शबरभाष्यम् १-४ अध्यायाः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अध्यायः १:



अथातो धर्मजिज्ञासा // MS_१,१.१ //

लोके येष्व् अर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्य् एव सूत्रेष्व् इत्य् अवगन्तव्यम्. नाध्याहारादिभिर् एषां परिकल्पनीयो ऽर्थः, परिभाषितव्यो वा. एवं हि{*१/१*} वेदवाक्यान्य् एवैभिर् व्याख्यायन्ते. इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश् च व्याख्येयाः. तद् यत्नगौरवं{*१/२*} प्रसज्येत.
तत्र लोके ऽयम् अथशब्दो वृत्ताद् अनन्तरस्य प्रक्रियार्थो दृष्टः. न चेह किञ्चिद् वृत्तम् उपलभ्यते. भवितव्यं तु तेन, यस्मिन् सत्य् अनन्तरं धर्मजिज्ञासावकल्पते. तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति. तत् तु वेदाध्ययनम्. तस्मिन् हि सति सावकल्पते. नैतद् एवम्. अन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा युक्ता, प्राग् अपि च वेदाध्ययनात्.
उच्यते - तादृशीं{*१/३*} तु धर्मजिज्ञासाम् अधिकृत्याथशब्दं प्रयुक्तवान् आचार्यः, या वेदाध्ययनम् अन्तरेण न संभवति. कथम्? वेदवाक्यानाम् अनेकविधो विचार इह वर्तिष्यते. अपि च नैव वयम् इह [२]{*१/४*} वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः{*१/५*}. न ह्य् एतद् एकं वाक्यं पुरस्ताच् च वेदाध्ययनाद् धर्मजिज्ञासां प्रतिषेधिष्यति{*१/६*}, परस्ताच् चानन्तर्यं प्रकरिष्यति. भिद्येत हि तथा वाक्यम्. अन्या हि वचनव्यक्तिर् अस्य पुरस्ताद् वेदाध्यायनाद् धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्ताद् आनन्तर्यम् उपदिशतः{*१/७*}. वेदान् अधीत्य इत्य्{*१/८*} एकस्यां विधीयते ऽनूद्यानन्तर्यम्, विपरीतम् अन्यस्याम्. अर्थैकत्वाच् चैकवाक्यतां वक्ष्यति{*१/९*}. किं त्व्{*१/१०*} अधीते वेदे द्वयम् आपतति, गुरुकुलाच् च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि. तत्र गुरुकुलान् मा समावर्तिष्ट; कथं नु वेदवाक्यानि विचारयेद् इत्य् एवमर्थो ऽयम् उपदेशः.
यद्य् एवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः{*१/११*}. एवं हि समामनन्ति - वेदम् अधीत्य स्नायाद् इति{*१/१२*}. इह च वेदम् अधीत्य स्नास्यन् धर्मं जिज्ञासमान इमम् आम्नायम् अतिक्रामेत्. न चाम्नायो नामातिक्रमितव्यः.
तद् उच्यते - अतिक्रमिष्याम इमम् आम्नायम्. अनतिक्रामन्तो वेदम् अर्थवन्तं सन्तम् अनर्थकं कल्पयेम{*१/१३*}. दृष्टो हि तस्यार्थः कर्मावबोधनं नाम. न च तस्याध्ययनमात्रात्{*१/१४*} तत्रभवन्तो याज्ञिकाः फलं समामनन्ति. यद् अपि च समामनन्तीव, तत्रापि - द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इत्य्{*१/१५*} अर्थवादतां वक्ष्यति. न चाधीतवेदस्य स्नानानन्तर्यम् एतद् विधीयते. न ह्य् अत्रानतर्यस्य वक्ता कश्चिच् छब्दो ऽस्ति. पूर्वकालतायां हि{*१/१६*} क्त्वा स्मर्यते, नानन्तर्ये.
दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत. लक्षणया त्व् एषो ऽर्थः स्यात्. न चेदं स्नानम् अदृष्टार्थं विधीयते. किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालम् आहुः वेदम् अधीत्य स्नायाद्, गुरुकुलान् मा समावर्तिष्टेत्य् अदृष्टार्थतापरिहारायैव.
[३]{*१/१७*} तस्माद् वेदाध्ययनम् एव पूर्वम् अभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्य सामर्थ्यम्. न ब्रूमो ऽन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदम् अधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्यार्थः.
अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन{*१/१८*}, यथा क्षेमसुभिक्षो ऽयं देशः, अतो ऽहम् अस्मिन् देशे प्रतिवसामीति. एवम् अधीतो वेदो धर्मजिज्ञासायां हेतुर् ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्य् अतःशब्दस्य सामर्थ्यम्. धर्माय हि वेदवाक्यानि विचारयितुम् अनधीतवेदो न शक्नुयात्. अतः, एतस्मात् कारणात्, अनन्तरं धर्मं जिज्ञासितुम् इच्छेद् इत्य् अतःशब्दस्यार्थः.
धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः{*१/१९*} कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति{*१/२०*}. कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति शेषलक्षणेन{*१/२१*} व्याख्यातम्{*१/२२*}. क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्य् एतासां प्रतिज्ञानां पिण्डस्य एतत् सूत्रम् अथातो धर्मजिज्ञासेति.
धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा. स चेत् प्रसिद्धः, न जिज्ञास्यः{*१/२३*}. अथाप्रसिद्धः, नतराम्. तद् एतद्{*१/२४*} अनर्थकं धर्मजिज्ञासाप्रकरणम्.
अथवार्थवत्. धर्मं प्रति हि विप्रतिपन्ना बहुविदः. केचिद् अन्यं धर्मम् आहुः, केचिद् अन्यम्. सो ऽयम् अविचार्य प्रवर्तमानः कंचिद् एवोपाददानो विहन्येतानर्थं चर्च्छेत्. तस्माद् धर्मो जिज्ञासितव्यः{*१/२५*}. स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे.
तद् अभिधीयते -

NOTES:

  • {१/१: TB: एवं हि; TA: एवं सति; E१,२,३,५,६: एवं}*
  • {१/२: TA, TB: तद् यत्न-; E१: प्रयत्न-; E२,३,६: इति प्रयत्न-; E५: इति यत्न-}*
  • {१/३: E२,३,५, TA, TB, ŚV: तादृशीं; E१,६: मादृशां}*
  • {१/४: E२: १,४; E३: २३; E५: १,९; E६: १,१}*
  • {१/५: E२,५; हिन्तेर् शिष्मः fओल्ग्त् बेइ TA: नापि परस्ताद् आनन्तर्यम्, बेइ E१,३: परस्ताच् च; नछ् Kउमारिल, ŚV १.८४-८५ wउर्दे दिएस् वोन् एइनिगेन् हिन्zउगेfüग्त् (केचिद् अध्याहरन्ति)}*
  • {१/६: E१,२,३,५,६, TB; TA, E१ (व्.ल्.): प्रतिषेधयिष्यति}*
  • {१/७: E१,५, TA, TB; E२,३,६: प्रतिषेधति...उपदिशति}*
  • {१/८: E१,२,३,६, TA; E६, M.परि.: वेदं नानधीत्य; TB: वेदं नाधीत}*
  • {१/९: MS २.१.४६: अर्थैNOTES:अकत्वाद् एकं वाक्यम्, साकाङ्क्षं चेद् विभागे स्यात्}*
  • {१/१०: E२,३,५, TA, TB, Tआत्प्.; E१,६: किं च}*
  • {१/११: E५; E१,२,३,६, TA: पूर्वं गम्यते, TB: पूर्वम्}*
  • {१/१२: BGSऊ. II.६.१ (fरग्लिछ्, ओब् wइर्क्लिछ् दिएसे Sतेल्ले गेमेइन्त् इस्त्}*
  • {१/१३: E१,२,३,५,६;, TA, TB: अवकल्पयेम}*
  • {१/१४: E१,२,३,६, TA; E५, TB: तत्र}*
  • {१/१५: MS ४.३.१}*
  • {१/१६: E५, TB; हि fएह्ल्त् इन् E१,२,३,६, TA}*
  • {१/१७: E२: १,८; E३: २८; E५: १,१४; E६: १,२}*
  • {१/१८: E५, Tआत्प्.; E१,२,३,६, TA, TB: हेत्वर्थः}*
  • {१/१९: पुनः fएह्ल्त् इन् TA, TB}*
  • {१/२०: MS १.१.२}*
  • {१/२१: E१,२,३,५,६, TA, Kआश्., Nय्.रत्.; TB, Tआत्प्.: शेषलक्षणे}*
  • {१/२२: MS ३-१२}*
  • {१/२३: TA, TB, Kआश्.; E१,२,३,५,६, Nय्.रत्.: जिज्ञासितव्यः}*
  • {१/२४: E१,२,३,५,६, TA; TB: उभयत्रापि}*
  • {१/२५: TB; E१,२,३,५,६, TA: जिज्ञासितव्य इति}*


____________________________________________


चोदनालक्षणो ऽर्थो धर्मः // MS_१,१.२ //

चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य[४]{*१/२६*}चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्.
नन्व् अतथाभूतम् अप्य् अर्थं ब्रूयाच् चोदना, यथा यत्किंचन लौकिकं वचनं नद्यास् तीरे फलानि सन्तीति. तत् तथ्यम् अपि भवति, वितथम् अपि भवतीति.

उच्यते - विप्रतिषिद्धम् इदम् अभिधीयते{*१/२७*} ब्रवीति च वितथं चेति. ब्रवीतीति उच्यते ऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति. यस्मिंश् च निमित्तभूते सत्य् अवबुध्यते, सो ऽवबोधयति. यदि च चोदनायां सत्याम् अग्निहोत्रात् स्वर्गो भवतीत्य् अवगम्यते{*१/२८*}, कथम् उच्यते न तथा भवतीति. अथ न तथा भवति{*१/२९*}, कथम् अवबुध्यते. असन्तम् अर्थम् अवबुध्यत इति विप्रतिषिद्धम्.
न च स्वर्गकामो यजेतेत्य्{*१/३०*} अतो वचनात् संदिग्धम् अवगम्यते भवति वा स्वर्गो न वा भवतीति. न च निश्चितम् अवगम्यमानम् इदं मिथ्या स्यात्. यो हि जनित्वा प्रध्वंसते नैतद् एवम् इति, स मिथ्याप्रत्ययः. न चैष कालान्तरे पुरुषान्तरे ऽवस्थान्तरे देशान्तरे वा विपर्येति. तस्माद् अवितथः. तस्माद् अवितथः.
यत् तु लौकिकं वचनम्, तच् चेत् प्रत्ययितात् पुरुषाद् इन्द्रियविषयं वा, अवितथम् एव तत्. अथाप्रत्ययितात् पुरुषाद् अनिन्द्रियविषयं वा, तत्{*१/३१*} पुरुषबुद्धिप्रभवम् अप्रमाणम्. अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात्. अपरस्मात् पौरुषेयाद् वचनाद् अवगतम् इति चेत्, तद् अपि तेनैव तुल्यम्. नैवंजातीयकेष्व् अर्थेषु पुरुषवचनं प्रामाण्यम् उपैति, जात्यन्धानाम् इव वचनं रूपविशेषेषु.
नन्व् अविदुषाम्{*१/३२*} उपदेशो नावकल्पते. उपदिष्टवन्तश् च मन्वादयः. तस्मात् पुरुषाः{*१/३३*} सन्तो विदितवन्तश्{*१/३४*} च. यथा चक्षुषा रूपम् उपलभ्यत इति दर्शनाद् एवावगतम्.
उच्यते - उपदेशो{*१/३५*} हि व्यामोहाद् अपि भवति. असति व्यामोहे वेदाद् अपि भवति. अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषः वेदेति भवति प्रत्ययः, न एवम् अयम् अर्थ इति. विप्लवते खल्व् अपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः. न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणम् अस्ति.
ननु सामान्यतो दृष्टं भविष्यति{*१/३६*}. पौरुषेयं वचनं वितथम् उपलभ्य वचनसामान्याद्{*१/३७*} वेदवचनं मिथ्येत्य् अनुमीयते{*१/३८*}.
न, अन्यत्वात्. न ह्य् अन्यस्य वितथभावे{*१/३९*} ऽन्यस्य वैतथ्यं भवितुम् अर्हति{*१/४०*}, अन्यत्वाद् एव. न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुम् अर्हति. अपि च पुरुषवचनसाधर्म्याद् वेदवचनं वितथम्{*१/४१*} इत्य् अनुमानम्{*१/४२*}. प्रत्यक्षस् तु वेदवचने{*१/४३*} प्रत्ययः. न चानुमानं प्रत्यक्षविरोधि{*१/४४*} प्रमाणं भवति{*१/४५*}. तस्माच् चोदनालक्षणो ऽर्थः{*१/४६*} श्रेयस्करः. एवं तर्हि श्रेयस्करो जिज्ञासितव्यः. किं धर्मजिज्ञासया? उच्यते - य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते. कथम् अवगम्यते{*१/४७*}? यो हि यागम् अनुतिष्ठति, तं धार्मिक इति समाचक्षते. यश् च यस्य कर्ता, स तेन व्यपदिश्यते{*१/४८*}, यथा पाचको लावक इति. तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स एव{*१/४९*} धर्मशब्देनोच्यते. न केवलं लोके, वेदे ऽपि -
यज्ञेन यज्ञम् अयजन्त देवाः/
तानि धर्माणि प्रथमान्य् आसन्//

इत्य्{*१/५०*} यजतिशब्दवाच्यम्{*१/५१*} एव धर्मं{*१/५२*} समानन्ति. उभयम् इह चोदनया लक्ष्यते, अर्थो ऽनर्थश् च. को ऽर्थः? यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः? यः प्रत्यवायाय श्येनो वज्र इषुर् इत्य् एवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्य् अर्थग्रहणम्{*१/५३*}. कथं पुनर् असाव् अनर्थः? हिंसा हि सा, सा च{*१/५४*} प्रतिषिद्धा{*१/५५*}. कथं पुनर् असाव् अनर्थः कर्तव्यतयोपदिश्यते{*१/५६*}? उच्यते - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते. यो हि हिंसितुम् इच्छेत्, तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः. श्येनेनाभिचरन् यजेतेति{*१/५७*} हि समामनन्ति, नाभिचरितव्यम् इति.
नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुम्, चोदना[६]{*१/५८*}लक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. एकं हीदं वाक्यम्. तद् एवं सति भिद्येत.
उच्यते - यत्र वाक्याद् एवार्थो{*१/५९*} ऽवगम्यते, तत्रैवम्. तत् तु वैदिकेषु, न सूत्रेषु. अन्यतो ऽवगते ऽर्थे सूत्रम् एवमर्थम्{*१/६०*} इत्य् अवगम्यते, तेन चैकदेशः सूत्र्यत इति{*१/६१*} सूत्रम्. तत्र भिन्नयोर् एव वाक्ययोर् इमाव् एकदेशाव् इत्य् अवगन्तव्यम्. अथवा अर्थस्य सतश् चोदनालक्षणस्य धर्मत्वम् उच्यत{*१/६२*} इत्य् एकार्थम्{*१/६३*} एवेति.

NOTES:

  • {१/२६: E२: १,१४; E३: ३६; E५: १,२०; E६: १,३}*
  • {१/२७: E५, TB, TC, Kआश्., Nय्. रत्.; E१,२,३,६, TA, A: उच्यते}*
  • {१/२८: TB, TC; E१,२,३,५,६, TA, A: गम्यते}*
  • {१/२९: TB, TC; E१,२,३,५,६, TA, A: भवतीति}*
  • {१/३०: E१,२,३,५,६, TA, A; TC, Tआत्प्.: अग्निहोत्रं जुहुयात् स्वर्गकाम; TB: अग्निहोत्रात् स्वर्गो भवति}*
  • {१/३१: E५, TA, TB, TC, A; E१,२,३,६: तावत्}*
  • {१/३२: व्.ल्.: न च विदुषां (NR अद् ŚV, S.१५५); Mइत्तेइलुन्ग् वोन् Pरोf. Sलजे}*
  • {१/३३: E५, TA, TB, TC, A; E१,२,३,६: पुरुषात्}*
  • {१/३४: E१,२,३,५,६, TA, A; TB, TC: विदितवन्तः}*
  • {१/३५: E५, TA, TB, TC, Tआत्प्., Kआश्.; E१,२,३,६, Nय.रत्.: उपदेशा...भवन्ति...भवन्ति}*
  • {१/३६: TB, TC, Kआश्.; E१,२,३,५,६, TA, A, Tआत्प्. ओम्}*
  • {१/३७: TC, Tआत्प्., Kआश्.; E१,२,३,५,६, TA, TB, A: -साम्याद्}*
  • {१/३८: TC, A, Kआश्.: वेदवचनं मिथ्येत्य् अनुमीयते; E१,२,३,५,६, TA: इदम् अपि वितथम् अवगम्य-ते; Tआत्प्.: वैदिकम् अपि तथा स्यात्}*
  • {१/३९: E१,२,३,५,६, TA, TB, A; TC, Kआश्.: वैतथ्ये}*
  • {१/४०: E१,२,३,५,६, TA; TB, TC, Tआत्प्.: भवति}*
  • {१/४१: E१,२,३,५,६, TA, TB, TC; A, Kआश्., Nय्.रत्.: मिथ्या; Tआत्प्.: अप्रमाणम्}*
  • {१/४२: TA, A, Tआत्प्., Kआश्., Nय्.रत्.; E५, TB, TC: अनुमानाद् अवगम्यते; E१,२,३,६: अनुमानं व्यप-देशाद् अवगम्यते}*
  • {१/४३: TA, TB, TC, A, Tआत्प्., Kआश्., TSP; E१,२,३,५,६, Nय्.रत्.: वेदवचनेन}*
  • {१/४४: E१,२,३,५,६, TA, A; TB, TC: -विरोधे; Tआत्प्., Nय्.रत्.: -विरुद्धम्}*
  • {१/४५: E१,२,३,५,६, TA, TB, A, TSP; TC, Tआत्प्.: भवितुम् अर्हति, Nय्.रत्.: आत्मानं लभते}*
  • {१/४६: TA, TC, Kआश्., Nय्.रत्. ओम्. ऽर्थः}*
  • {१/४७: TA, TB, TC, A, TSP; E१,२,३,५,६: अवगम्यताम्}*
  • {१/४८: E१,२,३,५,६, TA, A; TB, TC: समाख्यायते, TSP: आख्यायते}*
  • {१/४९: E२,३,५,६ TC, TSP; E१, TB, TA, A ओम्. एव}*
  • {१/५०: Tऐत्.S. ३.५.११.५}*
  • {१/५१: TB, TC: -वाच्ये}*
  • {१/५२: TB, TC: धर्मशब्दं}*
  • {१/५३: TB, TC, Kआश्.: इत्य् एवमर्थम् अर्थग्रहनम्}*
  • {१/५४: E५, TA, TB, TC, Tआत्प्., Kआश्.; E१,२,३,६: हिंसा च}*
  • {१/५५: TB, TC; E१,२,३,५,६, TA, A: प्रतिषिद्धेति}*
  • {१/५६: E१,२,३,५,६, TA, TB, Kआश्., Nय. रत्.: कर्तव्यतया; A, Tआत्प्., Kआश्., Nय्.रत्.: कर्तव्या}*
  • {१/५७: Āप्ŚS २२.४.१३ (१७)}*
  • {१/५८: E२: १,२२; E३: ९६; E५: १,३८; E६: १,४}*
  • {१/५९: TB, TC, Kआश्.; E१,२,३,५,६, TA, A, Tआत्प्. ओम्. एव}*
  • {१/६०: TB, TC, Kआश्.; E१,२,३,५,६, TA, A: एवमर्थम् इदम्}*
  • {१/६१: Vग्ल्. YD, E१, S.२/२३-२४: सूचनात् सूत्रम्; सूचयति तांस् तान् अर्थविशेषान् इति सूत्रम्/}*
  • {१/६२: Tआत्प्., Kआश्. ओम्. उच्यते}*
  • {१/६३: E१,२,३,५,६, TA, TB, A, Kआश्., Nय्.रत्.; TC, Tआत्प्.: एकार्थत्वम्}*


____________________________________________


तस्य निमित्तपरीष्टिः // MS_१,१.३ //

उक्तम् अस्माभिश् चोदनानिमित्तं धर्मस्य ज्ञानम् इति. तत् प्रतिज्ञामात्रेणोक्तम्. इदानीं तस्य निमित्तं परीक्षिष्यामहे, किं चोदनैवोतान्यद्{*१/६४*} अपीति. तस्मान् न तावन् निश्चीयते चोदनालक्षणो ऽर्थो धर्म इति.
तद् उच्यते -

NOTES:

  • {१/६४: E५, TA, TB, TC, A; E१,२,३,६: इत्य् अन्यद्}*


____________________________________________


सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तम्, विद्यमानोपलंभनत्वात् // MS_१,१.४ //

इदं परीक्ष्यते - प्रत्यक्षं तावद् अनिमित्तम्. किं कारणम्? एवंलक्षणकं हि तत् - सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्. सतीन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर् जायते, तत् प्रत्यक्षम्. भविष्यंश् चैषो ऽर्थो न ज्ञानकाले ऽस्ति{*१/६५*}. सतश् चैतद् उपलम्भनम्, नासतः. अतः प्रत्यक्षम् अनिमित्तम्.
बुद्धिर् वा जन्म वा संनिकर्षो वेति नैषां कस्यचिद् अवधारणार्थम् एतत् सूत्रम्. सतीन्द्रियार्थसंप्रयोगे, नासतीत्य् एतावद् अवधार्यते. अनेकस्मिन्न् अवधार्यमाणे भिद्येत वाक्यम्. प्रत्यक्षपूर्वकत्वाच् चानुमानोपमानार्थापत्तीनाम् अप्य् अकारणत्वम्{*१/६६*}. अभावो ऽपि नास्ति, यतः -

NOTES:

  • {१/६५: TB, TC; E१,२,३,५,६, TA, A: अस्तीति}*
  • {१/६६: E१,२,३,५,६, TA, A: अकारणत्वम् इति}*


____________________________________________


औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे, तत् प्रमाणं बादरायणस्य, अनपेक्षत्वात् // MS_१,१.५ //

औत्पत्तिक इति नित्यं ब्रूमः. उत्पत्तिर् हि{*१/६७*} भाव उच्यते लक्षणया. अवियुक्तः शब्दार्थयोर् भावः संबन्धेन{*१/६८*}, नोत्पन्नयोः पश्चात् संबन्धः. औत्पत्तिकः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिर् अनवगतस्य{*१/६९*}. कथम्? उपदेशो हि भवति. उपदेश इति विशिष्टस्य शब्दस्योच्चारणम्. अव्यतिरेकश् च भवति तस्य{*१/७०*} ज्ञानस्य. न हि तद् उत्पन्नं{*१/७१*} ज्ञानं विपर्येति. यच् च नाम ज्ञानम् उत्पन्नं{*१/७२*} न विपर्येति, न तच् छक्यते वक्तुं नैतद् एवम् इति, यथा विज्ञायते{*१/७३*}, न तथा भवति, यथैतन् न विज्ञायते, तथैतद् इति. अन्यद् अस्य हृदये, अन्यद् वाचि स्यात्. एवं वदतो विरुद्धम् इदम् अवगम्यत{*१/७४*} अस्ति नास्ति चेति{*१/७५*}. तस्मात् तत् प्रमाणम्, अनपेक्षत्वात्. न ह्य् एवं सति प्रत्ययान्तरम् अपेक्षितव्यं पुरुषान्तरं वा. स्वयंप्रत्ययो{*१/७६*} हि असौ. बादरायणस्येदं{*१/७७*} मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम्.
वृत्तिकारस् त्व् अन्यथेमं ग्रन्थं वर्णयांचकार तस्य निमित्तपरीष्टिर् इत्य् एवमादिम् - न परीक्षितव्यं निमित्तम्. प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम्. अतस् तद् अपि न परीक्षितव्यम्.
ननु{*१/७८*} व्यभिचारात् परीक्षितव्यं निमित्तम्{*१/७९*}. शुक्तिका हि रजतवत् प्रकाशते यतस्, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच् चानुमानादीन्य् अपि. तत्रापरीक्ष्य प्रवर्तमानो ऽर्थाद् विहन्येत अनर्थं चाप्नुयात् कदाचित्.
नैतद् एवम्. यत् प्रत्यक्षम्, [८]{*१/८०*} न तद् व्यभिचरति. यद् व्यभिचरति, न तत् प्रत्यक्षम्. किं तर्हि प्रत्यक्षम्?
तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम्{*१/८१*}.
यद्विषयं ज्ञानम्, तेनैव संप्रयोग इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत् प्रत्यक्षम्. यद् अन्यविषयं ज्ञानम् अन्यसंप्रयोगे भवति, न तत् प्रत्यक्षम्. कथं पुनर् इदम् अवगम्यत इदम् तत्संप्रयोगे{*१/८२*}, इदम् अन्यसंप्रयोग{*१/८३*} इति. यन् नान्यसंप्रयोगे, तत् तत्संप्रयोगे. एतद्विपरीतम् अन्यसंप्रयोग इति. कथं ज्ञायते{*१/८४*}, यदा हि शुक्तिकायाम् अपि रजतं मन्यमनो रजतसंनिकृष्टं मे चक्षुर् इति मन्यते? बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम्, मिथ्या-ज्ञानम् इदम् इति, तद् अन्यसंप्रयोगे, विपरीतं तत्संप्रयोग इति. प्राग् बाधकज्ञानोत्पत्तेः कथम् अवगम्यते, यदा न तत्काले संयग्ज्ञानस्य मिथ्याज्ञानस्य च कश्चिद् विशेषः? यदा{*१/८५*} क्षुदादिभिर्{*१/८६*} उपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर् वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु संयग्ज्ञानम्. इन्द्रियमनोर्थसंनिकर्षो हि ज्ञानस्य{*१/८७*} हेतुः, असति तस्मिन् अज्ञानात्{*१/८८*}. तदन्तर्गतो दोषो मिथ्याज्ञानस्य हेतुः. दुष्टेषु हि ज्ञानं मिथ्या भवति. कथम् अवगम्यते? दोषापगमे संप्रतिपत्तिदर्शनात्. कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद् दोषम् उपलभेमहि{*१/८९*}, प्रमाणाभावाद् अदुष्टम् इति मन्येमहि. तस्माद् यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति.
ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः. प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः{*१/९०*} स्वप्ने. जाग्रतो ऽपि स्तम्भ इति वा कुड्यम्{*१/९१*} इति वा प्रत्यय एव भवति. तस्मात् सो ऽपि निरालम्बनः.
उच्यते - स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता, कथं विपर्यसिष्यति{*१/९२*}? स्वप्ने ऽप्य् एवम् एव सुपरिनिश्चितासीत् प्राक्{*१/९३*} प्रबोधनात्{*१/९४*}. न तत्र कश्चिद् विशेष इति चेत्{*१/९५*}, न, स्वप्ने विपर्ययदर्शनाद् अविपर्य[९]{*१/९६*}याच् चेतरस्मिन्. तत्सामान्याद् इतरत्रापि भविष्यतीति चेत्. यदि प्रत्ययत्वात् स्वप्नप्रत्ययस्य मिथ्याभावः, जाग्रत्प्रत्ययस्यापि भवितुम्{*१/९७*} अर्हति. अथ प्रतीतिस् तथाभावस्य हेतुः{*१/९८*}, न शक्यते प्रत्ययाद् अयं{*१/९९*} अन्य इति वदितुम्{*१/१००*}. अन्यतस् तु{*१/१०१*} स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययाद् अवगतः. कुत इति चेत्. सनिद्रस्य मनसो दौर्बल्यान् निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च. सुषुप्तस्य प्रत्ययाभाव एव{*१/१०२*}. अचेतयन् एव हि सुषुप्त इत्य् उच्यते. तस्माज् जाग्रतः प्रत्ययो न{*१/१०३*} मिथ्येति. ननु जाग्रतो ऽपि करणदोषः स्यात्? यदि स्यात्, अवगम्येत. स्वप्नदर्शनकाले ऽपि नावगम्यत इति चेत्. तन् न{*१/१०४*}. प्रबुद्धो ह्य् अवगच्छति - निद्राक्रान्तं मे मन आसीद् इति.
शून्यस् तु. कथम्? अर्थज्ञानयोर् आकारभेदं नोपलभामहे. प्रत्यक्षा च नो बुद्धिः. अतस् तद्भिन्नम् अर्थरूपं नाम न किंचिद् अस्तीति पश्यामः.
स्याद्{*१/१०५*} एतद् एवम्, यद्य् अर्थाकारा बुद्धिः स्यात्. निराकारा तु नो बुद्धिः, आकारवान् बाह्यो ऽर्थः.
स हि{*१/१०६*} बहिर्देशसंबद्धः प्रत्यक्षम् उपलभ्यते. अर्थविषया हि प्रत्यक्षबुद्धिर् न बुद्ध्यन्तरविषया. क्षणिका हि सा न बुद्ध्यन्तरकालम् अवस्थास्यत इति{*१/१०७*}. उत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवद् इति यद्य्{*१/१०८*} उच्येत{*१/१०९*}, तन् न. न ह्य् अज्ञाते ऽर्थे कश्चिद् बुद्धिम् उपलभते, ज्ञाते त्व् अनुमानाद् अवगच्छति. तत्र यौगपद्यम् अनुपपन्नम्.
ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात{*१/११०*} इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. सत्यम्. पूर्वं बुद्धिर् उत्पद्यते, न [१०]{*१/१११*} तु पूर्वं ज्ञायते. भवति हि कदाचिद् एतत्, यज् ज्ञातो{*१/११२*} ऽर्थः सो ऽज्ञात इत्य् उच्यते. न च अर्थव्यपदेशम् अन्तरेण बुद्धेः रूपोपलम्भनम्{*१/११३*}. तस्मान् नाव्यपदेश्या{*१/११४*} बुद्धिर्, अव्यपदेश्यं च नः प्रत्यक्षम्{*१/११५*}. तस्माद् अप्रत्यक्षा बुद्धिः.
अपि च कामम् एकरूपत्वे बुद्धेर् एवाभावः, न त्व्{*१/११६*} अर्थस्य प्रत्यक्षस्य सतः{*१/११७*}. न चैकरूप्यम्. निराकाराम्{*१/११८*} एव हि बुद्धिम् अनुमिमीमहे, साकारं चार्थं प्रत्यक्षम् एवावगच्छामः. तस्माद् अर्थालम्बनः प्रत्ययः.
अपि च नियतनिमित्तस् तन्तुष्व् एवोपादीयमानेषु पटप्रत्ययः. इतरथा तन्तूपादाने{*१/११९*} ऽपि कदाचिद् घटबुद्धिर् अविकलेन्द्रियस्य स्यात्. न चैवम् अस्ति. तस्मान्{*१/१२०*} न निरालम्बनः प्रत्ययः. अतो न व्यभिचरति प्रत्यक्षम्.
अनुमानं ज्ञातसंबन्धस्य एकदेशदर्शनाद् एकदेशान्तरे ऽसंनिकृष्टे ऽर्थे बुद्धिः. तत् तु द्विविधं प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च. तत्र{*१/१२१*} प्रत्यक्षतोदृष्टसंबन्धं यथा धूमाकृतिदर्शनाद् अग्न्याकृतिविज्ञानम्. सामान्यतोडृष्टसंबन्धं च यथा देवदत्तस्य गतिपूर्विकं देशान्तरप्राप्तिम् उपलभ्यादित्ये ऽपि{*१/१२२*} गतिस्मरणम्.
शास्त्रं शब्दविज्ञानाद् असंनिकृष्टे ऽर्थे विज्ञानम्.
उपमानम् अपि सादृश्यम् असंनिकृष्टे ऽर्थे बुद्धिम् उत्पादयति, यथा गवयदर्शनं गोस्मरणस्य.
अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना, यथा जीवतो देवदत्तस्य{*१/१२३*} गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना.
अभावो ऽपि प्रमाणाभावो नास्तीत्य् अस्यार्थस्यासंनिकृष्टस्य. तस्मात् प्रसिद्धत्वान् न परीक्षितव्यं निमित्तम्.
ननु प्रत्यक्षादीन्य् अन्यानि भवन्तु नाम प्रमाणानि, शब्दस् तु न प्रमाणम्. कुतः -
अनिमित्तं विद्यमानोपलम्भनत्वात्{*१/१२४*}.
अनिमित्तम् अप्रमाणं शब्दः. यो ह्य् उपलम्भनविषयो [११]{*१/१२५*} नोपलभ्यते, स नास्ति, यथा शशस्य विषाणम्. उपलम्भनानि{*१/१२६*} चेन्द्रियाणि पश्वादीनाम्. न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते. अतो नेष्टिः पशुफला. कर्मकाले च कर्मफलेन{*१/१२७*} भवितव्यम्. यत्कालं हि
मर्दनम्, तत्कालं मर्दनसुखम्.
कालान्तरे फलं दास्यतीति चेत्, न, न कालान्तरे फलम् इष्टेर् इत्य् अवगच्छामः. कुतः? यदा तावद् असौ विद्यमाना आसीत्, तदा फलं न दत्तवती. यदा फलम् उत्पद्यते, तदासौ नास्ति. असती च कथं दास्यति? अपि च कर्मकाल एव फलं श्रूयते - यागः करणम् इति वाक्याद्{*१/१२८*} अवगम्यते, करणं चेद् उत्पन्नम्, कार्येण भवितव्यम् इति{*१/१२९*}. प्रत्यक्षं च फलकारणम् अन्यद् उपलभामहे{*१/१३०*}. न च दृष्टे कारणे सत्य् अदृष्टं कल्पयितुं शक्यते{*१/१३१*}, प्रमाणाभावात्. एवं दृष्टापचारस्य वेदस्य स्वर्गाद्य् अपि फलं न भवतीति मन्यामहे.
दृष्टविरुद्धम् अपि भवति किंचिद् वैदिकं{*१/१३२*} वचनम्. पात्रचयनं विधायाह - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति{*१/१३३*} प्रत्यक्षं शरीरं{*१/१३४*} व्यपदिशति. न च तत् स्वर्गं लोकं याति. प्रत्यक्षं हि तद् दह्यते. न चैष यातीति विधिशब्दः. एवंजातीयकं च प्रमाणविरुद्धं वचनम् अप्रमाणम् अम्बुनि मज्जन्त्य् अलाबूनि, ग्रावानः प्लवन्त इति{*१/१३५*} यथा. तत्सामान्याद् अग्निहोत्रादिचोदनास्व्{*१/१३६*} अप्य् अनाश्वासः. तस्मान् न चोदनालक्षणो ऽर्थो धर्मः.
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम्{*१/१३७*}.
तुशब्दः पक्षं व्यावर्तयति. अपौरुषेयः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्यार्थस्य{*१/१३८*} ज्ञानं प्रत्यक्षादिभिर्{*१/१३९*} अनवगम्यमानस्य. तथा च{*१/१४०*} चोदनालक्षणः संयक्प्रत्यय{*१/१४१*} इति. पौरुषेये हि सति संबन्धे{*१/१४२*} यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत. परप्रत्ययो [१२]{*१/१४३*} हि तदा{*१/१४४*} स्यात्. अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीम् अन्यतः पुरुषाद् अवगमः{*१/१४५*}. ब्रवीतीत्य्{*१/१४६*} उच्यत अवबोधयति{*१/१४७*}, बुध्यमानस्य निमित्तम् भवतीति{*१/१४८*}. शब्दे चेन्{*१/१४९*} निमित्तभूते{*१/१५०*} स्वयम् अवबुध्यते{*१/१५१*}, कथं विप्रलब्धं ब्रूयान् नैतद् एवम् इति. न चास्य चोदना स्याद् वा न वेति सांशयिकं प्रत्ययम् उत्पादयति. न च मिथ्यैतद् इति कालान्तरे देशान्तरे ऽवस्थान्तरे पुरुषान्तरे वा पुनर् अव्यपदेश्यः प्रत्ययो{*१/१५२*} भवति. यो ऽप्य् अन्यप्रत्ययविपर्यासं{*१/१५३*} दृष्ट्वात्रापि विपर्यसिष्यतीत्य् आनुमानिकः प्रत्यय उत्पद्यते, सो ऽप्य् अनेन प्रत्यक्षेण प्रत्ययेन{*१/१५४*} विरुध्यमानो बाध्यते. तस्माच् चोदनालक्षण एव धर्मः.
स्याद् एतद् एवम्{*१/१५५*} - नैव शब्दस्यार्थेनास्ति{*१/१५६*} संबन्धः, कुतो ऽस्य पौरुषेयता वेति. कथम्? स्याच् चेद् अर्थेन संबन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्,

