सत्रं करिष्यामीत्य् एवम् आगुरते, स विश्वजिता यागेन साधयेद् इति. यद् अर्थम् असौ सत्रं कर्तुम् इच्छति, तद् अर्थम् इति गम्यते. कथम्. य आगुरते, स तेन यजेत, यागेन निर्वर्तयेद् इति वाक्यार्थो गम्यते, न यागं निर्वर्तयेद् इति. कुतः. यागस्य गुणत्वेन श्रवणात्. कथं तस्य गुणत्वम्. [६९४]{*६/१२१*} तृतीयानिर्देशात्, प्राधान्ये हि फलं कल्प्येत. इतरस्मिंस् तु पक्षे प्रत्यक्षाद् वाक्यात् फलावगमः.

NOTES:

  • {६/११८: E२ (व्.ल्.): विश्वजिदप्रवृत्ते}*
  • {६/११९: E१,६,E२ (व्.ल्.); E२: सर्वत्रागूरणे}*
  • {६/१२०: E१,६; E२: प्रयुञ्जानस्येति}*
  • {६/१२१: E२: ५,२९४; E६: २,१६६}*


____________________________________________


निष्क्रयवादाच् च // MS_६,४.३३ //

एवं तत्र श्रूयते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्य यद्{*६/१२२*} आत्मानं निष्क्रीणीत इति. निष्क्रयद्वारेण च संस्तवः प्रवृत्ते न युज्यते. तस्माद् अप्रवृत्ते विश्वजिद् इति. अथ कस्मान् नैवम् अभिसंबन्धः क्रियते. आगूर्य सत्राय विश्वजिता यजेतेति. विश्वजितः सत्रस्य च संबन्धो विज्ञायेत{*६/१२३*}, आगोरणवेलायाम्{*६/१२४*} इति. नैवम्, आगोरणविशेषणं{*६/१२५*} हि सत्रं सत्रविश्वजित्संबन्धे व्यवहितकल्पना स्यात्. श्रुतिश् च पुरुषेण विश्वजितं संबन्धयति, विश्वजिता यजेत पुरुष इति, न सत्रेण. सत्रस्य विश्वजिद् याग इति, आगूर्येति च. एवं श्रवणम् अर्थवद् भवति. सत्राङ्गत्वे त्व् अर्थप्राप्तं न वक्तव्यम्. न च, आगूर्य यजेतेत्य् आगोरणानन्तर्यं{*६/१२६*} शक्यं विधातुम्. अशब्दार्थो हि तदाश्रीयेत, समानकर्तृकता हि शब्दवती, पूर्वकालभावस्य चार्थप्राप्तत्वान् न वक्तव्यता. तस्माद् आगूर्येत्य् अत्रैव विश्वजितः संबन्धः{*६/१२७*}. स चेत्, आगूर्य{*६/१२८*} न सत्रेण यजेत, तस्य विश्वजिद् इति.

NOTES:

  • {६/१२२: E२ ओम्. यद्}*
  • {६/१२३: E१,६; E२: विज्ञायते}*
  • {६/१२४: E१,६; E२: आगुरणवेलायाम्}*
  • {६/१२५: E१,६; E२: आगूरणविशेषणं}*
  • {६/१२६: E१,६; E२: आगूरणानन्तर्यं}*
  • {६/१२७: E१,६; E२: विश्वजितो ऽभिसंबन्धः}*
  • {६/१२८: E१,६; E२: चेत्, य आगूर्य}*


____________________________________________


वत्ससंयोगे व्रतचोदना स्यात् // MS_६,४.३४ //

दर्शपूर्णमासयोः श्रूयते, बर्हिषा वै पौर्णमासे व्रतम् उपयन्ति, वत्सेनामावास्यायाम्{*६/१२९*} इति. तत्र संदेहः, किं [६९५]{*६/१३०*} वत्ससाधनकं व्रतं विधीयते, उत व्रतस्य काल इति. अथ वत्सो व्रताङ्गम् इति. किं प्राप्तम्. वत्ससाधनकं व्रतं विधीयत इति. अमानास्यायां वत्सैर् व्रतं कुर्याद् इति, वत्सव्रतसंयोगो ऽपूर्वः. स विधीयते, तस्मिंश् च विधीयमान उभयम् अपि विहितं भवति, वत्सो व्रतं च.

NOTES:

  • {६/१२९: E१,६; E२: वत्सैर् अमावास्यायाम्}*
  • {६/१३०: E२: ५,२९५; E६: २,१६७}*


____________________________________________


कालो वोत्पन्नसंयोगाद् यथोक्तस्य // MS_६,४.३५ //

यथोक्तस्य वचनान्तरेण प्राप्तस्य{*६/१३१*} कालो ऽयं विधीयते. कुतः. उत्पन्नसंयोगात्, उत्पन्नसंयोगो ऽयं व्रतस्य, नोत्पत्तिसंयोगः. कथम्. अमाषममांसं बहुसर्पिष्कं व्रतं व्रतयन्तीति विहितं पूर्वं व्रतम्. अप्रज्ञातश् च कालः. तस्मात् कालविधिर् इति.

NOTES:

  • {६/१३१: E१ सेत्zत् वचनान्तरेण प्राप्तस्य इन् Kलम्मेर्न्}*


____________________________________________


अर्थापरिमाणाच् च // MS_६,४.३६ //

न च शक्यो{*६/१३२*} ऽत्रार्थः परिमातुम्, वत्सेन व्रतम् उपयन्तीति किं वत्सो ऽत्र व्रतयितव्य एवं वत्सेन व्रतम् उपगतं भवति{*६/१३३*}, किं वत्सेन हस्तस्थानीयेन व्रतयितव्यम् इत्य् एवं तद् उपेतं भवति{*६/१३४*}, उत वत्सं संनिधाय तद् उपेयाद्{*६/१३५*} इति. नैव व्यवतिष्ठते शास्त्रार्थः. करणं ह्य् एतन् निर्दिष्टम्, नेतिकर्तव्यता. एतावद् उक्तम्, वत्ससाधनं व्रतं कुर्यात्. कथम् इत्य् एतद् अविशेषाकाङ्क्षम् एवावतिष्ठेत. नैवार्थः परिच्छिद्यते, व्रते किं वत्सेन क्रियत इति. अथवा यद् वा तद् वेति. तथा वत्सो व्रतेन संबध्यमान इष्टः स्यात्, अपरार्थताम् आपद्येत, परार्थतां चास्य द्योतयति विभक्तिस् तृतीया. साधकतमे हि सा भवति. तस्माद् अपि कालार्थः संयोगः.

NOTES:

  • {६/१३२: E२ (व्.ल्.): न च सत्यम् एतत्, शक्यो}*
  • {६/१३३: E१ हत् एवं वत्सेन व्रतम् उपगतं भवति इन् Kलम्मेर्न्}*
  • {६/१३४: E१ हत् एवं तद् उपेतं भवति इन् Kलम्मेर्न्}*
  • {६/१३५: E१,६; E२: संनिःधायान् यद् एतम् उपेयाद्}*


____________________________________________


वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् // MS_६,४.३७ //

यद् उक्तम्, विहितत्वाद् व्रतस्यानुवाद इति, सत्यम् एतत्{*६/१३६*}. [६९६]{*६/१३७*} यद्{*६/१३८*} उक्तम्, कालविधानार्थ इति. तन् न, वत्सस् तदङ्गत्वेन विधीयते. कुतः. श्रुतिसंयोगात्, वत्से ऽङ्गे विधीयमाने श्रुतिर् निमित्तम्, काले लक्षणशब्दः{*६/१३९*} स्यात्. श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या. तस्माद् अङ्गं वत्स्य इति.

NOTES:

  • {६/१३६: E१,६,E२ (व्.ल्.); E२: सत्यम् एवम्}*
  • {६/१३७: E२: ५,२९६; E६: २,१६८}*
  • {६/१३८: E१,६; E२: यत् तूक्तम्}*
  • {६/१३९: E१,६; E२: लक्षणाशब्दः}*


____________________________________________


कालस् तु स्याद् अचोदना // MS_६,४.३८ //

कालस् त्व् एष निर्दिश्यते, न वत्सो ऽङ्गं विधीयते. नैष चोदना, बर्हिषा वै पौर्णमासे व्रतम् उपयन्ति. वत्सेनामावास्यायाम्{*६/१४०*} इति. कथम् अवगम्यते. विधिनैकवाक्यत्वात्, परस्ताच् च विधिः समाम्नायते, पुरा वत्सानाम् उपाकर्तोर् दंपती अश्रीयताम्{*६/१४१*} इति. यद्य् एषो ऽपि विधिः स्यात्, वाक्यम् भिद्येत. अनुवादश् च तथाभूतस्यार्थस्य भवति. न च वत्साङ्गता अप्राप्ता{*६/१४२*}, अप्राप्तस्{*६/१४३*} तु कालः.

NOTES:

  • {६/१४०: E१,६; E१: वत्सैर् अमावास्यायाम्}*
  • {६/१४१: E१,६; E२: अश्नीयासाम्}*
  • {६/१४२: E१,६,E२ (व्.ल्.); E२: प्राप्ता}*
  • {६/१४३: E१,६,E२ (व्.ल्.); E२: प्राप्तस्}*


____________________________________________


अनर्थकश् च कर्मसंयोगे // MS_६,४.३९ //

न च शक्यो वत्सो ऽत्र व्रतयितुम्, कर्मसंयोगे वत्सेन नार्थः शक्यते कश्चित् कर्तुम्. तस्माद् अपि न वत्सो ऽङ्गम्.


____________________________________________


अवचनाच् च स्वशब्दस्य // MS_६,४.४० //

न चैतद् उच्यते, विश्वस्य{*६/१४४*} श्रपितं वत्सं व्रतयिष्यत इति. न च, अस्यार्थस्य स्वशब्दः श्रूयते. वत्स इत्य् आकृतिशब्दो मांसे न वर्तते. तस्माद् एष काल इति//

NOTES:

  • {६/१४४: E१,६; E२: विशस्य}*


____________________________________________


कालश् चेत् संनयत्पक्षे तल्लिङ्गसंयोगात् // MS_६,४.४१ //

कालार्थः संयोग इत्य् एतत् समधिगतम्, इदानीं संदेहः. [६९७]{*६/१४५*} किं संनयत्पक्ष एव कालः, उतासंनयतो ऽपीति. किं प्राप्तम्. संनयत्पक्षे. कुतः. एवं श्रूयते, पुरा वत्सानाम् अपाकर्तोर् इति. न चासंनयतो वत्सापाकरणम् अस्ति. तस्मात् संनयत्पक्ष एष कालः. अपाकरणं लिङ्गम् इति//

NOTES:

  • {६/१४५: E२: ५,२९६; E६: २,१६९}*


____________________________________________


कालार्थत्वाद् वोभयोः प्रतीयेत{*६/१४६*} // MS_६,४.४२ //

वाशब्दः पक्षं व्यावर्तयति, न संनयत्पक्ष एव, असंनयतो ऽप्य् एष कालः स्यात्. कुतः. कालार्थत्वात्, न वत्सापाकरणेन व्रते किंचित् प्रयोजनम् अस्ति. कालेन तु प्रयोजनम्, येन च तत्र प्रयोजनम्, स लक्ष्यते. कथं पुनर् वत्सापाकरणं कालार्थम् इति, परार्थत्वात्. पयसे हि ते ऽपाक्रियन्ते, तथा हि दृष्टार्थता भवति, इतरथादृष्टार्थता स्यात्. तस्मान् नोपादेयत्वेन वत्सापाकरणं श्रूयत इति. यत् तूक्तम्, तल्लिङ्गसंयोगात् संनयत्पक्ष एवेति. तन् न, असंनयतो ऽपि कालाहानात्. यस्यापि न सांनाय्यम्, तस्यापि वत्सापाकरणम् एव न स्यात्, न तु वत्सापाकरणकालो ऽपि, कालेन च नः प्रयोजनम्, न वत्सापाकरणेन. यथा शङ्खवेलायाम् आगन्तव्यम् इति. यस्मिन्न् अपि ग्रामे शङ्खो नाध्मायते तस्मिन्न् अपि स तथाकालो{*६/१४७*} ऽस्तीति, नागमनं परिहास्यते. एवम् इहाप्य् असत्य् अपि वत्सापाकरणे तत्काले भिद्यमाने व्रतम्, तस्मिन् काले न परिहास्यत इति.

NOTES:

  • {६/१४६: E१,६; E२: प्रतीयते}*
  • {६/१४७: E१,६; E२: अपि शङ्खाध्मानकालो}*


____________________________________________


प्रस्तरे शाखा श्रयणवत् // MS_६,४.४३ //

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति. तत्र श्रूयते, सह शाखया प्रस्तरं प्रहरतीति. तत्र संदेहः. किं शाखा [६९८]{*६/१४८*} प्रस्तरस्याङ्गभूता, अङ्गप्रयोजनसंबन्धस् तयोः. अथ कालार्थः संयोगः, प्रस्तरप्रहरणकाले शाखा प्रहर्तव्येति. किं प्राप्तम्. प्रस्तरे शाखा श्रयणवत्. प्रस्तरस्याङ्गभूता शाखा. कुतः. सह शाखया प्रस्तरं प्रहरतीति. सहयुक्ते ऽप्रधाने तृतीया विभक्तिर् भवति. सा च शाखायां तृतीया. तस्मात् प्रस्तरस्य शाखा गुणभूता, प्रस्तरे च द्वितीया, सहयोगे च तृतीया{*६/१४९*}, तृतीया गुणतः, द्वितीया प्रधानतः. ननु न शाखया प्रस्तरस्य कश्चिद् उपकारः क्रियते. सत्यं न दृष्टं क्रियते, किं त्व् अदृष्टं क्रियते, श्रयणवत्, यथा पयसा मैत्रावरुणं श्रीणातीति द्वितीयातृतीयासंयोगाद् अदृष्टश् चोपकारो गम्यते. एवम् इहापीति.

NOTES:

  • {६/१४८: E२: ५,२९७; E६: २,१६९}*
  • {६/१४९: E१,६; E२ ओम्. तृतीया}*


____________________________________________


कालविधिर् वोभयोर् विद्यमानत्वात् // MS_६,४.४४ //

कालविधिर् वा स्यात्. कुतः. उभयोर् विद्यमानत्वात्. प्रस्तरस् तावत् स्रुग्धारणार्थः प्राप्तो विद्यते, तस्य प्रहरणम् अपि विशिष्टे काले वाक्यान्तरेण विहितम्. ततः शाखायाः प्रतिपादनार्थम्, तस्यैतत् पुनर्वचनम्. उच्यते, भवतु प्रस्तरस्य पुनर्वचनम्, शाखा त्व् अत्र विधीयत इति. उच्यते, उभयोर् अपि विद्यमानत्वात्, शाखा पूर्वं{*६/१५०*} विहिता वत्सापाकरणार्था, इदानीं पुनः किं गुणभूता चोद्यते, उत प्रतिपाद्यत इति. प्रतिपाद्यमानायां दृष्टं प्रयोजनम्, देशवियोगात् प्रचरितुम् अवकाशः स्याद् या यावती च मात्रा, देशान्तरसंयोगस्य न दृष्टं किंचिद् अस्ति. तस्मात् प्रहरणं प्रतिपत्तिस् तस्याः, तस्मात् परतः प्रयोजनाभावात् कालनियमः{*६/१५१*} क्रियते{*६/१५२*}. ननु तृतीया ऽप्रधानो भवति, सा च शाखायाम्. अत्रोच्यते, यासौ [६९९]{*६/१५३*} शाखायां तृतीया, सा द्वितीयार्थे. या च प्रस्तरे द्वितीया, सा तृतीयार्थे. कथम् अवगम्यते. सहयोगे एकस्मिन्{*६/१५४*} काल उभयम् अपि प्रहर्तव्यम् इति. अत्र यस्य निर्ज्ञातः कालः, तस्यानुवादः, यस्य त्व् अनिर्ज्ञातः, तस्य विधिः. शाखायाश् चानिर्ज्ञातः, प्रस्तरस्य निर्ज्ञातः, तस्य पुनरुच्चारणम् अनिर्ज्ञातार्थम्, तद् अप्रधानम्. इतरस्योच्चारणं प्रधानम्, प्राधान्यं च द्वितीयार्थः, तत्र तृतीया. पारार्थ्यम् अपि तृतीयार्थः, तत्र द्वितीया. तस्माद् अयथार्थं विभक्तिवचनम्.

NOTES:

  • {६/१५०: E१,६; E२: शाखापि हि पूर्वं}*
  • {६/१५१: E२ (व्.ल्.): प्रयोजनवत्त्वात् कालनियमः}*
  • {६/१५२: E१ (व्.ल्.): श्रूयते}*
  • {६/१५३: E२: ५,२९८; E६: २,१७०}*
  • {६/१५४: E१,६,E२ (व्.ल्.); E२: सहयोग एषः, एकस्मिन्}*


____________________________________________


अतत्संस्कारार्थत्वाच् च // MS_६,४.४५ //

न च, शाखया प्रस्तरस्योपकारो दृष्टः क्रियते. काष्टं दह्यमानस्य तृणस्य नोपकारे वर्तते. तृणं तु काष्ठस्योपकुर्यात्. तस्मान् न शाखा प्रस्तरार्था.


____________________________________________


तस्माच् च विप्रयोगे स्यात् // MS_६,४.४६ //

किं भवति प्रयोजनम्, यदि प्रस्तरस्य गुणभूता, तथापि प्रस्तरप्रहारकाले शाखा प्रतिपाद्यत{*६/१५५*} इति. उच्यते, यदि प्रस्तरस्य प्रह्रियमाणस्याङ्गभूता शाखा, ततो विना{*६/१५६*} प्रस्तरेण, न प्रहर्तव्या भवति. अथाङ्गभूता विनापि प्रस्तरेण प्रहर्तव्या. अस्माभिर् उक्तं प्रस्तरकाले प्रहर्तव्येति, तस्माच् च विप्रयोगे स्यात्, तस्माद् एव कारणात् प्रस्तरविप्रयोगे ऽपि शाखायाः प्रहरणं स्याद् इति.

NOTES:

  • {६/१५५: E१,६,E२ (व्.ल्.); E२: प्रक्षिप्यत}*
  • {६/१५६: E१,६; E२: विनापि}*


____________________________________________


उपवेषश् च पक्षे स्यात् // MS_६,४.४७ //

यथा पूर्वः पक्षः, तथा सति, सांन्याय्ये सत्य् असति च शाखा [७००]{*६/१५७*} विद्यत इत्य् उपवेषो सति चासति{*६/१५८*} च स्यात्. यथा तु सिद्धान्तः, तथा सांन्याय्यपक्षे शाखा सती हि प्रतिपाद्यत इति. तत्रैवोपवेषो नान्यत्रेति.

[७०१]{*६/१५९*}

NOTES:

  • {६/१५७: E२: ५,३००; E६: २,१७१}*
  • {६/१५८: E२ ओम्. च}*
  • {६/१५९: E२: ५,३००; E६: २,१७१}*


____________________________________________


अभ्युदये कालापराधाद् इज्याचोदना स्यात् यथा पञ्चशरावे // MS_६,५.१ //

इदम् आमनन्ति, वि वा एनं प्रजया पशुभिर् अर्धयति, वर्धयत्य् अस्य भ्रातृव्यम्, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति{*६/१६०*} त्रेधा{*६/१६१*} तण्डुलान् विभजेत्, ये मध्यमाः स्युः, तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर्वपेत्, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधंश् चरुम्, ये क्षोदिष्टाः, तान् विष्णवे शिपिविष्टाय शृते चरुम्{*६/१६२*} इति. तत्र संदेहः. किं कालापराधे यागान्तरम् इदं चोद्यते, उत तेष्व् एव प्रकृतेषु कर्मसु निमित्ते देवतापनयन इति.
किं प्राप्तम्. अभ्युदये, यः कालापराधः, तत्रेज्याचोदना स्यात्. कथम्. पुरोडाशम् अग्नये दात्रे मध्यमान् कुर्वते{*६/१६३*}, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं कुर्यात्, क्षोदिष्ठान् विष्णवे शिपिविष्टायेति, यजतिस्{*६/१६४*} तु फलभोक्तृसंयोगाद्{*६/१६५*} इति विधानं{*६/१६६*} गम्यते. यथा पञ्चशरावे द्रव्यदेवतासंबन्धेन कर्मान्तरं गम्यते, यथा पशुकामेष्ट्याम्, यः पशुकामः स्यात्, सो ऽमावास्यायाम् इष्ट्वा वत्सान् अपाकुर्यात्, ये स्थविष्ठाः, तान् अग्नये सनिमते ऽष्टाकपालं निर्वपेत्, ये मध्यमाः, तान् विष्णवे शिपिविष्टाय शृते चरुं ये ऽणिष्ठाः, तान् इन्द्राय प्रदात्रे दधंश् चरुम् इति. एवम् इहापीति. अपि च न प्रकृते द्रव्ये देवता [७०२]{*६/१६७*} श्रूय्ते, शृते चरुम् इति हि तत्र भवति वचनम्. न चाभ्युदयकाले श्रपणं कृतम् अस्ति, तस्मात् कर्मान्तरम्.

NOTES:

  • {६/१६०: E१,६; E२: अभ्युदियात्}*
  • {६/१६१: E१,६; E२: स त्रेधा}*
  • {६/१६२: Tऐत्.S. २.५.५.२}*
  • {६/१६३: E१,६; E२: कुर्यात्}*
  • {६/१६४: E१,६; E२: शिपिविष्टाय शृते चरुम् इति. यजतिस्}*
  • {६/१६५: E१,६; E२: द्रव्यफलभोक्तृसंयोगाद्}*
  • {६/१६६: E१,६; E२: यागविधानं}*
  • {६/१६७: E२: ५,३०१; E६: २,१७१}*


____________________________________________


अपनयो वा विद्यमानत्वात् // MS_६,५.२ //

देवतापनयो वा. कुतः. विद्यमानत्वात्, विद्यन्ते हि कर्माणि प्रकृतानि, तेषु विद्यमानेषु पुनर् देवतासंबन्धो हविषो नोपपद्यते. यस्यानुपपत्त्या यागः कल्प्येत. तस्मान् न यागान्तरम्, तेष्व् एव हविःषु देवतान्तराणि विधीयन्ते.


____________________________________________


तद्रूपत्वाच् च शब्दानाम् // MS_६,५.३ //

देवतापनयसरूपाश् चामी शब्दा भवन्ति, ये मध्यमाः, तेषां देवतान्तरं विधीयते. तत्र द्रव्यं प्राप्तम्, अप्राप्ता देवता विधीयते. कथं पुनर् देवताविधानार्थे नानेकगुण्विधानदोषो जायेतेति. उच्यते, नैवात्रानेको गुणो विधीयते कस्मिंश्चिद् वाक्ये. तण्डुलान्{*६/१६८*} विभजेद् इत्य् अत्र तावद् विभागमात्रं विधीयते. अन्यत् सर्वम् अनूद्यते, तस्माद् अदोषः. ये मध्यमाः, तेषाम् अग्निर् देवता विधीयते, अन्यत् पुरोडाशाद्य् अनूद्यते. ये स्थविष्ठाः, तेषां दधिसहितानाम् इन्द्रो देवतास्मिन् वाक्ये विधीयते. तत्रार्थप्राप्ते{*६/१६९*} श्रपणे सति चरुता, सह सप्तम्यर्थेनार्थप्राप्तेनैवास्मिन् वाक्ये ऽनूद्यते. ये क्षोदिष्ठाः, तेषां शृतसहितानां विष्णुः शिपिविष्टो देवता विधीयते, अन्यत् सर्वम् अनूद्यते. तस्माद् अदोषः.

NOTES:

  • {६/१६८: E१,६; E२: त्रेधा तण्डुलान्}*
  • {६/१६९: E१,६; E२: तत्रार्धप्राप्ता}*


____________________________________________


आतञ्चनाभ्यासस्य दर्शनात् // MS_६,५.४ //

आतञ्चनाभ्यासं च दर्शयति. कथम्. एवं श्रूयते, यदि [७०३]{*६/१७०*} बिभीयाद् अभिमोदेष्यतीति महारात्रे हवींषि निर्वपेत्. फलीकृतैस् तण्डुलैर् उपासीत, अर्धं दधि हविर् आतञ्चनार्थं निदध्यात्, अर्धं न. यद्य् अभ्युदियाद् अनेनातच्य{*६/१७१*} प्रचरेत्, यद्य् उ न{*६/१७२*}, ब्राह्मणं{*६/१७३*} भोजयेद् इति. यदि कर्मान्तरम्, उपादेयत्वेन तदा तण्डुला दधि शृतं च. तस्माल् लौकिकान्य् उपादेयानि, न ह्य् एष तदा प्रकृतानां व्यापारः, तत्राविनष्टे दधनि, अपरेद्युर् आमावास्ये क्रियमाणे विद्यते दधीति नातञ्चनम् आवर्तेत. तस्याम् एवाभ्युदितेष्टौ दधि विद्यत इति नातञ्चनं स्यात्. अथ निमित्ते देवतापनयः, ततस् तस्मिन् दधनि चरुः कृत इति, पुनर् आमावास्ये दोहे आतञ्चनेन कार्यम्, एवम् आतञ्चनाभ्यासस्य दर्शनं देवताविधाने युज्यत इति.

NOTES:

  • {६/१७०: E२: ५,३०३; E६: २,१७२}*
  • {६/१७१: E१,६; E२: अभ्युदि. यात् तेनातञ्च्य}*
  • {६/१७२: E२: यदि न}*
  • {६/१७३: E१,६; E२: प्रातरेतेन ब्राह्मणं}*


____________________________________________


अपूर्वत्वाद् विधानं स्यात् // MS_६,५.५ //

अथ यद् उक्तम्, यथा पशुकामेष्ट्यां कर्मान्तरम्, यः पशुकामः स्यात्, सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् इति. तत् परिहर्तव्यम्. तत्रोच्यते, युक्तं यत् तत्र कर्मान्तरविधानम्. कुतः. अपूर्वत्वात्, न तत्र कश्चित् पूर्वप्राप्तो यागो विद्यते, सो ऽमावास्याम् इष्ट्वेति हि परिसमाप्ते तस्मिन्न् इदम् आरभ्यते. तत्र द्रव्यदेवतासंयुक्तो निर्वपतिशब्दो नान्तरेणोत्सर्गम्, द्रव्यदेवतयोः संबन्धो विद्यत{*६/१७४*} इति यजतिं गमयति. न त्व् इहैवम्, इह हि यागः प्रकृतो गम्यते, तस्मिन्न् एव विद्यमानस्य द्रव्यस्य देवतासंबन्धमात्रं विधीयत इति न दोषो भवति.

NOTES:

  • {६/१७४: E१,६,E२ (व्.ल्.); E२: घटत}*


____________________________________________


पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् // MS_६,५.६ //

अथ यद् उपवर्णितम्, यथा पञ्चशरावे कर्मान्तरं विधीयते, [७०४]{*६/१७५*} एवम् इहापीति, तत् परिहर्तव्यम् इति. अत्रोच्यते, युक्तं पञ्चशरावे कर्मान्तरम्. दुष्टं हि तत्र द्रव्यम्, यस्य देवता विधीयते. तत्रावश्यं द्रव्यम् उपादेयत्वेन चोदयितव्यम्, तस्मिन्न् उपादीयमाने देवतान्तरे चापूर्वः संबन्धो विधीयते, तद् यागान्तरं भवतीति. इतरद् इह द्रव्यम् अदुष्टम्, तद् अनूद्य, प्रकृते यागे देवता विधीयत इत्य् उक्तम्, तस्माद् अदोष इति.

NOTES:

  • {६/१७५: E२: ५,३०४; E६: २,१७३}*


____________________________________________


सांन्याय्ये ऽपि तथेति चेत् // MS_६,५.७ //

एवं चेत् पश्यसि, सांन्याय्ये ऽपि दोषः. तद् अपि ह्य् अभ्युदये तत्कालापभ्रंशाद् दुष्टम् इति.


____________________________________________


न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् // MS_६,५.८ //

नैतद् एवम्, पञ्चशरावे हि दुष्टं द्रव्यम्, इह तादृशम् एवावतिष्थते. ननु कालापभ्रंशेन दुष्टम्. न दुष्यति, अविशिष्टं हि कारणम्. अभ्युदये प्रायश्चित्तविधानं दुष्टे ऽप्य् उपपद्यते, कालापराधे ऽदुष्टे{*६/१७६*} ऽपि तत्. अकाले ह्य् अभिप्रवृत्तस्य शक्यते देवताविधानम्, न तु विनष्टस्य.

NOTES:

  • {६/१७६: E१,६,E२ (व्.ल्.); E२: कालापराधेनादुष्टे}*


____________________________________________


लक्षणार्था शृतश्रुतिः // MS_६,५.९ //

अथ यद् उक्तम्, न प्रकृते द्रव्ये देवता श्रूयते, शृते चरुम् इति तत्र भवति वचनम्, न चाभ्युदयकाले श्रपणं कृतम् अस्तीति, तत् परिहर्तव्यम्. अत्रोच्यते, लक्षणार्थेयं शृतश्रुतिः, धर्मलक्षणार्था{*६/१७७*} शृते, शृतसहचरितधर्मक इति.

[७०५]{*६/१७८*}

NOTES:

  • {६/१७७: E१ हत् धर्मलक्षणार्था इन् Kलम्मेर्न्}*
  • {६/१७८: E२: ५,३०५; E६: २,१७४}*


____________________________________________


उपांशुयाजे ऽवचनाद् यथाप्रकृति // MS_६,५.१० //

तस्मिन्न् एवाभ्युदये संशयः. किम् उपांशुयागे ऽपि देवतापनयो भवेन् नेति. किं प्राप्तम्. उपांशुयाजो यथाप्रकृति स्यात्. कस्मात्. अवचनात्, यथामीषु वचनम्, मध्यमानाम् अग्नये दात्रे पुरोडाशाः{*६/१७९*} स्थविष्ठानाम् इन्द्राय प्रदात्रे दधनि चरुः, क्षोदिष्ठानां विष्णवे शिपिविष्टाय शृते चरु इति. नैतद् उपांशुयाजे ऽस्ति. तस्मात् स यथादेवतं स्यात्.

NOTES:

  • {६/१७९: E१,६; E२: पुरोडाशः}*


____________________________________________


अपनयो वा प्रवृत्त्या यथेतरेषाम् // MS_६,५.११ //

वाशब्दः पक्षं व्यावर्तयति. उपांशुयाजस्यापनयः. केन कारणेन. प्रवृत्त्या, अकाले तन्त्रप्रवृत्तिर् देवतापनयस्य कारणम्. कुत्ः. न ह्य् अत्राभ्युदये सति तण्डुला विभागार्थम् उपादीयन्ते. किं तर्हि. अभ्युदितस्य हविषो विभाग उच्यते, अभ्युदयेनापराह्नस्येति{*६/१८०*}. कथम् अवगम्यते. यस्याभ्युदियाद् इत्यविशेषश्रवणात्, सर्वस्यैव ह्य् अपराधेनाभ्युदेति, अपराधश् चाकाले तन्त्रप्रवृत्तिः. एवं च सति न तद् धविस् तण्डुलैः शक्यं विशेष्टुम्. तस्माद् उपांशुयागस्यापि{*६/१८१*} विभागः. त्रेधा तण्डुलान् विभजेद् इति ह्य् अनेन वाक्येन देवतापनयः क्रियते, विधिर् ह्य् अत्र विभजेद् इति. विभागं कुर्याद् इत्य् अर्थः{*६/१८२*}. कथम् इति. विभागे विशेषपराण्य् उत्तराणि वाक्यानि. इदम् इदं च द्रव्यम् अस्यै देवतायै, इदम् इदं चास्या इति. यस्य द्रव्यस्य विशेषविभागो नास्ति, तस्यापि विभजेद् इति सामान्यविभागः. तस्माद् यथैवेतरेषां विभागः, एवम् उपांशुयाजस्यापीति. अथवा, उपांशुयाजद्रव्यात् [७०६]{*६/१८३*} पूर्वेण वाक्येनापनीता देवता. न तद् अपरेण वाक्येन देवतान्तरे{*६/१८४*} संयोजितम्. तस्मात् प्रहीणम् एव तत्.

NOTES:

  • {६/१८०: E१; E२: अभ्युदयेनापराद्धस्येति; E६: अभ्युदयेनापराह्णस्येति}*
  • {६/१८१: E१,६; E२: उपांशुयाजस्यापि}*
  • {६/१८२: E१ हत् विभागं कुर्याद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {६/१८३: E२: ५,३०६; E६: २,१७४}*
  • {६/१८४: E१,६; E२: देवतान्तरेण}*


____________________________________________


निरुप्ते स्यात् तत्संयोगात् // MS_६,५.१२ //

अस्मिन्न् एवोदाहरणे संशयः. किं यदि निरुप्ते ऽभ्युदयो ऽवगम्यते, तदाभ्युदितेष्टिः, उतानिरुप्ते ऽपीति. किं प्राप्तम्. निरुप्ते ऽवगते ऽभ्युदितेष्टिः स्यात्. कुतः. तत्संयोगात्, निर्वापसंयोगो हि भवति, यस्य हविर् निरुप्तम् इति. तस्माद् अनिरुप्ते नैतद् विधानम् इति.


____________________________________________


प्रवृत्ते वा प्रापणान् निमित्तस्य // MS_६,५.१३ //

वाशब्दः पक्षं व्यावर्तयति. अकाले तन्त्रप्रवृत्तिमात्रे स्याद् एतद् विधानम्. प्राप्तं हि तावत्य् एव निमित्तम्, यस्य हविर् अभ्युदेतीति हविर् ग्रहणं लक्षणत्वेन. यस्य हविर् अभ्युदेतीति हविर् लक्षित उदयो निमित्तम्, प्रवृत्तं हविर् लक्षयति, नोदासीनम्. तस्मात्, हविर् अभ्युदेतीत्य् उच्यमाने प्रवृत्तं हविर् अभ्युदेतीति गम्यते. न हि तन् निरुप्तम् इत्य् एतेन शक्यं विशेषयितुम्. भिद्येत हि तदा वाक्यम्. यस्य हविर् निरुप्तम्, नानिरुप्तम्{*६/१८५*} इत्य् एवम् अपेक्ष्यंआणे हविर् अभ्युदेतीति न शक्यते विधातुम्. तस्माद् अनिरुप्ते ऽपीष्टिर् इति.

NOTES:

  • {६/१८५: E१,६,E२ (व्.ल्.); E२ ओम्. नानिरुप्तम्}*


____________________________________________


[७०७]{*६/१८६*}

NOTES:

  • {६/१८६: E२: ५,३०७; E६: २,१७५}*


____________________________________________


लक्षणमात्रम् इतरम् // MS_६,५.१४ //

अथ यद् उक्तम्, निरुप्तसंयोगो भवति, यस्य हविर् निरुप्तम् इति, लक्षणमात्रम् एतन् निरुप्तम् इति. कस्मिंश्चित् पदार्थे तस्य प्रवृत्त इत्य् अर्थः.


____________________________________________


तथा चान्यार्थदर्शनम् // MS_६,५.१५ //

अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, स यद्य् अगृहीतं हविर् अभ्युदियात्, प्रज्ञातम् एव. तदैषा व्रतचर्या, यत् पूर्वेद्युर् दुग्धं दधि हविर् आतञ्चनं तत् कुर्वन्ति, प्रतिमुञ्चन्ति वत्सान्, तान् एव तत् पुनर् अपाकुर्वन्ति, तान् अपराह्णे पर्णशाखयापाकरोति. तद् यथैवादेः प्रज्ञातम् आमावास्यं हविर् एवम् एव तद् यद्य् उ व्रतचर्यां वा नोदाशंसेत, गृहीतं वा हविर् अभ्युदियाद् इतरथा तर्हि कुर्यात्, एतान् एव तण्डुलान् सकृत्फलीकृतान्{*६/१८७*} इति, अगृहीते हविष्य् अन्यं विधिं ब्रुवन् गृहीते ऽप्य् अनिरुप्ते वाभ्युदये प्रायश्चित्तं दर्शयति.

NOTES:

  • {६/१८७: E१,६; E२: सुफलीकृतान्}*


____________________________________________


अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् // MS_६,५.१६ //

प्रवृत्तमात्रं निमित्तम् इति स्थितम्. नैमित्तिकस् तु देवतापनयो देवतान्तरसंयोगश् च, किं निर्वापोत्तरकालं तण्डुलावस्थे हविषि कर्तव्यो निर्वापस् तु प्राकृतीभ्य एव स्यात्, ज्ञाते ऽभ्युदये, उत वैकृतीभ्य एवेति संशयः. किं तावत् प्राप्तम्. [७०८]{*६/१८८*} अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्य आचार्यो मन्यते स्म. कुतः. तण्डुलभूतेष्व् अपनयात्. तण्डुलभूतेष्व् अपनयः श्रूयते, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति त्रेधा तण्डुलान् विभजेद् इत्य् अभ्युदयावगमाद् अनन्तरं तण्डुलविभागम् आह. सो ऽतण्डुलभूतेषु नावकल्पते. तस्माद् अनिरुप्ते तण्डुलाभावाद् अनपनीता देवताः प्राकृत्य इति प्राकृतीभ्य एव निर्वपेद् इति.

NOTES:

  • {६/१८८: E२: ५,३०८; E६: २,१७५}*


____________________________________________


व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य // MS_६,५.१७ //

तुशब्दः पक्षं व्यावर्तयति. व्यूर्ध्वं या भजन्ते कर्म, ताभ्यो निर्वपेद् इत्य् आलेखन आचार्यो मन्यते स्म. कुतः. तत्कारित्वाद् देवतापनयस्य, यस्माद् अकाले तन्त्रप्रवृत्तिकारितो देवतापनयः, तस्माद् अपनीता देवतेति व्यूर्ध्वभाग्भ्यो निर्वप्तव्याः.


____________________________________________


विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् // MS_६,५.१८ //

अथ प्रारब्धे चतुर्मुष्टिर्निर्वापे ऽपरिसमाप्ते भवति संशयः, यन् निरुप्तं तन् निरुप्तम् एव, अवशिष्टं किं प्राकृतीभ्यो निर्वप्तव्यम्, किं वैकृतीभ्यः, उत तूष्णीम् एवेति. किं प्राप्तम्. विनिरुप्ते सामिनिरुप्त इत्य् अर्थः{*६/१८९*}. न तत्र देवतापनयः स्यात्. कुतः. तद्गुणत्वात्, निर्वापस्य गुणो देवता, न मुष्टीनाम्, [७०९]{*६/१९०*} स च निर्वापस् तद् देवताकः. कुतः. चतुःसंख्यापूरणार्थत्वाद् अभ्यासमात्रं कर्तव्यम्. तच् चाभ्यासमात्रं पुनः क्रियते, पूर्वम् एव कृते तस्मिन् निर्वापे न देवतापनीता. स एवायं पुनः क्रियते, पुनर् अपि क्रियमानस्यानपनीतैव देवता भवितुम् अर्हतीति प्राकृतीभ्य एव निर्वप्तव्यम्. न चोत्तरो मुष्टिः पृथक् पदार्थः, येन देवतापनयो भवेत्. कृतस्य निर्वापस्य संख्यापूरणम् एतत् क्रियते. तस्माद् अनपनय इति.

NOTES:

  • {६/१८९: E१ हत् सामिनिरुप्त इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {६/१९०: E२: ५,३०९; E६: २,१७६}*


____________________________________________


अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् // MS_६,५.१९ //

न प्राकृतीभ्यो निर्वप्तव्यम्. काभ्यस् तर्हि. वैकृतीभ्यः. कुतः. अप्राकृतेन देवताविशेषेण संयोगः श्रूयते, नाधिकृतेन, त्रेधा तण्डुलान् विभजेद् इति प्राकृतीभ्य आच्छिद्य वैकृतीभ्यो निर्वप्तव्यो विधीयते, ता इदानीं तत्स्थानीयाः.
तस्माद् विनिरुप्ते निवृत्ता देवता अन्याः, अन्याश् चोपजाताः. तस्माद् वैकृतीनां संयोगेन निर्वापशेषः कर्तव्य इति.


____________________________________________


अभावाच् चेतरस्य स्यात् // MS_६,५.२० //

अभावाद् इतरस्यार्धस्य देवतासंयुक्तस्य, न निर्वापो भवति देवतासंयुक्तः. यदि निर्वापो ऽर्धं{*६/१९१*} अन्यदेवत्यो ऽर्धो ऽप्य् अन्यस्यै देवतायै, नैव निर्वाप इतरदेवताको वेतरदेवताको वा{*६/१९२*}. तस्मात् तूष्णीम् एव निर्वप्तव्यम्, अवश्यम् अन्यतरत्र संकल्पभेदो भवति.

[७१०]{*६/१९३*}

NOTES:

  • {६/१९१: E२: निर्वापे ऽर्धो}*
  • {६/१९२: E१,६; E२: इतरदेवताकः प्राकृत इतरदेवताको वा}*
  • {६/१९३: E२: ५,३१०; E६: २,१७७}*


____________________________________________


सांनाय्यसंयोगान् नासंनयतः स्यात् // MS_६,५.२१ //

अभ्युहितेष्टिर्{*६/१९४*} एवोदाहरणम्. तत्र श्रूयते, दधनि चरुं, शृते चरुम् इति. तत्र संदेहः. किं संनयतो भवत्य् अभ्युदये प्रायश्चित्तम्, उताविशेषेणेति. किं प्राप्तम्. संनयतो ऽभ्युदये प्रायश्चित्तम्. कुतः. सांनाय्यसंयोगात्, संन्याय्यसंयोगो हि भवति, शृते चरुम्, दधनि चरुम् इति, शृताद्यभावात्, नासंनयतो भवितुम् अर्हति, वैगुण्यं हि तथा स्यात्.

NOTES:

  • {६/१९४: E१; E२,६: अभ्युदितेष्टिर्}*


____________________________________________


औषधसंयोगाद् वोभयोः // MS_६,५.२२ //

वाशब्दः पक्षं व्यावर्तयति. उभयोर् अपि स्यात्, न केवलस्य संनयतः, औषधसंयोगात्{*६/१९५*}, ये मध्यमा ये स्थविष्ठा ये क्षोदिष्ठा इति भवत्य् औषधसंयोगः, स च शक्यो ऽसंनयतापीति. तस्मान् नासति कारणे ऽसंनयतो निवर्तेत. उभयोर्{*६/१९६*} अपि पक्षयोः प्रायश्चित्तम् इति.

NOTES:

  • {६/१९५: E१,६; E२: संनयतः. कुतः. औषधसंयोगात्}*
  • {६/१९६: E१,६; E२: अत उभयोर्}*


____________________________________________


वैगुण्यान् नेति चेत् // MS_६,५.२३ //

इति यद् उक्तम्, असंनयतो दध्नः शृतस्य चाभावात् तदधिकरणता नास्ति. तस्माद् वैगुण्यं तस्मिन् पक्ष इति, तत् परिहर्तव्यम् इति.


____________________________________________


नातत्संस्कारत्वात्/७६.५.२४//

नैतद् एवम्. न हि दध्यधिकरण चरोः श्रपणे श्रूयते. किं तु यथा स्थविष्ठा इन्द्राय प्रदात्रे, एवं दध्य् अपि देवतासंबन्धार्थं [७११]{*६/१९७*} विधीयते, न चरुसंबन्धार्थम् इति. भिद्येत हि तथा वाक्यम्, स्थविष्ठा देवतायै, दधनि च ते कर्तव्या इति. सप्तमीसंयोगस् तु प्राप्ते ऽर्थे ऽनुवादः. तस्माद् अविवक्षितं तेषां साहित्यम्, लक्षणत्वेन हि ते श्रूयन्त इति, न हि पयो दधि च नास्तीति स्थविष्ठानां न देवतापनयो भवति. असंनयतो ऽप्य् अर्थाद् अप्सु श्रपयिष्यत इति.

NOTES:

  • {६/१९७: E२: ५,३११; E६: २,१७७}*


____________________________________________


साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् // MS_६,५.२५ //

इदम् आमनन्ति, यदि सत्राय दीक्षिता अथ{*६/१९८*} साम्युत् तिष्ठेरन्, सोमम् अपभज्य विश्वजिता अतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेरन्न् इति. तत्र संदेहः. किं क्रीतराजकस्योत्थाने विश्वजित्, उत प्रवृत्तमात्रस्येति. किं प्राप्तम्. साम्युत्थाने विश्वजित् क्रीते स्यात्. कुतः. विभागसंयोगात्, सोमम् अपभज्य विश्वजिता यजेरन्न् इति. ये ह्य् अक्रीते राजन्य् उत्तिष्टन्ति, तेषां सोमविभागाभावाद् वैगुण्यं स्यात्. तस्मात् क्रीतराजका उत्तिष्ठन्तो विश्वजितं कुर्युः.

NOTES:

  • {६/१९८: E२: दीक्षितानां; E२ (व्.ल्.), E१,६: दीक्षिता अथ}*


____________________________________________


प्रवृत्ते वा प्रापणान् निमित्तस्य // MS_६,५.२६ //

वाशब्दः पक्षं व्यावर्तयति. प्रवृत्तमात्रस्योत्थाने स्यात्. कुतः. प्रापणान् निमित्तस्य, साम्युत्थानं निमित्तं विश्वजितः, [७१२]{*६/१९९*} तच् च प्राप्तम्, न च तच् छक्यं विशेषयितुम्, क्रीते सोमे{*६/२००*} साम्युत्थानम् इति.

NOTES:

  • {६/१९९: E२: ५,३१२; E६: २,३१२}*
  • {६/२००: E१,६; E२: क्रीते यदि}*


____________________________________________


आदेशार्थेतरा श्रुतिः // MS_६,५.२७ //

अथ यद् उक्तम्, अक्रीते राजन्य् उत्तिष्ठन्तो विभागाभावाद् विगुणं कुर्युर् इति. तत् प्रतिहर्तव्यम्. अत्रोचयते, न विभागो विधीयते. भिद्येत हि तथा वाक्यम्. साम्युत्थाने विश्वजिता यजेरन्, सोमस्य त्व् अपभागं{*६/२०१*} कृत्वेति. तेनापभज्येत्य् अनुवादः. कथम् प्राप्तिर् इति चेत्. अर्थाद् उत्तिष्ठतां विभागो भवति धनस्य. सो ऽयं सर्वद्रव्याणां विभागः सोमविभागेन लक्ष्यते, सोमं विभज्यान्यानि च द्रव्याणीत्य् आदेशार्थेतरा श्रुतिर् भवति. तस्मात् क्रीते चाक्रीते च राजन्य् उत्तिष्ठतां विश्वजिद् इति.

NOTES:

  • {६/२०१: E१,६; E२: विभागं}*


____________________________________________


दीक्षापरिमाणे यथाकाम्यविशेषात् // MS_६,५.२८ //

ज्योतिष्टोमं प्रकृत्य श्रूयते, एका दीक्षा, तिस्र उपसदः, पञ्चमीं प्रसुत{*६/२०२*} इति. तिस्रो दीक्षाः, द्वादश दीक्षा इति बहूनि दीक्षापरिमाणान्य् आम्नातानि. तेषु संदेहः. किम् अनियमः, यद् वा तद् वा परिमाणम् उपादेयम्, उत द्वादश दीक्षा इति. किं प्राप्तम्. दीक्षापरिमाणे यथाकामी स्यात्. नास्ति नियमः. कुतः. अविशेषात्, न कश्चन [७१३]{*६/२०३*} विशेष उपादीयते. तस्माद् यत्किंचित् परिमाणम् उपादेयम् इति.
NOTES:

  • {६/२०२: E१,६; E२: पञ्चमी प्रसृत}*
  • {६/२०३: E२: ५,३१४; E६: २,१७९}*


____________________________________________


द्वादशाहस् तु लिङ्गात् स्यात् // MS_६,५.२९ //

द्वादशाह एव परिमाणम् उपादीयेत. कुतः. लिङ्गात् सामर्थ्याद् इत्य् अर्थः{*६/२०४*}. किं सामर्थ्यम्. द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति{*६/२०५*} नित्यवद् आम्नायते, न पाक्षिकम्. तद् एव नित्यं कुर्वन्, न शक्नोत्य् अन्यत् परिमाणम् उपादातुम्. तस्माद् द्वादशाह एव परिमाणं नियम्येत, अन्यानि परिमाणानि विकृतौ भविष्यतीति नैषाम् आनर्थक्यम् इति.

NOTES:

  • {६/२०४: E१ हत् सामर्थ्याद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {६/२०५: E१,६; E२: न्वतीवेति(?)}*


____________________________________________


पौर्णमास्याम् अनियमो ऽविशेषात् // MS_६,५.३० //

गवामयने श्रूयते, पुरस्तात् पौर्णमास्याश् चतुरहे दीक्षेरन्न् इति. तत्र संदेहः. कस्याः पौर्णमास्या इति. किं प्राप्तम्. पौर्णमास्याम् अनियम इति. कुतः. अविशेषात्, नात्र कश्चिद् विशेषवचनः शब्द उपादीयते.