यदि{*१/१५७*} संश्लेषलक्षणं संबन्धम्{*१/१५८*} अभिप्रेत्योच्यते. कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावयौनादयस्{*१/१५९*} तु संबन्धाः शब्दस्यानुपपन्ना एवेति.
उच्यते - यो ऽत्र व्यपदेश्यः संबन्धः, तम् एकं न व्यपदिशति भवान्, प्रत्यय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः संबन्धस् तम्{*१/१६०*} इति. आह - यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते - सर्वत्र नो दर्शनं प्रमाणम्. प्रत्यायकेति हि प्रत्ययं दृष्ट्वावगच्छामः, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययम् अदृष्ट्वा. यावत्कृत्वः श्रुताद् अर्थावगमः. यथा चक्षुर् द्रष्ट्र् न बाह्येन प्रकाशेन विना प्रकाशयतीत्य् अद्रष्टृ न भवति.
यदि [१३]{*१/१६१*} प्रथमश्रुतो न प्रत्याययति, कृतकस् तर्हि शब्दस्यार्थेन संबन्धः. कुतः? स्वभावतो ह्य् असंबन्धाव् एतौ शब्दार्थौ. मुखे हि शब्दम् उपलभामहे, भूमाव् अर्थम्. शब्दो ऽयं न त्व् अर्थः, अर्थो ऽयं न शब्देति च व्यपदिशन्ति. रूपभेदो ऽपि भवति. गौर् इतीमं शब्दम् उच्चारयन्ति, सास्नादिमन्तम् अर्थम् अवबुध्यन्त{*१/१६२*} इति. पृथग्भूतयोश् च यः संबन्धः, स{*१/१६३*} कृतको दृष्टः, यथा रज्जुघटयोर् इति. अथ गौर् इत्य् अत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवान् Uपवर्षः. श्रोत्रग्रहणे ह्य् अर्थे लोके शब्दशब्दः प्रसिद्धः. ते च श्रोत्रग्रहणाः.
यद्य् एवम्, अर्थप्रत्ययो नोपपद्यते. कथम्? एकैकाक्षरविज्ञाने ह्य्{*१/१६४*} अर्थो नोपलभ्यते. न चाक्षरव्यतिरिक्तो ऽन्यः कश्चिद् अस्ति समुदायो नाम, यतो ऽर्थप्रतिपत्तिः स्यात्. यदा हि{*१/१६५*} गकारः, न तदौकारादिविसर्जनीयौ. यदौकारविसर्जनीयौ, न तदा गकारः. अतो गकारादिव्यतिरिक्तो ऽन्यो गोशब्दो{*१/१६६*} ऽस्ति, यतो ऽर्थप्रतिपत्तिः स्यात्. अन्तर्हिते ऽपि{*१/१६७*} शब्दे स्मरणाद् अर्थप्रत्यय इति चेत्{*१/१६८*}, न. स्मृतेर् अपि क्षणिकत्वाद् अक्षरैस् तुल्यता.
पूर्ववर्णजनितसंस्कारसहितो ऽन्त्य वर्णः प्रत्यायक{*१/१६९*} इत्य् अदोषः. नन्व् एवम् अपि{*१/१७०*} शब्दाद् अर्थं प्रतिपद्यामह इति लौकिकं वचनम् अनुपपन्नं स्यात्{*१/१७१*}.
उच्यते - यदि नोपपद्यते, अनुपपन्नं नाम. न हि लौकिकं वचनम् अनुपपन्नम् इत्य् एतावता प्रत्यक्षादिभिर् अनवगम्यमानो{*१/१७२*} ऽर्थः शक्यो ऽभ्युपगन्तुम्{*१/१७३*}. लौकिकानि वचनान्य् उपपन्नार्थान्य् अनुपपन्नार्थानि च दृश्यन्ते, यथा देवदत्त, गाम् अभ्याजेत्य् एवमादीनि दश दाडिमानि षड् अपूपा इत्य् एवमादीनि च.
ननु च शास्त्रकारा अप्य् एवम् आहुः पूर्वापरीभूतं भावम् आख्याते[१४]{*१/१७४*}नाचष्टे व्रजति, पचतीत्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् इति{*१/१७५*} यथा. न शास्त्रकारवचनम् अप्य् अलम् इमम् अर्थम् अप्रमाणकम् उपपादयितुम्.
अपि च नैवैतद्{*१/१७६*} अनुपपन्नार्थम्. अक्षरेभ्यः संस्कारः, संस्काराद् अर्थप्रतिपत्तिर् इति भवन्त्य्{*१/१७७*} अर्थप्रत्पत्ताव् अक्षराणि निमित्तम्. गौण एष{*१/१७८*} शब्द इति चेत्, न गौणो ऽक्षरेषु निमित्तभावः, तद्भावे भावात् तदभावे चाभावात्. अथापि गौणः स्यात्, न गौणः शब्दो मा भूद् इत्य् एतावता{*१/१७९*} प्रत्यक्षादिभिर् अनवगम्यमानो ऽर्थः शक्यः परिकल्पयितुम्. न ह्य् अग्निर् माणवक इत्य् उक्ते ऽग्निशब्दो गौणो मा भूद् इति ज्वलन एव माणवक इत्य् अध्यवसीयते. न च प्रत्यक्षो गकारादिभ्यो ऽन्यो गोशब्द इति, भेददर्शनाभावाद् अभेददर्शनाच् च. गकारादीनि हि प्रत्यक्षाणि. तस्माद् गौर् इति गकारादिविसर्जनीयान्तं पदम् अक्षराण्य् एव. न तेभ्यो{*१/१८०*} व्यतिरिक्तम् अन्यत् पदं नाम इति. ननु संस्कारकल्पनायाम् अप्य् अदृष्टकल्पना. उच्यते - शाब्दकल्पनायां सा च शब्दकल्पना च. तस्माद् अक्षराण्य् एव पदम्.
अथ गौर् इत्य् अस्य शब्दस्य को ऽर्थः? सास्नादिविशिष्टाकृतिर् इति ब्रूमः. नन्व् आकृतिः साध्यास्ति वा न वेति? न प्रत्यक्षा सती साध्या भवितुम् अर्हति. रुचकः, स्वस्तिकः, वर्धमानक इति हि प्रत्यक्षं दृश्यते. व्यमोह इति चेत्, न. नास्ति प्रत्ययविपर्यासे व्यमोह इति शक्यते वक्तुम्{*१/१८१*}.
असत्य् अप्य्{*१/१८२*} अर्थान्तर एवंजातीयके{*१/१८३*} भवति प्रत्ययः प्रङ्क्तिः, यूथम्, वनम् इति यथेति चेत्, न. असंबद्धम् इदं वचनम् उपन्यस्तम्. किम् असति वने वनप्रत्ययो भवतीति प्रत्यक्षम् एव आक्षिप्यते वृक्षा अपि न सन्तीति? यद्य् एवम्, प्रत्युक्तः स [१५]{*१/१८४*} महायानिकः{*१/१८५*} पक्षः. अथ किम् आकृतिसद्भाववाद्य् उपालभ्यते सिद्धान्तान्तरं ते दुष्यति{*१/१८६*}. वने ऽपि ते ऽसति{*१/१८७*} वनप्रत्ययः प्राप्नोतीति. एवम् अपि प्रकृतं दूषयितुम् अशक्नुवन्तस् ते सिद्धान्तान्तरदूषणं{*१/१८८*} निग्रहस्थानम् आपद्यते{*१/१८९*}, असाधकत्वात्. स हि वक्ष्यति दुष्यतु, यदि दुष्यति. किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति मदीयो वा पक्षो दूषितो भवतीति. न च वृक्षव्यतिरिक्तं वनं यस्मान् नोपलभ्यते, ततो{*१/१९०*} वनं नास्तीत्य् अवगम्यते{*१/१९१*}. यदि वने ऽन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैष{*१/१९२*} वनप्रत्यय इत्य् अतो{*१/१९३*} वनं नास्तीत्य् अवगच्छामः. न च गवादिषु प्रत्ययो विपर्येति. अतो वैषम्यम्. अथ वनादिषु नैव प्रत्ययविपर्यासः{*१/१९४*}, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः.
अत उपपन्नं जैमिनिवचनम् आकृतिः पदार्थ इति{*१/१९५*}. यथा च आकृतिः शब्दार्थस्, तथोपरिष्टान् निपुणतरम् उपपादयिष्याम इति.
अथ संबन्धः क इति? यत् शब्दे विज्ञाते ऽर्थो विज्ञायते.
स तु कृतक{*१/१९६*} इति पूर्वम् उपपादितम्. तस्मान् मन्यामहे केनापि पुरुषेण शब्दानाम् अर्थैः सह संबन्धं कृत्वा संव्यवहर्तुं{*१/१९७*} वेदाः प्रणीता इति.
तद् इदानीम् उच्यते - अपौरुषेयत्वात् संबन्धस्य सिद्धम्{*१/१९८*} इति. कथं पुनर् इदम् अवगम्यते ऽपौरुषेय एष संबन्ध इति? पुरुषस्य संबन्धुर् अभावात्. कथं संबन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्य अभावात् तत्पूर्वकत्वाच् चेतरेषाम्.
ननु चिरवृत्तत्वात् प्रत्यक्षस्य अविषयो भवेद् इदानीन्तनानाम्. न हि चिरवृत्तः सन् न स्मर्येत. न च हिमवदादिषु कूपारामादिवद् अस्मरणं भवितुम् अर्हति. पुरुषवियोगो [१६]{*१/१९९*} हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा. न तु{*१/२००*} शब्दार्थव्यवहारवियोगः पुरुषानाम् अस्ति. स्याद् एतत् - संबन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणम् अनाद्रियमानाः पुरुषा विस्मरेयुर् इति. तन्
न. यदि हि पुरुषः कृत्वा संबन्धं व्यवहारयेत्, व्यवहारकाले ऽवश्यं स्मर्तव्यो भवेत्{*१/२०१*}. संप्रतिपत्तौ हि कर्तृव्यवहर्त्रोर् अर्थः सिध्यति, न विप्रतिपत्तौ. न हि वृद्धिशब्देन अपाणिनेर् व्यवहारत आदैचः प्रतियेरन् पाणिनिकृतिम् अननुमन्यमानस्य वा. तथा मकारेणाप्य्{*१/२०२*} अपिङ्गलस्य न सर्वगुरुस् त्रिकः प्रतीयेत पिङ्गलकृतिम् अननुमन्यमानस्य वा. तेन कर्तृव्यवहर्तारौ संप्रतिपद्येते. तेन वेदैर्{*१/२०३*} व्यवहरद्भिर् अवश्यं स्मरणीयः संबन्धस्य कर्ता स्याद् व्यवहारस्य च. न हि विस्मृते वृद्धिर् आदैज् इत्य्{*१/२०४*} अस्य सूत्रस्य कर्तरि वृद्धिर् यस्याचाम् आदिस्, तद् वृद्धम्{*१/२०५*} इति{*१/२०६*} किंचित् प्रतीयेत{*१/२०७*}. तस्माद् अस्मरणाद्{*१/२०८*} अवगच्छामः न कृत्वा संबन्धं व्यवहारार्थं केनचिद् वेदाः प्रणीता इति.
यद्य् अपि च विस्मरणम् उपपद्येत, तथापि न प्रमाणम् अन्तरेण संबन्धारं प्रतिपद्येमहि, यथा विद्यमानस्याप्य् अनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्येमहि{*१/२०९*}. तस्माद् अपौरुषेयः शब्दस्यार्थेन संबन्ध इति.
नन्व् अर्थापत्त्या संबन्धारं प्रतिपद्येमहि. न हि अकृतसंबन्धाच् छब्दाद् अर्थं प्रतिपद्यमानम् उपलभामहे. प्रतिपद्येरंस् चेत्, प्रथमश्रवणे ऽपि प्रतिपद्येरन्. तदनुपलम्भनाद् अवश्यं भवितव्यं संबन्ध्रेति मन्यामह इति{*१/२१०*} चेत्, न. सिद्धवद्, उपदेशात्{*१/२११*}.
यदि संबन्धुर् अभावान् नियोगतो नार्था उपलभ्येरन्{*१/२१२*}, ततो ऽर्थापत्त्या [१७]{*१/२१३*} संबन्धारम् अवगच्छामः. अस्ति त्व् अन्यः प्रकारः. वृद्धानां स्वार्थेन व्यवहरमाणानाम्{*१/२१४*} उपशृण्वन्तो बालाः प्रत्यक्षम् अर्थं प्रतिपद्यमाना दृश्यन्ते. ते ऽपि वृद्धा यदा बाला आसंस्, तदान्येभ्यो वृद्धेभ्यः, ते ऽप्य् अन्येभ्य इति नास्त्य् आदिर् इत्य् एवं वा भवेत्. अथवा न कश्चिद् एको ऽपि शब्दो ऽर्थेन संबद्ध आसीत्, अथ केनचित् संबन्धाः प्रवर्तिता इति. अत्र वृद्धव्यवहारे सति नार्थाद् आपद्येत संबन्धस्य कार्ता. अपि च वृद्धव्यवहारवादिनः प्रत्यक्षम् उपदिशन्ति, कल्पयन्तीतरे संबन्धारम्. न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी. तस्मात् संबन्धुर् अभावः. अव्यतिरेकश् च{*१/२१५*}.
यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्व् अपि. बहवः संबन्धारः कथं संगम्स्यन्ते. एको ऽपि{*१/२१६*} न शक्नुयात्{*१/२१७*}. अतो नास्ति संबन्धा{*१/२१८*}.
अपर आह - अव्यतिरेकश् च{*१/२१९*}.
न हि संबन्धव्यतिरिक्तः कश्चित् कालो ऽस्ति, यस्मिन् न कश्चिद् अपि शब्दः केनचिद् अर्थेन संबद्ध आसीत्. कथम्? संबन्धक्रियैव हि{*१/२२०*} नोपपद्यते. अवश्यम् अनेन संबन्धं कुर्वता केनचिच् छब्देन कर्तव्यः{*१/२२१*}. येन क्रियेत, तस्य केन कृतः? अथान्येन केनचित् कृतः, तस्य केनेति, तस्य केनेति{*१/२२२*} नैवावतिष्ठते. तस्माद् अवश्यम् अनेन संबन्धं कुर्वता अकृतसंबन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः. अस्ति चेद् व्यवहारसिद्धिः, न नियोगतः संबन्ध्रा भवितव्यम् इत्य् अर्थापत्तिर् अपि नास्ति. स्याद् एतत् - अप्रसिद्धसंबन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्त इति. न हि{*१/२२३*} दृष्टे ऽनुपपन्नं नाम. दृष्टा हि{*१/२२४*} बाला वृद्धेभ्यः{*१/२२५*} प्रतिपद्यमानाः, न त्व् अप्रतिपन्नसंबन्धाः{*१/२२६*} संबन्धस्य कर्तुः. तस्माद् वैषम्यम्.
अर्थे ऽनुपलब्धे{*१/२२७*}.
अनुपलब्धे च देवतादाव्{*१/२२८*} अर्थे ऽनर्थकं [१८]{*१/२२९*} संज्ञाकरणम् अशक्यं च. विशेषान् प्रतिपत्तुं हि{*१/२३०*} संज्ञाः क्रियन्ते विशेषांश् चोद्दिश्य. तद् विशेषेष्व् अज्ञायमानेषूभयम्{*१/२३१*} अप्य् अनवकॢप्तम्. तस्माद् अपौरुषेयः शब्दस्य अर्थेन संबन्धः.
अतश् च - तत् प्रमाणम्, अनपेक्षत्वात्{*१/२३२*}.
न ह्य् एवं{*१/२३३*} सति पुरुषान्तरं प्रत्ययान्तरं वा{*१/२३४*} अपेक्षते{*१/२३५*}. तस्माच् चोदनालक्षण एव धर्मो नान्यलक्षणः.
बादरायणग्रहणम् उक्तम्.
अथ यद् उक्तम् अनिमित्तं शब्दः. कर्मकाले फलादर्शनात् कालान्तरे च कर्माभावात् प्रमाणं नास्तीति, तद् उच्यते - न स्यात् प्रमाणम्, यदि पञ्चैव प्रमाणान्य् अभविष्यन्. येन येन हि{*१/२३६*} प्रमीयते, तत् तत् प्रमाणम्. शब्देनापि प्रमीयते, ततः{*१/२३७*} शब्दो ऽपि प्रमाणम्, यथैव प्रत्यक्षम्. न च प्रमाणेन अवगतम्, प्रमाणान्तरेण अनवगतम् इत्य् एतावतानवगतं भवति. न चैवं श्रूयते कृते कर्मणि तावत्य् एव{*१/२३८*} फलं भवति, किं तु कर्मणा{*१/२३९*} फलं प्राप्यत इति. यच् च कालान्तरे फलस्य अन्यत् प्रत्यक्षं कारणम् अस्तीति, नैष दोषः. तच् चैव हि
तत्र{*१/२४०*} कारणं शब्दश् चेति.
यत् तु प्रत्यक्षविरुद्धं वचनम् उपन्यस्तम् - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरं व्यपदिशतीति.
तद् उच्यते - शरीरसंबन्धात्, यस्य तच् छरीरम्, सो ऽपि तैर् यज्ञायुधैर् यज्ञायुधीत्य् उच्यते.
आह - को ऽसाव् अन्यः? नैनम् उपलभामहे.
ननु{*१/२४१*} प्राणादिभिर् एनम् उपलभामहे. यो ऽसौ प्राणित्य् अपानित्य् उच्छ्वसिति निमिषतीत्यादि चेष्टितवान्, सो ऽत्र शरीरे यज्ञायुधीति. ननु शरीरम् एव प्राणित्य् अपानिति च? न प्राणादयः शरीरगुणाः{*१/२४२*}. शरीरगुणविधर्माणो हि ते{*१/२४३*}, अयावच्छरीरभावित्वात्. यावच्छरीरं तावद् अस्य गुणा रूपादयः. प्राणादयस् तु सत्य् अपि शरीरे न भवन्ति. अतो न शरीरगुणाः प्राणादयः{*१/२४४*}. सुखादयश् च स्वयम् उप[१९]{*१/२४५*}लभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापि. तस्माच् छरीरगुणवैधर्म्याद् अन्यः शरीराद् यज्ञायुधीति.
आह - कुत एषः संप्रत्ययः सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपम् उपलभामहे. तस्माच् छशविषाणवद् असौ नास्ति.
अथोच्यते - तेन विना कस्य सुखादय इति?
न कस्यचिद् अपीति वक्ष्यामः{*१/२४६*}. न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम्. यस्य संबन्धो ऽप्य् उपलभ्यते संबन्धी च, तस्यायं संबन्धीति गम्यते. न हि चन्द्रमसम् आदित्यं वोपलभ्य संबन्ध्यन्तरान्वेषणा{*१/२४७*} भवति: कस्यायम् इति. न कस्यचिद् अपीत्य् अवधार्यते. तस्मान् न सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. अथोपलब्धस्यावश्यं कल्पयितव्यः संबन्धी भवेत्{*१/२४८*}, तत आत्मानम् अप्य् अनेन प्रकारेणोपलभ्य कस्यायम् इति संबन्ध्यन्तरम् अन्विष्येम १/२४९*}. तम् अपि कल्पयित्वान्यम् अपि कल्पयित्वान्यम् इत्य् अनवस्थैव १/२५०*} स्यात्. अथ कंचित् कल्पयित्वा, न संबन्ध्यन्तरम् अपि कल्पयिष्यसि, तावत्य् एव विरंस्यसि तावता च परितोक्ष्यसि १/२५१*}, ततो विज्ञान एव परितुष्य तावत्य् एव विरन्तुम् अर्हसि.
अत्रोच्यते - यदि विज्ञानाद् अन्यो विज्ञाता{*१/२५२*} नास्ति, कस् तर्हि जानातीत्य् उच्यते? ज्ञानस्य{*१/२५३*} कर्तुर् अभिधानम् अनेन{*१/२५४*} शब्देनोपपद्यते{*१/२५५*}. तद् एष शब्दो ऽर्थवान् कर्तव्य इति ज्ञानाद् व्यतिरिक्तम् आत्मानं कल्पयिष्याम इति.
आह - देवा{*१/२५६*} एनं शब्दम् अर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं मंस्यन्ते{*१/२५७*}. बहवः खल्व् इह जना अस्त्य् आत्मा, अस्त्य् आत्मेत्य् आत्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो{*१/२५८*} [२०]{*१/२५९*} भवन्ति, तथापि नात्मसत्तां कल्पयितुं घटन्ते, किम् अङ्ग पुनर् जानातीति परोक्षशब्ददर्शनात्. तस्माद् असद् एतत्.
उच्यते - इच्छयात्मानम्{*१/२६०*} उपलभामहे. कथम्? उपलब्धपूर्वे ह्य् अभिप्रेते भवतीच्छा, नानुपलब्धपूर्वे{*१/२६१*}. यथा मेरुम् उत्तरेण यान्य् अस्मज्जातीयैर् अनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रत्य् अस्माकम् इच्छा भवति. नो खल्व् अन्येन पुरुषेणोपलब्धे ऽपि विषये ऽन्यस्यानुपलब्धुर्{*१/२६२*} इच्छा भवति. भवति चान्येद्युर् उपलब्धे ऽपरेद्युर्{*१/२६३*} इच्छा. अतस्{*१/२६४*} तेनोपलम्भनेन समानकर्तृका सेत्य्{*१/२६५*} अवगच्छामः. यदि विज्ञानमात्रम् एवेदम् उपलम्भकम् अभविष्यत्, प्रध्वस्ते{*१/२६६*} तस्मिन् कस्यापरेद्युर् इच्छाभविष्यत्. अथ{*१/२६७*} विज्ञानाद् अन्यो विज्ञाता नित्यः, तत एकस्मिन् अहनि य{*१/२६८*} उपलब्धा, अपरेद्युर् अपि स एवैषिष्यति. इतरथेच्छानुपपन्ना{*१/२६९*} स्यात्.
अत्राह{*१/२७०*} - अनुपपन्नम् इति नः क्व संप्रत्ययः? यन् न प्रमाणेनावगतम्. विज्ञानात् तावद् अन्यन्{*१/२७१*} नोपलभामहे. यच् च{*१/२७२*} नोपलभामहे, तच् छशविषाणवद् एव{*१/२७३*} नास्तीत्य् अवगच्छामः. न च तस्मिन् असति विज्ञानसद्भावो ऽनुपपन्नः, प्रत्यक्षावगतत्वाद् एव. क्षणिकत्वं चास्य प्रत्यक्षपूर्वकम् एव. न च ज्ञातरि विज्ञानाद् अन्यस्मिन् असति ज्ञाने चानित्ये अपरेद्युर् इच्छानुपपन्ना, प्रत्यक्षावगतत्वाद् एव. नो खल्व् अप्य्{*१/२७४*} एतद् दृष्टं य एवान्येद्युर् उपलब्धा, स एवापरेद्युर्{*१/२७५*} एषितेति. इदं तु दृष्टं यत् क्वचिद् अन्येन दृष्टम् अन्य इच्छति, क्वचिन् न. समानायां सन्तताव् अन्य इच्छति, सन्तत्यन्तरे नेच्छतीति. तस्मान् न सुखादिव्यतिरिक्तो ऽन्यो ऽस्तीति.
अत्रोच्यते - न ह्य् अस्मर्तार इच्छन्तीत्य् उपपद्यते. न चादृष्टपूर्वे{*१/२७६*} स्मृतिर् भवति. तस्मात् क्षणिके{*१/२७७*} विज्ञानस्कन्धमात्रे स्मृतिर् अनुपपन्नेति[२१]{*१/२७८*}.
अत्राह - स्मृतिर् अपीच्छावत्. पूर्वविज्ञानसदृशं विज्ञानम्, पूर्वविज्ञानविषयं वा स्मृतिर् इत्य् उच्यते. तच् च, द्रष्टरि विनष्टे ऽपि, अपरेद्युर् उत्पद्यमानं नानुपपन्नम्, प्रत्यक्षावगतत्वाद् एव. अन्यस्मिन् स्कन्धघने ऽन्येन स्कन्धघनेन यज् ज्ञानम्, तत् तत्सन्ततिजेनान्येनोपलभ्यते{*१/२७९*} नातत्सन्ततिजेन. तस्माच् छून्याः स्कन्धघना इति. अथास्मिन्न् अर्थे{*१/२८०*} ब्राह्मणं भवति - विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय, तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति{*१/२८१*}.
अत्रोच्यते{*१/२८२*} - नैतद् एवम्. अन्येद्युर् दृष्टे ऽपरेद्युः - अहम् इदम् अदर्शम् इति भवति प्रत्ययः. प्रत्यगात्मनि चैतद् भवति, न परत्र. परो{*१/२८३*} ह्य् असौ यो{*१/२८४*} ऽन्येद्युर् दृष्टवान्. तस्मात् तद्व्यतिरिक्तो ऽन्यो ऽस्ति, यत्रायम् अहंशब्दः.
आह - परत्राप्य् अहंशब्दो भक्त्या दृश्यते, तद् यथाहम्{*१/२८५*} एव पुत्रः, अहम् एव देवदत्तः, अहम् एव गच्छामीति.
अत्रोच्यते - न वयम् "अहम्" इतीमं शब्दम्, प्रयुज्यमानम् अन्यस्मिन्न् अर्थे, हेतुत्वेन व्यपदिशामः, किं तर्हि शब्दाद् व्यतिरिक्तं प्रत्यभिज्ञाप्रत्ययम्{*१/२८६*}. प्रतीमो हि{*१/२८७*} वयम् - इमम् अर्थं वयम् एवान्येद्युर् उपलभामहे, वयम् एवाद्य स्मराम इति. तस्मात् - वयम् इमम् अर्थम् अवगच्छामो वयम् एव ह्यो, वयम् एवाद्येति{*१/२८८*}. ये चामी{*१/२८९*} ह्यो ऽद्य च, न ते विनष्टाः. अथाप्य् अस्मिन्न् अर्थे ब्राह्मणं भवति. स वा अयम् आत्मेति प्रकृत्यामनन्त्य् अशीर्यो न हि शीर्यत इति. तथाविनाशी वा अरे ऽयम् आत्मा, अनुच्छित्तिधर्मा इति{*१/२९०*}. विनश्वरं च विज्ञानम्. तस्माद् विनश्वराद् अन्यः स{*१/२९१*} इत्य् [२२]{*१/२९२*} अवगच्छामः. न च शक्यम् एवम् अवगन्तुम्, यथोपलभ्यन्ते ऽर्था न तथा भवन्ति, यथा, न खलु, नोपलभ्यन्ते तथा भवन्तीति. तथा हि सति - शशो नास्ति, शशस्य विषाणम् अस्तीत्य् अवगम्येत{*१/२९३*}. न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्, बाधकप्रत्ययाभावात्. तस्मात् सुखादिभ्यो व्यतिरिक्तो ऽस्ति. एवं चेत्, स एव यज्ञायुधीति व्यपदिश्यते.
आह - यदि विज्ञानाद् अन्यद् अस्ति विज्ञातृ, विज्ञानम् अपास्य तन् निदर्श्यताम् - इदम् तद् ईदृशम् चेति. न च तन् निदर्श्यते. तस्मान् न ततो ऽन्यद् अस्तीति.
अत्रोच्यते - स्वसंवेद्यः स भवति. नासाव् अन्येन शक्यते द्रष्टुम्. कथम् असौ निदर्श्येतेति{*१/२९४*}. यथा च{*१/२९५*} कश्चिच् चक्षुष्मान् स्वयं रूपं पश्यति न च शक्नोत्य् अन्यस्मै जात्यन्धाय तन् निदर्शयितुम्, न च तन् न शक्यते निदर्शयितुम् इत्य् एतावता नास्तीत्य् अवगम्यते, एवम् असौ पुरुषः स्वयम् आत्मानम् उपलभते न चान्यस्मै शक्नोति दर्शयितुम्, अन्यस्य द्रष्टुस् तं पुरुषं प्रति दर्शनशक्त्यभावात्. सो ऽप्य् अन्यः पुरुषः स्वयम् आत्मानम् उपलभते, न परात्मानम्{*१/२९६*}. तेन सर्वे स्वेन स्वेनात्मना आत्मानम् उपलभमानाः सन्त्य् एव, यद्य् अपि परपुरुषैर् नोपलभ्यन्त{*१/२९७*} इति. अथास्मिन् अर्थे ब्राह्मणं भवति - शान्तायां वाचि किंज्योतिर् एवायं पुरुषः? आत्मज्योतिः, संराड् इति होवाचेति{*१/२९८*}. परेण नोपलभ्यत इत्य् अत्रापि ब्राह्मणं भवति - अगृह्यो न हि गृह्यतेति{*१/२९९*}. परेण न गृह्यत इत्य् एतदभिप्रायम् एतत्. कुतः? स्वयंज्योतिष्ट्ववचनात्. अत्रापि{*१/३००*} ब्राह्मणं भवति - अत्रायं पुरुषः स्वयंज्योतिर् भवतीति{*१/३०१*}.
केन पुनर् उपायेनायम् (अयम्){*१/३०२*} अन्यस्मै कथ्यत इति? अत्राप्य्{*१/३०३*} उपाये [२३]{*१/३०४*}ब्राह्मणं भवति - स एष नेति नेत्य् आत्मेति होवाचेति{*१/३०५*}. असाव् अयम्{*१/३०६*} एवंरूप इति न शक्यते निदर्शयितुम्. यच् च परः पश्यति, तत्प्रतिषेधस् तस्योपदेशोपायः. शरीरं परः पश्यति. तेनात्मोपदिश्यते. शरीरं नात्मा. अस्ति शरीराद् अन्यः{*१/३०७*} स चात्मेति शरीरप्रतिषेधेनात्मोपदिश्यते{*१/३०८*}. तथा प्राणादयो नात्मान इति{*१/३०९*} तत्प्रतिषेधेन तेभ्यो ऽन्य उपदिश्यते. तथा परस्थाः सुखादयः परेण लिङ्गैर् उपलभ्यन्ते. ते ऽपि नात्मान इति तत्प्रतिषेधेन तेभ्यो{*१/३१०*} ऽन्य उपदिश्यते.
यः स्वयं पश्यति, न ततो ऽन्यः पुरुष इत्य् एतद् अपि पुरुषप्रवृत्त्यानुमीयते, यदासौ पुरुषः पूर्वेद्युः सामिकृतानाम् अर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते, अतः{*१/३११*} प्रवृत्त्यावगम्यते नूनम् असाव् अनित्यान् नित्यम् अवगच्छतीति{*१/३१२*}.
उपमानाच् चोपदिश्यते यादृशं भवान् स्वयम् आत्मानं पश्यति, अनेनोपमानेनावगच्छ - अहम् अपि तादृषम् एव पश्यामीति, यथा कश्चिद् आत्मीयां वेदनां परस्मा आचक्षीत - दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुध्यमानस्येव{*१/३१३*} मे भवतीति. अतः स्वयम् अवगम्यमानत्वाद् अस्ति तद्व्यतिरिक्तः पुरुष इति.
यद् अप्य्{*१/३१४*} उच्यते - विज्ञानम् अपास्य तन् निदर्श्यताम् इति, यद्य् उपायम् एव निशेधसि, न शक्यम् उपायम् अन्तरेणोपेयम् उपेतुम्. अयम् एवाभ्युपायो ज्ञातव्यानाम् अर्थानां यो यथा ज्ञायते, स तथेति. तद् यथा - कः शुक्लो नाम? यत्र शुक्लत्वम् अस्ति. किं शुक्लत्वं नाम? यत्र शुक्लशब्दप्रवृत्तिः. क्व तस्य प्रवृत्तिः? यच् छुक्लशब्द उच्चरिते प्रतीयते. तस्मान् न विज्ञानं प्रत्याख्याय कस्यचिद् रूपं निदर्शयितुं शक्यम्.
न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति. अप्रतीते ऽपि हि प्रत्यये सत्य् अर्थः प्रतीयत एव. न हि विज्ञानं प्रत्यक्षम्, विज्ञेयो ऽर्थः प्रत्यक्ष इत्य् एतत् पूर्वम् एवोक्तम्. तद् अवश्यकर्त[२४]{*१/३१५*}व्ये ऽपह्नवे कामं विज्ञानम् अपह्नूयेत नार्थ इत्य् एतद् अप्य्{*१/३१६*} उक्तम् एव. तस्माद् अस्ति सुखादिभ्यो ऽन्यो नित्यः पुरुष इति.
अथ यद् उक्तं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति, अत्रोच्यते - अत्रैव मा भगवान् मोहान्तम् आपीपदद् इति{*१/३१७*} परिचोदनोत्तरकाले ऽपह्नुत्य मोहान्ताभिप्रायम्{*१/३१८*} अस्य वचनस्य{*१/३१९*} वर्णितवान् न वा अरे ऽहं{*१/३२०*} मोहं ब्रवीमि, अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा, मात्रासंसर्गस् त्व् अस्य भवतीति{*१/३२१*}. तस्मान् न विज्ञानमात्रम्. तस्माद् वैषम्यम्.
यद् उक्तम् - न चैष यातीति विधिशब्द इति, मा भूद् विधिशब्दः. स्वर्गकामो यजेतेति वचनान्तरेणावगतम् अनुवदिष्यते. तस्माद् अविरोधः.

NOTES:

  • {१/६७: E१,२,३,५,६, TA, A; TB, TC, M.पर्.: उत्पत्तिर् इति}*
  • {१/६८: E५, TC, M.परि.; E१,२,३,६, TA, TB, A: संबन्धो}*
  • {१/६९: E१,२,३,५,६, TA, A; TB, TC: अनवगम्यमानस्य}*
  • {१/७०: TA, A; TB ओम्. तस्य; E१,२,३,५,६, TC ओम्. भवति तस्य}*
  • {१/७१: ब्zw. तदुत्पन्नम्}*
  • {१/७२: TB, TC, M.परि.; E१,२,३,५,६, TA, A ओम्. उत्पन्नम्}*
  • {१/७३: E१,३,५, TA, TB, TC, A; E२,६: यथा भवति यथा विज्ञायते}*
  • {१/७४: TB, TC; TA: इव गम्यते; E१,२,३,५,६, A: इदं गम्यते}*
  • {१/७५: E३,५, TA, TB, TC, A; E१,२,६: नास्ति वा}*
  • {१/७६: TA, TB, TC, A: वा स्वयम्-; E५,३: वापि स्वयम्- ; E१,२,६: वापि अयम्}*
  • {१/७७: TB, TC; E१,२,३,५,६, TA, A: बादरायणग्रहणं बादरायणस्य}*
  • {१/७८: TB, TC, Kआश्., Nय्. रत्.: ननु; E१,२,३,५,६, TA, A: अत्रोच्यते}*
  • {१/७९: E१,२,३,५,६, TA, A ओम्. निमित्तम्}*
  • {१/८०: E२: १,३१; E३: १७५; E५: १,८७; E६: १,६}*
  • {१/८१: Vग्ल्. MS १.१.४अ, दोर्त्: सत्संप्रयोगे... तत् प्रत्यक्षम्. Zउर् Uम्स्तेल्लुन्ग् वोन् तत् उन्द् सत् इन् MS १.१.४ दुर्छ् देन् Vऋत्तिकार, व्ग्ल्. Sछ्मिथौसेन् (१९६५), S.१५८}*
  • {१/८२: E१,२,३,५,६, TC; TA, A: इदं तत्संप्रयोगजम्}*
  • {१/८३: E१,२,३,५,६, TA, TC, A: इदं न}*
  • {१/८४: TB, TC; E१,२,३,५,६, TA: ज्ञेयम्; A ओम्. ज्ञायते}*
  • {१/८५: TA, TSP; E१,२,३,५,६, A: यदा हि; TB, TC: यदि}*
  • {१/८६: TSP: क्षुदादिभिर्; E१,२,३,५,६, TA, TB, TC, A: चक्षुरादिभिर्}*
  • {१/८७: TC, TSP; E१,२,३,५,६, TA, TB: संयग्ज्ञानस्य, A: संयग्ज्ञाने}*
  • {१/८८: TB, TC, TSP; E१,२,३,५,६, TA, A: मिथ्याज्ञानम्}*
  • {१/८९: E३, TB, TC, A; E१,२,६, TA: अवगच्छेमहि; E५, TSP: अवगच्छेम}*
  • {१/९०: E१,२,३,५,६, TB, TA, Kआश्., Tआत्प्.; TA स्वभावाद् उपलक्षिता}*
  • {१/९१: TA, TB; E१,२,३,५,६: कुड्यः; TC: कुम्भ; A: कुण्ड}*
  • {१/९२: E३, TB, A; E१,२,५,६, TA: विपर्यसिष्यतीति}*
  • {१/९३: A ओम्. प्राक्}*
  • {१/९४: E१,२,३,६; E५, M.परि.: प्रबोधात्; TA: बोधनात्; A: प्रत्यक्षबाधनात्; TB, TC: बाधकज्ञानात्}*
  • {१/९५: TA, TC; E१,२,३,५,६, A: विशेष इति, TB विशेषः}*
  • {१/९६: E२: १,३५; E३: १८६; E५: १,६९; E६: १,७}*
  • {१/९७: TB, A, M.परि.; E१,२,३,५,६: तथा भवितुम्}*
  • {१/९८: Vग्ल्. Śआलिकनाथ, Mई. Pअरि., E१, १३/१२f.: यदि प्रतीतिर् एवातथाभावं गमयति, जाग्रत्प्रतीतिर् अप्य् अर्थस्यातथाभावं गमयेत्}*
  • {१/९९: E१,५ (व्.ल्.), TC, M. परि.; E१,२,३,६: प्रत्ययत्वाद् अयम्}*
  • {१/१००: E५, TB, TC, M. परि.; E१,२,३,६, TA, A: वक्तुम्}*
  • {१/१०१: E१,२,३,५,६, TA, TB, A, M.परि., Kआश्.; TC अन्यतो हि}*
  • {१/१०२: M. परि.; E१,२,३,५,६, TA, TB, TC, A: अभाव एव}*
  • {१/१०३: E१,२,३,५,६, TA, A; TB, TC: न जाग्रत्प्रत्ययो}*
  • {१/१०४: A; E१,२,३,५,६: तत्र; TA, TB, TC ओम् तन् न}*
  • {१/१०५: E१,२,३,५,६, TA, A; TB, TC: भवेद्}*
  • {१/१०६: TC, A ओम्. हि}*
  • {१/१०७: TB, TC ओम्. इति}*
  • {१/१०८: E३,५, TA, TB, TC, A, Kआश्., Nय्. रत्.; E१,२,६: यद्}*
  • {१/१०९: E१,३,५, TA, TB, TC, Kआश्., Nय्. रत्.; E२,६ A: उच्यते}*
  • {१/११०: TC, Kआश्., Nय्.रत्.; E१,२,३,५,६, TA, A, Tआत्प्.: ज्ञातो ऽर्थः; TB: ज्ञातः}*
  • {१/१११: E२: १,४०; E३: २८२; E५: १,८६; E६: १,७}*
  • {१/११२: E१,५, TB, TC, Kआश्., Nय्.रत्.; E२,३,६: ज्ञातो ऽप्य्}*
  • {१/११३: TA, A: बुद्धिरूपोपलम्भनम्}*
  • {१/११४: E५, TA, TC, A, Kआश्.; E१,२,३,६: न व्यपदेश्या}*
  • {१/११५: E५, TB, TC, A, Kआश्.; E१,६: नाप्रत्यक्षम्, E२,३, E१ (व्.ल्.): न प्रत्यक्षम्}*
  • {१/११६: E५, TA, TB, TC, Kआश्., Nय्. रत्.; E१,२,३,६, A: न}*
  • {१/११७: TB, TC, Kआश्., Nय्.रत्. ओम्. सतः}*
  • {१/११८: E५, TB, TC; E१,२,३,६, TA: अनाकाराम्}*
  • {१/११९: TA, TB, A, Kआश्.; E१,२,३,६: तन्त्वादाने, E५: अतन्तूपादाने}*
  • {१/१२०: TB, TC; E१,२,३,५,६, TA, A: अतो}*
  • {१/१२१: E१,२,३,५,६, TA, A ओम्. तत्र}*
  • {१/१२२: E३,५, TB, TC, M.परि., Kआश्.; TA, Nय्.रत्.: आदित्ये; E१,२,६, A: आदित्यगतिस्मरणम्}*
  • {१/१२३: TB, TC, A, M.परि., Kआश्., E१ (व्.ल्.); E१,२,५,६, TA, Tआत्प्.: जीवति देवदत्ते}*
  • {१/१२४: MS १.१.४ब्}*
  • {१/१२५: E२: १,४७; E५: १,१२४; E६: १,८}*
  • {१/१२६: E५, TB, Ṛज्.; E१,२,६, TA, A: उपलम्भकानि}*
  • {१/१२७: TB, TC, M.परि., Tआत्प्., Kआश्.; E१,२,५,६, TA, A: फलेन}*
  • {१/१२८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/१२९: E२, A ओम्. अपि च... बिस् भवितव्यम् इति, E१ गिब्त् देन् Aब्स्छ्नित्त् अल्स् Fउßनोते, E५,६ TA, TC: अपि च - तत्काल एव फलं श्रूयते - यागः करणम् इति वाक्याद् अवगम्यते, कारणं चेद् उत्पन्नं कार्येण भवितव्यम् इति}*
  • {१/१३०: E१,२,५,६, TA, A; TB, TC: उपलभ्यते}*
  • {१/१३१: E१,२,५,६, TA, A, M.परि.; TB, TC: शक्यम्}*
  • {१/१३२: E५, TC, Bऋह्., Ṛज्., Tआत्प्., Kआश्., Nय्. रत्.; E१,२,६, TA, TB, A ओम्. वैदिकम्}*
  • {१/१३३: Zइतिएर्त् इन् Āप्ŚS ३१.२.२१, Qउएल्ले उन्बेकन्न्त्}*
  • {१/१३४: TB, TC, Bऋह्.; E१,२,५,६, TA, A, Tआत्प्.: शरीरकम्}*
  • {१/१३५: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/१३६: E१,२,५,६, TA, Tआत्प्., Kआश्.; TB, TC, A, M.परि.: अग्निहोत्रचोदनास्व्}*
  • {१/१३७: MS १.१.५अ}*
  • {१/१३८: TB, TC, M.परि., Tआत्प्. ओम्. अग्निहोत्रादिलक्षणस्य}*
  • {१/१३९: TB, TC, M.परि., Tआत्प्. ओम्. प्रत्यक्षादिभिर्}*
  • {१/१४०: E१,२,५,६, TA, TB, A; TC, M.परि., Tआत्प्.: यथा}*
  • {१/१४१: TA, TB, TC, M.परि., Tआत्प्.; E१,२,५,६, A: संयक्संप्रत्यय}*
  • {१/१४२: E१,२,५,६ हबेन् अन् Sतेल्ले वोन्: सति संबन्धे नुर्: शब्दे (बेइ Fरौwअल्ल्नेर् fएह्ल्त् हिएर्zउ एइने Aन्मेर्कुन्ग्)}*
  • {१/१४३: E२: १,५१; E५: १,१३१; E६: १,९}*
  • {१/१४४: E१,२,५,६, TA, TC, M.परि.; TB, A: तथा}*
  • {१/१४५: TA, TB, A; E१,२,५,६, TC: अवगतिम् इच्छामः}*
  • {१/१४६: E१,२,५,६, A, M.परि.; TA, TB, TC: ब्रूत इतीत्य्}*
  • {१/१४७: TB, TC, A, M. परि.; E१,२,५,६, TA: बोधयति}*
  • {१/१४८: TB, TC ओम्. इति}*
  • {१/१४९: TB, TC, A, M. परि.; E१,२,५,६, TA: च}*
  • {१/१५०: TB, TC, M. परि.; E१,२,५,६, TA, A: निमित्ते}*
  • {१/१५१: TB, TC, M. परि.; E१,२,५,६, TA, A: बुध्यते}*
  • {१/१५२: M.परि.: प्रत्यक्षः प्रत्ययो; E१,२,५,६: अव्यपदेशप्रत्ययो (बेइ Fरौwअल्ल्नेर् निछ्त् वेर्मेर्क्त्)}*
  • {१/१५३: TA, TB, TC, TSP; E१,२,५,६, A: अस्य प्रत्ययविपर्यासं}*
  • {१/१५४: TB, TC, TSP ओम्. प्रत्ययेन}*
  • {१/१५५: Tआत्प्., Nय्.रत्. ओम्. एवम्}*
  • {१/१५६: TA, TC, A, Kआश्. ओम्. अस्ति}*
  • {१/१५७: E५, TB ओम्. यदि}*
  • {१/१५८: E१,२,६, TA, A; E५, TB, TC: संश्लेषसंबन्धम्}*
  • {१/१५९: E५, A, Ṛज्., E१ (व्.ल्.); E१,६: -भावसंयोगादयस्; E२, TA, TB, TC: -भावादयस्}*
  • {१/१६०: E५, TB, TC, Tआत्प्. ओम्. यः...तम्; E१,२,५,६ ओम्. संबन्धस् तम्}*
  • {१/१६१: E२: १,५४; E५: १,१४३; E६: १,१०}*
  • {१/१६२: E१,२,५,६, TA, A; TB, TC: उच्चारयति...अवगच्छति}*
  • {१/१६३: TB, TC ओम्. यः...स}*
  • {१/१६४: E१,२,५,६, A ओम्. ह्य्}*
  • {१/१६५: E१,२,५,६, A ओम्. हि}*
  • {१/१६६: E१,२,५,६, TC; TA, TB, A: शब्दो}*
  • {१/१६७: E१,२,५,६, A, M. परि. ओम्. ऽपि}*
  • {१/१६८: TB, TC, M. परि.: -प्रत्यय इति चेत्; E१,२,५,६, TA: -प्रतिपत्तिश् चेत्; A: -प्रतीतिः स्यात् चेत्}*
  • {१/१६९: E१,२,५,६, TA, A, M.परि.; TB, TC, Tआत्प्.: वाचक}*
  • {१/१७०: E१,२,५,६ ओम्. अपि}*
  • {१/१७१: TB, TC, Tआत्प्. ओम्. स्यात्}*
  • {१/१७२: E१,२,५,६, TA, A; TB, TC: प्रत्यक्षादिभिः प्रमाणैर् अनुपलभ्यमानो}*
  • {१/१७३: TA, TB, TC, A; E१,२,५,६: शक्नोत्य् उपगन्तुम्}*
  • {१/१७४: E२: १,५६; E५: १,१५३; E६: १,१०}*
  • {१/१७५: Nइरुक्त, १.१}*
  • {१/१७६: E१,२,५,६, TA, A; TB, TC, Tआत्प्.: न चैतद्}*
  • {१/१७७: TA, TB, TC, Tआत्प्.; E१,२,५,६, A: संभवत्य्}*
  • {१/१७८: TA, TB, TC, Tआत्प्., Nय्. रत्., E१ (व्.ल्.); E१,२,५,६, A: एवार्थप्रतिपत्तौ}*
  • {१/१७९: E१,२,५,६, A ओम्. एतावता}*
  • {१/१८०: TA, TB, TC, A; E१,२,५,६: अतो न तेभ्यो}*
  • {१/१८१: शक्यते वक्तुम्: E१,२,५,६, TC, Śआर्क्.; TB: अवगम्यते; TA: गम्येत, A: सम्यक्}*
  • {१/१८२: TA, A ओम्. अप्य्}*
  • {१/१८३: TA, TB, A, Śअर्क्., Nय्. रत्.; E१,२,५,६, TC: एवंजतीयको}*
  • {१/१८४: E२: १,६१; E५: १,१७१; E६: १,११}*
  • {१/१८५: TB, TC, A, Nय्. रत्., E२,५ , E१ (व्.ल्.); E१,६: महाजानिकः}*
  • {१/१८६: TB, TC, A, Bऋह्., Ṛज्.; E१,२,५,६, TA, A: दुष्यतीति}*
  • {१/१८७: E५, TA, TB, TC, Bऋह्., Ṛज्.; E१,२,६: वने ऽपि सति}*
  • {१/१८८: TB: ते सिद्धान्त-; E१,२,५,६, TA, TC: तत्सिद्धान्त-; E१,२,५,६, TA, A: -दूषणे}*
  • {१/१८९: E१,२,५,६, TA; A: उपपद्यते; TB, TC ओम्}*
  • {१/१९०: E५, TB, TC; E१,२,६, TA, A: अतो}*
  • {१/१९१: E१,२,५,६, A, Nय्.रत्.; TB, TC: गम्यते; TA: अवगच्छामः}*
  • {१/१९२: TA, TB, TC; E१,२,५,६, A: मिथ्यैव}*
  • {१/१९३: TA; E१,२,५,६, TB, TC, A: ततो}*
  • {१/१९४: TC, Śअर्क्., Nय्. रत्.; TB: प्रत्ययविपर्ययः; E१,२,५,६, TA, A: विपर्येति}*
  • {१/१९५: Vग्ल्. MS १.३.३३, E१/२ हबेन्: शब्दार्थ}*
  • {१/१९६: E१,२,५,६, TB, A; TA: ननु स कृतक; TC: स कृतक}*
  • {१/१९७: E१,२,५,६, TA, TB, TC, A; Nय्.रत्.: संव्यवहारार्थम्}*
  • {१/१९८: E१,२,५,६, TC, A, Śअर्क्.; TA, TB: सिद्धस्य सिद्धम्}*
  • {१/१९९: E२: १,६३; E५: १,१८१; E६: १,१२}*
  • {१/२००: TA, TB, A; E१,२,५,६, TC: न च}*
  • {१/२०१: TB, TC, A; E१,२,५,६, TA: भवति}*
  • {१/२०२: E१,२,५,६ ओम्. अप्य्}*
  • {१/२०३: TA, TB, TC, A; E१,२,५,६: वेदे}*
  • {१/२०४: Pआण्. १.१.१}*
  • {१/२०५: E१,२,५,६, TA, A ओम्. तद् वृद्धम्}*
  • {१/२०६: Pआण्. १.१.७३; E१/२, TA, A ओम्. तद् वृद्धम्}*
  • {१/२०७: E१,२,५,६, TA, A; TB, TC, Nय्.रत्.: प्रतिपद्येत}*
  • {१/२०८: TB; E१,२,५,६, TA, TC, A: कारणाद्}*
  • {१/२०९: E५,६, TB, TC, Bऋह्.; E१,२, TA, A: प्रतिपद्यामहे}*
  • {१/२१०: E१,२,५,६, TA ओम्. मन्यामह इति}*
  • {१/२११: Vग्ल्. MS १.१.५ब्}*
  • {१/२१२: E१,२,५,६, TA, A: नार्था उपलभ्येरन्; TB, TC: अथ उपलभ्येत}*
  • {१/२१३: E२: १,६७; E५: १,१९३; E६: १,१२}*
  • {१/२१४: TA, TB, TC, A; E१,२,५,६: संव्यवहरमाणानाम्}*
  • {१/२१५: Vग्ल्. MS १.१.५च्}*
  • {१/२१६: TA, A; E१,२,५,६, TB, TC ओम्. ऽपि}*
  • {१/२१७: E१,२,५,६, TA, A; TB, TC, M.परि.: शक्नुयाद् एव}*
  • {१/२१८: TA, TB, TC, A; E१,२,५,६: संबन्धस्य कर्ता}*
  • {१/२१९: Vग्ल्. MS १.१.५च्}*
  • {१/२२०: TB, TC, M.परि., Nय्.रत्. ओम्. हि}*
  • {१/२२१: E१,२,५,६, A; TA: संबन्धः कर्तव्यः; TB, TC: संबन्धः क्रियेत (क्रियते)}*
  • {१/२२२: TA, TB, TC, A ओम्. तस्य केनेति}*
  • {१/२२३: TA, TB, TC, Bऋह्., M. परि., Nय्. रत्.; E१,२,५,६, A: नास्ति}*
  • {१/२२४: E२ ओम्. हि}*
  • {१/२२५: E१,२,५,६, TB, A; TA: वृद्धेभ्यः व्यवहारेण; TC: वृद्धव्यवहारेभ्यः}*
  • {१/२२६: E२ (व्.ल्.), TA, A; E१,२,५,६: न च प्रतिपन्न-; TB: अप्रतिपन्न-; TC: अप्रसिद्ध-}*
  • {१/२२७: Vग्ल्. MS १.१.५द्}*
  • {१/२२८: E५, TB, व्ग्ल्. Bऋह्., Ṛज्., Nअयविवेक; E१,२,६, TA, TC, A: देवदत्तादाव्}*
  • {१/२२९: E२: १,६९; E५: १,१९७; E६: १,१३}*
  • {१/२३०: TB, TC, A ओम्. हि}*
  • {१/२३१: E१,२,५,६, TB, TC; TA, A: ज्ञायमानेषूभयम्}*
  • {१/२३२: Vग्ल्. MS १.१.५ए}*
  • {१/२३३: TA, TB, TC; E१,२,५,६, A: न चैवम्}*
  • {१/२३४: TB, TC, A; E१,२,५,६, TA: च}*
  • {१/२३५: TA; E१,२,५,६, A: अपेक्ष्यते; TB, TC: अपेक्षितव्यम्}*
  • {१/२३६: TA, TB, TC ओम्. हि}*
  • {१/२३७: E१,२,५,६, A; TA: अतः; TB, TC: तेन}*
  • {१/२३८: TA, TB, TC, M. परि.; E१,२,५,६, A: तावतैव}*
  • {१/२३९: TA, TB, TC, A; E१,२,५,६: कर्मणः}*
  • {१/२४०: TB, TC ओम्. तत्र}*
  • {१/२४१: E१,२,५,६, A ओम्. ननु}*
  • {१/२४२: E१,२,५,६, TA, A ओम्. शरीरगुणाः}*
  • {१/२४३: E१,२,६, TA ओम्. हि ते; E५ ओम्. हि ते अयावच्छरीरभावित्वात्}*
  • {१/२४४: E१,२,५,६ ओम्. अतो न शरीरगुणाः प्राणादयः}*
  • {१/२४५: E२: १,७३; E५: १,२०९; E६: १,१४}*
  • {१/२४६: E१,२,५,६, TA, A; M.परि.: वदामः; TB, TC: ब्रूमः}*
  • {१/२४७: TA, TB, A; E१,२,५,६: संबन्धान्वेषणा}*
  • {१/२४८: TB, TC, A; E१,२,५,६: भवति}*
  • {१/२४९: E१,२,५,६, A; TA, TB, E१ (व्.ल्.): अन्विच्छेम; TC: अन्विच्छेः}*
  • {१/२५०: TA, TB, TC; E१,२,५,६, A: अव्यवस्थैव}*
  • {१/२५१: E२, TB, A; E१,६, TA, TC: परितोष्यसि; E५: परितुष्यसि}*
  • {१/२५२: E१,२,५,६, TB, A ओम्. विज्ञाता}*
  • {१/२५३: E१,२,५,६, A; TA, TB, TC: जानातीति ज्ञानस्य}*
  • {१/२५४: TA, TB, TC, A ओम्. अनेन}*
  • {१/२५५: E१,२,५,६, TA, A; TB: उपलभ्यते; TC: उच्यते}*
  • {१/२५६: TA, TB, TC, A, E१ (व्.ल्.); E१,२,५,६: वेदा}*
  • {१/२५७: E१,२,५,६: प्रमंस्यते}*
  • {१/२५८: TB ओम्. प्रत्यक्ष-; TC ओम्. आत्मसत्तावादिन एव शब्दस्य प्रत्यक्ष-}*
  • {१/२५९: E२: १,७६; E५: १,२१४; E६: १,१५}*
  • {१/२६०: E१,२,५,६, TA, A; TB, TC: अन्यम्}*
  • {१/२६१: E१,२,५,६, TB, TC, A ओम्. नानुपलब्धपूर्वे}*
  • {१/२६२: TB, TC, A; TA: अनुपलब्धे; E१,२,५,६: उपलब्धुर्}*
  • {१/२६३: TB; E१,२,५,६, TA, A: ऽन्येदुर्, TC ओम्}*
  • {१/२६४: E१,२,५,६, TA, A ओम्. अतस्}*
  • {१/२६५: E१,२,५,६, TA, A: सा इत्य्; TB, TC: अस्ति}*
  • {१/२६६: TA, TB, TC; E१,२,५,६, A: प्रत्यस्ते}*
  • {१/२६७: TB, TC; E२,५, TA, A: अथ तु; E१,६: अथ नु}*
  • {१/२६८: TA, TC, A; E१,२,५,६, TB: य एव}*
  • {१/२६९: TB, TC; E१,२,५,६, TA, A: इच्छा नोपपन्ना}*
  • {१/२७०: TB, TC, E१,२,५,६, TA, A: अत्रोच्यते}*
  • {१/२७१: TA, TB, TC, A; E१,२,५,६: अन्यं}*
  • {१/२७२: TA, TC, A: यच् च; E१,२,५,६, TB: यन्}*
  • {१/२७३: TB, TC ओम्. एव}*
  • {१/२७४: TC, A ओम्. अप्य्}*
  • {१/२७५: TB, TC; E१,२,५,६, A: अन्येद्युर्}*
  • {१/२७६: TA, TB, TC, A; E१,२,५,६: न वा}*
  • {१/२७७: TA, TB, TC, A; E१,२,५,६: क्षणिक-}*
  • {१/२७८: E२: १,७८; E५: १,२२०; E६: १,१५}*
  • {१/२७९: TB; E१,२,५,६, TA, TC, A: तत्-}*
  • {१/२८०: E१,२,५,६, TA, A: अथास्मिन् अर्थे; TC: अत्रापि; TB: तथा च}*
  • {१/२८१: BU (M) २.४.१२; व्ग्ल्. BU (M) ४.५.१३ (एबेन्सो K)}*
  • {१/२८२: E५, TB, TC, Bऋह्.; E१,२,६, A: उच्यते}*
  • {१/२८३: E५, TA, TB, TC, A, Bऋह्, E१ (व्.ल्.); E१,२,६: अपरो}*
  • {१/२८४: E५; E१,२,६, A ओम्. यो}*
  • {१/२८५: E५, TA, TB, TC: तद् यथा; E१,२,६, A: यथा}*
  • {१/२८६: TA, Nय्. रत्.; TC: आत्मप्रत्ययम्; E१,२,५,६, TB, A: प्रत्ययम्}*
  • {१/२८७: TB, TC; E१,२,५,६, TA, A ओम्. हि}*
  • {१/२८८: BU (M) ३.९.२८, (K) ३.९.२६, इदेन्तिस्छ् मित् (M) ४.२.६, (K) ४.२.४. उन्द् (M) ४.४.२७, (K) ४.४.२२ उन्द् (K) ४.५.१५ (fएह्ल्त् इन् M)}*
  • {१/२८९: E१ (व्.ल्.), TA; TC: ये चैव; E५: ये ऽपि चैव; E१,२,६: ये; A: यच् च}*
  • {१/२९०: BU (M) ४.५.१५, (K) ४.५.१४}*
  • {१/२९१: E१,२,५,६, TA, A; TB: विज्ञानाद् अन्य आत्मा; TC: विज्ञानाद् अन्यो ऽस्ति}*
  • {१/२९२: E२: १,८०; E५: १,२३२; E६: १,१६}*
  • {१/२९३: E१,२,५,६, TA, A; TB, TC: इत्य् एतत् तत्त्वम् (इत्य्) अवगम्येत}*
  • {१/२९४: E१,२,५,६: निदर्श्येत; TA, TB: निदर्श्यत; TA, C: निर्दिश्यत}*
  • {१/२९५: TB, TC, Bऋह्. ओम्. च}*
  • {१/२९६: E१,२,५,६, TC, A; TA, TB: परम् आत्मानम्}*
  • {१/२९७: TA, TB, TC, A; E१,२,५,६: परपुरुषं नोपलभन्त}*
  • {१/२९८: BU (M) ४.३.६ (=K)}*
  • {१/२९९: BU (M) ३.९.२८ (K ३.९.२६) इदेन्तिस्छ् मित् (M) ४.२.६ (K ४.२.४), (M) ४.४.२७ (K ४.४.२२) उन्द् (K) ४.५.१५ (fएह्ल्त् इन् M)}*
  • {१/३००: TA, TC; E१,२,५,६, A: अथापि}*
  • {१/३०१: BU (M) ४.४.१० (K ४.३.९), इदेन्तिस्छ् मित् (M) ४.३.१६ (K ४.३.१४)}*
  • {१/३०२: TB, TC ओम्. अयम् (सो औछ् E१/२)}*
  • {१/३०३: TA, TB, TC; E१,२,५,६, A: तत्राप्य्}*
  • {१/३०४: E२: १,८३; E५: १,२४७; E६: १,१७}*
  • {१/३०५: BU (M) ३.९.२८ (K ३.९.२६), इदेन्तिस्छ् मित् (M) ४.२.६ (K ४.२.४), (M) ४.४.२७ (K ४.४.२२) उन्द् K ४.५.१५ (fएह्ल्त् इन् M)}*
  • {१/३०६: E१,२,५,६ ओम्. अयम्}*
  • {१/३०७: TB, TC; E१,२,५,६, TA, A: अन्य इति}*
  • {१/३०८: E१,२,५,६, TC, A ओम्. आत्मा}*
  • {१/३०९: E१,२,५,६, TA, A ओम्. इति}*
  • {१/३१०: E५, A ओम्. तेभ्यो; E१,२,६ हबेन् तेभ्यो (fअल्स्छ् बेइ Fरौwअल्ल्नेर्)}*
  • {१/३११: E१,२,५,६, TA, A; TB: तया; TC: अनया}*
  • {१/३१२: E१,२,५,६, TA, A; TB: पश्यति; TC: अन्यं पश्यति}*
  • {१/३१३: E१,२,५,६; TA: पाट्यमानस्य...तद्यमानस्य; TB भिद्यमानस्य; TC: नुद्यमानस्य...ताड्-यमानस्य...भिद्यमान्स्य; A: दह्यमानस्य...वाद्यमानस्य...तुद्यमानस्य}*
  • {१/३१४: TB, TC, Ṛज्.; E१/२, TA, A: यद्}*
  • {१/३१५: E२: १,८५; E५: १,२५४; E६: १,१७}*
  • {१/३१६: TB, TC; E१,२,५,६, TA, A ओम्. अप्य्}*
  • {१/३१७: BU (M) ४.५.१४ (=K); व्ग्ल्. M २.४.१३ (=K)}*
  • {१/३१८: TA, TB, TC; E१,२,५,६, A: मोहान्त-}*
  • {१/३१९: E१,२,५,६, A ओम्. वचनस्य}*
  • {१/३२०: E१,२,५,६ ओम्. ऽहं}*
  • {१/३२१: BU (M) ४.५.१५ (व्ग्ल्. K ४.५.१४)}*


____________________________________________


कर्मैके तत्र दर्शनात् // MS_१,१.६ //

उक्तम् - नित्यः शब्दार्थयोः संबन्ध इति. तद् अनुपपन्नम्, शब्दस्यानित्यत्वात्. विनष्टः शब्दः, पुनर् अस्य क्रियमाणस्यार्थेनाकृतकः संबन्धो नोपपद्यते. न हि प्रथमश्रुताच् छब्दात् कश्चिद् अर्थं प्रत्येति. कथं पुनर् अनित्यः शब्दः. प्रयत्नाद् उत्तरकालं दृश्यते यतः. अतः प्रयत्नानन्तर्यात् तेन क्रियत इति गम्यते.
नन्व् अभिव्यञ्ज्यात् स एनम्. नेति ब्रूमः. न ह्य् अस्य प्राग् अभिव्यञ्जनात् सद्भावे किंचन प्रमाणम् अस्ति. संश् चाभिव्यज्यते नासन्.


____________________________________________


अस्थानात् // MS_१,१.७ //

नो{*१/३२२*} खल्व् अप्य् उच्चरितं मुहूर्तम् अप्य् उपलभामहे. अतो विनष्ट इत्य् अवगच्छामः. न च सन् नोपलभ्यते. अनुपलंभकारणानां व्यवधानादीनाम् अभावे ऽप्य् अनुपलम्भनात्. न चासौ विषयम् अप्राप्तः, आकाशाविषयत्वात्, कर्णच्छिद्रे ऽप्य् अनुपलम्भनात्.

NOTES:

  • {१/३२२: E१ गिब्त् अल्स् व्.ल्.: न चैनम् उच्चरितं}*


____________________________________________


करोतिशब्दात् // MS_१,१.८ //

अपि च शब्दं कुरु, मा शब्दं कार्षीर् इति व्यवहर्तारः प्रयुञ्जते, न ते नूनम् अवगच्छन्ति स एवायं शब्द इति.


____________________________________________


सत्त्वान्तरे च यौगपद्यात् // MS_१,१.९ //

नानादेशेषु च युगपच् छब्दम् उपलभामहे, तद् एकस्य नित्यस्यानुपपन्नम् इति. असति विशेषे नित्यस्य नानेकत्वम्. कार्याणां तु बहूनां नानादेशेषु क्रियमाणानाम् उपपद्यते ऽनेकदेशसंबन्धः. तस्माद् अप्य् अनित्यः.


____________________________________________


प्रकृतिविकृत्योश् च // MS_१,१.१० //

अपि च दध्यत्रेत्य् अत्रेकारः प्रकृतिः, यकारो विकृतिर् इत्य् उपपदिशन्ति. यद् विक्रियते, तद् अनित्यम्. इकारसादृश्यं च यकारस्योपलभ्यते, तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते.


____________________________________________


वृद्धिश् च कर्तृभूम्नास्य // MS_१,१.११ //

अपि च बहुभिर् उच्चारयद्भिर् महान् शब्दः श्रूयते. स यद्य् अभिव्यज्यते, बहुभिर् अल्पैश् चोच्चार्यमाणस् तावान् एवोपलभ्येत. अतो मन्यामहे नूनम् अस्यैकैकेन कश्चिद् अवयवः क्रियते, यत् प्रचयाद् अयं महान् उपलभ्यते.

[२६]{*१/३२३*}

NOTES:

  • {१/३२३: E२: १,९०; E५: १,२७२; E६: १,१९}*


____________________________________________


समं तु तत्र दर्शनम् // MS_१,१.१२ //

तुशब्दात् पक्षो विपरिवर्तते. यद्{*१/३२४*} उक्तम् - प्रयत्नाद् उत्तरकाले दर्शनात् कृतको ऽयम् इति{*१/३२५*}. यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः, ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यत इति भविष्यति. यदि प्राग् उच्चारणाद् अनभिव्यक्तः प्रयत्नेनाभिव्यज्यते. तस्माद् उभयोः पक्षयोः समम् एतत्.

NOTES:

  • {१/३२४: E१,५,६; E२: तद्}*
  • {१/३२५: ŚBह् अद् MS १.१.६}*


____________________________________________


सतः परम् अदर्शनं विषयानागमात् // MS_१,१.१३ //

यद् अपरं कारणम् उक्तम् - उच्चरितप्रध्वस्त इति{*१/३२६*}. अत्रापि यदि शक्ष्यामो नित्यताम् अस्य विस्पष्टं वक्तुम्, ततो नित्यप्रत्ययसामर्थ्यात् कदाचिद् उपलम्भं कदाचिद् अनुपलम्भं दृष्ट्वा किंचिद् उपलम्भस्य निमित्तं कल्पयिष्यामः. तच् च संयोगविभागसद्भावे सति भवतीति संयोगविभागाव् एवाभिव्यञ्जकाव् इति वक्ष्यामः. उपरतयोः संयोगविभागयोः श्रूयत इति चेत्. नैतद् एवम्. न नूनम् उपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति. न हि ते प्रत्यक्षा इति.
यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति, आकाशविषयत्वाच् छब्दस्याकाशस्यैकत्वाद् य एवायम् अत्र श्रोत्राकाशः, स एव देशान्तरेष्व् अपीति श्रुघ्नस्थैः{*१/३२७*} संयोगविभागैर् अभिव्यक्तः पाटलिपुत्रे ऽप्य् उपलभ्येत.
यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद् वायुष्व् एव करिष्यन्ति, यथा तन्तवस् तन्तुष्व् एव पटम्. तस्य पाटलिपुत्रेष्व् अनुपलम्भो युक्तः, श्रुघ्नस्थत्वात् तेषाम्. यस्याप्य् अभिव्यञ्जन्ति, तस्याप्य् एष न दोषः, दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच् छ्रोत्रं तेन नोपलभ्यत इति. नैतद् एवम्. अप्राप्ताश् चेत् [२८]{*१/३२८*}संयोगविभागाः श्रोत्रस्योपकुर्युः. संनिकृष्टविकृष्टदेशस्थौ युगपच् छब्दम् उपलभेयाताम्. न च युगपद् उपलभेते. तस्मान् नाप्राप्ता उपकुर्वन्ति. न चेद् उपकुर्वन्ति{*१/३२९*}, तस्माद् अनिमित्तं शब्दोपलम्भने संयोगविभागाव् इति.
नैतद् एवम्. अभिघातेन हि प्रेरिता वायवस् तिमितानि{*१/३३०*} वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागान् उत्पादयन्ति. यावद् वेगम् अभिप्रतिष्ठन्ते. ते च वायोर् अप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते. अनुपरतेष्व् एव तेषु शब्द उपलभ्यते नोपरतेषु. अतो न दोषः. अत एव चानुवातं दूराद् उपलभ्यते शब्दः.

NOTES:

  • {१/३२६: Cf. ŚBह् अद् MS १.१.७}*
  • {१/३२७: E२,५,६ हबेन् स्रुघ्न-}*
  • {१/३२८: E२: १,९५; E५: १,२८०; E६: १,२०}*
  • {१/३२९: E२ ओम्. न चेद् उपकुर्वन्ति}*
  • {१/३३०: E१,६; E२,५ (रिछ्तिग्): वायवः स्तिमितानि}*


____________________________________________


प्रयोगस्य परम् // MS_१,१.१४ //

यद् अपरं कारणम् उक्तम् - शब्दं कुरु मा कार्षीर् इति व्यवहर्तारः प्रयुञ्जते{*१/३३१*}. यद्य् असंशयं नित्यः शब्दः, शब्दप्रयोगं कुर्व् इति भविष्यति, यथा गोमयात्{*१/३३२*} कुर्व् इति संहारे{*१/३३३*}.

NOTES:

  • {१/३३१: ŚBह् अद् MS १.१.८}*
  • {१/३३२: E२,५,६ (रिछ्तिग्): गोमयान्}*
  • {१/३३३: E१,५; E२,६: संवाहे (E१ गिब्त् संवाहे अल्स् Fन्.)}*


____________________________________________


आदित्यवद् यौगपद्यम् // MS_१,१.१५ //

यत् त्व् एकदेशस्य{*१/३३४*} सतो नानादेशेषु युगपद् दर्शनम् अनुपपन्नम् इति{*१/३३५*}. आदित्यं पश्य देवानांप्रिय. एकः सन्न् अनेकदेशाव् अस्थित इव लक्ष्यते. कथं पुनर् अवगम्यत एक आदित्य इति. उच्यते - प्राङ्मुखो देवदत्तः पूर्वाह्ने संप्रति पुरस्ताद् आदित्यं पश्यति. तस्य दक्षिणतो ऽवस्थितो न द्वौ पश्यति, आत्मनश् च संप्रति न तिरश्चीनं{*१/३३६*} देवदत्तस्यार्जवे. [२८]{*१/३३७*} तस्माद् एक आदित्य इति. दूरत्वाद् अस्य देशो नावधार्यते. अतो व्यामोहः. एवं शब्दे ऽपि व्यामोहाद् अनवधारणं देशस्य. यदि श्रोत्रं संयोगविभागदेशम् आगत्य शब्दं गृह्णीयात्, तथापि तावद् अनेकदेशता कदाचिद् अवगम्येत. न च तत्संयोगदेशम् आगच्छति. प्रत्यक्षा हि कर्णशष्कुली तद्देशा
गृह्यते. वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः, कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्त इति नानुपपन्नम्. अत एव व्यामोहो यन् नानादेशेषु शब्द इति. आकाशदेशश् च शब्द इति. एकं च पुनर् आकाशम्. अतो ऽपि न नानादेशेषु.
अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः, न तु शब्दः. तस्माद् अयम् अप्य् अदोषः.

NOTES:

  • {१/३३४: E५: यथैतद् एकस्य}*
  • {१/३३५: Cf. ŚBह् अद् MS १.१.९}*
  • {१/३३६: E२: संप्रति स्थितं तिरश्चीनं (E१ गिब्त्: संप्रतिस्थिते तिरश्चीनं अल्स् Fन्.)}*
  • {१/३३७: E२: १,९८; E५: १,३०८; E६: १,२०}*


____________________________________________


वर्णान्तरम् अविकारः // MS_१,१.१६ //

न च दध्यत्रेत्य्{*१/३३८*} अत्र प्रकृतिविकारभावः. शब्दान्तरम् इकाराद् यकारः. न हि यकारं प्रयुञ्जाना इकारम् उपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि. न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर् विकृतिर् वोच्यते. न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावो ऽवगम्यते. तस्माद् अयम् अप्य् अदोषः.

NOTES:

  • {१/३३८: Cf. ŚBह् अद् MS १.१.१०}*


____________________________________________


नादवृद्धिपरा // MS_१,१.१७ //{*१/३३९*}
यच् चैतद् बहुभिर् भेरीम् आध्मनद्भिः{*१/३४०*} शब्दम्{*१/३४१*} उच्चारयद्भिर् महाञ् शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते{*१/३४२*}. नैवम्. निरवयवो हि शब्दः अवयवभेदानवगमान् निरवयवत्वाच् च महत्त्वानुपपत्तिः. अतो न वर्धते शब्दः. मृदुर् एकेन [२९]{*१/३४३*} बहुभिश् चोच्चार्यमाणे तान्य् एवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर् नैरन्तर्येणानेकशो ग्रहणान् महान् इवावयववान् इवोपलभ्यन्ते. संयोगविभागा नैरन्तर्येण क्रियमाणाः शब्दम् अभिव्यञ्जन्तो नादशब्दवाच्याः. तेन नादस्यैषा वृद्धिः, न शब्दस्येति.

NOTES:

  • {१/३३९: E५: नादवृद्धिः परा}*
  • {१/३४०: E१,६; E२: आधमद्भिः, E५: अघ्नद्भिः (?)}*
  • {१/३४१: E५: गोशब्दम्}*
  • {१/३४२: Cf. ŚBह् अद् MS १.१.११}*
  • {१/३४३: E२: १,१०१; E५: १,३१८; E६: १,२१}*


____________________________________________


नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् // MS_१,१.१८ //

नित्यः शब्दो भवितुम् अर्हति. कुतः? दर्शनस्य परार्थत्वात्. दर्शनम् उच्चारणम्, तत् परार्थं परम् अर्थं प्रत्याययितुम्. उच्चरितमात्रे हि विनष्टे शब्दे न चान्यो ऽन्यान् अर्थं प्रत्याययितुं शक्नुयात्. अतो न परार्थम् उच्चार्येत. अथ न विनष्टः, ततो बहुश उपलब्धत्वाद् अर्थावगम इति युक्तम्. अर्थवत् सादृश्याद् अर्थावगम इति चेत्. न कश्चिद् अर्थवान्, सर्वेषां नवत्वात्. कस्यचित् पूर्वस्य कृत्रिमः संबन्धो{*१/३४४*} भविष्यतीति चेत्. तद् उक्तं सदृश इति चावगते व्यामोहात् प्रत्ययो व्यावर्तेत मालाशब्दान् मालाप्रत्यय इव{*१/३४५*}.
यथा गावीशब्दात् सास्नादिम् इति प्रत्ययस्यानिवृत्तिः, तद्वद् भविष्यतीति चेत्. न हि गोशब्दं तत्रोच्चारयितुम् इच्छा. नेहान्यशब्दोच्चिचारयिषा. न चैकेनोच्चारणायत्नेन{*१/३४६*} संव्यवहारश् चार्थसंबन्धश् च शक्यते{*१/३४७*} कर्तुम्. तस्माद् दर्शनस्य परार्थत्वात्, नित्यः शब्दः.

NOTES:

  • {१/३४४: E२: कृत्रिमसंबन्धो}*
  • {१/३४५: E१,६; E२ (रिछ्तिग्): शालाशब्दान् मालाप्रत्यय इव, E५: शालाशब्दान् मालाप्रत्ययवत्}*
  • {१/३४६: E१,६; E२,५: चैकेनोच्चारणयत्नेन}*
  • {१/३४७: E२ ओम्. शक्यते}*


____________________________________________


सर्वत्र यौगपद्यात् // MS_१,१.१९ //

गोशब्द उच्चरिते सर्वगवीषु युगपत् प्रत्ययो भवति. अत आकृतिवचनो ऽयम्. न चाकृत्या शब्दस्य संबन्धः शक्यते कर्तुम्. निर्दिश्य ह्य् आकृतिं कर्ता संबध्नीयात्. गोपिण्डे च बहूनाम् आकृतीनां सद्भावाच् छब्दम् अन्तरेण गोशब्दवाच्यां विभक्ताम् आकृतिं केन प्रकारेणोपदेक्ष्यति? नित्ये तु सति गोशब्दे बहुकृत्व [३०]{*१/३४८*} उच्चरितः श्रुतपूर्वश् चान्यासु गोव्यक्तिष्व् अन्वयव्यतिरेकाभ्याम् आकृतिवचनम् अवगमिष्यति. तस्माद् अपि नित्यः.

NOTES:

  • {१/३४८: E२: १,१०५; E५: १,३२८; E६: १,२२}*

____________________________________________


संख्याभावात् // MS_१,१.२० //

अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति, नाष्टौ गोशब्दा इति. किम् अतो, यद्य् एवम्. अनेन वचनेनावगम्यते, प्रत्यभिजानन्तीति{*१/३४९*}. वयं तावत् प्रत्यभिजानीमो न नः करणदौर्बल्यम्. एवम् अन्ये ऽपि प्रत्यभिजानन्ति. स एवायम् इति. प्रत्यभिजानाना{*१/३५०*} वयम् इवान्ये ऽपि नान्य इति वक्तुम् अर्हन्ति.
अथ मतम् अन्यत्वे सति सादृश्येन व्यामूढाः स इति वक्ष्यन्ति. तन् न. न हि ते सदृश इति प्रतियन्ति, किं तर्हि स एवायम् इति. विदिते च स्फुटे ऽन्यत्वे व्यामोह इति गम्यते. न चायम् अन्य इति प्रत्य्-अक्षम् अन्यद् वा प्रमाणम् अस्ति.
स्याद् एतत् - बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते. ते ऽपि नित्ये प्राप्नुतः. नैष दोषः. न हि ते प्रत्यक्षे. अथ प्रत्यक्षे नित्ये एव{*१/३५१*}. ह्य् अस्तनस्य शब्दस्य विनाशाद् अन्यो ऽद्यतन इति चेत्. नैष विनष्टः, यत एनं पुनर् उपलभामहे. न हि प्रत्यक्षदृष्टं मुहूर्तम् अदृष्ट्वा पुनर् उपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति. परिकल्पयन्तो द्वितीयसंदर्शने मातरि, जायायां पितरि वा नाश्वस्युः. न ह्य् अनुपलम्भमात्रेण नास्तीत्य् अवगम्य नष्ट इत्य् एव कल्पयन्ति. अप्रमाणतायां विदितायां नास्तीत्य् अवगच्छामः. न हि प्रमाणे प्रत्यक्षे सत्य् अप्रमाणता स्यात्. अस्तीति पुनर् अव्यामोहेनावगम्यमाने न क्वचिद् अप्य् अभावः. न चासिद्धे ऽभावे व्यामोहः, न च सिद्धो ऽभावः. तस्माद् असति व्यामोहे, नाभावः{*१/३५२*}. तद् ए[३१]{*१/३५३*}तद् आनुपूर्व्या सिद्धम्. तस्मात् पुरस्ताद् अनुच्चारितम् अनुपलभमाना अपि न विनष्ट इत्य् अवगन्तुम् अर्हन्ति. यथा{*१/३५४*} गृहान् निर्गताः सर्वगृहजनम् अपश्यन्तः पुनः प्रविश्योपलभमाना अपि न प्राक् प्रवेशाद् विनष्ट इत्य् अवगच्छन्ति. तद्वद् एनम् अपि नान्य इति वक्तुम् अर्हन्ति. ये ऽपि सर्वेषां भावानां प्रतिक्षणं विनाशम् अभ्युपगच्छन्ति, ते ऽपि न शक्नुवन्ति शब्दस्य वदितुम्. अन्ते हि क्षयदर्शनात् ते मन्यन्ते. न च शब्दस्यान्तो न च क्षयो लक्ष्यते. स इति प्रत्यक्षः प्रत्ययः सदृश इत्य् आनुमानिकः. न च प्रत्यक्षविरुद्धम् अनुमानम् उदेति. स्वकार्यं वा साधयति. तस्मान् नित्यः.

NOTES:

  • {१/३४९: Vग्ल्. Sफोटसिद्धिव्याख्या, व्. २१२}*
  • {१/३५०: E१,५; E२, E१ (Fन्.), E६: प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद् वयम्}*
  • {१/३५१: Cf. Kउमारिल, ŚV, Śअब्दनित्यताधिकरण, व्व्. ३८९/९०-३९३/९४}*
  • {१/३५२: E५: तस्माद् अव्यामोहः. सति चाव्यामोहे नाभावाः}*
  • {१/३५३: E२: १,१०६; E५: १,३४०; E६: १,२२}*
  • {१/३५४: E२: तथा}*


____________________________________________


अनपेक्षत्वात् // MS_१,१.२१ //

येषाम् अनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषाम् अपि केषांचिद् अनित्यता गम्यते, येषां विनाशकारणम् उपलभ्यते. यथाभिनवं पटं दृष्ट्वा, न चैवं क्रियमाणम् उपलब्धवान्, अथवानित्यत्वम् अवगच्छति रूपम् एव दृष्ट्वा, तन्तुव्यतिषङ्गजनितो ऽयं तन्तुव्यतिषङ्गविनाशात् तन्तुविनाशाद् वा विनश्यतीत्य् अवगच्छति. नैवं शब्दस्य किंचित् कारणम् अवगम्यते, यद् विनाशाद् विनङ्क्ष्यतीत्य् अवगम्यते.


____________________________________________


प्रख्याभावाच् च योगस्य // MS_१,१.२२ //

इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. ननु वायुकारणकः स्याद् इति वायुर् उद्गतः संयोगविभागैः शब्दो भवतीति. तथा च शिक्षाकारा आहुः - वायुर् आपद्यते शब्दताम् इति{*१/३५५*}. नैतद् एवम्. वायवीयश् चेच् छब्दो भवेद्, वायोः संनिवेशविशेषः स्यात्. न च वायवीयान् अवयवाञ् शब्दे सतः प्रत्यभिजानीमो यथा पटस्य तन्तुमयान्. न चैवं भवति. स्याच् चेद् एवम्, स्पर्श-ने[३२]{*१/३५६*}नोपलभेमहि. न च वायवीयान् अवयवाञ् शब्दगतान् स्पृशामः. तस्मान् न वायुकारणकः. अतो नित्यः.

NOTES:

  • {१/३५५: Qउएल्ले निछ्त् नछ्wएइस्बर्. Vग्ल्. अबेर् Nआरदशिक्षा १.५.८-१०}*
  • {१/३५६: E२: १,१०९; E५:१,३४६; E६: १,२३}*


____________________________________________


लिङ्गदर्शनाच् च // MS_१,१.२३ //

लिङ्गं चैव भवति, वाचा विरूपनित्ययेति{*१/३५७*}. अन्यपरं हीदं वाक्यं वाचो नित्यताम् अनुवदति. तस्मान् नित्यः शब्दः.

NOTES:

  • {१/३५७: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*


____________________________________________


उत्पत्तौ वावचनाः{*१/३५८*} स्युर् अर्थस्यातन्निमित्तत्वात् // MS_१,१.२४ //

यद्य् अप्य् औत्पत्तिको नित्यः शब्दो अर्थसंबन्धश् च{*१/३५९*}, तथापि न चोदनालक्षणो धर्मः. चोदना हि वाक्यम्. न ह्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अतो वाक्याद् अन्यतमात्{*१/३६०*} पदाद् अग्निहोत्रात् स्वर्गो भवतीति गम्यते. गम्यते तु पदत्रय उच्चरिते. न चात्र चतुर्थः शब्दो ऽस्त्य् अन्यद् अतः पदत्रयसमुदायात्. न चायं समुदायो ऽस्ति लोके, यतो ऽस्य व्यवहाराद् अर्थो ऽवगम्यते. पदान्य् अमूनि प्रयुक्तानि, तेषां नित्यो ऽर्थः. अप्रयुक्तश् च समुदायः. तस्मात् समुदायस्यार्थः कृत्रिमो व्यामोहो वा. न च पदार्था एव वाक्यार्थः. सामान्ये हि पदं प्रवर्तते, विशेषे वाक्यम्. अन्यच् च सामान्यम्, अन्यो विशेषः. न च पदार्थाद् वाक्यार्थावगतिः, असंबन्धात्. असति चेत् संबन्धे कस्मिंश्चित् पदार्थे ऽवगते ऽर्थान्तरम् अवगम्येत, एकस्मिन्न् अवगते सर्वम् अवगतं स्यात्. न चैतद् एवं भवति. तस्माद् अन्यो वाक्यार्थः.
स्याद् एतत् - अप्रयुक्ताद् अपि वाक्याद् असति संबन्धे स्वभावाद् अर्थावगम इति. यदि कल्प्येत - शब्दो धर्मम् आत्मीयं व्युत्क्रामेत्. न चैष शब्दधर्मो यद् अप्रयुक्ताद् अपि शब्दार्थः प्रतीयते. न हि [३३]{*१/३६१*} प्रथमश्रुतात् कुतश्चिच् छब्दात् केचिद् अर्थं प्रतियन्ति. तद् अभिधीयते - पदधर्मो ऽयं न वाक्यधर्मः. वाक्याद् धि प्रथमावगताद् अपि प्रतियन्तो ऽर्थं दृश्यन्ते. नैतद् एवम्. यदि प्रथमश्रुताद् अवगच्छेयुः, अपि तर्हि सर्वे ऽवगच्छेयुः पदार्थविदो ऽन्ये च. न त्व् अपदार्थविदो ऽवगच्छन्ति. तस्मान् नैतद् एवम्. ननु पदार्थवद्भिर् अप्य् अवगच्छद्भिर् अकृत एव वाक्यार्थसंबन्धो भविष्यति. पदार्थवेदनेन हि संस्कृता अवगमिश्यन्ति, यथा तम् एव पदार्थं द्वितीयादिश्रवणेनेति. नेति ब्रूमः. यदि वाक्ये ऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्यो ऽर्थान्तरं प्रत्याययति, उपकारस् तु तदानीं{*१/३६२*} पदार्थज्ञानाद् अवकल्पते. तस्मात् कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा. न पदार्थद्वारेण संभवति वाक्यार्थज्ञानम् इति. नन्व् एवं भविष्यति सामान्यवाचिनः पदस्य गौर्{*१/३६३*} इति वाश्व इति वा, विशेषकं शुक्ल इति वा कृष्ण इति वा पदम् अन्तिकाद् उपनिपतति यदा, तदा वाक्यार्थो ऽवगम्यते. तन् न. न हि{*१/३६४*} कथम् इव गौर् इति वाश्व इति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिर् उपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तेत. न च शुक्ल इत्यादेर् विशेषवचनस्य कृष्णादि-निवृत्तिर् भवति शब्दार्थः. न चानर्थको मा भूद् इत्य् अर्थपरिकल्पना शक्या. अतो न पदार्थजनितो वाक्यार्थः. तस्मात् कृत्रिमः. पदसंघाताः खल्व् एते संघाताश् च पुरुषकृता दृश्यन्ते, यथा -

नीलोत्पलवनेष्व् अद्य चरन्तश् चारुसंरवाः/
नीलकौशेयसंवीताः प्रणश्यन्तीव{*१/३६५*} कादम्बाः//{*१/३६६*}

अतो वैदिका अपि पुरुषकृता इति//

[३४]{*१/३६७*}

NOTES:

  • {१/३५८: E१ (Fन्.): वावचनानि}*
  • {१/३५९: E१,६; E२,५: शब्दः संबन्धश् च}*
  • {१/३६०: E१; E२ (बेस्सेर्): अन्यतमात्, E५: एकस्मात्, E६: अन्यतमस्मात्}*
  • {१/३६१: E२: १,११३; E५: १,३७७; E६: १,२४}*
  • {१/३६२: E१,५,६; E२: तदा न}*
  • {१/३६३: E२: गोर्}*
  • {१/३६४: E२ ओम्. न हि}*
  • {१/३६५: E१,६; E२,५ (रिछ्तिग्): प्रनृत्यन्तीव}*
  • {१/३६६: Qउएल्ले उन्बेकन्न्त्}*
  • {१/३६७: E२: १,११५; E५: १,३८२; E६: १,२४}*


____________________________________________


तद् भूतानं क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वात् // MS_१,१.२५ //

तेष्व् एव पदार्थेषु भूतानां वर्तमानानां (पदानां){*१/३६८*} क्रियार्थेन{*१/३६९*} समुच्चारणम्. नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यम् अर्थान्तरप्रसिद्धम्. कुतः. प्रमाणाभावात्. न किंचन प्रमाणम् अस्ति येन प्रमिमीमहे. न ह्य् अनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिर् अस्ति पदार्थेभ्यो ऽर्थान्तरे वर्तितम्{*१/३७०*} इति.
नन्व् अर्थापत्तिर् अस्ति, यत् पदार्थव्यतिरिक्तम् अर्थम् अवगच्छामः. न च शक्तिम् अन्तरेण तद् अवकल्प्यत इति. तन् न. अर्थस्य तन्निमित्तत्वात्. भवेद् अर्थापत्तिः, यद्य् असत्याम् अपि शक्तौ नान्यन् निमित्तम् अवकल्प्येत. अवगम्यते तु निमित्तम्. किम्? पदार्थाः. पदानि हि स्वं स्वं पदार्थम् अभिधाय निवृत्तव्यापाराणि. अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति. कथम्. यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीते भवति. भवति खल्व् असावलं गुणवति प्रत्ययम् आधातुम्. तेन गुणवति प्रत्ययम् इच्छन्तः केवलं गुणवचनम् उच्चारयन्ति. संपत्स्यत एषां यथासंकल्पितो ऽभिप्रायः. भविष्यति विशिष्टार्थसंप्रत्ययः. विशिष्टार्थसंप्रत्ययश् च वाक्यार्थः. एवं चेद् अवगम्यते ऽन्यत एव वाक्यार्थः को जातुचिद् अदृष्टा पदसमुदायस्य शक्तिर् अर्थाद् अवगम्यत इति वदिष्यति. अपि चान्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, भवति हि कदाचिद् इयम् अवस्था, मानसाद् अप्य् आधातात्{*१/३७१*}. यद् उच्चरितेभ्यः{*१/३७२*} पदेभ्यो न पदार्था अवधार्यन्ते. तदानीं{*१/३७३*} नियोगतो वाक्यार्थं नावगच्छेयुः. यद्य् अस्य [३५]{*१/३७४*} अपार्थगर्थ्यम्{*१/३७५*} अभविष्यत्. नियोगतस् तु नावगच्छन्ति. अपि चान्तरेणापि पदोच्चारणं यः शौक्त्यम्{*१/३७६*} अवगच्छति, अवगच्छत्य् एवासौ शुक्लगुणकम्. तस्मात् पदार्थप्रत्यय एव वाक्यार्थः. नास्य पदसमुदायेन संबन्धः. यत् तु - श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तितुम् अर्हतीति{*१/३७७*}. सत्यम्, एवम् एतत्{*१/३७८*}. यत्र केवलः पदार्थः प्रयुज्यमानः प्रयोजनाभावाद् अनर्थकः संजायत इत्य् अवगतं भवति तत्र वाक्यार्थो ऽपि तावद् भवत्व् इति विशिष्टार्थतावगम्यते, न सर्वत्र. एवं च सति, गुणान्तरप्रतिषेधो न शब्दार्थ इत्य्{*१/३७९*} एतद् अपि परिहृतं भवति. अपि च प्रातिपदिकाद् उच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्य् आह. सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत. यच् चैते पदसंघाताः पुरुषकृता दृश्यन्त इति{*१/३८०*}. परिहृतं तद् अस्मरणादिभिः{*१/३८१*}. अपि चैवंजातीयके ऽर्थे वाक्यानि संहर्तुं न किंचन पुरुषाणं बीजम् अस्ति.

NOTES:

  • {१/३६८: E२ ओम्. पदानां, E१ गिब्त् एस् गेक्लम्मेर्त्, E५,६ उन्गेक्लम्मेर्त्}*
  • {१/३६९: E५: क्रियार्थेन समानायः समुच्चारणम्}*
  • {१/३७०: E२,५,६: वर्तितुम्}*
  • {१/३७१: E५: मानसाद् अपचारात्}*
  • {१/३७२: E५: उच्चरितेभ्यो ऽपि}*
  • {१/३७३: E५ (रिछ्तिग्): न तदानीं}*
  • {१/३७४: E२: १,११७; E५: १,३९३; E६: १,२५}*
  • {१/३७५: E५ (रिछ्तिग्): पार्थगर्थ्यम्}*
  • {१/३७६: E२,५,६ (रिछ्तिग्): शौक्ल्यम्}*
  • {१/३७७: Cf. E१, S.३३/१७}*
  • {१/३७८: E२: सत्यम् एवैवम् एतत्}*
  • {१/३७९: Cf. E१, S.३३/१८-१९}*
  • {१/३८०: Cf. E१, S.३३/२३}*
  • {१/३८१: Cf. E१, S.१५/२३}*


____________________________________________


लोके सन्नियमात् प्रयोगसंनिकर्षः स्यात् // MS_१,१.२६ //

लौकिकेषु पुनर् अर्थेषु प्रत्यक्षेणार्थम् उपलभ्य सन्नियमः, सन्निबन्धनं शक्यं तत्र संहर्तुम्, एवंजातीयकानि वाक्यानि नीलोत्पलवनेष्व् अद्य इति{*१/३८२*}. तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एतेभ्य एव पदेभ्यो ये ऽर्था अवगताः, तेभ्यो एवैतद् अवगम्यते, अग्निहोत्रात् स्वर्गो भवतीति. पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति.

[३६]{*१/३८३*}

NOTES:

  • {१/३८२: E१, S.३३/२१-२२}*
  • {१/३८३: E२: १,१२०; E५: १,४०१; E६: १,२६}*


____________________________________________


वेदांश् चैके संनिकर्षं पुरुषाख्याः // MS_१,१.२७ //

उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति{*१/३८४*}, यतो न पुरुषकृतः शब्दस्यार्थेन संबन्धः. तत्र पदवाक्याश्रय आक्षेपः परिहृतः. इदानीम् अन्यथाक्षेप्स्यामः. पौरुषेयाश् चोदना इति वदामः, संनिकृष्टकालाः कृतका वेदा इदानीं तनाः, ते च चोदनानां समूहाः, तत्र पौरुषेयाश् चेद् वेदाः, असंशयं पौरुषेयाश् चोदनाः. कथं पुनः कृतका वेदा इति केचिन् मन्यन्ते. यतः पुरुषाख्याः पुरुषेण हि समाख्यायन्ते वेदाः - काठकं कालापकम्, पैप्पलादकं मौहुलम्{*१/३८५*} इति. न हि संबन्धाद् ऋते समाख्यानम्, न च पुरुषस्य शब्देनास्ति{*१/३८६*} संबन्धः, अन्यतः{*१/३८७*} कर्ता पुरुषः कार्यः शब्द इति. ननु प्रवचनलक्षणा समाख्या स्यात्. नेति ब्रूमः. असाधारणं हि विशेषणं भवति, एक एव हि कर्ता बहवो ऽपि प्रब्रूयुः. अतो ऽस्मर्यमाणो ऽपि चोदनायाः कर्ता स्यात्. तस्मान् न प्रमाणं चोदनालक्षणो ऽर्थो धर्म इति.

NOTES:

  • {१/३८४: MS १.१.२}*
  • {१/३८५: E१,६; E२ ओम्. मौहुलम्, E५: मौद्गलम्}*
  • {१/३८६: E२: पुरुषस्यान्यः शब्देनास्ति}*
  • {१/३८७: E१,६, E६: संबन्धो ऽन्यतः; E२: संबन्धो यद् अतः. E५: संबन्धो ऽन्यद् अतः}*


____________________________________________


अनित्यदर्शनाच् च // MS_१,१.२८ //

जननमरणवन्तश् च वेदार्थाः श्रूयन्ते. बबरः प्रावाहणिर् अकामयत{*१/३८८*}, कुसुरुविन्द औद्दालकिर् अकामयत{*१/३८९*} इत्येवमाद्यः. उद्दालकस्यापत्यं गम्यत औद्दालकिः, यद्य् एवम्, प्राग् औद्दालकिजन्मनः, नायं ग्रन्थो भूतपूर्वः. एवम् अप्य् अनित्यता.

[३७]{*१/३९०*}

NOTES:

  • {१/३८८: Cf. Tऐत्.S. ७.१.२०}*
  • {१/३८९: Cf. Tऐत्.S. ७.२.२}*
  • {१/३९०: E२: १,१२२; E५: १,४०४; E६: १,२६}*


____________________________________________


उक्तं तु शब्दपूर्वत्वम् // MS_१,१.२९ //

उक्तम् अस्माभिः शब्दपूर्वत्वम् अध्येतॄणाम्{*१/३९१*}. केवलम् आक्षेपपरिहारो वक्तव्यः, सो ऽभिधीयते.

NOTES:

  • {१/३९१: Cf. ŚBह् अद् MS १.१.५}*


____________________________________________


आख्या प्रवचनात् // MS_१,१.३० //

यद् उक्तम् - कर्तृलक्षणा समाख्या काठकाद्येति. तद् उच्यते - नेयम् अर्थापत्तिः, अकर्तृभिर् अपि ह्य् एनाम् आचक्षीरन्, प्रकर्षेण वचनम् (अनन्यसाधारणं){*१/३९२*} कठादिभिर् अनुष्ठितं स्यात्, तथापि हि समाख्यातारो भवन्ति. स्मर्यते च वैशंपायनः सर्वशाखाध्यायी, कठः पुनर् इमां केवलां शाखाम् अध्यापयां बभूवेति. स बहुशाखाध्यायिनां संनिधाव् एकशाखाध्याय्य् अन्यां शाखाम् अनधीयानः, तस्यां प्रकृष्टत्वाद् असाधारणम् उपपद्यते विशेषणम्.

NOTES:

  • {१/३९२: E२,६, इन् E२ गेक्लम्मेर्त्; E५ ओम्}*


____________________________________________


परं तु श्रुतिसामान्यमात्रम् // MS_१,१.३१ //

यच् च प्रावाहणिर् इति. तन् न, प्रवाहणस्य पुरुषस्यासिद्धत्वान् न प्रवाहणस्यापत्यं प्रावाहानिः. प्रशब्दः प्रकर्षे सिद्धः, वहतिश् च प्रापणे. (न त्व् अस्य समुदायः क्वचित् सिद्धः.){*१/३९३*} इकारस् तु यथैवापत्ये सिद्धस् तथा क्रियायाम् अपि कर्तरि. तस्माद् यः प्रवाहयति, स प्रावाहणिः. बबर इति शब्दानुकृतिः. तेन यो नित्यार्थस् तम् एवैतौ शब्दौ वदिष्यतः. अत उक्तम् - परं तु श्रुतिसामान्यमात्रम् इति.

NOTES:

  • {१/३९३: Iन् E२ गेक्लम्मेर्त्}*


____________________________________________


कृते वा विनियोगः स्यात् कर्मणः संबन्धात् // MS_१,१.३२ //

अथ कथम् अवगम्यते नायम् उन्मत्तबालवाक्यसदृश इति. तथा [३८]{*१/३९४*} हि पश्यामः - वनस्पतयः सत्रम् आसत, सर्पाः सत्रम् आसत इति. यथा - जरद् गवो गायति मत्तकानि, कथं नाम जरद् गवो गायेत. कथं वा वनस्पतयः सर्पा वा सत्रम् आसीरन्न् इति. उच्यते - विनियुक्तं हि दृश्यते, परस्परेण संबन्धार्थम्. कथम्. ज्योतिष्टोम इत्य् अभिधाय कर्तव्य इत्य् उच्यते. केनेत्य् आकाङ्क्षिते सोमेनेति. किम् अर्थम् इति, स्वर्गायेति. कथम् इति. इत्थम्, (अनयेति कर्तव्यतया){*१/३९५*} इति. एवम् अवगच्छन्तः, पदार्थैर् एभिः संस्कृतं पिण्डितं वाक्यार्थं कथम् उन्मत्तबालवाक्यसदृशम् इति वक्ष्यामः.
नन्व् अनुपपन्नम् इदं दृश्यते - वनस्पतयः सत्रम् आसत इत्येवमादि. नानुपपन्नम्. न, अनेन अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एवमादयो ऽनुपपन्नाः स्युः. अपि च वनस्पतयः सत्रम् आसत इत्येवमादयो ऽपि नानुपपन्नाः, स्तुतयो ह्य् एताः सत्रस्य, वनस्पतयो नामाचेतना इदं सत्रम् उपासितवन्तः, किं पुनर् वृद्धांसो ब्राह्मणाः. तद् यथा लोके - सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर् विद्वांसो ब्राह्मणा इति. अपि चाविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथम् इवाशङ्केतोन्मत्तबालवाक्यसदृश इति. तस्माच् चोदनालक्षणो ऽर्थो धर्म इति सिद्धम्.

[३९]{*१/३९६*}

NOTES:

  • {१/३९४: E२: १,१२४; E५: १,४०५; E६: १,२७}*
  • {१/३९५: Iन् E२ गेक्लम्मेर्त्; E५ ओम्}*
  • {१/३९६: E२: २,१; E५: २,१; E६: १,२८}*


____________________________________________


आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते // MS_१,२.१ //

सो ऽरोदीद् यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम्{*१/३९७*}; प्रजापतिर् आत्मनो वपाम् उदखिदत्{*१/३९८*}. देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्{*१/३९९*} इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि. तानि किं कंचिद् धर्मं प्रमिमते उत नेति भवति विचारणा. तद् अभिधीयते - क्रिया कथम् अनुष्ठेयेति तां वदितुं{*१/४००*} समाम्नातारो वाक्यानि समामनन्ति. तद् यानि वाक्यानि क्रियां नावगमयन्ति क्रियासंबद्धं वा किंचित्, एवम् एव भूतम् अर्थम् अन्वाचक्षते - रुदितवान् रुद्रः; वपाम् उच्चिखेद प्रजापतिः; देवा वै दिशो न प्रजज्ञिर इत्येवंजातीयकानि, तानि कं धर्मं प्रमिमीरन्. अथोच्येत - अध्याहारेण वा विपरिणामेन वा व्यवहितकल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिद् अर्थः कल्पायिष्यत इति. स कल्प्यमानः कः कल्प्येत - रुद्रः किल रुरोद, अतो ऽन्येनापि रोदितव्यम्. उच्चिखेदात्मवपां{*१/४०१*} प्रजापतिः, अतो ऽन्यो ऽप्य् उत्खिदेद् आत्मनो वपाम्. देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तः, अतो ऽन्यो ऽपि दिशो न प्रजानीयाद् इति, तच् चाशक्यम्, इष्टवियोगेनाभिघातेन वा यद् बाष्पनिर्मोचनम्, तद् रोदनम् इत्य् उच्यते, न च, तद् इच्छातो भवति. न च कश्चि[४०]{*१/४०२*}द् आत्मनो वपाम् उत्खिद्य ताम् अग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुणा यष्टुं शक्नुयात्. न च{*१/४०३*}, देवयजनाध्यवसानकाले केचिद् दिशो मुह्येयुः. अत एषाम् आनर्थक्यम्. तस्माद् एवंजातीयकानि वाक्यान्य् अनित्यानीत्य् उच्यन्ते, (यद्य् अपि च नित्यानि, तथापि न नित्यम् अर्थं कुर्वन्ति){*१/४०४*} इति. स एष वाक्यैकदेशस्याक्षेपः, न कृत्स्नस्य वाक्यस्य. नन्व् एकदेशाद् विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति. नैवम्, भवति हि कश्चित् पदसमूहः, यो ऽर्थवादेभ्यो विनापि विदधाति कंचिद् अर्थम्, यानि पुनस् तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्य् एकदेशाक्षेपेणाक्षिप्यते.

NOTES:

  • {१/३९७: Tऐत्.S. १.५.१}*
  • {१/३९८: Tऐत्.S. २.१.१}*
  • {१/३९९: Tऐत्.S. ६.१.५}*
  • {१/४००: E४: हि तां वेदितुं}*
  • {१/४०१: E२: उच्चिखेदात्मनो वपां}*
  • {१/४०२: E२: २,३; E४: १,३; E५: २,८; E६: १,२८}*
  • {१/४०३: E२: न तु}*
  • {१/४०४: Iन् E१ गेक्लम्मेर्त्}*


____________________________________________


शास्त्रदृष्टविरोधाच् च // MS_१,२.२ //

स्तेनं मनः. अनृतवादिनी वाग् इत्येवंजातीयकानां धर्मं प्रत्य् अप्रामाण्यम्, भूतानुवादात्. विपरिणामादिभिर् अपि कल्प्यमाने स्तेयं मृषोद्यं च कर्तव्यम् इत्य् आपतति. तच् चाशक्यं स्तेयानृतवादप्रतिषेधम् अबाधमानेनानुष्ठातुम्. न च विकल्पः, वैषम्यात्. एकः कल्प्यो विधिः, एकः प्रत्यक्षः.
अथ दृष्टविरोधः. तस्माद् धूम एवाग्नेर् दिवा ददृशे नार्चिः. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे न धूम इति{*१/४०५*}. अस्माल् लोकाद् उत्क्रम्याग्निर् आदित्यं गतः, रात्राव् आदित्यस्तम् इत्य् एतद् उपपादयितुम् इदम्, उभयम् अपि दृष्टविरुद्धम् उच्यते. तस्मान् नैषावधारणा सिध्यतीति. अपरो दृष्टविरोधः - न चैतद् विद्मो वयं [४१]{*१/४०६*} ब्राह्मणा वा स्मः, अब्राह्मणा वेत्य्{*१/४०७*}{*१/४०८*} अक्रियार्थत्वाद् अनर्थकम्. अथायम् अर्थः - नैवैतज् ज्ञायते किं वा ब्राह्मणा वयम् उताब्राह्मणा एवेति, प्रत्यक्षविरुद्धम् अप्रमाणम्. अपरः शास्त्रदृष्टेन विरोधः - को हि तद् वेद, यद् अमुष्मिंल् लोके ऽस्ति वा, न वेति{*१/४०९*}. यदि प्रश्नो ऽयम्, अक्रियार्थत्वाद् अनर्थकः. अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः. अतः प्रत्यक्षविरुद्धम् अप्रमाणम्.

NOTES:

  • {१/४०५: Tऐत्.Bर्. २.१.२.१०, व्ग्ल् दzउ ŚBह् अद् MS १.२.१२}*
  • {१/४०६: E२: २,५; E४: १,१९; E५: २,१३; E६: १,२९}*
  • {१/४०७: Tऐत्.Bर्. २.१.२, Gओप्.Bर्. ५.२१, Mऐत्.S. १.४.११}*
  • {१/४०८: E२ ओम्. स्मः, अब्राह्मणा वा}*
  • {१/४०९: Tऐत्.S. ६.१.१; ६.२.२, व्ग्ल्. ŚBह् अद् MS १.२.१४}*


____________________________________________


तथा फलाभावात् // MS_१,२.३ //

गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते - शोभते ऽस्य मुखं य एवं वेद इति{*१/४१०*} यदि भूतानुवादः, अनर्थकः. अथाध्ययनफलानुवादः, ततो ऽसदनुवादः. कालान्तरे फलं भविष्यतीति चेत्. न ह्य् अत्र प्रमाणम् अस्ति. विधिः स्याद् इति चेत्. नैष विधिपरः, द्रव्यसंस्कारकर्मस्व् इति{*१/४११*} चिन्तयिष्यत्य् एतद् उपरिष्टात्, किं फलविद्धिर् उतार्थवाद इति. इह तु किं भूतानुवादः, क्रियार्थो वेति{*१/४१२*}. आस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम्.