____________________________________________


आनन्तर्यात् तु चैत्री स्यात् // MS_६,५.३१ //

तुशब्दः पक्षं व्यावर्तयति. नैतत्, अनियम इति, चैत्री, पौर्णमासी तु भवेत्. कुतः. आनन्तर्यात्, पौर्णमासीम् उक्त्वानन्तरं वाक्यशेषे चैत्री संकीर्त्यते, पुरसात् पौर्णमास्याश् चतुरहे दीक्षेरन्. ऋतुमुखं वैषा पौर्णमासी संवत्स[७१४]{*६/२०६*}रस्य, या चैत्री पौर्णमासीति. अत्र संदिग्धेषु वाक्यशेषाद्{*६/२०७*} इति चैत्री नियम्येत.

NOTES:

  • {६/२०६: E२: ५,३१५; E६: २,१७९}*
  • {६/२०७: MS १.४.२९}*


____________________________________________


माघी वैकाष्टकाश्रुतेः // MS_६,५.३२ //

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति चैत्रीति. किं तर्हि. माघीति. कुतः. एकाष्टकाश्रुतेः, क्रये ह्य् एकाष्टकाश्रुतिर् भवति. तेषाम् एकाष्टकायां क्रयः संपद्यत इति. तस्मान् माघ्याः पुरस्ताच् चतुरहे दीक्षितस्यैकाष्टकायां क्रयः शक्यते कर्तुम्, न चैत्याः. तद् एतत् सामर्थ्यं नाम लिङ्गम्, तत् वाक्यस्य बाधकं भवति. तस्मान् माघी पौर्णमासीति.


____________________________________________


अन्या अपीति चेत् // MS_६,५.३३ //

इति चेत् पश्यसि, माघी पौर्णमासी, एवम् एकाष्टकायां क्रयः संपत्स्यत इति. तन् न, असर्वा अष्टम्य{*६/२०८*} एकाष्टकाः, द्वादशैकाष्टका इति, तेन न दोषः.

NOTES:

  • {६/२०८: E१,६; E२: सर्वा अप्य् अष्टम्य}*


____________________________________________


न भक्तित्वाद् एषा हि लोके // MS_६,५.३४ //

नैतद् एवम्, भाक्तो ह्य् अन्यास्व् अष्टमीष्व् एकाष्टकाशब्दः. एषा हि मुख्या, या माघ्यां वृत्तायाम्{*६/२०९*}, मुख्यगौणयोश् च मुख्ये संप्रत्ययः. तस्मान् माघ्य् एव पौर्णमासीति.

NOTES:

  • {६/२०९: E१,६; E२: वृत्ता}*


____________________________________________


दीक्षापराधे चानुग्रहात् // MS_६,५.३५ //

एकाष्टकायां दीक्षेरन्, एषा वै संवत्सरस्य पत्नी, यद् एकाष्टका{*६/२१०*}, इत्य् उक्त्वा पुनः, चतुरहे पुरस्तात् पौर्णमास्या दीक्षां विधाय, तेषाम् एकाष्टकायां क्रयः संपद्यते, तेनैकाष्टकां [७१५]{*६/२११*} न छंवट् कुर्वन्तीति, दीक्षातः प्रच्युताम् एकाष्टकां क्रयेण तु गृह्णन् माघ्याः पौर्णमास्या अधिकारं दर्शयति. अस्यां च माघ्याम् अष्टम्याम् अभीज्यमानायां भवति मन्त्रः,

यां जनाः प्रतिनन्दन्ति रात्रीं धेनुम् इवायतीम्/
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली//

इत्य्{*६/२१२*} अष्टकायै सुराधसे स्वाहेति, यासौ माघ्य् अष्टमी, ताम् एकाष्टकां दर्शयति.

NOTES:

  • {६/२१०: Tऐत्.S. ७.४.८.२}*
  • {६/२११: E२: ५,३१६; E६: २,१८०}*
  • {६/२१२: E२ ओम्. इति}*


____________________________________________


उत्थाने चानुप्ररोहात् // MS_६,५.३६ //

उत्थाने चानुप्ररोहं दर्शयति. तान् उत्तिष्ठत औषधयो वनस्पतयो ऽनुत्तिष्ठन्तीति{*६/२१३*}, वसन्त उत्थानं दर्शयति. तस्मिन्न् ओषधयो वनस्पतयश् चोत्तिष्ठन्ति. तस्माद् अपि सा नियम्यते.

NOTES:

  • {६/२१३: Tऐत्.S. ७.४.८.३}*


____________________________________________


अस्यां च सर्वलिङ्गानि // MS_६,५.३७ //

आर्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त{*६/२१४*} इति. आर्ता यस्मिन् काले भवन्ति, स आर्तः कालः. शीतेन चार्ता भवन्ति. तस्मान् माघ्य् अष्टम्य् एकाष्टकेति. तथा, व्यस्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त इति. अयनपरिवृत्तिर् व्यस्तशब्देनोच्यते. तथा, अपो नाभिनन्दन्तो ऽवभृथम् अभ्यवयन्तीति चैत्र्यां दीक्षिता अभिनन्दन्तो ऽभ्यवेयुः. तस्माद् अपि माघी पौर्णमासीति.

[७१६]{*६/२१५*}

NOTES:

  • {६/२१४: Tऐत्.S. ७.४.८.१}*
  • {६/२१५: E२: ५,३१६; E२: २,१८०}*


____________________________________________


दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् // MS_६,५.३८ //

इदं श्रूयते, तस्माद् दीक्षितो न ददाति, न पचति, न जुहोतीति, ज्योतिष्टोमे समामनन्ति. यदि{*६/२१६*} तु दैवान् मानुषाद् वा प्रतिबलाद् दीक्षिताकाल उत्कृष्यते, तत्र संदेहः. किं दानहोमपाकानाम् उत्कर्षः, उत नेति. किं प्राप्तम्. अनुत्कर्षः, नियता हि दानहोमपाकाः, यावज् जीवम्, अग्निहोत्रं जुहोतीत्येवमादिभिः श्रुतिभिस् तेषाम् अपवादः, येष्व् अहःसु साङ्गो ज्योतिष्टोमो विहितः, तावन्त्य् अहानि मुक्त्वान्येष्व् अहःसु कर्तव्याः. ज्योतिष्टोमविधानकालात् परतो ऽप्रतिषिद्धाः. तस्मात् कर्तव्याः, प्राप्तो हि तेषां काल इति.

NOTES:

  • {६/२१६: E१,६; E२: समामनन्ति, तिष्टो दीक्षा इत्येवमादि. यदि}*


____________________________________________


उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् // MS_६,५.३९ //

वाशब्दात् पक्षो विपरिवर्तते. यद् उक्तम्, नैषम् उत्कर्ष इति, नैतद् एवम्. उत्कृष्टव्याः{*६/२१७*}. कुतः. दीक्षितत्वात्, दीक्षितस्य ते प्रतिषिद्धाः, न दीक्षितो यस्मिन् काले. लक्षणा हि एवं स्यात्, यथा तु वयं ब्रूमः, तथा श्रुतिः कारणम्. प्राक् चावभृथात्, अयं दीक्षित एव. अविशिष्टं हि कारणम्, यद् एव ज्योतिष्टोमविधानकाले, तद् एवातिक्रान्ते ऽपि. उभयत्र हि दीक्षितत्वं हि कारणम्. तस्मात् तेषाम् उत्कर्ष इति.

[७१७]{*६/२१८*}

NOTES:

  • {६/२१७: E२: उत्क्रष्टव्याः}*
  • {६/२१८: E२: ५,३१७; E६: २,१८१}*


____________________________________________


तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम् // MS_६,५.४० //

तत्रोत्कृष्यमाणे ज्योतिष्टोमे{*६/२१९*}, अकृतेषु होमेषु किं परिसंख्याय होमाः कर्तव्याः, उत नेति. किं प्राप्तम्. परिसंख्याय होमाः क्रियेरन्. किं कारणम्. अवश्यकर्तव्यतया हि ते विहिता होमाः. अतिपन्ना अपि कर्तव्या एव. तथा ह्य् एषाम् अवश्यकर्तव्यता अनुगृहीता भविष्यति. प्रधानमात्रं तु नियतम्, नात्र कालानुरोधः कर्तव्यः, नदीवेगस्थानीयत्वात्. यद्य् अप्य् अतिक्रान्ताः कालाः, अतिक्रान्तानां परिसंख्याय प्रधानमात्राणि कर्तव्यानि, यथावश्यकर्तव्यं भुक्तिभृतकदानादि, यद् अतिक्रान्तं भवति, तत् परिसंख्याय क्रियते, एवम् इदम् अपीति.
एवं प्राप्ते ब्रूमः, तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम्, कर्तव्यम् अकृत्वा कुर्यात्, नाकर्तव्यम्. अकर्तव्याश् चैते, प्रतिषिद्धत्वात्, यथा पूर्वेषाम् असति कालातिक्रमे ऽकृतानां न प्रतिहोमः, एवम् एषाम् अपीति.

NOTES:

  • {६/२१९: E१ (व्.ल्.) ज्योतिष्टोमकाले}*


____________________________________________


कालप्राधान्याच् च // MS_६,५.४१ //

कालप्राधान्यं च भवति, निमित्तत्वेन तस्य श्रुतत्वात्. तदभावे विहितम् एव न भवति. प्रधानमात्रं यद्य् अपि नियम्येत, तथापि निमित्ते काले. स च नदीवेगस्थानीयः काले ऽतिक्रान्तः, अतो न प्रतिहोमः कर्तव्य इति.

[७१८]{*६/२२०*}

NOTES:

  • {६/२२०: E२: ५,३१८; E६: २,१८२}*


____________________________________________


प्रतिषेधाच् चोर्ध्वम् अवभृथाद् एष्टेः{*६/२२१*} // MS_६,५.४२ //

ऊर्ध्वम् अवभृथाद् आ उदवसानीयाया इष्टेर् ये होमाः, तेष्व् अतिपन्नेषु दैवेन मानुषेण वा प्रतिबलेन भवति संशयः. किं प्रतिहोमः कर्तव्यः, उत नेति. किं प्राप्तम्. कर्तव्य इति, उन्मुक्तदीक्षो हि स तदा भवति, दीक्षाणाम् उन्मोचनार्थो ह्य् अवभृथः. तस्मात् कर्तव्याः, ते न कृता इति.
एवं प्राप्ते ब्रूमः, ऊर्ध्वम् अवभृथात्, आ उदवसानीयाया इष्टेः, अतिपन्नानां न प्रतिहोमः स्यात्. कुतः. प्रतिषेधात्, प्रतिषेधो हि भवति, एतया पुनराधेयसस्मितयेष्ट्याग्निहोत्रं{*६/२२२*} होतव्यम् इति, प्राग् उदवसानीयायाः, होमस्य प्रतिषेधः. यावद् उदवसानीयोत्कृष्यते, तावत् प्रतिषेधः. एवं श्रुतिः, इतरथा लक्षणा स्यात्. तस्माद् अकर्तव्याः, ते न कृता इति, न स्यात् प्रतिहोम इति.

NOTES:

  • {६/२२१: E६ (?); E२,६: इष्टेः}*
  • {६/२२२: E१,६; E२: आधेयसंमितयेष्ट्वाग्निहोत्रं}*


____________________________________________


प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् // MS_६,५.४३ //

एतेष्व् एवोदाहरणेषु भवति संशयः. किं प्रतिहोमे सायम् अग्निहोत्रप्रभृतीन्य् आरभ्येरन्{*६/२२३*}, उत प्रातरग्निहोत्रप्रभृतीनीति. ननु नास्त्य् एव प्रतिहोम इति स्थितम्. उच्यते, अस्तीति कृत्वा चिन्तयामः. कृत्वा चिन्तेयम्, अन्येषु सदृशन्यायेषूदाहरणेष्व् अस्याः प्रयोजनम् अस्ति [७१९]{*६/२२४*} इति चिन्त्यते. किं प्राप्तम्. अनियमः, अर्थकृतत्वात्. एवं प्राप्ते ब्रूमः, यदि प्रतिहोमः क्रियते, सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः{*६/२२५*}. सायम् अग्निहोत्राद् आरभ्यातिपन्नानि, तेनैवानुपूर्वेण प्रतिहोतव्यानीति.

NOTES:

  • {६/२२३: E१ (व्.ल्.) हूयेरन्}*
  • {६/२२४: E२: ५,३१९; E२: २,१८२}*
  • {६/२२५: E२ ओम्. सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः}*


____________________________________________


प्रातस् तु षोडशिनि // MS_६,५.४४ //

षोडशिसंस्थे सोमो ऽतिपन्नेषु{*६/२२६*} होमेषु संदेहः, किं सायम् अग्निहोत्रेणेति, उत प्रातर् इति{*६/२२७*}. किं प्राप्तम्. सायम् अग्निहोत्रेणेति पूर्वस्मिन्न् अधिकरण उक्तम्, उत्सर्गेण सर्वत्रैवम् इति प्राप्तम्. तथा प्राप्त उच्यते, प्रातस् तु षोडशिनि, षोडशिसंस्थे प्रातरग्निहोत्रादीन्य् अतिपन्नानीति प्रातरग्निहोत्राद् एव समारभ्यानीति.

NOTES:

  • {६/२२६: E१,६; E२: ज्योतिष्टोमे ऽतिपन्नेषु}*
  • {६/२२७: E२: अग्निहोत्रेण प्रतिहोतव्यम् उत प्रातर् अग्निहोत्रेणेति}*


____________________________________________




____________________________________________


प्रायश्चित्तम् अधिकारे सर्वत्र दोषसामान्यात् // MS_६,५.४५ //

दर्शपूर्णमासयोः श्रूयते, भिन्ने जुहोति स्कन्ने जुहोतीति. तत्र किं दर्शपूर्णमासयोर् एवैतत्, भिन्ने स्कन्ने च प्रायश्चित्तम् उत यत्र भिद्यते स्कन्दति चेति. किं प्राप्तम्. [७२०]{*६/२२८*} प्रकरणे यत् प्रायश्चित्तम् एवंजातीय्कं किंचिद् उत्पन्नम्, तत् सर्वत्र यत्र यत्र भिद्यते स्कन्दति वा, तत्र तत्र स्यात्. कस्मात्. दोषसामान्यात्, समानं निमित्तं स्कन्दनं भेदनं वा. स एवात्र दोष इत्य् अभिप्रेतम्. प्रकरणाद् दर्शपूर्णमासयोः प्रायश्चित्तम्, वाक्याद् अन्यत्रापि, प्रकरणाच् च वाक्यं बलीयः. तस्मात् सर्वत्र स्कन्ने भिन्ने च प्रायश्चित्तम् इति.

NOTES:

  • {६/२२८: E२: ५,३१९; E६: २,१८३}*


____________________________________________


प्रकरणे वा शब्दहेतुत्वात् // MS_६,५.४६ //

प्रकरण एव भिन्ने स्कन्ने वा प्रायश्चित्तम्. कुतः. शब्दहेतुत्वात्, तेन प्राकृतेनार्थेन सहैकवाक्यता, एषां होमानाम्. ततो होमवतो यागस्य प्रत्यायने प्रकृतो यजेतेति शब्दो हेतुः. एवं चेत् तदुपकारेणार्थवान् भविष्यतीति, इतरथा विना वाक्येन, फलं कल्पयितव्यं स्यात्. तस्मात् वाक्यं फलाभावेनैव बाधितम् इति कृत्वा प्रकरणम् अनुगृहीतव्यम् इति.


____________________________________________


अतद्विकारश् च // MS_६,५.४७ //

न च, अतद्विकारो ऽग्निहोत्रं ज्योतिष्टोमो वा. न दर्शपूर्णमासविकारः. यदि तद्विकारो भवेत्, तत्रापि स्कन्ने भिन्ने वा प्रायश्चित्तं स्याद् इति.


____________________________________________


व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत // MS_६,५.४८ //

व्यापन्नम् अप्सु प्रहरतीति श्रूयते. किं व्यापन्नम् इत्य् उच्यत इति तद् अभिधीयते, व्यापन्नम्, दूषितं येन कार्येन [७२१]{*६/२२९*} क्रियते. किं तत्. यद् अभोज्यम् आर्याणाम्, केशकीटाव् अपन्नम्{*६/२३०*} अन्येन वोपघातेनोपहतम्, तद् व्यापन्नम् इति.

NOTES:

  • {६/२२९: E२: ५,३२०; E६: २,१८३}*
  • {६/२३०: E१,६; E२: अभिधीयते, केशकीटाव् अपन्नम्, अन्येन वोपघातेनोपहतम्, तद्व्यापभोज्यम् आर्याणाम्, शेशकीटाव् अपन्नम्}*


____________________________________________


विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते // MS_६,५.४९ //

प्रस्तोत्रुद्गात्रोर्{*६/२३१*} उद्गातृप्रतिहर्तोर् वा यत्रापच्छेदः{*६/२३२*}. किं तत्र प्रायश्चित्तं स्यात्, नेति भवति संशयः. किं तावत् प्राप्तम्. प्रायश्चित्तं यौगपद्ये न विद्यते. कुतः. विभागश्रुतेः, विभक्ते ऽपच्छेदे प्रायश्चित्तम् आमनन्ति. अपच्छेदश् चायं विभागः, स उभाभ्यां साध्यते, इह चैकेन साध्यमाने श्रूयते प्रायश्चित्तम्, उद्गात्रा प्रतिहर्त्रा वा. न च यद् अपरेण सह क्रियते, तत् केवलेन कृतं भवति. यदि हि केवलेन कृतं स्यात्, तेन कृतम्{*६/२३३*}, अपरः किं कुर्यात्. तस्मान् न युगपद् अपच्छिन्नयोः प्रायश्चित्तम् इति.

NOTES:

  • {६/२३१: E१,६; E२: ज्योतिष्टोमे प्रस्तोत्रुद्गात्रोर्}*
  • {६/२३२: E१,६; E२: यत्र युगपद् अपच्छेदः}*
  • {६/२३३: E१,६; E२: कृते}*


____________________________________________


स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् // MS_६,५.५० //

स्याद् वा प्रायश्चित्तं यौगपद्ये ऽपि. प्राप्तं हि निमित्तम् अपच्छेद उद्गातुः प्रतिहतश्{*६/२३४*} च. यत्र हि द्वयोर् अपच्छेदः, तत्र द्वाव् अप्य् अपच्छिन्नौ, एको ऽप्य् अपरो ऽपि. संयुक्तस्य हि पृथग्भावो ऽपच्छेदः, स चोभयस्थो ऽपि. एकेनापि तत्रापच्छेदः क्रियते ऽनपेक्ष्यापरम्, अपरेणापि. कालमात्रं तु तत्रैकम्, न च [७२२]{*६/२३५*} कालैक्याद् अपच्छेदयोर् ऐक्यं भवति. तस्मात् प्रायश्चित्तं युगपद् अपच्छेदे ऽपि.

NOTES:

  • {६/२३४: E१; E२,६: प्रतिहर्तुश्}*
  • {६/२३५: E२: ५,३२१; E६: २,१८४}*


____________________________________________


तत्र विप्रतिषेधाद् विकल्पः स्यात् // MS_६,५.५१ //

यद्य् उद्गातृप्रतिहर्त्रोः युगपद् अपच्छेदो भवति, तत्र संदेहः. किम् अदाक्षिण्यम्, सर्वस्वं वा विकल्पः{*६/२३६*}, उत समुच्चय इति. किं प्राप्तम्. तत्र विप्रतिषेधाद् विकल्पः स्यात्. विरुद्धौ ह्य् एतौ कल्पौ, सर्वस्वम् अदाक्षिण्यं च. तस्माद् विकल्पो भवितुम् अर्हति.

NOTES:

  • {६/२३६: E१,६; E२: वेति भवति विकल्पः}*


____________________________________________


प्रयोगान्तरे वोभयानुग्रहः स्यात् // MS_६,५.५२ //

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, विकल्प इति, उभयोर् विधानात्. सर्वाङ्गोपसंहारी प्रयोगवचन एवम् उपपद्यते. विकल्पे हि पक्षे बाधः, तस्मात् समुच्चयः. अथ यद् उक्तम्, विरोधाद् विकल्प इति. उच्यते, प्रयोगान्तरे वोभयानुग्रहः स्यात्, तेन पुनर् यजेतेत्य् उच्यते. द्विस् तस्य प्रयोगः. तत्रैकस्मिन् प्रयोगे, एकः कल्पः. अन्यस्मिन्न् अपरो भविष्यति. एवम् अविरोधः, तस्माद् उभयं प्रायश्चित्तम् इति.


____________________________________________


न चैकसंयोगात् // MS_६,५.५३ //

न चैतद् एवम्. कुतः. एकसंयोगात्, स एव यागः पुनः क्रियेत. यद्य् अन्यतरेण विना वैगुण्यम् इत्य् अवधार्येत, सर्वस्वे क्रियमाणे ऽदक्षिण्याभावाद् विगुणः स्यात्. नान्यस्मिन् प्रयोगे क्रियमाणे ऽन्यः प्रयोगो ऽनुगृह्यते, न चादाक्षिण्यस्य [७२३]{*६/२३७*} सर्वस्वदानस्य च प्राधान्यम्, गुणवता प्रयोगेण कर्म संबन्धयितव्यम्. तस्माद् विकल्पः.

NOTES:

  • {६/२३७: E२: ५,३२१; E६: २,१८५}*


____________________________________________


पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् // MS_६,५.५४ //

यत्रानुपूर्वेण भवत्य् अपच्छेदः, तत्र किं पूर्वनिमित्तं प्रायश्चित्तम्, उतोत्तरनिमित्तम् इति भवति संशयः. किं प्राप्तम्. पूर्वस्य बलीयस्त्वम्, पूर्वापच्छेदे यन् नैमित्तिकं प्राप्तम्, तस्मिन् सति तद्विरुद्धं न शक्यं कर्तुम्. न चाशक्यम् उपदेशार्हं भवति, पूर्वविज्ञानं प्राप्तम् इति न संशयः. तस्मात् तदविरोधेनान्यत् कार्यं न विरुद्धम्. क्व तर्हि तत् स्यात्. यत्र केवलं निमित्तम्. तस्मात् पूर्वविज्ञानं बलवत्.
एवं प्राप्ते ब्रूमः, पौर्वापर्ये पूर्वदौर्बल्यं स्यात्. कुतः. आख्यातेन हि यो ऽर्थः कर्तव्य इत्य् उच्यते, तत्रैतद् अनुबुद्धं यथा शक्येत, तथेति. तत् पूर्वविज्ञानबाधेन{*६/२३८*} शक्यते, नान्यथा. तेन पूर्वविज्ञानं बाधित्वेदं कर्तव्यम् इति भवति शब्दार्थः.
ननु पूर्वविज्ञान इदं उपपद्यते, यद् अन्यद् विरोधकं विज्ञानं भविष्यति, तन् मिथ्येति. अभूतं हि तन् न{*६/२३९*} शक्यम् आश्रयितुम्, इदं नाम तद् इति. न च, अप्रतिषिद्धे तस्मिन् न पूर्वविज्ञानं संभवति. तस्माद् अप्रतिषिद्धं भविष्यत्{*६/२४०*}, यदा तु तद् भवति, तदा पूर्वविज्ञानं बाधमानम् एवोत्पद्यते. तद् इदानीं बाधितं न शक्नोत्य् उत्तरं बाधितुम् इति, प्रकृतिवत्. यद् धि प्राकृतं वैकृतेन बाध्यते, तत्राप्य् एतद् एव कारणम्. नाबाधित्वा पूर्वविज्ञानं वैकृतं संभवतीति, प्राकृतं च पूर्वम्, यतो विकृतौ तद् अपेक्षा.
प्रत्यक्षत्वाद् वैकृतम् आनुमानिकं प्राकृतं बाधत इति [७२४]{*६/२४१*} चेत्. प्रत्यक्षत्वे ऽपि सति नैव बाधेत, यदि यथावर्णितो ऽयम् आख्यातार्थो न भवेत्. सति पूर्वविज्ञाने ऽशक्यत्वात् प्राकृतं{*६/२४२*} बाधेतैव. तस्मात् परबलीयस्त्वं न्याय्यम् एवेति.

NOTES:

  • {६/२३८: E२ (व्.ल्.): पूर्वविज्ञानं बाधित्वा}*
  • {६/२३९: E१,६; E२: तत्र}*
  • {६/२४०: E१,६; E२: भविष्यति}*
  • {६/२४१: E२: ५,३२३; E६: २,१८४}*
  • {६/२४२: E१,६; E२: ऽशक्यत्वात् प्रत्यक्षं प्राकृतं}*


____________________________________________



____________________________________________


यद्य् उद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् // MS_६,५.५५ //

यदा प्रतिहर्तुः पूर्वम् अपच्छेदः तत उद्गातुः, तत्रादक्षिणेनेष्ट्वा{*६/२४३*} पुनर् यष्टव्यम्. तत्र संदेहः. पुनर् यागे किं द्वादशशतं दातव्यम् उत सर्वस्वम् इति. किं प्राप्तम्. द्वादशशतम्. कुतः. एवं ह्य् आम्नायते, तत्र तद् दद्यात्, यत् पूर्वस्मिन् दास्यन्{*६/२४४*} स्यात्{*६/२४५*}. पूर्वस्मिंश् च प्रयोगे ज्योतिष्टोमदक्षिणैव प्राप्ता. तस्माद् द्वादशशतम् इति.
एवं प्राप्ते ब्रूमः, तत्र पुनर्यज्ञे सर्वं{*६/२४६*} दद्यात्, यथेतरस्मिन् पूर्वस्मिन्न् अहनि सर्वस्वम्{*६/२४७*}. कथं तत्र सर्वस्वम् इति चेत्{*६/२४८*}. प्रतिहर्तुर् अपच्छेदात्. प्रतिहर्तर्य् अपच्छिन्ने द्वादशशतं बाधित्वा सर्वस्वं दास्यन्{*६/२४९*} भवति.
ननु पूर्वस्मिन्न् अहनि द्वादशशतम् अप्य् असौ दास्यन्न् आसीत्. सत्यम्, सर्वस्वदानेन त उभयं{*६/२५०*} प्रदत्तं भवति. तस्मात् तद् देयं. नन्व् अर्वाग् अपि द्वादशशतात् सर्वस्वम्. नैतद् एवम्, अधिकृते{*६/२५१*} द्वादशशते सर्वस्वम् अप्य् अधिकं भवति. अपि च पूर्वस्मिन्न् अहनि नैव द्वादशशतं दास्यन्{*६/२५२*} भवतीति{*६/२५३*}. एतावद् दास्यन्न्{*६/२५४*} इत्य् उच्यते, यस्योत्तरकाले तावद् दानं{*६/२५५*} भवति. न च, पूर्वस्मिन्न् अहनि द्वादशशतं दीयते, तस्मान् न तद् दास्यन्न्{*६/२५६*} इत्य् अवगम्यते, मिथ्याबुद्धिः सा, तत्त्वेन व्यवहारः.
[७२५]{*६/२५७*} ननु च सर्वस्वम् अपि प्रतिषिद्धं भवति, तद् अप्य् असौ न दास्यन्न् इति, साप्य् अस्य मिथ्याबुद्धिः. नेत्य् आह, साभ्यासस्य ज्योतिष्टोमस्य प्रयोगः. तत्र प्रथमप्रयोगे ऽदाक्षिण्यविरोधात् सर्वस्वं बाध्यते. द्वितीयप्रयोगे तद्दानं चोद्यते. तत्र विरोधो नास्ति, तस्यैव यज्ञस्य स एव प्रयोगः. प्रतिहर्ता च तस्मिन्न् अपच्छिन्न इति द्वादशशतं बाधित्वा सर्वस्वम् एव दास्यन्{*६/२५८*} भवति. तस्मात् सर्वस्वं तत्र देयम् इति.

NOTES:

  • {६/२४३: E१,६; E२: तत्रादाक्षिण्येनेष्ट्वा}*
  • {६/२४४: E१,६; E२: दास्यं}*
  • {६/२४५: E१,६; E२: स्याद् इति}*
  • {६/२४६: E१,६; E२: सर्वस्वं}*
  • {६/२४७: E१ हत् पूर्वस्मिन्न् अहनि सर्वस्वम् इन् Kलम्मेर्न्}*
  • {६/२४८: E१,६; E२: चेन् न}*
  • {६/२४९: E१,६; E२: दास्यं}*
  • {६/२५०: E१,६; E२: तूभयं}*
  • {६/२५१: E१,६; E२: अङ्गीकृते}*
  • {६/२५२: E१,६; E२: दास्यं}*
  • {६/२५३: E२ ओम्. इति}*
  • {६/२५४: E२: एतावद् धि दास्यम्}*
  • {६/२५५: E२: दास्यं; E२ (व्.ल्.), E१,६: दानं}*
  • {६/२५६: E१,६; E२: दास्यम्}*
  • {६/२५७: E२: ५,३२४; E६: २,१८६}*
  • {६/२५८: E१,६; E२: दास्यं}*


____________________________________________


अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्मपृथक्त्वात् // MS_६,५.५६ //

अहर्गणे यदा भवति कस्मिंश्चिद् अहन्य् उद्गातुर् अपच्छेदः, तदा संदेहः. किं कृत्स्नो ऽहर्गण आवर्तते, उत तद् एवाहर् इति. किं प्राप्तम्. कृत्स्नो ऽहर्गणः. कुतः. अपरैर् अहोभिर् विना, तदा{*६/२५९*} विगुणं{*६/२६०*} भवति, तस्माद् गण{*६/२६१*} एवावर्तेतेति. एवं प्राप्ते ब्रूमः, यस्मिन्न् अपच्छेदः, तद् एवावर्तेत. कुतः. कर्मपृथक्त्वात्, पृथग् एतानि कर्माणि, नान्यद् अहर् अन्यस्य गुणभूतम्, इष्ट्वेति च यागं परिसमाप्येति गम्यते, न साङ्गम् इति. यान्य् अहरन्तराणि साहाय्येनोपकरिष्यन्ति, विद्यन्त एव तानि. अतः{*६/२६२*} साहाय्यं करिष्यन्तीति. तस्मात् तद् एवावर्तेत.

NOTES:

  • {६/२५९: E२: असौ; E२ (व्.ल्.), E१,६: तदा}*
  • {६/२६०: E१,६; E२: विगुणो}*
  • {६/२६१: E१,६; E२: अहर्गण}*
  • {६/२६२: E२ (व्.ल्.) ततः}*


____________________________________________


[७२६]{*६/२६३*}

NOTES:

  • {६/२६३: E२: ५,३२५; E६: २,१८७}*


____________________________________________


संनिपाते ऽवैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् // MS_६,६.१ //

सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्, य एवं विद्वांसः सत्रम् आसते य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं समानकल्पानाम् भिन्नकल्पानां च सहाधिकार उत समानकल्पानाम् एवेति. के पुनः समानकल्पाः. राजन्यात्रिबध्र्यश्ववसिष्ठवैन्यशुनकानां कण्वकश्यपसंकृतीनां नाराशंसो द्वितीयः प्रयाजः, तनूनपाद् इतरेषाम्. एवं केचिन् नाराशंसकल्पाः, केचित् तनूनपात्कल्पाः. तत्र किं तावत् प्राप्तम्. संनिपाते बहूनां यजमानानां य एव तुल्यकल्पाः{*६/२६४*}, त एव सह सत्रम् आसीरन्. कुतः. अवैगुण्यात्, इतरथा यस्य कल्पो नोपसंह्रियेत, तस्य वैगुण्यं स्यात्. यथा प्रकृताव् एव विना साद्गुण्येन, फलाभाव एवम् इहापीति.

NOTES:

  • {६/२६४: E१,६; E२: तुल्याः}*


____________________________________________


वचनाद् वा शिरोवत् स्यात् // MS_६,६.२ //

वाशब्दात् पक्षो विपरिवर्तते. न चैतद् अस्ति, भिन्नकल्पानाम् अनधिकार इति, ते ऽप्य् अधिक्रियेरन्. कुतः. अविशेषेण{*६/२६५*} सर्वेषां यजमानानां प्राप्तिः. न च भिन्नकल्पानां प्रतिषेधः. ननु वैगुण्यं भिन्नकल्पानाम्. अत्रोच्यते, [७२७]{*६/२६६*} वचनात्, सामान्यवचनेन भिन्नकल्पा अपि गृहीताः. तत्र शिरोवद् भाधः स्यात्, यथा, पुरुषशीर्षम् उपदधातीति{*६/२६७*} वचनसामर्थ्याच् छवशिरसां स्पर्शनं स्मृतिविप्रतिषिद्धम् अपि क्रियते, एवम् इहापि. अथवा, आशिरवत्, यथा, ऋतपेये घृतव्रतो भवतीति वचनाद् व्रतदुहि निवृत्तायाम् अन्यामाशिरे गां कल्पयन्ति. एवम् एतद् अपि वचनाद् भविष्यति.

NOTES:

  • {६/२६५: E१,६; E२: कुतः. अविशेषात्. अविशेषेण}*
  • {६/२६६: E२: ५,३२६; E६: २,१८७}*
  • {६/२६७: Tऐत्.S. ५.२.९.२}*


____________________________________________


न वानारभ्यवादत्वात् // MS_६,६.३ //

____________________________________________



नैतद् अस्ति, यद् उक्तम्, भिन्नकल्पानाम् अप्य् अधिकार इति, समानकल्पा एवाधिक्रियेरन्. कुतः. अवैगुण्यात्. अथ यद् उक्तम्, वचनाद् वैगुण्येनापि{*६/२६८*} सेत्स्यतीति. तन् न, अनारभ्यवादत्वात्, तद् धि वचनात् प्रकल्प्यते, यस्मिन्न् अकल्प्यमाने वचनम् अनर्थकं भवति. यदि ह्य् आरभ्य भिन्नकल्पान्, एतद् उच्येत, ततो वचनम् अनर्थकं भवतीति भिन्नकल्पानाम् अपि सत्रम् अभ्युपगम्येत, न त्व् आरभ्य भिन्नकल्पान् एतद् उच्यते. समानकल्पेष्व् अर्थवत्तास्य वचनस्य भविष्यति. तस्मान् न भिन्नकल्पानाम् अधिकार इति.

NOTES:

  • {६/२६८: E२ (व्.ल्.): वैगुण्ये ऽपि}*


____________________________________________


स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् // MS_६,६.४ //

स्याद् वा भिन्नकल्पानाम् अधिकारः. कुतः. यज्ञार्थत्वात् कल्पस्य. वसिष्ठादीनां नाराशंसकल्पो यज्ञस्य साधकः. स च यज्ञः सर्वेषां साधारणः, परकल्पेनापि सिद्धः सिद्धो{*६/२६९*} भवति. यथा, यजमानेन संमायौदुम्बरीं{*६/२७०*} परिवासयन्तीति यस्य कस्यचित् परिमाणेन सिद्धो यज्ञो ऽन्येषाम् अपि सिद्धो भवति. उच्यते, ननु प्रयाजस्य वाक्येन पुरुषसंबन्धः. स च प्रकरणप्राप्तां यागार्थतां बाधिष्यत इति. नेति ब्रूमः. फलं [७२८]{*६/२७१*} हि तदा कल्पयितव्यम्. नन्व् इतरथाप्य् अदृष्टम् अवश्यं कल्पनीयम्. तत्रोच्यते, सत्यं कल्पनीयम्. प्रमाणेन तु प्रयोगवचनैकवाक्येन, द्वितीये तु पक्षे कल्पयित्वा शब्दम्, तेनैकवाक्यता स्यात्. अथोच्येत, क्वचित् समाम्नातेन सहैकवाक्यता भविष्यति. तथाप्य् अप्रकृतेन व्यवहितेन च कल्प्यमाना प्रकृतकल्पनाया गुरुतरा स्यात्.

NOTES:

  • {६/२६९: E२ (व्.ल्.): सिद्ध्ये}*
  • {६/२७०: E१,६,E२ (व्.ल्.); E२: संमिताम् औदुम्बरीं}*
  • {६/२७१: E२: ५,३२७; E६: २,१८८}*


____________________________________________


न, तत्प्रधानत्वात् // MS_६,६.५ //

नैतद् एवम्, तत्प्रधानत्वात्. पुरुषार्थो ह्य् एष कल्पः. कथम्. वसिष्ठादीनां{*६/२७२*} नाराशंसो यज्ञाङ्गम् इति. यच् च यस्य यज्ञाङ्गम्, तेन सह फलदं कर्म तस्य भवति. तेनैवम् अभिसंबन्धः क्रियते, वसिष्ठानां{*६/२७३*} नाराशंसेन सहितं कर्म फलदं भवतीति.

NOTES:

  • {६/२७२: E१,६; E२: वासिष्ठादीनां}*
  • {६/२७३: E१,६; E२: वासिष्ठानां}*


____________________________________________


औदुम्बर्याः परार्थत्वात् कपालवत् // MS_६,६.६ //

अथ यद् उपवर्णितम्, यथौदुम्बरी तथेहेति. पारार्थ्यम्{*६/२७४*} औदुम्बर्याः, यजमानो गुणत्वेन श्रूयते. ननु तत्रापि प्रयोगवचनः पुरुषप्राधान्यं कुर्यात्. नैष दोषः, एकेनापि यजमानेन संमिता चेयं सर्वेषां यजमानसंमिता भवति. न त्व् इहैकस्य संगृहीते{*६/२७५*} सर्वेषां संगृहीतः. तस्माद्{*६/२७६*} औदुम्बर्याः पारार्थ्यम्, कपालवत्, यथा, पुरोडाशकपालेन तुषा उपवपन्तीति{*६/२७७*} परार्थकपालेन तुषा उपवप्तव्या इत्य् उपादीयते, एवम् एतद् अपीति.

NOTES:

  • {६/२७४: E२: परार्थत्वाद्; E२ (व्.ल्.), E१,६: पारार्थ्यम्}*
  • {६/२७५: E१,६; E२: इहैकस्य कल्पे संगृहीते}*
  • {६/२७६: E१,६; E२: संगृहीतो भवति. तस्माद्}*
  • {६/२७७: E१,६; E२: तुषान् उपवपतीति}*


____________________________________________


अन्येनापीति चेत् // MS_६,६.७ //

एवं चेद् भवान् पश्यति, यजमानेन संमानम्, तत् प्रयो[७२९]{*६/२७८*}जनं स्वेनान्येन{*६/२७९*} वा यजमानेनेति. तथा प्रयोगान्तरे यो यजमानस् तेनापि संमानं प्राप्नोति.

NOTES:

  • {६/२७८: E२: ५,३२८; E६: २,१८९}*
  • {६/२७९: E१,६; E२: न स्वेनान्येन; E२ (व्.ल्.): तत्स्वेनान्येन}*


____________________________________________


नैकत्वात् तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् // MS_६,६.८ //

अत्रोच्यते, न प्रयोगान्तरस्य यजमानः प्रसज्यते. न तु यजमानशब्दे कश्चिद् विशेषः, यतो यजमानशब्दाद् व्यवस्था स्यात्. किं तर्हि. एकत्वस्य विवक्षितत्वात्, न द्वाभ्यां याजमानानि कर्तव्यानीति नान्य आनीयते. आह, अन्य एव तर्हि सर्वयाजमानेषु भवतु. नैवम्, कामिनं ह्य् अधिकृत्य, साङ्गस्य यागस्य वचनम्. यजमानशब्दश् चाविभक्त इहौदुम्बर्याः संमाने. तस्मान् नान्यो भविष्यति.


____________________________________________


संनिपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये // MS_६,६.९ //

तुशब्दः पक्षं व्यावर्तयति. बहुषु यजमानेषु संनिपातान् निमित्तविघातः स्यात्. कुतः. विभक्तिशिष्टत्वात्, वसिष्ठनिर्वर्त्ये प्रयोगे नाराशंसो नैमित्तिकः. अन्यस्मिंस् तनूनपान् नैमित्तिकः. यत्रेदानीम् उभये कर्तारः समहायेन, तत्र निर्वृत्तिर् न केवलेन. तस्मान् न केवलः कर्ता. न चेद् वासिष्ठः केवलः कर्ता, तस्मात् तन्निमित्तं तत्र न कर्तव्यम्, न चेतरनिमित्तम्, उभयोर् अप्य् अन्योन्येन विघातः, बृहद्रथन्तरवत्, तद् यथा, बृहद्रथन्तरं पृष्ठं भवतीति न बृहद्साधनकम्, न रथन्तरसाधनकम् इति, नैव तत्र बृहन् निमित्तं भवति, न रथन्तरं वा. एवम् इहापीति.

[७३०]{*६/२८०*}

NOTES:

  • {६/२८०: E२: ५,३२९; E६: २,१८९}*


____________________________________________


अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत{*६/२८१*} स्वामित्वेनाभिसंबन्धात् // MS_६,६.१० //

अपि वेति पक्षं व्यावर्तयति. कृत्स्नं प्रति केवलस्य कर्तृत्वेन संयोगो भवति, तस्माद् अविघातः नैमित्तिकानाम्. कथं पुनः कार्त्स्न्येन कर्तव्यत्वम्{*६/२८२*}. स्वामित्वेनाभिसंबन्धात्, कर्म प्रति स्वामित्वेन केवलानां वसिष्ठादीनाम् अभिसंबन्धो भवति, कर्म पुरुषाणम् उपकारकम्, तद् ध्य् एकैकस्य शक्नोति फलं निर्वर्तयितुम्. तस्माद् एकैकः कृत्स्नस्य कर्तेति तन् नैमित्तिकं सर्वं प्राप्नोति. यथा तुण्डमात्रे दीयताम् इति. यद्य् अपि सा तुण्डडपित्थयोर् माता, तथापि तस्यै दीयते. कार्त्स्नेन हि तस्य सा माता भवति. न हि व्यासज्यते मातृत्वम्. तद्वद् इहापि द्रष्टव्यम्. तस्माद् असमानकल्पानाम् अनधिकारः.

NOTES:

  • {६/२८१: E१; E२,६: प्रतीयते}*
  • {६/२८२: E१,६; E२: कर्तृत्वम्}*


____________________________________________


साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् // MS_६,६.११ //

अथ यद् उक्तम्, बृहद्रथन्तरवद् इति, तत् परिहरणीयम्. बृहद्रथन्तरयोः साम्नोर् नैमित्तिककर्मवृद्ध्यैकदेशेन संयोगो भवति. तत्र ह्य् उभयोः साधकत्वम् नैकस्य. स्तोत्रैकदेशेन तु तत्र साम्नोः संबन्धः, न कृत्स्नेन स्तोत्रेण. गुणत्वेन हि तत्र साम श्रूयते, स्तोत्रं प्राधान्येन. तस्मात् तत्र विघातः स्यात्.


____________________________________________


वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणित्वम् // MS_६,६.१२ //

इदं समामनन्ति, एतेन राजपुरोहितौ सायुज्यकामौ [७३१]{*६/२८३*} यजेयाताम् इति. तत्र संदेहः. किं राज्ञो द्वौ पुरोहितौ यजेयाताम्, उत राजा च पुरोहितश् चेति. किं प्राप्तम्. राज्ञो द्वौ पुरोहिताव् इति. कुतः. पुरोहितशब्दात् परं द्विवचनं श्रूयते, तच्छब्दवाच्यस्य द्वित्वं शक्नोति वदितुम्. पुरोहितश् च तच्छब्दवाच्यः श्रुत्या, न राजा. पुरोहितवचनः पुरोहितशब्दः. लक्षणया युगपद् अधिकरणवचनतायां हि तद् भवति. नन्व् एकस्य द्वौ पुरोहितौ न स्तः. पुरोहितं वृणीत इति ह्य् उपादीयमानस्य विवक्षितम् एकत्वम् इति. उच्यते, वचनाद् एतद् भविष्यति. किं हि वचनं न कल्पयेत्. एतेनैव कारणेन द्वौ भविष्यतः, यथा वचनेनाञ्जलिना जुहोतीत्य् एकस्यैव द्वौ पाणी भवतः, यद्य् अपि सव्यो प्राप्तस्{*६/२८४*} तथापीति.
NOTES:

  • {६/२८३: E२: ५,३३०; E६: २,१९०}*
  • {६/२८४: E१; E२,६: सव्यो ऽप्राप्तस्}*


____________________________________________


अर्थाभावात् तु नैवं स्यात् // MS_६,६.१३ //

तुशब्दात् पक्षो विपरिवर्तते{*६/२८५*}. नैवं स्यात्, द्वौ पुरोहिताव् इति. कुतः. अर्थाभावात्, नैवायम् अर्थो ऽस्ति, द्वौ पुरोहिताव् इति. एकस्य राज्ञ एक एव पुरोहित उपादेयत्वेन हि श्रूयते, पुरोहितं करोतीति, एकत्वं विवक्षितम्. ननु वचनाद् इत्य् उक्तम्. उच्यते, न तु वचनाद् एतच् छक्यम्, संस्कारनिमित्तत्वात् पुरोहितशब्दस्य. क्रियमाणो ऽपि न पुरोहितः स्यात्.

NOTES:

  • {६/२८५: E२ (व्.ल्.): व्यावर्त्यते}*


____________________________________________


अर्थानं च विभक्तत्वान् न तच्छ्रुतेन संबन्धः // MS_६,६.१४ //

अर्थानां च विभक्तत्वं श्रूयते, तेजःसंस्तवो ब्राह्मणस्य, वीर्यसंस्तवो राजन्यस्य. ताभ्यां वर्णाभ्यां तेन तेन फलेन संबन्धो ऽनूद्यते. तस्माद् अपि न द्वौ पुरोहिताव् इति{*६/२८६*}.

[७३२]{*६/२८७*}

NOTES:

  • {६/२८६: E१,६; E२: पुरोहिताव् एकस्य राज्ञ इति}*
  • {६/२८७: E२: ५,३३१; E६: २,१९१}*


____________________________________________


पाणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत // MS_६,६.१५ //

अथ यद् उक्तम्, एतस्माद् एव कारणाद् एकस्यैव पुरुषस्य द्वौ पाणी भवत इति. युक्तं तत्र, पाणेः प्रत्यङ्गभूतत्वात्, अञ्जलिं प्रत्यङ्गभूतो{*६/२८८*} दक्षिणस्य पाणेः स्वयः पाणिः. तेन विनाञ्जलिर् एव न भवति. न हि द्वाभ्यां दक्षिणाभ्याम् अञ्जलिर् इत्य् उच्यते. तस्माद् राजा च पुरोहितश् च स्यात्. ननु तत्र राजपुरोहितश् च राजपुरोहितश् च राजपुरोहितौ यजेयाताम् इति. उच्यते, न तौ सायुज्यकामौ भवतः. स राजा पुरोहितेन सहैककार्यो भवति, न तु पुरोहितः पुरोहितेन. उभाव् अपि तौ हि राजानम् अभिचरन्तौ पुरोहिताव् इत्य् उच्येते, न हि ताव्{*६/२८९*} इच्छन्तौ, संस्कारशब्दो हि पुरोहित इति. ननु लक्षणा भवति भवत्पक्षे. उच्यते, श्रुत्यभावे लक्षणयापि व्यवहारो भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठतीति. तस्माद् राजा च पुरोहितश् च राजपुरोहिताव् इति.

NOTES:

  • {६/२८८: E१,६; E१ (व्.ल्.): अञ्जलौ प्रत्यङ्गभूतौ; E२: अञ्जलौ प्रत्यङ्गभूतो}*
  • {६/२८९: E१,६; E१ (व्.ल्.),E२: तम्}*


____________________________________________


सत्राणि सर्ववर्णानां अविशेषात् // MS_६,६.१६ //

इह सत्राण्य् उदाहरणम्. य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं सत्राणि त्रयाणाम् अपि वर्णानाम्, उत ब्राह्मणानाम् एवेति. किं प्राप्तम्. सत्राणि सर्ववर्णानां भवेयुर् इति. [७३३]{*६/२९०*} कस्मात्. अविशेषात्, न हि कश्चिद् विशेष आश्रीयते. अमीषां वर्णानां सत्राणि भवन्ति, अमीषां नेति. तस्मात् त्रयाणाम् अपि वर्णानाम् अधिकार इति.

NOTES:

  • {६/२९०: E२: ५,३३१; E६: २,१९१}*


____________________________________________


लिङ्गदर्शनाच् च // MS_६,६.१७ //

इतश् च पश्यामः, त्रयाणां सत्राणीति. कुतः. लिङ्गदर्शनात्. किं लिङ्गं भवति. एवम् आह, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं{*६/२९१*} राजन्यस्य रायोवाजीयं वैश्यस्येति द्वादशाहे भवति वचनं ब्राह्मसामविधानपरम्, तस्मिन् राजन्यवैश्यानां दर्शनं भवति. तस्माद् अपि सर्ववर्णानाम् अधिकार इति.