NOTES:

  • {१/४१०: Tआ.Bर्. २०.१६.६}*
  • {१/४११: MS ४.३.१}*
  • {१/४१२: E२,४,६ हबेन् zउस्äत्zलिछ्: तेन न फलविधित्वान् निराकृतस्येहानर्थको ऽर्थवादविचार इति, दिएस् इन् E१ औछ् अल्स् Fन्, E५ ओम्}*


____________________________________________


अन्यानर्थक्यात् // MS_१,२.४ //

पूर्णाहुत्या सर्वान् कामान् अवाप्नोति{*१/४१३*}. पशुबन्धयाजी सर्वांल् लोकान् अभिजयति. तरति मृत्युम्, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते, य उ चैनम् एवं वेदेति{*१/४१४*}. यदि भूतानुवादमात्रम् अनर्थकम्. अथ फलविधिः, इतरेषाम् आनर्थक्यम्. न हि, अकृत्वा पूर्णाहुतिम् अग्निहोत्रादयः क्रियन्ते. न [४२]{*१/४१५*} चानिष्ट्वाग्नीषोमीयेण सोमेन यजन्ते. न चाधीत्याश्वमेधेन यजन्ते. तद् यथा, पथि जाते ऽर्के मधूत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुः, तादृशं हि तत्. अपि चाहुः -

अर्के चेन् मधु विन्देत, किम् अर्थं पर्वतं व्रजेत्/
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नम् आचरेत्// इति{*१/४१६*}.

NOTES:

  • {१/४१३: Tऐत्.Bर्. ३.८.१०}*
  • {१/४१४: Cf. Tऐत्.Bर्. ५.३.१२.२}*
  • {१/४१५: E२: २,८; E४: १,३२; E५: २,१६; E६: १,२९}*
  • {१/४१६: Qउएल्ले उन्बेकन्न्त्}*


____________________________________________


अभागिप्रतिषेधाच् च // MS_१,२.५ //

न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य्{*१/४१७*} अप्रतिषेधभागिनम् अर्थं प्रतिषेधन्ति. विज्ञायत एवैतत्, अन्तरिक्षे, दिवि चाग्निर् न चीयत इति. पृथिवीचयनप्रतिषेधार्थं च यद् वाक्यम्, भवेच् चयनप्रतिषेधार्थम् एव तत्. अथाप्रमाणम्, नैष विरोधो भवति. कथं तत् प्रमाणम्, यद् विध्यन्तरम् आकुलयेत्, स्वयं चाकुलं स्यात्. न चेतव्यम्, हिरण्यं निधाय चेतव्यम् इति.

NOTES:

  • {१/४१७: Tऐत्.S. ५.२.७.१}*


____________________________________________


अनित्यसंयोगात् // MS_१,२.६ //

अनित्यसंयोगश् च (वेदप्रामाण्ये सति){*१/४१८*} परं तु श्रुतिसामान्यमात्रम् इति{*१/४१९*} परिहृतः. इदानीं वेदैकदेशानाम् आक्षिप्तानां पुनर् उपोद्बलक उत्तिष्ठति, बबरः प्रावाहणिर् अकामयतेति{*१/४२०*}.

NOTES:

  • {१/४१८: Iन् E२,५ गेक्लम्मेर्त्}*
  • {१/४१९: Cf. MS १.१.२१}*
  • {१/४२०: Cf. Tऐत्.S. ७.१.१०.२}*


____________________________________________


विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः // MS_१,२.७ //

इदं समाम्नायते - वायव्यं श्वेतम् आलभेत भूतिकामः, वायुर् वै क्षेपिष्ठा देवता, वायुम् एव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतीति{*१/४२१*}. वायुर् वै क्षेपिष्ठा देवतेत्य् अतो यद्य् अपि क्रिया नावगम्यते, क्रियासंबद्धं वा किंचित्. तथापि विध्युद्देशे[४३]{*१/४२२*}नैकवाक्यत्वात् प्रमाणम्. भूतिकाम इत्य् एवम् अन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठा देवतेत्येवमादिः. कथम् एकवाक्यभावः. पदानां साकाङ्क्षत्वाद् विधेः स्तुतेश् चैकवाक्यत्वं भवति. भूतिकाम आलभेत. (कस्मात्?){*१/४२३*} यतो वायुः क्षेपिष्ठेति. नायम् अभिसंबन्धो विवक्षितः, भूतिकामेनालब्धव्यम् इति. कथं तर्हि आलभेत? यतस् ततो भूतिर् इति भिन्नाव् इमाव् अर्थौ, उभयाभिधाने वाक्यं भिद्येत.
किम् अर्था स्तुतिर् इति चेत्. कथं रोचेत, नोनुष्ठीयेतेति. ननु प्राक् स्तुतिवचनाद् अनुष्ठानं भूतिकामान्तात् सिद्धम्, स्तुतिवचनम् अनर्थकम्. न हि, यदा स्तुतिपदासंनिधानं तदा पूर्वेणैव विधिः. यदा स्तुतिपदसंबन्धः, न तदा भूतिकामस्यालम्भो विधीयते. यथा पटो भवतीति पट उत्पद्यत इत्य् अर्थः. निराकाङ्क्षं च पदद्वयम्. यदा च तस्मिन्न् एव रक्त इत्य् अपरं श्रूयते, तदा रागसंबन्धो भवतीत्य् अर्थः, भवति च रक्तं प्रत्याकाङ्क्षा. एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनम्, तदा स्तवनेन. नन्व् एवं सति किं स्तुति-वचनेन, यस्मिन् सत्य् अविधायकम्, मा भूत् तत्. तदभावे ऽपि पूर्वविधिनैव प्ररोचयिष्यत इति. सत्यम्, विनापि तेन सिध्येत् प्ररोचनम्. अस्ति तु तत्, तस्मिन् विद्यमाने यो ऽर्थो वाक्यस्य, सो ऽव-गम्यते स्तुतिप्रयोजनं{*१/४२४*} तयोः. तस्मिन्न् अविद्यमाने विधिना प्ररोचनम् इति.
ननु सत्स्व् अपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद् विधिर् अभिप्रेतः स्यात्, न विवक्ष्येत स्तुतिपद-संबन्धः. आह - स्तुतिपदानि ह्य् अनर्थकान्य् अभविष्यन् साकाङ्क्षाणि. भवन्त्व् अनर्थकानीति चेत्. न, गम्यमाने ऽर्थे ऽविवक्षितार्थानि भवितुम् अर्हन्ति. [४४]{*१/४२५*} यो ऽसौ विध्युद्देशः, स शक्नोति निरपेक्षो ऽर्थं विधातुम्, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्, प्रत्यक्षश् च वाक्यशेषभावः. अतो ऽस्माद् विधेः स्तुतिम् अवगच्छामः.
ननु निरपेक्षाद् अपि विधिम् अवगमिष्याम्. भवत्व् एवम्, नैवं सति कश्चिद् विरोधः. किं त्व् अशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम्. वाक्यं हि संबन्धस्य विधायकम्, द्वौ चेत् संबन्धौ विदध्यात् - भूतिकाम आलभेत; आलम्भेन चैष गुणो भविष्यतीति, भिद्येत तर्ह्य् एवं सति वाक्यम्. अथ यद् उक्तम् - न क्रिया गम्यते न तत्संबद्धं वा किंचिद् इति{*१/४२६*}. स्तुत्यर्थेन विधीनां स्युः, स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाणा अनुष्ठातॄणाम् उपकरिष्यन्ति क्रियायाः. एवम् इमानि सर्वाण्य् एव पदानि कंचिद् अर्थं स्तुवन्ति विदधति. अतः प्रमाणम् एवंजातीयकानि, वायुर् वै क्षेपिष्ठा देवतेति{*१/४२७*}.

NOTES:

  • {१/४२१: Tऐत्.S. २.१.१}*
  • {१/४२२: E२: २,१४; E४: १,४१; E५: २,१७; E६: १,३०}*
  • {१/४२३: Iन् E१,५ गेक्लम्मेर्त्}*
  • {१/४२४: E१,५,६; E२,४: स्तुतिः प्रयोजनं}*
  • {१/४२५: E२: २,१७; E४: १,४१; E५: २,२२; E६: १,३१}*
  • {१/४२६: Cf. E१, S.३९/९.

}*

  • {१/४२७: Tऐत्.S. २.१.१}*


____________________________________________


तुल्यं च सांप्रदायिकम् // MS_१,२.८. //

अथोच्येत - प्राक् स्तुतिपदेभ्यः, निराकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्, स्तुतिपदानि तु प्रमादपाठ इति. तन् न एवम्{*१/४२८*}, अर्थावगमात्, तुल्यं च सांप्रदायिकम्, संप्रदायः (प्रयोजनं){*१/४२९*} येषां धर्माणां सर्वे ते विधिपदानाम् अर्थवादपदानां च तुल्याः. अध्यायानध्यायते{*१/४३०*}, गुरुमुखात् प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्न् एवंजातीयके, अविघ्नार्थे तुल्यम् आद्रियन्ते. स्मरणं च दृढम्. अतो न प्रमादपाठ इति.

[४५]{*१/४३१*}

NOTES:

  • {१/४२८: E२,४,५,६ सेत्zएन् Dअण्ड ओदेर् Kओम्म वोर् एवम्}*
  • {१/४२९: Iन् E१,५ गेक्लम्मेर्त्}*
  • {१/४३०: E१,२,५,६; E४: अध्यायानध्ययने (औछ् इन् E१ अल्स् Fन्., दोर्त् नोछ्: अध्यायानध्यायता)}*
  • {१/४३१: E२: २,२३; E४: १,९२; E५: २,२७; E६: १,३१}*


____________________________________________


अप्राप्ता चानुपपत्तिः, प्रयोगे हि विरोधः स्यात्, शब्दार्तस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत // MS_१,२.९ //

अपि च यैषानुपपत्तिर् उक्ता शास्त्रदृष्टविरोधाद् इत्येवमाद्या{*१/४३२*}, सा सो ऽरोदीद् इत्येवमादिषु न प्राप्नोति. कुतः? प्रयोगे हि स्तेयादीनाम् उच्यमाने विरोधः स्यात्, शब्दार्थस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत - स्तेनं मनः, अनृतवादिनी वाग् इति.

NOTES:

  • {१/४३२: Cf. MS १.२.२ उन्द् ŚBह् दzउ}*


____________________________________________


गुणवादस् तु // MS_१,२.१० //

यद् उक्तम् - विधेयस्य प्ररोचनार्था स्तुतिर् इति{*१/४३३*}. तद् इह कथम् अवकल्प्येत यत्रान्यद् विधेयम्, अन्यच् च स्तूयते. यथा - वेतसशाखयावकाभिश् चाग्निं विकर्षतीति{*१/४३४*} वेतसावके विधीयेते, आपश् च स्तूयन्ते - आपो वै शान्ता इति{*१/४३५*}. तद् उच्यते - गुणवादस् तु. गौण एष वादो भवति, यत् संबन्धिनि स्तोतव्ये संबन्ध्यन्तरं स्तूयते. अभिजनो ह्य् एष वेतसावकयोः. ततस् ते जाते. अभिजनसंस्तवेन चाभिजातः स्तुतो भवति. यथा - अश्मकाभिजनो देवदत्तो ऽश्माकेषु स्तूयमानेषु स्तुतम्{*१/४३६*} आत्मानं मन्यते. एवम् अत्रापि द्रष्टव्यम्.
अथ सो ऽरोदीद् इति कस्य विधेः शेषः. तस्माद् बर्हिषि रजतं न देयम् इत्य्{*१/४३७*} अस्य. कुतः? साकाङ्क्षत्वात् पदानाम्. सो ऽरोदीत्, यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम् इत्य्{*१/४३८*} अत्र स इति प्रकृतापेक्षः, तत्प्रत्ययात्. तस्य यद् अश्र्व् अशीर्यतेति तस्येति पूर्वप्रकृतापेक्ष एव. उपपत्तिश् चोपरितनस्य यो बर्हिषि रजतं दद्यात् पुरास्य संवत्सराद् गृहे रोदनं भवतीति{*१/४३९*}. अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते - तस्माद् बर्हिषि रजतं न देयम् इति. एवं सर्वाणि साकाङ्क्षाणि. कथं विधेर्{*१/४४०*} उपकुर्वन्तीति. [४६]{*१/४४१*} गुणवादेन. रोदनप्रभवं रजतं बर्हिषि ददतो रोदनम् आपद्यते. तत् प्रतिषेधस्य गुणः, यद् अरोदनम् इति. कथं पुनर् अरुदत्य् अरोदीद् इति भवति? कथं वानश्रुप्रभवे रजते ऽश्रुप्रभवम् इति वचनम्? पुरास्य संवत्सराद् असति रोदने, कथं रोदनं भवतीति? तद् उच्यते - गुणवादस् तु. गौणा एते शब्दाः. रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद् यद् अरोदीद् इत्य् उच्यते. वर्णसारूप्यान् निन्दन्न् अनश्रुप्रभवम् अप्य् अश्रुप्रभवम् इत्य् आह. निन्दन्न् एव च धनत्यागे दुखदर्शनात् पुरास्य संवत्सराद् गृहे रोदनं भवतीत्य् आह.
तथा - यः प्रजाकामः पशुकामो वा स्यात्, स एतं प्राजापत्यं तूपुरम् आलभेत इति{*१/४४२*}, आकाङ्क्षितत्वाद् अस्य विधेः शेषो ऽयम् - स आत्मनो वपाम् उदखिदद् इति{*१/४४३*}. कथं गुणवादः? इत्थं नाम - नासन् पशवः, यद् आत्मनो वपाम् उदखिदद् इति. एतच् च कर्मणः सामर्थ्यं यद् अग्नौ प्रहृतमात्रायां वपायाम् अजस् तूपुर उदगात्, इत्थं बहवः पशवो भवन्तीति. कथं पुनर् अनुत्खिन्नायां वपायां प्रजापतिर् आत्मनो वपाम् उदखिदद् इत्य् आह. उच्यते - असद् वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात्. इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते{*१/४४४*} - यच् च वृत्तान्तज्ञानम्, यच् च कस्मिंश्चित् प्ररोचना द्वेषो वा. तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजनाभावाद् अनर्थकम् इत्य् अविवक्षितम्. प्ररोचनया तु प्रवर्तते द्वेषान् निवर्तत इति तयोर् विवक्षा. वृत्तान्तान्वाख्याने ऽपि विधीयमाने आदिमता दोषो वेदस्य प्रसजेत. कथं पुनर् इदं निरालम्बनम् अन्वाख्यायत इति. उच्यते - नित्यः कश्चिद् अर्थः प्रजापतिः स्याद् वायुः, आकाशः, आदित्यो वा. स आत्मनो वपाम् उदखिदद् इति वृष्टिम्, वायुम्, रश्मिं वा. ताम् अग्नौ प्रागृह्णात्, वैद्युते, आर्चीसे, लौकिके वा. ततो ऽज इत्य् अन्नम्, बीजम्, विरुद् वा. तम् आलभ्य तम् उपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः.
आदित्यः प्रायणीयश् चरुर् आदित्य उदपनीयश् चरुर् इत्य्{*१/४४५*} अस्य विधेः शेषः - देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्न् इति, आकाङ्क्षितत्वात्. सर्वव्यामोहानाम् आदित्यश् चरुर् नाशयिता, अपि दिङ्मोहस्येति स्तुतिः. कथम् असति दिङ्मोहे दिङ्मोहशब्द इति. उच्यते - अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद् गौणो मोहशब्दो ऽवधारणावकाशदानादिभिर् ज्ञापयतीति गौणता.

NOTES:

  • {१/४३३: Cf. ŚBह् अद् MS १.२.७}*
  • {१/४३४: Tऐत्.S. ५.४.४}*
  • {१/४३५: Tऐत्.S.५.४.४}*
  • {१/४३६: E१: स्तूतम्, लिएस् मित् E२,४,५,६: स्तुतम्}*
  • {१/४३७: Tऐत्.S. १.५.१.२}*
  • {१/४३८: Eबेन्द}*
  • {१/४३९: Eबेन्द}*
  • {१/४४०: E१: विधर्, लिएस् मित् E२,४,५,६: विधेर्}*
  • {१/४४१: E२: २,२५; E४: ९५; E५: २,३०; E६: १,३२}*
  • {१/४४२: Tऐत्.S. २.१.१.४/५}*
  • {१/४४३: Tऐत्.S. २.१.१.४}*
  • {१/४४४: E१: निष्यद्यते, लिएस् मित् E२,४,५,६: निष्पद्यते; E१ (Fन्.): आपतति}*
  • {१/४४५: Tऐत्.S. ६.१.५.१}*


____________________________________________


रूपात् प्रायात् // MS_१,२.११ //

हिरण्यं हस्ते भवति, अथ गृह्णातीति{*१/४४६*} साकाङ्क्षत्वाद् अस्य विधेः शेषः - स्तेनं मनो ऽनृतवादिनी वाग् इति. निन्दावचनं हिरण्यस्तुत्यर्थेन यथा - किम् ऋषिणा, देवदत्त एव भोजयितव्यः. कथं पुनर् अस्तेनं मनो निन्दितुम् अपि स्तेनशब्देनोच्यते, वाचं चाननृतवादिनीम् अप्य् अनृतवादिनीति ब्रूयत्. गुणवादस् तु रूपात्. यथा - स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः. प्रायाच् चानृतवादिनी वाग् इति.

[४८]{*१/४४७*}

NOTES:

  • {१/४४६: Cf. Mऐत्.S. ४.८.२.३}*
  • {१/४४७: E२: २,२८; E४: १,११२; E५: २,३२; E६: १,३३}*


____________________________________________


दूरभूयस्त्वात् // MS_१,२.१२ //

दृष्टविरोध{*१/४४८*} उदाहरणम् - तस्माद् भूम एवाग्नेर् दिवा ददृशे नार्चिः{*१/४४९*}. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे, न धूम इति अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहेति{*१/४५०*} प्रातर् इति मिश्रलिङ्गमन्त्रयोर् विधानस्याकाङ्क्षितत्वाच् छेषः. उभयोर् देवतयोः संनिधाने होम इति स्तुतेर् उपपत्तिः. दूरभूयस्त्वाद् धूमस्याग्नेश् चादर्शने गौणः शब्दः.

NOTES:

  • {१/४४८: E१: इष्टविरोधे, लिएस् मित् E२,४,५,६ (उन्द् E१, S.४०/१७, zउ MS १.२.२): दृष्टविरोध}*
  • {१/४४९: E१, S.४०/१७, Tऐत्.Bर्. २.१.२.१०}*
  • {१/४५०: Vआज्.S. ३.९}*


____________________________________________


अपराधात्{*१/४५१*} कर्तुश् च पुत्रदर्शनम् // MS_१,२.१३ //

दृष्टविरोध एवोदाहरणम् - न चैतद् विद्म इति{*१/४५२*}. तत् प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयाद् इत्य्{*१/४५३*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. अब्राह्मणो ऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्याद् इति स्तुतिः. दुर्ज्ञानत्वाद् अज्ञानवचनं गौणम्. स्त्र्यपराधेन कर्तुश् च पुत्रदर्शनेन. अप्रमता रक्षत तन्तुम् एनम् इत्यादिना दुर्ज्ञानम्.

NOTES:

  • {१/४५१: E१,६; E२,४,५ (बेस्सेर्): स्त्र्यपराधात्; औछ् E१ हत् दिएसे Lएसर्त् इम् Kओम्मेन्तर्}*
  • {१/४५२: E१, S.४०/२१, उ.अ. Mऐत्.S. १.४.११}*
  • {१/४५३: Mऐत्.S. १.४.११}*


____________________________________________


आकालिकेप्सा // MS_१,२.१४ //

शास्त्रदृष्टविरोधे उदाहरणम् - को हि तद् वेदेति{*१/४५४*}, दिक्ष्वती काशान् करोतीति{*१/४५५*} साकाङ्क्षत्वाद् अस्य विधेः शेषः. प्रत्यक्षफलत्वेन स्तुतिः. अनन्वकॢप्तिवचनं विप्रकृष्टकालफलत्वाद् गौणम्.

NOTES:

  • {१/४५४: E१, S.४१/३, Tऐत्.S. ६.१.१.१}*
  • {१/४५५: Eबेन्द}*


____________________________________________


विद्याप्रशंसा // MS_१,२.१५ //

तथा फलाभावाद् इत्य्{*१/४५६*} अत्रोदाहृतम् - शोभते ऽस्य मुखम् इति{*१/४५७*}. गर्गत्रिरात्रविधेर् आकाङ्क्षितत्वाच् छेषः. [४९]{*१/४५८*} वेदानुमन्त्रणस्य चास्य प्रजायां वाजी जायत इति शेषः. मुखशोभा वाजिमत्त्वं च गुणवचनत्वाद् गौणः शब्दः. शोभत इव शिष्यैर् उदीक्ष्यमाणम्. कुले संतताध्ययनश्रवणान् मेधावी जायत इति स प्रतिग्रहाद् अन्नं प्राप्नोतीति.

NOTES:

  • {१/४५६: MS १.२.३}*
  • {१/४५७: E१, S.४१/८, Tआ.Bर्. २०.१६.६}*
  • {१/४५८: E२: २,३०; E४: १,१२०; E५: २,३३; E६: १,३४}*


____________________________________________


सर्वत्वम् आधिकारिकम् // MS_१,२.१६ //

अन्यानर्थक्यवाक्य उदाहरणम् - पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति{*१/४५९*}, पूर्णाहुतिं जुहोतीत्य् आकाङ्क्षितत्वाद् अस्य विधेः शेषः. य उ चैनम् एवं वेदेति, तरति मृत्युम् इत्य्{*१/४६०*} अस्याकाङ्क्षित्वाच् छेषः. फलवचनं स्तुतिः. सर्वकामफलस्य निमित्ते सर्वकामाव् आप्तिवचनं गौणम्. असर्वेषु सर्ववचनम् अधिकृतापेक्षम्.

NOTES:

  • {१/४५९: E१, S.४१/१७, zउ MS १.२.४, Tऐत्.Bर्. ३.८.१०}*
  • {१/४६०: Tऐत्.S. ५.३.१२.२}*


____________________________________________


फलस्य कर्मनिष्पत्तेस् तेषां लोकवत् परिमाणतः फलविशेषः स्यात् // MS_१,२.१७ //

अन्वारुह्य वचनम् इदं{*१/४६१*} यद्य् अपि विधिः, तथाप्य् अर्थवत्ता परिमाणतः सारतो वा फलविशेषात्.

NOTES:

  • {१/४६१: E१, S.४९/६: पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति}*


____________________________________________


अन्त्ययोर् यथोक्तम् // MS_१,२.१८ //

अभागिप्रतिषेधाद् इत्यादाव् उदाहृतम् - न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीति{*१/४६२*}, हिरण्यं निधाय चेतव्यम् इत्य्{*१/४६३*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था. असति प्रसङ्गे प्रतिषेधो नित्यानुवादः. यच् चानित्यदर्शनं बबरः प्रावाहणिर् अकामयत इति{*१/४६४*}. तत्परिहृतम्. अर्थवादाक्षेपेण पुनर् उत्थितम् इदानीम् अर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति//

[५०]{*१/४६५*}

NOTES:

  • {१/४६२: Tऐत्.S. ५.२.७.१, zइतिएर्त् इन् ŚBह् अद् MS १.२.५}*
  • {१/४६३: Tऐत्.S. ५.२.७.३}*
  • {१/४६४: Cf. MS १.२.६, Tऐत्.S. ७.१.१०.२}*
  • {१/४६५: E२: २,३३; E४: १,१२९; E५: २,३४; E६: १,३५}*


____________________________________________


विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम् // MS_१,२.१९ //

इह ये विधिवन् निगदा अर्थवादास् ते अर्थवादास् ते उदाहरणम् - औदुम्बरो यूपो भवत्य् ऊर्ग् वा उदुंबर ऊर्क् पशव ऊर्जैर् वास्मा ऊर्जं पशून् नाप्नोति ऊर्जो ऽवरुद्ध्या इति{*१/४६६*}. किम् अस्य विधिः कार्यम् उतास्यापि स्तुतिर् इति. किं तावत् प्राप्तम्? विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम्. विधिवन् निगदेष्व् एवंजातीयकेषु फलविधिः स्यात्, फलं ह्य् अवगम्यते, तथा ह्य् अपूर्वम् अर्थं विधास्यति. इतरथा स्तुतिवादमात्रम् अनर्थकं स्यात्. स्तुतश् चास्तुतश् च तावान् एव सो ऽर्थः. अपि च ऊर्जो ऽवरुद्ध्या इति प्रयोजनं श्रूयते. न च - प्रशस्तो ऽयम् अर्थ इति कश्चिच् छब्दो ऽस्ति. लक्षणया तु स्तुतिर् गम्यते. श्रुतिश् च लक्षणाया ज्यायसीति.

NOTES:

  • {१/४६६: Cf. Tऐत्.S. २.१.१.६}*


____________________________________________


लोकवद् इति चेत् // MS_१,२.२० //

इति चेत् पश्यसि - स्तुतिर् अनर्थिका, न च शब्देनावगम्यत इति. लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु. तद् यथा - इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति. क्रेतव्येत्य् अप्य् उक्ते गुणाभिधानात् प्रवर्तन्तेतरां क्रेतारः. बहुक्षीरेति च गुणाभिधानम् अवगम्यते. तद्वद् वेदे ऽपि भविष्यति.


____________________________________________


न पूर्वत्वात् // MS_१,२.२१ //

नैतद् एवम्. लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः. तेषां विज्ञानम् एव न प्रयोजनम्. अतः प्रशंसा गम्यते. अविदितवादे न श्रद्दधीरन् पूर्ववचनाद् इव. विदितत्वाद् एव च प्ररोचयन्ते. वैदिकेषु पुनर् यदि विधिशब्देन न प्ररोचयन्ते न तराम् अर्थवादेन. जाताशङ्को हि विधिशब्दे स तदानीम्. अथ विधिशब्देन प्ररोचितः, किम् अर्थवादशब्देन. अपि च वेदे व्यक्तम् असंवादः. ऊर्जो ऽवरुद्ध्यै इत्य् अप्रसिद्धं वचनम्. ऊर्ग्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम्. यस्माद् ऊर्ग् उदुम्बरः, तस्मात् तन्मयो यूपः कर्तव्य इति. ऊर्ग् उदुम्बर इत्य् अनृतवचनाद् अन्यद् अस्यानृतम् इति परिकल्प्येत.


____________________________________________


उक्तं तु वाक्यशेषत्वम् // MS_१,२.२२ //

उक्तम् अस्माभिर् वाक्यशेषत्वम् - विधिना त्व् एकवाक्यत्वाद् इति{*१/४६७*}. ननूक्तम् - फलवचनम् इह गम्यते न स्तुतिर् इति. यद् इह फलवचनम्, तद् औदुम्बरस्य यूपस्य. न च, अविहित औदुम्बरो यूपो ऽस्ति. तत्र फलवचनम् एवानर्थकम्. स्तुतिवचनः शब्दो नास्तीति चेत्. इह फलवचनेन फलवत्ता प्रतीयते फलवांश् च प्रशस्त इति, तत्र फलवत्तायाम् आनर्थक्यम् इति यो द्वितीयो ऽर्थः प्रशंसा नाम स गम्यते. लक्षणेति चेत्, न, लक्षणायाम् अप्य् अर्थवत्ता भवत्य् एव. लक्षणापि हि लौकिकी. ननूक्तम् असंवादो वेदे, न ह्य् ऊर्ग् उदुम्बर इति. गुण वादेन प्ररोचनार्थतां ब्रूमहे - गौणत्वात् संवादः. किं? सादृश्यम् - यथान्नं प्रीतेः साधनम्, एवम् इदम् अपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं{*१/४६८*} प्रशंसावाचिना शब्देनोच्यते{*१/४६९*}, शक्यते हि तत् पक्वफलसंबन्धाद् ऊर्ग् इति वक्तुम्.

[५२]{*१/४७०*}

NOTES:

  • {१/४६७: Cf. MS १.२.७}*
  • {१/४६८: E१,५,६; E२,४ ओम्. प्रशंसितुं}*
  • {१/४६९: E१,५; E२,४,६ E१ (Fन्.): प्रीतिसाधनशब्देनोच्यते}*
  • {१/४७०: E२: २,४०; E४: १,१५१; E५: २,४०; E६: १,३६}*


____________________________________________


विधिश् चानर्थकः क्वचित्, तस्मात् स्तुतिः प्रतीयेत, तत्सामान्याद् इतरेषु तथात्वम् // MS_१,२.२३ //

अप्सुयोनिर् वा अश्वः, अप्सुजो वेतस इति{*१/४७१*} अप्सुयोनिर् अश्वः कर्तव्य इति विधेर् अशक्यत्वाद् आनर्थक्यम्. तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिर् अद्भिर् अश्वस्यावकानां च संबन्धो यजमानस्य कष्टं शमयतीति. तत्सामान्याद् इतरेषु तथात्वम् - तथेति यावत्, तावत् तथात्वम् इति. किं तत् सामान्यम्. विध्यसंभवः स्तुतिसंभवश् च.

NOTES:

  • {१/४७१: Tऐत्.S. ५.३.१२}*


____________________________________________

प्रकरणे संभवन्न् अपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति // MS_१,२.२४ //

इतश् च पश्यामः स्तुतिर् इति. कुतः? इदं समामनन्ति - यो विदग्धः, स नैरृतः; यो ऽशृतः, स रौद्रः. यः शृतः, स दैवतः. तस्माद् अविदहता श्रपयितव्यः, स दैवतत्वायेति{*१/४७२*}. यदि स्तुतिर् दर्शपूर्णमासयोर् एव शृतः स्ताविष्यते. तथा संभवन्न् अपकर्षो न कल्प्येत. अपकृष्यते इत्य् अपकर्षः. विधिपक्षे तु यत्र नैरृतः, तत्र विदग्धता नीयेत. तथा सति प्रकरणं बाधितं भवेद्. दर्शपूर्णमासकर्म प्रति नैरृताभावाद् विदग्धानम् अनर्थकं स्यात्. तस्मात् स्तुतिर् एव.


NOTES:

  • {१/४७२: Tऐत्.S. २.६.३}*


____________________________________________


विधौ च वाक्यभेदः स्यात् // MS_१,२.२५ //

औदुम्बरो यूपो भवतीति विधाव् एतस्मिन्न् आश्रीयमाणे ऊर्जो ऽवरुद्ध्या इत्य्{*१/४७३*} एतस्मिंश् च वाक्यं भिद्येत. इत्थम् औदुम्बरो यूपः प्रशस्तः, स चोर्जो ऽविरुद्ध्या इति. तस्माद् विधिवन् निगदानाम् अपि स्तुतिर् एव कार्यम् अर्थवादानाम् इति.

[५३]{*१/४७४*}

NOTES:

  • {१/४७३: Vग्ल्. Tऐत्.S. २.१.१.६}*
  • {१/४७४: E२: २,४२; E४: १,१५९; E५: २,४४; E६: १,३७}*


____________________________________________


हेतुर् वा स्याद् अर्थवत्त्वोपपत्तिभ्याम् // MS_१,२.२६ //

अथ ये हेतुवन् निगदाः - सूर्पेण{*१/४७५*} जुहोति, तेन ह्य् अन्नं क्रियत इत्येवमादयः{*१/४७६*}. तेषु संदेहः - किं स्तुतिस् तेषां कार्यम् उत हेतुर् इति. किं प्राप्तम्. हेतुः स्याद् अन्नकरणं होमस्य.
नन्व् अप्रसिद्धे कार्यकारणभावे न हेतूपदेशः{*१/४७७*}. सत्यम् एवं लोके, विधायिष्यते तु वचनेन वेदे. सूर्पेण{*१/४७८*} होमे कर्तव्ये ऽन्नकरणं हेतुर् इत्य् उपदिश्यते. किं प्रयोजनम्. अन्यद् अपि दर्विपीठराद्य्{*१/४७९*} अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति. कुतः. तस्याप्य् अन्नक्रियायाम् अर्थवत्ता, शक्यते च तेनाप्य् अन्नं कर्तुम्. एताद् धि क्रियत इत्य् उच्यते. न हि वर्तमानकालः कश्चिद् अस्ति यस्यायं प्रतिनिर्देशः. हेतौ च श्रुतिः शब्दः{*१/४८०*}, स्तुतौ लक्षणा. यदि च दर्विपीठरादि{*१/४८१*} न साक्षाद् अन्नं करोतीति, नान्नकरणम् इत्य् उच्यते. व्यर्थे तस्मिन् सूर्पस्तुतिर्{*१/४८२*} अनर्थिका स्यात्. सूर्पम्{*१/४८३*} अपि हि न साक्षाद् अन्नं करोतीति, तेन विनार्थेन सूर्पस्य{*१/४८४*} स्तुतिर् नोपपद्यते.

NOTES:

  • {१/४७५: E२,४,५,६ (रिछ्तिग्): शूर्पेण}*
  • {१/४७६: Tऐत्.Bर्. १.६.५}*
  • {१/४७७: E१,५,६; E२,४: हेत्वपदेशः}*
  • {१/४७८: E२,४,५,६: शूर्पेण}*
  • {१/४७९: E२,४: दर्विपिठरादि; E५: दर्वीपीठरादि; E६: दर्वीपिठरादि}*
  • {१/४८०: E२,४ ओम्. शब्दः}*
  • {१/४८१: E२,४: दर्विपिठरादि उ.ö.; व्ग्ल्. Fन्. ३७७}*
  • {१/४८२: E२,४,५,६: शूर्पस्तुतिर्}*
  • {१/४८३: E२,४,५,६: शूर्पम् उ.ö}*
  • {१/४८४: E२/४: शूर्पस्य}*


____________________________________________


स्तुतिस् तु, शब्दपूर्वत्वाद् अचोदना च तस्य // MS_१,२.२७ //

न त्व् एतद् अस्ति, शब्दपूर्वको ऽयम् अर्थः/ अन्नकरणं हेतुर् इति, शब्दश् चान्नकरणं सूर्पहोमे हेतुर् इत्य् आह. न च दर्विपीठरहोमे, तेन शब्दपूर्वं सूर्पम्, न च दर्विपिठरादेश्{*१/४८५*} चोदना.

NOTES:

  • {१/४८५: E१ हत् हिएर् उन्द् नछ्fओल्गेन्द् कुर्zएस् इ wइए E२,४}*


____________________________________________


व्यर्थे स्तुतिर् अन्यायेति चेत् // MS_१,२.२८ //

इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्.

[५४]{*१/४८६*}

NOTES:

  • {१/४८६: E२: २,४५; E४: १,१७१; E५: २,४८; E६: १,३७}*


____________________________________________


अर्थस् तु विधिशेषत्वात्, यथा लोके // MS_१,२.२९ //

अस्मत्पक्षे ऽर्थो ऽस्ति. वाक्यशेषो हि स विधेस् तदा भवति. संवादश् च स्तुतिवचनत्वेन, यथा वयं सूर्पेणान्नं क्रियमाणं जानीमः, तथा सूर्पेणान्नं क्रियत इत्य् एव गम्यते. तदा चावर्तमानं स्तौतुं{*१/४८७*} वर्तमानम् इत्य् उपदिशति. त्वत्पक्ष एष दोषः, यस्य ते हेतुविधिः. विधौ हि न परः शब्दार्थः प्रतीयते. न च वर्तमानम् उपदिशन् वेदः शक्यम् अर्थं विदध्यात्. आस्मत्पक्षे तु एष परशब्दः परत्र वर्तते. यथा लोके बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहत इति. प्रकृष्टबले ऽपि बलवच् छब्दो वर्तमानो न सिंहं शार्दूलं वापेक्ष्य प्रयुज्यते, ये देवदत्तात् तु निकृष्टबलाः, तानपेक्ष्य भवति. एवं तेन ह्य् अन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः सूर्पस्य{*१/४८८*}, निकृष्टान्य् अन्यान्य् अन्नाकरणान्य् अपेक्ष्य भविष्यति.

NOTES:

  • {१/४८७: E२,४,५,६: स्तोतुं}*
  • {१/४८८: E२: शूर्पपय (?)}*


____________________________________________


यदि च हेतुर् अवतिष्ठेत निर्देशात्, सामान्याद् इति चेद् अव्यवस्था विधीनां स्यात् // MS_१,२.३० //

यद्य् अपि च भवेद् अन्नकरणं हेतुर् दर्विपिठरप्रकाराणाम्, तथापि सूर्प एतावतिष्ठेत. शब्दाद् अन्नकरणं हेतुर् इति विज्ञायते. शदश् च सूर्पस्याह, न दर्वीपिठरादीनाम्. तद् धि निर्दिश्यते, यस्मात् सूर्पेणान्नं क्रियते, तस्मात् सूर्पेण जुहोतीति. यथा यस्माद् बलवद् उपध्मातो ऽग्निः, तेन मे गृहं दग्धम् इति, नानग्निर् अपि बलवद् उपध्मातो दहतीति गम्यते. अथ मतम् - येन येनान्नं क्रियते प्रणाड्या सूर्पाद् अन्येनापि, तेन तेनापि होमः क्रियत इति. अव्यवस्था विधीनां स्यात्, न केनचित् प्रणाड्यान्नं क्रियते. तत्र यावद् उक्तं स्याज् जुहोतीति, तावद् एवान्नकरणेन जुहोतीति. अस्मत्पक्षे पुनः सूर्पं स्तूयते - तेन ह्य् अन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनायैव. तस्माद् धेतुवन् निगदस्यापि स्तुतिर् एव कार्यम् इति.


____________________________________________


तदर्थशास्त्रात् // MS_१,२.३१ //{*१/४८९*}
अथेदानीं किम् विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः. किम् अर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति. यद्य् उच्चारणमात्रेण, तदा न नियोगतो{*१/४९०*} बर्हिर् देवसदनं दामीत्य्{*१/४९१*} एष बर्हिर्लवने विनियुज्येत. अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो{*१/४९२*} नान्यत्रोपकर्तुं शक्नोतीत्य् अन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति. तद् एवम् अवगच्छामः -उच्चारणमात्रेणैवोपकुर्वन्तीति. कुतः? तदर्थशास्त्रात्. यद् अभिधानसमर्थो मन्त्रः, तत्रैवैनं शास्त्रं निबध्नाति. उरुप्रथा उरु प्रथस्वेति{*१/४९३*} पुरोडाशं प्रथयतीति{*१/४९४*} वचनम् इदम् अनर्थकम्, यद्य् अर्थाभिधानेनोपकुर्वन्ति. अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोगः, उक्तश् च. अतो नार्थाभिधानेन. यथा साक्षः पुरुषः परेण चेन् नीयते, नूनम् अक्षिभ्यां न पश्यतीति गम्यते.
नन्व् अर्थवादार्थं भविष्यतीति चेत्. न हि, येन विधीयते तस्य वाक्यशेषो ऽर्थवाद इत्य् उक्तम्. न च निरपेक्षेण विहिते ऽर्थवादेन किंचिद् अपि प्रयोजनं क्रियते. अतो नार्थवादार्थं वचनम्.
तथाभ्यादानसमर्था मन्त्रा{*१/४९५*} उदाहरणम्. लिङ्गाद् एवादाने प्राप्ता वचनेन विधीयन्ते, तां चतुर्भिर् आदत्त{*१/४९६*} इति. चतुःसंख्यार्थम् इति चेत्, न, समुच्चयशब्दाभावात्. [५६]{*१/४९७*} तथा, इमाम् अगृभ्णन् रसनामृतस्येत्य्{*१/४९८*} अश्वाभिधानीम् आदत्त इत्य्{*१/४९९*} उदाहरणम्. रसनादाने{*१/५००*} प्राप्तस्य{*१/५०१*} रसनादान{*१/५०२*} एव शास्त्रं विनियोजकम्. तद् विवक्षितार्थत्वे न घटेतेति.
ननु गर्दभरसनां{*१/५०३*} परिसंख्यास्यति. न शक्नोति परिसंख्यातम्{*१/५०४*}. परिसंचक्षाणो हि स्वार्थं च{*१/५०५*} जुह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत. तस्मान् न विवक्षितवचना मन्त्राः. अतो न प्रमाणं बर्हिर्देवसदनं दामीत्य् अस्य रूपं बर्हिर्लवने विनियोगस्य.

NOTES:

  • {१/४८९: E२,४ zäह्लेन् MS १.२.३१-३९ निछ्त् अल्स् एइगेने Sऊत्रस्, दरौस् एर्गिब्त् सिछ् एइने उन्तेर्स्छिएद्लिछे Zäह्लुन्ग्}*
  • {१/४९०: E४: नियोगता}*
  • {१/४९१: Mऐत्.S. १.१.२}*
  • {१/४९२: E४: निर्ज्ञाताङ्गभावो}*
  • {१/४९३: Vआज्.S. १.२२, Tऐत्.S. १.१.८.१}*
  • {१/४९४: Tऐत्.Bर्. ३.२.८.४}*
  • {१/४९५: Cf. Tऐत्.S. १.१.३.४}*
  • {१/४९६: Tऐत्.S. ५.१.१}*
  • {१/४९७: E२: Bद्.२, S.४९-५६ fएह्लेन्; E४: १,१८०; E५: २,५४; E६: १,३९}*
  • {१/४९८: E४,५,६ (बेस्सेर्): रशनामृतस्येत्य्}*
  • {१/४९९: ŚPBर्. १३.१.२.२१., Tऐत्.S. ५.१.२.१}*
  • {१/५००: E४,५,६: रशनादाने}*
  • {१/५०१: Cf. Tऐत्.S. ४.१.२.१, Mआध्य्.S. १२.२}*
  • {१/५०२: E४,५,६: रशनादान}*
  • {१/५०३: E४,५,६: गर्दभरशनां}*
  • {१/५०४: E४,५,६ (रिछ्तिग्): परिसंख्यातुम्}*
  • {१/५०५: E४ ओम्. च}*


____________________________________________


वाक्यनियमात् // MS_१,२.३२ //

नियतपदक्रमा हि मन्त्रा भवन्ति. अग्निमूर्धा दिव इति{*१/५०६*}, न विपर्ययेण. यद्य् अर्थप्रतायनार्थाः, विपर्ययेणाप्य् अर्थः प्रतीयत इति नियमो ऽनर्थकः स्यात्. अथोच्चारणविशेषार्थाः, विपर्यये ऽन्यद् उच्चारणम् इति नियम आश्रीयते. तेन यतरस्मिन्{*१/५०७*} पक्षे नियमो ऽर्थवान्, स नूनं पक्ष इति. नन्व् अर्थवत्स्व् अपि नियमो दृश्यते. यथा - इन्द्राग्नीति. युक्तं तत्र तत्, विपर्यये ऽर्थप्रत्ययाभावात्.

NOTES:

  • {१/५०६: Tऐत्.S. १.५.५.१}*
  • {१/५०७: E१,५,६; E४: तेनान्यतरस्मिन्}*


____________________________________________


बुद्धशास्त्रात् // MS_१,२.३३ //

बुद्धे खल्व् अपि पाठाद् अर्थे तदभिधानसमर्थो मन्त्रो भवति. अग्नीद् अग्नीन् विहरेद्{*१/५०८*} इति{*१/५०९*}. स बुद्धे किं बोधयेत्. अथ नूच्चारणविशेषार्थाः{*१/५१०*}, बुद्धे ऽप्य् उच्चारणविशेषो ऽवकल्प्येतेति. ननु पुनर्वचनात् संस्कारविशेषो भविष्यति. एवम् अस्मत्पक्षम् एवाश्रितो ऽसि. वचनम् उच्चारणम्. तद् धि शक्यते कर्तुं नार्थप्रत्यायनम्. तत् प्रतीते ऽशक्यम्. यथा सोपानत्के पादे द्वितीयाम् उपानहम् अशक्यत्वान् नोपादत्ते.

[५७]{*१/५११*}

NOTES:

  • {१/५०८: E४,५,६: विहर}*
  • {१/५०९: Tऐत्.S. ३.२.९}*
  • {१/५१०: E१,५,६; E४: तूच्चारणविशेषार्थाः}*
  • {१/५११: E४: १,१८०; E५: २,५५; E६: १,४०}*


____________________________________________


अविद्यमानवचनात् // MS_१,२.३४ //

यज्ञे साधनभूतः प्रकाशयितव्यः. न च तादृशो ऽर्थो{*१/५१२*} ऽस्ति, यादृशम् अभिदधति{*१/५१३*}. यथा चत्वारि शृङ्गा{*१/५१४*} इति. न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनम् अस्ति. तद् अत्राभिधानार्थः किम् अभिदध्यात्. उच्चारणार्थे त्व् अवकल्प्यते. तथा मा मा हिंसीर् इत्य् असत्याम् अपि हिंसायां किम् अभिदध्यात्.

NOTES:

  • {१/५१२: E४ ओम्. ऽर्थो}*
  • {१/५१३: E१ (Fन्.): अभिवहन्ति केचिन् मन्त्राः, E५: अभिदधाति}*
  • {१/५१४: Tऐत्.Ā. १०.१०.१७, ṚV ४.५८.३अ}*


____________________________________________


अचेतने ऽर्थबन्धनात् // MS_१,२.३५ //

अचेतने ऽर्थे खल्व् अर्थं निबध्नन्ति - ओषधे त्रायस्वैनम्{*१/५१५*} इति{*१/५१६*}. अभिधानेनोपकुर्वन्त एवंजातीयका ओषधिं पशुत्राणाय प्रतिपादयेयुः. न चासाव् अचेतना शक्या प्रतिपादयितुम्. उच्चारणार्थे तु नैष दोषो भवति. तस्माद् उच्चारणार्थाः. शृणोत ग्रावाण इति{*१/५१७*} चोदाहरणम्.

NOTES:

  • {१/५१५: E४: त्रायस्वनैम् (?)}*
  • {१/५१६: Tऐत्.S. १.२.१.१}*
  • {१/५१७: Tऐत्.S. १.३.१३.१}*


____________________________________________


अर्थविप्रतिषेधात् // MS_१,२.३६ //

अर्थविप्रतिषेधो ऽपि भवति. अदितिर् द्यौर् अदितिर् अन्तरिक्षम् इति{*१/५१८*} सैव द्यौस् तद् एवान्तरिक्षम् इति को जातुचिद् अवधारयेत्. अनवधारयंश् च किम् अभिधानेनोपकुर्यात्. उच्चारणमात्रे तु नैष विरोधो भवति. तस्माद् उच्चारणार्था मन्त्राः. एको रुद्रो न द्वितीयो ऽवतस्थे{*१/५१९*}. असंख्याताः सहस्राणि, ये रुद्रा अधिभूम्याम् इति{*१/५२०*} चोदाहरणम्

[५८]{*१/५२१*}

NOTES:

  • {१/५१८: ṚV १.८९.१०अ}*
  • {१/५१९: Tऐत्.S. १.८.६.१}*
  • {१/५२०: Tऐत्.Ā. १.१२.१, Vआज्.S. १६.५४, Tऐत्.S. ४.५.११.१}*
  • {१/५२१: E४: १,१८१; E५: २,५६; E६: १,४०}*


____________________________________________


स्वाध्यायवद् अवचनात् // MS_१,२.३७ //

स्वाध्यायकाले पूर्णिकावहन्ति करोति. माणवको ऽवहन्ति मन्त्रम् अधीते. नासौ तेन मन्त्रेण तदभिधानम् अभ्यस्यत्य् अक्षरानुपूर्व्या अवधारण एव यतते. येन च नाम प्रयोजनम्, तद् अभ्यसितव्यम्. अत उच्चारणाभ्यासाद् उच्चारणेन प्रयोजनम् इत्य् अवगच्छामः.


____________________________________________


अविज्ञेयात् // MS_१,२.३८ //

अपि च केषाञ्चिन् मन्त्राणाम् अशक्य एवार्थो वेदितुम्. यथा - अम्यक् सा त इन्द्र ऋष्टिर् अस्म इति{*१/५२२*}. सृण्येव जर्भरी तुर्फरीत्व् इति{*१/५२३*}. इन्द्रः सोमस्य काणुकेति{*१/५२४*} च. एते किं प्रत्याययेयुः. उच्चारणार्थे तु न दोषः. तस्माद् उच्चारणार्था मन्त्रा इति.

NOTES:

  • {१/५२२: ṚV १.१६९.३अ}*
  • {१/५२३: ṚV १०.१०६.६अ}*
  • {१/५२४: ṚV ८.७७.४च्}*


____________________________________________


अनित्यसंयोगान् मन्त्रानर्थक्यम् // MS_१,२.३९ //

अनित्यसंयोगः खल्व् अपि भवेन् मन्त्रेष्व् अभिधानार्थेषु. यथा - किं ते कृण्वन्ति कीकटेषु गाव इति{*१/५२५*}. कीकटा नाम जनपदा. नैचाशाखं नाम नगरम्. प्रमङ्गदो{*१/५२६*} राजेति. यद्य् अभिधानार्थाः, प्राक् प्रमङ्गदान्{*१/५२७*} नायं मन्त्रो ऽनुभूतपूर्व{*१/५२८*} इति गम्यते. तद् एतैस् तदर्थशास्त्रादिभिः{*१/५२९*} कारणैर् मन्त्राणाम् अविवक्षितवचनता.

NOTES:

  • {१/५२५: ṚV ३.५३.१४: किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्/ आ नो भर प्रमगन्धस्य वेदो नैचाशाखम् मघवन् रन्धया नः//}*
  • {१/५२६: E१,६; E४,५ (रिछ्तिग्): प्रमगन्दो}*
  • {१/५२७: E१,६; E४,५: प्रमगन्दान्}*
  • {१/५२८: E४: ऽभूतपूर्व (?)}*
  • {१/५२९: MS १.२.३१}*


____________________________________________


अविशिष्टस् तु वाक्यार्थः // MS_१,२.४० //{*१/५३०*}
अविशिष्टस् तु लोके प्रयुज्यमानानां वेदे च पदानाम् अर्थः. स यथैव लोके विवक्षितः, तथैव वेदे ऽपि भवितुम् अर्हति. नैवम्, लोके तैर् अर्थैर् अवबुद्धैः संव्यवहारः. इह देवताभिर् अप्रत्यक्षाभि[५९]{*१/५३१*}र् यज्ञाङ्गैश् चाचेतनैः संलापे न कश्चिद् यज्ञस्योपकारः. यद्य् अदृष्टं परिकल्प्येत, उच्चारणाद् एव तद् भवितुम् अर्हति. यद् धि कर्तव्यम्, तत् प्रयोजनवत्, उच्चारणं च न कथंचित् न कर्तव्यम्, यद्य् अपूर्वाय, यद्य् अर्थाय. यद्य् अर्थो न प्रत्यायते, न किञ्चिद् अनर्थकम्. यदि न प्रयुज्यते, समाम्नानानर्थक्यम्. तस्माद् उच्चारणाद् अपूर्वम्. तथा च तदर्थशास्त्राद् उक्तम्{*१/५३२*}.
तद् उच्यते - अर्थप्रत्यायनार्थम् एव यज्ञे मन्त्रोच्चारणम्. यद् उक्तम् - न देवताभिर् यज्ञाङ्गैश् च संलपे प्रयोजनम् अस्तीति, यज्ञे यज्ञाङ्गप्रकाशनम् एव प्रयोजनम्. कथम्? न ह्य् अप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्यो ऽभिनिर्वर्तयितुम्. तस्मात् तन्निर्वृत्त्यर्थम् अर्थप्रकाशनं महानुपकारः कर्मणः, तच् च करोतीत्य् अवगम्यते. तस्माद् असत्यस्य प्रयोजनम्. तच् च दृष्टं न शक्यम् अपवदितुम् - नार्थाभिधानं प्रयोजनम् इति. नन्व् अर्थाभिधानेनोपकुर्वत्सु - तां चतुर्भिर् आदत्त इत्येवमाद्य् अनर्थकं भवतु{*१/५३३*}, न जातुचिद् अपजानीमहे दृष्टम् अर्थाभिधानस्योपकारकत्वम्.

अथ किं तच्छास्त्रं अनर्थकम् एव. न हि -

NOTES:

  • {१/५३०: E२,४ हबेन् अब् MS १.२.३१ निछ्त् wइए E१,५,६ wएइतेर्गेzäह्ल्त्, सो दß सिए बेइ MS १.२.४० मित् १.२.३२ fओर्त्fअह्रेन्}*
  • {१/५३१: E२: २,५७; E४: १,२०४; E५: २,५७; E६: १,४१}*
  • {१/५३२: E१,५,६; E२,४: युक्तम्}*
  • {१/५३३: E४: कामं भवतु}*


____________________________________________


गुणार्थेन पुनःश्रुतिः // MS_१,२.४१ //

यद् उक्तम्{*१/५३४*} - तां चतुर्भिर् आदत्त इति समुच्चयशब्दाभावान् न समुच्चयार्थम् इति. चतुःसंख्याविशिष्टम् आदानं कर्तव्यम् इति वाक्याद् अवगम्यते. तद् एकेन मन्त्रेण गृह्णन् न यथाश्रुतं{*१/५३५*} गृह्णीयाद् इति.

NOTES:

  • {१/५३४: E१, S.५५/२६}*
  • {१/५३५: E२ ओम्. गृह्णन् न यथाश्रुतं}*


____________________________________________


परिसंख्या // MS_१,२.४२ //

परिसंचक्षाणे च{*१/५३६*} - इमाम् अगृभ्णन्न् इत्य् अश्वाभिधानीम् आदत्त इति त्रयो दोषाः प्रादुःष्युर् इति. नैवं संबन्ध इत्य् आदत्त इति. कथं तर्हि, इत्य् अश्वाभिधानीम् इति. [६०]{*१/५३७*} लिङ्गाद् रशनामात्रे शब्दात् तु विशेषे ऽश्वाभिधान्याम् इति. सति च वाक्ये लिङ्गं विनियोजकम्. तच् चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति. कतरतत्. एतेन मन्त्रेणादानं कुर्याद् इति, यस्मिन् सति रशनामात्रे लिङ्गात् प्राप्नोति. अश्वाभिधान्यां तु प्रत्यक्षम् एव वचनम्. अस्मिन् सति तद् आनुमानिकं नास्ति. तेन गर्दभरशनायां न प्राप्तिर् एवेति.
NOTES:

  • {१/५३६: E१, S.५६/४-६, Tऐत्.S. ५.१.२.१}*
  • {१/५३७: E२: २,५९; E४: १,२१०; E५: २,५९; E६: १,४१}*


____________________________________________


अर्थवादो वा // MS_१,२.४३ //

उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्य्{*१/५३८*} अर्थवादार्थेन पुनःश्रुतिः, यज्ञपतिम् एव तत् प्रथयतीति. ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम्.
सत्यम्{*१/५३९*}, नायं मन्त्रस्य विधिः, न संस्तवः. प्रथनम् एव तत्र स्तूयते. मन्त्रः पुना रूपाद् एव प्राप्त इहानूद्यते प्रथनं स्तोतुम् - इत्थं प्रथनं प्रशस्तम्, यत् क्रियमाणम् एवंरूपेण मन्त्रेण क्रियते. कस् तदा भवति गुणः. यज्ञपतिम् एव तत् प्रजया पशुभिः प्रथयति. किम् एतद् एवास्य फलं भवति. नेति ब्रूमः. स्तुतिः कथं भविष्यतीत्य् एवम् उच्यते.
कथम् असति प्रथने प्रथयतीति शब्दः. मन्त्राभिधानात् - मन्त्रेण पुरोडाशम् अध्वर्युः प्रथस्वेति ब्रूते. यश् चैवं प्रथस्वेति ब्रूते, स प्रथयति, यथा - यः कुर्व् इति ब्रूते, स कारयति.

NOTES:

  • {१/५३८: Tऐत्.S. ३.२.८.४, zइतिएर्त्: ŚBह् अद् MS १.२.३१}*
  • {१/५३९: E२ ओम्. सत्यम्}*


____________________________________________


अविरुद्धं परम् // MS_१,२.४४ //

यद् उक्तम्{*१/५४०*} - पदनियमस्यार्थवत्त्वाद्{*१/५४१*} अविवक्षितार्था मन्त्रा इति. कामम् अनर्थको नियमः, न दृष्टम् अप्रमाणम्. नियतोच्चारणम् अदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनास्मत्पक्षे ऽपि. एवं प्रत्यायमानम् अभ्युदयकारि भवतीति.

[६१]{*१/५४२*}

NOTES:

  • {१/५४०: ŚBह् अद् MS १.२.३२}*
  • {१/५४१: E२: पदनियमस्यार्थयववाद् (?)}*
  • {१/५४२: E२: २,६३; E४: १,२२३; E५: २,६०; E६: १,४२}*


____________________________________________


संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात् // MS_१,२.४५ //

अथ यद् उक्तम्{*१/५४३*} - प्रोक्षणीर् आसादयेति बुद्धबोधनम् अशक्यम्, अत उच्चारणाद् अदृष्टम् इति. तन् न. कर्तव्यम् इत्य् अपि विज्ञाते ऽनुष्ठानकाले स्मृत्या प्रयोजनम्. उपायान्तरेणापि सा प्राप्नोति, अतो ऽनेनोपायेन कर्तव्येति नियमार्थम् आम्नानम्, संस्कारत्वात्.

NOTES:

  • {१/५४३: ŚBह् अद् MS १.२.३३, Mआध्य्.S.१.२८; Tऐत्.S. ३.२.९}*


____________________________________________


अभिधाने ऽर्थवादः // MS_१,२.४६ //

चत्वारि शृङ्गा इत्य्{*१/५४४*} असद् अभिधाने गौणः शब्दः. गौणी कल्पना प्रमाणवत्त्वात्. उच्चारणाद् अदृष्टम् अप्रमाणम्. चतस्रो होत्राः शृङ्गाणीवास्य. त्रयो ऽस्य पादा इति सवनाभिप्रायम्. द्वे शीर्ष इति पत्नीयजमानौ. सप्त हस्तास इति छन्दांस्य् अभिप्रेत्य. त्रिधा बद्ध इति त्रिभिर् वेदैर् बद्धः. वृषभः कामान् वर्षतीति. रोरवीति शब्दकर्मा. महो देवो मर्त्यान् आविवेशेति, मनुष्याधिकाराभिप्रायम्. तद् यथा - चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः.
यज्ञसमृद्धये साधनानां चेतनसादृश्यम् उपपादयितुकाम आमन्त्रणशब्देन लक्षयति{*१/५४५*} - ओषधे त्रायस्वैनम् इति{*१/५४६*}. शृणोत ग्रावाण इति{*१/५४७*}, अतः परं प्रातरनुवाकानुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणो ऽपि शृणुयुः, किं पुनर् विद्वांसो ऽपि ब्राह्मणा इति. इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते.

NOTES:

  • {१/५४४: Zइतिएर्त्: ŚBह् अद् MS १.२.३४, ṚV ४.५८.३अ}*
  • {१/५४५: ŚBह् अद् MS १.२.३५}*
  • {१/५४६: Tऐत्.S. १.२.१.१}*
  • {१/५४७: Tऐत्.S. १.३.१३.१}*


____________________________________________


गुणाद् अविप्रतिषेधः स्यात् // MS_१,२.४७ //

अदितिर् द्यौर् इति{*१/५४८*} गौण एष शब्दः, अतो न [६२]{*१/५४९*}विप्रतिषेधः/ यथा - त्वम् एव माता, त्वम् एव{*१/५५०*} पितेति. तथैकरुद्रदैवत्य एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्य् अविरोधः.

NOTES:

  • {१/५४८: ŚBह् अद् MS १.२.३६, ṚV १.८९.१०अ}*
  • {१/५४९: E२: २,६५; E४: १,२२८; E५: २,६१; E६: १,४३}*
  • {१/५५०: E२,४,६ ओम्. त्वम् एव}*


____________________________________________


विद्यावचनम् असंयोगात् // MS_१,२.४८ //

यत् तु{*१/५५१*} - अकर्मकाले ऽवहन्ति मन्त्रेण माणवको न पूर्णिकावहन्तिं प्रकाशयितुम् इच्चतीति. अयज्ञसंयोगात्, न यज्ञोपकारायैतत् प्रकाशयितुम् इच्छति. ननु प्रकाशनानभ्यासो ऽक्षराभ्यासश् च परिचोदितः. उच्यते - सौकर्यात् प्रकाशनानभ्यासो दुर्ग्रहत्वाच् चाक्षराभ्यासः.

NOTES:

  • {१/५५१: ŚBह् अद् MS १.२.३७}*


____________________________________________


सतः परम् अविज्ञानम् // MS_१,२.४९ //{*१/५५२*}
विद्यमानो ऽप्य् अर्थः प्रमादालस्यादिभिर् नोपलभ्यते. निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्यः. यथा - सृण्येव जर्भरी तुर्फरीत्व् इत्येवमादीन्य्{*१/५५३*} अश्विनोर् अभिधानानि द्विवचनान्तानि लक्ष्यन्ते. अनेनाश्विनोः कामम् अप्रा इत्य्{*१/५५४*} आश्विनं सूक्तम् अवगम्यते. देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि. अवयवप्रसिद्ध्या च लौकिकेनार्थेन विशेष्यन्ते. एवं सर्वत्र.

NOTES:

  • {१/५५२: Zउ MS १.२.३८}*
  • {१/५५३: ṚV १०.१०६.६}*
  • {१/५५४: ṚV १०.१०६.११द्}*


____________________________________________


उक्तश् चानित्यसंयोगः // MS_१,२.५० //{*१/५५५*}
परं तु श्रुतिसामान्यमात्रम् इत्य्{*१/५५६*} अत्रेति{*१/५५७*}.

[६३]{*१/५५८*}

NOTES:

  • {१/५५५: Zउ MS १.२.३९}*
  • {१/५५६: MS १.१.३१}*
  • {१/५५७: E२ निम्म्त् देन् Kओम्मेन्तर् इर्र्त्üम्लिछेर्wएइसे अल्स् एइगेनेस् Sऊत्र}*
  • {१/५५८: E२: २,६८; E४: १,२३८; E५: २,६२; E६: १,४३}*


____________________________________________


लिङ्गोपदेशश् च तदर्थवत् // MS_१,२.५१ //

आग्नेयाग्नीध्रम् उपतिष्ठत इति{*१/५५९*} विधानाद् विवक्षितार्थानाम् एव मन्त्राणां भवति लिङ्गेणोपदेशः. यदि ते ऽग्निप्रयोजनाः, ततस् त आग्नेया नाग्निशब्दसंनिधानात्.

NOTES:

  • {१/५५९: Tऐत्.S. ३.१.६}*


____________________________________________


ऊहः // MS_१,२.५२ //

ऊहदर्शनं च विवक्षितार्थानाम् एव भवति. किम् ऊहदर्शनम्. न पिता वर्धते, न मातेति{*१/५६०*}. अन्ये वर्धन्त इति गम्यते. प्रत्यक्षं कौमारयौवनस्थाविरैर् वर्धन्ते मात्रादयः. शब्दो न वर्धत इति ब्रूते. का पुनः शब्दस्य वृद्धिः. यद् द्विवचनबहुवचनसंयोगः.

NOTES:

  • {१/५६०: Vग्ल्. Tऐत्.Bर्. ३.६.६.१}*


____________________________________________


विधिशब्दाश् च // MS_१,२.५३ //

विधिशब्दाश् च विवक्षितार्थान् एव मन्त्रान् अनुवदन्ति - शतं हिमाः शतं वर्षाणि जीव्यासम् इत्य् एतद् एवाहेति{*१/५६१*}.


[६४]{*१/५६२*}

NOTES:

  • {१/५६१: ŚPBर्. २.३.४.२१}*
  • {१/५६२: E२: २,६९; E४: १,२४३; E५: २,६४; E६: १,४४}*


____________________________________________


धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् // MS_१,३.१ //

एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यम् उक्तम्. अथेदानीं यत्र न वैदिकं शब्दम् उपलभेमहि, अथ च स्मरन्ति - एवम् अयम् अर्थो ऽनुष्ठातव्यः, एतस्मै च प्रयोजनायेति. किम् असौ तथैव स्यान् न वेति. यथा - अष्टकाः कर्तव्याः; गुरुर् अनुगन्तव्यः; तडागं खनितव्यम्; प्रभा प्रवर्तयितव्या; शिखाकर्म कर्तव्यम् इत्येवमादयः. तद् उच्यते - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति. शब्दलक्षणो धर्म इत्य् उक्तम्{*१/५६३*} - चोदनालक्षणो ऽर्थो धर्मः इति. अतो निर्मूलत्वान् नापेक्षितव्यम् इति. ननु ये विदुर् इत्थम् असौ पदार्थः कर्तव्य इति, कथम् इव ते वदिष्यन्त्य् अकर्तव्य एवायम् इति. स्मरणानुपपत्त्या, न{*१/५६४*} ह्य् अननुभूतो ऽश्रुतो वार्थः स्मर्यते. न चास्यावैदिकस्यालौकिकस्य च स्मरणम् उपपद्यते, पूर्वविज्ञानकारणाभावाद् इति. या हि बन्ध्या स्मरेत - इदं मे दौहित्रकृतम् इति, न मे दुहितास्तीति मत्वा, न जातुचिद् असौ प्रतीयात् - सम्यग् एतज् ज्ञानम् इति. एवम् अपि यथैव पारम्पर्येणाविच्छेदाद् अयं वेद इति प्रमाणम् एषां स्मृतिः, एवम् इयम् अपि प्रमाणं भविष्यतीति. नैतद् एवम्. प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम्. अष्टकादिषु त्व् अदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिर् एव गम्यते. तद् यथा कश्चिज् जात्यन्धो वदेत् - स्मराम्य् अहम् अस्य रूपविशेषस्येति. कुतस् ते पूर्वविज्ञानम् इति च पर्यनुयुक्तो जात्यन्धम् एवापरं विनिर्दिशेत. तस्य [६५]{*१/५६५*} कुतः? जात्यन्धान्तरात्. एवं जात्यन्धपरम्परायाम् अपि सत्यां नैव जातुचित् संप्रतीयुर् विद्वांसः सम्यग्दर्शनम् एतद् इति. अतो नादर्तव्यम् एवंजातीयकम् अनपेक्षं स्याद् इति.

NOTES:

  • {१/५६३: Vग्ल्. MS १.१.२}*
  • {१/५६४: E२,४ ओम्. न}*
  • {१/५६५: E२: २,७३; E४: १,२४३; E५: २,७०; E६: १,४५}*


____________________________________________


अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् // MS_१,३.२ //

अपि वेति पक्षो व्यावर्त्यते. प्रमाणं स्मृतिः, विज्ञानं हि तत्. किम् इत्य् अन्यथा भविष्यति. पूर्वविज्ञानम् अस्य नास्ति, कारणाभावाद् इति चेत्. अस्या एव स्मृतेर् द्रढिम्नः कारणम् अनुमास्यामहे. तत् तु नानुभवनम्, अनुपपत्त्या. न हि मनुष्या इहैव जन्मन्य् एवंजातीयकम् अर्थम् अनुभवितुं शक्नुवन्ति. जन्मान्तरानुभूतं च न स्मर्यते. ग्रन्थस् त्व् अनुमीयेत, कर्तृसामान्यात् स्मृति-वैदिकपदार्थयोः. तेनोपपन्नो वेदसंयोगस् त्रैवर्णिकानाम्.
ननु नोपलभन्त एवंजातीयकं ग्रन्थम्. अनुपलभमाना अप्य् अनुमिमीरन्, विस्मरणम् अप्य् उपपद्यत इति. तद् उपपन्नत्वात् पूर्वविज्ञानस्य तरिवर्णिकानां स्मरताम्, विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानम् उपपद्यत इति प्रमाणं स्मृतिः.
अष्टकालिङ्गाश् च मन्त्रा वेदे दृश्यन्ते - याञ् जनाः प्रतिनन्दन्तीत्येवमादयः{*१/५६६*}. तथा प्रत्युपस्थितनियमानाम् आचाराणां दृष्टार्थत्वाद् एव प्रामाण्यम् - गुरोर् अनुगमात् प्रीतो गुरुर् अध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश् च न्यायान् परितुष्टो वक्ष्यतीति. तथा च दर्शयति - तस्माच् छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेतीति{*१/५६७*}. प्रपास्तडागानि च परोपकाराय, न धर्मायेत्य् एवावगम्यते. तथा च दर्शनम् - धन्वन्न् इव प्रपा [६६]{*१/५६८*} असीति{*१/५६९*}. तथा - स्थलयोदकं परिगृह्णन्तीति च. गोत्रचिह्नं शिखाकर्म, दर्शनं च - यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति{*१/५७०*}. तेन ये दृष्टार्थाः, ते तत एव प्रमाणम्. ये त्व् अदृष्टार्थाः, तेषु वैदिकशब्दानुमानम् इति.

NOTES:

  • {१/५६६: Pआर.GS ३.२.२, Āप्.MP २.२०.२७}*
  • {१/५६७: E२: अन्वेति}*
  • {१/५६८: E२: २,७८; E४: १,२५९; E५: २,७८; E६: १,४५}*
  • {१/५६९: ṚV १०.४.१च्}*
  • {१/५७०: ṚV ६.७५.१७अ}*


____________________________________________


विरोधे त्व् अनपेक्षं स्यात्, असति ह्य् अनुमानम् // MS_१,३.३ //

अथ यत्र श्रुतिविरोधः, तत्र कथम्. यथौदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्. अष्टाचत्वारिंशद् वऋषाणि वेदब्रह्मचरणम्, जातपुत्रः कृष्णकेशो ऽग्नीन् आदधीतेत्य् अनेन विरुद्धम्. क्रीतराजको भोज्यान् न इति, तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यम् इत्य् अनेन विरुद्धम्. तत् प्रमाणम्, कर्तृसामान्याद् इत्येवं प्राप्ते ब्रूमः - अशक्यत्वाद् व्यमोह इत्य् अवगम्यते. कथम् अशक्यता. स्पर्शविधानान् न सर्वा शक्या वेष्टयितुम् उद्गायता स्प्रष्टुं च. ताम् उद्गायता स्प्रष्टव्याम् अवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः.
ननु निर्मूलत्वाद् व्यामोहस् तत् स्मरणम् इति वैदिकं वचनं मूलं भविष्यतीति. भवेद् वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः. अव्यामोहे त्व् अशक्यत्वाद् अनुपपन्नम्. यथानुभवनम् अनुपपन्नम् इति न कल्प्यते, तथा वैदिकम् अपि वचनम्. कथं तर्हि सर्ववेष्टनस्मरणम्. व्यामोहः. कथं व्यामोहकल्पना. श्रौतविज्ञानविरोधात्. अथ किम् अर्थं नेमौ विधी विकल्प्ये[६७]{*१/५७१*}ते व्रीहियववद् बृहद्रथन्तरवद् वा. नासति व्यामोहविज्ञाने विकल्पो भवति. यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः. यदि स्पर्शनं प्रमाणम्, स्मृतिर् व्यामोहः. विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत् प्रामाण्यम् अनुमन्यते. तस्य च मूलं श्रुतिः. सा चेत् प्रमाणम् अनुमता, न पाक्षिकी. पाक्षिकं च सर्ववेष्टनस्मरणम्, पक्षे तावन् न शक्नोति श्रुतिं परिकल्पयितुम्, स्पर्शविज्ञानेन बाधितत्वात्. ततश् चाव्यामोहे च तस्मिन्न् अशक्या श्रुतिः कल्पयितुम्. न चासाव् अव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति. यद् एव हि तस्यैकस्मिन् पक्षे मूलम्, तद् एवेतरस्मिन्न् अपि. एकस्मिंश् चेत् पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वाद् इतरत्राप्य् अव्यामोहः. न चासाव् एकस्मिन् पक्षे श्रुतिः, निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम्. तेन नैतत् पक्षे विज्ञानं व्यामोहात् पक्षान्तरं संक्रान्तम् इत्य् अवगम्यते. तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं त सर्ववेष्टनस्येति विरोधात् कल्प्यते. न हि तस्य सति विरोधे प्रामाण्यम् अभ्युपगन्तव्यम् इति किंचिद् अस्ति प्रमाणम्. तस्माद् यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवम् अपरस्मिन् पक्षे, तुल्यकारणत्वात्.
अपि चेतरेतराश्रये ऽन्यतः परिच्छेदात्. केयम् इतरेतराश्रयता. प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर् व्यामोहः, तद् एतद् इतरेत्राश्रयं भवति. तत्र स्पर्शनस्य कॢप्तं मूलं कल्प्यं स्मृतेः, सो ऽसाव् अन्यतः परिच्छेदः. कल्प्यमूलत्वात् स्मृतिप्रामाण्यम् अनवकॢप्तं. तद् अप्रामाण्यात् स्पर्शनं न व्यामोहः. तद् अव्यामोहात् स्मार्तश्रुतिकल्पनानुपपन्ना प्रमाणाभावात्. नन्व् एवं सति व्रीहिसाधनत्वविज्ञानस्याप्य् अव्यामोहाद् यवश्रुतिर् नोपपद्येत. सत्यं नोपपद्यते, यद्य् अप्रत्यक्षा स्यात्. प्रत्यक्षा त्व् एषा. न हि प्रत्यक्षम् अनुपपन्नं नामास्ति. द्वयोस् तु श्रुत्योर् भावात्. द्वे ह्य् एते वाक्ये. तत्रैकेन केवलयवसाधनता गम्यते, [६८]{*१/५७२*} एकेन केवलव्रीहिसाधनता. न च वाक्येनावगतो ऽर्थो ऽपह्नूयते. तस्माद् व्रीहियवयोर् उपपन्नो विकल्पो बृहद्रथन्तरयोश् च. तस्माद् उक्तं श्रुतिविरुद्धा स्मृतिर् अप्रमाणम् इति. अतश् च सर्ववेष्टनादि नादरणीयम्.

NOTES:

  • {१/५७१: E२: २,९८; E४: १,२८१; E५: २,८५; E६: १,४६}*
  • {१/५७२: E२: २,१०२; E४: १,२८१; E५: २,८९; E६: १,४७}*


____________________________________________


हेतुदर्शनाच् च // MS_१,३.४ //

लोभाद् वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित्. तत् स्मृतेर् बीजम्. बुभुक्षमाणाः केचित् क्रीतराजकस्य भोजनम् आचरितवन्तः. अपुंस्त्वं प्रच्छादयन्तश् चाष्टाचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरितवन्तः. तत एषा स्मृतिर् इत्य् अवगम्यते.
अधिकरणान्तरं वा. वैसर्जनहोमीयं वासो ऽध्वर्युर् गृह्णातीति, यूपहस्तिनो दानम् आचरन्तीति. तत्कर्तृसामान्यात् प्रमाणम् इति प्राप्ते{*१/५७३*}. अप्रमाणं स्मृतिः. अत्रान्यन् मूलम्. लोभाद् आचरितवन्तः केचित्, तत एषा स्मृतिः. उपपन्नतरं चैतद् वैदिकवचनकल्पनात्.

NOTES:

  • {१/५७३: MS १.३.२}*


____________________________________________


शिष्टाकोपे ऽविरुद्धम् इति चेत् // MS_१,३.५ //

आचान्तेन कर्तव्यम्; यज्ञोपवीतिना कर्तव्यम्; दक्षिणाचारेण कर्तव्यम् इत्येवंलक्षणान्य् उदाहरणानि. किम् एतानि श्रुतिविरुद्धानि न कर्तव्यानि उताविरुद्धानि कार्याणीति. [६९]{*१/५७४*} इति{*१/५७५*} चेत् पश्यसि, तैर् अप्य् अनुष्ठीयमानैर् वैदीकं किंचिन् न कुप्यति, तस्माद् अविरुद्धानीति.

NOTES:

  • {१/५७४: E२: २,११५; E४: १,३४६; E५: २,९३; E६: १,४७}*
  • {१/५७५: E२,४,६ ओम्. इति}*


____________________________________________



न शास्त्रपरिमाणत्वात् // MS_१,३.६ //

नैतद् एवम्. शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन्. कथम्. वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिम् उपरुन्ध्याद् अन्तरा वेदं वेदिं चानुष्ट्ःईयमानम् आचमनादि. दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित् प्रधानं स्वकालम् अतिक्रामेत. उभाभ्यां हस्ताभ्यां अनुतिष्ठन् प्रधानकालं संभावयिष्यति.


____________________________________________


अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् // MS_१,३.७ //

अपि वेति पक्षव्यावृत्तिः. अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम्. ननु क्रमकालौ विरुन्धन्ति{*१/५७६*}. विरुध्नन्तु{*१/५७७*}. नैष दोषः. आचमनं पदार्थः पदार्थानां च गुणः क्रमः. न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति. अपि च प्राप्तानां पदार्थानाम् उत्तरकालं क्रम आपतति. यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यतीति. तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीद् इति, तत्र कालानुरोधेन पदार्थो नान्यथात्वम् अभ्युपगच्छेत्. प्रयोगाङ्गं हि कालः पदार्थानाम् उपकारकः. अतो न कालानुरोधेन व्यथयितव्यः पदार्थः. अपि च शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवंजातीयका अर्था व्यवधातारो न भवन्ति. सर्वपदार्थानां [७०]{*१/५७८*} शेषभूतत्वात्. तस्माद् आचमनादीनां प्रामाण्यम्.

NOTES:

  • {१/५७६: E२,४,५,६: विरुन्धन्ति}*
  • {१/५७७: E२,४,५,६: विरुन्ध्नन्तु}*
  • {१/५७८: E२: २,१२०; E४: १,३५६; E५: २,९६; E६: १,४८}*


____________________________________________


तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् // MS_१,३.८ //

यवमयश् चरुः; वाराही उपानहौ{*१/५७९*}; वैतसे कटे प्राजापत्यान् संचिनोतीति यववराहवेतसशब्दान् समामनन्ति. तत्र केचिद् दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित् प्रियङ्गुषु. वराहशब्दं केचित् शूकरे{*१/५८०*}, केचित् कृष्णशकुनौ. वेतसशब्दं केचिद् वञ्जुलके, केचिज् जम्ब्वाम्. तत्रोभयथा पदार्थावगमाद् विकल्पः.

NOTES:

  • {१/५७९: Tऐत्.Bर्. १.७.९.४, Mऐत्.S.४.४६, च्f. ŚPBर्. ५.४.३.१९}*
  • {१/५८०: E२,४,५: सूकरे}*


____________________________________________


शास्त्रस्था वा तन्निमित्तत्वात् // MS_१,३.९ //

वाशब्दः पक्षं व्यावर्तयति. यवशब्दो यदि दीर्घशूकेषु सादृश्यात् प्रियङ्गुषु भविष्यति. यदि प्रियङ्गुषु, सादृश्याद् यवेषु. किं सादृश्यम्. पूर्वसश्ये{*१/५८१*} क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश् चैतत् तयोः सादृश्यम्. कः पुनर् अत्र निश्चयः. य शास्त्रस्थानां स शब्दार्थः. के शास्त्रस्थाः. शिष्टाः. तेषाम् अविच्छिन्ना स्मृतिः शब्देषु वेदेषु च. तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे. ते ह्य् एवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषम् - यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति{*१/५८२*} दीर्घशूकान् यवान् दर्शयति वेदः. वेदे दर्शनाद् अविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते. तस्मात् प्रियङ्गुषु गौणः. तस्माद् दीर्घशूकानां पुरोडाशः कर्तव्यः. तस्माद् वराहं गावो ऽनुधावन्तीति{*१/५८३*} शूकरे{*१/५८४*} वराहशब्दं दर्शयति. अप्सुजो वेतस इति{*१/५८५*} वञ्जुले वेतसशब्दम्. [७१]{*१/५८६*} शूकरं{*१/५८७*} हि गावो ऽनुधावन्ति. वञ्जुलो ऽप्सु जायते. जम्बूवृक्ष स्थले गिरिनदीषु वा.

NOTES:

  • {१/५८१: E२,५,६: पूर्वसस्ये, E४: पूर्वसस्येषे}*
  • {१/५८२: Qउएल्ले उन्बेकन्न्त्}*
  • {१/५८३: ŚPBर्. ४.४.३.१९}*
  • {१/५८४: E२,४,५: सूकरे}*
  • {१/५८५: Qउएल्ले उन्बेकन्न्त्}*
  • {१/५८६: E२: २,१४२; E४: १,४१६; E५: २,१०३; E६: १,४९}*
  • {१/५८७: E२,४,५: सूकरं}*


____________________________________________


चोदितं तु प्रतीयेताविरोधात् प्रमाणेन // MS_१,३.१० //

अथ याञ् छब्दान् आर्या न कस्मिंश्चिद् अर्थे आचरन्ति, म्लेच्छास् तु कस्मिंश्चित् प्रयुञ्जते, यथा पिकनेमसततामरसादिशब्दाः{*१/५८८*}. तेषु संदेहः - किं निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति. शिष्टाचारस्य प्रामाण्यम् उक्तं नाशिष्टस्मृतेः. तस्मान् निगमादिवशेनार्थकल्पना. निगमादीनां चैवम् अर्थवत्ता भविष्यति. अनभियोगश् च शब्दार्थेष्व् अशिष्टानाम् अभियोगश् चेतरेषाम्. तस्माद् धातुतो ऽर्थः कल्पयितव्य इत्येवं प्राप्ते ब्रूमः - चोदितम् अशिष्टैर् अपि शिष्टानवगतं प्रतीयेत, यत् प्रमाणेनाविरुद्धम्, तद् अवगम्यमानम्, न न्याय्यं त्यक्तुम्. यत् तु शिष्टाचारः प्रमाणम् इति, तत् प्रत्यक्षानवगते ऽर्थे. यत् त्व् अभियुक्ताः शब्दार्थेषु शिष्टा इति. तत्रोच्यते - अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः. यत् तु निगमनिरुक्तव्याकरणानाम् अर्थवत्तेति, तत्रैषाम् अर्थवत्ता भविष्यति, न यत्र म्लेच्छैर् अप्य् अवगतः शब्दार्थः. अपि च - निगमादिभिर् अर्थे कल्पयमाने ऽव्यवस्थितः शब्दार्थो भवेत्, तत्रानिश्चयः स्यात्. तस्मात् पिक इति कोकिलो ग्राह्यः, नेमो ऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रम् परिमण्डलं शतछिद्रम्.

[७२]{*१/५८९*}

NOTES:

  • {१/५८८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/५८९: E२: २,१५४; E४: १,४५२; E५: २,१०७; E६: १,४९}*


____________________________________________


प्रयोगशास्त्रम् इति चेत् // MS_१,३.११ //

इह कल्पसूत्राण्य् उदाहरणम् - माशकम्, हास्तिकम्, कौण्डिन्यकम् इत्येवंलक्षणकानि किं प्रमाणम् अप्रमाणं वेति संदिग्धानि. किं प्राप्तम्. प्रयोगस्य शास्त्रं प्रमाणम् एवंजातीयकम् इति ब्रूमः. सत्यवाचाम् एतानि वचनानि. कथम् अवगम्यते. वैदिकैर् एषां संवादो भवति. य एव हि वेदे ग्रहाः, त एवेह, या एव वेदे इष्टकाः{*१/५९०*}, ता एवेह. तस्मात् सत्यवाच आचार्याः. आचार्यवचः प्रमाणम् इति च श्रुतिः. प्रत्यक्षतः प्रामाण्यम् अनवगतम् इति यद्य् उच्येत, प्रमाणान्तरेण वचनेनावगतम् इति न दोषः. वेदवाक्यैश् चैषां तुल्य आदरः. तस्मात् प्रमाणम्.

NOTES:

  • {१/५९०: E१ (Fन्.): इष्टयः}*


____________________________________________


नासन्नियमात् // MS_१,३.१२ //

नैतद् एवम्, असन्नियमात्. नैतत् सम्यङ्निबन्धनम्, स्वराभावात्.


____________________________________________


अवाक्यशेषा{*१/५९१*}च् च // MS_१,३.१३ //

ऋत्विजो वृणीते; वृता यजन्ति{*१/५९२*}; देवयजनम् अध्यवस्यन्तीति{*१/५९३*}. नात्र विधिर् गम्यते वर्तमानकालप्रत्ययनिर्देशात्. न चात्र वाक्यशेषः स्तावको ऽस्ति. तस्माद्{*१/५९४*} अप्रमाणम्. यश् चादर उक्तः, स नान्तरीयकत्वाद् वेदवाक्यमिश्रसमाम्नानात्. यत् तु श्रुतिर् इति नैतत्, अर्थवादत्वात्{*१/५९५*}. कथम् अर्थवादः. विध्यन्तरं ह्य् अस्ति - आग्नेयो ऽष्टाकपाल इति. अत्राचार्यो वेदो ऽभिप्रेतः, आचिनोत्य् अस्य बुद्धिम् इति. यद् वाचार्यवचनं [७३]{*१/५९६*} प्रमाणं तदपेक्षम्. कतरतत्. यत् प्रमाणगम्यम्.

यच् चोक्तम् - सत्यवाचाम् एतानि वचनानीति, तन् न -

NOTES:

  • {१/५९१: E४ (Fन्.): -शेषत्वाच् च}*
  • {१/५९२: Śआन्ŚS. ५.१.१}*
  • {१/५९३: Śआन्ŚS. १५.१४.१}*
  • {१/५९४: E४ (Fन्.): स्तावकस् तस्माद्}*
  • {१/५९५: E४ (Fन्.): श्रुतिर् इति नार्थवादत्वात्}*
  • {१/५९६: E२: २,१६९; E४: १,४७३; E५: २,११०; E६: १,५०}*


____________________________________________


सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च // MS_१,३.१४ //

आचार्यवचनं हि भवति पूर्वपक्षे - सर्वासु तिथिष्व् अमावास्येति{*१/५९७*}. संनिहितं च शास्त्रम् - पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावस्यया यजेद् इति{*१/५९८*}. तेन श्रुतिविरुद्धवचनान् न सत्यवाचः, तस्माद् अप्रमाणम्.

NOTES:

  • {१/५९७: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/५९८: Vग्ल्. Bऔध्ŚS २८.१२, Gओ.GS १.९.१३}*


____________________________________________


अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् // MS_१,३.१५ //

अनुमानात् स्मृतेर् आचाराणां च प्रामाण्यम् इष्यते. येनैव हेतुना ते प्रमाणम्, तेनैव व्यवस्थिताः{*१/५९९*} प्रामाण्यम् अर्हन्ति. तस्माद् होलाकादयः{*१/६००*} प्राच्यैर् एव कर्तव्याः; आह्नीनैबुकादयो दाक्षिणात्यैर्{*१/६०१*} एव; उद्वृषभयज्ञादय उदीच्यैर् एव. यथा शिखाकल्पो व्यवतिष्ठते केचित् त्रिशिखाः, केचित् पञ्चशिखा इति.

NOTES:

  • {१/५९९: E४ (Fन्.): हेतुव्यवस्थिता एव}*
  • {१/६००: E१,५,६; E२,४: होलाकादिः, E४ (Fन्.) तस्माद् होलाकादयः; तद् धोलाकादयः}*
  • {१/६०१: E४ (Fन्.): आह्नीनैबुका दाक्षिणात्यैर्}*


____________________________________________


अपि वा सर्वधर्मः स्यात्, तन्न्यायत्वाद् विधानस्य // MS_१,३.१६ //

अपि वेति पक्षव्यावृत्तिः. एवंजातीयकः सर्वधर्मः स्यात्. कुतः. तन्न्यायत्वाद् विधानस्य. विधीयते ऽनेनेति विधानं शब्दः. सो ऽनुमीयते स्मृत्याः. न च तस्याकृतिवचनता न्याय्या. न च व्यक्तिवचनता, न सर्वेषाम् अनुष्ठातॄणां यद् एकं [७४]{*१/६०२*} सामान्यं, तस्य वाचकः कश्चित् शब्दो ऽस्ति, यो ऽनुमीयेत. तस्मात् सर्वधर्मता विधेर् न्याय्या. कुतः. पदार्थाः कर्तव्या इति प्रमाणम् अस्ति, व्यवस्थायां तु न किञ्चित् प्रमाणम् अस्ति.

अथ यद् उक्तम्, यथा शिखाकल्पो व्यवतिष्ठत इति -

NOTES:

  • {१/६०२: E२: Lüच्के; E४: १,४८६; E५: २,११३; E६: १,५०}*


____________________________________________


दर्शनाद् विनियोगः स्यात् // MS_१,३.१७ //

गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम्.


____________________________________________


लिङ्गाभावाच् च नित्यस्य // MS_१,३.१८ //

इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. कानि तानि पदानि. अथ किम् अर्थं न लिङ्गाद् व्यवस्था. यथा - शुक्लो होता इति. नास्ति तन् नित्यम् एषां लिङ्गम्, यद् यथादर्शनम् अनुवर्तते. ये ऽपि श्यामा बृहन्तो लोहिताक्षाः, ते ऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते. अनेवंलिङ्गा अपि चानुतिष्ठन्ति. तस्मान् न व्यवस्था. शुक्लो होतेति प्रत्यक्षा श्रुतिः.


____________________________________________


आख्या हि देशसंयोगात् // MS_१,३.१९ //

अथ कस्मान् न समाख्यया नियमः. ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति. य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन्. ये प्राच्या इति, ते होलाकादीन्. यथा - राजा राजसूयेनेति. नैतद् एवम्. देशसंयोगाद् आख्या भवति. दाक्षिणदेशान् निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्य् एव. उदीच्याश् च देशान्तर उद्वृषभयज्ञादीन्{*१/६०३*}, प्राच्याश् च होलाकादीन्. अन्यदेशश् च देशान्तरगतो न नियोगतः परपदार्थान्{*१/६०४*} करोति. तस्मान् न व्यवस्था{*१/६०५*}. राजा राजसूयेनेति तु नियता जातिः.

[७५]{*१/६०६*}

NOTES:

  • {१/६०३: E४ (Fन्.): उदीच्याश् चोद्वृषभयज्ञादीन्}*
  • {१/६०४: E४ (Fन्.): नियोगतः पदार्थान्}*
  • {१/६०५: E४ (Fन्.): तस्माद् अव्यवस्था}*
  • {१/६०६: E२: २,१८०; E४: १, ४९७; E५: २,११६; E६: १,५१}*


____________________________________________


न स्याद् देशान्तरेष्व् इति चेत् // MS_१,३.२० //

इति चेत् पश्यसि - यदि देशसंयोगाद् आख्या भवेत्, देशान्तरस्थस्य न भवेत्. भवति च देशानतरस्थस्य माथुर इत्य् असंबद्धस्यापि मथुरया. तस्मान् न देशसंयोगाद् आख्या.


____________________________________________


स्याद् योगाख्या हि माथुरवत् // MS_१,३.२१ //

देशसंयोगनिमित्तायाम् अप्य् आख्यायां देशान् निर्गतस्य तदाख्या न विरुद्धा. यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्संबन्धापेक्षा. यतो दृश्यते - मथुराम् अभिप्रस्थितो माथुर इति, मथुरायां वसन् मथुराया निर्गतश् च. यस्य त्व् अतो ऽन्यतमः संबन्धो नास्ति, न स माथुरः. तस्मान् न समाख्यया व्यवस्था.


____________________________________________


कर्मधर्मो वा प्रवणवत् // MS_१,३.२२ //

अथ कस्मान् न कर्माङ्गं देशः. यः कृष्णमृतिकाप्रायः, स आह्नीनैबुकादीनाम्. यथा - प्राचीनप्रवणे वैश्वदेवेन यजेतेति{*१/६०७*}.

NOTES:

  • {१/६०७: Mआन्.ŚS. १.७.१.५}*


____________________________________________


तुल्यं तु कर्तृधर्मेण // MS_१,३.२३ //

यथा कर्तर्य् अव्यवस्थितं लिङ्गं श्यामादि{*१/६०८*} न पदार्थैः संवादम् उपैति, तद्वद् देशलिङ्गम् अव्यवस्थितम्{*१/६०९*}. कृष्णमृतिकाप्राये ऽप्य् अन्ये न कुर्वन्ति, तथान्यलिङ्गे ऽपि कुर्वन्ति. तस्मान् न देशतो व्यवस्था. प्राचीनप्रवणं तु श्रुत्या नियतं वैश्वदेवस्य.

[७६]{*१/६१०*}

NOTES:

  • {१/६०८: E४ (Fन्.): व्यवस्थितश्यामादि}*
  • {१/६०९: E४: देशलिङ्गव्यवस्थितम्}*
  • {१/६१०: E२: २,१८२; E४: १,५०५; E५: २,११७; E६: १,५२}*


____________________________________________


प्रयोगोत्पत्त्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् // MS_१,३.२४ //

गौर् गावी गोणी गोपोतलिका इत्येवमादयः{*१/६११*} शब्दा उदाहरणम्. गोशब्दो यथा सास्नादिम् इति प्रमाणम्, किं तथा गाव्यादयो ऽप्य् उत नेति संदेहः. किम् अत्रैकः शब्दो ऽविच्छिन्नपारम्पर्यो ऽर्थाभिधायी, इतरे ऽपभ्रंशाः, उत सर्वे ऽनादयः. सर्व इति ब्रूमः. कुतः. प्रत्ययात्. प्रतीयते हि गाव्यादिभ्यः सास्नादिमान् अर्थः. तस्माद् इतो वर्षशते ऽप्य् अस्यार्थस्य संबन्ध आसीद् एव, ततः परेण, ततश् च परतरेणेत्य् अनादिता. कर्ता चास्य संबन्धस्य नास्तीति व्यवस्थितम् एव. तस्मात् सर्वे साधवः, सर्वैर् भाषितव्यम्. सर्वे हि साधयन्त्य् अर्थम्. यथा - हस्तः, करः, पाणिर् इति. अर्थाय ह्य् एत उच्चार्यन्ते, नादृष्टाय. न ह्य् एषाम् उच्चारणे शास्त्रम् अस्ति. तस्मान् न व्यवतिष्ठेत कश्चिद् एक एव साधुर् इतरे ऽसाधव इति.

NOTES:

  • {१/६११: Vग्ल्. Mअहाभाष्य, Eइन्ल्त्ग्., E१ (४थ् एद्., १९८५), Bद्.१, S.५/२१-२२}*


____________________________________________


शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् // MS_१,३.२५ //

महता प्रयत्नेन शब्दम् उच्चरन्ति - वायुर् नाभेर् उत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्धानम् आहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दान् अभिव्यनक्ति. तत्रापराध्येताप्य् उच्चारयिता, यथा - शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्प्रक्ष्यामीति द्विर् उपस्पृशति. ततो ऽपराधात् प्रवृत्ता गाव्यादयो भवेयुः, न नियोगतो ऽविच्छिन्नपारम्पर्या एवेति.


[७७]{*१/६१२*}

NOTES:

  • {१/६१२: E२: २,२१३; E४: १,५८०; E५: २,१२१; E६: १,५२}*


____________________________________________


अन्यायश् चानेकशब्दत्वम् // MS_१,३.२६ //

न चैष न्यायः यत् सदृशाः शब्दा एकम् अर्थम् अभिनिविशमानाः, सर्वे ऽविछिन्नपारम्पर्या एवेति. प्रत्ययमात्रदर्शनाद् अभ्युपगम्यते, सादृश्यात् साधुशब्दे ऽप्य् अवगते प्रत्ययो ऽवकल्प्यते. तस्माद् अमीषाम् एको ऽनादिर् अन्ये ऽपभ्रंशाः. हस्तः, करः, पाणिर् इत्येवमादिषु त्व् अभियुक्तोपदेशाद् अनादिर् अमीषाम् अर्थेन संबन्ध इति.