NOTES:

  • {६/२९१: E१; E२,६: पार्थुरश्मं}*


____________________________________________


ब्राह्मणानां वेतरयोर्{*६/२९२*} आर्त्विज्याभावात् // MS_६,६.१८ //

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, त्रयाणाम् अपि वर्णानाम् इति{*६/२९३*}. किं तर्हि. ब्राह्मणानाम् एव स्यात्. कुतः. इतरयोर् आर्त्विज्याभावात्. इतरयोर् हि वर्णयो राजन्यवैश्ययोर् आर्त्विज्यं प्रतिषिद्धम्. स्वयम् एवार्त्विज्येन च विना विगुणत्वम्. तस्माद् ब्राह्मणानाम् एव स्यात्.

NOTES:

  • {६/२९२: E१,६; E२: चेतरयोर्}*
  • {६/२९३: E१,६; E२: वर्णानाम् अधिकार इति}*


____________________________________________


वचनाद् इति चेत् // MS_६,६.१९ //

इति चेत् पश्यसि, राजन्यवैश्ययोर् वैगुण्यम् आपद्यत इति. वचनाद् यजमानाः सन्त ऋत्विजो भविष्यन्ति, ये यजमानास् त ऋत्विज इति. के पुनर् यजमानाः. ये तत्र फलं{*६/२९४*} कामयमानाः सत्रकर्मणि प्रवृत्तास् ते राजन्या अपि वैश्या अपि. तेषाम् ऋत्विक्कर्म विधीयते. तत्रैतत् स्यात्, येषाम् आर्त्विज्यं शक्यं कर्तुम्, तेषाम् एव तद् ब्राह्मणानाम्{*६/२९५*}. प्रतिषिद्धं [७३४]{*६/२९६*} हि राजन्यवैश्यानाम्, न तेषाम् इदम् आर्त्विज्यविधानम् इति. नैतद् एवम्, यथैव ब्राह्मणानां यजमानानाम् अप्राप्तं वचनविधानाद् भवति, एवम् अब्राह्मणानां अपि यजमानानां वचनप्रामाण्याद् एव भवितुम् अर्हतीति. तस्माद् आर्त्विज्यसंस्कृता राजन्यवैश्या अपि सत्रम् आसीरन्न् इति.

NOTES:

  • {६/२९४: E१,६; E२: सत्रफलं}*
  • {६/२९५: E१,६; E२: ब्राह्मणानां शक्यम्}*
  • {६/२९६: E२: ५,३३३; E६: २,१९२}*


____________________________________________


न स्वामित्वं हि विधीयते // MS_६,६.२० //

नैतद् एवम्. स्वामित्वम् अनेन वचनेन विधीयते, एवंकामाः सत्रम् आसीरन्न् इति विधीयते, नार्त्विज्यम्. अथ ये यजमानास् त ऋत्विज इत्य् अनेन वचनेन विहितम् आर्त्विज्यम् इति. उच्यते, तद् अपि न. कथम्. नात्रैषा वचनव्यक्तिः. ये यजमाना इत्य् उद्देशपदम्{*६/२९७*}, ऋत्विज इति विधेयपदम्. तथा हि सति, आर्त्विज्यम् अङ्गं यजमानसंस्कारकं विधीयेत, न यजमाना आर्त्विज्यस्याङ्गम्. तत्र प्राकृतार्थता नैषाम् आर्त्विज्यानां स्यात्, संस्कारश् चादृष्टः कल्प्येत. स च यजमानविषय इति, पुनर् अदृष्टम्. तस्मान् न यजमानानां सताम् आर्त्विज्याः पदार्था विधीयन्ते. किं तर्हि. आर्त्विजानां पदार्थानाम् अनन्यकर्तृकता. एषा च वचनव्यक्तिः, ऋत्विज इत्य् उद्देशपदम्. त इति विधीयते, ये यजमानास् त एवर्त्विजो भवन्ति, नान्य इति, आर्त्विजेषु पदार्थेषु यजमानाः कर्तारो विधीयन्ते, प्रत्याम्नानात्. अन्ये निवर्तन्ते. एवं सति प्राकृतप्रयोजना एवार्त्विजाह् पदार्थाः. न यजमानसंस्कारो ऽदृष्टो विधीयत इति. यजमानकर्तृकल्पनायाम् अप्य् एषाम् अदृष्टम् इति यदि कल्प्येत. तत्र ब्रूमः, इतरस्मिन्न् अपि पक्षे यजमानविषयः सो ऽदृष्टः संस्कार इति [७३५]{*६/२९८*} अवश्यं कल्पनीयम्. यश् चोभयोः पक्षयोर् दोषो न तम् एकश् चोद्यो भवति.

NOTES:

  • {६/२९७: E१,६; E२: उद्देश्यपदम्}*
  • {६/२९८: E२: ५,३३४; E६: २,१९३}*


____________________________________________


गार्हपते{*६/२९९*} वा स्याताम् अविप्रतिषेधात् // MS_६,६.२१ //

गार्हपते{*६/३००*} पदार्थे राजन्यवैश्यौ भविष्यतः, न च, तत्रार्त्विजप्रयोजनम्. तस्माद् अविप्रतिषेधस् तेषाम् इति.

NOTES:

  • {६/२९९: E२ (व्.ल्.): गार्हपत्ये}*
  • {६/३००: E२ (व्.ल्.): गार्हपत्ये}*


____________________________________________


न वा कल्पविरोधात् // MS_६,६.२२ //

न चैतद् अस्ति, गार्हपते वा पदार्थे राजन्यवैश्याव् इति. कल्पविरोधो हि स्यात्, यजमानचमसः सोममय एकेषाम्, फलमयचमस{*६/३०१*} एकेषाम्. तथा, ब्रह्मसाम बार्हद्गिरं ब्राह्मणानाम्, पार्थुरश्मं राजन्यानाम्, रायोवाजीयं वैश्यानाम्. तस्माद् गार्हपते निवेश इत्य् एतद् अपि नास्ति.

NOTES:

  • {६/३०१: E१,६; E२: फलचमसमय}*


____________________________________________


स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् // MS_६,६.२३ //

अथ यद् उक्तम्, लिङ्गदर्शनाद् इति. तत् परिहर्तव्यम्. अत्रोच्यते, अहीनम् एव सत्रशब्देन वक्ष्यति, यतः स्वामित्वम् ऋत्विजां विधीयते. अत ऋत्विजां स्वामित्वाद् राजन्यवैश्यानां सत्रं नावकल्पत इति. तस्माद् अहीने लिङ्गदर्शनम्.


____________________________________________


वासिष्ठानां वा ब्रह्मत्वनियमात् // MS_६,६.२४ //

एतत् समधिगतं ब्राह्मणानाम् एव सत्रम्, न राजन्यवैश्यानाम् [७३६]{*६/३०२*} इति. अथेदानीम् इदं संदिग्धम्, किं सर्वेषां ब्राह्मणानाम्, उत वासिष्ठानां स, उत भृगुशुनकवसिष्ठान् वर्जयित्वान्येषाम् इति. किं प्राप्तम्. सर्वेषाम् अविशेषात्. न हि कश्चिद् विशेष आश्रीयते ऽमीषां ब्राह्मणानां सत्रम् अमीषां नेति. तस्मात् सर्वेषाम् इति.
एवं प्राप्ते ब्रूमः, वासिष्ठानां ब्रह्मत्वस्य नियमात्, वासिष्ठानां सत्रं स्यात्, नान्येषाम्. कुतः. ब्रह्मत्वस्य नियमो भवति, वासिष्ठो ब्रह्मा भवतीति, अतो वासिष्ठानाम्, तत् समानकल्पानां च सत्रं स्याद् इति.

NOTES:

  • {६/३०२: E२: ५,३३४; E६: २,१९३}*


____________________________________________


सर्वेषां वा प्रतिप्रसवात् // MS_६,६.२५ //

सर्वेषां वा सत्रं स्यात्, अविशेषात्. ननु वासिष्ठो ब्रह्मेत्य् उच्यते. नेत्य् आह. पुनः प्रतिसूयते, य एव कश्चन स्तोमभागम् अधीयीत स एव ब्रह्मा भवेद् इति. वासिष्ठोपदेश इदानीं किम् अर्थ इति चेत्. स्तोमभागप्रशंसार्थः, स्तोमभागान् अधीयानो ऽवासिष्ठो ऽपि वासिष्ठकार्यं समर्थः कर्तुम् इति.


____________________________________________


विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः // MS_६,६.२६ //

भृग्वादीनाम् अनधिकारः स्यात्. कुतः. वैश्वामित्रस्य हौत्रं नियम्यते, विश्वामित्रो होता भवतीति. तस्माद् वैश्वामित्राणाम्, तैश् च समानकल्पानाम् अधिकार इति.

[७३७]{*६/३०३*}

NOTES:

  • {६/३०३: E२: ५,३३५; E६: २,१९४}*


____________________________________________


विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् // MS_६,६.२७ //

सत्राण्य् एवोदाहरणम्, य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तेषु संदेहः. किं साग्नीनाम् अन्ग्नीनां च तानि भवन्ति, उत साग्नीनाम् एवेति. किं प्राप्तम्. साग्नीनाम् अनग्नीनां च. कुतः. विहारस्य प्रभुत्वात्. प्रभवति हि परकीयो ऽपि विहारः सर्वेषाम् उपकर्तुम्. कर्तव्यो{*६/३०४*} हि तेन सिध्यतीति, स यदीयेन तदीयेन वा सिद्धिम् उपैति. तस्माद् अनग्नीनाम् अपि भवितुम् अर्हतीति.

NOTES:

  • {६/३०४: E१,६,E२ (व्.ल्.); E२: क्रत्वर्थो}*


____________________________________________


सारस्वते च दर्शनात् // MS_६,६.२८ //

सारस्वते च सत्रे भवति दर्शनम्. पररथैर् वा एते स्वर्गं लोकं यन्ति, ये ऽनाहिताग्नयः सत्रम् आसत इति. अनाहिताग्नीनां सत्रं दर्शयति. तस्माद् अपि सर्वेषाम्.


____________________________________________


प्रायश्चित्तविधानाच् च // MS_६,६.२९ //

प्रायश्चित्तं विधीयते, अग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत्, यस्याहिताग्नेर् अन्यैर् अग्निभिर् अग्नयः संसृज्येरन्न् इति, संसर्गे ऽग्नीनां प्रायश्चित्तं दर्शयति. स एवं स्याद् अनाहितैः, नान्यथा. तस्माद् अप्य् अनग्नीनां सत्राणीति.


____________________________________________


साग्नीनां वेष्टिपूर्वत्वात् // MS_६,६.३० //

साग्नीनां वा सत्राणि, नानग्नीनाम्. कस्मात्. इष्टिपूर्वत्वात्, इष्टिपूर्वत्वं सोमानाम् आम्नातम्, दर्शपूर्णमासाव् इष्ट्वा सोमेन यजेतेति ज्योतिष्टोमस्येष्टिपूर्वत्वम्. तच् चो[७३८]{*६/३०५*}दकपरम्परया सत्राणि प्रति प्राप्तम्. तस्माद् अनग्नीनां तानि भवेयुर् इति.

NOTES:

  • {६/३०५: E२: ५,३३६; E६: २,१९५}*


____________________________________________


स्वार्थेन च प्रयुक्तत्वात् // MS_६,६.३१ //

स्वार्थेन चाग्नयः प्रयुक्ताः. कथम्. उपग्रहविशेषात्, उपग्रहविशेषो हि भवति, अग्नीन् आदधीतेति. तस्माद् अन्यस्याग्निभिर् अन्यस्य न सिद्धिः, यद्य् अपि क्रत्वर्था अग्नय इति.


____________________________________________


संनिवापं च दर्शयति // MS_६,६.३२ //

सावित्राणि होष्यन्तः संनिवपेरन्न् इति, तेनापि साग्नयः सत्राण्य् उपासत इति गम्यते. एवं लिङ्गपरिहाराव् अशिष्टे ऽधिकरणे ऽन्यच् चिन्त्यते.


____________________________________________


जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत // MS_६,६.३३ //

किं जुह्वादीनि पात्राणि कस्यचिद् एव यजमानस्य, उपादाय प्रयोगः कर्तव्यः, उतान्यानि साधारणानि कर्तव्यानि. किं{*६/३०६*} प्राप्तम्. यस्य{*६/३०७*} कस्यचिद् एव यजमानस्योपादाय प्रयोगः कर्तव्यः. कुतः. न हि स्वं पात्रं यजमानः प्रयुङ्क्ते. स्वेन पात्रेण प्रयोगः कर्तव्य इति. तस्मात् परकीयपात्रैर् अन्ये यजेरन्न् इति.

NOTES:

  • {६/३०६: E१,६; E२: कर्तव्यानीति. अस्मिन् संशये, उच्यते. किं}*
  • {६/३०७: E१,६; E२: प्राप्तम् जुह्वादिषु यथाकामी भवेत्. यस्य}*


____________________________________________


अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृतत्वात् // MS_६,६.३४ //

अपि वेति पक्षव्यावृत्तिः. नैतद् एवम्, अन्यानि हि पात्राणि साधारणानि कर्तव्यानि. कस्मात्. विप्रतिषेधात्, विप्रतिषेधो भवति{*६/३०८*}. कदाचित् तानि पात्राण्य् उपात्तानि भवेयुः. अथ मरणं कस्यचिद् यजमानस्यापद्येत, तत्र विप्रतिषेधः स्यात्, आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति, यदि तं तैर् दहेयुः, इतरेषां यज्ञो विरुध्येत. अथ तैर् यज्ञं समापयेयुर्{*६/३०९*} इतरस्य शरीरसंस्काराः परिलुप्येरन्{*६/३१०*}, अन्येषु पुनः साधारणेषूपादीयमानेषु न किंचिद् अपि विरुध्येत. तस्मात् तथा कार्यम्{*६/३११*} इति.

NOTES:

  • {६/३०८: E१,६; E२: विप्रतिषेधो हि भवति}*
  • {६/३०९: E१ (व्.ल्.): तं पक्षं समवर्धेयुर्}*
  • {६/३१०: E२: शरीरसंस्कारः परिलुप्येत; E२ (व्.ल्.), E१,६: शरीरसंस्काराः परिलुप्येरन्}*
  • {६/३११: E१ (व्.ल्.): न तथा कार्यम्}*


____________________________________________


प्रायश्चित्तम् आपदि स्यात् // MS_६,६.३५ //

अथेदानीं पूर्वोक्तस्य लिङ्गस्य परिहार उच्यते. प्रायश्चित्तम् अस्मत्पक्षे परिकल्पिष्यते. कथम्. अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात् श्वापदभयाद् वा त्रासे जाते दावाग्निना वा संसृज्येरन्, मिथो वा स विषयः प्रायश्चित्तस्य भविष्यतीति.

[७४०]{*६/३१२*}

NOTES:

  • {६/३१२: E२: ५,३३७; E६: २,१९६}*


____________________________________________


पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् // MS_६,६.३६ //

अधरकल्पा{*६/३१३*} उदाहरणम्, आग्रयणेष्टिः पशुर् इत्येवंलक्षणकानि कर्माणि, येषु सप्तदश सामिधेन्यः, तेषु संदेहः. किं त्रयाणाम् अपि वर्णानाम् एभिः कर्मभिर् अधिकारः, उत वैश्यस्यैवेति. किं प्राप्तम्. एतस्यां विकृतौ पुरुषकल्पेन कर्ता नियम्येत. कुतः. यज्ञो{*६/३१४*} ऽयम् अध्वरकल्पादिः, एतत् संख्यागुणकः. इयं च संख्या वैश्यस्योक्ता, तेन{*६/३१५*} वैश्य एव एतत् कर्म कृत्स्नं कर्तुं समर्थः. सप्तदशगुणकम् एतत् कर्म, तच् च साप्तदश्यम् अवैश्येन क्रियमाणम् असाधु. इतरान् प्रति हि तन् न चोद्यते. तेन यजेतेत्य् असामर्थ्याद् ब्राह्मणक्षत्रियान् नाधिकरिष्यतीति.

NOTES:

  • {६/३१३: E१,६; E२: अध्वरकल्पा}*
  • {६/३१४: E१,६; E२: कुतः. यज्ञस्य तद्गुणत्वात्. यज्ञो}*
  • {६/३१५: E१,६; E२: वैश्यस्योक्ता, सप्तदशानुब्रूयाद् वैश्यस्येति. तेन}*


____________________________________________


लिङ्गाच् चेज्याविशेषवत् // MS_६,६.३७ //

लिङ्गं च भवति, यथा वैश्यस्य साप्तदश्यम् इति, सप्तदशो वैश्य{*६/३१६*} इति. तेन वैश्यस्य{*६/३१७*} साप्तदश्यम्. अतो वैश्यस्यैवंजातीयकानि कर्माणि, यथेज्याविशेषो वैश्यस्य भवति, वैश्यो वैश्यस्तोमेन यजेतेति, वैश्यसंबन्धात्. एवं साप्तदश्यं तस्यैवेति.

NOTES:

  • {६/३१६: E१,६; E२: सप्तदशो वै वैश्य}*
  • {६/३१७: E१,६,E२ (व्.ल्.); E२: नावैश्यस्य}*


____________________________________________


न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना // MS_६,६.३८ //

न चैतद् अस्ति. पृथग् एतौ संयोगौ, एकं वाक्यं सप्तदश वैश्यस्य [७४१]{*६/३१८*} अनुब्रूयाद् इति. वाक्यान्तरम् अध्वरकल्पादिषु सप्तदशानुब्रूयाद् इति, स च गुण इज्याप्रधानो भवति, नेज्या गुणार्था. किम् अतः. यद्य् एवं यत्रेज्या, तत्र तद्गुणेन भवितव्यम्. न यत्र गुणः, तत्रेज्यया, वैश्यस्य गुणानुरोधेनेज्यापि. त्रयाणां वर्णानाम् इज्या. सा तत्र गुणम् आकाङ्क्षतीति{*६/३१९*}. अपि चेज्यागुणभूतस्यापरा चोदना{*६/३२०*}, न सा वैश्यसंयुक्ता. सा त्व् अवैश्यकं गुणं प्रत्याययति. प्रथमं सवैश्यकम् इति चेत्. न, वैश्यस्य प्रधानत्वात्. प्रधानभूतस् तत्र वैश्यः श्रूयते. तस्मात् सर्वाधिकारः.

NOTES:

  • {६/३१८: E२: ५,३३८; E६: २,१९६}*
  • {६/३१९: E१,६,E२ (व्.ल्.); E२: आकर्षतीति}*
  • {६/३२०: E२ (व्.ल्.): अपि च या गुणस्यापरा चोदना}*


____________________________________________


इज्यायां तद्गुणत्वाद् विशेषेण नियम्येत // MS_६,६.३९ //

अथ यद् उक्तम्, वैश्यस्तोमे यथा, तथेहापीति. युक्तं तत्र, इज्या वैश्यस्य श्रूयते. तत्र वाचनिकेनैव विशेषेण नियम्येत. तस्मात् तत्रादोष इति.

[७४२]{*६/३२१*}

NOTES:

  • {६/३२१: E२: ५,३३९; E६: २,१९७}*


____________________________________________


स्वदाने सर्वम् अविशेषात् // MS_६,७.१ //

इदम् आमनन्ति विश्वजिति, सर्वस्वं ददातीति. तत्र संदेहः, किं यावत् किंचित् स्वशब्देनोच्यते, यथा माता पितेत्येवमाद्य् अपि सर्वं{*६/३२२*} देयम्, उत यत्र प्रभुत्वयोगेन स्वशब्दस् तद् एव देयम् इति. किं प्राप्तम्. अविशेषात्, माता पितेत्येवमाद्य् अपि दातव्यम्. ननु दानम् इत्य् उच्यते स्वत्वनिवृत्तिः, परस्वत्वापादनं च. तत्र पित्रादीनाम् अशक्यं स्वत्वं निवर्तयितुम्. न हि कथंचित् पिता न पिता भवति. उच्यते, सत्यं नासौ न पिता भवति. शक्यते तु परविधेयः कर्तुम्, परस्वत्वापादनं च दानम्. अर्थाच्{*६/३२३*} च स्वत्वत्यागः. तस्मात् सर्वं देयम् इति.

NOTES:

  • {६/३२२: E१,६,E२ (व्.ल्.); E२: अपि तत् सर्वं}*
  • {६/३२३: E१,६,E२ (व्.ल्.); E२: दानं ददातेर् अर्थः. अर्थाच्}*


____________________________________________


यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् // MS_६,७.२ //

वाशब्देन पक्षो विपरिवर्तते. यस्य प्रभुत्वयोगेन स्वत्वम्, तद् एव देयं नेतरत्. कस्मात्. प्रभुत्वयोगिनः शक्यत्वात्, इतरस्य चाशक्यत्वात्. न हि पित्रादीनां शक्यते स्वत्वं परित्यक्तुम्.
ननु चोक्तं परविधेयीकरणं तस्य शक्यम् इति. उच्यते, प्रभुत्वयोगिनः स्वस्यात्र दीयमानस्य सर्वत्वम् उच्यते. नाप्रभुत्वयोगिनः स्वस्य दानम्, न चैतन् न्याय्यम्, यत् पित्रादीनां परिचारकत्वम्. यस्य चैतन् न्याय्यम् अपि भवेत्, स दद्याद् अपि. [७४३]{*६/३२४*} अत्राह, ननु यत्र स्वशब्दो वर्तते, तद् देयम् इत्य् उक्ते पित्रादयो दातव्या गम्यन्ते. तस्मात् तान् प्रति प्रभुत्वाय स्मृतिं बाधित्वापि यतितव्यम् इति.
अत्रोच्यते, स्वशब्दो ऽयम् आत्मीयधनज्ञातीनां प्रत्येकं वाचको न समुदायस्य. तत्रात्मीये सर्वतायां कृतायां कृते शास्त्रार्थे, नाशक्येषु ज्ञातिषु{*६/३२५*} सर्वता कल्पनीया, नापि स्मृतिर् बाधितव्या. अपि च गवादीनाम् आत्मीयानां चोदकेन प्राप्तौ सत्याम् अवश्यम् आत्मीयगता सर्वतोपदेया. तस्यां चोपात्तायां कृतः शास्तार्थ इति ज्ञातीनाम् उपादाने न किंचित् कारणम् अस्ति, तस्मान् न पित्रादयो{*६/३२६*} देयाः. तस्माद् यत्रैव प्रभुत्वयोगेन स्वत्वम्, तद् एव देयम् इति.

NOTES:

  • {६/३२४: E२: ५,३४०; E६: २,१९८}*
  • {६/३२५: E२ (व्.ल्.): नाशक्यज्ञातिषु}*
  • {६/३२६: E२ (व्.ल्.): मातापित्रादयो}*


____________________________________________


न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् // MS_६,७.३ //

अत्रैव सर्वदाने संशयः, किं भूमिर् देया, नेति. का पुनर् भूमिर् अत्राभिप्रेता. यद् एतन् मृदारब्धं द्रव्यानत्रं पृथिवीगोलकम्, न{*६/३२७*} क्षेत्रमात्रं मृत्तिका वा. तत्र किं प्राप्तम्. अविशेषाद् देया. प्रभुत्वसंबन्धेन हि तत्र स्वशब्दो वर्तते, शक्यते च मानसेन व्यापारेण स्वस्य स्वता{*६/३२८*} निवर्तयितुम् इति. एवं प्राप्ते ब्रूमः, न भूमिर् देयेति. कुतः. क्षेत्राणाम् ईशितारो मनुष्या दृश्यन्ते, न कृत्स्नस्य पृथिवीगोलकस्येति.
आह, य इदानीं सार्वभौमः, स तर्हि दास्यति. सो ऽपि नेति ब्रूमः. कुतः. यावता भोगेन{*६/३२९*} सार्वभौमो भूमेर् ईष्टे, तावतान्यो ऽपि. न तत्र कश्चिद् विशेषः, सार्वभौमत्वे ऽस्य{*६/३३०*} त्व् एतद् अधिकम्, यद् असौ पृथिव्यां संभूतानां व्रीह्यादीनां रक्षणेन [७४४]{*६/३३१*} निर्विष्टस्य कस्यचिद् भागस्येष्टे, न भूमेः. तन्निर्विष्टाश् च ये मनुष्याः, तैर् अन्यत् सर्वप्राणिनां धारणविक्रमणादि{*६/३३२*} यद् भूमिकृतम्, तत्रेशित्वं प्रति न कश्चिद् विशेषः. तस्मान् न भूमिर् देया.

NOTES:

  • {६/३२७: E१,६,E२ (व्.ल्.); E२: पृथिवीगोलकं नाम, न}*
  • {६/३२८: E१,६,E२ (व्.ल्.); E२: स्वस्वतं}*
  • {६/३२९: E१,६,E२ (व्.ल्.); E२: भूमिभोगेन}*
  • {६/३३०: E१,६; E२: सार्वभौमम् अस्य}*
  • {६/३३१: E२: ५,३४१; E६: २,१९९}*
  • {६/३३२: E१,६,E२ (व्.ल्.); E२: धारणं चक्रमणादि}*


____________________________________________


अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् // MS_६,७.४ //

विश्वजित्य् एव संदेहः. किम् अश्वादयो देयाः, नेति. किं प्राप्तम्. सर्वस्य विहितत्वात्, देया अश्वा इति. एवं प्राप्ते ब्रूमः, यस्य च दानम् अकार्यम्, तच् च न देयम्, यथाश्वानाम्. तेषां हि दानम् अकार्यम्. एष हि विशेषो ऽश्वानाम्, अन्येभ्यो द्रव्येभ्यः, यद् एषां दानं प्रतिषिध्यते, न केसरिणो ददाति नोभयतोदतः प्रतिगृह्णातीति विश्वजित्य् एव समाम्नायते. तस्मान् नाश्वा देया इति.


____________________________________________


नित्यत्वाच् चानित्यैर् नास्ति संबन्धः // MS_६,७.५ //

विश्वजित्य् एव संदेहः सर्वस्वं ददातीति, किम् अर्जयित्वोपकरणानि यावन्ति मनुष्यस्य, यावन्ति च शक्नोत्य् उपार्जयितुम्, सर्वाणि तानि दद्यात् कृतभाण्डादीनि{*६/३३३*}, उत यान्य् एवास्य विद्यन्ते, तानि सर्वाणि देयानि, नाविद्यमानानि कर्तव्यानीति. कुतः संशयः. उभयथा वचनव्यक्तेः संभवात्, [७४५]{*६/३३४*} यदि वैवं वचनं व्यज्यते, यानि सर्वाणि स्वानि, कानि तानि, यानि पुरुषस्योपकारकाणि शयनादीनि, तानि सर्वाणि दद्याद् इति विधीयते. यद् वा यानि स्वानि पुरुषस्य दाने शक्यानि, तानि सर्वाणीति सर्वत्वं विधीयते. यदि दानं विधीयते, ततो ऽप्राप्तदानानां कृतभाण्डकानाम् अपि दानम्. अथ सर्वता{*६/३३५*} विधीयते, ततो विद्यमानानाम् एव.
किं तावत् प्राप्तम्. कृतभाण्डकानि देयानीति, तथा दानविधाने श्रुतिर् अनुगृह्यते, इतरथा वाक्यम्. तयोश् च श्रुतिर् बलीयसी. तस्मात् कृतभाण्डकानि देयानीति.
एवं प्राप्ते ब्रूमः, नित्यत्वाच् चानित्यैर् नास्ति संबन्धः, चशब्दो ऽन्वादेशे. नाश्वा दातव्या इत्य् उक्तम्, कृतभाण्डकानि च न देयानीति. नित्यं हि विश्वजिति दानं चोदकेन प्राप्तम् अनूद्यते. अनित्यानि च कृतभाण्डकानि{*६/३३६*}, न शक्यानि सर्वाणि विश्वजिति क्रियमाण उपसंहर्तुम्. तत्र कृतभाण्डकानां स्यात्, न{*६/३३७*} नित्यम्, नित्यवच् च तच् चोदकेन विधीयते, न निमित्तसंयोगेन. तस्माद् अवश्यम् एतद् अभ्युपगन्तव्यम्, साकल्प्यं देयानां प्राप्तानां विधीयत इति, श्रुत्यसंभवे च वाक्यार्थो गृहीतव्य एव भवति, तस्मान् न कृतभाण्डकानि दातव्यानि.

NOTES:

  • {६/३३३: E१,६,E२ (व्.ल्.); E२: कृतभाण्डकानि}*
  • {६/३३४: E२: ५,३४१; E६: २,१९९}*
  • {६/३३५: E१,६; E२: सर्वतो}*
  • {६/३३६: E१,६,E२ (व्.ल्.); E२: कृतभाण्डकानीति}*
  • {६/३३७: E१,६; E२: विश्वजिति दानं प्रतीक्षेत. नैमित्तिकं तस्मान् न}*


____________________________________________


शूद्रश् च धर्मशास्त्रत्वात् // MS_६,७.६ //

विश्वजित्य् एव संदिह्यते, किं परिचारकः शूद्रो देयः, नेति. किं प्राप्तम्. सर्वस्य स्वस्य{*६/३३८*} विहितत्वाद् देय इति. [७४६]{*६/३३९*} एवं प्राप्ते ब्रूमः, शूद्रश् च न देय इत्य् अन्वादेशः. कुतः. धर्मशास्त्रत्वात्, धर्मशासनोपनतत्वात्{*६/३४०*} तस्य. एवम् असौ तस्मै त्रैवर्णिकायोपनत इदं शुश्रूषमाणो धर्मेण संभन्त्स्यत इति. सो ऽन्यस्मै दीयमाणो नेच्छेद् अपि. न चानिच्छतस् तस्य स प्रभवति, न च बलात् स्वीकर्तव्यः. यस् त्व् अन्यायेन स्वीकुर्यात्, स दद्याद् अपि. धर्मोपनतमात्रेण तु न शक्यो दातुम्.

NOTES:

  • {६/३३८: E२ (व्.ल्.): सर्वस्वस्य}*
  • {६/३३९: E२: ५,३४२; E६: २,१९९}*
  • {६/३४०: E२ (व्.ल्.): धर्मशासेनोपनतत्वात्}*


____________________________________________


दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद् दानसंयोगात् // MS_६,७.७ //

विश्वजित्य् एव संदेहः. किं प्राग् दक्षिणाकालात्, विद्यमानं नियोगतो दक्षिणाकाले निधातव्यम्{*६/३४१*}, ऊर्ध्वं च दक्षिणाकालाद् भविष्यद् अनागतम् अपि दक्षिणाकाले देयम्, उत यद् एव दक्षिणाकाले विद्यते, तद् एव देयम् इति. किं प्राप्तम्. यस्यापि प्राग् ऊर्ध्वं च स्वता, तद् अपि देयम्, स्वमात्रस्य दानविधानत्. एवं प्राप्ते ब्रूमः, दक्षिणाकाले यत् स्वं विद्यते, तद् एव देयम्, न यत् प्राग् ऊर्ध्वम् च. कुतः. स्वस्यात्र दानम् अनूद्य साकल्यं विधीयते. तच् च दानं दक्षिणाकाले प्राप्तत्वात् तस्मिन्न् एव काले ऽनूद्यते. तस्माद् दक्षिणाकाल एव विद्यमानं देयम् इति.

[७४७]{*६/३४२*}

NOTES:

  • {६/३४१: E१,६; E२: दक्षिणाकाले दातुं विधातव्यम्}*
  • {६/३४२: E२: ५,३४३; E६: २,२००}*


____________________________________________


अशेषत्वात् तदन्तः{*६/३४३*} स्यात् कर्मणो द्रव्यसिद्धित्वात्{*६/३४४*} // MS_६,७.८ //

तस्मिन्न् एव विश्वजिति संदेहः. किं दक्षिणाकाल एव विश्वजिद्{*६/३४५*} उत्स्रष्टव्यः, उत न सर्वं{*६/३४६*} दातव्यम्, परिसमापनीय इति. किं प्राप्तम्. उत्स्रष्टव्य इति. कुतः. अशेषत्वात्. कथम् अशेषता. विश्वजिति सर्वस्वं ददातीति, न च शक्यम् अन्तरेण द्रव्यम्, परिसमापयितुम्. तस्मात् तदन्तः स्यात्.

NOTES:

  • {६/३४३: E१,६; E२: अशेषत्वाद् अन्तः}*
  • {६/३४४: E२ (व्.ल्.): द्रव्यसिद्धत्वात्}*
  • {६/३४५: E१,६; E२: एव सर्वस्वं दत्त्वा विश्वजिद्}*
  • {६/३४६: E१,६,E२ (व्.ल्.); E२: सर्वस्यं}*


____________________________________________


अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् // MS_६,७.९ //

अपि वेति पक्षव्यावृत्तिः. शेषकर्म स्यात्, न सर्वस्वं दक्षिणाकाले देयम्, यावता तत्कर्म परिसमाप्यते, तावच् छेषयितव्यम्. कुतः. क्रतोः प्रत्यक्षशिष्टत्वात्. क्रतोः परिसमाप्तिः प्रत्यक्षशिष्टा, विश्वजिता यजेतेति विश्वजितम् उपक्रम्य, परिसमापयेद् इत्य् अर्थः. परिसमापयता यच् छक्यते दातुम्, तावत् सर्वम् इत्य् अर्थः. तस्मान् न तदन्तम् उत्स्रष्टव्यम् इति.


____________________________________________


तथा चान्यार्थदर्शनम् // MS_६,७.१० //

एवं च कृत्वान्यार्थदर्शनम् उपपद्यते, अवभृथाद् उदेत्य वत्सत्वचमाच् छादयतीति शेषे सत्य् अवकल्पते.


____________________________________________


अशेषं तु समञ्जसादानेन शेषकर्म स्यात् // MS_६,७.११ //

तुशब्दः पक्षं व्यावर्तयति. एतत् समञ्जसाभूतम्, यद् अशेषं [७४८]{*६/३४७*} प्रतीयत इति, एवं सर्वस्वं ददातीइत् शब्द उपपन्नो भवतीति. यत् तु प्रत्यक्षा समाप्तिर् इति. तत्र ब्रूमः, आदानेन शेषकर्म भविष्यतीति. उच्यते,

NOTES:

  • {६/३४७: E२: ५,३४४; E६: २,२०१}*


____________________________________________


नादानस्य नित्यत्वात् // MS_६,७.१२ //

आदानं त्व् अनुइत्यम्, नित्यं च शेषकर्म. न हि तयोः संबन्धो ऽवकल्पते. तस्माच् छेषयितव्यं किंचिद् इति.


____________________________________________


दीक्षासु तु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् // MS_६,७.१३ //

तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, किंचिच् छेषयितव्यम् इति. दीक्षासु तु विनिर्देशो भवति, प्रकृताव् एव ज्योतिष्टोमे. स इह चोदकेन प्राप्तः, इदं क्रत्वर्थम्{*६/३४८*}, इदं भक्ष्यार्थम्, इदम् आनमनायेति. तद् इह यद् आनमनाय दातव्यम्, तस्यायं विकारः सर्वता नाम. कुत एतत्. यतः स्वं ददातीत्य् अनूद्यते, सर्वतैव{*६/३४९*} विधीयते. तेन नादातव्यस्य दानं विधीयते, न च भक्ष्यार्थं{*६/३५०*} क्रत्वर्थं च दातव्यम्. तस्माद् अविरोधो भविष्यतीति.

NOTES:

  • {६/३४८: E२ (व्.ल्.): इदं मे क्रत्वर्थम्}*
  • {६/३४९: E२ (व्.ल्.): सर्वता}*
  • {६/३५०: E१,६; E२: भक्षार्थं; E२ (व्.ल्.): मुक्त्यर्थं}*


____________________________________________


अहर्गणे च तद्धर्मा स्यत् सर्वेषाम् अविशेषात् // MS_६,७.१४ //

अस्त्य् अहर्गणो ऽष्टरात्रः, अथैतस्याष्टरात्रस्य विश्वजिद् अभिजिताव् एकाहाव् अभितः, उभयतो ज्योतिर् मध्ये षडहः, पशुकामो ह्य् एतेन यजेतेति. तत्र संदेहः. किम् अहर्गणस्थस्यापि सर्वस्वम् एव दक्षिणा{*६/३५१*} स्यात्, आहो{*६/३५२*} द्वादशं शतम् इति. किं प्राप्तम्. सर्वस्वम्. कुतः. सर्वेषां विश्वजिताम् अविशेषात्. य एव प्रकृतौ विश्वजितो धर्मः, स एव चास्य चोदकेन भविष्यति. तस्मात् सर्वस्वं देयम् इति.

NOTES:

  • {६/३५१: E१,६; E२: दक्षिणाः}*
  • {६/३५२: E१,६; E२: आहोस्वित्}*


____________________________________________


द्वादशशतं वा प्रकृतिवत् // MS_६,७.१५ //

द्वादशशातं वा देयम् इति. प्रकृतिवत् कर्तव्यम्. ज्योतिष्टोमश् च प्रकृतिः. तत्र धर्मा विहिताः, न विश्वजिति कृत्स्नाः प्रतीयन्ते. तस्माद् द्वादशशतम् अत्र देयम् इति.


____________________________________________


अतद्गुणत्वात् तु नैवं स्यात् // MS_६,७.१६ //

तुशब्दः पक्षं व्यावर्तयति. नैवं भवितुम् अर्हति. कुतः. नैव{*६/३५३*} यतो विश्वजितो गुणो द्वादशशतम्. नामधेयेन ह्य् अत्र धर्मग्रहणम्. तस्माद् विश्वजितो भविष्यति{*६/३५४*}, न ज्योतिष्टोमाद् इति.

NOTES:

  • {६/३५३: E१,६; E२: नैष}*
  • {६/३५४: E१,६,E२ (व्.ल्.); E२: ग्रहीष्यति}*


____________________________________________


लिङ्गदर्शनाच् च // MS_६,७.१७ //

लिङ्गं खल्व् अपि दर्शयति. किं लिङ्गं भवतीति. एवम् आह, हीयते वा एष पशुभिर् यो विश्वजिति सर्वं{*६/३५५*} न ददातीति नियतं सर्वस्वदानं दर्शयत्य् अहर्गणे.

[७५०]{*६/३५६*}
NOTES:

  • {६/३५५: E१,६,E२ (व्.ल्.); E२: सर्वस्वं}*
  • {६/३५६: E२: ५,३४६; E६: २,२०२}*


____________________________________________


विकारः सन्न् उभयतो ऽविशेषात् // MS_६,७.१८ //

विश्वजिति सर्वस्वं ददातीति. तत्रैषो ऽर्थः सांशयिकः, किं यस्य द्वादशशतम् अधिकम्, ऊनं वा विद्यते, तस्यापि विश्वजिताधिकारः{*६/३५७*}, उत यस्य सकलम् अधिकं वा तस्यैवेति. किं प्राप्तम्. विकारः सन्न् उभयतो ऽविशेषात्. न विशेषः कश्चिद् आश्रीयते. यस्य द्वादशशतम् अधिकम्, ऊनं वास्तीति. तस्मात् सर्वस्य विश्वजिताधिकार{*६/३५८*} इति.

NOTES:

  • {६/३५७: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकारः}*
  • {६/३५८: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकार}*


____________________________________________


अधिकं वा प्रतिप्रसवात् // MS_६,७.१९ //

न चैतद् अस्ति, सर्वस्य विश्वजिताधिकार{*६/३५९*} इति. कस्य तर्हि. यस्य द्वादशशतम् अस्ति, अधिकं वेति. कुतः. प्रतिप्रसवात्. प्रतिप्रसवो हि ज्योतिष्टोमे सर्वस्वस्योच्यते. द्वादशशतं विधायाह, एतावता वाव ऋत्विज आनेया अपि वा सर्वस्वेनेति. यदि एतावता नेच्छेयुः, सर्वस्वेनाप्य् आनमयितव्या इति. तद् यदि द्वादशेन शतेन नेच्छन्ति{*६/३६०*}, नेच्छन्तितरां ततो न्यूनेन. तस्माद् द्वादशशतं ज्योतिष्टोमे. यद् वा सर्वस्वम्, तद् इहोभयम् अपि प्राप्तम्. तत्रैकः पक्षो नियम्यते, सर्वस्वं देयम् इति. स एष न विधिः, प्राप्तत्वात्. अनियतप्राप्तस् तु नियम्यते. स चेन् नियम्यते, यादृशस् तत्र, तादृश एवेह. तत्र च द्वादशशतम् अधिकं वा सर्वस्वम्. इहापि तद्वद् एव. तस्मान् न न्यूनधनस्याधिकार इति.

NOTES:

  • {६/३५९: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकार}*
  • {६/३६०: E२ ओम्. नेच्छन्ति}*


____________________________________________


अनुग्रहाच् च पादवत् // MS_६,७.२० //

चशब्देनान्वाचयः. इतश् चाधिकं सर्वस्वम्, अधिके हि [७५१]{*६/३६१*} दीयमाने तदन्तर्गतत्वाद् द्वादशशतम् अपि दत्तं भवति, पादवत्, यथा, कार्षापणे दीयमाने पादो ऽपि दत्तो भवति, एवम् इहापीति.

NOTES:

  • {६/३६१: E२: ५,३४६; E६: २,२०३}*


____________________________________________


अपरिमिते शिष्टस्य संख्याप्रतिषेधस् तच् छ्रुतित्वात् // MS_६,७.२१ //

आधाने श्रूयते, एका देया, षड् देयाः, द्वादश देयाः, चतुर्विंशतिर् देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयम् इति. तत्र संदेहः. किं यत् परिमितम् एका देयेत्येवमादि, तन् न दातव्यम् इति प्रतिषेधो विधीयते, उतापरिमितं नाम किंचित्, तस्य दानं विधीयत इति. किं प्राप्तम्. अपरिमिते श्रूयमाने ब्रूमः, शिष्टस्यैकादेः संख्येयस्य या संख्या, सा प्रतिषिध्यते. कुतः. तच्छ्रुतित्वात्, परिमितशब्दश्रवणाद् गणितम् अवगम्यते. तच् चैकादिकम्, तस्य नशब्देन प्रतिषेधः क्रियते. तत्र श्रुतो ऽर्थः कृतो भवति, इतरथापरिमितशब्दे प्रसिद्धिस् त्यज्येत. लक्षणया बहुत्वम् अस्यार्थः कल्प्येत. तस्मात् अप्रिमितस्य प्रतिषेध इति.


____________________________________________


कल्पान्तरं वा तुल्यवत् प्रसंख्यानात् // MS_६,७.२२ //

कल्पान्तरं वा स्यात्. अपरो दानकल्पो विधीयते, यथैका देयेति दानविधिकल्पः. एवम् एषो ऽपि दानविधिकल्प एव स्यात्. तेन{*६/३६२*} हि पूर्वेण, तुल्यम् एवेदं प्रसंख्यायते. कास्य पूर्वेण तुल्यता. प्रतिज्ञातस्यार्थस्यावगमिका [७५२]{*६/३६३*} श्रुतिर् अस्तीति. पूर्वत्र हि देयशब्दश्रुत्या दानं विधीयत इति, इहापि देयशदश्रुतिः. सा श्रूयमाणा{*६/३६४*} शक्नोति दानं विधातुम्. प्रतिषेधे हि विधीयमाने वाक्यस्य{*६/३६५*} व्यापारः. तच् च दुर्बलं श्रुतिं प्रति{*६/३६६*}. तस्मात् कल्पान्तरम्. यच् चापरिमितशब्दे प्रसिद्धिर् बाध्यत इति, समुदायप्रसिद्धिर् अवयवप्रसिद्धेर् बाधिकैव समधिगता.
ननु नात्र प्रसिद्धिः, लक्षणेयम्. यद् बहु, तन् न शक्यं परिमातुम्. तस्माद् अपरिमितत्वेन लक्ष्यते बहुत्वम् इति. तच् च न, अनेकस्मिन्न् अशक्यपरिमाणे सति बहुषु रूढः. अपरिमितम् अस्य धनम्, बह्व् इति गम्यते. यथा, कुशलः, प्रवीण इति. बहुषु कुशानां लातुर्गुणेषु सत्सु निपुणतायाम् एव कुशलशब्दो रोहाद् रूढिशब्द{*६/३६७*} एव भवति. बहुषु च वीणाव् आदस्य गुणेषु सत्सु निपुण एव प्रवीणशब्दो वर्तमानो रूढ इत्य् उच्यते. तस्मात् सत्य् अपि लक्षणात्वे श्रुतिसामर्थ्याद् रोहतिशब्दः. तस्मात् समुदायप्रसिद्ध्यापरिमितशब्दे ऽवयवप्रसिद्धिर् बाध्यते, अश्वकर्णशब्दवत्. अतः कल्पानतरम् इति.

NOTES:

  • {६/३६२: E१,६; E२: स्यात्, तुल्यवत् प्रसंख्यानात्. तेन}*
  • {६/३६३: E२: ५,३४७; E६: २,२०३}*
  • {६/३६४: E२ (व्.ल्.): श्रवणेन}*
  • {६/३६५: E१,६,E२ (व्.ल्.); E२: वाक्यं}*
  • {६/३६६: E२ (व्.ल्.): श्रुतेः}*
  • {६/३६७: E१,६; E२: कुशलशब्दप्रयोगाद् रूढिशब्द}*


____________________________________________


अनियमो ऽविशेषात् // MS_६,७.२३ //

अपरिमिते कल्पानतरम् इति समधिगतम्. अथेदानीं संदिह्यते{*६/३६८*}. किं सहस्राद् ऊनम् अपरिमितम्, उत सहस्राद् अधिकम् इति. किं तावत् प्राप्तम्. अनियमो ऽविशेषात्. न कश्चिद् इह बहुत्वे विशेष{*६/३६९*} आस्रीयते, सहस्राद् ऊनम् अधिकं वेति. अनाश्रीयमाणे यथाकृतं तथा साधु{*६/३७०*}. तस्माद् अनियमः.

[७५३]{*६/३७१*}

NOTES:

  • {६/३६८: E१,६; E२: अथेदानीम् इदं संदिह्यते}*
  • {६/३६९: E२ (व्.ल्.): कश्चिद् अत्र बहुत्वविशेष}*
  • {६/३७०: E२ (व्.ल्.): यथाकामं स्यात्, यथाकृतं साधु}*
  • {६/३७१: E२: ५,३४८; E६: २,२०४}*


____________________________________________


अधिकं वा स्याद् बह्वर्थत्वाद् इतरेषां{*६/३७२*} संनिधानात् // MS_६,७.२४ //

वेति पक्षव्यावृत्तिः. नैतद् अस्ति, अधिकम् ऊनं वा सहस्राद् इति. किं तर्हि. अधिकम् एवेति. कुतः. बह्वर्थत्वाद् अपरिमितशब्दस्य, बहुषु हीमं शब्दम् उपचरन्तीत्य् एतद् उक्तम्. बहुत्वं चापेक्षिकम्, किंचिद् अपेक्ष्य ततो ऽधिकं बह्व् इत्य् उच्यते. असत्याम् अपेक्षायाम् अप्ररिपूर्णम् एतत्, यथा, पुत्र इति किंचिद् अपेक्ष्य भवति, नान्यथा. तत्र प्रकृतं संनिहितं चापेक्ष्य निर्णयः, सहस्रं च संनिहितम्. तस्मात् ततो ऽधिकम् अपरिमितम् इति.

NOTES:

  • {६/३७२: E२ (व्.ल्.): इतरैर्}*


____________________________________________


अर्थवादश् च तद्वत् // MS_६,७.२५ //

कथम् एवम्. तत्रोत्कृष्टं वै अपरिमितम् इति तदूनतां सहस्रस्य दर्शयति.


____________________________________________


परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् // MS_६,७.२६ //

इह परकृतयः पुराकल्पाश् चोदाहरणम्. यथा, इति ह स्माह बकुर्वाष्णिर् माषान् मे पचत, न वा एतेषां हविर् गृह्णन्तीति. पुराकल्पः, उल्मुकैर् ह स्म पूर्वे समाजमुस्तान् ह असुरा रक्षांसि निर्जघ्नुर् इत्येवमादयः. तेषु संदेहः. किम् एते मनुष्यधर्मा विधयः, उत तद्गोत्राणाम्. अथवा [७५४]{*६/३७३*} अर्थवादा इति. किं तावत् प्राप्तम्. मनुष्यधमा विधय इति. कुतः. अर्थाय प्रयोजनायानुकीर्तनम् एतद् भवति. कर्तृमनुष्यसंबन्धकीर्तनेन क्रिया प्रशस्ता भवति. प्रशस्तं च प्रतिपाद्यम्. स एष विधिर् एव, अनेन प्रकारेण. अतः परैर् अपि मनुष्यैः कर्तव्य इति गम्यते.

NOTES:

  • {६/३७३: E२: ५,३४९; E६: २,२०५}*


____________________________________________


तद् उक्ते च प्रतिषेधात् // MS_६,७.२७ //

एवंजातीयकस्य विधेः प्रतिषेधो भवति, तद् उ{*६/३७४*} तथा न कुर्याद् इति, प्रसक्तस्य च प्रतिषेधो न्याय्यः. तस्माद् अपि विधय इति.

NOTES:

  • {६/३७४: E२ ओम्. उ}*


____________________________________________


निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् // MS_६,७.२८ //

मनुष्यधर्मो ऽयं विधिर् एवंजातीयक इति गृह्यते. तत्र तु विशिष्टगोत्राणां निर्देशात् तेषाम् एव धर्म इति गम्यते. स्तुत्या ह्य् अयं कर्तव्य इति ज्ञायते, स च विशिष्टगोत्राणां श्रूयते, तस्मात् तद्गोत्राणाम् एव कर्तव्यः, पञ्चावत्तवत्, यथा, पञ्चावत्तं जमदग्नीनाम्{*६/३७५*} इति तद्गोत्राणाम् एव भवति, एवम् इहापीति.

NOTES:

  • {६/३७५: E१,६,E२ (व्.ल्.); E२: जामदग्नीनाम्}*


____________________________________________


विधौ तु वेदसंयोगाद् उपदेशः स्यात् // MS_६,७.२९ //

तुशब्दाद् एषो ऽपि पक्षो व्यावर्तते{*६/३७६*}. विधाव् एतेषाम् उपदेशः स्यात्. विधौ वेदेन स्तुतिनिर्देशः कृतः, न विध्याश्रये पुरुषे. पुरुषग्रहणं विधिप्रशंसार्थम्. विधिर् इति क्रियामाह. एतस्याः [७५५]{*६/३७७*} क्रियाया भावो यस्माद् अनेन पुरुषेण क्रियते, तस्मात् साधुर् इति. न त्व् अत्र पुरुषः क्रियासंबन्धेन निर्दिश्यते, किं तु स्तोतव्यत्वेन. कुत एतत्. स्तुतिपदस्यान्यस्याभावात्. अपि च क्रियानिर्देशे श्रुत्या विधानम्, क्रियापुरुषसंबन्धनिर्देशे वाक्येन, अतश् च{*६/३७८*} दुर्बलम्. तस्मात् पुरुषमात्रस्य विधानं प्राप्नोति, न तद्गोत्राणाम् इति.

NOTES:

  • {६/३७६: E१,६,E२ (व्.ल्.); E२: व्यावर्त्यते}*
  • {६/३७७: E२: ५,३५०; E६: २,२०५}*
  • {६/३७८: E१,६,E२ (व्.ल्.); E२: तच् च}*


____________________________________________


अर्थवादो वा विधिशेषत्वात् तस्मान्{*६/३७९*} नित्यानुवादः स्यात् // MS_६,७.३० //

एषो ऽपि पक्षो वाशब्दाद् विनिवृत्तः{*६/३८०*}. नायं तद्गोत्राणां विधिः. न मनुष्यमात्रस्य वा विधिः, विधिर् एव वेति, अयम् अर्थवादस्{*६/३८१*} तु. कुतः. विधिशेषत्वात्, अन्यं त्व् अत्र विधिम् आमनन्ति, परकृत्युदाहरणे तावत्, तस्माद् आरण्यम् एवाश्नीयाद् इति, पुराकल्पोदाहरणे, गृहपतेर् एवाग्रिषु निर्मथ्य निर्वपेरन्न् इति. न च द्वयोर् विध्योर् एकवाक्यभावो ऽस्ति. विधिना हि संबध्यमानयोः परकृतिपुराकल्पवचनयोर् अन्या वचनव्यक्तिः. अन्या तु स्तुत्यर्थप्रवृत्तयोः. न चोभयं यौगपद्येन संभवति. तस्माद् अर्थवाद इति.

NOTES:

  • {६/३७९: E१ (व्.ल्.): तस्मिन्}*
  • {६/३८०: E२ (व्.ल्.): निर्वर्तते}*
  • {६/३८१: E१,६,E२ (व्.ल्.); E२: वेति. अर्थवादस्}*


____________________________________________


सहस्रसंवत्सरं तदायुषाम् असंभावान् मनुष्येषु // MS_६,७.३१ //

अस्ति सहस्रसंवत्सरम्, पञ्चपञ्चाशतस्{*६/३८२*} त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः, पञ्चपञ्चाशत एकविंशा विश्वसृजामयनं सहस्रसंवत्सरम् इति. तत्र [७५६]{*६/३८३*} संदेहः. किं ये सहस्रायुषस् तेषाम् अनेन अधिकारः, उत मनुष्याणाम् इति. यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः{*६/३८४*}, अथवा दिवसेषु संवत्सरशब्द इति. किं प्राप्तम्. सहस्रायुषां भवितुम् अर्हति. कुतः. असंभवान् मनुष्येषु, न मनुष्याणाम् एतावद् आयुर् विद्यते, गन्धर्वादयस् त्व् एतावद् आयुष इति भवति स्मृतिः. उपचारो ऽन्यार्थदर्शनं च. प्रजापतिं वै प्रजाः सृजमानं पाप्मा मृत्युर् अभिजघान, स तपो ऽतप्यत सहस्रसंवत्सरान् पाप्मानं विजिहासन्न् इति. विस्पष्टं चेदं सहस्रसंवत्सरम्. तस्मान् न मनुष्याणाम् इति.

NOTES:

  • {६/३८२: E१,६; E२: सहस्रसंवत्सरम् सत्रं विश्वसृजामयनम्, पञ्चपञ्चाशतस्}*
  • {६/३८३: E२: ५,३५०; E६: २,२०६}*
  • {६/३८४: E१ हत् यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः इन् Kलम्मेर्न्}*


____________________________________________


अपि वा तदधिकारान् मनुष्यधर्मः स्यात् // MS_६,७.३२ //

अपि वेति पक्षव्यावृत्तिः. न गन्धर्वादीनाम्, मनुष्याणाम् एवाधिकार इति. कुतः. तदधिकारात्, मनुष्याधिकारं शास्त्रं समधिगतम् इति. ते हि शक्नुवन्ति कार्त्स्न्येन यथोदितं विधिम् उपसंहर्तुम् इति. आह, ननु नैतावद् आयुषो मनुष्याः. उच्यते, रसायनैर् आयुर् दीर्घं प्राप्स्यन्तीति.


____________________________________________


नासामर्थ्यात् // MS_६,७.३३ //

न रसायनानाम् एतत्{*६/३८५*} सामर्थ्यं दृष्टम्, येन सहस्रसंवत्सरं जीवेयुः. एतानि ह्य् अग्नेर् वर्धकानि, बलीपलितस्य नाशकानि{*६/३८६*}, स्वरवर्णप्रसादकानि, मेघाजननानि. नैतावद् आयुषो दातॄणि दृश्यन्ते. ननु स्वरवर्णप्रसादादिदर्शनाद् एव ज्योग्जीवनम्{*६/३८७*} अप्य् अनुमास्यते. नेति ब्रूमः. कुतः. शतायुर् वै पुरुष [७५७]{*६/३८८*} इत्य् अनुवादः. स{*६/३८९*} एवं ज्योग्जीवे{*६/३९०*} नावकल्पते. अत्रोच्यते, शतान्य् आयुर् अस्येति विग्रहीष्यामः. नैवं संख्याशब्दानां समास इष्यते. न च गमकानि भवन्ति, द्विवचनबहुवचनान्तानाम् असमास इति चाभियुक्तवचनात्.

NOTES:

  • {६/३८५: E१,६,E२ (व्.ल्.); E२: एतावत्}*
  • {६/३८६: E२ (व्.ल्.): बलीपलितनाशकानि}*
  • {६/३८७: E१: ज्योग्जीवनं चिरकालं जीवनम् (Gलोस्से एइनेर् HS)}*
  • {६/३८८: E२: ५,३५१; E६: २,२०७}*
  • {६/३८९: E२ ओम्. स}*
  • {६/३९०: E१,६; E२: ज्योग्जीवेन}*


____________________________________________


संबन्धादर्शनात् // MS_६,७.३४ //

न ह्य् एतावद् आयुषा रसायनानां संबन्धो दृष्टपूर्वः, न च संबन्धादर्शने ऽनुमानम् अस्ति. ननु सामान्यतोदृष्टं भविष्यति. दृश्यन्ते तावद् अल्पस्य स्थिरभावस्य कारकाणि. एवम् अभ्यस्यमानानि वीर्यवत्तमानि स्थिरशरीरताम् उत्पादयिष्यन्ति. शतायुः पुरुष इति सत्य् अपि वचने, अधिकं जीवनं दृश्यत एवेति. अत्रोच्यते, नायम् एकान्तः, कदाचिद्याम् च यावन्तीं च शरीरस्थिरताम् उत्पादयेयुः, न प्राग् अप्य् अदृष्टकालाम्, यथा प्रक्रामन्तो ऽभ्यासात् प्रक्रमाणां वृद्धेर् यां च यावन्तीं च मात्रां प्राप्नुवन्ति, न त्व् अभ्यस्यन्तः पुरुषायुषेणापि योजनमात्रं प्रक्रमेयुः. एवम् इहापि संबन्धाभावात् सहस्रायुष्ट्वं प्राप्नुयुर् न वेति संदिग्धम्. संदिग्धं चेत्, सामान्यतोदृष्टं न प्रमाणम्, न चादृष्टो ऽर्थः प्रमाणम् अन्त्रेण शक्यो ऽभ्युपगन्तुम्. तस्माद् असंशयं नैतावद् आयुषः सन्तीति पुरुषवचनेनोक्तम्. कथं तर्हीति.


____________________________________________


स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् // MS_६,७.३५ //

स मनुष्याधिकारपक्षे कुलकल्पो भविष्यतीत्य् एवं कार्ष्णाजिनिर् आचार्यो मन्यते स्म. कुतः. एकस्मिन्न् असंभवात्, पुरुषाणाम् इदम् अनुशासनम्, न चैतद् एकः शक्नोति पारयितुम्. यथा शक्यते, तथा पारयितव्यम् इति गम्यमाने, बहवः शक्नुवन्तः प्रवर्तेरन्. अन्ये ऽपि तत्कुलीना अन्येनारब्धं समापयेयुर् इति.


____________________________________________


अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् // MS_६,७.३६ //

शास्त्रफलं हि प्रयोक्तरि{*६/३९१*} समधिगतं{*६/३९२*}, यश् च कार्त्स्न्येन विधिं उपसंहर्तुं समर्थः. स एवाधिक्रियत इति. तस्मान् न कुलकल्पो ऽवकल्प्यते. कथं तर्हि. संप्रदायमात्रेण धर्म इत्य् अध्यवसीयते. एवं श्रूयते, स्वाध्यायो ऽध्येतव्य इति. एवं तर्ह्य् एतद् अध्यवसेयम्, वचनप्रामाण्याद् एतत् कर्म कुर्वताम् आयुर् वर्द्धत इति. तच् च न, प्रमाणाभावात्. न ह्य् एतस्मिन्न् अर्थे वाक्यम् अन्यद् वा प्रमाणम् अस्ति. नन्व् अर्थापत्तिः, अन्यथानर्थक्यं भविष्यतीति. उच्यते, नानर्थक्यम्, अध्ययनाद् एव ह्य् अदृष्टं भविष्यति. तथा हि सामान्येनादृष्टं कल्पयितुम् लघीयः, न तु कर्मणायुर् वर्धत इति विशेषादृष्टकल्पना. अथवानर्थक्यम् एवाभ्युपगम्येत, नायुक्ति फलं कल्प्यम्{*६/३९३*}. अथोच्येत, अर्धतृतीयानि शतानि दीक्षिष्यन्ते, चतुभिर् वर्षैः समाप्यन्त{*६/३९४*} इति. एवम् अपि नियतपरिमाणं हीयेत{*६/३९५*}, चतुर्विंशतिपरमाः सप्तदशावराः सत्रम् आसीरन्न् इति. वचनस्य त्व् आनर्थक्यपरिहाराय परिमाणं हापयिष्यत इति चेत्. तद् अयुक्तम्, अध्ययनात् फलम् अस्ति. तस्मान् नैषा कल्पनेति.
कथं तर्हि. एवम्,

[७५९]{*६/३९६*}

NOTES:

  • {६/३९१: E२: प्रयोक्तरीति}*
  • {६/३९२: Vग्ल्. MS ३.७.१८ ff}*
  • {६/३९३: E१,६; E२: फलकल्पनम्}*
  • {६/३९४: E१,६; E२: समाप्यत}*
  • {६/३९५: E१; E२,६: हीयते}*
  • {६/३९६: E२: ५,३५४; E६: २,२०८}*


____________________________________________


विप्रतिषेधात् तु गुण्यन्यतरः{*६/३९७*} स्याद् इति लावुकायनः // MS_६,७.३७ //

अन्यतरो ऽत्र गौणः शब्दः स्यात्. यदि वासंवत्सरे संवत्सरशब्दः, यदि वा पञ्चपञ्चाशत इति शब्दो गौण इति. कुत एतत्. विप्रतिषेधात्, विप्रतिषेधो हि भवति, उभयस्मिन् विहिते. कथम्. वाक्यं हि भिद्येत. यदि पञ्चपञ्चाशतस् त्रिवृतः, न संवत्सराः. अथ संवत्सरास् त्रिवृतः, न पञ्चपञ्चाशतः. तस्माद् विरोधाद् अन्यतरद् वचनं गौणम् इति लावुकायन आचार्यो मन्यते स्म. आचार्यग्रहणं पूजार्थम्, नात्मनः प्रतिषेधार्थम्{*६/३९८*}.

NOTES:

  • {६/३९७: E१ (व्.ल्.): गुणाद् अन्यतरः}*
  • {६/३९८: E१,६; E२: नात्मीयमतप्रतिषेधार्थम्}*


____________________________________________


संवत्सरो विचालित्वात् // MS_६,७.३८ //

एतद् उक्तम्, अन्यतरद् गौणम्{*६/३९९*} इति. तद् अवधारयित्वयम्. तद् उच्यते, संवत्सरवचनं गौणम् इति. कुतः. विचालित्वात्, विचाली हि संवत्सरशब्दः सावनो ऽपि गणितदिवसकः, शीतोष्णवर्षालक्षणो ऽपि, चान्द्रमसो ऽपि. स एवंलक्षणको ऽनुवादः शक्यते कल्पयितुम्. पञ्चपञ्चाशत इत्य् अयं तु व्यक्तपरिमाणस्यार्थस्य{*६/४००*} वाचकः, एकेनाप्य् ऊने न भवति.

NOTES:

  • {६/३९९: E१,६; E२: अन्यतरद् वचनं गौणम्}*
  • {६/४००: E१ (व्.ल्.): उक्तपरिमाणस्यार्थस्य}*

____________________________________________


सा प्रकृतिः स्याद् अधिकारात् // MS_६,७.३९ //

गवामयने मासाः प्रकृताः, मासेषु च संवत्सरशब्द उक्तः, यो वै मासः संवत्सर इति. तस्मात् पञ्चपञ्चाशतो मासा इति. नन्व् एतस्मिन् पक्षे सहस्रसंवत्सरशब्दो नावकल्पते. उच्यते, नामधेयम् एतत् सहस्रसंवत्सरशब्द [७६०]{*६/४०१*} इति, न गुणविधिः. नामधेयं च न विधीयते, अविधीयमानं च येन केनचिद् गुणेनावकल्प्यते{*६/४०२*}.
नैषो ऽपि पक्षो युज्यते, अत्रापि हि स एव दोषः, न तावज् जीवनम् अस्ति, यावतैतद् अवकल्प्येत{*६/४०३*} दाराग्निकालसोमपूर्वत्वापेक्षयेति. तेनैतस्मिंश् च क्रियमाणे ऽपरिसमाप्त एवायुः{*६/४०४*} पर्युपयुक्तं स्यात्. तथा चाध्ययनाद् एवादृष्टं कल्प्येत. एवं तर्हि, द्वादशाहः प्रकृतिर् इति पञ्चपञ्चाशतो द्वादशाहा भविष्यन्तीति. तथा च दृश्यते द्वादश वै रात्रयः संवत्सरस्य प्रतिमा इति. तत्र स दोषो न भविष्यति. नैवम्, तत्र संवत्सरशब्दस्य साक्षात् प्रतिमाशब्देन संयोगात्{*६/४०५*}. अपि च, पञ्चपञ्चाशतस् त्रिवृत इत्य् उक्तम्, त्रिवृच् छब्दश् च द्वादशाहे दिवसे दृष्टः, न द्वादशरात्रे. तस्मान् नैवम्.

NOTES:

  • {६/४०१: E२: ५,३५४; E२: २,२०८}*
  • {६/४०२: E१,६; E२: गुणेनावकल्पिष्यते}*
  • {६/४०३: E१,२ (व्.ल्.): अवरुध्येत}*
  • {६/४०४: E१,६; E२: एवास्यायुः}*
  • {६/४०५: E१ (व्.ल्.): न ह्य् अत्र संवत्सरशब्दः साक्षात्, प्रतिमाशब्देन संयोगात्; नैवम्, न ह्य् अत्र रात्रिशब्दः संवत्सरशब्दस्यापेक्ष्यः प्रतिमाशब्देन संयोगात्}*


____________________________________________


अहानि वाभिसंख्यत्वात् // MS_६,७.४० //

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, पञ्चपञ्चाशतो द्वादशरात्रा इति. अहान्य् एव त्रिवृच् छब्देनाख्यायन्ते. तस्माद् अहःसु संवत्सरशब्द इति. अथवा, वाशब्दः पक्षान्तरं{*६/४०६*} व्यावर्तयति, न पञ्चपञ्चाशातो मासाः. किं तर्हि दिवसाः. द्वादशाहे त्रिवृदहः प्रकृतम्. तत्र संवत्सरशब्दो दृश्यते. आदित्यो वा सर्व ऋतवः, स यदैवोदित्यथ{*६/४०७*} वसन्तः, यदा संगवो ऽथ ग्रीष्मः, यदा मध्यंदिनो ऽथ वर्षा, यदापराह्नो ऽथ शरत्, यदास्तमेत्य् अथ हेमन्तशिशिराव् इति, सर्वान् ऋतून् अहनि संपादयति. सर्वे चर्तवः संवत्सरः. तस्माद् आहः [७६१]{*६/४०८*} संवत्सरशब्देनोच्यते. अपि च पञ्चपञ्चाशतस् त्रिवृत इति त्रिवृतां पञ्चपञ्चाशत्त्वम्. न च द्वादशरात्रस् त्रिवृत्, एकं हि द्वादशाहे त्रिवृदहः, न तत्र त्रिवृत् संख्याया द्वादशरात्रेण मुख्यया वृत्त्या सामानाधिकरण्यम्. त्रिवृदहः संबन्धलक्षणया स्यात्. अभिसंख्यं त्रिवृदहः, तेन श्रुत्यैव सामानाधिकरण्यम्, श्रुतिश् च लक्षणाया ज्यायसी. तस्मात् पञ्चपञ्चाशद् अहानि संवत्सरः स्याद् इति.

[७६२]{*६/४०९*}

NOTES:

  • {६/४०६: E२ (व्.ल्.): पक्षं}*
  • {६/४०७: E१; E२,६: यदैवोदेत्यथ}*
  • {६/४०८: E२: ५,३५५; E६: २,२०९}*
  • {६/४०९: E२: ५,३५७; E६: २,२१०}*


____________________________________________


इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् अपूर्वो अप्य् आधानस्य सर्वशेषत्वात् // MS_६,८.१ //

इह चतुर्होतृष्व् आम्नायते, प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं गृहीत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयात्, तदुत्तरेणार्धम्{*६/४१०*} इति. तत्र संदेहः. किं पवमानेष्टिसंस्कृतेषु अग्निष्व् एवमादयः, उत असंस्कृतेष्व् अपि{*६/४११*}. तथा पक्षान्तराश्रयणम् अपि वक्ष्यमानं विचारयिष्यते. किं तावत् प्राप्तम्. संस्कृतेष्व् अग्निष्व् एवंजातीयको ऽक्रतुशेषो ऽपि होमः स्यात्. यद्य् अप्य् अपूर्वा दर्विहोमा न कुतश्चिद् धर्मान् आकाङ्क्षन्ति, तथाप्य् आहवनीयादयो होमादीन् आकाङ्क्षन्ति{*६/४१२*}, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादिभिः श्रुतिभिः. एवम् इष्टिपूर्वत्वात् सर्वहोमानाम्, संस्कृताग्निवृत्तित्वम्{*६/४१३*} एवंजातीयकानाम् इति.

NOTES:

  • {६/४१०: E१ (व्.ल्.): उत्तरेणार्धम्}*
  • {६/४११: E१,६; E२: इति}*
  • {६/४१२: E१ (व्.ल्.): होमादीनाकाङ्क्ष्यन्ते}*
  • {६/४१३: E१ (व्.ल्.): संस्कृताग्निनिर्वर्त्यत्वम्}*


____________________________________________


इष्टित्वेन तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति // MS_६,८.२ //

तुशब्दात् पक्षो विपरिवर्तते. चतुर्होतृहोमा असंस्कृतेष्व् अग्निषु भवेयुः. तथा हि दर्शयति, एषा वानाहिताग्ने[७६३]र्{*६/४१४*} इष्टिर् यच् चतुर्होतार इति, अनाहिताग्नेर् इष्टयो न विद्यन्ते. ये त्व् एते चतुर्होताराः, तस्यैषैवेष्टिर् इति, अनाहिताग्नेर् एवंजातीयकान् होमान् दर्शयति. तस्माद् असंस्कृतेषु भवेयुः.
ननु लिङ्गम् असाधकम्, प्राप्तिर् वक्तव्येति. तद् उच्यते,

NOTES:

  • {६/४१४: E२: ५,३५७; E६: २,२१०}*


____________________________________________


उपदेशस् त्व् अपूर्वत्वात् // MS_६,८.३ //

एवं तर्हि, अक्रतुशेषाणां विधिर् एषा{*६/४१५*} भविष्यति, एषा अनाहिताग्नेः{*६/४१६*} क्रियेति. एवम् अर्थवद्वचनं भविष्यति. वादमात्रम् अनर्थकं भवति, अस्य चास्ति विधिसामर्थ्यम्. तस्माद् विधिर् असंस्कृतेष्व् इति.

NOTES:

  • {६/४१५: E१,६; E२: एष; E२ (व्.ल्.): एव}*
  • {६/४१६: E१,६; E२: एषा वानाहिताग्नेर्}*


____________________________________________


स सर्वेषाम् अविशेषात् // MS_६,८.४ //

आह, एतद् गृह्यते विधिर् इति. यत् तु, अक्रतुशेषाणाम् इति, तन् न, सर्वेषां क्रतुशेषाणाम् अक्रतुशेषाणां च चतुर्होतृहोमानाम्. कुतः. अविशेषात्, न क्रतुशेषाणाम् एवायं धर्म{*६/४१७*} उच्यते, नाक्रतुशेषाणाम् इति. तस्मात्{*६/४१८*} सर्वेषाम्.

NOTES:

  • {६/४१७: E१,६,E२ (व्.ल्.); E२: अविशेषात्. चतुर्होतॄणाम् अयं धर्म}*
  • {६/४१८: E१,६; E२: न विशेषः क्रतुशेषाणाम् अक्रतुशेषाणां चेति. तस्मात्}*


____________________________________________


अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः // MS_६,८.५ //

अपि वेति पक्षव्यावृत्तिः. अक्रतुशेषाणाम् एवायं धर्मो न क्रतुशेषाणाम्. कुतः. अनाहिताग्नेः क्रत्वभावात्. न ह्य् अनाहिताग्नेः क्रतवः सन्ति. न च क्रत्वङ्गं केवलं प्रयुज्यमानं कस्मैचित् प्रयोजनाय स्यात्. न चास्यान्यत् फलं प्रकल्प्येत{*६/४१९*}, प्रमाणाभावात्. वचनस्य ह्य् अन्यद् अपि प्रयोजनम् अस्ति. न चानेन वचनेन शक्यते ऽनाहिताग्नेः क्रतुः कल्पयितुम्. तस्माद् अक्रतुशेषाणाम् अयं धर्म इति.

[७६४]{*६/४२०*}

NOTES:

  • {६/४१९: E२ (व्.ल्.): चास्मात् फलं कल्प्येत}*
  • {६/४२०: E२: ५,३५८; E६: २,२११}*


____________________________________________


जपो वानग्निसंयोगात् // MS_६,८.६ //

वाशब्दात् पक्षो विपरिवर्तते. नासंस्कृतेष्व् अग्निष्व् एवंजातीयका होम्ःआः स्युः. कुतः. आधानस्य सर्वशेषत्वात्{*६/४२१*}. ननु वचनम् इदम्, एषा अनाहिताग्नेर्{*६/४२२*} इष्टिर् इति. नेति ब्रूमः, जपार्थवद एष भविष्यति. ये जपरूपास् तेषाम् अर्थवादः{*६/४२३*}, न सर्वेषां चतुर्होतॄणाम्, एवं यदाहवनीये जोहोतीत्येवमादीनां वचनानाम् अर्थवत्ता भविष्यति.

NOTES:

  • {६/४२१: E२ (व्.ल्.): सर्वशेषत्वाद् एव}*
  • {६/४२२: E१,६; E२: वानाहिताग्नेर्}*
  • {६/४२३: E२ (व्.ल्.): ये जपस् तेषाम् अयम् अनुवादः}*


____________________________________________


इष्टित्वेन तु संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् // MS_६,८.७ //

यद् उक्तम्, एषा वानाहितताग्नेः क्रिया इष्टितुल्येति जपानाम् एष वाद इति. तन् न, नैषा{*६/४२४*}
वचनव्यक्तिः. यैषानाहिताग्नेः क्रिया, सेष्टितुल्येति. किं कारणम्. सादृश्यमात्रानुवादो ऽनर्थकः स्यात्. इतरस्मिन् पक्षे विधिर् अर्थवान्. येयम् इष्टिः, एषानाहिताग्नेर् इति, तदिष्टिसंस्तवाद् धोमानाम् एव वादः. कथम्. इष्टिर् यागः, स एवासेचनाधिको होमः. यद् उक्तम्, सर्वहोमार्थ आहवनीय इति. तन् न, चतुर्होतॄन् एवाधिकृत्योच्यते. किं त्व् अविशेषेण होमान्. स चतुर्होतृष्व् असंभवाद् अन्येषु भविष्यति. चतुर्होतृषु चानाहिताग्नेर् उच्यमानेष्व् आहवनीयो नाङ्गम् इति.

NOTES:

  • {६/४२४: E१,६; E२: न. कथम्. नैषा}*


____________________________________________


उभयोः पिटृयज्ञवत् // MS_६,८.८ //

नैतद् अस्ति, अनाहिताग्नेर् एव चतुर्होतार इति. उभयोः स्युः, पित्र्यज्ञवत्, यथा पितृयज्ञ आहिताग्नेर् अनाहिताग्नेश् च, [७६५]{*६/४२५*} एवं चतुर्होतारो ऽपि. कथम् अवगम्यते. वर्णितम् एतत्. यदानुवादपक्षः, तदाहिताग्नेः, यदा विधिपक्षः, तदानाहिताग्नेः. उभयथा वचनव्यक्तिः प्रतीयते. न च प्रतीयमानो ऽर्थः शक्यते ऽपह्नोतुम्. तस्माद् उभयोश् चतुर्होतार इति.

NOTES:

  • {६/४२५: E२: ५,३५९; E२: २,२११}*


____________________________________________


निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् // MS_६,८.९ //

न चैतद् अस्ति, उभयोश्{*६/४२६*} चतुर्होतारो भवेयुर् इति. कथम्. एष ह्य् अनाहिताग्निनिर्देशः. एषा वेष्टिर् अनाहिताग्नेर् इति वचनेनाधिकृतः, नाहिताग्निः, निर्देशसामर्थ्यात्. अर्थवादे चोपक्षीणं तत्रैव न विरुध्यत इति. यदाहवनीये जुहोतीति वचनं न चतुर्होतॄन् एवाधिकृत्योच्यत इत्य् उक्तम्. तस्माद् अनाहिताग्नेर् एवंजातीयका होमाः.

NOTES:

  • {६/४२६: E१,६; E२: अस्ति, पितृयज्ञवद् उभयोश्}*


____________________________________________


पितृयज्ञे संयुक्तस्य पुनर्वचनम् // MS_६,८.१० //

अथ यद् उक्तम्, पितृयज्ञवद् इति, युक्तं पितृयज्ञे. तत्राहिताग्निसंयुक्तस्य पुनर् एतद्वचनं भवति, अप्य् अनाहिताग्निना कार्य इति. एतद्वचनम् अनाहिताग्नेर् अपीत्य् अनाहिताग्नाव् अन्वाहार्यकं करोति{*६/४२७*}, इह तथा नास्ति वचनम्. नियोगत एको निर्देशः, एषा वानाहिताग्नेर् इति. नात्रापिशब्दो ऽस्ति. तस्मात् पितृयज्ञेनातुल्यम् एतत्.

NOTES:

  • {६/४२७: E१,६,E२ (व्.ल्.); E२: अनाहिताग्निनान्वाचयं करोति}*


____________________________________________


उपनयन्न् आदधीत होमसंयोगात् // MS_६,८.११ //

इदम् आमनन्ति, उपनयंस् तिसृभिर् जुहुयाद् इति. तत्र [७६६]{*६/४२८*} संदेहः. किम् अयं होम आधानसंस्कृतेष्व् अग्निषु, उतासंस्कृतेष्व् इति. किं प्राप्तम्. उअपनयन्न् आदधीतेति. कुतः{*६/४२९*}. होमसंयोगाद् आहवनीयस्य, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीति. तस्माद् आधानोत्तरकाला एते होमा इति स्थितिः{*६/४३०*}.

NOTES:

  • {६/४२८: E२: ५,३६०; E२: २,२१२}*
  • {६/४२९: E१,६; E२: आदधीतेति. संस्कृतेष्व् इति. कुतः}*
  • {६/४३०: E२ ओम्. स्थितिः}*


____________________________________________


स्थपतीष्टिवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् // MS_६,८.१२ //

न चैतद् अस्ति, आधायैवंजातीयकं होतव्यम् इति. किं तर्हि. लौकिक एव प्रवर्तेतेति. कुतः. विद्याकर्मानुपूर्वत्वात्. विद्याग्रहणार्था इमे होमाः. विद्यावतश् चाधानेनाधिकारः{*६/४३१*}, सामर्थ्यात्. अत आधानोत्तरकालता नैषाम् अवकल्पते, यथा स्थपतीष्ट्याम्.

NOTES:

  • {६/४३१: E१,६,E२ (व्.ल्.); E२: चाधानाधिकारः}*


____________________________________________


आधानं च भार्यासंयुक्तम् // MS_६,८.१३ //

आधानं च भार्यासंयुक्तं श्रूयते. विद्याग्रहणोत्तरकालश् च दारसंग्रहः. तस्माद् अपि नावकल्पते पूर्वकालताधानस्य.


____________________________________________


अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः // MS_६,८.१४ //

तत्राह, या पूर्वम् आधानाद् दारक्रिया, सा कर्मार्था भविष्यति, वचनाच् चोर्ध्वम् आधानात्, अपत्यार्था. द्वयोर् अपि कालयोः, पिण्डपितृयज्ञवन् नैष दोषो भविष्यतीति. अत्रोच्यते, अकर्म च दारक्रिया, याधानोत्तरकाले{*६/४३२*}. कुतः. आहवनीयादिसमवायो हि कर्मभिर् भवति, स्वार्थण् च [७६७]{*६/४३३*} अग्नय आधातव्या इति नियमः. तस्माद् उभयस्मिन्न् अपि काले दारसंग्रह इत्य् एतत् नास्ति.

NOTES:

  • {६/४३२: E१,६; E२: दारक्रियाया आधानोत्तरकाले}*
  • {६/४३३: E२: ५,३६१; E६: २,२१३}*


____________________________________________


श्राद्धवद् इतित् चेत् // MS_६,८.१६ //

नैवम्, श्रुतिविप्रतिषेधो हि भवति, एवं क्रियमाणे दारकर्मणि विद्याग्रहणोत्तरकालं श्रूयमाणम्, पूर्वं क्रियत इति विप्रतिषिद्धम्. अर्थाद् अन्यद् एवेदम् इति चेत्. न, अर्थप्राप्तस्यैव कालनियम एषः. उपनयनं च कर्मार्थम्. तद् द्वितीयस्यां विप्रतिषिध्येत.


____________________________________________


सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् // MS_६,८.१७ //

अथोच्यते, प्रागाधानाच् च, कर्मार्थैव, ऊर्ध्वं चापत्यार्थैवास्य भविष्यति. तेनैवं सत्य् अस्य न किंचिद् विरोत्स्यत इति. उच्यते, नैतद् एवम्. स्वार्था हि सा, न केवलम् अपत्यार्थताम् एष्यति. तद् उक्तम्, फलोत्साहाविशेषाद् इति. तस्माद् अपि न द्विर् दारसंग्रहः. अपि चैवं स्मर्यते, धर्मे चार्थे च कामे च नातिचरितव्येति. एवं सत्य् अतिचरिता स्यात्. अतो न{*६/४३४*} द्विर् दारसंग्रहः. एकैव भार्या कर्मार्थापत्यार्था च. तस्याश् च विद्याग्रहणोत्तरकालता. अतो नाधानसंस्कृतेष्व् एते होमा इति.

[७६८]{*६/४३५*}

NOTES:

  • {६/४३४: E१,६; २: अतो ऽपि न}*
  • {६/४३५: E२: ५,३६१; E६: २,२१३}*


____________________________________________



____________________________________________


सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत्{*६/४३६*} // MS_६,८.१८ //

गृह्यत एतत्, प्रागुपनयनान् नास्ति पत्नीति. यद् उक्तम् एकैव पत्नीति. तन् न मृष्यते, यथैव स्मृतिः, धर्मे चार्थे च कामे च नातिचरितव्येति. धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति च. एवम् इदम् अपि स्मर्यत एव, अन्यतरापाये ऽन्यां कुर्वीतेति. तस्माद् यस्य न धर्मसंपन्ना, न प्रजासंपन्ना वा पत्नी, सो ऽन्यां कुर्वीतेति. सोमपानाद् इति चार्थवादं व्यपदिशति स्म. सोमपो न द्वितीयां जायाम् अभ्यषूयत इति द्वितीयाम् अपि जायां दर्शयति.

NOTES:

  • {६/४३६: E१ (व्.ल्.): उपयच्छेत}*


____________________________________________


पितृयज्ञे तु दर्शनात् प्रागाधानात् प्रतीयेत // MS_६,८.१९ //

अथ कथं पितृयज्ञस्य द्वौ कालाव् इति. उच्यते, वचनं हि तत्र दृश्यते. अप्यनाहिताग्निना कार्य् इति. तस्मात् प्रागाधानात् पितृयज्ञ इति.


____________________________________________


स्थपतीष्टिः प्रयाजवद् अग्न्याधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत // MS_६,८.२० //

अस्ति स्थपतीष्टिः, एतया निषादस्थपितं याजयेतेति. तत्र संदेहः. किम् आधानसंस्कृतेष्व् अग्निषु स्यात्, उत लौकिकेष्व् इति. किं प्राप्तम्. संस्कृतेष्व् इति. कथम्. [७६९]{*६/४३७*} यदाहवनीये जुहोतीत्येवमादिवचनात्. ननु शूद्रस्याहवनीयाभावान् नास्ति तस्य श्रुतिर् इति. उच्यते, सा ह्य् आहवनीयं प्रयोजयेत्, यथा प्रयाजान् अश्रुतान् प्रयोजयति. एवं चोदकसामर्थ्याद् इति. तादर्थ्याच् चापवृज्येत. स्थपतीष्ट्यर्थं चाहिता अग्नयः. तस्याम् अपवृक्तायाम्{*६/४३८*} अपवृज्येरन्. धारणं हि तेषां दृष्टकार्यम् आम्नातम्, अतिक्रान्ते कार्ये न स्याद् इति.

NOTES:

  • {६/४३७: E२: ५,३६३; E६: २,२१४}*
  • {६/४३८: E१,६; E२: अप्रवृक्तायाम्}*


____________________________________________


अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् // MS_६,८.२१ //

अपि वेति पक्षव्यावृत्तिः. लौकिकेष्व् अग्निषु स्यान् न संस्कृतेषु. कुतः. आधानस्यासर्वशेषत्वात्. सर्वकर्मशेषभूता अग्नयः, तदङ्गम् आधानम्, न कर्माङ्गम्. श्रुत्यादीनाम् अभावान् न कर्मप्रयुक्ताधानस्य, वाक्यसामर्थ्याच् चाग्निप्रयुक्तत्वम्. यच् च दर्शपूर्णमासप्रयुक्तम्, तच् चोदकेन प्राप्यते, न द्रव्यप्रयुक्तम्. तस्माल् लौकिकेष्व् अग्निषु स्थपतीष्टिर् इति.


____________________________________________


अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकालत्वात् // MS_६,८.२२ //

अस्त्य् अवकीर्णिपशुः, ब्रह्मचार्यवकीर्णी नैरृतं गर्दभम् आलभेतेति. तत्र संदेहः. किं तदर्थम् आधानं कर्तव्यम्, उत लौकिकेष्व् अग्निषु तद् वर्तेतेति. अवकीर्णिपशुश् च [७७०]{*६/४३९*} तद्वद् इत्य् अधिकरणातिदेशः. पूर्वस्याधिकरणस्य यः पूर्वः पक्षः{*६/४४०*}, सो ऽत्र पूर्वः पक्षः. यः सिद्धान्तः, स सिद्धान्तः. सर्वार्थम् आधानम्, तस्माद् आहिताग्निष्व् इति पूर्वः पक्षः. आधानस्याप्राप्तकालत्वाद् इति सिद्धान्तः. अप्राप्तो ऽयम् आधानस्य काल इत्य् एतद् उक्तम्. तस्माद् इदम् अपि कर्म लौकिकेष्व् इति.

NOTES:

  • {६/४३९: E२: ५,३६४; E६: २,२१५}*
  • {६/४४०: E१,६; E२: पूर्वपक्षः}*


____________________________________________


उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् // MS_६,८.२३ //

दैवानि कर्माण्य् उदाहरणम् उपनयनप्रभृतीनि. तत्र संदेहः. किम् अनियते काले दैवानि कर्तव्यानि, उतोदगयनपूर्वपक्षाहः पुण्याहेष्व् इति. अनियत इति प्राप्ते, उदगयनादिष्व् इत्य् उच्यते. कुतः. एवं स्मरन्ति, तेषु कालेषु दैवानीति. रूपार्थवादश् च. एतद् वै{*६/४४१*} देवानां रूपम्, यद् उदगयनम्, पूर्वपक्षो ऽह इति{*६/४४२*}. न च वयं देवादीनां रूपम् विद्मः. अथ त्व् एषु कालेषु दैवानि क्रियन्ते, तत एतेन{*६/४४३*} संबन्धेन रूपवचनम् अवकल्पते. अन्यार्थं च वाक्यम् एतद् दर्शयति, पूर्वाह्नो वै देवानाम्, मध्यंदिनो मनुष्याणाम्, अपराह्नः पितॄणाम् इति. तस्माद् एतेषु कालेषु दैवानि स्युर् इति.

NOTES:

  • {६/४४१: E१ (व्.ल्.): एतद् वा}*
  • {६/४४२: E१,६,E२ (व्.ल्.); E२: पूर्वपक्षाहर् इति}*
  • {६/४४३: E१,६; E२: तद् एतेन}*


____________________________________________


अहनि च कर्मसाकल्यम् // MS_६,८.२४ //

अहनि च विशेषः, सकलं कर्माहन्य् एव शक्यते कर्तुम् इति, न रात्रौ करिष्यति.

[७७१]{*६/४४४*}

NOTES:

  • {६/४४४: E२: ५,३६५; E६: २,२१५}*


____________________________________________


इतरेषु तु पित्राणि{*६/४४५*} // MS_६,८.२५ //

श्राद्धादीन्य् अपरपक्षे ऽपराह्ने च, स्मृतिरूपान्यार्थदर्शनात्.

NOTES:

  • {६/४४५: E१; E२,६: पित्र्याणि}*


____________________________________________


याञ्चाक्रयणम् अविद्यमाने लोकवत् // MS_६,८.२६ //

इदं समाम्नायते ज्योतिष्टोमे, द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति. तथा सोमं क्रीणातीति. तत्र संदेहः. किं यस्य न विद्यते भृतिः, तेन वनितव्या, यस्य च न विद्यते सोमः, तेन क्रेतव्यः, उतोभथापि{*६/४४६*} सति चासति च. किं प्राप्तम्. याञ्चाक्रयणम् अविद्यमाने भृतिधने सोमे च स्यात्. कस्मात्. द्रव्यसद्भावार्थं{*६/४४७*} याञ्चाक्रयणम्, तद्{*६/४४८*} विद्यमाने ऽनर्थकम्. अनर्थकं चोक्तम् अपि न कर्तव्यम्. तस्माद् अविद्यमाने भवेत्, लोकवत्. यथा{*६/४४९*} यस्य लोके नास्ति द्रव्यम्, स याचते क्रीणाति च. एवम् इहापि द्रष्टव्यम्.

NOTES:

  • {६/४४६: E१,६; E२: उतोभयथापि; E२ (व्.ल्.): उतोभयम् अपि}*
  • {६/४४७: E१,६,E२ (व्.ल्.); E२: द्रव्यसंभवार्थं}*
  • {६/४४८: E१,६; E२: याञ्चाक्रयणम् अर्थवद् भविष्यति. तद्}*
  • {६/४४९: E१,६; E२: तथा}*


____________________________________________


नियतं वार्थवत्त्वात् स्यात् // MS_६,८.२७ //

नियतं वा याञ्चाक्रयणम्, तद् विद्यमाने ऽविद्यमाने च द्रव्ये स्यात्. एवं याञ्चाक्रयणम् अर्थवद् भवति{*६/४५०*}. ज्योतिष्टोमप्रयुक्तं हि तच् छ्रूयते, न द्रव्यप्रयुक्तम्. तच् च नित्यं ज्योतिष्टोमस्य. नैवं वचनं भवति, यदा द्रव्यं नास्ति, तदा कर्तव्यम् इति. [७७२]{*६/४५१*} ज्योतिष्टोमस्य च नित्यम् अङ्गम् उक्तम्, द्रव्याभावो निमित्तम् उक्तम् इति परिकल्प्येत, कल्पनायां शब्दो बाध्येत. अतो याञ्चाक्रयणसंस्कृतं द्रव्यम् इहोपयोक्तव्यम्, अन्यथा वैगुण्यं भवति. तस्मात् सति चासति च द्रव्ये याञ्चाक्रयणम् अनुष्टातव्यम् इति. अथ यद् उक्तम्, लोकवद् इति. लोके कर्म अर्थलक्षणं भवति, न शब्दलक्षणम्, यथार्थः, तथा क्रियते. न, यथा शब्दः. वेदे तु शब्देनैवार्थो ऽवगम्यते, तथैवानुष्ठेयम् इति. तस्माद् विद्यमाने ऽपि कर्तव्यम्.

NOTES:

  • {६/४५०: E२ (व्.ल्.): भविष्यति}*
  • {६/४५१: E२: ५,३६६; E२: २,२१६}*


____________________________________________


तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् // MS_६,८.२८ //

ज्योतिष्टोमे श्रूयते, पयो व्रतं ब्राह्मणस्य यवागू राजन्यस्य, आमिक्षा वैश्यस्येति. तथा दर्शपूर्णमासयोः प्रैषः, प्रोक्षणीर् आसादय, इध्मं बहिर् उपसादय स्रुचः संमृड्ढि{*६/४५२*} पत्नीं संनह्याज्येनोदेहीति. तथा वाजपेये श्रूयते, दर्भमयं वासो भवतीति. पशौ संज्ञप्तहोमः, यत् पशुर् मायुम् अकृतोरो{*६/४५३*} वा पद्भिर् आहत अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्वं हस इति. तथा, यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति वचनम्. एतान्य् उदाहरणवचनानि.
तेषु संदेहः. किं यस्यापरं भोजनं न विद्यते, स पयो व्रतयेत्, यवागूम् आमिक्षां वा, उत{*६/४५४*} विद्यमाने ऽपीति. तथा यो प्रेषितः प्रैषार्थं न प्रतिपद्यते, स प्रेषितव्यः, उत प्रतिपद्यमानो ऽपीति. तथा, यस्य सूत्रमयं वासो नास्ति, स दर्भमयं परिदधीत, उत विद्यमाने ऽपीति. तथा, यस्य पशुर् मायुम् कुर्यात्, उरो वा पादौ वा हन्यात्{*६/४५५*}, स एतेन मन्त्रेण जुहुयात्, उतान्यो ऽपीति. तथा, यो द्वेष्टि किंचित्, [७७३]{*६/४५६*} अन्येन च द्विष्यते, स एव मन्त्रं ब्रूयात्, यो ऽस्मान् द्वेष्टीति, उताद्विषन्न् अद्विष्यमाणश् चापीति.
तत्राधिकरणातिदेशो ऽयम्. तत्र यः पूर्वस्मिन्न् अधिकरणे पूर्वः पक्षः, स इह पूर्वः पक्षः. यस् तत्र सिद्धान्तः, स इह सिद्धान्तः. अविद्यमाने कुर्याद् इति पूर्वः पक्षः. नियतं वार्थवत्त्वाद्{*६/४५७*} इत्य् उत्तरः. स एवात्र न्यायः, यः पूर्वत्र{*६/४५८*}.

NOTES:

  • {६/४५२: E१,६; E२: स्रुवं च स्रूवश् च संमृड्ढि}*
  • {६/४५३: E१,६; E२: अकुतोरो}*
  • {६/४५४: E१,६; E२: व्रतयेत्, स प्रेषितव्यः, उत}*
  • {६/४५५: E१,६,E२ (व्.ल्.); E२: वा पाद्भिर् हन्यात्}*
  • {६/४५६: E२: ५,३६७; E६: २,२१७}*
  • {६/४५७: MS ६.८.२७}*
  • {६/४५८: Vग्ल्. ŚBह् अद् MS ६.८.८}*


____________________________________________


अनर्थकं त्व् अनित्यं स्यात् // MS_६,८.२९ //

ज्योतिष्टोमे श्रूयते, मध्यंदिने ऽपररात्रे वा{*६/४५९*} व्रतं व्रतयतीति. तत्र संदेहः. किं नियतम् अपररात्रे व्रतम्, उतानियतम् इति. किं प्राप्तम्. नियतं चार्थवत्त्वात्{*६/४६०*} स्याद् इति. एवं प्राप्ते ब्रूमः, अनर्थकं त्व् अनित्यं स्यात्. यदैवम् मन्येत, अस्मिन् काले व्रतं मे जरिष्यतीति, तदा व्रतयेत्. यदा तु खलु मन्येत, न सम्यग् जरिष्यतीति, तदा तद्व्रतं क्रियमाणम् अनर्थकं स्यात्. यदि ह्य् अजीर्णेन यजमानो म्रियेत, तदा तन्त्रलोपः, तन्त्रलोपे च सर्वलोपः. तस्माद्{*६/४६१*} अनियतं{*६/४६२*} तस्मिन् काले व्रतं व्रतयितव्यम् इति.

NOTES:

  • {६/४५९: E१,६; E२: च}*
  • {६/४६०: E१,६; E२: वार्थवत्त्वात्}*
  • {६/४६१: E१,२,E२ (व्.ल्.); E२: तदा सर्वतन्त्रलोपः स्यात्. तस्माद्}*
  • {६/४६२: E१,६; E२: न नियतं}*


____________________________________________


पशुचोदनायाम् अनियमो ऽविशेषात् // MS_६,८.३० //

ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो{*६/४६३*} दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति. तत्र संदेहः. किं यः कश्चित् पशुर् आ[७७४]{*६/४६४*}लम्भीयः, उत छाग इति. वक्ष्यमाणेनाभिप्रायेण भवति संशयः. नन्व् एकेषाम् आम्नायते, अजो ऽग्नीषोमीय इति. सर्वशाखाप्रत्ययं चैकं कर्मेति. अत्रोच्यते, प्रतिशाखं भिन्नानि कर्माणीति कृत्वा चिन्ता. किं तावत् प्राप्तम्. पशुचोदनायाम् अनियमः. उत्सर्गे कर्तव्ये द्रव्यं शक्यत उत्स्रष्टुम्, न पशुत्वम्. द्रव्यं हि साधकम्. अतो ऽत्र द्रव्यम् अन्त्रेणोत्सर्गो न संभवतीति द्रव्यम् उपादीयते. तस्मिन्न् उपादीयमाने ऽनियमः, यत्किंचिद् उत्स्रष्टव्यम् इति. कुत एतत्. अविशेषात्. न हि पशुत्वसंबद्धेषु कश्चिद् विशेष उपलभ्यते. तस्माद् यः कश्चित् पशुर् इति.