____________________________________________


तत्र तत्त्वम् अभियोगविशेषात् स्यात् // MS_१,३.२७ //

कथं पुनस् तत्र{*१/६१३*} तत्त्वं शक्यं विज्ञातुम्. शक्यम् इत्य् आह. अर्थिनो ह्य् अभियुक्ता भवन्ति. दृश्यते चाभियुक्तानां गुणयताम् अविस्मरणम् उपपन्नम्. प्रत्यक्षं चैतद् गुण्यमानं न भ्रश्यत इति. तस्माद् यम् अभियुक्ता उपदिशन्ति, एष एव साधुर् इत्य् अवगन्तव्यः{*१/६१४*}.

NOTES:

  • {१/६१३: E४ (Fन्.): पुनर् अत्र}*
  • {१/६१४: E४ (Fन्.): साधुर् अवगन्तव्यः}*


____________________________________________


तदशक्तिश् चानुरूपत्वात् // MS_१,३.२८ //

अथ यद् उक्तम् - अर्थो ऽवगम्यते गाव्यादिभ्यः, अत एषाम् अप्य् अनादिअर्थेन संबन्ध इति. तदशक्तिर् एषां गम्यते. गोशब्दम् उच्चारयितुकामेन केनचिद् अशक्त्या गावीत्य् उच्चारितम्. अपरेण ज्ञातं सास्नादिमान् अस्य विवक्षितः, तद् अर्थं गौर् इत्य् उच्चारयितुकामो गावीत्य् उच्चारयति. [७८]{*१/६१५*} ततः शिक्षित्वापरे ऽपि सास्नादिम् इति विवक्षिते गावीत्य् उच्चारयन्ति. तेन गाव्यादिभ्यः सास्नादिमान् अवगम्यते. अनुरूपो हि गाव्यादिगोशब्दस्य.

NOTES:

  • {१/६१५: E२: २,२२८; E४: १,५८५; E५: २,१२४; E६: १,५३}*


____________________________________________


एकदेशत्वाच् च विभक्तिव्यत्यये स्यात् // MS_१,३.२९ //

अत एव हि विभक्तिव्यत्यये ऽपि प्रत्ययो भवति. अश्मकैर् आगच्छामीत्य् अश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्य् एव शब्दः स्मर्यते. ततो ऽश्मकेभ्य इत्य् एषो ऽर्थ उपलभ्यत इति. एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्, ततः सास्नादिमान् अवगम्यते.


____________________________________________


प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् // MS_१,३.३० //

अथ गौर् इत्येवमादयः शब्दाः किम् आकृतेः प्रमाणम् उत व्यक्तेर् इति संदेहः. उच्यते. इदं तावत् परीक्ष्यताम् - किं य एव लौकिकाः शब्दाः, त एव वैदिका उतान्य इति. यदा त एव, तदापि किं त एवैषाम् अर्थाः, ये लोके, उतान्य इति संशयः. तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका अन्ये चैषाम् अर्था इति ब्रूमः. कुतः. व्यपदेशभेदाद् रूपभेदाच् च. इमे लौकिकाः, इमे वैदिका इति व्यपदेशभेदः. अग्निर् वृत्राणि जङ्घनद् इत्य्{*१/६१६*} अन्यद् इदं रूपं लौकिकाद् अग्निशब्दात्. शब्दान्यत्वाच् च न त एवार्थाः. अपि च समामनन्ति - उत्ताना वै देवगवा वहन्तीति{*१/६१७*}. ये देवानां गावः, त उत्ताना वहन्तीत्य् उक्ते गम्यत एव - य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त [७९]{*१/६१८*}इति. तस्माद् अन्यो वैदिकगोशब्दस्यार्थः. तथा - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् इति{*१/६१९*}, हिरण्यपर्णो वै देवो{*१/६२०*} वनस्पतिर् वेदे. एतद् वै दैव्यं मधु, यद् घृतम् इति{*१/६२१*} वेद घृते मधुशब्दः. तस्माद् अमीषाम् अन्ये ऽर्था इति प्राप्ते ब्रूमः - य एव लौकिकाः शब्दाः, त एव वैदिकाः, त एवैषाम् अर्था इति. कुतः. प्रयोगचोदनाभावात्. एवं प्रयोगचोदना संभवति, यदि त एव शब्दाः, त एवार्थाः. इतरथा शब्दान्यत्वे ऽर्थो न प्रतीयेत. तस्माद् एकशब्दत्वम् इति. उच्यते प्रयोजनम् इदम्, हेतुर् व्यपदिश्यताम् इति. ततो हेतुर् उच्यते - अविभागाद् इति. न तेषाम् एषां च विभागम् उपलभामहे. अत एवैकशब्दत्वम्. तांश् च तांश् चार्थान् अवगच्छामः. अतो नान्यत्वं च वदामः. यच् चोक्तम् - य उत्ताना वदन्ति, ते देवगावाः; यद् घृतम्, तन् मधु; यो हिरण्य-पर्णः, स वनस्पतिर् इति. नास्ति वचनं यद् उत्तानानां वहतां गोत्वं ब्रूयात्. ये गावः, त उत्ताना वहन्तीत्य् एवं तत्. यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्तीत्य् अनुवादः स्यात्. न चोत्ताना वहन्तः प्रसिद्धाः केचित्. ते नियोगतो विधातव्याः, तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम्. भिद्यते हि तथा वाक्यम्. यदि चान्ये वैदिकाः, तत उत्तानादीनाम् अर्थो न गम्येत. तत्र नतरां शक्येताविज्ञातलक्षणं गोत्वं विज्ञातुम्. न चोत्तानवहनवचनम् अप्य् अनर्थकम्, स्तुत्यर्थेनार्थवद् भविष्यतीति. एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः. तस्मात् त एव शब्दा अर्थाश् च.
यदि लौकिकास् त एवार्थाः, तदा संदेहः - किम् आकृतिः शब्दार्थो ऽथ व्यक्तिर् इति. का पुनर् आकृतिः, का व्यक्तिर् इति. द्रव्यगुणकर्मणां सामान्यमात्रम् आकृतिः, असाधारणविशेषा [८०]{*१/६२२*} व्यक्तिः. कुतः संशयः? गौर् इत्य् उक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात्.
तद् उच्यते - व्यक्तिः शब्दार्थ इति. कुतः? प्रयोगचोदनाभावात्. आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न संभवेयुः. यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः. अतो ऽन्यत्राकृतिवचन इति चेत्. उक्तम्{*१/६२३*} - अन्यायश् चानेकार्थत्वम् इति. कथं सामान्यावगतिर् इति चेत्. व्यक्तिपदार्थस्याकृतिश् चिह्नभूता भविष्यति, य एवम् आकृतिकः, स गौर् इति. यथा यस्य दण्डो ऽस्ति, स दण्डीति, न च दण्डवचनो दण्डिशब्दः. एवम् इहापि.

NOTES:

  • {१/६१६: ṚV ६.१६.३४अ}*
  • {१/६१७: Āप्ŚS. ११.७.६}*
  • {१/६१८: E२: २,२३१; E४: १,६१८; E५: २,१४८; E६: १,५४}*
  • {१/६१९: Tऐत्.Bर्. ३.६.११.२}*
  • {१/६२०: E४: हिरण्यपर्णो वै देवो; E२: हिरण्यपर्णो वै देववनस्पतिर्; E४ (Fन्.): हिरण्यपर्णो देववनस्पतिः; E५,६: हिरण्यपर्णो देवो}*
  • {१/६२१: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/६२२: E२: २,२३७; E४: १,६१९; E५: २,१५३; E६: १,५४}*
  • {१/६२३: MS १.३.२६}*


____________________________________________

द्रव्यशब्दात् // MS_१,३.३१ //
द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो भवेत्, यद्य् आकृतिः शब्दार्थो भवेत्. षड् देया द्वादश देया{*१/६२४*} चतुर्विंशतिर् देया इति. न ह्य् आकृतिः षडादिभिः संख्याभिर् युज्यते. तस्मान् नाकृतिवचनः.

NOTES:

  • {१/६२४: E२,४,६ (रिछ्तिग्): देयाश्; E५: देयाः}*


____________________________________________


अन्यदर्शनाच् च // MS_१,३.३२ //

यदि पशुर् उपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसम् आलभेत इति{*१/६२५*}. यद्य् आकृतिवचनः शब्दो भवेत्, अन्यस्यालम्भो नोपपद्यते. अन्यस्वापि पशुद्रव्यस्य सैवाकृतिः. तस्माद् व्यक्तिवचन इति.

NOTES:

  • {१/६२५: Kआत्.ŚS. २५.९.१}*


____________________________________________


आकृतिस् तु क्रियार्थत्वात् // MS_१,३.३३ //

तुशब्दः पक्षं व्यावर्तयति. आकृति शब्दार्थः. कुतः? क्रियार्थत्वात्. श्येनचितं चिन्वीत इति{*१/६२६*} वचनम् आकृतौ संभवति, यद्य् आकृत्यर्थः श्येनशब्दः. व्यक्तिवचने तु न चयनेन श्येनव्यक्ति[८१]{*१/६२७*}र् उत्पादयितुं शक्यत इत्य् अशक्यार्थवचनाद् अनर्थकः. तस्माद् आकृतिवचनः.
ननु श्येनव्यक्तिभिश् चयनम् अनुष्ठास्यते. न साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्य् असौ श्येनशब्देन निर्दिश्यते. अतश् चयनेन श्येनो निवर्तयितव्यः, स आकृतिवचनत्वे ऽवकल्प्यते.
ननूभयत्र क्रियाया असंभव एव व्यपदिश्यते. नाकृतिः शब्दार्थः. कुतः. क्रिया न संभवेद् आकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति{*१/६२८*}. तथा न व्यक्तिः शब्दार्थः, क्रियैव न संभवेद् व्यक्तेः शब्दार्थत्वे{*१/६२९*}, श्येनचितं चिन्वीत इति. यद् अप्य् उच्यते - व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्थाकृतिर् इति, शक्यम् अन्यत्रापि श्येनचितं चिन्वीत इति वदितुम् आकृतिलक्षणार्था व्यक्तिर् इति. किं पुनर् अत्र ज्यायः.
आकृतिः शब्दार्थ इति. यदि व्यक्तिः शब्दार्थो भवेत्, व्यक्त्यन्तरे न प्रयुज्येत. अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः, सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिर् इत्य्. उच्यते - नैष दोषः. व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव प्रवर्तिष्यते. यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्तिष्यते, सामान्यम् एव तर्हि तत्. नेत्य् उच्यते - यो ह्य् अर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिः. व्यक्तिवचनश् च शब्दो न सामान्ये, न विशेषे वर्तते. तेषां त्व् आश्रयम् एवाभिदधाति, तेन व्यक्त्यन्तरे वृत्तिर् अदोषः. न हि तत् सामान्यम्.
यदि व्यक्त्यन्तरेष्व् अपि भवति, सर्वसामान्यविशेषवियुक्तायाम् अश्वव्यक्तौ गोशब्दः किम् इति न वर्तते. आह - येष्व् एव प्रयोगो दृष्टः, तेषु वर्तिष्यते, न सर्वत्र. न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः. तस्मात् तत्र न वर्तिष्यते. यदि यत्र [८२]{*१/६३०*} प्रयोगो दृष्टः, तत्र वृत्तिः, अद्यजातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात्. सामान्यप्रत्ययश् च न प्राप्नोति, इयम् अपि गौर् इति, इयम् अपि गौर् इति; इयं वा गौर् इति, इयं वा गौर् इति स्यात्. भवति तु सामान्यप्रत्ययो ऽदृष्टपूर्वायाम् अपि गोव्यक्तौ. तस्मान् न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत आश्रयितुम्. एवं तर्हि शक्तेः स्वभाव एषः, यत् कस्यांचित् व्यक्तौ वर्तते, कस्यांचिन् न. यथा - अग्निर् उष्णः, उदकं शीतम्, एवम् एतद् भविष्यतीति. नैवं सिध्यति. न ह्य् एतद् गम्यते कस्यांचिद् व्यक्तौ वर्तते, कस्यांचिन् नेति. सत्यम् एतत्, गोत्वं लक्षणं भविष्यतीति. यत्र गोत्वं तस्यां व्यक्ताव् इति. एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत. यदि च विशिष्टा, पूर्वतरं विशेषणम् अवगम्येत. न ह्य् अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुम् अर्हन्तीति. अस्तु, विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम्. न ह्य् आकृतिपदार्थकस्य व्यक्तिर् न पदार्थः, व्यक्तिपदार्थकस्य वा नाकृतिः. उभयम् उभयस्य पदार्थः. कस्यचित् किंचित् प्राधान्येन विवक्षितं भवति, तेनात्राकृतिर् गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यत इति.
नैतद् एवम्. उभयोर् उच्यमानयोर् गुणप्रधानभावः स्यात्. यदि चात्राकृतिः प्रतीयते शब्देन, तदा व्यक्तिर् अपि पदार्थ इति न शक्यते वदितुम्. कुतः. आकृतिर् हि व्यक्त्या नित्यसंबद्धा, संबन्धिन्यां च तस्याम् अवगतायां संबन्ध्यन्तरम् अवगम्यते. तद् एतद् आत्मप्रत्यक्षम्, यच् छब्द उच्चरिते व्यक्तिः प्रतीयत इति. किं शब्दाद् उताकृतेर् इति विभागो न प्रत्यक्षः. सो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते. अन्तरेणापि शब्दम्, य आकृतिम् अवबुध्येत, अवबुध्येतेवासौ{*१/६३१*} व्यक्तिम्. यस् तूच्चरिते ऽपि शब्दे मानसाद् अपचारात् कदाचिद् आकृतिं नोपलभेत, न जातुचिद् असाव् इमां व्यक्तिम् अवगच्छेत. ननु व्यक्तिविशिष्टायाम् आकृतौ वर्तते. [८३] व्यक्तिविशिष्टायां चेद् वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत. तस्माच् छब्द आकृतिप्रत्ययस्य निमित्तम्. आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति.
ननु गुणभूता प्रतीयत इत्य् उक्तम्. न गुणभावो ऽस्मत्पक्षस्य बाधकः. सर्वथा तावत् प्रतीयते. अर्थाद् गुणभावः प्रधानभावो वा. स्वार्थं चेद् उच्चार्यते, प्रधानभूता. अथ न स्वार्थम्, परार्थम् एव, ततो गुणभूता. न तत्र शब्दव्यापारो ऽस्ति.
ननु च दण्डीति, न तावद् दण्डिशब्देन दण्डो ऽभिधीयते, अथ च दण्डविशिष्टो ऽवगम्यते. एवम् इहापि न तावद् आकृतिर् अभिधीयते, अथ चाकृतिविशिष्टा व्यक्तिर् गम्येतेति. नैतत् साधु उच्यते. सत्यं दण्डिशब्देन दण्डो नाभिधीयते. न त्व् अप्रतीते दण्डे दण्डिप्रत्ययो ऽस्ति. अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दः, येन दण्डः प्रत्यायितः. तस्मात् साध्व् एतद्, यत् - प्रतीते विशेषणे विशिष्टः प्रतीयत इति.
ननु{*१/६३२*} गोशब्दावयवः कश्चिद् आकृतेः प्रत्यायकः, अन्यो व्यक्तेः, यत उच्यते तत आकृतिर् अवगता, न गोशब्द आकृतिवचन इति. न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ. तदर्थम् एव निदर्शितं केवलाकृत्यभिधानः श्येनशब्द इति. तद् एवम् अन्वयव्यतिरेकाभ्याम् असति श्येनव्यक्तिसंबन्धे श्येनशब्दोच्चारणाद् आकृतिवचन इति गम्यते. न तु व्रीह्याकृतिसंबन्धम् अन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः. तस्माद् आकृतिवचनः शब्द इत्य् एतज् ज्यायः.

NOTES:

  • {१/६२६: Tऐत्.S. ५.४.११}*
  • {१/६२७: E२: २,२४६; E४: १,६६४; E५: २,१६०; E६: १,५५}*
  • {१/६२८: Tऐत्.S. ३.२.५.४}*
  • {१/६२९: E४ (Fन्.): व्यक्तौ शब्दार्थे}*
  • {१/६३०: E२: २,२४७; E४: २,६६५; E५: २,१६३; E६: १,५६}*
  • {१/६३१: E२/४ (रिछ्तिग्): अवबुध्येतैवासौ}*
  • {१/६३२: E१,६; E२,४,५ (बेस्सेर्): न तु}*


____________________________________________


न क्रिया स्याद् इति चेद् अर्थान्तरे विधानं न द्रव्यम् इति चेत् // MS_१,३.३४ //

अथ यद् उक्तम् - न क्रिया संभवेद् व्रीहिन् प्रोक्षतीति. [८४]{*१/६३३*} न द्रव्यशब्दः स्यात्, षड् देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं{*१/६३४*} तद्रूपम् इति. तत् परिहर्तव्यम्.

NOTES:

  • {१/६३३: E२: २,२६६; E४: १,७१५; E५: २,१७४; E६: १,५७}*
  • {१/६३४: E४ (Fन्.): अथान्यं}*


____________________________________________


तदर्थत्वात् प्रयोगस्याविभागः // MS_१,३.३५ //

आकृत्यर्थत्वाच् छब्दस्य, यस्या व्यक्तेर् आकृत्या संबन्धः, तत्र प्रयोगः, प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते. कतमस्य. यद् यजति साधनम्. अपूर्वप्रयुक्तत्वात् तस्य नाकृतेः, अशक्यत्वात्. तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय. स ह्य् आकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति. तेनाकृतिवचनं न विरुध्यत इति. एवं षड् देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव इत्य् आकृतिवचनो विशेषकः. तथा - अन्यम् इति विनष्टस्य प्रतिनिधेर् अन्यत्वसंबन्धः. तत्र पशुशब्द आकृतिवचन आकृत्या विशेक्ष्यतीति. तस्माद् गौर् अश्व इत्येवमादयः शब्दा आकृतेर् अभिधायका इति सिद्धम्.


[८५]{*१/६३५*}

NOTES:

  • {१/६३५: E२: २,२६८; E४: २,१; E५: २,१८०; E६: १,५८}*


____________________________________________


उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् // MS_१,४.१ //

उद्भिदा यजेत{*१/६३६*}; बलभिदा यजेत{*१/६३७*}; अभिजिता यजेत{*१/६३८*}; विश्वजिता यजेतेति{*१/६३९*} समामनन्ति{*१/६४०*}. तत्र संदेहः - किम् उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानीति. कुतः संशयः? उभयथापि प्रतिभातो वाक्यात् - उद्भिदेत्य् एष शब्दो यजेतेत्य् अनेन संबध्यते. स किं वैयधिकरण्येन संबन्धम् उपैति{*१/६४१*} - उद्भिदा द्रव्येण यागम् अभिनिर्वर्तयेद् इति, उत सामानाधिकरण्येन - उद्भिदा यागेन यजेतेति. द्वेधाप्य् एतस्मिन् प्रतिभाति वाक्ये, संभवति संशयः.
किं तावत् प्राप्तम्? उक्तम् अस्माभिः समाम्नायस्यैदम् अर्थ्यम्. कश्चिद् अस्य भागो विधिः, यो ऽविदितम् अर्थं वेदयति, यथा - सोमेन यजेतेति. कश्चिद् अर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा - वायुर् वै क्षेपिष्ठा देवता इति{*१/६४२*}. कश्चिन् मन्त्रः, यो विहितम् अर्थं प्रयोगकाले प्रकाशयति, यथा - बर्हिर् देवसदनं दामीत्येवमादिः{*१/६४३*}. तस्माद् उद्भिदादयो ऽमीषां प्रयोजनानाम् अन्यतमाय प्रयोजनाय भवेयुः. तत्र तावन् नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य. न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्याभावात्. पारिशेष्याद् गुणविधिः - उद्भिद्गुणता यागस्य विधीयते. कुतः. प्रसिद्धेर् अनुग्रहात्, गुणविधेर् अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च. न चैषां यागार्थता लोके ऽवगम्यते. न च वेदेन परिभाष्यते. अतो गुणविधयः. यदि गुणविधिः, न तर्हि कर्म विधीयते. अविहिते च कर्मणि तत्र गुणविधान[८६]{*१/६४४*}म् अनर्थकम्. नेति ब्रूमः. प्रकृतौ ज्योतिष्टोमे गुणविधानम् अर्थवद् भविष्यति. यदि नामधेयं स्याद्, यावद् एव यजेतेति, तावद् एव उद्भिदा यजेतेति, न प्रवृत्तौ कश्चिद् गुणविशेषः स्यात्. गुणविधौ च गुणसंयोगाद् अभ्यधिकम् अर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति. तस्माद् गुणविधय इत्य् एवं प्राप्तम्.

एवं प्राप्ते ब्रूमः -

NOTES:

  • {१/६३६: Tआ.Bर्. १९.७.२}*
  • {१/६३७: Tआ.Bर्. १९.७.१}*
  • {१/६३८: Tआ.Bर्. १९.८.४}*
  • {१/६३९: Tआ.Bर्. १९.८.४}*
  • {१/६४०: E४ (Fन्.): समाम्नातं}*
  • {१/६४१: E४ (Fन्.): संबद्धुम् अर्हति}*
  • {१/६४२: Tऐत्.S. २.१.१.१}*
  • {१/६४३: Mऐत्.S. १.१.२.१}*
  • {१/६४४: E२: २,२७१; E४: २,२; E५: २,१८८; E६: १,५९}*


____________________________________________


अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात् // MS_१,४.२ //

अपि वेति पक्षो विपरिवर्तते. नामधेयं स्याद् इति प्रतिजानीमहे एवम् अविहितम् अर्थं विधास्यति - ज्योतिष्टोमाद् यागान्तरम्. श्रुतिश् चैवं यागम् अभिधास्यति. इतरथा श्रुतिर् उद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत्. उद्भिद्वता यागेन कुर्याद् इति. यागेन कुर्याद् इति यजेतेत्य् अस्यार्थः. करणं हि यागः, उद्भिदाद्य् अपि तृतीयानिर्देशात् करणम्, तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यम्. द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्. श्रुतिलक्षणाविशये च श्रुतिर् ज्यायसी. तस्मात् कर्मनामधेयम्. ननु प्रसिद्धं द्रव्यवचनत्वम् अपह्नूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत. उच्यते - तृतीयानिर्देशात् कर्मवचनता. कुतः? करणवाचिनो हि प्रातिपादिकात् तृतीया भवति, करणं च यागः. तेन यागवचनम् इमम् अनुमास्यामहे.
नैतद् युक्तम्. यदि तृतीयानिर्देशे सत्य् उद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिर् उत्पद्येत स्याद् एतद् एवम्. न हि नो बुद्धिर् उत्पद्यते, तस्माद् अयुक्तम्. तृतीयावचनम् अन्यथा नोपपद्यत इति चेत्. कामं नोपपादि{*१/६४५*}, न जातुचिद् अनवगम्यमाने [८७]{*१/६४६*} ऽपि यागवचनो भविष्यति, तस्माद् गुणविधयः. लक्षणेति चेत्. वरं लक्षणा कल्पिता, न यागाभिधानम्. लौकिकी हि लक्षणा, हठो ऽप्रसिद्धकल्पनेति. अपि च - यदि नामधेयं विधीयते, न यागः. अथ यागः, न नामधेयम्. उभयविधाने वाक्यभेद इति. उच्यते - न नामधेयं विधायिष्यते. अनुवादा ह्य् उद्भिदादयः. कुतः प्राप्तिर् इति चेत्. ततो ऽभिधीयते - उच्छब्दसामर्थ्याद् भिच्छब्दसामर्थ्याच् चोद्भिच्छब्दः क्रियावचनः - उद्भेदनं प्रकाशनं पशूनाम् अनेन क्रियत इत्य् उद्भिद् यागः. एवम् आभिमुख्येन जयाद् अभिजित्, विश्वजयाद् विश्वजित्. एवं सर्वत्र. अतः कर्मनामधेयम्. यत् त्व् अप्रवृत्तिविशेषकरो ऽनर्थक इति, नामधेयम् अपि गुणफलोपबन्धेनार्थवत्. तस्मात् कर्मनामधेयान्य् एवंजातीयकानीति सिद्धम्.

NOTES:

  • {१/६४५: E२,४,५,६: मोपपादि}*
  • {१/६४६: E२: २,२७४; E४: २,२१; E५: २,१९२; E६: १,५९}*


____________________________________________


यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्धः // MS_१,४.३ //

चित्रया यजेत पशुकामः{*१/६४७*}; त्रिवृद् बहिष् पवमानम्{*१/६४८*}; पञ्चदशान्य् आज्यानि{*१/६४९*}; सप्तदशपृष्ठानीत्य्{*१/६५०*}{*१/६५१*} उदाहरणम्. किं चित्राशब्दः, पवमानशब्दः, आज्यशब्दः पृष्ठशब्दश् च गुणविधय उत कर्मनामधेयानीति संशयः. प्रसिद्धेः, अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च गुणविधयः. न चैते कर्माणि प्रसिद्धाः. न चामी यौगिकाः. जातिशब्दा ह्य् एते, चित्रेति च गुणशब्दः. चित्रया यजेति च यागानुवादः, विज्ञातत्वान् न यागविधिः. गुणे फलकल्पनायां यजतेर् न विवक्षा. तथाज्यानि भवन्ति, पृष्ठानि भवन्तीति च. गुणविधिकल्पनायाम् अपि न लक्षणा. तस्माद् गुणविधय इत्य् एवं प्राप्तम्. [८८]{*१/६५२*}
एवं प्राप्ते ब्रूमः - यस्मिन् गुणविधिर् नामधेयम् इति संदिग्धे गुणो ऽपर उपदिश्यते, प्रधानेन कर्मणा तस्य संबन्धः, कर्मनामधेयम् इत्य् अर्थः. गुणविधौ हि सति वाक्यं भिद्येत. पुंपशौ{*१/६५३*} प्राप्ते स्त्रीपशुः, पशवः फलम्, चित्रो गुण इति न शक्यम् एकेन वाक्येन विधातुम्. चित्रो गुणो विधीयमानः स्त्रियां विधीयेत, नासाव् अग्नीषोमीये पशुकामे च विधीयेत, सो ऽपि नाग्नीषोमीये. तथा पञ्चदशान्य् आज्यानि भवन्तीत्य् आज्येषु पञ्चदशता. न चाविहितानि स्तोत्रेष्व् आज्यानि भवन्ति, न चान्यद् विधायकं वाक्यम्, तच् चैतद् आज्यानि विदध्याद् विहितेषु च पञ्चदशताम्. गम्यते च पञ्चदशताया आज्यानां च संबन्धः. स्तोत्रसंबन्धश् चाज्यानाम् अविज्ञातः पञ्चदशतासंबन्धश् च. द्वाव् एताव् अर्थाव् एकवाक्यस्याशक्यौ विधातुम्. अथ नु{*१/६५४*} कर्मनामधेयम्, नैष विरोधो भवति. केवलं संख्यासंबन्धस् तदानीं विधीयते. अपि च, आज्यानि स्तोत्राणीत्य् अनेन शब्देन लक्षणयैव गुणो विधीयेत. अतः कर्मणां नामधेयानि वाक्यान्तरैर् आज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर् विहितानाम्. यत् त्व् अप्रसिद्धं कर्मणां नामधेयम् इति{*१/६५५*}. अवयवप्रसिद्ध्या{*१/६५६*}, आजिगमनाद् आज्यानि. कथम् आजिगमनम् इति. अर्थवादवचनात्. यद् आजिमीयुस् तद् आज्यानाम् आज्यत्वम् इति. स्पर्शवचनात् पृष्ठानि. पवमानार्थमन्त्रकत्वाद् बहिःसंबन्धाच् च बहिष्पवमानम्. दधि मधु पयो घृतं धानास् तण्डुला उदकम् इति{*१/६५७*} नानाविधद्रव्यत्वाच्{*१/६५८*} चित्रा. तस्माद् एवंजातीयकानि कर्मनामधेयानीति. अथ कस्मान् न पञ्चदशसंख्याविशिष्टान्य् आज्यानि स्तोत्रकर्मसु विधीयन्ते. विशिष्टानां वाचकस्य शब्दस्याभावात्.
ननु पदद्वयम् इदं वाचकं भविष्यति, पञ्चदशान्य् आज्यानि [८९]{*१/६५९*} इति विशिष्टानाम्, तद् एतेषु स्तोत्रेषु विधास्यति. नैतत् पदद्वयम् अपि विधायकम्. एकम् अत्र विधायकम्, एकम् उद्देशकम्. उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात्. अविधायके स्तोत्रसंबन्धो न विधीयते. न चात्रैकं पदं विशेषणं प्रत्य् उद्देशकम्, स्तोत्रं प्रति विधायकं भवितुम् अर्हति. वचनव्यक्तिभेदाद् अतो ऽयम् असमाधिः.

NOTES:

  • {१/६४७: Tऐत्.S. २.४.६.१}*
  • {१/६४८: Tआ.Bर्. १९.११.२}*
  • {१/६४९: Tआ.Bर्. १९.११.२}*
  • {१/६५०: Tआ.Bर्. १९.१.२}*
  • {१/६५१: E२,४ (रिछ्तिग्): सप्तदशानि पृष्ठानीति, E५,६: सप्तदश पृष्ठानि}*
  • {१/६५२: E२: २,२८०; E४: २,३७; E५: २,१९९; E६: १,६०}*
  • {१/६५३: E४ (Fन्.): पुंस्पशौ}*
  • {१/६५४: E४ (Fन्.): तु}*
  • {१/६५५: E४ (व्.ल्.): नामेति}*
  • {१/६५६: E४ (व्.ल्.): प्रसिद्ध्याप्रसिद्धं}*
  • {१/६५७: E२,४,५,६ (बेस्सेर्): उदकं तत्संसृष्टं प्राजापत्यम् इति, दिएसे Lएसर्त् हत् E१ औछ् अल्स् Fन्}*
  • {१/६५८: E४ (व्.ल्.): -द्रव्यवत्त्वाच्}*
  • {१/६५९: E२: २,२८४; E४: २,३८; E५: २,२०९; E६: १,६१}*


____________________________________________


तत्प्रख्यं चान्यशास्त्रम् // MS_१,४.४ //

अग्निहोत्रं जुहोति स्वर्गकाम इति{*१/६६०*}; आघारम् आघारयतीति{*१/६६१*} च समामनन्ति. तत्र संशयः -किम् अग्निहोत्रशब्द आधारशब्दश् च गुणविधी, उत कर्मनामधेय इति. गुणविधी इति ब्रूमः. कुतः? गम्यते हि अग्नये होत्रम् अस्मिन्न् इति. तथा क्षरणसमर्थं द्रव्यं घृतादि, आघारम् आघारयतीति. प्रसिद्धिर् एवम् अनुग्रहीष्यते. गुणविधिश् च दर्विहोमे, आघारश् चोपांशुयाजे. तत्रैतयोर् अर्थवत्ता प्रवृत्तिविशेषकरत्वं च. न च गुणविधिपक्षे लक्षणा भवति यथोद्भिदा यजेत इति. अग्निहोत्रे समासेनावगतं गुणविधानम्. आघारे ऽपि आघारं निर्वर्तयतीति श्रुत्यैव गुणो विधीयते. तस्माद् गुणविधीत्य् एवं प्राप्ते.
ब्रूमह् - तत्प्रख्यं चान्यशास्त्रम्. यौ गुणाव् एताभ्यां विधीयेत इत्य् आशङ्क्यते, ताव् अन्यत एवावगतौ. यद् अग्नये च प्रजापतये च सायं जुहोतीति{*१/६६२*} देवताविधानम्. चतुर्गृहीतं वा एतद् अभूत् तस्याधारम् आधार्या इत्य्{*१/६६३*} आधारे च द्रव्यविधिः. अविदितवेदनं च विधिर् इत्य् उच्यते. विदितं चात्रान्यतो गुणविधानम्. तस्मान् न गुणविधी. कर्मनामधेये तु संभवतः. यस्मिन्न् अग्नये होत्रं [९०]{*१/६६४*} होमो भवति, तद् अग्निहोत्रम्. दीर्घधारा क्षरणक्रिया प्रसिद्ध एवाघारः. तस्मात् कर्मनामधेये. प्रसिद्ध्यादयश् चोक्तोत्तराः. प्रजापतिनिवृत्त्यर्थम् अग्निविधानं भविष्यतीति चेन्. नैतद् एवम्. अग्निं ह्य् एष विधातुं शक्नोति, न पर्जापतिं प्रतिषेद्धुं. प्रतिषिध्यमानस्य च प्रजापतेर् विधानम् अनर्थकं स्यात्, प्रजापतिर् देवतेति गम्यते. गम्यमानं च न शक्यं मिथ्येति कल्पयितुम्. अतो ऽयम् असमाधिः. उच्यते - आघारम् आघारयतीति द्रव्यपरा चोदना. यैस् तु द्रव्यं चिकीर्ष्यत इति{*१/६६५*}, द्रव्यं ह्य् अनया क्रियया क्षार्यते. क्षारितं च यागं साधयति. तत् कस्य प्रधानस्य कर्मणो नामधेयम् इति. उच्यते - एतद् एवाघारणं प्रधानकर्म. नन्व् अस्य द्रव्यदेवतण् नास्ति. अस्तीति ब्रूमः. तस्याघारम् आघार्येत्य् आज्यं द्रव्यम्; मान्त्रवर्णिकी देवता - इन्द्र ऊर्ध्वोद्धर इत्य् आघारम् आघारयतीति{*१/६६६*} मन्त्रो ह्य् अभिदधत् कर्म, तत्साधनं वा कर्मणि समवैति. एष च मन्त्र इन्द्रम् अभिधातुं शक्नोति. स यदीन्द्रस् तत्साधनं भवेत्, एवम् अनेन मन्त्रेणाघारः शक्यते कर्तुम्. तस्माद् इन्द्रो देवता, द्रव्यदेवतासंयुक्तम् आघारणम्. तस्माद् यजतिः, तस्य यजतेर् नामधेयम् इति.

NOTES:

  • {१/६६०: Tऐत्.S. १.५.९}*
  • {१/६६१: Tऐत्.S. ६.३.७.३., Tऐत्. Bर्. ३.३.७}*
  • {१/६६२: Vग्ल्. Mऐत्.S. १.८.७}*
  • {१/६६३: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/६६४: E२: २,२८६; E४: २,६६; E५: २,२१४; E६: १,६१}*
  • {१/६६५: MS २.१.८}*
  • {१/६६६: ŚPBर्. १.५.१.४, Tऐत्.Bर्. ३.३.७.७, Mअन्त्र: Mआध्य्.S. २.८, Tऐत्.S. १.१.१२}*


____________________________________________


तद्व्यपदेशं च // MS_१,४.५ //

अथैष श्येनेनाभिचरन् यजेत{*१/६६७*}; अथैष संदंशेनाभिचरन् यजेत{*१/६६८*}; अथैष गवाभिचरन् यजेतेति{*१/६६९*} समाम्नायन्ते. तत्र गुणविधिः कर्मनामधेयम् इति संदेहः. प्रसिद्ध्यादिभिः पूर्वपक्षः, उद्भिदादीनाम् इव. ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम्. इमे पुनर् जातिनिमित्ता न शक्नुवन्ति, [९१]{*१/६७०*} तेन गुणविधय इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - तद्व्यपदेशं च. तेन श्येनादीना प्रसिद्धेन यस्य व्यपदेशः, तच् च कर्मनामधेयम्. श्रुतिर् हि नामधेयत्वे, लक्षणा गुणविधौ. यत् तु जातिशब्दाः, इमे न यागम् अभिवदन्तीति. सादृश्यव्यपदेशाद् अभिवदिष्यन्ति. एवं हि व्यपदेशो भवति - यथा वै श्येनो निपत्यादत्ते, एवम् अयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते, यम् अभिचरन्ति श्येनेनेति{*१/६७१*}. निपत्यादत्त इत्य् अनेन सादृश्येन श्येनशब्दो यागे, यथा सिंहो देवदत्त इति. तस्मात् कर्मनामधेयम्. संदंशे, संदंशेन यथा दुरादानम् आदत्त इति. गवि यथा गावो गोपायन्तीति. तस्मात् संदंशशब्दो ऽपि कर्मनामधेयं गोशब्दो ऽपि.

NOTES:

  • {१/६६७: Cf. Ṣअड्.Bर्. ३.८.१}*
  • {१/६६८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/६६९: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/६७०: E२: २,२८९; E४: २,८३; E५: २,२१९; E६: १,६२}*
  • {१/६७१: Ṣअड्.Bर्. ३.८.३}*


____________________________________________


नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् // MS_१,४.६ //

वाजपेयेन स्वाराज्यकामो यजेतेति{*१/६७२*} श्रूयते. तत्र किं गुणविधिः, कर्मनामधेयम् इति संदेहः. एवं चेत् संदेहः, दृश्यते गुणविधिः. न संदेहः, श्रूयते हि गुणः. सो ऽवगम्यमानो न शक्यो नास्तीति वदितुम्. तस्माद् गुणविधिः.

NOTES:

  • {१/६७२: Tऐत्.Bर्. १.३.६.९}*


____________________________________________


तुल्यत्वात् क्रिययोर् न // MS_१,४.७ //

नैतद् एवम्, तुल्ये हीमे क्रिये स्याताम्. या च वाज्य्पेयक्रिया, या च दर्शपुर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात्. तथा च दीक्षाणाम् उपसदां च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति. अथ वा तुल्यत्वात् क्रिययोर् नेति. यदि न गुणविधिः, ततस् तुल्यैषा वाजपेयक्रिया ज्योतिष्टोमक्रियया. तत्र{*१/६७३*} दीक्षाणा[९२]{*१/६७४*}म् उपसदां च दर्शनम् उपपन्नम्. तस्मात् कर्मनामधेयम् इति. लिङ्गं त्व् एतत्, प्राप्तिः पुनर् उत्तरसूत्रेण.

NOTES:

  • {१/६७३: E४: तदा च; E४ (व्.ल्.): तत्था}*
  • {१/६७४: E२: २,२९२; E४: २,९५; E५: २,२२४; E६: १,६३}*


____________________________________________


एकशब्द्ये परार्थवत् // MS_१,४.८ //

यदि गुणविधिः स्यात्, स्वार्थवत् परार्थवच् चाभिधानं विप्रतिषिध्येत{*१/६७५*} यजेतेत्य् अस्य शब्दस्य. यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थम् उच्यते, न तर्हि वाजपेयेन गुणेन संबद्धुं परार्थम् अनूद्येत यागेन वाजपेयगुणकेनेति. भिद्येत हि तथा वाक्यम्. ननु द्वे एवैते वाक्ये प्रत्यक्षम् उपलभामहे - स्वाराज्यकामो{*१/६७६*} यजेतेत्य्{*१/६७७*} एतद् एकं प्रत्यक्षं पदद्वयम्. यजेत वाजपेयेनेत्य् एतद् अपि प्रत्यक्षम् एव. नैतद् एवम्. एवं सति चत्वारि पदान्य् उपलभेमहि, त्रीणि चैतान्य् उपलभ्यन्ते. उच्यते - यजेतेत्य् एतद् उभाभ्यां संभन्त्स्यते. कथं सकृद् उच्चारितं संबन्धम् उभाभ्याम् एष्यतीति. रूपाभेदात्. ईदृशम् एवास्य रूपं स्वाराज्यकामेन संबध्यमानस्या, ईदृशम् एव वाजपेयेन. अतस् तन्त्रेणोभाभ्यां संभन्त्स्यत इति. नैतद् अस्तीदृशेनैव रूपेणेति. यद्य् अज्ञातः, ततो{*१/६७८*} विधिः. यदि ज्ञातः, ततो ऽनुवादः. न च ज्ञातो ऽज्ञातश् च युगपत् संभवतीति. आह - यद् इदम् उक्तम्, गुणविधिपक्षे ऽनुवादो यजेतेति. यद्य् अयम् अनुवादः, केनेदानीं गुणो विधीयते. वाजपेयशब्देनेति मा वोचः. न ह्य् आख्यातम् अन्तरेण कृत्यं वा, नामशब्दार्थस्य व्यापारो{*१/६७९*} विधीयते. यश् चात्राख्यातशब्दो यजेतेति, सो ऽनुवाद इत्य् उक्तम्. केनेदानीं तस्य व्यापारो विधीयते. अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः. तस्माद् उभाभ्यां संबध्यत इति. यद्य् उभयत्र विधिः, वाजपेयो न स्वाराज्यकामस्य यागेन संबध्येत. द्वे ह्य् एते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधेर् एकवाक्यता.[९३]{*१/६८०*} प्रकरणात् संबन्धः स्वाराज्यकामस्य यागेनेति चेत्, न, वाक्येन यागमात्रे विधानात्. अस्तु यागमात्रेण संबन्ध इति चेत्, न, स्वाराज्यकामस्य यागेन सहैकवाक्यताया गम्यमानत्वात्. तद् एवं प्रकरणस्य वाक्यस्य च बाधो{*१/६८१*} युज्यते, यदि कर्मनामधेयम्. गुणविधिपक्षे हि सर्व इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः. तस्मात् कर्मनामधेयं वाजपेयशब्द इति सिद्धम्.

NOTES:

  • {१/६७५: E१,५; E२,४,६: विप्रतिषिध्यते}*
  • {१/६७६: E२: स्वराज्यकामो (सोन्स्त् wइए E१,४,५,६)}*
  • {१/६७७: Eबेन्द}*
  • {१/६७८: E२: यतो}*
  • {१/६७९: E१,६; E२,४,५: नामशब्दार्थव्यापारो}*
  • {१/६८०: E२: २,२९३; E४: २,९७; E५: २,२२८; E६: १,६४}*
  • {१/६८१: E१,६; E२,४ (बेस्सेर्): प्रकरणस्य चाबाधो; E५: प्रकरणस्य वाक्यस्य चाबाधो}*


____________________________________________


तद्गुणास् तु विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः // MS_१,४.९ //

यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः{*१/६८२*} श्रूयन्ते. तत्र संदेहः - किम् आग्नेयो ऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति. किं तावत् प्राप्तम्. गुणविधौ सत्य् अनेको गुणो विधीयेत - अग्निपुरोडाशाष्टाकपाला इति. तस्मान् न गुणविधय इति.
एवं प्राप्ते ब्रूमः - तच् च कर्मं गुणाश् चास्य विधीयेरन्. अविभक्ता हि ते कर्मणो विधानार्थे तद् धितान्ते शब्दे. तत्र ह्य् अष्टाकपालस्याग्नेयता विधीयते. स एष एवम् आग्नेयो भवति, यद्य् अग्नये संकल्प्य दीयते, तेनायम् अनेन प्रकारेण यागो विहितो भवति. स एवं विधीयमानो न शक्यो ऽग्निम् अष्टाकपालं चाविधाय विधातुम्, संबन्धो हि विधीयमानो न शक्यते संबन्धिनाव् अविधाय विहित इति वक्तुम्. तस्माद् गुणविधयः. अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाश एव भवति. सो ऽनुवादः. सिद्धश् चात्राष्टाकपाल उच्यते कपालेषु श्रययतीति{*१/६८३*} वच[९४]{*१/६८४*}नाद् नान्येन श्रपितं गृह्णन्ति. तेनास्मिन् पक्षे न वाक्यभेदो भवति. न चेद् अन्येन शिष्टाः. यत्र पुनर् अन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम्. यथा - अग्निहोत्रं जुहोतीति.

NOTES:

  • {१/६८२: Tऐत्.S. २.६.३.३}*
  • {१/६८३: Tऐत्.S. २.३.६.२}*
  • {१/६८४: E२: २,२९६; E४: २,१०८; E५: २,२३२; E६: १,६४}*


____________________________________________


बर्हिराज्योर् असंस्कारे शब्दलाभाद् अतच्छब्दः // MS_१,४.१० //

बर्हिराज्ययोः पुरोडाशे च संदेहः - किम् एते संस्कारशब्दा उत जातिशब्दा{*१/६८५*} इति. संस्कारशब्दा इति ब्रूमः. संस्कृतेषु तृणेषु बर्हिःशब्दम् उपचरन्ति सर्वत्र, नासंस्कृतेषु. संस्कृते च घृते आज्यशब्दम्. तथा संस्कृते पिष्टे पुरोडाशशब्दम्. नन्व् असंस्कृते ऽपि कस्मिंश्चिद् देश उपचर्यते. यथा बर्हिर् आदाय गावो गता इति भवन्ति वक्तारः. तथा - आज्यं क्रयम् इति. पुरोडाशेन मे माता प्रहेलकं ददातीति. सादृश्यात् तेषु प्रयोगः. यथोपशये यूपशब्दः. कुत एतत्? यत एकदेशे हि शब्दप्रयोगः, तस्मात् संस्कारशब्दा इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - बर्हिरादिष्व् असंस्कृतेष्व् अपि शब्दलाभान् न संस्कारशब्दाः. ननूक्तं सादृश्याद् एकदेशे भविष्यन्ति. तन् न, प्रसिद्धे हि संस्कारशब्दत्वे, सादृश्याद् इति शक्यते वक्तुम्. तच् चाप्रसिद्धम्. कथम्? बर्हिरादिशब्दैर् उद्दिश्य संस्कारा विधीयन्ते. तेन सत्सु शब्देषु संस्कारैर् भवितव्यम्, सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति. न चाविहिताः संस्कारा भवन्ति, यान् आलोच्य लोकः प्रयुञ्जीत. तस्मान् न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते. तत एकदेशे ऽपि जाति[९५]{*१/६८६*}निमित्ता दृष्टाः, सर्वत्र जातिनिमित्ता भवितुम् अर्हन्ति. न चालौकिकानां सतां वेदाद् एव पूर्वोत्तरपदसंबन्धम् अनपेक्ष्य शक्यते ऽर्थो ऽध्यवसातुम्. पूर्वोत्तरपदे अनर्थके मा भूताम् इत्य् एवं स परिकल्प्येत. अशक्यस् त्व् अनवगम्यमानः परिकल्पयितुम्, अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः. तस्माज् जातिशब्दा एवंजातीयकाः. प्रयोजनम् - बर्हिषा यूपावटम् अवस्तृणातीति संस्कृतैर् एव स्तरितव्यम्, यदि पूर्वः पक्षः, विपरीतं सिद्धान्ते.

NOTES:

  • {१/६८५: E४ (Fन्.): जातिनिमित्ता}*
  • {१/६८६: E२: २,२९८; E४: २,१२३; E५: २,२३८; E६: १,६५}*


____________________________________________


प्रोक्षणीष्व् अर्थसंयोगात् // MS_१,४.११ //

प्रोक्षणीर् आसादय इति{*१/६८७*} श्रूयते. तत्र प्रोक्षणीशब्दं प्रति संदेहः - किं संस्कारनिमित्त उत जातिनिमित्त उत यौगिक इति. तत्र संस्कारेषु सत्सु दर्शनात् संस्कारशब्दतायाम् अवगम्यमानायाम् असंस्कृते शब्दलाभाज् जातिशब्दः. असंस्कृतास्व् एवाप्सु प्रोक्षणीभिर् उद्वेजिताः स्म इति कस्मिंश्चिद् देशे भवन्ति वक्तारः. तेन जातिशब्द इति प्राप्ते. यौगिक इत्य् उच्यते. कुतः? अर्थसंयोगात्. प्रोक्षण्य इत्य् उपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगाद् अनुमीयते. सेचनसंयोगात् तूपसर्गधातुकरणप्रत्ययसहितो ऽप्सु प्रवतत इति प्रसिद्धिर् अनुगृहीता भविष्यति. यदान्यद् अपि सेचनं प्रोक्षणशब्देनोच्यते तदा तत्संयोगाद् एवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते. तस्माद् यौगिकः. प्रयोजनं घृतं प्रोक्षणं भवतीति, यदि संस्कारशब्दाः प्रोक्षणीरासादयेति प्रैषः. यदि जातिशब्दः, घृतम् आसादयेति. यदि यौगिकः प्रोक्षणम् इति.