NOTES:

  • {६/४६३: E१,६,E२ (व्.ल्.); E२: ज्योतिष्टोमे श्रूयते, यो}*
  • {६/४६४: E२: ५,३६८; E६: २,२१७}*


____________________________________________


छागो वा मन्त्रवर्णात् // MS_६,८.३१ //

वाशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति. यत्र क्वचन द्रव्ये पशुत्वम् उपादेयम् इति. अस्त्य् उत्स्रष्टव्यस्य नियमकारणं मन्त्रवर्णः. अग्नये छागस्य वयाया{*६/४६५*} मेदसो ऽनुब्रूहीति, छागप्रकाशनसमर्थो मन्त्रवर्णः समाम्नायते. यदि छागो नोपादेयः, ततस् तत्प्रकाशनसमर्थस्योपादानम् अनर्थवत्. तेनावगम्यते, छागम् अधिकृत्योत्सर्गं विदधातीति. मान्त्रवर्णिको द्रव्यनियमविधिर् इति.

NOTES:

  • {६/४६५: E१; E२: मन्त्रवर्णः. छागस्य वपाया; E६: मन्त्रवर्णः. अग्नये छागस्य वपाया}*


____________________________________________


न, चोदनाविरोधात् // MS_६,८.३२ //

नैतद् एवम्. न शक्नोति मन्त्रवर्णश् चोदनायां प्रत्यर्थिन्यां द्रव्यं नियन्तुम्. यत्र हि द्रव्यस्य प्रकाशकं न श्रूयते, तत्राप्रकाशितम् एव तत् कर्तव्यम् इति. तस्मान् न मन्त्रवर्णात् प्रकाश्यनियमविधिः कल्प्यते, एवम् अत्र प्रकाश्यं प्रकाशयितव्यम् इति. [७७५]{*६/४६६*} अत्र पुनः शब्देनावगम्यते, पशुत्वेन प्रकाशयितव्यम् इति. तस्मान् न मन्त्रवर्णस् तत्सद्भावे समर्थः. मन्त्रवर्णाद् धि कल्प्या प्रयोगवचनश्रुतिः{*६/४६७*}. इह कॢप्ता प्रयोगवचनेनोपसंहर्तव्या. अन्य एव पशुशब्दस्यार्थः पशुत्वम्. अन्यो मन्त्रवर्णेन नियम्यते छागः. तस्मान् न मन्त्रवर्णश् चोदनाविरोधेन नियन्तुम् अर्हतीति.

NOTES:

  • {६/४६६: E२: ५,३६९; E६: २,२१८}*
  • {६/४६७: E१,६,E२ (व्.ल्.); E२: प्रयोगवचने श्रुतिः}*


____________________________________________


आर्षेयवद् इति चेत् // MS_६,८.३३ //

इति चेत् पश्यसि, न पशुत्वम् अन्येभ्यः पशुभ्य आच्छेतव्यम् इति. यथा, आर्षेयं वृणीते, त्रीन् वृणीत इति, सामान्यश्रुतिस् त्रिष्व् एवावतिष्ठत इति. त्रित्वं विशेषो{*६/४६८*} विवक्षितो नान्ये विवक्षिता इति. एवम् इहापि पशुत्वम्, छागं प्रकल्पयितुम् विवक्षितम्, नान्यान् विशेषान् इति.

NOTES:

  • {६/४६८: E१,६; E२: त्रित्वविशेषो}*


____________________________________________


न, तत्र ह्य् अचोदितत्वात् // MS_६,८.३४ //

नैतद् एवम्. तत्र ह्य् अचोदितं द्रव्यम् उत्स्रष्टव्यम्, मन्त्रवर्णे. वरणे पुनश् चोदितम्. तत्र त्रित्वसंख्यासंबन्धस्य वरणे चोदितत्वात्, नान्या संख्या क्रियते. आर्षेयशब्दाद् अपि नानार्षेयम्. त्रिशब्दस्य हि तत्सामर्थ्यम्, येनार्षेयशब्दो विशिष्टसंख्याविषयो नियम्यते. इह न मन्त्रस्य सामर्थ्यम्. तस्माद् अनियम इति.


____________________________________________


नियमो वैकार्यं ह्य् अर्थभेदाद् भेदः पृथक्त्वेनाभिधानात् // MS_६,८.३५ //

नियमो वा. ऐकार्थ्यं हि पशुछागशब्दयोः, सामान्यं पशुर् इति, छागादयो विशेषा उच्यन्ते. कथम्. तैः सामानाधिकरण्यात्, पशुश् छागः, पशुर् उष्ट्रः, पशुर् मेषः, पशुर् उस्र इति. एवं सति न मन्त्रवर्णः पशुशब्देन विरुध्यते. तेन छागो [७७६]{*६/४६९*} ऽप्य् आलब्धव्यश् चोदितः. मन्त्रवर्ण उपादीयमाने, इदम् अवगम्यते. छागं विवक्षित्वायं पशुशब्द उच्चरित इति, नान्यान् विशेषान् इति. छागोपकरणम् अस्योपदंशितम्. यद् उपदंशने पशुशब्दश् छागाभिप्राय इति गम्यते, यथा युगवरत्र उपदंशिते{*६/४७०*}, ईषाचक्रादिसंनिधाने चेद्{*६/४७१*} अक्षमानयेत्य्{*६/४७२*} उच्यते{*६/४७३*}, तदा, यानाक्षम् अधिकृत्य ब्रूत इति गम्यते, न तु विदेवनाक्षम् इति. यदि ह्य् अर्थभेदो भवेत् पशुछागशब्दयोः, पृथक्त्वेनाभिधानम्, ततो भेदः स्यात्, न छाग एव नियम्येत. अविहितश् छागार्थ इत्य् अश्वोपादानम्. अपि च छागपक्षे तं मन्त्रवर्णः प्रकाशयेत्. छागार्थाभिधाने पुनः पशुशब्दस्य, छागप्राप्ताव् अन्येषाम् अप्राप्तिर् इत्य् अन्यस्मिन् प्राप्ते लिङ्गेन नियमः क्रियत इति.

NOTES:

  • {६/४६९: E२: ५,३७०; E६: २,२१९}*
  • {६/४७०: E१,६,E२ (व्.ल्.); E२: युगवरत्रोपदंशिते}*
  • {६/४७१: E१,६; E२: च}*
  • {६/४७२: E१,२; E६: अक्षमानयत्य्}*
  • {६/४७३: E१,६; E२: उक्ते}*


____________________________________________


अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् // MS_६,८.३६ //

अनियमो वा. यः कश्चित् पशुर् उपादेयः, अर्थान्तरत्वात्. अर्थान्तरं पशुत्वम्, अर्थान्तरं छागत्वम्, अर्थयोर् अत्र सामानाधिकरण्यम्, न शब्दयोः. कथं पुनर् अर्थान्तरं गम्यते. व्यतिरेकाच् छब्दभेदाच् च, व्यतिरेको{*६/४७४*} हि भवति, कश्चित् पशुर् न छागः. तथा छागः पशुर् इति शब्दभेदः. शब्दभेदाद् एवार्थभेदो न्याय्यः. एकस्मिन् वाक्ये समवायात्, पशुं छागम् आनयेति. इतरथा, अन्यतरेण कृतार्थत्वाद् अन्यतरो वाक्ये न समवेयात्, समवैति च. तस्माद् अन्यत् पशुत्वम्, अन्यच् छागत्वम्. तस्माद् अनियमः, यः कश्चित् पशुर् उपादेय इति{*६/४७५*}.
तत्रोत्सूत्रिका{*६/४७६*} पक्षव्यावृत्तिः, अन्यत्वे ऽपि सति नियम एव. [७७७]{*६/४७७*} कुतः. मन्त्रस्य प्रयोगवचनेन गृहीतत्वात्. मन्त्रसाधनं हि कर्मेति गम्यते. यदि छागम् उपादास्यामहे, सगुणं कर्म शक्षामः{*६/४७८*} कर्तुम्, मन्त्रम् उपाददानाः, मन्त्रस्यापाक्षिकत्वात्. अथान्यम् उपादास्यामहे, मन्त्रस्य विषयाभावान् मन्त्रम् अपजहतो न सगुणं कर्म निर्वर्तयेम, अतो{*६/४७९*} न च श्रुतिं बाधामहे, अन्यस्मिन् पशुशब्दो वर्तत इति. न चान्यम्{*६/४८०*} उपादास्यामहे, वैगुण्याद् बिभ्यतः. तस्माच् छाग एवोपादातव्य इति.
नन्व् अश्वम् उपाददाना{*६/४८१*} नैव मन्त्रवर्णम् अपहास्यामः. स एवाश्वश् छागो भविष्यति. यश् छिन्नगमनो ऽश्वः, स छागः, छिदेर् गमेश् च च्छागशब्दः प्रसिद्धः{*६/४८२*}.

NOTES:

  • {६/४७४: E२ (व्.ल्.): व्यतिरिक्तो}*
  • {६/४७५: E२ ल्äßत् हिएर् MS ६.८.३७ fओल्गेन्, दिए Zäह्लुन्ग् वेर्स्छिएब्त् सिछ् गेगेन्üबेर् E१/६ देम्नछ् उम् एइने Nउम्मेर्. MS ६.८.३७ (नछ् E२): न वा प्रयोगसमवायित्वात्}*
  • {६/४७६: E१ (व्.ल्.): मन्त्रोत्सूत्रिका}*
  • {६/४७७: E२: ५,३७१; E६: २,२१९}*
  • {६/४७८: E१; E२,६: शक्ष्यामः}*
  • {६/४७९: E१ (व्.ल्.): तेन; E१ (व्.ल्.): एवं}*
  • {६/४८०: E१,६; E२: वान्यम्}*
  • {६/४८१: E१,६; E२: अश्वम् अप्य् उपाददाना}*
  • {६/४८२: E२ ओम्. प्रसिद्धः}*


____________________________________________


रूपाल् लिङ्गाच् च // MS_६,८.३७ //{*६/४८३*}
क्वचिन्{*६/४८४*} मुष्करा भविश्यन्तीति श्रूयते. यद्य् अन्तरेण वचनम्, अमुष्करास् तदेदम् उपपद्यते. तस्माच् छिन्नगमनो ऽश्वो ऽपि छाग इति कर्माख्या भविष्यति{*६/४८५*}. अत्रोच्यते:

NOTES:

  • {६/४८३: E२: ६.८.३८}*
  • {६/४८४: E१ (व्.ल्.): लिङ्गं च क्वचिन्}*
  • {६/४८५: E१,६,E२ (व्.ल्.); E२: भविष्यतीति}*


____________________________________________


छागे न कर्माख्या रूपलिङ्गाभ्याम् // MS_६,८.३८ //{*६/४८६*}
छागे कर्माख्या रूपलिङ्गाभ्यां नावकल्पते. न हि छागशब्दश् छिन्नगमनवचनः, समुदायो ह्य् असौ पृथग् अर्थान्तरे प्रसिद्धः, नासाव् अवयवप्रसिद्ध्या बाधितव्यः. तस्मान् नाश्वश् छागः.

NOTES:

  • {६/४८६: E१,६; E२: ६.८.३९}*


____________________________________________


रूपान्यत्वान् न जातिशब्दः स्यात् // MS_६,८.३९ //{*६/४८७*}
इदम् अन्यपदोत्तरं{*६/४८८*} सूत्रम्. अथ कस्मान् न वयोवचनो [७७८]{*६/४८९*} भवति वयोवचना ह्य् एते शब्दाः, छागश् छागलो वत्स इति. तेनाश्वो ऽपि वयोवचनो भविष्यतीति. उच्यते, नैतद् एवम्, सत्यं वयोवचनः. अजापतिगतं{*६/४९०*} तु वयो वदितुम् शक्नोति, यथा शोण इति वर्णवचनो ऽश्वजातिगतं वर्णं वदति, नान्यम्. तस्माद् रूपान्यत्वान् न वयोमात्रवचनः, किं तु जातिशब्दः स्यात्. जात्याश्रयं वयो वदेत्. अतश् छाग एव नियम्यते.

NOTES:

  • {६/४८७: E२,६: ६.८.४०}*
  • {६/४८८: E१,६,E२ (व्.ल्.); E२: पदोत्तरं}*
  • {६/४८९: E२: ५,३७२; E६: २,२२०}*
  • {६/४९०: E१,६,E२ (व्.ल्.); E२: अजजातिगतं}*


____________________________________________


विकारो नोत्पत्तिकत्वात्{*६/४९१*} // MS_६,८.४० //{*६/४९२*}
इदम् अपि पदोत्तरम्. इहाश्वादीनां विकारश् छागशब्दः. किंचिद् अत्राश्वादीनाम् उच्चार्यते, न{*६/४९३*} किंचिद् अन्यद् एव. तस्माद् आश्वो ऽपि छाग इति. न, उत्पत्तिकत्वात्{*६/४९४*}. औत्पत्तिको हि नामिनाम्नोः संबन्ध इत्य् उक्तम्{*६/४९५*}, नाख्याविकारः संभवतीति. तस्मान् नाश्वश् छागः. अतश् छाग एवोपादात्वय इति.

NOTES:

  • {६/४९१: E१; E२,६: नौत्पत्तिकत्वात्}*
  • {६/४९२: E२: ६.८.४१; E१ (व्.ल्.): विकार इति चेत् // MS_६,८.४० //, नोत्पत्तिकत्वात् // MS_६,८.४१//}*
  • {६/४९३: E२ ओम्. न}*
  • {६/४९४: E१; E२,६: औत्पत्तिकत्वात्}*
  • {६/४९५: Vग्ल्. MS १.१.५ उन्द् ŚBह् अद् १.१.५}*


____________________________________________


स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् // MS_६,८.४१ //{*६/४९६*}
पदोत्तरम् एवेदं सूत्रम्. अथ कस्मान् न छिद्रनिमित्तश् छागशब्दो भवति. एवं श्रूयते, शुषिरो{*६/४९७*} वा एतर्हि पशुः. यर्हि वपाम् उत्खदन्तीति{*६/४९८*}. नेत्य् उच्यते, छिद्रत्वस्य गुणस्य पशोर् अचोदितत्वात्. अव्यङ्गं पशुम् आलभेतेति हि चोद्यते. तस्माद् अच्छिद्रः पशुः. न चावयवप्रसिद्ध्या समुदायप्रसिद्धिर् बाध्यत इत्य् उक्तम् एव. तस्माच् छाग एवोपादेयो नाश्वादय इति.

[७७९]{*६/४९९*}

NOTES:

  • {६/४९६: E२: ६.८.४२}*
  • {६/४९७: E१,६; E२: सुषिरो}*
  • {६/४९८: E१,६; E२: उत्खदतीति}*
  • {६/४९९: E२: ५,३७३; E६: २,२२१}*


____________________________________________


जातेर् वा तत्प्रायवचनार्थवत्त्वाभ्याम् // MS_६,८.४२ //{*६/५००*}
वाशब्दो ऽवधारणायाम्. यस्माद् अवयवप्रसिद्ध्या समुदायप्रसिद्धिर् न बाध्यते. तस्माज् जातेर् एव छागशब्दो वाचकः. एवं समुदायस्यार्थवत्तानुगृहीता भविष्यतीति तत्प्रायवचनम्{*६/५०१*} उपपद्यते. विश्वेषां देवानाम् उस्राणां छागानां मेषाणां वपानां मेदसो ऽनुब्रूहीति जातिप्राये वचनम् उपपद्यते. प्रायेणापि हि नियमः क्रियते, यथा, अग्र्यप्राये लिखितं दृष्ट्वाग्न्यो ऽयम् इति बुद्धिर् भवति. तस्माच् छाग एवोपादातव्य इति. कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम्.

NOTES:

  • {६/५००: E२: ६.८.४३}*
  • {६/५०१: E१,६,E२ (व्.ल्.); E२: भविष्यति. तस्मात् तत्प्रायवचनम्}*


____________________________________________




============================================================================


अध्यायः ७:
[१]
____________________________________________


श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् // MS_७,१.१ //

पूर्वेणाध्यायषट्केन प्रत्यक्षविहितधर्मणां कर्मणां दर्शपूर्णमासादीनाम् इतिकर्तव्यता चिन्तिता. उत्तरेणेदानीम् अविहितेतिकर्तव्यताकेष्व् ऐन्द्राग्नादिषु चिन्तयितुम् इष्यते. तत्र यदि दर्शपूर्णमासादीनां प्रकरणे ये विहिता धर्माः, ते सर्वकर्मसु विहिता भवन्ति, ततस् तैर् एव धर्मैर् ऐन्द्राग्नादयो ऽपि धर्मवन्त उक्ताः, तथा कर्तव्याश् चेति. नार्थ उत्तरेण षट्केन. अथ ये यस्य प्रकरण उच्यन्ते, ते तत्रैवोक्ता भवन्ति, ततो ऽधर्मकाण्य् ऐन्द्राग्नीदीनि. तेषु{*७/१*} चिन्ता भवति, किम् एषां धर्माः सन्ति, उत नेति. यदा च सन्ति, तदा के कियन्तो वा कथं चानुष्टातव्या इति. तद् अर्थम् उत्तरः षट्कः प्रवर्तनीयः{*७/२*}.
तत्र सप्तमेन तावत् सन्ति धर्मा इत्य् उच्यते. अष्टमेन चेमे ऽस्येति. इत्थं प्रयोक्तव्या इति नवमेन. दशम् ऐकादशद्वादशैर् एतावन्तः प्रयोक्तव्याः, नातो ऽधिका इति.
तत्रेदं विचार्यते, किं यजिप्रयुक्ता एते धर्माः, कथं यजिर् गुणवान् स्याद् इत्य् एवम् अर्थम् आम्नायन्ते, आहोस्विद् अपूर्वप्रयुक्ताः. कथम् अपूर्वं स्याद् इति. यदि यजिप्रयुक्ताः, [२]{*७/३*} ततः सर्वार्थाः. अथापूर्वप्रयुक्ताः, ततो यथाप्रकरणं व्यवतिष्ठन्ते. किं पुनर् अत्र युक्तम्. अपूर्वप्रयुक्ता इति. अपूर्वं हि फलवत्. अफलो यजिः. फलवति च प्रयासो विधीयमानो ऽर्थवान् भवति. तस्माद् अपूर्वप्रयुक्ता धर्माः{*७/४*}. अतः परमाचार्यस्य सूत्रोपन्यासः, श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्याद् इति. मुख्यान्य् अपूर्वाणि. तानि हि फलवत्त्वात् प्रधानानि, प्रधाने च मुख्यशब्दः. तेषां भेद उक्तः शब्दान्तरादिभिर् हेतुभिः. तस्मिन् मुख्यभेदे सति यथाधिकारं भावः स्यात्, शेषाणाम्. ये यस्यापूर्वस्याधिकारे प्रकरणे{*७/५*} शिष्यन्ते, ते तस्यैव भवेयुः. श्रुतिप्रमाणत्वाद् अयम् अस्यापूर्वस्य शेषः, अयम् अस्येत्य् अत्र श्रुतिर् एव प्रमाणं क्रमते. न प्रत्यक्षादीनाम् अन्यतमत्. श्रुत्या च ये यस्य प्रकरणे श्रूयन्ते, ते तस्यैव भवितुम् अर्हन्ति. न चान्यस्योक्तो ऽर्थो ऽन्यस्य भवति. न हि यद् देवदत्तस्य ग्रामाच् छादनादिकम्, तद् यज्ञदत्तस्य भवति. तस्माद् यथाप्रकरणं व्यवस्था धर्माणाम्.

NOTES:

  • {७/१: E२: ऐन्द्राग्नीदीनीति तेषु}*
  • {७/२: E२ ओम्. प्रवर्तनीयः}*
  • {७/३: E२: ५,३७५, E६: ३,१}*
  • {७/४: E२: धर्मा इति}*
  • {७/५: E१ हत् प्रकरणे इन् Kलम्मेर्न्}*


____________________________________________


उत्पत्त्यर्थाविभागाद् वा सत्ववदैकधर्म्यं{*७/६*} स्यात् // MS_७,१.२ //

अथ वा, नैतद् एवम्, यथाप्रकरणं धर्माणां व्यवस्था इति. किं तर्हि. ऐकधर्म्यं स्याद् इति, समानधर्मता. सर्वे धर्माः सर्वार्थाः. कुतः. उत्पत्त्यर्थाविभागात्. उत्पत्तिर् इति यजिं ब्रूमः, अपूर्वस्योत्पादनात्. अर्थ इत्य् अपूर्वं ब्रूमः, यजिप्रयोजनत्वात्. तयोर् अविभागः. सर्वाण्य् अपूर्वाणि यजिमन्ति. यजिसंयोगेन धर्माः शिष्यन्ते, यजेतेत्य् उक्त्वोक्ताः. ते यजौ न संभवन्ति, तस्याफलत्वात्. [३]{*७/७*} तत्रासंभवन्तस् तत्संबद्धेष्व् अपूर्वेषु विज्ञायन्ते. स च यजिसंबन्धः सर्वेषाम् अपूर्वाणां तुल्यः. तस्मात् सर्वार्था भवन्ति, सत्वधर्मवत्{*७/८*}. यथा सत्वधर्माः{*७/९*}, गौर् न पदा प्रष्टव्य{*७/१०*} इति गोत्वसंबन्धेन श्रूयमाणास् तत्रासंभवन्तस् तत्संबद्धेषु पिण्डेषु विज्ञायन्ते, तस्य च गोत्वसंबन्धस्याविशेषात् सर्वगवीषु शुक्लनीलकपिलकपोतिकासु भवन्ति. एवम् इहापि.
उच्यते, विषम उपन्यासः. तत्र गोसामान्यसंबन्धेन धर्मा विधीयन्ते. गौर् न पदा प्रष्टव्य{*७/११*} इति. इह पुनर् यजिविशेषसंबन्धेन धर्मा विधीयन्ते. दर्शपूर्णमासाभ्यां यजेतेति{*७/१२*}, ज्योतिष्टोमेन यजेतेति. विशिष्टयजिसंबद्ध एवापूर्वे भवितुम् अर्हन्ति, न सर्वत्रेति. तत्र ब्रूमः, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति{*७/१३*}. यदि यजिर् विधीयेत, न धर्मैः संबध्येत. न हि द्वयोर् विधीयमानयोः परस्परेण संबन्धो भवति. अनुवादश् च सन्न् अविशेषात् सर्वयागानुवादः. तस्मात् सर्वथा धर्माः.
ननु दर्शपूर्णमासशब्दो विशेषको भविष्यति. न दर्शपूर्णमासशब्दः शक्नोति यागं विशेष्टुम्. अयं हि विधिर् वा स्याद् अनुवादो वा. यदानुवादः, तदा धर्मसंबन्धार्थः. स च धर्मसंबन्धो यागानुवादेनैव तयोः सिद्धः.

ननु निवृत्तिकरो भविष्यति, दर्शपूर्णमासाव् एवेत्थं कुर्यान् नान्यान् इति. नैवं शक्यम्. यत् कारणम्, न तस्यान्यनिवृत्तिः अर्थः. ननु परिसंख्यया करिष्यति. नात्र परिसंख्या युज्यते. यद्य् अन्येन वाक्येन यागमात्रे धर्मप्रसङ्गः कृतः{*७/१४*} स्यात्, तत एतत् पुनर्वचनं परिसंख्यां कुर्यात्. अथ पुनर् असति प्रसङ्गे ऽनेनैव प्रसङ्गो ऽनेनैव निवृत्तिर्{*७/१५*} इत्य् अतिभार एकस्यैव वाक्यस्य भवति.
[४]{*७/१६*} एवं तर्हि, नात्र यजेतेति शब्दो धर्मविधिभिः संबध्यते, यजेतेत्थम् इति. केन तर्हि. दर्शपूर्णमासशब्देन. प्रत्यक्षो हि तेनास्य संयोगः, दर्शपूर्णमासाभ्यां यजेतेति, परोक्षो धर्मविधिभिः. कस् तदा वाक्यार्थः. दर्शपूर्णमासौ कुर्याद् इति. नैवं शक्यम्. एवं सति धर्मा असंबद्धाः पारिप्लवा भवन्ति. कथं कृत्वा. येयम् आख्यातिकी विभक्तिः यजेतेति, सा दर्शपूर्णमासयोः कर्तव्यतां विदधाति. तत्र कथं यागमात्रेण यागविशेषेण वा धर्मसंबन्धः स्यात्. विधायिका विभक्तिर् नास्तीत्य् असंबद्धा धर्मा भवन्ति.
नैष दोषः. न वयं वाक्येन धर्माणां संबन्धं करिष्यामः. केन तर्हि. प्रकरणेन. कथम्. कर्तव्यतायां चोदितायाम् इतिकर्तव्यताकाङ्क्षा भवति, कथं कुर्याद् इति. प्रकरणेन धर्माः संबध्यन्त इत्थं कुर्याद् इति. नैवं शक्यम्. यदा हि दर्शपूर्णमासौ कर्तव्यतया चोद्यते{*७/१७*}, तदेतिकर्तव्यताकाङ्क्षैव नास्ति. प्रज्ञातेतिकर्त्यव्यतत्वात्{*७/१८*} तयोः. असत्यां चेतिकर्तव्यताकाङ्क्षायां प्रकरणम् एव नास्ति. एवं ह्य् उक्तम्, असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वाद्{*७/१९*} इति.
एवं तर्हि, नैवात्र यागे धर्मा विधीयन्ते. नापि दर्शपूर्णमासयोः कर्तव्यतोच्यते. किं तर्हि. दर्शपूर्णमासाभ्यां यजेतेति पदद्वयेन विशिष्टं यागम् अनूद्यात्र धर्मा विधीयन्ते, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति. एवम् अपि दर्शपूर्णमासाभ्याम् इत्य् अनुवादो न युज्यते. तृतीयार्थस्यासिद्धत्वात्. पूर्वान् अनुवादो भवति, अपूर्वश् च तृतीयार्थः. सो ऽवश्यं विधातव्यः. तस्मिंश् च विधीयमाने ऽन्यद् एवासंबद्धम् आपद्यते, दर्शपूर्णमासौ यजेः करणम् इति. तस्मात् स एव प्रथमः पक्षो ऽस्तु, यागानुवादेन धर्माणां विधिर् इति.
ननु तत्रापि दर्शपूर्णमासाभ्याम् इत्य् एतन् न संबध्यते.
[५]{*७/२०*} ननु संभन्त्स्यते. कालवचनः सन् प्रायिको नित्यानुवादो भविष्यति. प्रायेण यागानां दर्शपूर्णमासकालत्वात्. तृतीया च कालस्यार्थकृतं गुणभावम् आलोच्योपपद्यते. तथा चेत् सर्वे धर्माः सर्वार्थाः भवन्ति.

NOTES:

  • {७/६: E२,६: सत्त्ववदैकधर्म्यं}*
  • {७/७: E२: ५,३७७; E६: ३,२}*
  • {७/८: E२,६: सत्त्वधर्मवत्}*
  • {७/९: E२,६: सत्त्वधर्माः}*
  • {७/१०: E२,६: स्प्रष्टव्य}*
  • {७/११: E२,६: स्प्रष्टव्य}*
  • {७/१२: E२ ओम्. इति}*
  • {७/१३: E२ उन्द् E६ लेसेन्: दर्शपूर्णमासाभ्यां यजेतेत्य् अत्र न शक्यन्ते यागविशेषे धर्मा विधातुम्. किं कारणम्. यदा यजौ धर्मा विधीयन्ते तदा यजिर् अनूद्यते. यजेतेत्थम् इति}*
  • {७/१४: E२: कुतः}*
  • {७/१५: E२: प्रसङ्गेन निवृत्तिर्}*
  • {७/१६: E२: ५,३७९; E६: ३,३}*
  • {७/१७: E२: चोद्येते}*
  • {७/१८: E२: प्रज्ञातेतिकर्त्यव्यतात्वात्}*
  • {७/१९: MS ३.३.११}*
  • {७/२०: E२: ५,३८०; E६: ३,३}*


____________________________________________


चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् // MS_७,१.३ //

कर्मचोदनायाः शेषभूतो धर्मसमाम्नाय एकदेशभूत इत्य् अर्थः{*७/२१*}, दर्शपूर्णमासाभ्यां यजेत, अनयाग्न्यवाधानादिकयेतिकर्तव्यतयेति. तस्यां चोदनायां यजेर् गुणभावः श्रूयते, दर्शपूर्णमासशब्दो यजिवचनः{*७/२२*}. करणभावो ऽत्र यजेः श्रूयते. दर्शपूर्णमासाख्येन यागसमुदायेनान्यत् कुर्याद् इति. यत् ततो ऽन्यत्, तत्कर्तव्यतया चोद्यते, न यजिः. अपूर्वं च तत्.
ननु फलम् अत्र वाक्ये श्रूयते, स्वर्गकामो यतेत{*७/२३*} इति. तत्कर्तव्यं स्यात्. सत्यं श्रूयते, न तु तद्यजिना क्रियते. विनष्टे यजौ तद् भवति. अपूर्वं तु तेन क्रियते. तस्मात् तस्य कर्तव्यता उच्यते. यस्य कर्तव्यता, तद् इतिकर्तव्यतया संबध्यते. तस्माद् अपूर्वार्था धर्माः. तेषां चापूर्वाणां भेदः{*७/२४*}. अतस् तद्भेदाद् यथाप्रकरणं व्यवतिष्ठन्ते धर्मा इति.
अथैतस्मिन् पक्षे कथं दर्शपूर्णमासशब्देन यागो विशेष्यते. उच्यते, नैवात्र यागो विशिष्यते. किं तर्हि. अपूर्वभावनैवोभयपदविशिष्टोच्यते{*७/२५*}. यथारुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति{*७/२६*} इति. विषम उपन्यासः. तत्र ह्य् अन्यद् द्रव्यम्, अन्यो गुणः. तेन तत्रोभयविशेषणत्वं युज्यते{*७/२७*}. इह पुनर् यागः एव तौ दर्शपूर्णमासौ. तेनेहोभयविशेषणत्वं{*७/२८*} [६]{*७/२९*} न युज्यते. उच्यते, इहापि यजेतेति सामान्यम्, दर्शपूर्णमासाव् इति विशेषः, अन्यच् च सामान्यम् अन्यो विशेषः.
एवम् अपि श्रुत्या सामान्येन{*७/३०*} भावना, वाक्याद् विशेषेण{*७/३१*}. न चैतद् युगपद् भवतीति. एवं तर्हि, नैवात्र श्रुत्यर्थे परिगृह्यते. किं तर्हि. वाक्यार्थः. किं कारणम्. श्रुत्यर्थे परिगृह्यमाणे दर्शपूर्णमासशब्दो ऽनर्थको भवति. यजतिश् चानुवादः. यजत्य् आत्मकत्वाद् दर्शपूर्णमासयोः. यजतिसामानाधिकरण्याच् च दर्शपूर्णमासशब्दस्य.

NOTES:

  • {७/२१: E१ हत् एकदेशभूत इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {७/२२: E२: श्रूयते, दर्शपूर्णमासाभ्याम् इति. दर्शपूर्णमासशब्दो हि यजिवचनः}*
  • {७/२३: Tआण्ड्. Bऋ. १६.१५.५}*
  • {७/२४: E२: भेद उक्तः}*
  • {७/२५: E२: अपूर्वभावनैवोभयपदाविशिष्टोच्यते}*
  • {७/२६: Tऐत्. S. ६.१.६}*
  • {७/२७: E२: तत्रोभयविशेयणत्वं युज्यते}*
  • {७/२८: E२: तेनेहोभयपदविशेषणत्वं}*
  • {७/२९: E२: ५,३८१; E६: ३,४}*
  • {७/३०: E२: सामान्यस्य}*
  • {७/३१: E२: विशेषस्य}*


____________________________________________


सत्वे{*७/३२*} लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत // MS_७,१.४ //

यत् तु सत्ववद्{*७/३३*} इति. अत्र गवाकृतौ धर्मः श्रूयते. आकृतेः पदार्थत्वात्. न च तत्र संभवति. अतो ऽसाव् आकृतिः सहचारिपिण्डलक्षणार्था विज्ञायते, यथा गङ्गायां गाव{*७/३४*} इति. तच् च साहचर्यम्, सर्वपिण्डानाम् अविशिष्टम् इति, सर्वपिण्डेषु विहितं भवति. तस्मात् तत् सार्वत्रिकं प्रतीयेत. इह तु यजेर् गुणभवेन श्रवणान् नैव यजौ धर्माः श्रूयन्ते. किं{*७/३५*} तर्हि. अपूर्व इत्य्. एवम् अपदिष्टो हेतुः. तस्माद् अनुपन्यासः सत्ववद्{*७/३६*} इति.

NOTES:

  • {७/३२: E२,६: सत्त्वे}*
  • {७/३३: E२,६: सत्त्ववद्}*
  • {७/३४: E२: घोष}*
  • {७/३५: E२: क्व}*
  • {७/३६: E२,६: सत्त्ववद्}*


____________________________________________


अविभागात् तु नैवं स्यात् // MS_७,१.५ //

अथ तुशब्दः पक्षव्यावृत्तौ. नैतद् एवम्, अपूर्वप्रयुक्ता धर्मा [७]{*७/३७*} इति. यजिप्रयुक्ता एव. कुतः. अविभागात्. यजिनाविभागो धर्माणाम्, प्रत्यक्षं केचिद् द्रव्ये श्रूयन्ते, केचिद् देवतायाम्, केचिन् मन्त्रेषु. एष च यजिः, यद् द्रव्यं देवताम् उद्दिश्य मन्त्रेण त्यज्यते. स एष प्रत्यक्षो यजिना संबन्धो धर्माणाम्. अपूर्वेण त्व् आनुमानिकः. फले ऽपि यजेः प्रत्यक्षश्रुतो गुणभावः, स्वर्गकामो यजेतेति. आनुमानिको ऽपूर्वेण. अनुमानाच् च प्रत्यक्षं बलीयः. तस्माद् यज्यर्थाः धर्माः.
ननु यजिर् भङ्गित्वात् कालान्तरे फलं दातुम् असमर्थः. तत्र कृता धर्मा असमर्था एव भवतीत्य् उक्तम्. अत्र स्थितस्य न्यायस्याक्षेपेण प्रत्यवस्थानं क्रियते. तैलपानवद् एतद् भविष्यति. यथा तैलपानं घृतपानं वा भङ्गित्वे ऽपि सति कालान्तरे मेधास्मृतिबलपुष्ट्यादीनि फलानि करोति. एवं यजिर् अपि करिष्यति, किं नो ऽदृष्टाश्रुतेनापूर्वेण कल्पितेनेति.

NOTES:

  • {७/३७: E२: ५,३८३; E६: ३,५}*


____________________________________________


द्व्यर्थत्वं च विप्रतिषिद्धम् // MS_७,१.६ //

एवं च सति सर्वे धर्माः सर्वार्था भवन्ति. तथा चैन्द्राग्नादिषु प्रयाजादयः सन्ति. तत्र सौर्ये कर्मणि प्रयाजानां दर्शनम् उपपद्यते. प्रयाजे प्रयाजे कृष्णलं जुहोति{*७/३८*} इति. इतरथा प्रयाजाश् च विधातव्याः. प्रयाजेषु च कृष्णलहोमः. तथा च द्व्यर्थं तत् स्यात्{*७/३९*}. द्व्यर्थत्वं च विप्रतिषिद्धम्. तस्माद् यजिप्रयुक्ता धर्मा इति.

NOTES:

  • {७/३८: Tऐत्. S. २.३.२}*
  • {७/३९: E२: तस्यात्}*


____________________________________________


उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् // MS_७,१.७ //

नैतद् एवम्, यजिप्रयुक्ता धर्मा इति. चोदनायां प्रवृत्तिः [८]{*७/४०*} स्यात्. चोदनेत्य् अपूर्वं ब्रूमः, चोदनार्थत्वाद् अपूर्वार्थत्वाद् अपूर्वप्रयुक्ता धर्माः. फलवत्त्वाद् इत्य् उक्तो हेतुः. यत् तु प्रयक्षो यजिसंबन्धो धर्माणाम् इति. अत्र ब्रूमः, उत्पत्तौ विध्यभावात्. उत्पत्तिर् इति यजिं ब्रूमः. उत्पत्तौ यजौ नास्ति विधिः. यज्यर्था धर्मा इति. केवलं यजौ श्रूयन्ते, क्रियन्ते च. नैतावता तदर्था भवन्ति. यथा वाससि रागः श्रूयते, वासो रञ्जयतीति, वाससि च क्रियते. न चासौ तदर्थः. स्त्र्यर्थः पुरुषार्थो वा भवति. एवम् इहापि यजौ श्रूयमाणाः क्रियमाणाश् चापूर्वार्था भवेयुर् अर्थवत्त्वाय. ततश् च कर्मभेदः स्यात्. यतो ऽपूर्वार्था इति. यत् तु यजेः प्रत्यक्षम्{*७/४१*}, फले गुणभाव इति. न कृत्वापूर्वं{*७/४२*} भवतीति, प्राणालिको विज्ञायते. प्रणाड्यापि च येन क्रियते, तत् कारणं भवति. यथा गोमयैः पचति, तुषपक्वा भवन्तीति. यत् तु, तैलपानवद् यजितः फलं भवतीति. अत्र ब्रूमः, तैलपानस्यापि न कालान्तरे फलं भवति. धातुसाम्यं तस्य फलम्. तच् च तत्कालम् एव. यच् च फलं बलपुष्ट्यादि, तत् सम्यग् आहारपरिणामाद् भवति. तस्माद् विषम उपन्यासः.

NOTES:

  • {७/४०: E२: ५,३८४; E६: ३,५}*
  • {७/४१: E२: प्रत्यक्षः}*
  • {७/४२: E२: स नाकृत्वापूर्वं}*


____________________________________________


यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् // MS_७,१.८ //

यद्य् अप्य् अपूर्वं प्रयोजकं धर्माणाम्, तथापि सर्वधर्मः स्यात्, स स पदार्थः, अभिधानवत् सामान्यात्. अभिधानं तावद् एतेषां समानम्. अपूर्वम् इत्य् अभिधानवद् धर्मेणाप्य् अस्य समानेन भवितव्यम्, वाहीकवत्. यथा वाहीको ऽतिथिर् आगतः, यवान्नम् अस्मै प्रक्रियताम् इत्य् उक्ते, यो यो वाहीकस् तस्य तस्य यवान्नं क्रियते. यथा वा, अक्ष्यामये मुद्गौदनो भोक्तव्यः, उदरामये पयः [९]{*७/४३*} पातव्यम् इति. सर्वत्र च ह्य् अक्ष्यामये मुद्गौदनो भुज्यते, उदरामये ऽपि पयः पीयते. एवम् इहाप्य् एकस्यापूर्वस्य ये धर्माः श्रुतास् ते सर्वापूर्वाणां भवितुम् अर्हन्ति.
अपि च, अरुणपराशरा नाम शाखिनः. तेषां परिचरेषु स्मृतिरूपं ब्राह्मणं भवति. ये दर्शपूर्णमासयोर् धर्माः, ते सर्वेष्टीनाम् अग्नीषोमीयस्य चेत्य् आरभ्य, यावत् सर्वाः प्रकृतिविकृतयो ऽनुक्तान्ता इति. तच् चानुक्रमणम् एतम् एव न्यायं सूचयति. तस्माद् अपूर्वप्रयुक्तत्वे ऽपि सर्वे धर्माः सर्वार्था इति.

NOTES:

  • {७/४३: E२: ५,३८५; E६: ३,६}*


____________________________________________


अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् // MS_७,१.९ //

उपवर्णनापरिहारस् तावद् उच्यते. यद् उक्तम्, वाहीकवद् इति, अत्र ब्रूमः, अर्थस्य त्व् अविभक्तत्वात्, तथा स्याद् अभिधानेषु. अर्थो वाहीकत्वम्, तद्देशसंबन्धः, सो ऽविभक्तः. सर्ववाहीकेष्व् अनुगत इत्य् अर्थः. तन्निमित्तश् च प्रीतिविशेषो न पुरुषनिमित्तः. कथं ज्ञायते. पूर्ववत्त्वात् प्रयोगस्य. पूर्ववान् अत्र प्रयोगः, बहुशो वाहीकाश् चावाहीकाश् च भोजिताः. तत्रान्वयव्यतिरेकाभ्यां ज्ञतम् एतत्, देशनिमित्तेयं यवान्न् अप्रियता, न पुरुषनिमित्तता. तस्मात् तथा स्याद् वाहीकादिष्व् अभिधानेषु. अथेह कर्मणः शब्दभाव्यत्वम्. नान्यतः{*७/४४*} शक्यम् एतज् ज्ञातुम्. कस्यापूर्वस्य{*७/४५*} धर्मा इति. शब्देन च व्यवस्थिता विज्ञाता धर्माः. अपूर्वाणां च विभागः, अतः शेषाणाम् अन्यत्र विहितानाम् अन्यत्राप्रवृत्तिः स्यात्.

[१०]{*७/४६*}

NOTES:

  • {७/४४: E२: शब्दभाव्यत्वान् नान्यतः}*
  • {७/४५: E२: ज्ञातुम्, के कस्यापूर्वस्य}*
  • {७/४६: E२: ५,३८६; E६: ३,७}*


____________________________________________


स्मृतिर् इति चेत् // MS_७,१.१० //

अथ यद् उक्तम्, स्मृतिर् इति. तस्य कः परिहारः.


____________________________________________


न, पूर्ववत्त्वात् // MS_७,१.११ //

पूर्ववती हीयं स्मृतिः. चोदकं धर्मग्राहकं वक्यति, विध्यन्तो वा प्रकृतिवद् इति. तेन प्रापितानां धर्माणाम् अयम् अनुवादः. एतन् न्यायपूर्विका, नाप्राप्तानां विधायिका. यत् कारणं व्यवस्था धर्माणाम् एतेन न्यायेन भवति.


____________________________________________


अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् // MS_७,१.१२ //

इदं निगमनसूत्रम्. निगमनं च प्रतिज्ञाया हेतोश् च पुनर्वचनम्. तद् इदम् उच्यते, यस्माद् एवम्, तस्माद् अर्थस्याग्न्यन्वाधानादेः शब्दभाव्यत्वात्, प्रतिप्रकरणं च निबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात्. यथा गन्धर्वाप्सरसो वा, एतम् उन्मादयन्ति, य उन्माद्यत्य् एता वै गन्धर्वाप्सरसो यद्राष्ट्रभृतम्. तस्मै स्वाहा ताभ्यः स्वाहेति जुहोतीत्य् अग्निप्रकरणे उत्पन्नानां राष्ट्रभृताम् उद्वाहे उपदेशः. एतेषां राष्ट्रभृतो जुहोत्य् अभ्यातानां जुहोतीति. अस्त्य् एतस्मिन् वचने यथाधिकारं व्यवतिष्ठेरन् धर्मा इति. एवं च सत्य् अधर्मकाण्य् ऐन्द्राग्नादीणि. तदर्थम् उत्तरो ऽध्यायषट्कः प्रारब्धव्य इति.
तत्र सप्तम् एन तावद् ऐन्द्राग्नादीनां कर्मणां धर्माः सन्तीत्य् उच्यते. ते चातिदेशेनेति. अतिदेशो नाम ये परत्र विहिता धर्मास् तम् अतीत्यान्यत्र तेषां देशः. यथा देवदत्तस्य भोजनविधिं कृत्वा, शालिसूपमांसापूपैर् देवदत्तो भोजयितव्य [११]{*७/४७*} इति. तम् एव विधिं यज्ञदत्ते ऽतिदिशति, देवदत्तवद् यज्ञदत्तो भोजयितव्य इति. श्लोकम् अपि उदाहरन्ति,
प्रकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु/
धर्मप्रदेशो येन स्यात् सो ऽतिदेश इति स्थितिः// इति.
स च नाम्ना वचनेन वा. तत्र नाम त्रिविधम् अतिदेशकम्, कर्मनाम्, संस्कारनाम्, यौगिकम् इति. वचनं पुनर् द्विविधम्, प्रत्यक्षश्रुतम्, आनुमानिकं च. तयोर् आनुमानिकम् उपरिष्टाद् वक्ष्यते. प्रत्यक्षश्रुतं त्व् इदानीम् एव चिन्त्यते.
अस्तीषुनाम् ऐकाहः, अपरः श्येनः. तौ द्वाव् अप्य् आभिचारिकौ. तत्रेषौ कांश्चिद् धर्मान् विधायाह, समानम् इतरच् छ्येनेनेति. एतच् चिन्त्यते. किम् अयम् अनुवादः, विधिर् इति. यदि विधिः, ततो ऽतिदेशः. श्येनधमान् इषाव् अतिदिशति. अथानुवादः, ततो नेति. तत्र किं प्राप्तम्. तत् सूत्रेणैवोपक्रम्यते,

NOTES:

  • {७/४७: E२: ५,३८६; E६: ३,८}*


____________________________________________


समाने पूर्ववत्त्वाद् उत्पन्नाधिकारः स्यात् // MS_७,१.१३ //

समानम् इतरच् छ्येनेनेति. अत्रोत्पन्नाधिकारः स्यात्. अनुवाद इत्य् अर्थः. कुतः. पूर्ववत्त्वात्. अयम् इषुः पूर्ववान्, ज्योतिष्टोमपूर्वकः. ज्यौतिष्टोमिको ऽत्र विध्यन्त इत्य् अर्थः{*७/४८*}. अत्र चोदकेनोत्पन्ना ज्यौतिष्टोमिका धर्माः सन्ति. श्येनो ऽपि ज्योतिष्टोमपूर्वकः. तत्रापि ते सन्ति. ये इषौ श्येने [१२]{*७/४९*} च समाना भन्ति, तान् अधिकृत्यायं वादो युज्यते. तस्माद् उत्पन्नाधिकारत्वाद् अनुवादः.
किं चेतरद् इति चाभावे नोपपद्यते. इतरशब्दश् चासन्निहिते ऽनुपपन्नः, सन्निहित एव भवति. यथा, इतर आधारो{*७/५०*} दीयताम्. इतरः कम्बलो दीयताम् इति सन्निहितो दीयते, न प्रावारमात्रं कम्बलमात्रं वा. ज्यौतिष्टोमिकाश् च सन्निहिताः. तस्मात् तेषां वादः. तेषां चेदम् अनुवादः.{*७/५१*} विहिता हि ते चोदकेनेति.

NOTES:

  • {७/४८: Ṣअड्वि. Bर्. ४.३}*
  • {७/४९: E२: ५,३८७; E६: ३,८}*
  • {७/५०: E२: प्रावारो}*
  • {७/५१: E२ ओम्. तेषां चेदम् अनुवादः}*


____________________________________________


श्येनस्येति चेत् // MS_७,१.१४ //

इति चेत् पश्यसि, ज्यौतिष्टोमिकानाम् अनुवाद इति. नैवम्. श्येनस्य वैशेषिकाणां लोहितोष्णीषादीनां धर्माणां विधिः{*७/५२*}. कुतः. श्येनग्रहणसामर्थ्यात्. एवं श्येनग्रहणम् अर्थवत् भविष्यति, धर्मान् विशेषयत्. इतरथानर्थकं स्यात्. सर्वेषां ह्य् एकाहाहीनसत्राणां ते समानाः. तत्र यावद् उक्तं स्यात्, समानम् इतरद् इति, तावद् एव समानम् इतरच् छ्येनेनेति.

NOTES:

  • {७/५२: Vग्ल्. Ṣअड्वि. Bर्. ४.२.२२}*


____________________________________________


नासन्निधानात् // MS_७,१.१५ //

नायं श्येनवैशेषिकाणां वादो युज्यते. कस्मात्. असन्निधानात्. अयम् इतरशब्दः सन्निहिते भवति, न च श्येनशब्देन वैशेषिका इषौ सन्निहिताः{*७/५३*}. यत् तु श्येनशब्दो वैशेषिको भवतीति, विधिपक्षे ऽवैशेषिकत्वं दोषः स्यात्. अनुवादपक्षे तु नैव कश्चिद् विधीयते, किं विशेष्यति. ज्यौतिष्टोमिकास् तु सर्वसाधारणाः सन्तः श्येनस्यापि भवन्तीत्य् अनुवादो युज्यते. तस्माज् ज्यौतिष्टोमिकानाम् एवानुवादः.

[१३]{*७/५४*}

NOTES:

  • {७/५३: E२: इषौ धर्माः संनिहिताः}*
  • {७/५४: E२: ५,३८८; E६: ३,९}*


____________________________________________


अपि वा यद्य् अपूर्वत्वाद् इतरद् अधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् // MS_७,१.१६ //

अपि वेति पक्षान्तरपरिग्रहे. विधिर् अयं श्येनवैशेषिकाणाम्, ज्यौतिष्टोमिकानाम्{*७/५५*} अनुवादः. कुतः. अपूर्वत्वात्. एवम् अपूर्वम् अर्थं विधास्यति. तथा प्रवृत्तिविशेषकरो भविष्यति. अनुवादः सन्न् अप्रवृत्तिविशेषकरो ऽनर्थकः स्यात्. नन्व् इतरशब्दो ऽयं सन्निहिते भ्वति. उच्यते, इतरद् अधिकार्थे, समानम् इतरत्, समानम् अधिकम् इत्य् अर्थः.
ननु सन्निहितवचनो ऽयं नाधिकार्थ इति{*७/५६*}. उच्यते, न केवलम् अयं सन्निहितवचन एव. पूर्वोक्तसदृशम् असन्निहितम् अपि ब्रूते. अवशिष्टं च. यदा हि वस्त्राण्य् अनुक्रम्येतरशब्दः प्रयुज्यते, देवदत्ताय कम्बलो दीयताम्, विष्णुमित्राय कौशेयम्, यज्ञदत्ताय क्षौमम्, इतरच् चैत्रायेति, तदा वस्त्रम् एव प्रदीयते, न हिरण्यं रजतं वा. इह ज्यौतिष्टोमिकेभ्यो ऽधिकान् धर्मान्{*७/५७*} अनुक्रम्येतरशब्दः प्रयुक्तः. तेनात्राप्य् अधिकान् एव वक्तुम् अर्हति. तथाधिकवचनो भ्वति.
अथ ज्यौतिष्टोमिकान् ब्रूते, तथा सन्निहितवचनः. तत्रावश्यम् अन्यतरद् धेयम्. यद्य् अधिकार्थतां हित्वा सन्निहितार्थताश्रीयते, अनुवादमात्रम् अनर्थकं भवति. श्येनशब्दश् चाविवक्षितार्थः. अथ सन्निहितार्थतां हित्वाधिकार्थता गृह्यते, न कश्चिद् दोषो भवति. तस्मात् सूत्रकार आह, इतरद् अधिकार्थ इति. अतो ज्यौतिष्टोमिकाद् विधेर् अधिकाः श्येनवैशेषिका ये, त इहातिदिश्यन्ते. तद्वाचकं [१४]{*७/५८*} समानं स्यात्. समानशब्दः स्याद् इत्य् अर्थः. भवति श्येनशब्दश् च विवक्षितः.
चातुर्मास्यानां वैश्वदेव आग्नेयादीनि{*७/५९*} हवींषि सार्थवादवाक्यैर् विहितानि. धर्माश् च तेषाम् उक्ताः. वरुणप्रघासेषु केवलानि हवींष्य् आम्नाय, यद् वैश्वदेविकानां ब्राह्मणम्, तत् तेषाम् अतिदिश्यते, एतद् ब्राह्मणान्य् एव पञ्च हवींषि, यद् ब्राह्मणानीतराणि{*७/६०*} इति. तत्र{*७/६१*} किम् अर्थवादमात्रस्यायम् अतिदेशः, उत सार्थवादकस्य सविधिकस्य काण्डस्येति{*७/६२*}. कथं पुनर् अर्थवादमात्रस्यातिदेशो भवति. यथा पम्पाकुलायप्रतिमाश् च वृक्षा इति. के पुनर् विधयः, के अर्थवादाः. त्रेधा सन्नद्धं बर्हिर् भवति{*७/६३*}, त्रेधा सन्नद्ध इध्मः{*७/६४*}, नव प्रयाजा नव अनुयाजा इत्येवमादयो विधयः. वार्तघ्नानि वैतानि हवींषीत्य् अर्थवादाः. तत्रेदम् उच्यते,

NOTES:

  • {७/५५: E२: न ज्यौतिष्टोमिकानाम्}*
  • {७/५६: E२: नाधिकार्थवचन इति}*
  • {७/५७: E२: ऽधिकान् लोहितोष्णादीन् धर्मान्}*
  • {७/५८: E२: ५,३८९; E६: ३,१०}*
  • {७/५९: E२: वैश्वदेवे पुण्याग्नेयादीनि}*
  • {७/६०: Tऐत्. Bर्. १.६.७.५}*
  • {७/६१: E२ ओम्. तत्र}*
  • {७/६२: E२: सविधिकस्य कृत्स्नस्य काण्डस्येति}*
  • {७/६३: Tऐत्. Bर्. १.६.३.१}*
  • {७/६४: Mऐत्. S. १.१०.७}*


____________________________________________


पञ्चसंचरेष्व् अर्थवादातिदेशः सन्निधानात् // MS_७,१.१७ //

पञ्चतानि हवींषि सर्वपर्वसु संचरन्तीति पञ्चसंचराणीत्य् उच्यन्ते. तेषु पञ्चसंचरेष्व् अर्थवादमात्रस्यातिदेश इति. कुतः. सन्निधानाद् धविषां सन्निहिता अर्थवादाः. विधिभिर्{*७/६५*} एकवाक्यसंबद्धत्वात्, न धर्मविधयः. किम् अतः. अत एतद् भवति, यत् पूर्वेषां ब्राह्मणम् इति व्यपदेशो युज्यते. [१५]{*७/६६*} तद् धि तेषां ब्राह्मणम्, येन विधीयन्ते. को ऽन्यो हविषां ब्राह्मणस्य च संबन्धो ऽन्यत्र विधेयविधायकभावात्. अर्थवादैश् चैतानि विधीयन्ते, न धर्मविधिभिः. धर्मविधिभिस् तु यानि विधीयन्ते, न तानि हवींषि. तस्माद् अर्थवादानाम् अतिदेशो न धर्मविधीनाम्.
अपि च वरुणप्रघासेष्व् अपि केचिद् वैश्वदेविका धर्मा विधीयन्ते. यथा, अग्निं मथ्नन्ति प्रसुवो भवन्तीति. तेषाम् अतिदेशेन विहितानां पुनर् आम्नानम् अनर्थकं स्यात्, यदि विधयो ऽतिदिश्येरन्. तस्माद् अर्थवादातिदेश इति.

NOTES:

  • {७/६५: E२: हविर् विधिभिर्}*
  • {७/६६: E२: ५,३९०; E६: ३,१०}*


____________________________________________


सर्वस्य वैकशब्द्यात् // MS_७,१.१८ //

नैतद् एवम्, अर्थवादमात्रस्यातिदेश इति. सविधिकस्य सार्थवादकस्य काण्डस्यातिदेश{*७/६७*} इति. कुतः. ऐकशब्द्यात्. समानशब्दत्वाद् इत्य् अर्थः. समानो ऽयं ब्राह्मणम् इति शब्दो विधीनाम् अर्थवादानां च. स यथार्थवादान् गृह्णाति, एवं{*७/६८*} विधीन् अपि गृह्णाति चेत्, तान् अप्य् अतिदिशति. यत् तु विधीनां हविर्भिः संबन्धो नास्तीति. विधेयविधायकसंबन्धो नास्ति, उपकारलक्षणः संबन्धो भविष्यति. क उपकारः. यस् एषाम् अङ्गानि विदधाति. अस्ति चेत् संबन्धः, ब्राह्मणशब्दश्रुत्या सर्वातिदेशो न्याय्य इति.

NOTES:

  • {७/६७: E२: सार्थवादकस्य कृत्स्नस्य काण्डस्यातिदेश}*
  • {७/६८: E२: एव}*


____________________________________________


लिङ्गदर्शनाच् च // MS_७,१.१९ //

लिङ्गं च विधीनाम् अतिदेशं दर्शयति. किं लिङ्गम्. वरुणप्रघासेषु त्रिंशदाहुतयो वाजिनो{*७/६९*} यजन्त्य् आहुतीनां संपत्त्यै त्रिंशत्त्वाय{*७/७०*} इति वरुणप्रघासे{*७/७१*} त्रिंशतम् आहुतीर् दर्शयति. यदि विधयो नातिदिश्येरन्, ता न स्युः. तस्माद् अतिदिश्यन्ते.

[१६]{*७/७२*}

NOTES:

  • {७/६९: E२: वरुणप्रघासेषु श्रूयते, त्रिंशदाहुतयो हूयेरन्. वाजिनो}*
  • {७/७०: Kआठक S. ३६.२}*
  • {७/७१: E२,६: वरुणप्रघासेषु}*
  • {७/७२: E२: ५,३९१; E६: ३,११}*


____________________________________________


विहिताम्नानान् नेति चेत् // MS_७,१.२० //

विहिताम्नानाद् इति यद् उक्तम्, तस्य कः परिहारः. आभाषान्तं{*७/७३*} सूत्रम्{*७/७४*}.

NOTES:

  • {७/७३: E२: परिहार इति, आभाषान्तं}*
  • {७/७४: E१ हत् आभाषान्तं सूत्रम् इन् Kलम्मेर्न्}*


____________________________________________


नेतरार्थत्वात् // MS_७,१.२१ //

अत्रोच्यते, विध्यतिदेशे ऽपि सति नाग्निमन्थनादीनाम् आम्नानम् अनर्थकम्. इतरस्य हविषो ऽर्थेन भविष्यति, दक्षिणवैहारिकस्य मारुत्याः{*७/७५*}. तस्मान् नैतज् ज्ञापकम्, विधीनाम् अनतिदेशस्य भविष्यति.

NOTES:

  • {७/७५: Tऐत्. Bर्. १.६.५.१}*


____________________________________________


एककपालैन्द्राग्नौ च तद्वत् // MS_७,१.२२ //

वैश्वदेवे एककपाल आम्नातः, द्यावापृथिवीय एककपाल इति, वरुणप्रघासेष्व् अपि काय एककपाल इति. तत्रापरः, ऐन्द्राग्नो द्वादशकपालो मारुत्यामिक्षा{*७/७६*} इति. तथा साकमेधेष्व् अप्य् एककपालैन्द्राग्नाव् आम्नातौ, ऐन्द्राग्न एकादशकपाल इन्द्राय वृत्रघ्ने चरुः वैश्वकर्मण एककपाल इति. तत्रेदम् आम्नातम्. एतद् ब्राह्मण ऐन्द्राग्नः, एतद् ब्राह्मण एककपालः{*७/७७*}, यद् ब्राह्मण इतर इतरश् चेति. तत्रेदम् उच्यते, एककपालैन्द्राग्नौ च तद्वत्, यद्वत् पञ्चसंचराणि. अत्रापि सविधिकस्य सार्थवादकस्य काण्डस्यातिदेशः. तेनैव न्यायेनेति. प्राप्तिसूत्रम् एतद् उत्तरचिन्तार्थम्.

[१७]{*७/७८*}

NOTES:

  • {७/७६: Mऐत्. S. १.१०.१}*
  • {७/७७: Tऐत्. Bर्. १.६.७.५}*
  • {७/७८: E२: ५,३९२; E६: ३,११}*


____________________________________________


एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् // MS_७,१.२३ //

साकमेधे श्रूयते, एतद् ब्राह्मण{*७/७९*} एककपाल इति. तत्र चिन्त्यते, वैश्वदेविकस्यैककपालस्येदं ग्रहणम् उत वारुणप्राघासिकस्येति. किं प्राप्तम्. वैश्वदेविकस्येति ब्रूमः. किं कारणम्. तस्य विहिता धर्माः, अलंकृत्याभिपूर्योपांशु यष्टव्यः, आविः पृष्टः कार्य{*७/८०*} इत्येवमादयः. वारुणप्राघासिकस् त्व् अधर्मकः. यस्य विहिता धर्माः, तत्रैतद् युज्यते वक्तुम्, तद्वद् इदं कर्तव्यम् इति. तस्माद् वैश्वदेविकस्य ग्रहणम्.
नन्व् ऐन्द्राग्नसमुच्चारणाद् एककपालो ऽपि वारुणप्राघासिक एव स्यात्. न, अवश्यम् एकपर्वणोर् एव समुच्चारणेन भवितव्यम्, नानापर्वणोर् अपि समुच्चारणम् अविरुद्धम्. तस्माद् वैश्वदेविकस्य ग्रहणम्.
इति प्राप्ते उच्यते, वारुणप्राघासिकस्यैककपालस्य ग्रहणम् इति. कुतः. तत{*७/८१*} एककपालानां वैश्वदेविकः प्रकृतिः. कथं ज्ञायते. आग्रयणे सर्वहोमापरिवृत्तिदर्शनात्. आग्रयणे द्यावापृथिवीयस्यैककपालस्य सर्वहोमम् अपर्यावृत्तिं{*७/८२*} च दर्शयति. यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*७/८३*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्यावापृथिव्यौ यजेति{*७/८४*} इति, आज्ययागविधिपरे वाक्य एककपालस्य सर्वहोमम् अपर्यावृत्तिं च प्राप्तां दर्शयति. एतस्माद् दर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात्. अवभृते चावधारणं भवति, इदम् एवैककपालस्य द्विर् अवद्यतीति. तेन ज्ञायते, नूनम् अन्यत्र न द्विर् अवदानम् इति. तच् चैतत् सर्वं वैश्वदेविक एककपाले विहितम्. तस्माद् एककपालानां वैश्वदेविकः प्रकृतिः. किम् अतः. साकमेधिके ऽप्य् एककपाले वैश्वदेविका धर्माः प्राप्ताः, तेषाम् अतिदेशो ऽनर्थकः. वारुणप्राघासिकस्य ये धर्माः वैशेषिका अप्राप्ताः, तेषाम् अतिदेशो ऽर्थवान्. तस्माद् वारुणप्राघासिकस्यैककपालस्येदं ग्रहणम् इति. उच्यते, लिङ्गम् एतत्. कुतः प्राप्तिर् इति. प्राप्तिम् उत्तरत्र वक्ष्यामः, स्वरसामैककपालामिक्षं चेत्य् अत्र. के पुनस् ते धर्माः. हिरण्यमयः स्रुवः शमीमयो{*७/८५*} वेत्येवमादयः.

[१९]{*७/८६*}

NOTES:

  • {७/७९: E२: ब्राह्मणं}*
  • {७/८०: Mऐत्. S. १.१०.७}*
  • {७/८१: E२: यत}*
  • {७/८२: ŚPBर्. २.४.३.६}*
  • {७/८३: E२: ऽहुतः}*
  • {७/८४: ŚPBर्. २.४.३.९}*
  • {७/८५: E२: स्रुवो भवन्ति, शमीमयो}*
  • {७/८६: E२: ५,३९४; E६: ३,१३}*


____________________________________________


साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् // MS_७,२.१ //

इदं श्रूयते, रथन्तरम् उत्तरयोर् गायति{*७/८७*}, कवतीषु रथन्तरं गायति{*७/८८*} इत्येवमादीनि समाम्नायन्ते. तत्र चिन्ता, किम् इहातिदिश्यते इति.
ननु यद् रथन्तरादिभिः शब्दैर् उच्यते, तद् अतिदिश्यते. बाढम्. तद् एव तु न ज्ञायते किम् एभिः शब्दैर् उच्यत इति.
ननु सिद्धम् एतत्, गीतेषु सामाख्या{*७/८९*} इति. तथा सिद्धस्याक्षेपः करिष्यते. स एव तु निर्णयो भविष्यति. यदिओ स एव निर्णयः, किम् अर्थः आक्षेपः. दार्ढ्यार्थः, स्थूणानिखननवत्. तत्र किं प्राप्तम्. तद् उच्यते, स स्तोभस्वरकालाभ्यासविकारायां हिङ्कारप्रणवप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनवत्याम् ऋचि गीतौ{*७/९०*} सामशब्दो ऽभियुक्तैर् उपचर्यते{*७/९१*}. तस्मात् संशयः.
उच्यते, ननु गीतौ सत्यां भावाद् नानाख्यस्य संस्कारकर्मणो वाचका एते शब्दा इत्य् उक्तम्. तद् एवेदम् उक्तम् आक्षिप्यते. नेमे संस्कारस्य वाचकाः. किं कारणम्. अकर्मकाले प्रयोगात्. अकर्मकाले साम प्रयुज्यते. न च संस्कारकर्मणि प्रोक्षणावक्षेपणपर्यग्निकरणादीन्य् अकर्मकाले प्रयुज्यन्ते. प्रयोजनाभावात्. अथ नु [२०]{*७/९२*} मन्त्रा एते, ततो ऽन्व् अहं स्वाध्यो ऽध्येतव्य इति नियमाद् अकर्मकाले प्रयोगो युज्यते. तस्माद् ऋचां नामानि.
किं च, संज्ञाभेदात्. संज्ञाभेदश् च भवति, रथन्तरं बृहद् इत्येवमादिः. स एकत्वात् संस्कारकर्मणो अनर्थकः. एकेनैव हि तदा पर्याप्तम्. यथा गीतिर् इति. अथर्चां नामानि, ततस् तासां भेदात् संज्ञापृथक्त्वं युक्तम्.
अपि च. यदि गानं रथन्तरं गानं च बृहत्, इदं रथन्तरम् इदं बृहद् इति पृथक्त्वेन संज्ञानिवेशो नोपपद्यते. ऋङ्नामत्वे तूपपद्यते.
किं च, विकारपृथक्त्वात् तु. प्रतिसाम च विकारपृथक्त्वात्. प्रतिसाम च विकारपृथक्त्वं दृश्यते. तद् एकत्वाद् गानस्य, अनुपपन्नम्. संस्कारभेदे हि विकारपृथक्त्वं दृष्टम्. तद् यथा, अवहन्तेस् तण्डुलीभावः, पिषेश् चूर्णम्. न त्व् एकस्य तण्डुलीभावश् चूर्णनं च. अथर्ङ्नामान्य् एतानि. तत ऋचां भेदाद् विकारपृथक्त्वं युज्यते. तस्माद् ऋङ्नामानीति. तत उत्तरं पठति, साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् इति. साम्नो ऽभिधानशब्देन यथाशिष्टम् प्रवृत्तिः स्यात्. यच् छिष्टं प्रवक्तृभिः शिष्येभ्यः. किं च शिष्टम्. स्तोमादिविशिष्टा ऋक् साम, सा प्रवर्तेत. किं कारणम्. तस्या रथन्तरादि नामधेयम् इति.

NOTES:

  • {७/८७: SV ६८०, ६८१}*
  • {७/८८: Tआण्ड्. Bर्. ११.४.२; एबेन्सो zउ ŚBह् अद् MS ७.२.२-३, ८-९, १२, २१}*
  • {७/८९: MS १.४.३}*
  • {७/९०: E२ ओम्. गीतौ}*
  • {७/९१: Cह्U २.१०.१-४}*
  • {७/९२: E२: ५,३९४; E६: ३,१३}*


____________________________________________


शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसंबन्धः // MS_७,२.२ //

तुशब्दः पक्षनिवृत्तौ. न त्व् एवं स्यात्, ऋचः प्रवृत्तिर् इति. कथम्. इह कवतीषु रथन्तरं गायतीति कवतीनां वा कार्ये ऽभिवत्यो{*७/९३*} ऽतिदिश्येरन्, कवतीनां{*७/९४*} वोपर्य् [२१]{*७/९५*} आधार्याधेयभावेन{*७/९६*}. तत्र कार्ये तावद् अतिदेशो न घटते. कुतः. शब्दैर् अर्थविधित्वात्. शब्दानाम् अर्थविधानं कार्यम्. न च, कवतीषु रथन्तरं गायतीति कवतीभिर् यो ऽर्थो ऽभिधीयते, तम् अभिवत्यः शक्नुवन्ति वक्तुम्. तस्मान् न कर्यातिदेशः. आधेयत्वे ऽपि न संभवति, पृथग्भावात्. न हि शब्दः शब्दे समवैति, पृथग् एवावतिष्ठते. अभि त्वा, कया न इति{*७/९७*}. क्रियाया हि गानक्रियायाः{*७/९८*} शब्देनाभिसंबन्धो भवेत्, न शब्दस्य. तस्माद् आधेयत्वेनापि नातिदेशः. अतो नायम् ऋचः प्रदेश इति.

NOTES:

  • {७/९३: Vग्ल्. ṚV ७.३२.२२}*
  • {७/९४: Vग्ल्. ṚV ४.३१.१}*
  • {७/९५: E२: ५,३९५; E६: ३,१३}*
  • {७/९६: E२: आधेयभावेन}*
  • {७/९७: ṚV ७.३२.२२ उन्द् ४.३१.१}*
  • {७/९८: E१ हत् गानक्रियायाः इन् Kलम्मेर्न्}*


____________________________________________


स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् // MS_७,२.३ //

स्वार्थ वा प्रवर्तमाना अभिवत्यः कवतीनाम् अङ्गभावेनोपदिश्येरन्. कथं पुनः कवतीषु गायतीत्य् अङ्गभावः शक्य उपदेष्टुम्. शक्यो यथा, येन कर्मणेर्त्सेत् तत्र जयान् जुहुयाद्{*७/९९*} इति. किं पुनः प्रयोजनं कवतीनाम् अभिवत्यो निर्वर्तयन्तीति. उच्यते, प्रयोजनम् अदृष्टं कल्प्यम्. कुतः. क्रियायाः. यस्मात् क्रिया श्रूयते, कवतीषु रथनतरं गायतीति, यथा प्रयाजादीनां प्रयोजनं क्रियायाः.
उच्यते, अयम् एवास्मिन् पक्षे दोषः, यत् प्रयोजनं क्रियायाः कल्पयितव्यम्. तस्माद् अयम् अपि पक्षो दुःश्लिष्टः.

NOTES:

  • {७/९९: Vग्ल्. अद् MS ३.४.२५-२७}*


____________________________________________


शब्दमात्रम् इति चेत् // MS_७,२.४ //

इति चेत् पश्यसि, कवत्यङ्गभावेनाभिवतीनाम् उपदेशो दुःश्लिष्ट इति, तेन तर्हि शब्दमात्रं प्रदिश्यताम्. रथ[२२]{*७/१००*}न्तरशब्दं कवतीषु प्रयुञ्जीत. कवतीः रथन्तरशब्देनाभिलपेद् इति. किं कारनम्. शब्द उच्चरिते. तत्र तावन् मुख्या प्रतिपत्तिः. शब्दे कार्यस्यासंभवात्, अर्थे कार्यं विज्ञायते, यथा गाम् आनयेति. इह तु शब्द एव कार्यं संभवति, नार्थे. अतो ऽत्र शब्दं विज्ञास्यामः.

NOTES:

  • {७/१००: E२: ५,३९६; E२: ३,१४}*


____________________________________________


नौत्पत्तिकत्वात् // MS_७,२.५ //

पूर्वस्माद् एष वादः पापीयान्. कस्मात्. औत्पत्तिकत्वात्. औत्पत्तिको हि नामिनाम्नोः संबन्धः. यः शब्दो यस्मिन् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धः. न स ततो ऽन्यं प्रत्याययितुं शक्नोति. न हि गोशब्देनाश्वो ऽभिधातुं शक्यते.


____________________________________________


शास्त्रं चैवम् अनर्थकं स्यात् // MS_७,२.६ //

एवं च सत्य् अतिदेशशास्त्रम् अनर्थकं स्यात्, अशक्यार्थत्वात्. तस्मान् न शब्दस्यापि प्रदेशो युक्तः. वृत्तिकारस् तु मेने, गानशास्त्रम् औक्थिक्यम् अनर्थकं स्याद् इति. तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानाम् अफलो ऽभ्युपगन्तुं न्याय्य इति.


____________________________________________


स्वरस्येति चेत् // MS_७,२.७ //

इति चेत् पश्यसि, नाम्नो ऽतिदेशो ऽयुक्त इति. तेन [२३]{*७/१०१*} तर्हि स्वरस्यातिदेशो भवतु. स्वरः सामशब्देन लोके ऽभिधीयते. सुसामा देवदत्त इति. सुस्वरो देवदत्त इति. स्वरो घोषो नाद{*७/१०२*} इति समानार्थाः. स सामशब्देनोच्यते, साम च रथन्तरम्. तस्मात् तस्यातिदेशः.

NOTES:

  • {७/१०१: E२: ५,१९६; E६: ३,१५}*
  • {७/१०२: Vग्ल्. Nइघण्टु ११}*


____________________________________________


नार्थाभावाच् छ्रुतेर् असंबन्धः // MS_७,२.८ //

नैतद् एवम्, स्वरस्यातिदेश इति. कुतः. अर्थाभावाद् अर्थस्याभावत्. अर्थस्याभिवतीस्वरस्य कवतीष्व् अभावात्. नन्व् असन्न् एवासाव् अतिदेशेन भाव्यते. उच्यते, भावयितुम् अपि न शक्यते. न ह्य् अभिवत्यक्षराणाम् अभिव्यञ्जको नादः कवतीषु भावयितुं शक्यः. यदि भाव्येत, न कवत्यो भवेयुः. न चेद् भाव्यते, न भूतः. कवतीषु रथन्तरं गायतीत्य् एतस्याः श्रुतेः पदान्तरेणाभिसंबन्धो{*७/१०३*} न स्यात्. तस्मान् न स्वरस्यातिदेशः.

NOTES:

  • {७/१०३: E२: श्रुतेः पदानां परस्परेणाभिसंबन्धो}*


____________________________________________


स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् // MS_७,२.९ //

तुशब्दः पक्षान्तरपरिग्रहे. यद्य् अभिवतीस्वरस्य कवतीषु प्रदेशो नोपपद्यते, अनुवादो भवतु, कवतीषु रथन्तरं गायतीति. कथम्. तद् उच्यते, इह कवतीषु रथनत्रं गायतीत्य् अस्य वाक्यस्य द्वे वचनव्यक्ती भवतः. कवतीषु यद् रथन्तरम्, तद् गायतीत्य् एका. रथन्तरं यत्, तत् कवतीषु गायतीत्य् अपरा. तयोर् यैषा द्वितीया, रथन्तरं यत् तत् कवतीषु गायतीति. सा स्वरस्य सामत्वे न संभवतीत्य् उक्तम्. न ह्य् अभिवतीस्वरः कवतीषु समावेशयितुं शक्य इति. पूर्वा तु संभवति. कवतीषु यद् रथन्तरम्, तद् गायतीति.
ननु सापि न संभवति. न हि कवतीषु रथन्तरम् अस्ति. [२४]{*७/१०४*} अतः परम् उच्यते, स्वरस् तूत्पत्तिषु स्यात्. स्वरस् त्व् अभिवतीस्वरः, कवतीनाम् उत्पत्तिषूच्चारणेषु स्यात्. कथम्. मात्रावर्णाविभक्तत्वात्. बहवो मात्रावर्णाश् चाभिवतीनां कवतीनां चाविभक्ता अभिभवतीष्व् अपि विद्यन्ते, कवतीष्व् अपि. सो ऽसाव् अभिवतीस्वरः कवतीषु साधारणवर्णसमवेतो विद्यते, तस्यानुवादो ऽयं घटते, कवतीषु रथन्तरं गायतीति. तस्मात् स्वरस्यानुवादः.

NOTES:

  • {७/१०४: E२: ५,३९७; E६: ३,१६}*


____________________________________________


लिङ्गदर्शनाच् च // MS_७,२.१० //

लिङ्गं च दृश्यत एतस्मिन्न् अर्थे. अस्ति रथन्तरम् उत्तरयोर्{*७/१०५*} इति. किं तल्लिङ्गं भवति. एवम् आह, रथन्तरम् उत्तरयोर् न पश्यामि{*७/१०६*} इति विश्वामित्रस् तपस् तेपे, बृहद् उत्तरयोर् न पश्यामीति वसिष्ठ इति. यच् च विद्यमानं न दृश्यते, तद्दर्शनाय यत्नः. क्रियते, यथा घटं न पश्यामीति प्रदीपं करोति, न शशविषाणं न पश्यामीति. तस्माद् अस्त्य् उत्तरयो रथन्तरं बृहच् च. तयोर् अनुवाद इति.
NOTES:

  • {७/१०५: SV ६८०, ६८१}*
  • {७/१०६: SV ८०९-८१०}*


____________________________________________


अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति // MS_७,२.११ //

तुशब्दः पक्षं व्यावर्तयति. नैतद् एवम्, स्वरस्यानुवाद इति. कुतः. एवं सत्य् उत्तरासु विकारो न कश्चिच् छ्रुतो भवति. तदोत्तरा यथाश्रुताः प्रयोक्तव्याः. यथा स्वाध्यायकाले श्रुताः. तत्र रथन्तरम् उत्तरयोर् गायतीत्य् एतद् अनुवादमात्रम् अप्रवृत्तिविशेषकरम् अनर्थकम् एवापवद्यते. अतो न स्वरस्यानुवादो युक्तः. [२५]{*७/१०७*}

NOTES:

  • {७/१०७: E२: ५,३९८; E६: ३,१६}*


____________________________________________


शब्दानां चासामञ्जस्यम् // MS_७,२.१२ //

रथन्तरादीनां च सामशब्दानाम् असामञ्जस्यं स्यात्. रथन्तरम् उत्तरयोः, बृहद् उत्तरयोर् इति. कथम्. तद् उच्यते, अयं रथन्तरशब्दो बृहच्छब्दो वा स्वरस्य सामशब्दत्वे स्वरसमुदाय आनुपूर्व्या व्यवस्थिते{*७/१०८*} स्वरविशेषे प्रयुक्तः. स एकदेशे भिन्नानुपूर्व्ये वासमञ्जसो{*७/१०९*} भवति. तस्मात् नैतद् युक्तम्. स्वरस्य सामशब्दः, तस्य चानुवाद इति.
अत्राह, एवं भवता सर्वे पक्षा निरुद्धाः. ततः किम् अप्रवृत्तिर् एवेति. उच्यते, ऋच एव प्रदेशो भवतु. ननूक्तम्, न शक्या ऋच ऋगन्तरे प्रदेष्टुम् इति. बाढम्, देशलक्षणा भविष्यति. कवतीषु रथन्तरं गायतीत्य् उच्यते. न च शक्यते कवतीषु रथन्तरं गातुम्. तत्र देशलक्षणा भवति कवतीदेश इति. यथा, अग्नौ तिष्ठति, कूपे तिष्ठतीति. धर्मलक्षणा वा स्यात्. रथन्तरधर्मा वा कवतीषु रथन्तरशब्देनातिदिश्यन्ते. यथा, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद्{*७/११०*} इत्येवमादयः. यथाचार्ये प्रोषिते, आचार्यानी भवताम् आचार्य{*७/१११*} इत्य् आचार्यशुश्रुषाचार्यान्याम् अतिदिश्यते.

NOTES:

  • {७/१०८: E२: अवस्थिते}*
  • {७/१०९: E२: चासमञ्जसो}*
  • {७/११०: Tआण्ड्. Bर्. ७.७.१५}*
  • {७/१११: ĀDह्S १.२.७}*


____________________________________________


अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः // MS_७,२.१३ //

अपि तु नैवं स्यात्, ऋचः सामशब्दः. तस्याश् च प्रदेश इति. तथा देशलक्षणा धर्मलक्षणा वाश्रयणीया. अगतिश् चैषा यल्लक्षणापरिग्रहः. किं तर्हि. कर्मशब्दः स्यात्. रथन्तरादिर् गानाख्यस्य संस्कारकर्मणो वाचकः. कुतः. उक्तो न्यायो गीतिषु सामाख्या{*७/११२*} इत्य् अत्र. तत्र गीति[२६]{*७/११३*}विशिष्टायाम् ऋचि, एष शब्दो दृष्टः. न चागृहीतविशेषणा विशेष्ये बुद्धिर् उत्पद्यते. तस्माद् विशेषणं तावद् अभिधीयते. विशेषणप्रत्ययाच् च सहचरिते विशिष्टे प्रत्ययः. अतो नास्त्य् ऋचः शब्देन संस्पर्श इति. तेनैव न्यायेन गीतिनामधेयम् इति ब्रूमः.
किं च प्रसिद्धग्रहणत्वात्. अयं च गायतीति शब्दो गानक्रियायां प्रसिद्धः. का पुनर् असौ शब्दस्योच्चारणविशेषः. गायति गानं करोतीति, तद्ग्रहणश् च रथन्तरादिशब्दः. तद्वचन इत्य् अर्थः. तेन समुच्चारणाद् द्वितीयासामर्थ्याच् च. यथा, आसारितकं गायतीति, वर्धमानकं गायतीति.
ननु शब्दवचनेनापि समुच्चारणं भवति, गाथां गायति, ऋचं गायति{*७/११४*} इति.
सत्यम्, विपरिणम्य तु शब्दम्, गानेन ऋचं संस्करोतीति यथानिपतितेनार्थेन न संबध्यते गानं करोतीत्य् ऋचम् इति. तस्माद् गीतिवचनः.
इतश् च गीतिवचनः. कुतः. विकारो ह्य् अविशिष्टो ऽन्यैः. विकारश् चात्रर्ग्द्रव्यस्य दृश्यते. ह्रस्वानाम् अक्षराणां दीर्घता, दीर्घाणां च ह्रस्वत्वम्. विवृतानां संवृतत्वम्, संवृतानां विवृतत्वम्. सो ऽविशिष्टो ऽन्यैः संस्कारकर्मभिः. यथावहन्तिना व्रीहीणां तण्डुलीभावः, पिषिणा तण्डुलानां पिष्टीभावः. तस्माच् छब्दानां संस्कारो गानाख्यो रथन्तरादिभिः शब्दैर् उच्यते. तस्यायं प्रदेशः, रथन्तरम् उत्तरयोर् गायतीत्येवमादिः.


NOTES:

  • {७/११२: MS १.४.३}*
  • {७/११३: E२: ५,३९९; E६: ३,१७}*
  • {७/११४: ŚPBर्. ८.१.३.३}*


____________________________________________


अद्रव्यं चापि दृश्यते // MS_७,२.१४ //

अपि चाद्रव्यं साम दृश्यते. द्रव्यशब्दश् छन्दोगैर् ऋक्ष्व् आचरितः. अद्रव्यम् अनृचम् इत्य् अर्थः. अनृचं साम दृश्यते, प्रजापतेर् हृदयम् अनृचं गायति{*७/११५*} इति. प्रजापतिहृदयं [२७]{*७/११६*} नाम साम. तद् अनृच्य् उत्पन्नम्. यद्य् ऋचि सामशब्दः, कथं प्रजापतिहृदयम् अनृचं स्यात्. अथ गीतेः{*७/११७*} सामशब्दः, ततो विनाप्य् ऋचा गीतिर् भवति. तत्रैतद् उपपद्यते, प्रजापतेर् हृदयम् अनृचं गायतीति. तस्माद् अपि गीतिः साम.
ननूक्तम्, संस्कारकर्मत्वे ऽनर्थको ऽकर्मकाले प्रयोग इति.
तत्र ब्रूमः,

NOTES:

  • {७/११५: Mऐत्. S. ३.३.५}*
  • {७/११६: E२: ५,३९९; E६: ३,१८}*
  • {७/११७: E२: गीताव् एव}*


____________________________________________


तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् // MS_७,२.१५ //

तस्य क्रियाकर्मकाले ग्रहणार्था शिक्षितुम् अभ्यसितुम् च. नानार्थेषु नानाभूतेष्व् अर्थेषु भिन्नेष्व् इत्य् अर्थः{*७/११८*} विरूपित्वात्, आश्रयभेदाद् विविधरूपं तद्गानं भवति. तत् प्रत्य् ऋचं शिक्षितव्यम् अभ्यसितव्यं च प्रयोगप्राशुभावाय. भूमिरथिकवत्, तद् यथा, भूमिरथिको भूमौ रथम् आलिख्य योग्यां करोति. सा तस्य योग्या{*७/११९*} प्रयोगकाले सौकर्यम् उत्पादयति. अर्थो ह्य् आसां रथन्तरादिसंज्ञानां न लौकिके व्यवहारे सिद्धः, यथावहन्त्यादीनाम्. कुतः. विधानाद्. विधीयते ह्य् असौ शिष्योपाध्यायसंबन्धेन, एवंरूपं रथन्तरं भवतीति. न लौकिको विज्ञायते. तस्मान् न परिचोदनैषा, अकर्मकाले प्रयोगाद् इति.

अथ यद् उक्तम्, संज्ञापृथक्त्वाद् इति. तत्रोच्यते,

NOTES:

  • {७/११८: E१ हत् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {७/११९: E२ ओम्. योग्या}*


____________________________________________


तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् // MS_७,२.१६ //

तस्मिन्न् एकस्मिन्न् अपि गानाख्ये संस्कारे संज्ञाविशेषा भवेयुः. कुतः. विकारपृथक्त्वात्. तुल्ये ऽपि गाने विशेषो{*७/१२०*} [२८]{*७/१२१*} भवति. गानविशेषाच् च संज्ञापृथक्त्वम्. यथा, आसारितकम्, वर्धमानकम् इति{*७/१२२*}, अन्यथालक्षणासारितकगीतिः. अन्यथालक्षणा वर्धमानकगीतिः. एवम् इहाप्य् अन्यथालक्षणा रथन्तरगीतिः, अन्यथालक्षणा बृहद्गीतिः. तस्मात् संज्ञापृथक्त्वम्.

NOTES:

  • {७/१२०: E२: गानत्वे गानविशेषो}*
  • {७/१२१: E२: ५,४००; E६: ३,१८}*
  • {७/१२२: E२: वर्धमानकगीतिः}*


____________________________________________


योनिशस् याश् च तुल्यवद् इतराभिर्विधीयन्ते // MS_७,२.१७ //

योनिश् चासौ शस्या च योनिशस्या. योनिशस्याश् चर्चस् तुल्यवद् इतराभिर् अयोनिशस्याभिर् विधीयन्ते. याम्याः शंसति, शिपिविष्टवन्तीः शंसति{*७/१२३*}, रथन्तरस्य योनिम् अनुशंसति, बृहतो योनिम् अनुशंसति{*७/१२४*} इति. का तत्र तुल्यता. शंसतिशब्देनाभिधानम्{*७/१२५*}. इहैतौ स्तौतिशंसतिशब्दौ समाने ऽपि स्तुत्यर्थत्वे व्यवस्थितविषयौ. प्रगीतेषु मन्त्रवाक्येषु स्तौतिशब्दः, अप्रगीतेषु शंसतिशब्दः, यथा, प्रüगं शंसति, निष्केवल्यं{*७/१२६*} शंसतीति. आज्यैः स्तुवते, पृष्ठैः स्तुवन्त इति. अतः शंसतिशब्देन विधानाद् अप्रगीताम् ऋचं रथन्तरस्य योनिं दर्शयति. यदि च गीतिः रथन्तरम्, ततस् तस्याप्रगीता ऋग्योनिः. अन्यथायं व्यपदेशो नोपपद्यते, रथन्तरस्य योनिम् इति. तस्माद् गीतिषु सामाख्या.

NOTES:

  • {७/१२३: ṚV ७.१००.६}*
  • {७/१२४: ṚV ४.३१.१; SV १६९}*
  • {७/१२५: E२: विधानम्}*
  • {७/१२६: E२: निष्कैवल्यं}*


____________________________________________


अयोनौ चापि दृश्यते ऽतथायोनि // MS_७,२.१८ //

अयोनौ च साम दृश्यते. स्थाल्यां सक्त्व् अवधीयत इत्य् आहुर् यद् बृहद् गायत्रीषु क्रियते ऽपि चैनां रुजति. न चास्यां संभवतीति, बृहतो बृहती योनिः. तस्य गायत्रीषु प्राप्तिर् नास्ति, [२९]{*७/१२७*} यद्य् ऋचः सामशब्दः. अथ नु गीतेः, ततः सा बृहद्गीतिर् गायत्रीषु वचनात् प्राप्ता, तस्या अयम् अनुवादो घटते, यद् बृहद् गायत्रीषु क्रियत इति. अतथायोनि च साम दर्शयति. यादृशी यस्य योनिः, ततो ऽन्यादृशे, यो वै विच्छन्दसि सामोहति, स ऋचं संशृणाति, साम वा विलिशति, साम संशृणाति, ऋचं विलिशतीति यतरद् वर्षीयः, तस्य संशरः{*७/१२८*}, तच् च गीताव् एव साम्नि युज्यते, नर्चि. ऊहतिशदश् च गीताव् एव समर्थः, नर्चि. ऋक् चेत्, सैव यथाम्नायं पद्यते. तत्र नास्त्य् ऊहप्रसङ्गः. तस्माद् अपि गीतौ सामशब्दः.

NOTES:

  • {७/१२७: E२: ५,४०१; E६: ३,१९}*
  • {७/१२८: E२: तस्य विलेशः. यतरद् वर्षीयस् तस्य संशरः}*


____________________________________________


एकार्थ्ये नास्ति वैरूप्यम् इति चेत् // MS_७,२.१९ //

यद् उक्तम्, तस्य क्रिया ग्रहणार्थेति. तत्र परिचोद्यते. ऐकार्थ्ये नास्ति वैरूप्यम् इति. रथन्तरगीतेर् बृहद्गीतिर् अर्थान्तरम्. तेन रथन्तरगीतौ गृहीतायां बृहद्गीतिर् अगृहीता भवतीति युक्तो रथन्तरे गृहीते बृहतः शिक्षार्थम् अकर्मकाले प्रयोगः. रथन्तरगीतेस् त्व् एक एवार्थः. तस्य योन्यां प्रयोगे शिक्षिते पुनर् उत्तरासु न शिक्षितव्यम्. तास्व् अकर्मकाले प्रयोगः संस्कारकर्मत्वे न युक्तो भवति. तस्मान् न संस्कारस्य सामशब्द इति स्थितायां प्रतिज्ञायां सूत्रेण परिचोदयति.


____________________________________________


स्याद् अर्थान्तरेषु अनिष्पत्तेर् यथा पाके // MS_७,२.२० //

स्याद् वैरूप्यम्. कुत एतत्. अर्थानत्रेष्व् अनिष्पत्तेः. ऋगन्तरेष्व् आश्रयभेदात्. यथा{*७/१२९*} पाके, यथैक एवायम् अर्थः [३०]{*७/१३०*} पाको नाम. तस्यार्थान्तरे वैरूप्यं भवति. अन्यथालक्षण ओदनस्य पाकः, अन्यथालक्षणो गुडस्य, येनौदनपाको गृहीतः, नासाव् अशिक्षित्वा गुडं पक्तुं जानाति. तस्मात् तस्याप्य् अकर्मकाले प्रयोग उपपद्यते.

NOTES:

  • {७/१२९: E२: आश्रयभेदाद् भिद्यते. यथा}*
  • {७/१३०: E२: ५,४०२; E६: ३,२०}*


____________________________________________


शब्दानां च सामञ्जस्यम् // MS_७,२.२१ //

एवं च सामशब्दानाम् ऋक्शब्दानां च सामञ्जस्यं भवति. कवतीषु रथन्तरं गायति{*७/१३१*} इति कवतीशब्द ऋच एव{*७/१३२*} वक्षति, रथन्तरशब्दश् च साम. इतरथा कवतीशब्दे वा देशलक्षणा स्यात्. रथन्तरशब्दे वा धर्मलक्षणा. तस्माद् गीतौ सामशब्द इति.

NOTES:

  • {७/१३१: Tआण्ड्. Bर्. ११.४.२}*
  • {७/१३२: Tआण्ड्. Bर्. ११.४.२}*


____________________________________________


उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र धर्मप्रदेशाः स्यात् // MS_७,३.१ //

नाम्ना धर्मप्रदेशं वक्ष्याम इत्य् आदौ प्रतिज्ञातम्, सो ऽयम् उच्यते. कुण्डपायिनामयने श्रूयते, मासम् अग्निहोत्रं जुहोति{*७/१३३*} इति. तत्रैतत् समधिगतम्, नैयमिकाद् अग्निहोत्रात् कर्मान्तरम् एतद् इति. अधुनाग्निहोत्रशबश् चिन्त्यते, कथम् अयं प्रयुक्त इति. तदर्थम् आरभ्यते, उक्तम् क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद् इति. उक्तम् आदौ, क्रियाभिधानं कर्मनामधेयम् अग्निहोत्रशब्द इति तत्प्रख्यं चान्यशास्त्रम् इत्य् अत्र. तस्यान्यत्र श्रुतौ कौण्डपायिनाम् अयनीये जुहोतौ विधिप्रदेशः स्यात् धर्मप्रदेशः{*७/१३४*}. नैयमिकस्याग्निहोत्रस्य ये धर्मास् ते ऽस्मिन्न् अनेन नाम्नातिदिश्येरन्. किं कारणम्. उच्यते, परशब्दो ऽयं परत्र वृत्तः, परशब्दस्य परत्र वृत्तौ तद्वद्भावो गम्यते. स यत्र विज्ञातो भवति तत्रानूद्यते. यथा सिंहो देवदत्त इति. यत्राविज्ञातस् तत्र विधीयते. यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इति. इह चाविज्ञातो ऽस्य जुहोतेर् अग्निहोत्रवद्भावः. तस्मात् स विधीयते. मासम् अग्निहोत्रं जुहोतीति, अग्निहोत्रवज् जुहोतीति. कथं पुनर् असति वतिप्रत्यये [३२]{*७/१३५*} वत्यर्थः शक्यो ऽवगन्तुम् इति. उच्यते, साहचर्यात्, अग्निहोत्रशब्दो ऽयं कर्मणा संबद्धः, तत्सहचरितदोहनादिधर्मवत्तां लक्षणया शक्नोति गमयितुम्. शक्नोति चेद् गमयितुम्, प्रदेष्टुम् अपि शक्नोति{*७/१३६*}. एवम् अनत्रेणापि वतिम्, वत्यर्थः शक्यो ऽवगन्तुम् इति.

NOTES:

  • {७/१३३: Aद् MS २.३.२४}*
  • {७/१३४: Vग्ल्. Tआण्ड्. Bर्. २५.४.१}*
  • {७/१३५: E२: ५,४०३; E६: ३,१३}*
  • {७/१३६: E२: अपि शक्ष्यति}*


____________________________________________


अपूर्वे वापि भागित्वात् // MS_७,३.२ //

वापीति विपर्यासेन प्रयुक्ते. अपि वेत्य् अर्थः. अपि वापूर्वे एते उभे अपि कर्मणी स्याताम्, न कौण्डपायिनाम् अयनीयो जुहोतिर् नैयमिकपूर्वः, साधारणं च नामधेयम् उभयोः. कुतः. भागित्वात्. अयम् अपि जुहोतिर् भागी एतस्य नामधेयस्य.
यथैव तत्राग्निहोत्रं जुहोतीति समुच्चारणम्, एवम् इहापि, तत्र तुल्ये समुच्चारणे तस्यैवैतन् नामधेयम्, नास्येत्य् अत्र विशेषहेतुर् नास्ति. तस्माद् उभयोः साधारणं नामेति, नास्ति धर्मप्रदेशः.
नैतद् युक्तम्. कुतः.


____________________________________________


नाम्नस् त्व् औत्पत्तिकत्वात् // MS_७,३.३ //

औत्पत्तिको हि नामिनाम्नोः सम्बन्धः. यन् नाम यस्मिन्न् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धम्, तस्मिन्न् एव सदा विज्ञेयम्, नान्यत्र च. तथाव्यवस्थायां शब्दार्थे विश्वासो न स्यात्. उक्तम्, अन्यायश् चानेकार्थत्वम् इति. यदा च नोभयार्थः, तदा नैयमिकं तावद् आह. तत्सादृश्यविधानार्थं चेतरत्रापि प्रयोग उपपद्यत इति नास्तीतराभिधानत्वे हेतुः. तस्माद् विधिप्रदेशः स्यात्.