[९६]{*१/६८८*}

NOTES:

  • {१/६८७: Tऐत्.Bर्. ३.२.९.१४}*
  • {१/६८८: E२: २,३०१; E४: २,१३६; E५: २,२४१; E६: १,६६}*


____________________________________________


तथा निर्मन्थ्ये // MS_१,४.१२ //

निर्मन्थ्येनेष्टकाः पचन्तीति. संस्कृते दर्शनात् संस्कारशब्दो निर्मन्थ्य इति. असंस्कारे ऽपि दृश्यते. निर्मन्थ्यमानयादैनं पक्ष्याम इति. निर्मन्थनयोगात् पूर्ववद् यौगिक इति संस्थितम्. प्रयोजनं संस्कारनिमित्ते संस्कृतेनेष्टकाः पक्तव्याः. जातिशब्दे यथोपपन्नेन. यौगिके ऽचिरनिर्मथिते यथा नावनीतेन भुङ्क्त इत्य् अचिरनिर्दग्धेनेति गम्यते.


____________________________________________


वैश्वदेवे विकल्प इति चेत् // MS_१,४.१३ //

चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे संदेहः - वैश्वदेवेन यजेत इति{*१/६८९*}. किं वैश्वदेवशब्दो गुणविधिर् उत कर्मनामधेयम् इति. यदि संदेहो न संदेहः. वैश्वदेवे विकल्पः. गुणविधिर् वैश्वदेवशब्दः. गम्यते हि गुणविधानम्. विश्वेदेवा विधीयन्त आग्नेयादिषु यागेषु. तत्राग्न्यादीनां विश्वैर् देवैर् विकल्पः. एवं प्रसिद्धिर् अर्थवती भविष्यति.

NOTES:

  • {१/६८९: Mऐत्.S. १.१०.८, Tऐत्.Bर्. १.४.१०.१, ŚPBर्. ५.२.४.१}*


____________________________________________


न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य // MS_१,४.१४ //

नैतद् एवम्. प्रत्यक्षश्रुतिविहिता अग्न्यादयस् तेषां यागानाम्, विश्वेदेवा वाक्येन प्रकरणात् तेनैव नान्येनेति गम्यते. न चायं विषमशिष्ठो विकल्पो भवितुम् अर्हति. न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम्. तस्मात् कर्मनामधेयम्.

[९७]{*१/६९०*}

NOTES:

  • {१/६९०: E२: २,३०५; E४: २,१५१; E५: २,२४५; E६: १,६७}*


____________________________________________


मिथश् चानर्थसंबन्धः // MS_१,४.१५ //

अथोच्यते वैश्वदेव इत्य् अनेन शब्देन प्रत्यक्षम् अग्न्यादिगुणविशिष्टो यागगुणो लक्ष्यते. वैश्वदेवी हि तत्रामिक्षा समवैति. यदि वैश्वदेवशब्देन यागगुणो लक्ष्यते न तर्हि विश्वेदेवा विधीयन्ते कथं सकृद् उच्चरितो वैश्वदेवशब्दो यागगुणं लक्षयिष्यति विश्वांश् च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर् देवैर् मिथः संबन्धो घटते. तस्मात् कर्मनामधेयम् एव गुणविधिर् इति.


____________________________________________


परार्थत्वाद् गुणानाम् // MS_१,४.१६ //

परार्थाश् च गुणाः. ते न शक्नुवन्ति प्रधानम् आवर्तयितुम्. तेन सकृद् याग कर्तव्यो न गुणानुरोधेनावर्तितुम् अर्हति. संप्रतिपन्नदेवतत्वाच् च न विरोधः. तत्रैकस्यां प्रधानाहुतौ त्रिंशदाहुतयो हूयन्त इति त्रिंशत्संख्यासंपत्तिर् आहवनीयाहुतीनां नावकल्पते. तस्मात् कर्मनामधेयम् इति सिद्धम्.


____________________________________________


पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये // MS_१,४.१७ //

वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*१/६९१*} श्रूयते. तत्र यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते तेषु संदेहः किम् अष्टत्वादयो गुणविधय उतार्थवादा इति. तत्र गुणविधय इत्य् एवं ब्रूमः - कथम्? ये हि पूर्ववन्तो (विदितपूर्वम्{*१/६९२*} अर्थ[९८]{*१/६९३*}म् अभिवदन्ति){*१/६९४*} ते ऽविधानार्थाः तद् एतद् अस्य वाक्यस्य समाम्नाये सामर्थ्यं यदविहितपूर्वकाभिधानम्. किं तत्, विधानसामर्थ्यम्. एवम् अविहितम् अर्थं विधास्यति. इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः. न च द्वदशकपालस्य शेषभावम् उपगन्तुम् अर्हति. प्रत्यक्षा ह्य् अष्टानां कपालानां स्तुतिः परोक्षा द्वादशानाम्. प्रत्यक्षाभावे च परोक्षा स्यात्. तस्माद् गुणविधयः.

NOTES:

  • {१/६९१: Tऐत्.S. २.२.५.३., Vआज्.S. २९.६०}*
  • {१/६९२: E४ (Fन्.): विहितपूर्वम्}*
  • {१/६९३: E२: २,३०७; E४: २,१५७; E५: २,२४९; E६: १,६७}*
  • {१/६९४: Iन् E१ गेक्लम्मेर्त्}*


____________________________________________


गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवतास्ति // MS_१,४.१८ //

नैतद् अस्ति गुणविधय इति. गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्या विदध्युः. न शक्नुवन्ति यागप्रयोगस्य विधातुम्. द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरेण. तेन ते यागे न भविष्यन्ति. अपि चाष्टत्वादयः पुरोडाशेनैकवाक्यभूताः प्रकरणं बाधित्वा, न यागस्य भविष्यन्ति. यागासंबन्धे चानर्थकाः पुरोडाशसंबन्धे फलाभावात्. अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिर् उपपद्यते. तस्माद् अर्थवादा इति.


____________________________________________


तच्छेषो नोपपद्यते // MS_१,४.१९ //

इति यद् उक्तं तत् परिहर्तव्यम् इत्य् आभाषान्तं सूत्रम्.


____________________________________________


अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् // MS_१,४.२० //

यदा त्व् अष्टाकपालादिप्ररोचनार्था अनर्थका इत्य् अवगतं तदा लक्षणया द्वादशकपालस्य स्तुतिर् वैश्वानरयागप्ररोचनार्था भविष्यति. सन्ति हि द्वादशसंख्यायाम् अष्टत्वादयः संख्याविशेषा [९९]{*१/६९५*} अविभक्ताः. अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिर् उपपद्यते. यथा शोभनम् अस्य चक्रस्य नेमितुम्बारम्, शोभनम् अस्याः सेनाया हस्त्यश्वरथपादातम् इति. तस्माद् उपपन्ना स्तुतिर् इति.

NOTES:

  • {१/६९५: E२: २,३१०; E४: २,१७१; E५: २,२५२; E६: १,६८}*


____________________________________________


कारणं स्याद् इति चेत् // MS_१,४.२१ //

इति चेद् भवान् पश्यत्य् अर्थवादा इति, कारणम् अष्टत्वादीनां ब्रह्मवर्चसादि कस्मान् न भवति. ब्रह्मवर्चसकामस्याष्टाकपालः. एवम् उत्तरेषु यथाकामम्. किम् एवं भविष्यति. पुरोडाशस्य गुणविधाने ऽप्य् आनर्थक्यं न भविष्यति न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति. तस्मात् कामेभ्यो विधयो बविष्यन्ति.


____________________________________________


आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते // MS_१,४.२२ //

यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः. एकं चेदं वाक्यम्, वैश्वानरं द्वादश-कपालं निर्वपेत् पुत्रे जात इत्य् एदमपक्रान्तं यद् द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति यस्मिञ् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व् यन् नाद इन्द्रियावी पशुमान् भवतीत्य्{*१/६९६*} एवम् अन्तम्. तस्य मध्ये ऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस् ततो वाक्यान्तराणि भवेयुः. [१००]{*१/६९७*} कर्तुर् हि कारणानि पूतत्वादीनि भवेयुः. स एष गुणार्थो ऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः. तेन चैते ऽष्टत्वादयः साक्षाद् धेतुत्वेन संबध्यन्ते यस्माद् गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः, यस्मात् त्रिवृतैवास्मिंस् तेजो दधाति तेन तेजस्वी. यस्माद् विराजैवास्मिन्न् अन्नाद्यं दधाति तेनान्नादः. यस्मात् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति तेनेन्द्रियावी. यस्माज् जगत्य् ऐवास्मिन् पशून दधाति तेन पशुमान् इति. ततः कामाय विधयो ऽसंभवन्तो यद्य् अर्थवादा अपि न भवेयुर् आनर्थक्यम् एवैषां स्यात्. तस्माद् अकारणं ब्रह्मवर्चस्त्वाद् यो ऽष्टत्वादीनाम्. तस्माद् अष्टत्वादयो ऽर्थवादा इति.

NOTES:

  • {१/६९६: Tऐत्.S. २.२.५.३}*
  • {१/६९७: E२: २,३१२; E४: २,१७८; E५: २,२५३; E६: १,६८}*


____________________________________________


तत्सिद्धिः // MS_१,४.२३ //

यजमानः प्रस्तरः{*१/६९८*}; यजमान एककपाल इत्यादि{*१/६९९*} समाम्नायते. तत्र संदेहः. किं यजमानः प्रस्तर इत्य् एष गुणविधिः, किम् अर्थवाद इति. तथा यजमान एककपाल इति. किं तावत् प्राप्तम्. गुणविधिर् इति. किम् एवं भविष्यति एवम् अपूर्वम् अर्थं विधास्यति. इतरथार्थवादो ऽनर्थकः स्यात्. अर्थवत्त्वं च न्याय्यम्. तस्माद् विधिः.
नैतद् एवम्, यदि विधिः स्यात्, ततः प्रस्तरकार्ये{*१/७००*} यजमानो नियम्येत. यजमानकार्ये वा प्रस्तरः. प्रस्तरे जुहूम् आसादयति, सर्वा वा स्रुव{*१/७०१*} इति यजमाने जुहूर् आसाद्येत. सर्वा वा स्रुव{*१/७०२*} इति. तथासति{*१/७०३*} न याजमानं शक्यते कर्तुम्, दीक्षणतो ब्रह्मयजमानाव् आसाते कर्मण क्रियमाणस्य इति{*१/७०४*}. न च प्रस्तरो याजमानं शक्नोति कर्तुम्. तथा यदि यजमान एककपालकार्ये विनियुज्येत सर्वहुतः क्रियेत. तत्र सर्वतन्त्रपरिलोपः [१०१]{*१/७०५*} स्यात्. न चैककपालो याजमानं शक्नोति कर्तुम्. तस्मान् न विधिः. विध्यन्तरं चास्ति प्रस्तरम् उत्तरं बर्हिषः सादयति, एककपालं सर्वहतं करोति, इति. तस्माद् अपि न विधिः. किं हि अर्थवादः. यजमानो ज्ञायत एव प्रस्तर एककपाल इति च.
कथं पुनर् अनयोः सामानाधिकरण्यं ज्ञायते. न हि प्रस्तर एककपालो वा यजमानः. न च यजमान एकस्मिन् कपाले संस्कृतः पुरोडाशः प्रथमो वा कशम् ष्टिर् लूनः. कथं परशब्दः परत्र वर्तते, किम् अर्थं वा ज्ञायमानस्व संकीर्तनम् इति. उच्यते - ज्ञायमानः संकीर्त्यते स्तोतुम्. प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात्. तथा यजमान एककपालः सर्वहुतः कर्तव्यः स्वर्ग आहवनीयस् तत्र प्रतिष्ठापितो भवतीति.
कथं परत्र वर्तते परशब्द इति. गुणवादस् तु. गुणाद् एष वादः. कथम् अगुणवचनो गुणं ब्रूयात्. स्वार्थाभिधाननेति ब्रूमः. सर्व एवैते गौणाः शब्दा न स्वार्थं हित्वा गुणेषु वर्तन्ते. प्रसिद्धहानिर् हि तथा स्याद् अप्रसिद्धकल्पना च. न च सर्वे गुणसमुदायवचनाः. गुणहीने ऽपि दर्शनात्. अप्रसह्यकार्य् अपि हि कदाचिद् रोगेणोपहतः सिंह्याः पुत्रः सिंह एव. समुदायवाची च नावयवे प्रवर्तितुम् अर्हति. सर्वसिंहव्याक्तिषु यत् सामान्यं तद् वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत. न चासति सिंहो परिकल्पनया प्रवर्तेत. कल्पनाया अशक्यत्वात्. कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्थेति चेत्. अर्थसंबन्धात्. सिंह इति निर्ज्ञायते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्यकारीति गम्यते, अर्थं प्रत्ययसामर्थ्यात्. यो हि मन्यते प्रसह्यकारिणं प्रत्याययेयम् इति स यदि सिंहशब्दम् उच्चारयति सिध्यत्य् अस्याभिप्रेतम्. सिंहार्थः प्रतीतः प्रसह्य[१०२]{*१/७०६*}कारीति संबन्धाद् इतरम् अर्थं प्रत्याययति. एवं स्वार्थाभिधानेन तद्गुणसंबन्धः प्रतीयते. इह तु यजमानः प्रस्तरः यजमान एककपाल इति कीदृशो गुण संबन्धः प्रतीयते. तत्सिद्धिकर इति. सर्वो ह्य् आत्मनह् कार्यसिद्धिं करोति. अन्यो ऽपि यस् तस्य कार्यसिद्धिं करोति स तस्मिन्न् उच्चरिते हृदयम् आगच्छति. यथा राजा पत्तिगणक इति. पत्तिगणको राज्ञः कार्यं साधयति. स राजशब्द उच्चरिते प्रतीयते. एवम् इहापि यजमानकार्यं प्रस्तरैककपालौ साधयतः, तौ यजमाने प्रतीते प्रतीयेते. तस्मात् तौ यजमानशब्देन प्रत्यायेते. कथं? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति. तस्माद् एवंजातीयका अर्थवादा न विधय इति.

NOTES:

  • {१/६९८: Tऐत्.S. २.६.५}*
  • {१/६९९: Tऐत्.Bर्. १.६.३.४}*
  • {१/७००: E१,५; E२,४,६: स्यात् प्रस्तरकार्ये, E४ (Fन्.): स्यात्, ततः प्रस्तरकार्ये}*
  • {१/७०१: E१,६; E२,४,५: स्रुच}*
  • {१/७०२: E१,६; E२,४,५: सुर्च}*
  • {१/७०३: E१,५; E२,४,६ (रिछ्तिग्): तथा सति}*
  • {१/७०४: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/७०५: E२: २,३१४; E४: २,१८०; E५: २,२५८; E६: १,६९}*
  • {१/७०६: E२: २,३२१; E४: २,१८१; E५: २,२६१; E६: १,७०}*


____________________________________________


जातिः // MS_१,४.२४ //

आग्नेयो वै ब्राह्मणः{*१/७०७*}; ऐन्द्रो राजन्यः{*१/७०८*}; वैश्यो वैश्वदेव इत्येवमादयः{*१/७०९*} श्रूयन्ते. तत्र गुणविधयः आर्थवादा इति संदेहः. गुणविधय इति ब्रूमः. एवम् अपूर्वम् अर्थं विधास्यन्ति, इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः. न विधिर् विध्यन्तरस्य भावात्. तस्मात् संवादः. तस्य संकीर्तनं विधिस्तुत्यर्थम्. अनाग्नेयादिष्व् आग्नेयादिशब्दाः केन प्रकारेण. गुणवादेन. को गुणवादः. अग्निसंबन्धः. कथम्? एकजातीयकत्वात्. किम् एकजातीयकत्वम्. प्रजापतिर् अकामयत, प्रजाः सृजेयम् इति. स मुखतस् त्रिवृतं निरभिमीत, तम् अग्निर् देवतान्वसृज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम् अजः पशूनाम्. तस्मात् ते मुख्याः, मुखतो ह्य् असृज्यन्त. उरसो [१०३]{*१/७१०*} बाहुभ्यां पञ्चदशं निर्मिमीत, तम् इन्द्रो देवतानसृज्यत, त्रिष्टुप् छन्दः, बृहत् साम, राजन्यो मनुष्याणाम्, अविः पशूनाम्. तस्मात् ते वीर्यवन्तः, वीर्याद् धि असृज्यन्त. ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत, तं विश्वेदेवा देवता अन्वसृज्यन्त, जगती छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्{*१/७११*}. एवम् उक्ते सत्य् एकस्मिन्न् एवंजातीयके विज्ञाते ऽन्यो ऽपि तज्जातीयको हृदयम् आगच्छति. तस्माद् अर्थवादशब्दाः{*१/७१२*}.

NOTES:

  • {१/७०७: Tऐत्.Bर्. २.७.३.१}*
  • {१/७०८: Tऐत्.S. २.४.१३.}*
  • {१/७०९: Tऐत्.Bर्. २.७.२.२}*
  • {१/७१०: E२: २,३२२; E४: २,१९०; E५: २,२६४; E६: १,७१}*
  • {१/७११: Tऐत्.S. ७.१.१.४-५, व्ग्ल्. स्छोन् ṚV १०.९०}*
  • {१/७१२: E१,६; E२,४,५: तस्माद् अर्थवादाः}*


____________________________________________


सारूप्यम् // MS_१,४.२५ //

यजमानो यूपः; आदित्ये यूप इत्यादि{*१/७१३*} श्रूयते. तत्र गुणविधिः, अर्थवादः, इति संदेहः. अर्थवत्त्वाद् गुणविधि. अशक्यत्वाद् यूपकार्यसाधने यजमानस्य, यजमानकार्यसाधने वा यूपस्य विध्यन्तरभावाच् च न विधिः. विधिस्तुत्यर्थं संवादः. गुणवादात् सामानाधिकरण्यम्. को गुणः? सारूप्यम्. किं सारूप्यम्? ऊर्ध्वता तेजस्विता च. तस्माद् एवंजातीयका अर्थवादाः.

NOTES:

  • {१/७१३: Tऐत्.Bर्. २.१.५.२}*


____________________________________________


प्रशंसा // MS_१,४.२६ //

अपशवो वा अन्ये गो ऽश्वेभ्यः, पशवो गो ऽश्वाः{*१/७१४*}. अयज्ञो वा एष यो ऽसामा{*१/७१५*}. असत्रं वा एतद् यद् अछन्दोमम् इति{*१/७१६*} श्रूयते. तत्र विध्यर्थ वादसंदेहे, अर्थवत्त्वाद् विधय इति प्राप्ते. अभिधीयते - यदि विधयो भवेयुः, गो ऽश्वा एव पशवः स्युः, सामवान् एव यज्ञः, छन्दोमवद् एव सत्रम्. अन्येषां पशूनाम्, यज्ञानाम्, [१०४]{*१/७१७*} सत्राणां चोत्पत्तिर् अनर्थिका स्यात्. विध्यन्तरं च नावकल्पेत. अतः स्तुत्यर्थं संवादः. गो ऽश्वान् प्रशंसितुम् अन्येषां पशूनां निन्दा. सामवतः प्रशंसितुम् असाम्नां निन्दा. छन्दोमवन्ति प्रशंसितुम् अच्छन्दोमकानि निद्यन्ते. यथा - यद् अघृतम्, अभोजनं तत्. यन् मलिनम्, अवासस् तद् इति.

NOTES:

  • {१/७१४: Tऐत्.S. ५.२.९.४}*
  • {१/७१५: Tऐत्.S. १.५.७.१}*
  • {१/७१६: Tऐत्.S. ७.३.८.१}*
  • {१/७१७: E२: २,३२४; E४: २,१९२; E५: २,२६५; E६: १,७१}*


____________________________________________


भूमा // MS_१,४.२७ //

सृष्टीर् उपदधातीति{*१/७१८*} श्रूयते. तत्र गुणविधिर् अर्थवाद इति संदेहे अपूर्वत्वाद् विधिर् इति प्राप्ते. उच्यते - यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्य् अर्थः. तत्र नेष्टकानां विशेषः कश्चिद् आश्रीयते, एवंरूपाः सृष्टिमन्त्रका नैवंरूपा इति. तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः. अन्येषाम् असंयुक्तानां मन्त्राणाम् आनर्थक्यं स्यात्. तस्माद् अनुवादो मन्त्रसमाम्नानात् प्राप्तानाम् उपधाने मन्त्राणाम्. सृष्टीनां संकीर्तनं{*१/७१९*} सर्जनार्थवादार्थम्. अपि च विधित्वे लक्षणा, एकया स्तुवत इत्य्{*१/७२०*} अत्र या असृष्टयस् ता लक्षयेत्. नन्व् अनुवादे ऽपि लक्षणा{*१/७२१*}. नानुवादपक्षे लक्षणायां दोषः. कथं त्व् असृष्टिषु सृष्टिषु च सृष्टिशब्द इति. भूम्ना. बहवस् तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति.

[१०५]{*१/७२२*}

NOTES:

  • {१/७१८: Tऐत्.S. ५.३.४}*
  • {१/७१९: E१,५,६; E२,४: सृष्टीनां सृष्टिषु संकीर्तनं}*
  • {१/७२०: Tऐत्.S. ४.३.१०}*
  • {१/७२१: E४ ओम्. एकया स्तुवत इत्य् अत्र या असृष्टयस् ता लक्षयेत्/ नन्व् अनुवादे ऽपि लक्षणा}*
  • {१/७२२: E२: २,३२६; E४: २,१९६; E५: २,२६६; E६: १,७२}*


____________________________________________


लिङ्गसमवायः // MS_१,४.२८ //{*१/७२३*}
प्राणभृत उपदधाति{*१/७२४*}; आज्यानीर् उपदधातीति{*१/७२५*} विधित्वे प्राणभृन् मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणाम् आनर्थक्यम्/ तस्माद् अनुवादः/ लिङ्गसमवायात् परशब्दः परत्र वर्तते. यथा - छत्रिणो गच्छन्तीत्य्, एकेन छत्रिणा सर्वे लक्ष्यन्ते. न चायं प्राणभृच् छशब्दः सृष्टिशब्दश् च जहत्स्वार्थं मन्त्रगणं लक्षयेत्. यद् गणे च सृष्टिप्राणभृच् छब्दौ समवेतौ, ताव् अपि परिगृह्येते. यथा - छत्रिशब्देन स्वार्थलक्षणार्थेन सो ऽपि छत्री गृह्यत इति.

NOTES:

  • {१/७२३: E२ हत् हिएर् MS १.४.२३, द सिए अब् MS १.४.२२: आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते// निछ्त् मेह्र् wएइतेर्zäह्ल्त्}*
  • {१/७२४: Tऐत्.S. ५.२.१०/ ५.३.१२}*
  • {१/७२५: Tऐत्.S. ५.७.२.५}*


____________________________________________


संदिग्धेषु वाक्यशेषात् // MS_१,४.२९ //

अक्ताः शर्करा उपदधाति{*१/७२६*}; तेजो वै घृतम् इति{*१/७२७*} श्रूयते. तत्र संदेहः. किं घृततैलवसानाम् अन्यतमेन द्रव्येणाञ्जनीयाः शर्करा उत घृतेनैवेति. कथं संदेहः. अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम्. यथोपक्रमं निगमयितव्यम् एकस्मिन् वाक्ये. तत्र यद् वा सामान्यम् आदौ विशेषोपलक्षणार्थं विवक्ष्यते. यद् वा निगमने विशेषः सामान्यलक्षणार्थः. तदारम्भनिगमनयोः किं समञ्जसम् इति संशयः. एवं संदिग्धेषूपक्रमे सामान्यवचने विरोधाभावान् न विशेषः परिकल्प्यः. निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल् लक्षणार्थं घृतवचनम्. यथा सृष्टिष्व् असृष्टिषु च सृष्टिशब्दः, एवं घृतम् अघृतं च घृतम् इत्य् उच्यते.
[१०६]{*१/७२८*} संदिग्धेष्व् एवं प्राप्ते ब्रूमः - सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य विशेषे निगमनवशेन. कुतः? न हि सामान्यं विहितम्. येन विरोधो निगमनस्य. कथम् अविहितम्. संदिग्धेषु विधानशब्दाभावात्. न हि विधानशब्दो ऽस्ति. अक्ताः शर्करा उपदधातीति वर्तमानकालनिर्देशात्. नापि सामान्यस्य साक्षात् स्तुतिः, प्रत्यक्षं तु घृतस्य स्तवनम्. श्रुत्या घृतस्य स्तुतिः, लक्षणया सामान्यस्य. श्रुतिश् च लक्षणाया ज्यायसी. तस्माद् घृतविधानम्. एवम् वासः परिधत्ते, एतद् वै सर्वदेवत्यं वासो यत् क्षौमम् इति तथा इमां स्पृष्ट्वोद्नायेत्, इमां ह्य् औदुम्बरीं विश्वाभूतान्य् उपजीवनीति.

NOTES:

  • {१/७२६: Tऐत्.Bर्. ३.१२.५.१२}*
  • {१/७२७: Eबेन्द}*
  • {१/७२८: E२: २,३२८; E४: २,२३८; E५: २,२६८; E६: १,७२}*


____________________________________________


अर्थाद् वा कल्पनैकदेशत्वात् // MS_१,४.३० //

स्रुवेणावद्यति; स्वधितिनावद्यति; हस्तेनावद्यतीति{*१/७२९*} श्रूयते तत्र संदेहः. किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च तथा स्वधितिना, हस्तेन च, उत सर्वेषाम् अर्थतो व्यवस्था द्रवाणां स्रुवेण, मांसानां स्वधितिना, सहतानां हस्तेनेति. अविशेषाभिधानाद् अव्यवस्थेति.
एवं प्राप्ते ब्रूमः - अर्थाद् वा कल्पना, सामर्थ्यात् कल्पनेति. स्रुवेणावद्येद् यथा शक्नुयात्. तथा यस्य शक्नुया. तस्य चेति, आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी, [१०७]{*१/७३०*} एव चेद् यथाशक्ति व्यवस्था भवितुम् अर्हति. तथा - अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति{*१/७३१*}. द्विहस्तसंयोगो ऽञ्जलिः, स व्याकोशो ऽर्थात् कर्तव्यः. तथा हि शक्यते होमो निर्वर्तयितुम्. तद् यथा - कटे भुङ्क्ते कांस्यपात्र्यां भुङ्क्त इत्य्{*१/७३२*} अर्थात् कल्प्यते - कटे समासीनः कांस्यपात्र्यामोदनं निधाय भुङ्क्त इति.


[१०८]{*१/७३३*}

NOTES:

  • {१/७२९: Zइतते निछ्त् नछ्गेwइएसेन्}*
  • {१/७३०: E२: २,३३१; E४: २,२४६; E५: २,२७१; E६: १,७३}*
  • {१/७३१: Vग्ल्. Tऐत्.S. ३.३.८.४, Gओप्.Bर्. २.४.८}*
  • {१/७३२: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
  • {१/७३३: E२: २,३३३; E४: २,२५१; E५: २,२७२; E६: १,७३}*


____________________________________________





============================================================================


अध्यायः २:


भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते // MS_२,१.१ //

प्रथमे ऽध्याये प्रमाणलक्षणं वृत्तम्, तत्र विध्यर्थवादमन्त्रस्मृतयस् तत्त्वतो निर्णीताः, गुणविधिर् नामधेयं च परीक्षितम्, सन्दिग्धानाम् अर्थानां वाक्यशेषाद् अर्थाध्यवसानम् उक्तम्. तन् न प्रस्मर्तव्यम्. अनन्तरं प्रधानाप्रधानानि{*२/१*} परीक्षिष्यन्ते, भिन्नान्य् अभिन्नानि चेति, एष एवार्थो वर्णनीयो नान्यः, एष एव चाध्यायसंबन्धः. तद् इह षड्विधः कर्मभेदो वक्ष्यते - शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयम् इति वक्ष्यमानम् अनुसंकीर्त्यते. प्रदर्शितम् उच्यमानं सुखं ग्राहयिष्यत इति श्रोतुश् च बुद्धिः समाधीयते, तद् एतन् नानाकर्मलक्षणम् इत्य् अध्यायम् आचक्षते, एतत् तात्पर्येण, अतो ऽन्यद् उपोद्घातप्रसक्तानुप्रसक्तं{*२/२*} चेति.
तत्र प्रथमं तावद् इदं चिन्त्यते - प्रथमे ऽध्याय इदम् उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति {*२/३*}, चोदना च क्रियाया अभिधायकं वाक्यम्, वाक्ये च पदानाम् अर्थाः, तत्र किं पदेन पदेन धर्म उच्यते{*२/४*}, उत सर्वैर् एक एवेति. किं तावत् प्राप्तम्? प्रति पदं धर्म इति.
एवं प्राप्त उच्यते - यदैकस्माद् अपूर्वम्, तदान्यत् तदर्थं [१०९]{*२/५*} भविष्यति, एवम् अल्पीयस्य् अदृष्टानुमानप्रसण्गकल्पना भविष्यति. तस्माद् एकम् अपूर्वम्.
यदैकम्, तदा सन्देहः - किम्, भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति?. कः पुनर् भावः? के ते पुनर् भावशब्दा इति? यजति ददाति जुहोतीत्येवमादयः. ननु यागदानहोमशब्दा एते, न भावशब्दाः. नैतद् एवम्. यागादिशब्दाश् चैते भावशब्दाश् च, यज्याद्यर्थश् चातो ऽवगम्यते, भावयेद् इति च. तथा यतेत, यथा किंचिद् भवतीति. तेनैते भावशब्दाः, द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः. अतस् ते न भावशब्दा इति. किं तावत् प्राप्तम्? अविशेषेणेति.
तत उच्यते - भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः. कुतः? भावार्थत्वाद् एव. य आहुः - किम् अपि भावयेद् इति, ते स्वर्गकामपदसंबन्धात् स्वर्गं भावयेद् इति ब्रूयुः. तस्मात् तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिर् इति. ते च यागदानहोमसंबद्धाः स्वर्गस्योत्पत्तिं वदन्ति. कुतः? एष ह्य् अर्थो विधीयते, यथा - यागादिना स्वर्गकामः केन भावयेत् स्वर्गम्? यागादिनेति. यस्य च शब्दस्यार्थेन फलं साध्यते, तेनापूर्वं कृत्वा, नान्यथेति, ततो ऽपूर्वं गम्यते, अतो यः तस्य वाचकः शब्दः, ततो ऽपूर्वं प्रतीयत इति. तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः. न तु कश्चिच् छब्दः साक्षाद् अपूर्वस्य वाचको ऽस्ति. भावार्थैः किम् अपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति, तयोर् नष्टाश्वदग्ध-रथवत् संप्रयोगः, यजेतेत्येवमादयः साकाङ्क्षाः, यजेत किं केन कथम् इति. स्वर्गकाम इत्य् अनेन प्रयोजनेन निराकाङ्क्षाः. नैवं द्रव्यगुणशब्दाः. तस्माद् भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति. अथ कस्माद् उभयं [११०]{*२/६*} सूत्रितम्{*२/७*} - भावार्थाः कर्मशब्दा इति. उच्यते - भवन्ति केचित् कर्मशब्दा न भावार्थाः, यथा श्येनैकत्रिकादयः{*२/८*}. केचिद् भावार्था न कर्मशब्दाः, यथा भवनं भावो भूतिर् इति. किं पुनर् इहोदाहरणम्? श्येनेनाभिचरन् यजेत{*२/९*}, चित्रया यजेत पशुकाम इति{*२/१०*}. किं श्येनेनाभिचरन्न् उत यजेताभिचरन्न् इति? तथा चित्रया पशुकामः, उत पशुकामो यजेतेति स्थिते एतस्मिन्न् अधिकरणे गुणविधिः, नामधेयम् इति विचारो भविष्यति. तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति, दर्शः कालः, पूर्णमास इति च, किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति, दर्शपूर्णमासाभ्याम् इति च श्येनेनेति च चित्रयेति च नैते भाववचनाः. न च एषाम् अर्थिना कश्चित् संबन्धो ऽस्ति, विविभक्तिकत्वात्. तस्मान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति.

NOTES:

  • {२/१: E१,४,५,६; E२ हत्: प्रधानाप्रधानादि}*
  • {२/२: E१,५,६; E२,४: उपोद्धातप्रसक्तानुप्रसक्त}*
  • {२/३: Vग्ल्. MS १.१.२}*
  • {२/४: E१,५; E२,४,६ ओम्. उच्यते}*
  • {२/५: E२: २,३३७; E४: २,२५१; E५: २,२८३; E६: १,७४}*
  • {२/६: E२: २,३५३; E४: २,२५२; E५: २,३०४; E६: १,७५}*
  • {२/७: E४: सूचितं}*
  • {२/८: Jहा, Ü, Bद्.१, S.१७० कोन्ज्. श्येनचित्रादयः}*
  • {२/९: Ṣअड्.Bर्. ३.८.१}*
  • {२/१०: Tऐत्.S. २.४.६.१}*


____________________________________________


सर्वेषां भावो ऽर्थ इति चेत् // MS_२,१.२ //

एवं चेद् भावन् पश्यति, अभावशब्दत्वान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावो ऽर्थः, स्वर्गकामो दर्शपूर्णमासाभ्याम् इत्य् एतयोः संबन्धं यजेतेति वक्ष्यति, श्येनेनाभिचरन्न् इत्य् एतयोश् च, तथा चित्रया पशुकाम इति. तस्माद् एते ऽपि साकाङ्क्षत्वाद् भाववचनाः. सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्मशब्दा एवापूर्वस्य विधायकाः, न द्रव्यगुणशब्दा इति.


____________________________________________


येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि, तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगे // MS_२,१.३ //

येषां शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयुज्यमानानां रूप[१११]{*२/११*}म् उपलभ्यते, यत् सकृद् उत्पन्नं कालान्तरन् तिष्ठति, न क्रियेवोत्पन्नमात्रं विनश्यतीत्य् अर्थः, तानि नामानि, ते द्रव्यगुणशब्दाः, ईदृशो द्रव्यगुणशब्दानाम् अर्थः. ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्, अतो नामानीति एषां पर्यायशब्दः. कथं गम्यते? यत एषां विभक्तयो नामिक्य उच्यन्ते. कतमास्ताः? वृक्षः{*२/१२*} वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः. तस्मात् सम्यक् सूत्रितम्. यत एषां न क्षणिको ऽर्थः, ततः तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यत - इति नैषाम् उत्पत्तिः कर्तव्या, भूतत्वात् स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वाद् इत्य् अर्थः.

NOTES:

  • {२/११: E२: २,३५५; E४: २,३२८; E५: २,३१४; E६: १,७५}*
  • {२/१२: E२ ओम्. वृक्षः}*


____________________________________________


येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते, तान्य् आख्यातानि. तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य // MS_२,१.४ //

येषां तु शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयोगो न विद्यते. प्रयोगकाले येषाम् अर्थो नोपलभ्यत इत्य् अर्थः, तन्य् आख्यातानीति भावशब्दान् पर्यायशब्देनोपदिशति. कथं पर्यायशब्दता भावशब्दानाम्. यत एषां विभक्तय आख्यातिक्य इत्य् उच्यन्ते. कतमास्ताः? पचति पचतः पचन्तीत्येवमाद्यः. तस्मात् तेभ्यो ऽपूर्वं प्रतीयेत. भव्यार्थास् ते भूतार्थैः समुच्चरिताः. भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनयत उत्पत्तिर् अर्थवती, सा च भूतेन क्रियत इति दृष्टो ऽर्थः. भव्यस्य पुनर् भूतार्थतायां न किञ्चिद् दृश्यते, कल्प्यते चादृष्टम्. तस्मान् न यागो द्रव्यार्थः.
किं च - आश्रितत्वात् प्रयोगस्यैतेषां प्रयोगः पुरुषेणाश्रितो भवति, पुरुषसंबद्धा भावनोच्यते, पुरुषं हि वदति, भावयेद् इति, तेन स्वर्गकामो यजेतेति पुरुषो ऽपि प्रतीयते[११२]{*२/१३*}, यागो ऽपि संबन्धो ऽपि. स्वर्गकामो द्रव्येणेति द्रव्ये{*२/१४*} प्रतीयते पुरुषश् च, न तु संबन्धः.

ननु एतद् उक्तं भवति, अर्थिनश् च द्रव्यस्य च संबन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेद् इति. अतो द्रव्येणार्थस्य भावना गम्येत, आकाङ्क्षा चेति. सत्यं गम्यते, द्रव्येण भावयेद् इति तु वाक्येन, यागेन भावयेद् इति तु श्रुत्या. यदा तु, यागेन भावायेद् इति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेद् इति द्रव्यसंबन्धः. न च द्रव्यसंबन्धे विधीयमाने यजेतेत्य् अनेन संबन्धः. अनूद्यमाने तु संभवति, न च, यौगपाद्येन विध्यनुवादौ संभवतः. तस्माच् छ्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिबलीयसी, तेनार्थिना न द्रव्यसंबन्धः. तत्र द्रव्यम् असति स्वर्गकामसंबन्धे स्वर्गार्थं भविष्यतीत्य् अनुपपन्नम्, एष विनिगमनायां हेतुः, येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति, यदा यागेन कुर्याद् इति, तदा{*२/१५*} यागवचनम् एव भवति. दर्शपूर्णमासाभ्याम् इति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति.

कथं पुनर् इदम् अवगम्यते, अस्ति तद् अपूर्वम् इति. उच्यते -

NOTES:

  • {२/१३: E२: २,३५७; E४: २,३३२; E५: २,३१६; E६: १,७६}*
  • {२/१४: E२,४,५,६: द्रव्यं}*
  • {२/१५: E६ ओम्. तदा}*


____________________________________________


चोदना पुनर् आरम्भः // MS_२,१.५ //

चोदनेत्य् अपूर्वं ब्रूमः, अपूर्वं पुनर् अस्ति, यत आरम्भः शिष्यते - स्वर्गकामो यजेतेति, इतरथा हि विधानम् अनर्थकं स्यात्, भङ्गित्वाद् यागस्य, यद्य् अन्यद् अनुत्पाद्य यागो विनश्येत्[११३]{*२/१६*}, फलम् असति निमित्ते न स्यात्. तस्माद् उत्पादयतीति. यदि पुनः फलवचनसामर्थ्यात् तद् एव न विनिश्यतीति कल्प्यते. नैवं शक्यम्. न हि कर्मणो ऽन्यद् रूपम् उपलभामहे, यद् आश्रयं देशान्तरं प्रापयति, तत्{*२/१७*} कर्मेत्य् उच्यते, न तद् आत्मनि समवेतम्, सर्वगतत्वाद् आत्मनः, सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्, न तु{*२/१८*} तद् एव देशान्तराद् आगमनस्य, न ह्य् असत्य् आगमने किंचिद् विरुद्धं दृश्यते. यत्र समवेतम् आसीत्, तद् विनष्टं द्रव्यम्, तस्य विनाशात् तद् अपि विनष्टम् इत्य् अवगम्यते. आश्रयो ऽप्य् अविनष्ट इति चेत्. न, भस्मोपलम्भनात्. सत्य् अपि बस्मन्य् अस्तीति चेत्. न विद्यमानोपलम्भने ऽप्य् अदर्शनात्. फलक्रिया लिङ्गम् इति चेत्. एवं सत्य् अदर्शने समाधिर् वक्तव्यः. सौक्ष्मादीनाम् अन्यतमद् भविष्यतीति यदि चिन्त्यते, कल्पितम् एवं सति किंचिद् भवतीति. तत्रापूर्वं वा कल्प्येत तद् वेति. अविशेषकल्पनायाम् अस्ति हेतुः, न विशिष्टकल्पनायाम्. अनाश्रितं कर्म भविष्यतीति चेत्. तद् अपि तादृशम् एव. स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति. तादृशम् एव. तस्माद् भङ्गी यजिः, तस्य भङ्गित्वाद् अपूर्वम् अस्तीति.
किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्य् अपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिर् उपादातव्यः, यथा तर्हि पूर्वः पक्षः. यथा तर्हि सिद्धान्तः, द्रव्यं गुणं वा प्रतिनिधाय प्रयोगो ऽनुष्ठातव्य इति

NOTES:

  • {२/१६: E२: २,३५९; E४: २,३३७; E५: २,३२०; E६: १,७७}*
  • {२/१७: E२,४: यत्}*
  • {२/१८: E१,६; E२,४,५: ननु}*


____________________________________________


तानि द्वैधं गुणप्रधानभूतानि // MS_२,१.६ //

अवगतम् एतत्, भावशब्दाः कर्मणो वाचका इति, बहुप्रकाराश् च भावशब्दाः, यजति, जुहोति, ददातीति, एव[११४]{*२/१९*}ंप्रकाराः, दोग्धि, पिनष्टि, विलापयतीत्येवमादयश् च. तेषु सन्देहः - किं सर्वे प्रधानकर्मणो विधायकाः, उत केचित् संस्कारकर्मण इति. भावार्थत्वाविशेषात् सर्वे प्रधानकर्मणो वाचका इति प्राप्तम्. ततो ब्रूमः - तानि द्वैधं भवितुम् अर्हन्तीति द्विप्रकाराणि, कानिचित् प्रधानकर्मणो वाचकानि, कानिचित् संस्कारकर्मणः. एवम् अपि सर्वाण्य् अर्थवन्ति, अर्थवत्त्वे सति सर्वेभ्यः न शक्यम् अपूर्वं कल्पयितुम्. अतो न सर्वाणि प्रधानकर्मणो वाचकानि.

NOTES:

  • {२/१९: E२: २,३७९; E४: २,३८४; E५: २,३२४; E६: १,७७}*


____________________________________________


यैर् द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् // MS_२,१.७ //

एवं सत्य् अल्पीयस्य् अडृष्टकल्पना न्याय्या, न तु{*२/२०*} विनिगमनायां हेतुर्{*२/२१*} अवगच्छामः, कुतो{*२/२२*} ऽपूर्वम्, कुतो नेति. तद् उच्यते - यैर् भावकर्मभिर् न द्रव्यं संस्कर्तुम् इष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्. द्रव्यं हि गुणभूतम्, कर्मनिर्वृत्तेर् ईप्सिततमत्वात्.

NOTES:

  • {२/२०: E१,६; E२,४,५: ननु}*
  • {२/२१: E१,६; E२,४,५: हेतुम्}*
  • {२/२२: E२: कृतो}*


____________________________________________


यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् // MS_२,१.८ //

यैस् तु द्रव्यं चिकीर्ष्यते, गुणस् तत्र प्रतीयेत कर्म. कुतः? तस्य द्रव्यप्रधानत्वात्. प्रत्यक्षं यजेतेत्येवमादिभिर् द्रव्यं न चिकीर्ष्यते, तस्मात् [११५]{*२/२३*} तानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्. पिनष्टि - इत्येवमादिभिर् द्रव्यं संस्क्रियते, तस्मात् तानि गुणकर्मवचनानि. एष एव विनिगमनायां हेतुः. प्रयोजनं तु पूर्वस्मिन् पक्षे प्रैयङ्गवे ऽपि चरौ व्रीहय उत्पाद्या अवधातार्थत्वेन. सिद्धान्ते नोत्पाद्याः.

NOTES:

  • {२/२३: E२: २,३८१; E४: २,३८९; E५: २,३२९; E६: १,७८}*


____________________________________________


धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् // MS_२,१.९ //

स्रुचः{*२/२४*} संमार्ष्टि, अग्निं संमार्ष्टि, परिधिं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति{*२/२५*} श्रूयते.
तत्र सन्देहः - किं पर्यग्निकरणम्, संआर्जनं च प्रधानकर्म, उत गुणकर्मेति. किं तावत् प्राप्तम्. तत{*२/२६*} उच्यते - कर्ममात्रम् एवंजातीयकम् अपर्याप्तं यत् प्रयोजनस्य दृष्टस्य, तद् धर्ममात्रम् इति ब्रूमः, तत्र प्रधानकर्मत्वं स्यात्. कस्मात्? अनिर्वृत्तेर् उपकारस्य, न ह्य् एवंजातीयकं द्रव्यस्योपकारकम्, द्रव्यं त्व् एवंजातीयकम् अभिनिर्वर्तयद्{*२/२७*} गुणभूतम्. तस्य गुणभूतत्वाद् इदं प्रधानभूतम्.

NOTES:

  • {२/२४: E५: सुचः}*
  • {२/२५: Tऐत्.S. ३.३.१}*
  • {२/२६: E२,४,६: तद्}*
  • {२/२७: E२: अभिनिर्वर्तयेद्}*


____________________________________________


तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् // MS_२,१.१० //

वाशब्दः पक्षं व्यावर्तयति. इतरैर् गुणकर्मभिः सधर्मः स्याद् एवंजातीयकः, यथा व्रीहीन् अवहन्ति, तथा. कुतः? तुल्यश्रुतित्वात्, तुल्या हि द्वितीया श्रुतिर् एषां द्रव्येषु, यथा व्रीहीन् अवहन्तीति{*२/२८*}, एवम् अग्निं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति. किं गुणकर्मणि द्रव्ये द्वितीया दृष्टेति यतो द्वितीयादर्शनाद् इहापि सामान्यतो दृष्टेन गुणकर्मता. नेति ब्रूमः - द्वितीया विभक्तिः कर्तुर् ईप्सिततमे स्मर्यते, सा चेह द्वितीया विभक्तिः, तत एव तदीप्सिततमम् इति गम्यते, तच् चेद् ईप्सिततमम्, कर्म गुणभूतम्. यद्य् अपि प्रत्यक्षादिभिर् गुणभावो न गम्यते, [११६]{*२/२९*} प्रमाणान्तरेण शब्देन गम्यते, तस्माद् गुणभूतम् एवंजातीयकम् इति.

NOTES:

  • {२/२८: Tऐत्.Bर्. ३.२.५.६}*
  • {२/२९: E२: २,३८४; E४: २,३९८; E५: २,३३२; E६: १,७९}*


____________________________________________


द्रव्योपदेश इति चेत् // MS_२,१.११ //

इति चेत् पश्यसि - द्वितीयादर्शनात् प्रधानभूतम् अत्र द्रव्यम् इति. नैतद् एवम्, गुणभूते ऽपि द्वितीया भवति, तथा हि दृश्यते - सक्तूञ् जुहोति{*२/३०*}, मारुतं जुहोति, एककपालं जुहोतीति.