[३३]{*७/१३७*}

NOTES:

  • {७/१३७: E२: ५,४०४; E६: ३,१४}*


____________________________________________


प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् // MS_७,३.४ //

नैयमिके ऽग्निहोत्रे प्रत्यक्षो गुणसंयोगः. प्रत्यक्षविहिता धर्माः सन्ति. इत्थं दोग्धीत्थं श्रपयति, चतुर् उन्नयति{*७/१३८*}, खादिर्य् अग्निहोत्रसमिद् भवति{*७/१३९*}, इत्थं जुहोति, एवं प्रत्यक्षाद्{*७/१४०*} गुणसंयोगात्, नैयमिकस्य तन् नामधेयम् इह प्रयुज्यमानम्, दोहनादि क्रियाभिधानं स्यात्, धर्मप्रदेशकम् इत्य् अर्थः. अस्य पुनर् जुहोतेर् न केचिद् धर्माः सन्ति. तदभावे तेषां धर्माणाम् अभावे, अप्रसिद्धं स्यात्, न प्रज्ञायेत, किम् अर्थम् अयम् अग्निहोत्रशब्द इह प्रयुक्त इति.
एवं वा. प्रत्यक्षो गुणासंयोगो, नैयमिकस्य द्रव्यदेवतासंयोगः. दध्ना जुहोति{*७/१४१*}, पयसा जुहोति{*७/१४२*}, अग्नये च प्रजापतये च सायं जुहोति{*७/१४३*} इति. एतस्मात् प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात्. कर्मनामधेयम्, इत्थंरूपो जुहोतिर् अग्निहोत्राख्य इति. अथेतरजुहोतेः रूपं नास्ति. तदभावे ऽप्रसिद्धं स्यात्, न ज्ञायेत्, कीदृशं तदग्निहोत्रम् इति.
ननु मासो ऽस्य रूपं भविष्यति. न, मासः कर्माङ्गम्, कर्तृधर्मः सः. अपि च, अग्निहोत्रं तु मासे विधीयते, न मासेनाग्निहोत्रं रूप्यते. तस्मान् नैयमिकस्यैतन् नामधेयम्, इतरत्र तद्वद् अतिदेश इति.
किम् एष एवोत्सर्गः, सर्वं कर्मनाम, अन्यत्र श्रूयमाणं धर्माणां ग्राहकम् इति. एवं खलु प्राप्तम्. एवं प्राप्त इदम् आरभ्यते,

[३४]{*७/१४४*}

NOTES:

  • {७/१३८: Tऐत्. Bर्. २.१.५.७}*
  • {७/१३९: Bहरद्वाज ŚS. १.५.२}*
  • {७/१४०: E२: जुहोति, एतस्मिन् काले जुहोतीत्य् एवं प्रत्यक्षाद्}*
  • {७/१४१: Mऐत्. S. ४.७.७}*
  • {७/१४२: Tऐत्. S. ५.४.९}*
  • {७/१४३: Mऐत्. S. १.८.७}*
  • {७/१४४: E२: ५,४०५; E६: ३,२२}*


____________________________________________


अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् // MS_७,३.५ //

गवामयने श्रूयते, वैश्वानरो ज्योतिष्टोमः, प्रायणीयम् अहर् भवति{*७/१४५*} इति. अस्ति तु द्वादशाहे प्रथमम् अहः प्रायणीयम् नाम, प्रायणीयो ऽतिरात्र{*७/१४६*} इति. तयोर् नानात्वं तेनैव न्यायेन सिद्धम्, प्रकरणान्तरे प्रयोजनान्यत्वम्{*७/१४७*} इति.
तत्रायं प्रायणीयशब्दः परत्रापि श्रूयमाणो न धर्माणां ग्राहकः, किं तर्हि. गुणार्थैषा श्रुतिः. कथम्. लक्षणया नामधेयं धर्माणां ग्राहकम् उक्तम्. असति च श्रुत्यर्थे लक्षणार्थो ग्राह्यः. इह तु श्रुत्यर्थ एव संभवति. गुणार्थ एष{*७/१४८*} शब्दः. गुणेन क्रियायोगेन. तस्मिन् कर्मणि श्रुत्यैव प्रयुज्यते. प्रयन्त्य् अनेनेति प्रायणीयम्, प्रवर्तते{*७/१४९*} ऽनेन सत्रम् इति. वाक्यशेषश् चास्यैतम् एवार्थम् आह, ज्योतिर् एव पुरस्ताद् दधाति{*७/१५०*} इति. येन ज्योतिः प्रायणीयं भवति, तेन ज्योतिः पुरस्तात् क्रियत इत्य् अर्थः, ज्योतिर् एव पुरस्ताद् दधातीति. तस्मान् नायम् अतिदेशः.

NOTES:

  • {७/१४५: ṚV ३.२६.१}*
  • {७/१४६: Tआण्ड्. Bर्. ४.२.१}*
  • {७/१४७: प्रकरणान्तरे प्रयोजनान्यत्वम्, MS २.३.२४}*
  • {७/१४८: E२: एव}*
  • {७/१४९: E२: प्रवर्तन्ते}*
  • {७/१५०: Tऐत्. S. ७.४.६}*


____________________________________________


विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः // MS_७,३.६ //

विश्वजित् सर्वपृष्ठो भवति{*७/१५१*} इति श्रूयते. तत्र विचार्यते, किम् अयम् अनुवादः, विधिर् इति{*७/१५२*}. किं प्राप्तम्. अनुवाद इति. कुतः. यो ह्य् असर्वपृष्ठः, तस्य सर्वपृष्ठता विधेया. यस् तु सर्वपृष्ठ एव, तस्य तया किं विहितया. अयं च [३५]{*७/१५३*} सर्वपृष्ठ एव. कथम्. तत्पूर्वकत्वाज् ज्योतिष्टोमपूर्वकत्वात्{*७/१५४*}. ज्यौतिष्टोमिकानि स्तोत्राण्य् अत्र प्राप्यन्ते. तेषु माहेन्द्रस्तोत्रादीनि चत्वारि सन्ति. तानि सर्वाण्य् अस्य, तैर् अयं सर्वपृष्ठो भवति. ननु न तानि पृष्ठानि. उच्यते, अस्ति च पृष्ठशब्दः. तेष्व् अस्ति पृष्ठशब्दः, सप्तदशानि पृष्ठानीति. तस्माद् अनुवादः.

NOTES:

  • {७/१५१: Tऐत्. S. ७.२.५}*
  • {७/१५२: E२: विधिर् वेति}*
  • {७/१५३: E२: ५,४०६; E६: ३,२३}*
  • {७/१५४: E१ हत् ज्योतिष्टोमपूर्वकत्वात् इन् Kलम्मेर्न्}*


____________________________________________


षडहाद् वा, तत्र हि चोदनाः // MS_७,३.७ //

नायम् अनुवादः. किं तर्हि. विधिः. अनुवादो ऽप्रवृत्तिविशेषकरो ऽर्थकः{*७/१५५*} स्यात्. अपि च ज्योतिष्टोमे न पृष्ठबहुत्वम् अस्ति, यस्यायम् अनुवादः स्यात्. षडहे तु तद् अस्ति. तत्र हि चोदनाः, पृष्ठानां रथन्तरं पृष्ठं भवति{*७/१५६*} इत्येवमाद्याः. तस्मात् षाडहिकानाम् अतिदेशको{*७/१५७*} विधिर् इति.

NOTES:

  • {७/१५५: E२: ऽनर्थकः}*
  • {७/१५६: Tऐत्. Bर्. १.२.२.३}*
  • {७/१५७: E२: आतिदेशिको}*


____________________________________________

लिङ्गाच् च // MS_७,३.८ //

लिङ्गं चैतम् अर्थं दर्शयति. पवमाने रथन्तरं करोत्य् आर्भावे बृहत्, मध्य इतराणि, वैरूपं होतुः साम, वैराजं मैत्रावरुणस्य, रैवतं ब्राह्मणाच् छंसिनः, शाक्वरमच् छावाकस्येति विनिवेशपरे वाक्ये षाडहिकानि पृष्ठानि{*७/१५८*} दर्शयति.

NOTES:

  • {७/१५८: Tऐत्. Bर्. १.२.२.३}*


____________________________________________


उत्पन्नाधिकारो ज्योतिष्टोमः // MS_७,३.९ //

अथ यद् उक्तम्, अस्ति च पृष्ठशब्द इति. तत्र ब्रूमः, न तु एष औत्पत्तिकः पृष्ठशब्दः, उत्पन्नानां स्तोत्राणाम् असाव् अधिकारः, यान्य् एतानि पृष्ठानीति. ज्ञाते च तेषां पृष्ठत्वे तद् उपपद्यते. न च तत्र ज्ञातं. कथं तर्हि अयम् अनुवादः. [३६]{*७/१५९*}
लिङ्गसमवायात्. एकं तत्र पृष्ठं{*७/१६०*} माहेन्द्रस्तोत्रम् इति. षाडहिकानां पुनः पृष्ठत्वं ज्ञातम्. कथम्. तत्र हि चोदनेत्य् उक्तम्. तेषां वादे, श्रौतः पृष्ठशब्दस्यार्थः परिगृहीतो भवति. इतरथा लाक्षणिकः. तस्मात् षाडहिकानां प्रदेश इति.

NOTES:

  • {७/१५९: E२: ५,४०७; E६: ३,३६}*
  • {७/१६०: E२ ओम्. पृष्ठं}*


____________________________________________


द्वयोर् विधिर् इति चेत् // MS_७,३.१० //

इति चेत् पश्यसि, षाडहिकानां पृष्ठानां विधिर् इति. नैतद् युक्तम्. किं कारणम्. द्विकर एवं सर्वपृष्ठशब्दो ऽभ्युपगम्यते{*७/१६१*}, पृष्ठानि च विदधाति. तेषां च सर्वत्वम्. अस्तु, को दोषः. असंभव इत्य् आह. यदि पृष्ठशब्दः पृष्ठानि विदधाति, सर्वशब्देन न शक्यते विशेषयितुम्. अथानुवदति, तथा शक्यते. पृष्ठानि त्व् अविहितानि भवन्ति. तेष्व् असत्सु कस्य इदं सर्वत्वं विधीयते. उभयक्रियायाश् चासंभवः.
अथात्र बृहद्रथन्तरयोर् विकल्पेन प्राप्तयोः सामस्त्यं केवलं विधीयते, सर्वपृष्ठो भवति{*७/१६२*} इति. उभे अपि बृहद्रथन्तरे भवतः{*७/१६३*}, नैकम् इति. ततो ऽयं दोषो न भवति. तस्माद् द्वयोर् अधिकारः.

NOTES:

  • {७/१६१: E२: ऽभ्युपगतो भवति}*
  • {७/१६२: E१ हत् सर्वपृष्ठो भवति इन् Kलम्मेर्न्}*
  • {७/१६३: Tऐत्. S. ३.७.१}*


____________________________________________


न व्यर्थत्वात् सर्वशब्दस्य // MS_७,३.११ //

नैवम् एतत्. कुतः. व्यर्थत्वात् सर्वशब्दस्य. एवं सति सर्वशब्दो व्यर्थो भवत्य् अर्थशून्यः{*७/१६४*}. अयं हि बहुविषयो द्वयोर् न युज्यते. षाडहिकानां तु विधाने नैष दोषः. ननु च तत्रापि द्विकरः शब्दो भविष्यति. उच्यते, न भविष्यति. सर्वत्वं केवलं पृष्ठानां विधास्यति{*७/१६५*}, न पृष्ठानि. ननूक्तम्, पृष्ठेष्व् असत्सु कस्येदं स्र्वत्वं विधीयत इति. उच्यते, पृष्ठानां सर्वत्वं हि विहितम्, तत् संपादयितव्यम्. न च पृष्ठान्य् अकुर्वता, तत् संपादयितुं शक्यते. तत्रार्थात् पृष्ठानि करिष्यति. एवं न [३७]{*७/१६६*} द्व्यर्थः शब्दो भविष्यति. सर्वशब्दश् च समर्थितः. तस्मात् षाडहिकानाम् अतिदेश इति.

NOTES:

  • {७/१६४: E१ हत् अर्थशून्यः इन् Kलम्मेर्न्}*
  • {७/१६५: E२: विधारयति}*
  • {७/१६६: E२: ५,४०८; E६: ३,२४}*


____________________________________________


तथावभृथः सोमात् // MS_७,३.१२ //

वरुणप्रघासेषु श्रूयते, वारुण्या निष्कासेन तुषैश् चावभृथं यन्ति{*७/१६७*} इति. तत्र संदेहः, किं दार्शपूर्णमासिके ऽपां व्युत्सेके तुषनिष्कासं विधीयते, उत सौमिकाद् अवभृथाद् धर्मातिदेश इति. किं युक्तम्. दार्शपूर्णमासिके गुणविधिः. एवं सन्निहितप्रत्ययो ऽनुगृह्यते. सन्निहितो ह्य् असौ चोदकेन प्रापितः. ननु नासाव् अवभृथः. उच्यते, अस्ति तत्रावभृथशब्द इति. एष वै दर्शपूर्णमासयोर् अवभृथ{*७/१६८*} इति. एवं प्राप्त इदम् आह, तथावभृथः सोमात्, यथा षडहात् पृष्ठानाम् अतिदेशः. एवं सौमिकाद् अवभृथाद् इह धर्मातिदेशः. कुतः. अभिहितो न्यायः, उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद्{*७/१६९*} इति.

NOTES:

  • {७/१६७: Tऐत्. Bर्. १.६.५.५; Mऐत्.S. ४.५.९}*
  • {७/१६८: Tऐत्. S. ७.२.१०}*
  • {७/१६९: MS ७.३.१}*


____________________________________________


प्रकृतेर् इति चेत् // MS_७,३.१३ //

अथ यद् उक्तम्, दार्शपौर्णमासिके ऽवभृथे गुणविधिर् भवत्व् इति, तस्य कः परिहार इत्य् आभाषान्तं सूत्रम्.


____________________________________________


न भक्तित्वात् // MS_७,३.१४ //

नैतद् युक्तम्. कुतः. यतो नास्ति दर्शपूर्णमासयोर् अवभृथः. ननु, एष वै दर्शपूर्णमासयोर् अवभृथ{*७/१७०*} इति श्रूयते. [३८]{*७/१७१*} सत्यं श्रूयते, न त्व् एवम् अवभृथत्वम् अस्य भवति. कथम्. उच्यते, एष वै दर्शपूर्णमासयोर् अवभृथ इत्य् एतस्य वाक्यस्य द्वयी वचनव्यक्तिः. निर्ज्ञातावभृथत्वस्य पदार्थस्य वा दर्शपूर्णमाससंबन्ध{*७/१७२*} उच्यते, यथा देवदत्तो यज्ञदत्तस्य पुत्र इति निर्ज्ञातपुत्रत्वस्य देवदत्तस्य यज्ञदत्तसंबन्धः उच्यते. निर्ज्ञातसंबन्धस्य वानिर्ज्ञातावभृथत्वस्यावभृथत्वम्, यथा, अयम् आम्रो यज्ञदत्तस्य पुत्र इति, निर्ज्ञातयज्ञदत्तसंबन्धस्याम्रस्य पुत्रत्वम् उच्यते. तद् अस्यापां व्युत्सेकस्य दर्शपूर्णमानसंबन्धः प्रकरणान् निर्ज्ञातः, नावभृथत्वम्. अतो ऽस्यावभृथत्वम् उच्यते. न चायम् अवभृथः.
नन्व् अयम् अप्य् अवभृथो भवतु. नैतद् युक्तम्. अन्यायो ह्य् अनेकार्थत्वम्. कथं तर्हि शब्दप्रयोगः. सादृश्यात्. किं सादृश्यम्. अप्सु संबन्धः. स एष भक्त्या प्रशंसावादो ऽपां व्युत्सेकस्य, अवभृथ इवायम् इति, यथाम्रे पुत्रवादः. तस्मान् नास्ति दर्शपूर्णमासयोर् अवभृथः. अतो नात्र गुणविधिः.

NOTES:

  • {७/१७०: Tऐत्. S. ७.२.१०}*
  • {७/१७१: E२: ५,४०९; E६: ३,२५}*
  • {७/१७२: E२: निर्ज्ञातावभृथत्वस्य वा पदार्थस्य दर्शपूर्णमाससंबन्ध}*


____________________________________________


लिङ्गदर्शनाच् च // MS_७,३.१५ //

लिङ्गं चैतम् अर्थं दर्शयति. किं लिङ्गं भवति. एवम् आह, नायुर्दां जुहोति, न साम गायति, न वा गमनमन्त्रं जपति{*७/१७३*} इति. सौमिकावभृथधर्माणां प्रतिषेधं ब्रूवंस् तद्धर्मप्राप्तिं दर्शयति. तस्मात् सौमिकाद् अवभृथाद् धर्मप्रदेश इति.

[३९]{*७/१७४*}

NOTES:

  • {७/१७३: Āपस्त्.ŚS ८.७.१७}*
  • {७/१७४: E२: ५,४१०; E६: ३,२५}*


____________________________________________


द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् // MS_७,३.१६ //

वारुणप्राघासिको ऽवभृथः, सौमिकाद् अवभृथाद् धर्माणां ग्राहक इत्य् युक्तम्. तत्रेदं चिन्त्यते, किं पुरोडाशद्रव्यको ऽसौ, उत तुषनिष्कासद्रव्यक इति. किं प्राप्तम्. पुरोडाशद्रव्यक इति. कुतः. नाम्ना पुरोडाशः प्राप्यते. ननु प्रत्यक्षश्रुतं तुषनिष्कासम्. सत्यं प्रत्यक्षश्रुतम्, न तु शक्यते विधातुम्. अवभृथो ऽत्र विधीयते, अवभृथं यन्तीति. यदि तुषनिष्कासम् अपरं विधीयेत, ततो वाक्यं भिद्येत. अवभृथं यन्ति, तच् च तुषनिष्कासेनेति. तुषनिष्कासश्रवणम् इदानीं किम् अर्थम्. अनर्थकम्, संबन्धाभावात्.
एवं प्राप्ते ब्रूमः, द्रव्यादेशे तद्द्रव्यः. द्रव्यादेश एतस्मिन्, तुषनिष्कासेनावभृतं यन्तीति. तद्द्रव्यः स्यात्, तुषनिष्कासद्रव्यः. कुतः. श्रुतिसंयोगात्, तुषनिष्कासं प्रत्यक्षश्रुतम्, पुरोडाशस् त्व् आनुमानिकः, अतिदेशेन प्राप्यते.
ननु पुरोडाशो ऽपि प्रत्यक्षश्रुतो नाम्ना. यद्य् अपि प्रत्यक्षश्रुतः, सामान्येन तु प्राप्यते, तुषनिष्कासं तु विशेषेण. बाध्यते च सामान्यं विशेषेण. अपि च लक्षणया पुरोडाशो गम्यते, श्रुत्या तुषनिष्कासम्. श्रुतिलक्षणयोश् च श्रुतिर् न्याय्या. तस्मात् तुषनिष्कासद्रव्यक इति. अथ यद् उक्तम्, न संबध्यते ऽवभृथेन तुषनिष्कासम्, वाक्यभेदप्रसङ्गाद् इति. तत्र ब्रूमः, यद्य् अवभृथं विहाय तुषनिष्कासं विधीयते, ततो वाक्यभेदः स्यात्. तुषनिष्कासद्रव्यको ऽपूर्वो ऽवभृथश् चोद्यते. तथा सगुणकर्मविधानम् अविरुद्धम्. अविधीयमाने च तुषनिष्कासे तद्ग्रहणम् अनर्थकम् एव स्यात्. तस्मात् तुषनिष्कासद्रव्यकः. पुरोडाशस् त्व् अनादेशे [४०]{*७/१७५*} तत्प्रकृतित्वात्. यद्य् अत्र प्रत्यक्षश्रुतं न द्रव्यं स्यात्, ततः पुरोडाशस् तुषप्रकृतित्वात् स्यात्. अत्र तु प्रत्यक्षश्रुतं तुषनिष्कासम्, तस्मान् न पुरोडाशः.
आतिथ्ये श्रूयते, वैष्णवो नवकपालो भवति{*७/१७६*} इति. तथा राजसूये, पूर्वस्मिंस् त्रिसंयुक्ते वैष्ण्वस् त्रिकपाल इति. तत्र विचारः, यो ऽयं त्रिसंयुक्ते वैष्णवस् त्रिकपाल इति वैष्णवशब्दः, अयम् आतिथ्यधर्माणां ग्राहकः, नेति. किं युक्तम्. ग्राहक इति. कुतः. विहितधर्मके कर्मणि दृष्टः शब्दो ऽन्यस्मिन्न् अविहिते{*७/१७७*} श्रूयमाणो ग्राहक{*७/१७८*} इत्य् उक्तम्, उक्तं क्रियाभिधानम्{*७/१७९*} इति{*७/१८०*}. तत्रायम् अपि विहितधर्मक आतिथ्ये दृष्टः. इदानीम् अविहितधर्मके त्रिसंयुक्ते दृश्यते. तस्माद् धर्माणां ग्राहक इति. एवं प्राप्ते ब्रूमः,

NOTES:

  • {७/१७५: E२: ५,४१०; E६: ३,४०}*
  • {७/१७६: Tऐत्. S. ६.२.१}*
  • {७/१७७: E२: अविहितधर्मके}*
  • {७/१७८: E२: धर्माणां ग्राहक}*
  • {७/१७९: उक्तं क्रियाभिधानम्, व्ग्ल्. MS ७.३.१}*
  • {७/१८०: E२: इत्य् अत्र}*


____________________________________________


गुणविधिस् तु न गृह्णीयात् समत्वात् // MS_७,३.१७ //

गुणविधिर् अयम्. आतिथ्यस्य गुणं विष्णुदेवतासंयोगं विदधाति. स एष धर्मान् ग्रहीतुं न शक्नोति. कुतः. समत्वात्. समो ह्य् अयम् आतिथ्ये त्रिसंयुक्ते च. यथा तत्र विष्णुं देवतां{*७/१८१*} विदधाति, एवम् अत्रापि. श्रुत्यर्थासंभवाच् च लक्षणया धर्माणां ग्राहकः कल्प्यते. इह च प्रत्यक्षश्रुत्यर्थ एव संभवति देवताविधिः. तस्मान् नायं ग्राहक इति.

NOTES:

  • {७/१८१: E२,६: विष्णुदेवतां}*


____________________________________________


निर्मन्थ्यादिषु चैवम् // MS_७,३.१८ //

पशाव् अग्नीषोमीये धर्मवान् निर्मन्थ्यो ऽग्निर् आम्नातः. साध्या [४१]{*७/१८२*} वै देवा{*७/१८३*} इत्य् आरभ्याग्नौ श्रूयते, निर्मन्थ्येनेष्टकाः पचन्तीति. तथा, दर्शपूर्णमासयोर् बर्हिराज्ये धर्मवती{*७/१८४*}. पशौ श्रूयते, बर्हिषा यूपावटम् अवस्तृणातीति, आज्येन यूपम् अनक्ति{*७/१८५*} इति. तत्र संदेहः. किं निर्मन्थ्यादयः शब्दाः धर्माणां ग्राहकाः, नेति. तत्राधिकरणातिदेशः क्रियते. निर्मन्थ्यादिषु चैवम्, यथा वैष्णवशब्दे. अत्राप्य् अयं यौगिको निर्मन्थ्यशब्दः सद्योनिर्मथितम् अग्निम् आह. तथा बर्हिर् आज्यम् इति द्रव्यशब्दौ. ते त्रयो ऽपि स्वार्थं विधाय कृतार्था भवन्ति, धर्मान् ग्रहीतुं न शक्नुवन्ति. तस्मान् न ग्राहकाः.

चातुर्मास्येषु श्रूयते, द्वयोः प्रणयन्ति, तस्माद् द्वाभ्याम् एति{*७/१८६*} इति. अस्ति तु सोमे प्रणयनं धर्मवत्, तथा दर्शपूर्णमासयोर् अधर्मकम्. तत्र संदेहः. किं सौमिकम् एतत् प्रणयम्, उत दार्शपौर्णमासिकम् इति. तत्र सूत्रेणैवोपक्रमः.

NOTES:

  • {७/१८२: E२: ५,४११; E६: ३,२७}*
  • {७/१८३: Mऐत्. S. ३.९.५ (१५)}*
  • {७/१८४: Tऐत्. Bर्. ३.७.५.१०}*
  • {७/१८५: Tऐत्. S. ६.३.३}*
  • {७/१८६: ŚPBर्. ११.५.३.२,५,८}*


____________________________________________


प्रणयनं तु सौमिकम् अवाच्यं{*७/१८७*} हीतरत् // MS_७,३.१९ //

सौमिकम् एतत् प्रणयनम्. किं कारणम्. अवाच्यं हीतरद् दार्शपौर्णमासिकम्{*७/१८८*}, चोदकेन प्राप्तत्वात्. कथं पुनर् अयं प्रणयतिशब्दः, प्रणयनमात्रवचनः सन् सौमिकं प्रणयनविशेषं शक्नोति वक्तुम्. लक्षणयेति ब्रूमः, तीर्थशबवत्, तद् यथा, तीर्थशब्दः, तीर्थमात्रवचनः सन् तीर्थविशेषं धर्मसाधनं कदाचिद् ब्रूते, तीर्थयात्रां गत इति. [४२]{*७/१८९*}

NOTES:

  • {७/१८७: E२: सौमिकं तु प्रणयनम् अवाच्यं}*
  • {७/१८८: E१ हत् दार्शपौर्णमासिकम् इन् Kलम्मेर्न्}*
  • {७/१८९: E२: ५,४१२; E६: ३,२८}*


____________________________________________


उत्तरवेदिप्रतिषेधश् च तद्वत् // MS_७,३.२० //

न वैश्वदेव उत्तरवेदिम् उपवयन्ति न सुनासीरीय{*७/१९०*} इति, प्राप्तिपूर्वको हि प्रतिषेधो भवति. सौमिके च प्रणयन उत्तरवेदिर् न दार्शपौर्णमासिके.

NOTES:

  • {७/१९०: E२: शुनासीरीय}*


____________________________________________


प्राकृतं वानामत्वात् // MS_७,३.२१ //

प्राकृतं वैतत्{*७/१९१*} प्रणयनम्, दार्शपौर्णमासिकं. कुतः. अनामत्वत्. प्रणयनशब्दः सौमिकस्य प्रणयनस्य न नामधेयम्. नैतत् तस्य वाचकम् इत्य् अर्थः. यद्य् अयं तस्य वाचकः स्यात्, ततस् तद् इह ब्रूयत्. इदं तु पदार्थनामधेयम्, पदार्थस्य प्राङ्नयनस्य वाचकम्. यस्य वाचकं तद् इह शक्नोत्य् अग्नेः प्राचीनं नयनं वक्तुम्. तच् चेहास्त्य् एव. तस्मात् तस्य वाचकः. एवं{*७/१९२*} सन्निहितप्रत्यो न बाधितो भवति.
अथ यद् उक्तम्, तीर्थशबवद् भविष्यतीति. अत्र ब्रूमः, तीर्थशब्दो ऽपि तीर्थमात्रम् एव ब्रूते. तीर्थयात्रां गत इति त्व् उक्त्वा कानिचित् तीर्थान्य् अनुक्रान्तानि. यतो ऽसौ तद्विशिष्टार्थो विज्ञायते. यत्र तु केवलः प्रयुज्यते, तत्र तीर्थमात्रम् एव ब्रूते. यथा, तीर्थे स्नाति, तीर्थम् एव हि समानानां भवतीति. अपि च संभवति श्रुत्यर्थे, लक्षणार्थो ऽग्राह्यः. संभवति चात्र श्रुत्यर्थः. तस्मान् न लक्षणार्थो ग्राह्य इति.

NOTES:

  • {७/१९१: E२: चैतत्}*
  • {७/१९२: E२: एव}*


____________________________________________


परिसङ्ख्यार्थं श्रवणं गुणार्थम् अर्थवादो वा // MS_७,३.२२ //

तत्राह, यद् उक्तम् अवाच्यं हीतरद्{*७/१९३*} इति, तस्य कः [४३]{*७/१९४*} परिहारः. उच्यते, परिसङ्ख्यार्थं वा स्यात्. द्वयोः प्रणयन्ति, न चतुर्ष्व् इति. गुणार्थम् अर्थवादार्थं वा. तस्माद् द्वाभ्याम् एतीति. तत्र परिसङ्ख्यायां तावत् त्रयो दोषाः. गुणो ऽपि न कश्चिद् विधीयते, परिशेषाद् अर्थवादार्थम्. नन्व् अर्थवादो ऽपि निष्प्रयोजनः, प्रणयनस्य प्राप्तत्वात्. अर्थवादस्य प्रयोजनम्, उत्तरस्मिन्न् अधिकरणे वक्ष्यामः, मध्यमयोर् वा गत्यर्थवादाद् इति.

NOTES:

  • {७/१९३: MS ७.३.१९}*
  • {७/१९४: E२: ५,४१५; E६: ३,२८}*


____________________________________________


प्रथमोत्तमयोः प्रणयनम् उत्तरवेदिप्रतिषेधात् // MS_७,३.२३ //

द्वयोः प्रणयन्तीति श्रूयते. तत्र संदेहः. कतरयोर् द्वयोर् इति. अनियमे प्राप्ते, उच्यते, प्रथमोत्तमयोः प्रणयनम्. कुतः. उत्तरवेदिप्रतिषेधात्. तत्रोत्तरवेदिः प्रतिषिध्यते, न वैश्वदेव उत्तरवेदिम् उपवयन्तीति, न सुनासीरीय{*७/१९५*} इति. अस्मिन् प्रणयने उत्तरवेद्याम् अग्निनिधानं विहितम्. अतो यत्र प्रणयनम्, तत्रोत्तरवेदिप्राप्तिः. प्राप्तौ च सत्यां प्रतिषेधः, प्रथमोत्तरयोश् चासौ. तस्मात् तयोः प्रणयनम् इति.

NOTES:

  • {७/१९५: E२: शुनासीरीय}*


____________________________________________


मध्यमयोर् वा गत्यर्थवादात् // MS_७,३.२४ //

मध्यमयोर् वा पर्वणोः प्रणयनम्. कुतः. गत्यर्थवादात्. गत्यर्थवादेनैतद् द्वयोः प्रणयनम् उच्यते. तस्माद् द्वाभ्याम् एतीति. ऊरुसंस्तुते वैते{*७/१९६*} पर्वणी, ऊरु वैतौ यज्ञस्य, यद् वरुणप्रघासाश् च{*७/१९७*} साकमेधाश् च{*७/१९८*} इति. ऊरु च गमनसाधने, तत्रैवं स्तुतिसंबन्धो विज्ञायते. ऊरु यज्ञस्य, वरुणप्रघासाश् च साक[४४]{*७/१९९*}मेधाश् चेति, तयोर् द्वयोः प्रणयन्ति. तस्माद् द्वाभ्याम् ऊरुभ्यां यज्ञः समाप्तिं यान्ति. प्रणयनेन हि तौ बलवन्तौ भवतः, अङ्गभूयस्त्वाद् इति. एतत् तदर्थवादस्य प्रयोजनम्.

अथ यद् उक्तम्, उत्तरवेदिप्रतिषेधाद् इति. तत्र ब्रूमः,

NOTES:

  • {७/१९६: E२: चैते}*
  • {७/१९७: E२ ओम्. च}*
  • {७/१९८: ŚPBर्. ११.५.२.३,५}*
  • {७/१९९: E२: ५,४१६; E६: ३,२९}*


____________________________________________


औत्तरवेदिको नारभ्यवादप्रतिषेधः{*७/२००*} // MS_७,३.२५ //

अनारभ्य किंचित् पर्वविशेषम्, चातुर्मास्येषूत्तरवेदिर् आम्नाता, उपात्र वपन्ति{*७/२०१*} इति. तस्यानारभ्यविधेर् अयं प्रतिषेधः.
ननु वरुणप्रघासानां गुणवाक्यप्राप्ताव् एवायं तेषाम् एव, अत्रेति वादः स्यात्. नैतद् एवम्, प्रकरणाच् चातुर्मास्यानाम् एव. यदि वरुणप्रघासानां वादः स्यात्, तत्र प्रतिषेधे त्रीण्य् अपि पर्वाण्य् उत्कीर्तयेत्. अथोच्येत, द्वयोः पर्वणोर् वादो भवत्व् इति. अत्र ब्रूमः, न द्वयोः पर्वणोः प्रकरणम्, चातुर्भास्यानां वा प्रकरणम्{*७/२०२*}, वरुणप्रघासानां वा. वरुणप्रघासानां द्वयोः प्रकरणे पर्वणोर् उत्कीर्तनं प्रतिषेधे न स्यात्. तस्माच् चातुर्मास्यानाम् एव वादः.
ननु एवम् अप्य् अर्थवादेनैतज् ज्ञातम्, मध्यमयोः प्रणयनम् इति. किम् अर्थं प्राप्तस्य प्रणयनस्य पुनःश्रवणम् इति. अत्र प्रयोजनं नोक्तम्. असति प्रयोजने ऽन्यस्मिन् परिसङ्ख्यार्थम् एव भवति. तत्र दोषा उक्ताः. तस्माद् गुणार्थम् एवैतच् छ्रवणम्.
ननु नास्ति कश्चिद् गुणः. उच्यते, गुणः श्रूयते, उत्तरवेद्याम् अग्निनिधानम्. तस्मात् तदर्था पुनः श्रुतिः.

[४५]{*७/२०३*}

NOTES:

  • {७/२००: E२,६: ऽनारभ्यवादप्रतिषेधः}*
  • {७/२०१: Mऐत्र्. S. १.१०.१३}*
  • {७/२०२: E२ ओम्. चातुर्भास्यानां वा प्रकरणम्}*
  • {७/२०३: E२: ५,४१६; E६: ३,३०}*


____________________________________________


स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् // MS_७,३.२६ //

गवामयने श्रूयते, अभितो दिवाकीर्त्यम् अहस्त्रयः स्वरसामानो भवन्ति{*७/२०४*} इति. तेषां विशेषधर्मा आम्नाताः, यथा, सप्तदशा भवन्ति{*७/२०५*}, सन्तततयातिग्राह्या गृह्यन्त{*७/२०६*} इत्येवमादयः. पुनर् अन्यत्र श्रूयते, पृष्ठ्यः षडहो द्वौ स्वरसामानाव् इति. तथा वैश्वदेवे श्रूयते, द्यावापृथिव्य एककपाल इति. तत्राम्नाता विशेषधर्माः, सर्वहुतं जुहोत्य्{*७/२०७*} अपर्यावर्तयञ् जुहोति{*७/२०८*} इति. पुनर् अपरत्र, काय एककपाल इति. तत्रैव श्रूयते, वैश्वदेव्याभिक्षेति. तत्रापि विशेषधर्माः केचिद् आम्नाताः. पुनर् अन्यत्र, मैत्रावरुण्य् आमिक्षेति. तत्र संदेहः. किं स्वरसामशब्दो ऽन्यत्र श्रूयमाणो गवामयनिकेभ्यः स्वरसामभ्यो धर्माणां ग्राहकः, उत नेति. एवम् एककपालामिक्षाशब्दाव् अपि. तत्र गुणविधिस् तु न गृह्णीयात् समत्वाद्{*७/२०९*} इत्य् अग्रहणे प्राप्ते. इदम् उच्यते, स्वरसामैककपालामिक्षं च धर्माणां ग्राहकम्. किं कारणम्. लिङ्गदर्शनात्. लिङ्गं तत्र तादृशं दृश्यते. येन ज्ञायते, सर्व एते धर्माणां ग्राहका इति. स्वरसामसु तावत् पृष्ठ्यः षडहो द्वौ स्वरसमानाव्{*७/२१०*} इत्य् उक्त्वाह. तत्र यत् तृतीयं सप्तदशम् अहस् तत् त्रयस्त्रिंशस्य स्थानम् अभिपर्याहरन्ति, स उत्तराणां स्तोमानाम् अव्यवायाय, त्रयाणां च सप्तदशानाम् अनूचीनतायाइ{*७/२११*} [४६]{*७/२१२*} इति. यद्य् एतौ स्वरसामानौ, गवामायनिकानां धर्माणां ग्राहकौ, तत्रैताव् अपि सप्तदशौ. तथात्र त्रयः सप्तदशा अनूचीना भवन्ति. तत्रैतद् वचनं युज्यते, त्रयाणां सप्तदशानाम् अनूचीनताया इति.
तथाग्रयणे, द्याव् आपृथिव्यम् एककपालं विधायाह, यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*७/२१३*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्याव् आपृथिव्यौ यजेत{*७/२१४*} इति, आज्यविधिपरे वाक्ये सर्वहोमम् अपर्यावृत्तिं च वैश्वदेविकौ धर्मौ प्राप्तौ दर्शयति.
तथा मैत्रावरुण्याम् आमिक्षायाम्, न वाजिनेन प्रचरन्ति{*७/२१५*} इति वाजिनेज्यां वैश्वदेविकं धर्मं प्रतिषेधंस् ततो धर्मप्राप्तिं दर्शयति. एतेभ्यो लिङ्गेभ्यो एतज् ज्ञायते, यथास्वं धर्माणां ग्राहका इति. प्रतिपत्त्यर्थकर्म वाजिनेज्यां स्विष्टकृत्तुल्यां मत्वैतद् उक्तम्. आह, लिङ्गम् अपदिष्टम्, कुतः प्राप्तिर् इति. उच्यते, लक्षणया प्राप्तिर्, लिङ्गात् तु लक्षणापरिग्रहः.

NOTES:

  • {७/२०४: Tऐत्. S. ७.३.१०}*
  • {७/२०५: Tआण्ड्. Bर्. ४.५.५; Tऐत्. Bर्. १.२.२.१}*
  • {७/२०६: Tऐत्. Bर्. १.२.२.३,४}*
  • {७/२०७: Mऐत्. S. १.१०.७}*
  • {७/२०८: Āपस्त्.Ś.S. ६.३०.१}*
  • {७/२०९: MS ७.३.१७}*
  • {७/२१०: E२,६: स्वरसामानाव्}*
  • {७/२११: Tआण्ड्. Bर्. ४.५.१४}*
  • {७/२१२: E२: ५,४१७; E६: ३,३०}*
  • {७/२१३: E२: ऽहुतः}*
  • {७/२१४: ŚPBर्. २.४.३.९}*
  • {७/२१५: Tऐत्. S. १.८.१९}*


____________________________________________


चोदनासामान्याद् वा // MS_७,३.२७ //

स्वरसामत्वसामायात्, एककपालत्वसामान्यात्, आमिक्षासामान्याद् वा. यस्य लिङ्गम् अर्थसंयोगाद्{*७/२१६*} इत्य् अनेन प्राप्तिर् इति.

क्वचिच् छ्रूयते, वासो ददाति{*७/२१७*}, अनो ददातीति. तत्र विचार्यते, किम्, वाससः, अनसश् च क्रिया प्राप्यते, उत नेति. तत्राह, एवं तावन् नः परीक्ष्यम्. किम् कर्मनिमित्ताव् एतौ [४७]{*७/२१८*} शब्दौ, उताकृतिनिमित्ताव् इति. यदि कर्मनिमित्तौ, ततः प्राप्यते. अथाकृतिनिमित्तौ, ततो नेति. किं तावत् प्राप्तम्. कर्मनिमित्ताव् इति. कुतः. कर्मागमे तद्दर्शनात्. यदा तस्मिन् द्रव्ये दारुणि सूत्रे वा दारुकारेण तन्तुवायेन वा कर्म कृतं भवति, तदैतौ शब्दौ प्रवर्तेते, न प्राक्. अतो विज्ञायते, कर्मनिमित्ताव् इति. यदा कर्मनिमित्तौ, तद् एतद् आरभ्यते,

NOTES:

  • {७/२१६: MS ८.१.२}*
  • {७/२१७: Tऐत्. Bर्. १.१.६.११}*
  • {७/२१८: E२: ५,४१८; E६: ३,३१}*


____________________________________________


कर्मजे कर्म यूपवत् // MS_७,३.२८ //

कर्मज एतस्मिन् वास, आदौ द्रव्ये श्रूयंआणे, कर्म प्राप्यते. कथम्. यूपवत्, यथा यूपशब्दो जोषणादिक्रियानिमित्तः, स यत्र श्रूयते, तत्र जोषणाद्याः क्रियाः प्राप्यन्ते, एवम् इहापीति.


____________________________________________


रूपं वाशेषभूतत्वात् // MS_७,३.२९ //

अत्रोच्यते, नैतौ कर्मनिमित्तौ. किं कारणम्. ये नैमित्तिकाः शब्दाः, ते निमित्तम् उपलभ्य प्रयुज्यन्ते, यथा दण्डी छत्रीति. इमौ त्व् अनुपलभ्य क्रियाम्, आकृतिमात्रे प्रयुज्येते. तस्मान् नैतौ क्रियानिमित्ताव् इति. अत्रोच्यते{*७/२१९*}, आकृत्या क्रियाम् अनुमाय ततः शब्दं प्रयुङ्क्त इति. अत्र ब्रूमः, प्रत्यक्षां निमित्ततां{*७/२२०*} गम्यमानाम् उत्सृज्य, अदृष्टायां क्रियायां निमित्तत्वकल्पनायां हेतुर् नास्तीति. यत् तूक्तम्, क्रियोत्तरकालं प्रवृत्तिदर्शनाद् इति. अत्र ब्रूमः, प्राक् क्रियाया आकृतिर् अनभिव्यक्ता, सा क्रिययाभिव्यज्यते, यतः क्रियोत्तरकालं शब्दप्रयोगः. तस्माद् आकृतिनिमित्तौ. यदैवम्{*७/२२१*}, तदा सिद्धं रूपं देयम्. कुतः. अशेषभूतत्वात्, नात्र क्रिया [४८]{*७/२२२*} शेषभूता, क्रियावाचिनः शब्दस्याभावात्. यूपे तु प्रत्यक्षविहिता जोषणाद्याः क्रियाः. तस्माद् यूपवद् इत्य् अतुल्योपन्यासः.

NOTES:

  • {७/२१९: E२: अथोच्येत}*
  • {७/२२०: E२: अकृतिनिमित्ततां}*
  • {७/२२१: E२: यद् एवं}*
  • {७/२२२: E२: ५,४१९; E६: ३,३१}*


____________________________________________


विशये लौकिकः स्यात् सर्वार्थत्वात् // MS_७,३.३० //

गर्गत्रिरात्र आज्यदोहानि सामानि प्रकृत्य श्रूयते, अग्निम् उपनिधाय स्तुवत{*७/२२३*} इति. तत्र{*७/२२४*} विशयः, किं लौकिको ऽग्निर् उपनिधेयः{*७/२२५*}, उत वैदिक इति. किं प्राप्तम्. वैदिक इति. कुतः. सर्वकर्मार्थ उत्पन्नो ऽसौ. यान्य् अहं कर्माणि करिष्ये यैश् चास्म्य् अधिकृत इति, अतो वैदिक उपनिधेय इति. एवं प्राप्ते उच्यते, विशये लौकिकः स्यात् सर्वार्थत्वात्. एतस्मिन् विशये लौकिकं वैदिकम् इति, लौकिकः स्यात्.

अथ यद् उक्तम्{*७/२२६*}, वैदिकं सर्वकर्मार्थम् उत्पन्नम्, तस्मात् तदुपनिधेयम् इति. अत्र ब्रूमः,

NOTES:

  • {७/२२३: Tआण्ड्. Bर्. २१.२.९}*
  • {७/२२४: E२,६: अत्र}*
  • {७/२२५: E२: उपविधेयः}*
  • {७/२२६: E२: लौकिकः स्यात्. कुतः सर्वार्थत्वात्. लौकिकः सर्वार्थः. न तस्य कार्यं किंचिन् निर्दिष्टम्. अतो यद् यद् अग्निना कर्तव्यं दृष्टम् अदृष्टं वा तत् तद् उपादीयमानम् अविरुद्धम्. तस्माल् लौकिकः स्यात्. अथ यद् उक्तम्}*


____________________________________________


न वैदिकम् अर्थनिर्देशात् // MS_७,३.३१ //

न वैदिकम् अग्निद्रव्यं शास्त्रेणोत्पादितम्. तस्य शास्त्रेणैव कार्यं निर्दिष्टम्, यदाहवनीये जुहोतीतीय् आरभ्य. तस्मिन् सर्वार्थे कल्प्यमाने निर्देशो ऽनर्थकः स्यात्. तस्माल् लौकिको ऽग्निर् उपनिधेयः. सर्वार्थत्वं चैषां स्वे स्वे कार्ये वर्तमानानां भविष्यति. एवम् उभयम् अविरुद्धम्, सर्वार्थत्वं निर्देशश् चेति.
अथ धैष्णा अग्नयः कस्मान् नोपनिधीयन्ते. अत्रोच्यते,


____________________________________________


तथोत्पत्तिर् इतरेषां समत्वात् // MS_७,३.३२ //

इतरेषाम् अप्य् अग्नीनां धैष्ण्यानां तथोत्पत्तिः, न सर्वार्थ [४९]{*७/२२७*} इत्य् अर्थः. कुतः. समत्वात्. एते ऽपीतरैर् अग्निभिः समाः. एतेषाम् अपि निर्दिष्टं कार्यं, प्राग् आसीनो धिष्ण्यान् आघारयति{*७/२२८*} इति. अतस् ते नोपनिधेया इति.

NOTES:

  • {७/२२७: E२: ५,४२०; E६: ३,३२}*
  • {७/२२८: Tऐत्. S. ६.३.१}*


____________________________________________


संस्कृतं स्यात् तच्छब्दत्वात् // MS_७,३.३३ //

एकादशिन्यां श्रूय्ते, उपशयो यूपो भवतीति. तत्र संदेहः. किम् एतद् उपशयद्रव्यं संस्कृतम्, जोषणादयः संस्कारा अत्र कर्तव्याः, उत नेति. किं युक्तम्. संस्कृतं स्यत्. कर्तव्या अत्र जोषणादयः संस्काराः. कुतः. तच्छब्दत्वात्. अयं यूपशब्दः संस्कारनिमित्तः. स एषो ऽसत्सु संस्कारेषु नोपपद्यते. तस्मात् ते कार्या इति.


____________________________________________


भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् // MS_७,३.३४ //

न वा कर्तव्याः. कुतः. अयज्ञशेषत्वाद्. एते संस्कारा अस्मिन् काष्ठे क्रियन्ते. एतेन द्वारेण यजतिना संभत्स्यन्ते. इत्थं संस्कृते काष्ठे नियुक्तेन पशुना यजिः क्रियमाणो ऽपूर्वं निर्वर्तयति{*७/२२९*}. अस्मिंश् चोपशये न पशुर् नियुज्यते, तत्र कृताः संस्कारा अनर्थकाः स्युः.
ननु वचनसामर्थ्याद् अदृष्टार्था भविष्यन्ति. उच्यते, नात्र वचनम्, यूपः कर्तव्य इति. वर्तमानापदेशो ऽयम्.
ननु वर्तमानापदेशो ऽपि न घटते, संस्काराणाम् अभावे. उच्यते, भक्त्या भविष्यति. यथा, यज[५०]{*७/२३०*}मानो वै यूप इति. आह, तत्र सादृश्यात्. इह पुनः कथम् इति. उच्यते, गुणानाम् अभिधानत्वात्. यूपगुणानां यूपसंस्काराणाम्{*७/२३१*} अभिधानत्वाद् यूपसंस्काराः. तत्र केचिद् अर्थप्राप्ताश् छेदनादयस् तूष्णींकृताः सन्ति. तैर् अयम् अभिधीयते, यूप इत्य् अयूपः सन्. यथा स्नाता कन्यानलंकृता मालागुणेनाप्य् अलंकृतेति. एवम् एकदेशेनापि संस्काराणां संस्कृत इति स्तुत्याभिधीयते.

अग्नौ श्रूयते, पृष्ठैर् उपतिष्ठन्त{*७/२३२*} इति. तत्र चिन्त्यते, किं पृष्ठधर्माः कर्तव्याः, उत नेति. के पुनस् ते. सामान्यधर्मा हिंकारादयः, विशेषधर्माः, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद् बृहति समुद्रम् इत्येवमादयः. किं तावत् प्राप्तम्. तत आह, एतत् तावन् नः परीक्ष्यम्. किम् अयं प्ष्ठशब्दः कर्मणो वाचकः, उत द्रव्यस्येति.
ननु सिद्धम् एतत् कर्मनामधेयं पृष्ठशब्द इति, यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्ध इत्य् अत्र. तास्व् एव चोदनास्व् एतद् उक्तम्, सप्तदशानि पृष्ठानि, वैरूपं पृष्ठं{*७/२३३*} वैराजं पृष्ठम्{*७/२३४*} इति. इदानीम्, पृष्ठैर् उपतिष्ठन्त{*७/२३५*} इत्य् अस्यां चिन्त्यते. किं पुनर् अत्र युक्तम्. तत आह,

NOTES:

  • {७/२२९: E२: निर्वर्तयतीति}*
  • {७/२३०: E२: ५,४२१; E६: ३,३३}*
  • {७/२३१: E१ हत् यूपसंस्काराणाम् इन् Kलम्मेर्न्}*
  • {७/२३२: Tऐत्. S. ५.५.८; औछ् ŚBह् अद् MS ७.३.३५, ३६}*
  • {७/२३३: Vग्ल्. Tआण्ड्. Bर्. १४.९.७ वैरूपपृष्ठम्}*
  • {७/२३४: Vग्ल्. Tआण्ड्. Bर्. १२.१०.१०: वैराजः पृष्ठः}*
  • {७/२३५: E२: उपतिष्ठत}*


____________________________________________


कर्मणः पृष्ठशब्दः स्यात् तथाभूतोपदेशात् // MS_७,३.३५ //

कर्मणः पृष्ठशब्दः{*७/२३६*} स्यात्. कुतः. तथाभूतोपदेशात्. [५१]{*७/२३७*} तथाभूतः{*७/२३८*} सन्न्{*७/२३९*} उपदेशः, यत्रायं पृष्ठशब्दः कर्मनामाधिगतः{*७/२४०*}. तथाभूतो ऽयम् अपि. किम् अस्य तथात्वम्. पृष्ठशब्दसामान्यम्. पृष्ठशब्दस् तत्र कर्मवचनो ऽधिगतः. स एवायम्. तस्माद् इहापि तद्वचन एवावगन्तव्यः विशेषाभावात्. यद्य् अन्यार्थः{*७/२४१*} कल्प्यते, एकः शब्दो ऽनेकार्थः स्यात्. तत्र को दोषः. शब्द उच्चरिते संशयः स्यात्, नार्थप्रत्ययः. तत्र व्यवहारो न सिध्येत्. व्यवहारार्थश् च शब्दप्रयोगः. कारणान्तरं च प्रकरणाद्यपेक्ष्यम्. एकार्थत्वे तु निरपेक्षो ऽर्थप्रत्ययः. तस्माद् अनेकार्थत्वम् अन्याय्यम्. तस्मात् कर्मनाम पृष्ठशब्दः. यदा कर्मनाम, तदा यदि तावत् तानि कर्माणीहोपदिश्यन्ते, तत्रोत्पत्तिर् एषाम् अनर्थिका. अथ मा भूद् एष दोष इत्य् एतद् उपस्थानं तत्र विज्ञायते. तत इदं प्रकरणं बाध्येत. तस्मात् सादृश्यविधिर् अयम्. पृष्ठेर् उपतिष्ठन्ते{*७/२४२*}, पृष्ठसदृशैः कर्मभिर् उपतिष्ठन्त{*७/२४३*} इति, तत्सादृश्यं च धर्मैर् भवति. तस्मात् कर्तव्या धर्मा इति.

NOTES:

  • {७/२३६: E२: कर्मणो वाचकः पृष्ठशब्दः}*
  • {७/२३७: E२: ५,४२२; E६: ३,३३}*
  • {७/२३८: E२: यथाभूतः}*
  • {७/२३९: E२: स}*
  • {७/२४०: Hइएर्zउ उन्द् zउम् Fओल्गेन्देन् व्ग्ल्. अद् MS १.४.३}*
  • {७/२४१: E२: यद्य् अत्रान्यार्थः}*
  • {७/२४२: E२: उपतिष्ठते}*
  • {७/२४३: E२: उपतिष्ठत}*


____________________________________________


अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् // MS_७,३.३६ //

न चैतद् एवम्, कर्मणः पृष्ठशब्द इति. किं तर्हि. द्रव्येषु पृष्ठशब्दः स्यात्. ऋग्द्रव्येष्व् अभित्वा शूर नोनुम इत्येवमादीनाम् ऋचां वाचकः. कुतः. अभिधानोपदेशात्. अभिधानोपदेशो ऽयं पृष्ठैर् उपतिष्ठन्त{*७/२४४*} इति, पृष्ठैर् अभिदधातीत्य् अर्थः. कथम् पुनर् अयम् उपस्थानवचनो ऽभिधानार्थः शक्यो{*७/२४५*} विज्ञातुम्. उच्यते, उपग्रहविशेषात्, मन्त्रकरण उपतिष्ठतेर् आत्मनेपदं भवति. मन्त्रस् त्व् अभिधानस्य करणम्, नोप[५२]{*७/२४६*}स्थानस्य. उपस्थानं शरीरेण क्रियते, मनसा वा. तस्माद् अभिधानार्थः. स एष विप्रतिषेधः. यदि पृष्ठशब्दः कर्मसु कल्प्यते, आत्मनेपदं बाध्यते. न हि तदा मन्त्रः करणं भवति. अथात्मनेपदम् अनुरुध्यते, उपस्थानविप्रतिषेधः, तदाभिधानार्थतापतति. तत्रात्मनेपदानुरोधो न्याय्यः. पृष्ठशब्दो हि लक्षणया पृष्ठसाधनं मन्त्रं ब्रुवन्न् अर्थवान् भवति{*७/२४७*}. आत्मनेपदं तु मन्त्रकरणेनैवोपपद्यते. अतः पृष्ठसाधनेषु मन्त्रेषु पृष्ठशब्दः.
आह, नैतद् युक्तम्. उपस्थानार्थता हि श्रुत्योपतिष्ठतेः. आत्मनेपदाल् लिङ्गाद् अभिधातार्थता. न च लिङ्गेन श्रुतिर् बाधितव्या. उच्यते, नैवात्र श्रुतिर् बाध्यते. स्वार्थम् एवोपतिष्ठतिर् आह समीपस्थानम्. तत् त्व् अभिधानाय, अभिधानं निर्वर्तयितुम् अग्निसमीपे तिष्ठेद् इति तिष्ठतिर् आह, आत्मनेपदात्. ततो ऽविरोधः.
आह, एवम् अप्य् अभिधानस्य मन्त्रः करणम्, नोपतिष्ठतेः. तत्रासंबन्ध एवोपस्थानस्य मन्त्रेण. तथा, पृष्ठैर् उपतिष्ठन्त{*७/२४८*} इति समुच्चारणम् अनर्थकं स्यात्. उच्यते, अभिधानम् अभिनिर्वर्तयन् मन्त्र उपस्थानस्य करणं भवति. यतो ऽस्य प्रयोजनं निर्वर्तयति. न हि निष्प्रयोजनम् अनुष्ठीयते. तस्मान् मन्त्रेष्व् एव पृष्ठशब्दः. मन्त्रेषु चेत्, नास्ति धर्माणां प्राप्तिः. न हि मन्त्राणां धर्माः, अधर्मकास् त इति.

[५३]{*७/२४९*}

NOTES:

  • {७/२४४: E२: उपतिष्ठत}*
  • {७/२४५: E२: ऽभिधानार्थशक्यो}*
  • {७/२४६: E२: ५,४२३; E६: ३,३४}*
  • {७/२४७: E२ ओम्. भवति}*
  • {७/२४८: E२: उपतिष्ठत}*
  • {७/२४९: E२: ५,४२४; E६: ३,३५}*


____________________________________________


इतिकर्तव्यताविधेर् यजतेः पूर्ववत्त्वम् // MS_७,४.१ //

अनारभ्य किंचिच् छ्रूयते, सौर्यं चरुं{*७/२५०*} निर्वपेद् ब्रह्मवर्चसकाम{*७/२५१*} इति. तत्रैषो ऽर्थः समधिगतः, यागो ऽयं चोद्यत{*७/२५२*} इति, यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एषां{*७/२५३*} कर्मसंबन्धाद्{*७/२५४*} इति. तथेदम् अप्य् उक्तम्, कर्मफलयोः संबन्धे कर्म गुणतः, फलं प्रधानत इति, प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धः, तस्मात् कर्मोपदेशः स्याद् इति. इदम् अपि चोक्तम्, यजिर् अपूर्वं साधयति. ततश् चापूर्वात् कालान्तरे फलं भवतीति, चोदना पुनर् आरम्भ इत्य् अत्र. एवम् एतस्मिन् सति सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम{*७/२५५*} इत्य् अत्र सौर्ययागेनापूर्वं कृत्वा ब्रह्मवर्चसं साधयेद् ब्रह्मवर्चसकाम इत्य् एवं विज्ञायते.
आह, यत्र तृतीयायुक्तो यजिः, तत्र युक्तो गुणभावाभ्युपगमः. यथा, ज्योतिष्टोमेन स्वर्गकामो यजेति{*७/२५६*} इति. इह त्व् असत्यां तृतीयायां कथं तृतीयार्थो गम्यत इति. उच्यते, किम् अत्र तृतीयानिर्दिष्टेन यजिना कार्यम्. यदा स्वभावसिद्धः कर्मणां फलं प्रति गुणभावः. यत्राप्य् असौ श्रुतः, तत्राप्य् अकिंचित्कर एव, गतार्थत्वात्. तथा, यत्रापि द्वितीया श्रुतिः, यथाग्निहोत्रं जुहुयाद् इति, तत्रापि विभक्तिव्यत्ययो वा, ईप्सितत्वस्य{*७/२५७*} वाविवक्षा कामं वानर्थक्यं स्यात्. न तु कथंचिद् अपि कर्मणः प्रति गुणभावः शक्यो ऽपह्नोतुम्. तस्माद् यागेनापूर्वसाधनम् अत्रोच्यते. तत्र यागो विज्ञायते. [५४]{*७/२५८*} लौकिको ऽसौ पदार्थः. तेन तु कथम् अपूर्वं साध्यत इत्य् एतन् न विज्ञायते. इह तु यागेनापूर्वं साधयेद् इत्य् एतावद् एवोक्तम्. कथं साधयेद् इतीतिकर्तव्यता नोक्ता. येषां चार्थानां ज्ञायत एवेतिकर्तव्यता, तेषां कर्तव्यत्वमात्रम् उपदिश्यते, यथा, ओदनं पचेद् इति. येषां तु न ज्ञायते, ते सहेतिकर्तव्यतयैवोपदिश्यन्ते. यथा दर्शपूर्णमासौ. एवं चेन् नूनं ज्ञायते, यागेनापूर्वनिर्वृत्ताव् इतिकर्तव्यता यस्माद् उक्ता{*७/२५९*} तस्मान् नूनम् असाव् अस्तीति.
आह, यद्य् अस्ति लोके, ततो ज्ञायेतैव. अथ नास्त्य् एव, कथं शक्या ज्ञातुम् इति.
उच्यते, बाढम् अस्ति, लौकिकी वैदिकी च. लौकिकी तावत् पार्वणस्थालीपाकादिषु, वैदिकी दर्शपूर्णमासादिषु. यदि तत्पूर्वा एताश् चोदनास् तदपेक्षाः, सौर्ययागेनापूर्वं साधयेत्, यथाज्ञातयेतिकर्तव्यतयेति, ततो युक्त इतिकर्तव्यताया अविधिः. न च विधीयते. अत इतिकर्तव्यताया अविधेर् यजतेः पूर्ववत्त्वं, विहितेतिकर्तव्यताकत्वम् इति.

अथ य आहुः, यजेत यागं कुर्याद् इति. जुहुयाद् होमं कुर्याद् इति. तेषां किं नैव धर्माकाङ्क्षा भवति. भवतीति ब्रूमः. यद्य् अपि प्रज्ञातेतिकर्तव्यतो{*७/२६०*} यजिर् द्रव्यं देवतां प्रत्युत्सृज्यत इति. तथापि यदा फलार्थः क्रियते, तदा धर्मान् आकाङ्क्षति. न ह्य् अधर्मात्{*७/२६१*} फलं भवति. कथं ज्ञायते. यो ह्य् अमेध्यं द्रव्यम् उच्छिष्टः शयानो वा प्रौढपादो वामेन हस्तेन वा पादेन यथाकथंचिद्{*७/२६२*} देवतायै{*७/२६३*} उत्सृजति, तस्य फलं न भवतीति शिष्टाः स्मरन्ति. यस् तु मेध्यं द्रव्यं शुचौ देशे प्रयतः प्राङ्मुखो दक्षिणेन हस्तेन समाहितमना [५५]{*७/२६४*} मन्त्रवन् नियमवच् च देवतायै{*७/२६५*} उत्सृजति, तस्य फलं भवतीति स्मरन्ति. तस्माद् यावान् यजतिः फलायाम्नायते, स सर्वो धर्मान् आकाङ्क्षति. अतस् तेषाम् अप्य् अस्ति धर्माकाङ्क्षा. सत्याम् आकाङ्क्षायां सन्निहितैर् धर्मैर् अविप्रतिषिद्धः संबन्धः प्रकृतौ, विकृतौ{*७/२६६*} त्व् आनुमानिकैः.

NOTES:

  • {७/२५०: E२: चरूर्}*
  • {७/२५१: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}*
  • {७/२५२: Vग्ल्. अद् MS २.३.१४}*
  • {७/२५३: E२: एतेषां}*
  • {७/२५४: Vग्ल्. अद् MS ६.१.३}*
  • {७/२५५: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}*
  • {७/२५६: Āपस्त्.Ś.S. १०.२.१}*
  • {७/२५७: E२: ईप्सिततमत्वस्य}*
  • {७/२५८: E२: ५,४२५; E६: ३,३५}*
  • {७/२५९: E२: यस्मान् नोक्ता}*
  • {७/२६०: E२: प्रज्ञातेतिकर्तव्यताको}*
  • {७/२६१: E२: अधर्मकात्}*
  • {७/२६२: E२: पादेन वा यथाकथंचिद्}*
  • {७/२६३: E२: देवताया}*
  • {७/२६४: E२: ५,४२६; E६: ३,३६}*
  • {७/२६५: E२: देवताया}*
  • {७/२६६: E६ ओम्. विकृतौ}*


____________________________________________


स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् // MS_७,४.२ //

अधुनैवं चिन्त्यते, किम् अनियमो लौकिकी वैदिकी वेतिकर्तव्यता, उत लौकिक्य् एव, आहोस्विद् वैदिकीति{*७/२६७*}. अत्र विशेषाभावाद् अनियमे प्राप्ते.
उच्यते, स लौकिकः स्यात्. स खलु कर्तव्यतोपायो लौकिकः स्यात्. कुतः. दृष्टप्रवृत्तित्वात्. दृष्टा ह्य् अस्य तत्र तत्र प्रवृत्तिः, यथा पार्वणस्थालीपाके, अष्टकाचरौ, आग्रहायणीयकर्मणि{*७/२६८*}, इत्य् एवं यत्र यत्र यागेनापूर्वं साध्यते, तत्र तत्रास्य प्रवृत्तिर् दृष्टा. अतो ऽन्वयाद् विज्ञायते, यागस्यापूर्वं साधयतो ऽयम् अभ्युपाय इति. अयं चापि यागः. तस्माद् अस्यापि स एवाभ्युपायः.

NOTES:

  • {७/२६७: E२: वैदिक्य् एवेति}*
  • {७/२६८: E२: आग्रहायणे कर्मणि}*


____________________________________________


वचनात् तु ततो ऽन्यत्वम् // MS_७,४.३ //

आह, किम् एष एवोत्सर्गः, सर्वत्र लोकिकीतिकर्तव्यतेति. एवं खलु प्राप्तम्. एवं प्राप्ते ब्रूमः, वचनात् तु ततो ऽन्यत्वम् इति. यत्र प्रत्यक्षं वचनं वैदिक्याः, तत्र न लौकिकी स्यात्, वचनसामर्थ्याद् वैदिकी एव स्यात्, यथोपसत्सु गृहमेधीये च.

[५६]{*७/२६९*}

NOTES:

  • {७/२६९: E२: ५,४२८; E६: ३,३७}*


____________________________________________


लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् // MS_७,४.४ //

लिङ्गेन वेतिकर्तव्यता नियम्येत. कतरा. यस्या लिङ्गम्, वैदिक्याश् च लिङ्गम्. तस्माद् वैदिकी. किं पुनर् लिङ्गम्. सौर्ये तावच् चरौ श्रूयते, प्रयाजे{*७/२७०*} कृष्णलं जुहोति{*७/२७१*} इति. तथा, ऐन्द्रबार्हस्पत्ये, अर्धं बर्हिषो लुनाति, अर्धं न स्वयं दितम् अर्धं वेद्यां करोत्य् अर्धं न{*७/२७२*} इति. तथा पितृयज्ञेन होतारं{*७/२७३*} वृणीते नार्षेयम् इति. एतैर् लिङ्गैर् ज्ञायते वैदिकीतिकर्तव्यतेति. कथम्. तद्गुणत्वात्{*७/२७४*}. एते हि प्रयाजादयो वैदिकस्यापूर्वस्य गुणाः. यदि च तदीयेतिकर्तव्यता प्रवर्तिता, तत एतेषु कर्मस्व् एते सन्ति. तत्रैतानि वचनान्य् उपपद्यन्ते, प्रयाजे प्रयाजे कृष्णलं जुहोतीत्येवमादीनि. तस्माद् वैदिकीतिकर्तव्यता नियम्येत.

NOTES:

  • {७/२७०: E२: प्रयाजे पर्याजे}*
  • {७/२७१: Tऐत्. S. २.३.२}*
  • {७/२७२: Kआठक S. १५.५}*
  • {७/२७३: E२: पितृयज्ञे, न होतारं}*
  • {७/२७४: E२: लिङ्गस्य सद्गुणत्वात्}*


____________________________________________


अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः // MS_७,४.५ //

अपि वा नैवं स्यात्, वैदिकीतिकर्तव्यतेति. यत् कारणम् एतैर् लिङ्गैर् न शक्यते वैदिकी नियन्तुम्. कुतः. अन्यायपूर्वत्वात्. न्यायपूर्वकं हि वचनं तत्साधकं भवति. न चैतानि न्यायपूर्वाणि. न हि वैदिक्याः प्रवृत्तिर् युक्ता, निबद्धा हि सा प्रकरणादिभिः कारणैर् दर्शपूर्णमासादिषु. कथं तर्ह्य् एतानि लिङ्गानि. उच्यते, यत्र नित्यानुवादवचनानि स्युः. इह तावद् अर्धं बर्हिषो लुनात्य् अर्धं नेति, बर्हिर् यत्रैव{*७/२७५*} भवैष्यति. यत् कारणम्, सतो बर्हिष उच्यते{*७/२७६*}. न चेहास्ति बर्हिः. न होतारं वृणीते नार्षेयम् इति नित्यानुवादो भविष्यति. [५७]{*७/२७७*}
ननु नित्यानुवादः सन्न् अनर्थको भवति. किं क्रियताम्, यस्यार्थो नास्ति. प्रयाजे प्रयाजे कृष्णलं जुहोतीतिवचनं प्रयाजानां भविष्यति. कथं पुनर् अत्र प्रयाजाश् च कृष्णलहोमश् च शक्यो वक्तुम्{*७/२७८*}. भिद्यते हि तथा वाक्यम्. एवं तर्हि न प्रयाजान् वक्ष्यति. प्रयाजे कृष्णलहोमं विधास्यति. न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यते कर्तुम् इत्य् अर्थात् प्रायाजान् करिष्यति. तस्मान् न लिङ्गेन वैदिक्या नियमः. यथोक्तेन न्यायेन लौकिकीतिकर्तव्यतेति.

NOTES:

  • {७/२७५: E२: यत्र बर्हिस् तत्रैव}*
  • {७/२७६: E२: बर्हिष एतद् उच्यते}*
  • {७/२७७: E२: ५,४२८; E६: ३,३७}*
  • {७/२७८: E२: च युगपच् छक्यो वक्तुम्}*


____________________________________________


मिथो विप्रतिषेधाच् च गुणानां यथार्थकल्पना स्यात् // MS_७,४.६ //

तत्राह, अथ कस्मान् नोभे अपीतिकर्तव्यते सह प्रवर्तेते इति. किम् एवं भविष्यति. एवं तुल्यापेक्षा कर्मणाम् अन्यतरतो न बाधिता भवति. उच्यते, सहप्रवृत्ताव् एकया चेत् कर्म निरपेक्षं कृतम्, द्वितीयस्याः प्रवृत्तिर् विप्रतिषिद्धा. अतो मिथः प्रवृत्तेर् विप्रतिषेधाद् यथार्थकल्पना स्यात्. एकस्याः प्रवृत्तिः स्याद् इति अर्थः. कथम् एकस्याः प्रवृत्तेर् धर्माणां यथार्थकल्पना भवति. ये धर्मा येषु कार्येषु प्रवृत्ताव् उत्पन्नाः, त इहापि तेष्व् एव भवन्ति. इतरथा द्वितीयस्या धर्मा अयथार्था भवेयुः पूर्वैर् धर्मैः, तेषां कार्याणां निर्वर्तितत्वात्. एवम् एकस्याः प्रवृत्तेर् यथार्थकल्पना भवति. अतो यथार्थकल्पना स्याद् इत्य् अनेनैकस्याः प्रवृत्तिर् इत्य् उक्तं भवेत्. एकस्याः प्रवृत्तौ यथोक्तेनैव न्यायेन लौकिक्याः प्रवृत्तिर् इति.

[५८]{*७/२७९*}

NOTES:

  • {७/२७९: E२: ५,४२९; E६: ३,३८}*

____________________________________________


भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात्, संबन्धाद् अभिधानवद् यथा धेनुः किशोरेण // MS_७,४.७ //{*७/२८०*}
तुशब्दः पक्षनिवृत्तौ. न त्व् एवं स्यात्, लौकिकीतिकर्तव्यतेति. किं तर्हि. वैदिकी नियम्येत. कुतः. भागित्वात्. वैदिक्य् अपि भागिनी प्रवृत्तेः. सापि ह्य् अपूर्वस्येतिकर्तव्यता. समाने च भागित्व उभयोर् वैदिक्य् एव स्यात्. गुणानाम् अभिधानत्वात्. गुणा एते प्रयाजादयः सौर्यादिषु दृश्यमाना अभिधायका भवन्त्य् एतस्यार्थस्य. यथा वैदिक्य् अत्रेतिकर्तव्यतेति बोधका भवन्तीत्य् अर्थः.
कस्मात्. संबन्धात्. एते हि तयेतिकर्तव्यतया संबद्धाः. अतः साहचर्यात् तां गमयन्ति. अभिधानवत्. यथा कौण्डपायिनामयन अग्निहोत्रम् इत्य् अभिधानं कर्मणो वाचकम्, तत्कर्मसहचरितान् धर्मान् आनयति, तेष्व् असत्स्व् एतद् अभिधानम् इह न युज्यत इति तेषां धर्माणां तत्र भावो विज्ञायते. एवम् इहापि प्रयाजादीनां दर्शनम् असत्यं वैदिक्यां न युज्यत इति, तस्या अपीह भावो विज्ञास्यते. नन्व् असति न्याये लिङ्गम् अकारणम्. सत्यम् एवम्, उक्तस् तु न्यायो भागित्वाद् इति.
यत् तु दृष्टप्रवृत्तिर् लौकिकीति. तत्र ब्रूमः, यद्य् अपि दृष्टप्रवृत्तिः स्यात्, तथापि वैदिक्य् एव नियम्येत. कथम्. यथा धेनुः किशोरेण, तद् यथा, कृष्णकिशोरा धेनुर्{*७/२८१*} इति. यद्य् अपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिः, तथाप्य् अभिधानसामान्याद् अश्वधेन्वाम् अपि भागीति किशोरेण लिङ्गेनाश्वधेन्वां विज्ञायते. एवम् इहापि यद्य् अपि लौकिकी दृष्टप्रवृत्तिः, तथापीतिकर्तव्यतासामान्येन भागित्वाल् लिङ्गेन वैदिकी विज्ञेया.

[५९]{*७/२८२*}

NOTES:

  • {७/२८०: E२ लिएस्त् वोर् MS७.४.७ नोछ्: तर्हि न प्रयाजाव् अन्वयति. प्रयाजेषु कृष्णलहोमं विधास्यति. न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यः कर्तुम् इत्य् अर्थात् प्रयाजान् करिष्यतीति}*
  • {७/२८१: Aमर २.८.४६}*
  • {७/२८२: E२: ५,४३०; E६: ३,३९}*


____________________________________________


उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् // MS_७,४.८ //

अथ वा नैव लिङ्गेन नियम इति. कुतः. उत्पत्तीनां समत्वात्. धर्माणां प्रयाजादीनाम् उत्पत्तयः समाः सर्वेषाम् आग्नेयाद्यङ्गभावेन, न परस्पराङ्गत्वेन. किम् अतः. यदि प्रयाजादीनाम् अनुयाजादयो ऽङ्गानि स्युः, ततो यत्र प्रधानम्, तत्राङ्गानीति प्रयाजदर्शनेनानुयाजादयो ऽनुमीयेरन्, यदा तु समप्रधाना एते, तदा प्रयाजदर्शनेन कामं प्रयाजा अनुमीयेरन्, प्रयाजधर्मा वा. न त्व् अनुयाजादयः. तस्माल् लिङ्गम् अनियामकम्. यत् त्व् अभिधानवद् इति. अत्र ब्रूमः, युक्तं तत्र. तत्र{*७/२८३*} हि परशब्दः परत्र प्रयुक्तः सन् धर्मान्{*७/२८४*} अतिदिशतीत्य् उक्तम्.
अपि च, विधिर् असौ. अग्निहोत्रवद् धोतव्यम् इति. अयं पुनर् अनुवादः. तेनात्र प्रयाजादीनाम् एव नास्ति प्राप्तिः, कुतो ऽनुयाजादीनाम्. तस्माद् विषम उपन्यासः, अभिधानवद् इति. अतो यथाधिकारं भावः स्यात्. ये धर्मा यस्यापूर्वस्याधिकार आम्नातास् ते तत्रैव भवेयुः.
एवं तर्हि, सौर्यं चरुं निर्वपेद्{*७/२८५*} इत्य् अनेनाख्यातेन प्रधानस्य विधानोत्पत्तिः, शेषाणां च वचनं भवतु. कथं कृत्वा. नानङ्गं प्रधानम् उच्यमानं कस्मैचित् प्रयोजनाय कल्पत इति. तेन च प्रापितानाम् अङ्गानाम् एतेभ्यो लिङ्गेभ्यो विशेषावधारणं भविष्यति. तत्रेदम् उच्यते,

NOTES:

  • {७/२८३: E२: यत्र}*
  • {७/२८४: E२: संस् तद्धर्मान्}*
  • {७/२८५: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}*


____________________________________________


उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् // MS_७,४.९ //

एकस्मिञ् शब्दे प्रधानस्योत्पत्तिर् अङ्गानां च वचनं न [६०]{*७/२८६*} संभवति. किं कारणम्. उत्पन्नं हि प्रधानम् अङ्गान् अपेक्षते. अपेक्षया च तानि गृह्यन्ते. तस्मान् नैतद् अपि युक्तम्. यदि च निर्वपेद् इत्य् अनेन शब्देनाङ्गान्य् अपि विधीयेरन्, ततस् तेषाम् अपि फलसंबन्धः स्यात्. तथाङ्गत्वम् एव व्याहन्येत. ततो ऽयम् अपि वादो न घटते. तस्माद् यथोक्तो लौकिक एवाभ्युपायः.

NOTES:

  • {७/२८६: E२: ५,४३१; E६: ३,३९}*


____________________________________________


विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत, तथा हि लिङ्गदर्शनम् // MS_७,४.१० //

विध्यन्तो वा सौर्यादिकायां चोदनायां प्रवर्तेत, न धर्मा लौकिकाः. कः पुनर् अयं विध्यन्तो नाम. विधेर् अन्तो विध्यन्तः. अथ विधिः कः. यद् वाक्यम् उपलभ्य पुरुषः कस्मिंश्चिद् अर्थे प्रवर्तते, कुतश्चिद् वा निवर्तते, स विधिः. विधीयते ह्य् अनेनार्थः. यथा लोके देवदत्त गाम् अभ्याज शुक्लाम्{*७/२८७*} इति, तस्याभ्याजेत्यादिः{*७/२८८*}. इतरो ऽन्तः. वेदे ऽपि दर्शपूर्णमासाभ्यां यजेतेति विध्यादिः. विध्यन्तो ऽपि प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्. तेन समेतो ऽयं विध्यादिर् विशिष्टापूर्वनिर्वृत्तिं प्रति पुरुषं प्रवर्तयति. तस्मात् सो ऽस्यान्तः. तथा सोमेन यजेत{*७/२८९*} इति विध्यादिः. सौमिकम् अपि ब्राह्मणं विध्यन्तः. एष विध्यन्तो नाम.
एतेषु च सौर्यादिषु विध्यादिर् अस्ति, विध्यन्तो नास्ति. एतेष्व् अपि स विध्यन्तः कल्प्येत. कथं कृत्वा. अपरिपूर्णं यद् वाक्यम्, तद् अध्याहारेण वा पूर्येत, व्यवहितकल्पनया वा. तत्राध्याहाराद् व्यवहितकल्पना ज्यायसी. अध्याहारे ह्य् अश्रुतः कल्प्येत{*७/२९०*}. इतरत्र श्रुतेन संबन्धः. तस्माद् व्यवहितो ब्राह्मणावयवो ऽस्य परिपूरकः कल्प्यते. यथा वसन्ताय कपिञ्जलान् आलभते{*७/२९१*}, ग्रीष्माय कलविङ्कान् आलभत{*७/२९२*} इति. तेन वैदिकीतिकर्तव्यता प्राप्यते.
यदि{*७/२९३*} तद् ब्राह्मणम् अस्यान्तः कल्प्यते, तत्र न भवति. तद् एतन्मयूरनृत्यम् आपद्यते. तद् यथा, मयूरस्य नृत्यतो ऽन्यदपाव्रियते ऽन्यत् संव्रियते. एवम् इहापीदं संव्रियते तदपाव्रियते. नैष दोषः. प्रत्यक्षस् तस्य तत्र भावः. इह पुनर् आनुमानिकः. न चानुमानिकं प्रत्यक्षं बाधते. इह तर्हि न प्राप्नोति, प्रत्यक्षविरोधात्. स्याद् एवम्, यदि विरोधः स्यात्. न त्व् अस्ति विरोधः. तत्रापि भविष्यति, इहापि तद् एतद् उक्तम्, विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेतेति.
उच्यते, प्रकृतिवद् इति किम्. आह, अष्टमे प्रकृतिनियमं करिष्यति. इयम् अस्य प्रकृतिर् इति. तद् उच्यते, विध्यन्तो वा प्रकृतेर् इव प्रवर्तेत. या या तस्य कर्मणः{*७/२९४*} प्रकृतिर् इति यस्याग्नेयः प्रकृतिः, तस्याग्नेयाद् एव. यस्याग्नीषोमीयः, तस्याग्नीषोमीयाद् इत्य् एवं सर्वत्र.
अथ कस्मान् न लौकिको विध्यन्तः कल्प्यते. उच्यते, लौकिकस्य विधेर् अभावाद् विध्यन्त एव नास्ति. कुतस् तत् कल्पनेति. आह, लौकिकीतिकर्तव्यता प्राप्यताम्, किं विध्यन्तकल्पनयेति. उच्यते, वैदिकी ह्य् अत्रेतिकर्तव्यता न लौकिकी. कस्मात्. तथा हि लिङ्गदर्शनं प्रयाजादि समर्थितं भवति.

NOTES:

  • {७/२८७: Mअहाभाष्य १.१.३.९२}*
  • {७/२८८: E२: तस्याभ्याजेति विध्यादिः}*
  • {७/२८९: Tऐत्. S. ३.२.२}*
  • {७/२९०: E२: अश्रुतः शब्दः कल्प्येत}*
  • {७/२९१: Vआज. S. २४.२०}*
  • {७/२९२: Vआज. S. २४.२०}*
  • {७/२९३: E२: ननु यदि}*
  • {७/२९४: E२: यो यस्य कर्मणः}*


____________________________________________


लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् // MS_७,४.११ //

यदि लिङ्गाद् वैदिको ऽभ्युपायो भवति, तेन तर्ह्य् अलिङ्गे लौकिकं स्यात्. यत्र कर्मणि किंचिल् लिङ्गं नास्ति, तत्र लौकिकं स्याद् विधानम्. यथा, ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजातावीयुर् इति.

[६२]{*७/२९५*}

NOTES:

  • {७/२९५: E२: ५,४३३; E६: ३,४१}*


____________________________________________


लिङ्गस्य पूर्ववत्त्वाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलोकेन // MS_७,४.१२ //

अत्रोच्यते, स्याद् एवम्, यदि लिङ्गहेतुको वैदिक उपायः स्यात्. न त्व् असौ लिङ्गहेतुकः. किंहेतुकस् तु. विध्यन्तहेतुकः. विध्यन्तो ऽपि न्यायपूर्वः, स च न्यायस् तुल्यः सर्वेषां कर्मणां वैकृतानां लिङ्गवताम्{*७/२९६*} च. कुतः. चोदनाशब्दसामान्यात्. कर्मचोदनायां शाब्दः समानः. सर्वत्र विध्यादिर् अस्ति, न विध्यन्तः. तुल्यश् चापेक्षयान्यत्र श्रुतेन विध्यन्तेन संबन्धः. तद् एतन् न्यायपूर्वकं लिङ्गम् एकत्रापि दृश्यमानम्, तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति. यथा स्थाल्यां तुल्यपाकानां पुलाकानाम् एकम् उपमृद्यान्य् एषाम् अपि सिद्धतां जानाति, तुल्यो हेतुर् अस्य चान्येषां च सिद्धत्वस्येति. तस्मात् सर्वत्र वैदिकीतिकर्तव्यता.
अथ यद् उक्तम्, दृष्टप्रवृत्तिर् लौकिकीतिकर्तव्यतेति. अत्र ब्रूमः, सामान्यतोदृष्टम् एतद् उपदिश्यते. सामान्यतोदृष्टं च यद् अव्यभिचारि, तत् प्रमाणम्. सव्यभिचारं चैतत्. दृष्टा हि गणयागादयो ऽनेवमितिकर्तव्यताकाः. तस्माद् दृष्टप्रवृत्तित्वाद् इत्य् अहेतुः.
यत् तु वैदिक्या भागित्वात् तत्पूर्वकाणि लिङ्गानि भविष्यन्तीति. अत्र ब्रूमः, भागित्वस्यापूर्वेतिकर्तव्यताकत्वं{*७/२९७*} किल हेतुः. तद् भावश् च तस्याः शब्दपूर्वः. शब्देन च दर्शपूर्णमासयोर् असौ विज्ञायते{*७/२९८*}, न सर्वत्रेति. तस्मान् न भागित्वम्. अतो विध्यन्तेनैवेतिकर्तव्यता प्राप्यते, नान्यथा. अथ कस्माद् एतानि वैकृतानि वाक्यानि न्यूनान्य् एव नानुमन्यन्ते, किम् एभिः पूरितैः. न्यूनान्य् अनर्थकानि भवन्ति. भवन्तु, को [६३]{*७/२९९*} दोषः. शिष्टैर् एषां संपरिग्रहो न युज्यते. प्रमादाद् भविष्यतीति. नास्त्य् अक्षरे मात्रायां वा प्रमादः. कुतो एतावति ग्रन्थे भविष्यति. कथम्. तुल्यं च सांप्रदायिकम्{*७/३००*} इत्य् उक्तम्. व्यामोहो ऽपि विदुषां युगसहस्राणि बहूनि नानुवर्तेत. युज्यते चैषाम् अपेक्षया पूरणम्. तस्माद् ऊनानि नानुमन्यन्ते. अतो वैदिकीतिकर्तव्यतेति सिद्धम्.

NOTES:

  • {७/२९६: E२: लिङ्गवताम् अलिङ्गवतां}*
  • {७/२९७: E२: भागित्वस्यापूर्वेतिकर्तव्यतात्वं}*
  • {७/२९८: E२: असाव् इति ज्ञायते}*
  • {७/२९९: E२: ५,४३४; E६: ३,४२}*
  • {७/३००: तुल्यं च साम्प्रदायिकम् (MS १.२.८)}*


____________________________________________


द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् // MS_७,४.१३ //

प्रजाकामा गवामयनम् उपेयुर्{*७/३०१*} इति सत्रं विधायाम्नायते, ज्योतिर् गौर् आयुर्{*७/३०२*} इति, गवामयने द्वादशाहिको विध्यन्त इति वक्ष्यति{*७/३०३*}, गणेषु द्वादशाहस्य{*७/३०४*} इति. तत्र चोदकेन द्वादशाहिका धर्माः प्राप्यन्ते. एकाहानाम् अपि यथा स्वं नामभिः प्रातिस्विकाः. ये तत्र द्वादशाहिका ऐकाहिकैर् अविरुद्धाः, ते यथाप्राप्तं क्रियन्ते. विरुद्धेषु संशयः. किं द्वादशाहिको धर्मः कर्तव्यः, उतैकाहिक इति. किं प्राप्तम्. तत्र सूत्रेणैवोपक्रमः. द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वात्. द्वादशाहप्रकृतित्वाद् विध्यन्तेनैव प्राप्यन्ते.
नन्व् एवं नामधेयं बाध्यते. न बाधिष्यते नामधेयं ज्योतिर् आदि. अधिकागमाद् भविष्यति. ये ज्यौतिष्टौमिकेभ्यो ऽधिकाः स्तोत्रशस्त्रविकाराः, तदागमात्, एकाहवत्. यथा तस्मिन्न् एव ज्योतिष्य् एकाहे ज्योतिःशब्दो ऽधिकागमाद् भवति. सत्सु ज्यौतिष्टौमिकेषु ज्योतिष्टोमे ऽभावात्. अधिकधर्मार्थो ऽयं शब्दः, [६४]{*७/३०५*} न चाधिकानां द्वादशाहिकैर् विरोधो ऽस्ति. तस्माद् द्वादशाहिकं धर्मजातं विरुद्धं कर्तव्यम् इति.
अधिकागमात् तदाख्यं स्याद् एकाहवद् इत्य् एतस्यापरा व्याख्या. ये द्वादशाहे ऽधिका ऐकाहिकेभ्यः केचिद् धर्मा उच्यन्ते. अभिप्लवो ऽन्वहं भवति{*७/३०६*}, गोरिवीतम्{*७/३०७*} अन्वहं भवतीति. तेषाम् अधिकानाम् आगमात् तदाख्यं स्यात्. एतद् द्वादशाहिकम् अहर्ज्योतिराख्यम् आयुराख्यं वा{*७/३०८*}. कथम्. एकाहवत्. यथा तस्मिन्न् एवैकाहे ऽयं ज्योतिरादिशब्दो ज्यौतिष्टौमिकेभ्यो ऽधिकेषु वैशेषिकेषु धर्मेष्व् आगतेषु भवति, एवम् इहाप्य् अधिकागमसामान्याद् गौणो भविष्यति. यथा षाडहिकानां पृष्ठानां भावाद् एकाहो विश्वजित् षडह{*७/३०९*} इत्य् उक्तम्. तम् एकाहं षडह इत्य् आचक्षत{*७/३१०*} इति. एवम् इहापि. गौणश् चेन् न प्रापकः. तस्मान् नास्ति नामधेयाद् धर्मप्राप्तिर् इति.

NOTES:

  • {७/३०१: Tआण्ड्. Bर्. ४.१.४,७}*
  • {७/३०२: Aइत्. Bर्. १८.१५; Tऐत्. S. ७.४.४}*
  • {७/३०३: Aद् MS ८.१.१७}*
  • {७/३०४: MS ८.१.१७}*
  • {७/३०५: E२: ५,४३५; E६: ३,४२}*
  • {७/३०६: Tआण्ड्. Bर्. ५.८.४}*
  • {७/३०७: E२: गौरिवीतम्}*
  • {७/३०८: Aइत्. Bर्. १८.१५}*
  • {७/३०९: Tआण्ड्. Bर्. १६.५.२४}*
  • {७/३१०: Vग्ल्. अद् MS ७.३.६ ff}*


____________________________________________


लिङ्गाच् च // MS_७,४.१४ //

लिङ्गाच् चैतज् ज्ञायते, यथा द्वादशाहिकं कर्तव्यम् इति. किं लिङ्गं भवति. द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्याम् असृग् द्वाभ्यां मांसम्{*७/३११*} इति. एवं षड्द्विकान् अनुक्रम्याह, यद् द्वादशोपसदो भवन्ति, आत्मानम् एतन् निर्वद्यत इति द्वादशाहिकं धर्मं द्वादशोपसत्त्वं दर्शयति. तद् उपपद्यते, यदि द्वादशाहिकं धर्मजातं विरोधि कर्तव्यम्. इतरथा चैकाहिकं षडुपसत्त्वं{*७/३१२*} स्यात्{*७/३१३*}. तस्मात् पश्यामः, द्वादशाहिकं कर्तव्यम् इति. तथेदम् अपरं लिङ्गम्. यस्यातिरिक्तम् एकादशिन्याम् आलभेरन् न प्रियं{*७/३१४*} भ्रातृव्यम् अतिरिच्येत. अथ यद् द्वौ पशू समस्येयुः, कनीय आयुः कुर्वीरन्{*७/३१५*}. यद्य् एते ब्राह्मणवन्तः पशव आलम्भन्ते नाप्रियं भ्रातृव्यम् अत्यतिरिच्यते [६५]{*७/३१६*} न कनीय आयुः कुर्वीतेति{*७/३१७*}, एकादशिन्यां विहारं द्वादशाहिकं धर्मं दर्शयति. कथम्. विहारे सत्य् अतिरेकः पशूनाम् आपद्यते. अतिरेकभयाच् च द्वयोर् द्वयोः समासः. एकाहधर्मप्राप्तौ विहारो न स्यात्. तत्रैतद्दर्शनं न युज्यते. तस्माद् द्वादशाहिकं कार्यम्.

NOTES:

  • {७/३११: Tऐत्. S. ७.४.९}*
  • {७/३१२: E२: त्र्युपसत्त्वं}*
  • {७/३१३: Tऐत्. S. ६.२.५}*
  • {७/३१४: E२: अप्रियं}*
  • {७/३१५: Tऐत्. Bर्. १.२.५.३}*
  • {७/३१६: E२: ५,४३६; E६: ३,४३}*
  • {७/३१७: E२: कुर्वत इति}*


____________________________________________


न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् // MS_७,४.१५ //

न वा द्वादशाहिकं कार्यम्. किं तर्हि. एकाहिकम्. किं कारणम्. चोदकेन द्वादशाहिकं प्राप्नोति, नामधेयेनैकाहिकम्. नामधेयं च चोदकाद् बलीयः. कुतः. प्रत्यक्षत्वात्. प्रत्यक्षं नामधेयम्, चोदकं त्व् आनुमानिकम्.
ननु विध्यन्तो ऽपि प्रत्यक्षः. सत्यं प्रकृतौ प्रत्यक्षो विध्यन्तः, विकृतौ त्व् आनुमानिकः, नामधेयं पुनर् विकृताव् अपि प्रत्यक्षम्, प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् ऐकाहिकं कार्यम्.
नन्व् अधिकार्यं नामधेयम् इत्य् उक्तम्. अत्रोच्यते, अधिकानाम् अशब्दत्वम्. अधिकानां शब्दो नास्ति. इमे ज्योतिरादयः शब्दाः कर्मनामधेयानीत्य् उक्तम्. अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वाद्{*७/३१८*} इति. यत् तु, अधिकागमात् तदाख्यं स्याद् इति. तत्र ब्रूमः, वचनाद् अधिकागमो न नामधेयेन. यत् तु, तेष्व् असत्सु शब्दस्याभावाद् इति. नैते कदाचिद् आयुरादिषु न सन्ति. कथं तेषाम् अभावे शब्दस्याभावो दृष्टः. यत् तु, ज्योतिष्टोमे नास्ति ज्योतिरादिः शब्द इति. कर्मान्तरत्वात्. ज्योतिष्टोम आयुरादिः शब्दो नास्ति, न धर्माभावात्. तस्माद् ऐकाहिकं विरुद्धं धर्मजातं कर्तव्यम् इति. अधिकागमात् तदाख्यं स्यात्. एकाहवद् इत्य् एतस्य द्वितीयव्याख्यापरिहारः. गौणः सन्न् अनु[६६]{*७/३१९*}वादमात्रम् अनर्थकं स्यात्. तस्मात् पूर्वोक्तेन न्यायेन नामधेयं धर्माणां प्रापकम् इति.

NOTES:

  • {७/३१८: MS १.४.२}*
  • {७/३१९: E२: ५,४३७; E६: ३,४४}*


____________________________________________


लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् // MS_७,४.१६ //

अथ यल् लिङ्गम् उपदिष्टम्, द्वादशोपसत्त्वदर्शनम्, तस्य परिहार उच्यते. लिङ्गं संघातधर्मः स्यात्. लिङ्गम् एतत्संघातधर्मः स्यात्. द्वादशाहो ऽहःसंघातः. स फलाय चोद्यते. द्वादशाहम् ऋद्धिकामा उपेयुर् इति. गवामयनम् अपि अहःसंघातान्तरम्. तस्मिन्न् एव कार्ये फलसिद्धौ विधीयते. तस्य तत्कार्यापत्त्या द्वादशाहधर्मान् गृह्णाति, न चोदकेन, द्रव्यवत्. यथा द्रव्ये व्रीहौ धर्माः श्रुतास् ते तत्कार्यापन्नेषु प्रतिनिधिभूतेषु{*७/३२०*} प्राप्यन्ते, न चोदकेन तद्वत्.

NOTES:

  • {७/३२०: E२: तत्कार्यापन्नेषु नीवारेषु प्रतिनिधिभूतेषु}*


____________________________________________


न वार्थधर्मत्वात् संघातस्य गुणत्वात् // MS_७,४.१७ //

नैतद् युक्तम्. कुतः. अर्थधर्मत्वात्. अपूर्वधर्मत्वाद् इत्य् अर्थः. अपूर्वधर्मो द्वादशोपसत्त्वं न संघातधर्मः. कस्मात्. संघातस्य गुणत्वात्. अहान्य् अत्र प्रधानानि. द्वादशाहेनेति द्वादशत्वं{*७/३२१*} तेषां गुणः. विशेषणम् इत्य् अर्थः. विशिष्य एव कार्यं प्रतीयते, न विशेषणे. यथा राजपुरुष आनीयताम् इत्य् उक्ते पुरुष आनीयते, न राजा. यथा च, मृष्टं भुङ्क्ते देवदत्त इत्य् उक्ते, न शाकं सूपो वा प्रतीयते. यद् एव प्रधानं तत् प्रतीयते. किम् अतः. अतो ऽहानि फलवन्ति, न संघातः. फलवतश् च धर्माः. तस्मान् न द्वादशोपसत्त्वं संघातधर्मः. एवं [६७]{*७/३२२*} चेन् न गवामयने कार्यापत्तितो धर्माः प्राप्यन्ते. अतो ऽपरिहारो ऽयम्.

NOTES:

  • {७/३२१: E२: द्वादशाहत्वं}*
  • {७/३२२: E२: ५,४३८; E६: ३,४४}*


____________________________________________


अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात्//६.४.१८//

यद् उक्तम्{*७/३२३*}, द्रव्यवद् इति. युक्तं द्रव्येषु. तत्र हि व्रीहिकार्यापन्ना नीवाराः कार्यापत्तितस् तद्धर्मांल् लभन्ते. इह पुनर् द्वादशोपसत्त्वं नैव संघातधर्म इत्य् अपदिष्टो हेतुः. तस्माद् अदृष्टान्तो द्रव्यवद् इति.
आह, कथं तर्हि इदं लिङ्गदर्शनम्. अत्रोच्यते,

NOTES:

  • {७/३२३: E२: यच् चोक्तम्}*


____________________________________________


प्रवृत्त्या नियतस्य लिङ्गदर्शनम् // MS_७,४.१९ //

गवामयने द्वादशाहिकं प्रथमम् अहः, प्रायणीयो ऽतिरात्रः. तस्य धर्मो द्वादशोपसत्त्वम्. तदुपादाने मुख्यस्यानुग्रहः. षडुपसत्त्वोपादाने जघन्यानां ज्योतिरादीनाम्, मुख्यस्य प्राप्तकालम् अनुग्रहम् अतिक्रमितुम् किंचित् कार्यं{*७/३२४*} नास्ति. अतस् तदनुग्रहार्थं द्वादशोपसत्त्वं भवति. तथा मुख्यया{*७/३२५*} प्रवृत्त्या नियतस्यैतद्दर्शनम्, न चोदकप्राप्त्या. यस्माच् चोदको नामधेयाद् अबलः. वक्ष्यति च, विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वम्{*७/३२६*}. मुख्यं वापूर्वचोदनाल् लोकवद्{*७/३२७*} इति.
अथ यद् द्वितीयं लिङ्गदर्शनम् उक्तम्, एकादशिन्यां विहारदर्शनम्. तत्रोच्यते,

[६८]{*७/३२८*}

NOTES:

  • {७/३२४: E२: कारणं}*
  • {७/३२५: E२: तस्मान् मुख्यया}*
  • {७/३२६: MS १२.२.२४}*
  • {७/३२७: MS १२.२.२५}*
  • {७/३२८: E२: ५,४३९; E६: ३,४५}*


____________________________________________


विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात् // MS_७,४.२० //

अनारभ्यैकादशिन्यां विहारः शिष्टः. तदादिप्रभवाः पशवः{*७/३२९*} स्युः. तथा{*७/३३०*} तान् एवानूचीनान् अहरहर् आलभेरन्, आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्ततः. अथ पुनः पर्यावर्तेष्व्{*७/३३१*} आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्तत इति. तद् अनारभ्यवादानां प्रकृत्यर्थत्वाज् ज्योतिष्टोमं प्रविष्टम्. तत्राह्नां बहुत्वस्याभावाद् असंभवाद् अपरां प्रकृतिं द्वादशाहम् आगतम्. तत्रापि पुनर् ज्योतिरादीनां पर्यावर्तेष्व् इत्य् एतन् न युज्यत इति तृतीयां प्रकृतिं गवामयने प्रविष्टम्{*७/३३२*}. एवम् आगतस्यैतद् दर्शनम् इति.

NOTES:

  • {७/३२९: E२: यथा हि प्रभवः पशवः; F२ (fन्.): ते यदि प्रभवः पशवः}*
  • {७/३३०: E२ ओम्. तथा}*
  • {७/३३१: E२: पुनर् ज्योतिरादीनां पर्यावर्तेष्व्}*
  • {७/३३२: E२: गवामयनम् आपन्नम्}*


____________________________________________