NOTES:

  • {२/३०: Tऐत्.S. ३.३.८.४}*


____________________________________________


न, तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् // MS_२,१.१२ //

न गुणभूते ऽपि द्वितीया, एवं ह्य् अभियुक्ता उपदिशन्ति - कर्मणि द्वितीया{*२/३१*}, कर्तुर् ईप्सिततमं कर्मेति{*२/३२*}, न च लोके गुणभूते क्वचिद् द्वितीयां पश्यामः. यद् अपि च तण्डुलान् ओदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्व् इतीप्सिता एव तण्डुलाः. बल्वजान् शिखण्डकान् कुर्व् इति, बल्व्जा एव तेना-कारेण संबद्धा ईप्सिता इति तत्राभिप्रायः. लौकिकश् च प्रयोगः शब्दार्थपरिच्छेदे हेतुर् न वैदिकः. यत् तु लौकिके{*२/३३*} जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुम् ईप्सिततम एव स प्रयोग इति, तण्डुलान् अद्य जुहुधि, तण्डुलान् अद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा. अन्यायश् चानेकार्थत्वम्, तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत. वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति. द्वितीयानिर्देशात् प्रधान्यम् एवावगच्छामः, एवम् अवगते प्रधान्ये बलीयसा हेतुना नास्ति प्राधान्यम् इत्य् अवगम्यते. कुतः? न होमस्य केचित् प्रकारेण सक्त्वर्थतावकल्प्यते कुतः? सक्तूनां [११७]{*२/३४*} निष्प्रयोजनत्वात्, न सक्तूनाम् अन्यत् प्रयोजनं दृश्यते श्रूयते{*२/३५*} वा, यदि वा होमस् तदर्थो होमो ऽपि निष्प्रयोजनः, अथाराद् उपकारको होमः, ततः प्रयोजनवान्, ज्योतिष्टोमप्रकरणे पाठाद् गम्यते प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्, प्रयोगवचनेन हि स आकाङ्क्ष्यते. ननु सक्तूनाम् अपि प्रकरणपाठात् प्रयोजनवत्त्वं भविष्यति. को वा ब्रूते - नेति, प्रयोजनवत्तैव, प्रयोजनवत्त्वन् तु होमम् अभिनिर्वर्तयताम्, नान्येन प्रकारेण. ननु ते ऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते. तद् उच्यते - न द्रव्यं तेनाकाङ्क्ष्यते, इतिकर्तव्यतां हि स आकाङ्क्षति, होमश् चेतिकर्तव्यता, न द्रव्यम्. ननु होमे कृते सक्तुभ्यो ऽदृष्टं निष्पत्स्यते. नास्त्य् अत्र प्रमाणम्. ननु द्वितीया विभक्तिः प्रमाणम्. न हि द्वितीया विभक्तिर् होमस्य सक्त्वर्थतां ज्ञापयति. न सक्तवः प्रयोजनवन्त इति भवेद् धोमः सक्त्वर्थः, होमसंबद्धाः सक्तवः स्युर् इति, भवन्ति होमे कृते सक्तवो होमसंबद्धाः. न होमस्य सक्त्वर्थता निष्प्रयोजनेषु सक्तुषु घटते, सक्त्व्-अर्थतावचनं तु न पुरुषस्योपकारकं न क्रतोः, तदनर्थकम् एव स्यात्. यतो न{*२/३६*} तद्वचनाच् छक्यम् अन्यतरत्{*२/३७*} कल्पयितुम्. स एष द्वितीयान्तः सक्तूनां होमस्य च संबन्धं करोति, संबन्धे च सति द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति भूतत्वात्, गुणभावे च तृतीया, तेनोच्यते - तृतीयायाः स्थाने द्वितीयेति, तेन तदर्थत्वाद् धोमार्थत्वात् सक्तूनां न प्रधान्यं द्वितीयासंयोगे ऽपि. एवम् सत्य् अर्थवद् वचनम्, न चार्थवत्त्वे सत्य् आनार्थक्यम् इत्य् उच्यते. तस्य च पुरोडाशादेर् यागादिषु शेषभावः, तेन प्रयोजनवन्तः, तत्र संस्कारो नानर्थकः. न स दृष्टोपकारायेति चेत्. अदृष्टार्थो भविष्यति, अदृष्टो ऽपि संस्कारो ऽस्तीत्य् अवगम्यते लोके, यथा ग्रामान्तराद् आगतानां पुरुषानां पर्यग्निकरेणादृष्ट उपकारः क्रियत इत्य् उच्यते. लोके च नानुपपत्तिः.
[११८]{*२/३८*} प्रयोजनं च वरुणप्रघासेषु श्रूयते, शमीमयः स्रुचो भवन्ति हिरण्मयो{*२/३९*} वेति, प्रकृतौ नानावृक्षस्रुक्संमार्गसाध्यम् अपूर्वम् इति, नानावृक्षस्रुच उत्पादयितव्याः संमार्गार्थत्वेन यथा पूर्वपक्षः. यथा तर्हि सिद्धान्तः, शमीमय एव हि हिरण्मयो वा संमार्ष्टव्याः. तथा यत्र बाणवन्तः परिधयस् तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे. सिद्धान्ते बाणवन्त एव संमार्ष्टव्याः. अवभृथे च पूर्वपक्ष उत्पादयितव्यो ऽग्निः संमार्गाय, सिद्धान्ते चापः संमार्जनीयाः. तथा{*२/४०*} षट्त्रिंशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया{*२/४१*} इति श्रूयते. तत्रापि पिष्टमयः पुरोडाश उत्पादयितवयः पर्यग्निकरणार्थत्वेन पूर्वपक्षे, सिद्धान्ते मांसमया एव पर्यग्निकर्तव्या इति.

NOTES:

  • {२/३१: Pआण्. २.३.२}*
  • {२/३२: Pआण्. १.४.४९}*
  • {२/३३: E१,६; E२,४: या लौकिके, E५: या तु}*
  • {२/३४: E२: २,३८७; E४: २,४०२; E५: ३,३३५; E६: १,७९}*
  • {२/३५: E२ ओम्. श्रूयते}*
  • {२/३६: E२,४: न च}*
  • {२/३७: E२,४: अन्यत्}*
  • {२/३८: E२: २,३८९; E४: २,४०२; E५: २,३३८; E६: १,८०}*
  • {२/३९: E२: हिरण्मया}*
  • {२/४०: E२,४: यथा}*
  • {२/४१: E२: सवनीयां}*


____________________________________________


स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् // MS_२,१.१३ //

प्रौगं शंसति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्टैः स्तुवते - इति गुणवचनं स्तवनं शंसनं च, यथा - इन्द्रस्य तु वीर्याणि प्रवोचम् इति{*२/४२*}, यद् एतद् गुणवचनं श्रूयते, किम् एतद् गुणभूतं देवतां प्रति, उत प्रधानम् इति. तत्रोच्यते - स्तुतशस्त्रे संस्कारकर्मणीति. कुतः? देवताभिधानत्वात्, गुणवचने निर्वर्त्यमाने गुणिनी देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति, तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशनेन च प्रत्यक्ष [११९]{*२/४३*} उपकारो यागसिद्धिः. तस्मात् संस्कारकर्मणी याज्यावत्, यथा याज्याम् अनाह, पुरो ऽनुवाक्याम् अन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत्, तद्वद् एतद् अपीति.

NOTES:

  • {२/४२: ṚV १.३६.१}*
  • {२/४३: E२: २,३९४; E४: २,४२३; E५: २,३४१; E६: १,८१}*


____________________________________________


अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् // MS_२,१.१४ //

यदि संस्कारकर्मणी एव{*२/४४*} स्तोत्रशस्त्रे, अर्थेनापकृष्येत देवतानाम् नश् चोदनार्थस्य गुणभूतत्वात्, देवतार्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत, तत्र क्रमसन्निधी उपरुध्येयाताम्. तस्माद् एष दुष्टः पक्षः - इति पर्युदसितव्यः. कतमः पुनर् असौ मन्त्रः. अभि त्वा शूरेत्य्{*२/४५*} ऐन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधाव् आम्नातो यत्रेन्द्रस् तत्रापकृष्येत.

NOTES:

  • {२/४४: E२: एवं}*
  • {२/४५: Mआ.S. २७.३५}*


____________________________________________


वशावद् वा गुणार्थं स्यात् // MS_२,१.१५ //

न पर्युदसिष्याम इमं पक्षम्, संस्कारकर्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वाद् एव, यद् उक्तम्{*२/४६*} - प्रगाथस्योत्कर्ष इति, तन् न, इन्द्रशब्देन महेन्द्रो ऽभिधायिष्यते, स एवेन्द्रो महत्त्वेन गुणेन महेन्द्र इत्य् उच्यते, प्रत्यक्षं हीन्द्रशब्दं देवतावचनम् उपलभामहे, महत्त्ववचनं च महच्छब्दम्, यथा राजा महाराजः, ब्राह्मणो महाब्राह्मण इति, वशावत्, यथा सा वा एषा सर्वदेवत्या यद् अजा वशा, वायव्याम् आलभेतेत्य्{*२/४७*} अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्ति, तद्वत् सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति. तेन न{*२/४८*} भविष्यत्य् उत्कर्ष इति.

NOTES:

  • {२/४६: E२,४,५,६: यत् तूक्तम्}*
  • {२/४७: Tऐत्.S. ३.४.३.२}*
  • {२/४८: E२ ओम्. तेन, E४: ते न}*


____________________________________________


न, श्रूतिसमवायित्वात् // MS_२,१.१६ //

नैतद् एवम्, इन्द्रो ऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत{*२/४९*}, [१२०]{*२/५०*} न चास्य महत्त्वम् अपेक्षमाणस्य तद्धितसंयोग उपपद्यते, तद्धितसंयोगापेक्षस्य वा महत्त्वसंबन्धात् समासकल्पना. न च तद्धितार्थे वृत्तस्य महत्त्वसंबन्धः, न च समासार्थे वृत्तस्य तद्धितसंबन्धः. न चास्मिन्न् एव प्रयोगे समासार्थे वृत्तिर् इष्यते, एतस्मिन्न् एव तद्धितार्थे. न चायम् इन्द्रशब्दो ऽविहितवत् स्वार्थं तद्धितार्थेन संबध्येत, विहितवच् च परार्थं महत्त्वेन संबद्धम् अनूद्येत. विस्पष्टश् चायम् अन्यो ऽर्थो महेन्द्रो भवति, महान् इन्द्रो भवतीति महेन्द्रः, अन्यश् चेन्द्रो हविषो देवता भवतीति सकृद् उच्चारणे च नोभयं शक्येत. तस्मान् नेन्द्रो देवता महत्त्वविशिष्टः, महेन्द्रशब्दात् तु तद्धित उत्पन्नः, तस्मात् तद्प्रातिपदिकम् अर्थवद् इति गम्यते, न त्व् अवयवसंबन्धेन. तस्माद् देवतान्तरम् इन्द्रान् महेन्द्रः, तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति, अतः पर्युदस्तितव्यः एष पक्षः. यद् अप्य् उच्यते - इन्द्रस्य वृत्रवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वायम् अभूद् यो वृत्रम् अवधीद् इति{*२/५१*}, तथा वेदस्यादिमत्तादोषः प्रसज्येत, अतो ऽन्य इन्द्रो महेन्द्रात्.

NOTES:

  • {२/४९: E१,६; E२,४,५: विज्ञायते}*
  • {२/५०: E२: २,३९६; E४: २,४३१; E५: २,३४५; E६: १,८२}*
  • {२/५१: Aइ.Bर्. ३.२१}*


____________________________________________


व्यपदेशभेदाच् च // MS_२,१.१७ //

व्यपदेशभेदश् च भवति, बहु दुग्धीन्द्राय देवेभ्यो हविर् इति{*२/५२*}, बहु दुग्धि महेन्द्राय देवेभ्यो हविर् इति{*२/५३*}, अतो ऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्पः स्यात्.

NOTES:

  • {२/५२: Tऐ.Bर्. ३.२.३८}*
  • {२/५३: Mआ.Sह्.S. १.१.३.२९}*


____________________________________________


गुणश् चानर्थकः स्यात् // MS_२,१.१८ //

यदा विधिशब्दाद् अवगतम् एतद् भवति - इन्द्रो देवतेति, तदास्य गुणान्वाख्याने किं प्रयोजनम्, महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम्. कथं तस्यै देवतायै दीयत इति. [१२१]{*२/५४*} गुणे ऽपि हि विहिते सति तस्या एव देवतायै दीयते, अविहिते ऽपि. तस्माद् गुणविधानम् अनर्थकम्. अथोच्यते - यो ऽस्मिन् ग्रहे इन्द्रः स महान् इति. नैवं ग्रहसंबन्धस्याप्रसिद्धत्वाद् विशेषणं नात्र कल्प्यते, गुणसंबन्धस्य चाप्रसिद्धत्वाद् गुणेन विशेषणम् अनवकॢप्तम्. तस्माद् अपि देवतान्तरम्.

NOTES:

  • {२/५४: E२: २,४०६; E४: २,४५०; E५: २,३४८; E६: १,८२}*


____________________________________________


तथा याज्यापुरोरुचोः // MS_२,१.१९ //

एवं सति याज्यापुरोनुवाक्ययोर् भेदेन दर्शनम् उपपद्यते, एन्द्र{*२/५५*} सानसिं रयिम् इत्य्{*२/५६*} ऐन्द्रयाज्यापुरोनुवाक्याद् वयम्, महान् इन्द्रो य ओजसा - इति{*२/५७*} भेदेन माहेन्द्रं दर्शयति, तदेकत्वे विकल्प्येत. तत्र, पक्षे बाधः स्यात्.

NOTES:

  • {२/५५: E१,५; E२: इन्द्र, E४,६: ऐन्द्र}*
  • {२/५६: Tऐत्.S. ३.४.११.३}*
  • {२/५७: ṚV ५.८.९}*


____________________________________________


वशायाम् अर्थसमवायात् // MS_२,१.२० //

यद् उक्तम् - अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्तीति, तद् युक्तम्, वशायाम् अर्थसमवायित्वं वयं प्रत्यक्षम् अवगच्छामः, छागस्य वपाया मेदसो ऽनुब्रूहीति{*२/५८*} यैव वशा सैव छागेति. तस्मात् प्रगाथस्योत्कर्षः संस्कारपक्षे, अतः प्रधानकर्मणी इति.

NOTES:

  • {२/५८: Vग्ल्. Tऐत्.Bर्. ३.६.८}*


____________________________________________


यत्रेति वार्थवत्त्वात् स्यात् // MS_२,१.२१ //

वाशब्दः पक्षं व्यावर्तयति, संस्कारकर्मणी एव स्तोत्रशस्त्रे, यच् चैतत्, प्रघाथस्योत्कर्ष इति, उत्कृष्यतां यत्रेन्द्रस् तत्र प्रघाथः, लिङ्गेन हि क्रमसन्निधी बाधितव्याव् एव.


____________________________________________


न त्व् आम्नातेषु // MS_२,१.२२ //

अपरेषां मन्त्राणाम् उत्कृष्टानाम् अन्यत्रार्थवत्ता नास्ति, तेषाम् आनर्थक्यं स्यात्, यथा याम् याः शंसन्ति{*२/५९*}, शिपिविष्टवतीं{*२/६०*} पित[१२२]{*२/६१*}देवत्याम्{*२/६२*} आग्निमारुते{*२/६३*}, कुषुम्भकसूक्तम्, अक्षसूक्तम्, मूषिकासूक्तम् इत्येवमादीनाम्.

NOTES:

  • {२/५९: E२,४: शंसति}*
  • {२/६०: मित् E६; E२,४,५: शिपिविष्टवतीः}*
  • {२/६१: E२: २,४०८; E४: २,४५६; E५: २,३५२; E६: १,८३}*
  • {२/६२: E२,४,५: शंसति पितृदेवत्याः, E६: पितृदेवत्याः}*
  • {२/६३: मित् E६; E२,४,५,: शंसति, आग्निमारुते}*


____________________________________________


दृश्यते // MS_२,१.२३ //

तद् उच्यते - सर्वेषाम् अर्थवत्तास्ति, मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्याम्, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे, पारिप्लवम् अश्वमेधे{*२/६४*} शंसतीति, तथा यस्याश्विने शस्यमाने सूर्यो नोदियाद् अपि सर्वा दाशतयीर् अनुब्रूयाद् इति, तस्माद् अस्त्य् अर्थवत्तोत्कृष्टानाम्. अतः संस्कारकर्मणी स्तोत्रशस्त्रे इति.

NOTES:

  • {२/६४: Mइत् E६; E२,४ ओम्. अश्वमेधे, E५ हत् एस् गेक्लम्मेर्त्}*


____________________________________________


अपि वा श्रुतिसंयोगात् प्रकारणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् // MS_२,१.२४ //

अपि वा प्रधानकर्मणी स्तोत्रशस्त्रे स्याताम्. कुतः? श्रुतिसंयोगात्, सप्तमी श्रुतिसंयोगो हि भवति, कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते - इति{*२/६५*}, यदि स्तुतिः, ततः कवत्यक्षरेष्व् आहिता. यदि प्रकाशनम्, ततो देवतायाम्, तत्र करणं कवत्यस्{*२/६६*} तृतीययाश्रोष्यम्{*२/६७*}, न सप्तम्या.
अपि च - श्रुतिसंयोगो भवति, प्रौगं शंसति, निष्केवल्यं शंसतीति. अतः स्तुतिर् अभिनिर्वर्तयितव्या तेन मन्त्रेण, गुणवचनः शब्दः स्तुतिनिर्वर्तनार्थो ऽदृष्टम्{*२/६८*} अर्थं करिष्यति. तस्मात् प्रधानकर्मणी.
[१२३]{*२/६९*} अपि च, श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः, यथेन्द्रस्य तु वीर्याणि प्रवोचम् इति{*२/७०*}. तेन देवताशब्दः स्तुतिसंबन्धार्थ इत्य् उच्यते, देवताभिधानार्थे प्रातिपदिकार्थत्वात् प्रथमा स्यात्. अथ यत् प्रथमान्तम्, तद् देवतार्थं भवितुम् अर्हति, यथा - इन्द्रो यातो वसितस्य{*२/७१*} राजेति{*२/७२*}. नेत्य् उच्यते, तद् अपि वाक्यसंयोगात् स्तुत्यर्थम् एव. ननु वाक्याल् लिङ्गं बलीयः. सत्यम्, एतद् अपि लिङ्गम्, यत् स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम्. तथाप्य् उभयथा लिङ्गे ऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषाद् एव न देवताभिधानार्थ इति. देवताभिधानार्थ इत्य् एतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षवचनम् अनर्थकम् एव स्यात्. तस्माद् अदृष्टार्थत्वात् स्तुतिवचनस्य प्रधानकर्मणी स्तोत्रशस्त्रे.
अपि च - स्तौतिशंसतीति साक्षाद् गुणवचनौ लक्षणयाभिधानार्थौ स्याताम्, तस्मात् क्रियोत्पत्तिम् अपूर्वोत्पत्तिं विदध्याताम् इति.

NOTES:

  • {२/६५: Vग्ल्. Tऐत्.S. ७.५.५.२}*
  • {२/६६: Vग्ल्. Sआम्.S. १.१६९}*
  • {२/६७: Mइत् E६; E२,४,५,: तृतीययाश्रोष्यन्त}*
  • {२/६८: Mइत् E६; E२,४,५: दृष्टम्}*
  • {२/६९: E२: २,४१०; E४: २,४६०; E५: २,३५५; E६: १,८४}*
  • {२/७०: Tऐत्.S. २.५.४.१}*
  • {२/७१: Mइत् E६; E२,४,५: ऽवसितस्य}*
  • {२/७२: ṚV १.३२.१५}*


____________________________________________


शब्दपृथक्त्वाच् च // MS_२,१.२५ //

शब्देन पृथक्त्वम् एव गम्यते, द्वादशस्तोत्रशस्त्रो ऽग्निष्टोमः, इतरथा हि द्वादशत्वं न स्यात्. स्तोत्राणां शस्त्राणां च एकम् एव शंसनं स्तवनं च, अथ भेद आश्रीयते, ततो न द्वादशत्वे ऽवतिष्ठते.


____________________________________________


अनर्थकं च तद् वचनम् // MS_२,१.२६ //

अग्निष्टुति{*२/७३*} श्रूयते - आग्नेया ग्रहा भवन्तीति, तत्र पुनर् उच्यते - आग्नेयीषु शंसन्तीति, तन् न विधातव्यम् एव यदि संस्कारकर्म{*२/७४*}. तस्माद् अपि प्रधानकर्मणी इति.

[१२४]{*२/७५*}

NOTES:

  • {२/७३: E२: अग्निस्तुतिः}*
  • {२/७४: E१,६; E२,४,५: संस्कारकर्मणी}*
  • {२/७५: E२: २,४१३; E४: २,४७१; E५: २,३५८; E६: १,८४}*


____________________________________________


अन्यश् चार्थः प्रतीयते // MS_२,१.२७ //

संबद्धे वै स्तोत्रशस्त्रे वेति, यद्य् अन्यत् स्तोत्रम् अन्यच् छस्त्रम्, ततस् तयोः संबन्धः. यदि वापूर्ववचने ततो ऽन्यत् स्तोत्रम् अन्यच् छस्त्रम्, इतरथा यद् एव स्तोत्रं तद् एव शस्त्रं स्यात्.


____________________________________________


अभिधानं च कर्मवत् // MS_२,१.२८ //

प्रधानकर्मण इव चाभिधानं भवति द्वितीयासंयोगेन, प्रौगं शंसतीति{*२/७६*} निष्केवल्यं शंसतीति.

NOTES:

  • {२/७६: E१,६; E२,४,५ ओम्. इति}*


____________________________________________


फलनिर्वृत्तिश् च // MS_२,१.२९ //

फलनिर्वृत्तिदर्शनं च भवति, स्तुतस्य स्तुतमसीत्येवमादि{*२/७७*}, इन्द्रवन्तो मनेमहि भक्षीमहि{*२/७८*} प्रजाम् इषं सा मे सत्य् आशीर्यज्ञस्य भूयाद् इति{*२/७९*} स्तोत्रफलम् अनूद्यते, न देवतायाः. तस्मात् प्रधानकर्मणी स्तोत्रशस्त्रे. अन्यत्र सूत्रबद्धं प्रयोजनम्, दशमे ऽध्याये{*२/८०*} ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वाद् अधिकारः स्यात्.

NOTES:

  • {२/७७: Tऐत्.S. ३.२.७.१}*
  • {२/७८: E१,६; E२: वनामह धुक्षीमहि, E४,५: वनामहे धुक्षीमहि}*
  • {२/७९: Tऐत्.S. १.६.४.२}*
  • {२/८०: MS १०.४.४९}*


____________________________________________


विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् // MS_२,१.३० //

इदं समाम्नायते - न ता नशन्ति, न दभाति, तस्करो नासाम् आ मित्रो{*२/८१*} व्यथिर् आ दधर्षति. देवांश् च याभिर्यजते, ददाति च ज्योग् इत्ताभिः स च ते गोपतिः सहेति{*२/८२*}. यजते ददातीत्य् उदाहरणम्, किं यद्वद् ब्राह्मणे भावशब्दो विधायकस् तद्वन् मन्त्रे ऽपि, उत मन्त्रे ऽभिधायक{*२/८३*} इति. किं तावत् प्राप्तम्, विधौ मत्रे चाम्नायमानस्य भावशब्दस्य एक एवार्थः स्यात्, ऐक[१२५]{*२/८४*}शब्द्यात्, स एवायम् एकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुम् इत्य् अनुपपन्नम्, तस्माद् विधायकः.

NOTES:

  • {२/८१: E१,६; E२,४,५: अमित्रो}*
  • {२/८२: Tऐत्.Bर्. २.४.६.११}*
  • {२/८३: E१,६; E२,४,५: ऽविधायक}*
  • {२/८४: E२: २,४१५; E४: २,४७६; E५: २,३६१; E६: १,८५}*


____________________________________________


अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् // MS_२,१.३१ //

अपि वेति पक्षो व्यावर्त्यते, एवंजातीयको मन्त्रो ऽभिधानवचनः स्यात्, प्रयोगसामर्थ्यात्, प्रयोगे क्रियमाणे ऽस्य सामर्थ्यं विद्यते, गोदानं गोयागं च प्रत्याययितुम्, न विधातुम्. कुतः? विहितत्वाद् गोदानस्य दक्षिणाविधाने, गोयागस्य त्व् अनुबन्ध्यायाम्. कर्मान्तरं भविष्यतीति चेत्. न, असकृद् अप्य् उच्यमाने तत्प्रत्ययाद् एव. स्तुत्यर्थकल्पनायाम् अप्य् आनर्थक्यम्, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वाद् यागस्य. तस्मान् न मन्त्रगतो भावशब्द एवंजातीयको विधायक इति.


____________________________________________


तच्चोदकेषु मन्त्राख्या // MS_२,१.३२ //

मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम्. को ऽयं मन्त्रो नामेति उच्यते. अज्ञाते मन्त्रे तद्गतो भावशब्दः कथं विचारित इति, इदम् अर्थो ऽधिकरणं पूर्वं द्रष्टव्यम्. कथं लक्षणो मन्त्र इति, तच्चोदकेषु मन्त्राख्या, अभिधानस्य चोदकेष्व् एवंजातीयकेष्व् अभियुक्ता उपदिशन्ति, मन्त्रान् अधीमहे, मन्त्रान् अध्यापयामः, मन्त्रा वर्तन्त इति. प्रायिकम् इदं लक्षणम्, अनभिधायका अपि केचिन् मन्त्रा इत्य् उच्यन्त{*२/८५*}, यथा वसन्ताय कपिञ्जलान् आलभत इति{*२/८६*}, न शक्यं पृष्ठाकोटेण{*२/८७*} तत्र तत्रोपदेष्टुम् इति लक्षणम् उक्तम् - ऋषयो ऽपि पदार्थानां नान्तं यान्ति [१२६]{*२/८८*} पृथक्कशः{*२/८९*}. लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः. उदाहरणम् - मेधो ऽसीत्येवमादयो ऽस्यन्ताः, इषे त्वेत्य्{*२/९०*}एवमादयस् त्वान्ताः, आयुर्दा असीत्य्{*२/९१*} आशीः, अग्निर्मूर्द्धेति{*२/९२*} स्तुतिः, सङ्खा{*२/९३*} एको ममेति{*२/९४*}, प्रलपितम् अक्षी ते इन्द्रपिङ्गले दुलेर्{*२/९५*} इवेति, परिवेदनम्{*२/९६*} अम्बे अम्बिक इति{*२/९७*}, प्रैष अग्नीद् अग्नीन् इति{*२/९८*}, अन्वेषणं को ऽसि कतमो ऽसीति{*२/९९*}, पृष्ठं{*२/१००*} पृष्ठामि{*२/१०१*} त्वेति{*२/१०२*}, आख्यानम् इयं वेदिर् इति{*२/१०३*}, अनुषङ्गो ऽच्छिद्रेण पवित्रेणेति{*२/१०४*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२/१०५*} च, सामर्थ्यम् अभिधानम्, तच् चैतद् वृत्तिकारणेनोदाहरणोपदेशेनाख्यातम्{*२/१०६*}. एतद् अपि प्रायिकम् एव, असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश् चासि वन्द्यश् च वाजिन् इति{*२/१०७*}, त्वामध्याश् च तत्त्वायामीति. आशीर् ब्राह्मणम् अपि, सो ऽकामयत प्रजाः सृजेयेति, स्तुतिर् अपि वायुर् वै क्षेपिष्ठा देवतेति{*२/१०८*}, प्रलापो न चैतद् विद्मो यदि ब्राह्मणा वा स्मो ऽब्राह्मणाः स्मो वेति{*२/१०९*}, परिदेवनं ये माम् अधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैष अमुतः सोमम् आहरेति, अन्वेषणम् इह वा स इह वेति, प्रश्नः वेद कर्णवतीं सूर्मिम् इति, प्रतिवचनं विद्मो वेति, अनुषङ्गः हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया अथ वक्षसीति{*२/११०*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२/१११*} चेति, सामर्थ्यं स्रुवेणावद्यति द्रवेष्व् इति. लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान् न वक्तव्यम्, लघीयसी प्रतिपत्तिर् लक्षणेन. आक्षेपेष्व् अपवादेषु प्राप्त्यां लक्षणकर्मणि. प्रयोजनं न वक्तव्यं यश् च कृत्वा प्रवर्तते. आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्याम् उत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम्. अस्ति वेदे मन्त्रशब्दो यस्यायम् अर्थः परीक्षितः, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा विदुः, ऋचः सामानि यजूंषीति{*२/११२*}

[१२७]{*२/११३*}

NOTES:

  • {२/८५: E२,४,५,६: उच्यन्ते}*
  • {२/८६: Vआज्.S. २४.२०}*
  • {२/८७: E२,४: पृष्टाकोटेण}*
  • {२/८८: E२: २,४१९; E४: २,४८६; E५: २,३६८; E६: १,८६}*
  • {२/८९: Mइत् E६; E२,४,५: पृथक्त्वशः}*
  • {२/९०: Vआज्.S. १.१}*
  • {२/९१: Tऐत्.S. १.६.६}*
  • {२/९२: Tऐत्.S. ४.४.४.१}*
  • {२/९३: E२,४,५,६: संख्या}*
  • {२/९४: ŚPBर्. १.५.५.१२}*
  • {२/९५: E१,५,६,; E२: डुलर्, E४ डुलेर्}*
  • {२/९६: E२,४: परिदेवनम्}*
  • {२/९७: Vआज्.S. २३.१८}*
  • {२/९८: Tऐत्.S. ६.३.२}*
  • {२/९९: Vआज्.S. ७.२९}*
  • {२/१००: E२,४,५: पृष्टं}*
  • {२/१०१: E६: एबेन्सो, E२,४,५: पृच्छामि}*
  • {२/१०२: Vआज्.S. २३.६१}*
  • {२/१०३: Vआज्.S. २३.६२}*
  • {२/१०४: Tऐत्.S. १.१.५.१}*
  • {२/१०५: E२,४: चतुःस्वर्यं}*
  • {२/१०६: E१,६; E२,४,५: वृत्तिकारणेनोदाहरणापदेशेनाख्यातम्}*
  • {२/१०७: Vआज्.S. २९.३}*
  • {२/१०८: Tऐत्.S. २.१.१.१}*
  • {२/१०९: Mऐत्.S. १.४.११}*
  • {२/११०: E२,४,५,६: वक्षस इति}*
  • {२/१११: E२,४,५: चतुःस्वर्यं}*
  • {२/११२: Tऐत्.Bर्. १.२.१.२६}*
  • {२/११३: E२: २,४२१; E४: २,४८६; E५: २,३६९; E६: १,८७}*


____________________________________________


शेषे ब्राह्मणशब्दः // MS_२,१.३३ //

अथ किं लक्षणं ब्राह्मणम्? मन्त्राश् च ब्राह्मणं च वेदः, तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वाद् ब्राह्मणलक्षणम् अवचनीयम्, मन्त्रलक्षणवचनेनैव सिद्धम्, यस्यैतल् लक्षणं न भवति, तद् ब्राहमणम् इति परिशेषसिद्धं ब्राह्मणम्. वृत्तिकारस् तु शिष्यहितार्थं प्रपञ्चितवान् इतिकरणबहुलम्, इत्य् आहोपनिबद्धम्, आख्यायिकास्वरूपम्, हेतुः सूर्पेण{*२/११४*} जुहोति तेन ह्य् अन्नं क्रियत इति{*२/११५*}, निर्वचनम्, तद् दध्नो दधित्वम्{*२/११६*}, निन्दा, उपवीता वा एतस्याग्नयः, प्रशंसा, वायुर् वै क्षेपिष्ठा देवतेति{*२/११७*}, संशयः, होतव्यं गार्हपत्ये न होतव्यम् इति, विधिः, यजमानसंमितौदम्बरी{*२/११८*} भवति{*२/११९*}, परकृतिः, माषान् एव{*२/१२०*} मह्यं{*२/१२१*} पचतीति{*२/१२२*}, पुराकल्पः, उल्मुखैर् ह स्म पूर्वे समाजग्मुर् इति, व्यवधारणकल्पना, यावतो ऽश्वान् प्रतिगृह्नीयाद् इति. हेतुर् निर्वचनं निन्दा प्रशंसा संशयो विधिः. परक्रिया पुराकल्पो व्यवधारणकल्पना. उपमानं दशैते तु विधयो ब्राह्मणस्य तु. एतद् वै{*२/१२३*} सर्ववेदेषु नियतं विधिलक्षणम्. एतद् अपि प्रायिकम्, इतिकरणबहुलो मन्त्रो ऽपि कश्चित्, इति वेति मे मनः{*२/१२४*}, इत्य्{*२/१२५*} आहोपनिबद्धश् च, भगं भक्षीत्य्{*२/१२६*} आह, आख्यायिकास्वरूपं चोग्रो ह भुज्यम् इति{*२/१२७*}, हेतुर् इदं वो{*२/१२८*} वामुशन्ति हि{*२/१२९*}{*२/१३०*}, निर्वचनं तस्माद् आपो नु स्थना{*२/१३१*} - इति{*२/१३२*}, निन्दा मोघम् अन्नं विन्दत अप्रचेतेति{*२/१३३*}, प्रशंसा - अग्निर् मूर्द्धेति{*२/१३४*}, संशयः - अधः खिदासीद्{*२/१३५*} उपरि खिदासीद्{*२/१३६*} इति{*२/१३७*}, विधिः - पृणीयादिन्न् आधमानायेति{*२/१३८*}{*२/१३९*}, परकृतिः - सहस्रम् अयुताददत्{*२/१४०*}{*२/१४१*}, पुराकल्पः - यज्ञेन यज्ञम् अयजन्त देवा इति{*२/१४२*}.

[१२८]{*२/१४३*}

NOTES:

  • {२/११४: E२,४,५,६: शूर्पेण}*
  • {२/११५: ŚPBर्. २.५.२.२३}*
  • {२/११६: Tऐत्.S. २.५.३.४}*
  • {२/११७: Tऐत्.S. २.१.१}*
  • {२/११८: E२,४,५,६: यजमानसंमितौदुम्बरी}*
  • {२/११९: Vग्ल्. Tऐत्.S. ६.२.१०.३}*
  • {२/१२०: E२,४,५: मे}*
  • {२/१२१: E२,४,५ ओम्. मह्यं}*
  • {२/१२२: E२,४,५: पचत इति}*
  • {२/१२३: E२,४: स्यात्}*
  • {२/१२४: E२,४: मनः इति}*
  • {२/१२५: ṚV १०.११९.१}*
  • {२/१२६: ṚV ७.४१.२}*
  • {२/१२७: Tऐत्.Ā. १.१०.२}*
  • {२/१२८: E२,४,५,६: इन्दवो}*
  • {२/१२९: E२,४: हीति}*
  • {२/१३०: ṚV १.२.४}*
  • {२/१३१: E२,४,५: स्थ न}*
  • {२/१३२: Tऐत्.S. ५.६.१.३}*
  • {२/१३३: ṚV ८.६.२३}*
  • {२/१३४: Tऐत्.S. ४.४.४}*
  • {२/१३५: E२,४,५,६: अधः स्विदासीद्}*
  • {२/१३६: E२,४,५,६: उपरि स्विदासीद्}*
  • {२/१३७: ṚV १०.१२९.५}*
  • {२/१३८: Mइत् E६; E२,४,५: आधमानाद् इति}*
  • {२/१३९: ṚV १०.११७.१५}*
  • {२/१४०: E२,४: अयुताददद् इति}*
  • {२/१४१: ṚV ८.२१.१८}*
  • {२/१४२: ṚV १०.९०.१६}*
  • {२/१४३: E२: २,४२२; E४: २,४९२; E५: २,३६९; E६: १,८७}*


____________________________________________


अनाम्नातेष्व् अमन्त्रत्वम् आम्नातेषु हि विभागः // MS_२,१.३४ //

ऊहप्रवरनामधेयेषु संशयः, मन्त्रा उत नेति. अभिधायकत्वान् मन्त्रा इति प्राप्ते ब्रूमः - अनाम्नातेषु मन्त्रत्वं न स्याद् अभिधायकेष्व् अपि, नाभिधायकत्वं मन्त्रत्वे हेतुः, किं तर्ह्य् अभियुक्तप्रयोगः, ये अभियुक्तैर् मन्त्रा इति नोच्यन्ते, न ते मन्त्राः, न चैवमादायो मन्त्रसमाम्नाये सन्ति, तस्माद् अमन्त्राः. प्रयोजनम्, मन्त्रे दुष्टे यत् प्रायश्चित्तम् अमन्त्रेषु तन् न.


____________________________________________


तेषां ऋग् यत्रार्थवशेन पादव्यवस्था // MS_२,१.३५ //

ऋच इत्य् अस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा{*२/१४४*} विदुः ऋचो{*२/१४५*} यजूंषि सामानीति{*२/१४६*}. कथंलक्षणिका ऋचः? तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था, यत्र पादकृता व्यवस्था स मन्त्र ऋग् नामा, यथा - अग्निम् ईल इति{*२/१४७*}, एवंजातीयकेषु मन्त्रेष्व् अभियुक्ता उपदिशन्ति, ऋचो ऽधीमहे, ऋचो ऽध्यापयामः, ऋचो वर्तन्त इति. यद्य् अर्थवशेनेत्य् उच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति, अग्निः पूर्वेभिर् ऋषिभिर् इति{*२/१४८*}, यतो नार्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थम्, किं तर्ह्य् अनुवाद एष प्रदर्शनार्थः. अवश्यं चैतद् एवं विज्ञेयम्, वृत्तादिनिर्वृत्त्यर्थे सति वाक्यं भिद्येत. तस्माद् यत्र पादकृता व्यवस्था, सा ऋग् इति.

[१२९]{*२/१४९*}

NOTES:

  • {२/१४४: E२: त्रयीविदो, E४: त्रैविदो}*
  • {२/१४५: E२,४: ऋचः सामानि}*
  • {२/१४६: Tऐत्.Bर्. १.२.१.२६}*
  • {२/१४७: ṚV १.१.१}*
  • {२/१४८: ṚV १.१.२}*
  • {२/१४९: E२: २,४२७; E४: २,५०४; E५: २,३७५; E६: १,८८}*


____________________________________________


गीतिषु सामाख्या // MS_२,१.३६ //

अथ साम्नः किं लक्षणम्? विशिष्टा काचिद् गीतिः सामेत्य् उच्यते, प्रगीते हि मन्त्रवाक्ये सामशब्दम् अभियुक्ता उपदिशन्ति, सामान्य् अधीमहि, समान्य् अध्यापयामः, सामानि वर्तन्त इति, अभियुक्तोपदेशश् च नः प्रमाणम्. यथा - अम्लं{*२/१५०*} दधि, मधुरो गुड इति गीतिविशिष्टे तावन् मन्त्रे गीतिशब्दः, गीतिसंबन्धान् मन्त्रे संप्रत्यय इत्य् अवगन्तव्यम्.

NOTES:

  • {२/१५०: E२: प्रत्यक्षा अम्लं, E४: यक्षा अम्लं}*


____________________________________________


शेषे यजुःशब्दः // MS_२,१.३७ //

अथ यजुषः किं लक्षणम् इति. यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्याम् एव यजुर् विज्ञास्यते वैपरीत्येन, या न गीतिर् न च पादबद्धम्, तत् प्रश्लिष्टपठितं यजुर् इति.

अथ निगदो नाम किं यजूंष्य् उत यजुषो ऽन्य इति?

____________________________________________


निगदो वा चतुर्थं स्याद् धर्मविशेषात् // MS_२,१.३८ //
निगदाः न यजूंषि. कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर् निगदेनेत्य् एष धर्मविशेषः, उच्चैर् निगदेनेत्य् अनूद्यते, यदि यजुषो निगदत्वं [१३०]{*२/१५१*} स्यात्, न च तस्योच्चैस् त्वं धर्मो दृश्येत. दृश्यते तु. तस्माच् चतुर्थं मन्त्रजातं निगदो नाम.

NOTES:

  • {२/१५१: E२: २,४२८; E४: २,५१३; E५: २,३७९; E६: १,८९}*


____________________________________________


व्यपदेशाच् च // MS_२,१.३९ //

व्यपदेशो ऽपि भवति, यजूंषि वर्तन्ते, न निगदाः. निगदा वर्तन्ते, न यजुंषीति. तस्माद् अपि मन्त्रान्तरम्.


____________________________________________


यजूंषि वा तद्रूपत्वात् // MS_२,१.४० //

यजूंष्य् एव वा निगदाः. कुतः? तद्रूपत्वात्, तद् एवैषां रूपम्, यद् यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च.


____________________________________________


वचनाद् धर्मविशेषः // MS_२,१.४१ //

वचनात् प्रत्यायनसामर्थ्यात्, अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषांचिद् यजुषाम्.


____________________________________________


अर्थाच् च // MS_२,१.४२ //

अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनम्, नोपंशूच्चार्यमाणाः पुरुषान्तरं प्रत्याययेयुः. तस्माद् धर्मविशेषो ऽर्थवान्. यानि च यजंष्य्{*२/१५२*} उच्चैर् उच्चार्यन्ते ते निगदाः. कुतः? निशब्द{*२/१५३*}, प्रकर्षस्य वक्ता, यथा प्रकर्षेण रक्तं नितरां रक्तम् इत्य् उच्यते. गदतिर् गदनार्थः पाठवचनः. एष एव हि प्रकर्षो यद् उच्चैस् त्वावच्छिन्नत्वं.
ननु वाचनिको गुणो यजुषाम् उपांशुत्वम्. नेति ब्रूमः - गुणो नाम स भवति, यः स्वकार्यं कुर्वताम् उपकारे वर्तते, न च परसंबोधनार्थानां यजुषाम् उपांशुत्वं साहाय्ये वर्तते, तद् धि स्वकर्मक्रियाविघातं करोति, तेन पुरुषान्तरसंबोधनार्थम् उच्चैस् त्वं गुणः. इतरार्थं तु वचनं भविष्यति, इतराणि यानि [१३१]{*२/१५४*} यजूंषि न परसंबोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते.

NOTES:

  • {२/१५२: E२,४,५,६: यजूंषि}*
  • {२/१५३: E२,४,५,६: निशब्दः}*
  • {२/१५४: E२: २,४३०; E४: २,५१७; E५: २,३८०; E६: १,८९}*


____________________________________________


गुणार्थो व्यपदेशः // MS_२,१.४३ //

अथ यद् उक्तं व्यपदेश इति, स चैकत्वे ऽपि गुणतो भवति, यथेतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति. एवम् उच्चैस्त्वेन गुणेन तान्य् एव यजूंषि व्यपदिश्यन्ते, निगदा इति.


____________________________________________


सर्वेषाम् इति चेत् // MS_२,१.४४ //

यदि य उच्चैर् गद्यते स निगदः, ऋग् अपि निगदः प्राप्नोति.


____________________________________________


न, ऋग्व्यपदेशात् // MS_२,१.४५ //

न ऋचो निगदा{*२/१५५*} व्यपदिश्यन्ते, अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपदेशा भवन्ति. उच्यते, व्यपदेशो लिङ्गम्, प्राप्तिर् उच्यताम् इति. अपादबद्धे गदतिर् वर्तते, अपादबद्धो हि गद्य इत्य् उच्यते.

NOTES:

  • {२/१५५: E२,४: निगदा इति}*


____________________________________________


अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् // MS_२,१.४६ //

अथ प्रश्लिष्टपठितेषु यजुःषु कथम् अवगम्येत इयद् एकं यजुर् इति? यावता पदसमूहेनेज्यते, तावान् पदसमूहः एकं यजुः. कियता चेज्यते? यावता क्रियाया उपकारः प्रकाश्यते, तावद् वक्तव्यत्वाद् वाक्यम् इत्य् उच्यते. तेनाभिधीयते - [१३२]{*२/१५६*} अर्थैकत्वाद् एकं वाक्यम् इति, एतस्माच् चेत् कारणाद् एकवाक्यता भवति. तस्माद् एकार्थः पदसमूहो वाक्यम्, यदि च विभज्यमानं साकाङ्क्षं पदं भवति. किम् उदाहरणम्? देवस्य त्वा सवितुः प्रसव इति{*२/१५७*}. ननु पदं पदम् अत्रैकार्थम्. सत्यम्, न तु तद्विभागे साकाङ्क्षं. न तर्ह्य् अर्थैकत्वम् उपपद्यते. बहुत्वात् पदार्थानाम्, पदसमुदायस्य च पृथगर्थो नास्तीत्य् उक्तम्. भेदः संसर्गो वा वाक्यार्थ इति यद्य् उच्यते, तथाप्य् एकार्थता न स्यात्, बहुपदे भेदानां संसर्गाणां च बहुत्वात्. एकप्रयोजनत्वाद् उपपन्नम्, यथा तावद् देवस्य त्वेति निर्वापप्रकाशनम्, तस्य विशिष्टस्य वाचक एतावान् पदसमूहः, तत् वाक्यम्. नन्व् अत्र देवस्य त्वा सवितुः प्रसवे निर्वपामीत्य् एकं वाक्यम्, अश्विनोर् बाहुभ्यां निर्वपामीत्य् अपरम्, एवं बहूनि वाक्यानि. यदि निर्वपामीत्य् अनुषङ्गः, ततो बहूनि वाक्यानि, न त्व् एवम् अनुषङ्गो भवति, यदि गुणभूतो निर्वपामीति, तदा प्रतिप्रधानं भिद्येत. न च निर्वापो देवस्य त्वेत्येवमादीनाम् अर्थेनोच्यते, साधनप्राधान्ये ह्य् अदृष्टार्थता वचस्य स्यात्. निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्, तत् सर्वैर् विशेषणैर् विशिष्टम् उच्यते. तस्माद् अविरोधः. यथा च पदं पदेन विशेष्यते तथोक्तं तद्भूतानाम् इति{*२/१५८*}. तस्माद् एकं वाक्यम्.
अथ किं अर्थम् उभयं सूत्रितम्, अर्थैकत्वाद् इति च विभागे साकाङ्क्षत्वाद्{*२/१५९*} इति च, उच्यते, भवति किंचिद् एकार्थम्, न तु विभागे साकाङ्क्षम्, यथा भगो वां विभजतु, अर्यमा वां विभजत्व् इत्य् एकार्थाः सर्वे विभागम् अभिदधति. ननु भगविशिष्टाद् विभागाद् अर्यम् अविशिष्टो ऽन्यो विभागः. नेत्य् उच्यते, [१३३]{*२/१६०*} विभागसामान्येनास्य प्रयोजनम्, न विशेषेण, सामान्ये हि दृष्टो ऽर्थो भवति, न विशेषे, विभागे तु न साकाङ्क्षम्. तस्माद् भिन्नम् इदं वाक्यं विभागे विकल्प्यते. तथा स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं{*२/१६१*} कल्ययामि{*२/१६२*}. तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान इति{*२/१६३*} विभागे साकाङ्क्षम्, द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनं च. तस्माद् भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं{*२/१६४*} पुरोडाशप्रतिष्ठापने. तस्मात् सम्यक् सूत्रितम्, न सूत्रोपालंभो भवति.

NOTES:

  • {२/१५६: E२: २,४३५; E४: २,५२२; E५: ३,३८३; E६: १,९०}*
  • {२/१५७: Tऐत्.S. १.१.४.२}*
  • {२/१५८: Vग्ल्. MS १.१.२५}*
  • {२/१५९: Mइत् E५,६; E२,४: साकाङ्क्षम्}*
  • {२/१६०: E२: २,४३८; E४: २,५२२; E५: २,३८७; E६: १,९१}*
  • {२/१६१: E२,४: सुशेवं, E६: सुषेवम्}*
  • {२/१६२: E२,४,५,६: कल्पयामि}*
  • {२/१६३: Tऐत्.Bर्. ३.७.५.२-३, Mआन्ŚS}*
  • {२/१६४: E२: उत्तरे}*


____________________________________________


समेषु वाक्यभेदः स्यात् // MS_२,१.४७ //

ईषे त्वा, ऊर्जे त्वेति{*२/१६५*}, तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इति{*२/१६६*}. अत्र सन्देहः, किम् एवमादिषु भिन्नं वाक्यम् उतैकम् इति? एकम् इति ब्रूमः, ईषे त्वेत्य् एवम् उक्ते न किंचिद् दृष्टं प्रयोजनम्, तथा - ऊर्जे त्वेत्य् अपि च, वचनसामर्थ्याद् अदृष्टम्, तद् उभाभ्याम् एकं कल्पयितुं न्याय्यम्, एवम् अल्यीयस्य् अदृष्टानुमानकल्पना भविष्यति. तस्माद् एकं वाक्यम्.
एवं प्राप्ते ब्रूमः - समेषु वाक्यभेदः स्यात्, समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते, ईषे त्वेत्य् अनेनैको ऽर्थः क्रियते, ऊर्जे त्वेत्य् अनेनापरः. ननु इदानीम् एवोक्तं नात्र दृष्टो ऽर्थ इति. यद्य् अपि प्रत्यक्षादिना प्रमाणेन नोपलभ्यते, श्रुत्या तु गम्यते, ईषे त्वेति छिनति, ऊर्जे त्वेत्य् अनुमार्ष्टीति{*२/१६७*}. तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इत्य् आयुःकॢप्तेर् अन्या प्राणकॢप्तिः. ननु सामान्यमात्रम् इदं तन् न विशेषणभेदाद् भेदम् अर्हतीति, यथा - अग्नये जुष्टं निर्वपामीति [१३४]{*२/१६८*} निर्वाप एकस् तस्य विशेषाः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पुष्णो{*२/१६९*} हस्ताभ्याम् इति, न तेषां भेदान् निर्वापस्य भेद इष्यते, एवम् इहापि कॢप्तिर् नामैको ऽर्थः, नासाव् आयुरादिभिर् विशेषैर् भिन्नो भविष्यतीति. उच्यते - इह कॢप्तीर् वाचयतीति बह्वः{*२/१७०*} कॢप्तयः श्रूयन्ते, ताश् च वक्तव्याः, तत्रैकाम् आयुःकॢप्तिम् आयुःयज्ञेन कल्पताम् इत्य् एष मन्त्रः शक्नोति वदितुम्, प्राणो यज्ञेन कल्पताम् इत्य् अयम् अपि प्राणकॢप्तिम् अपराम्, एवं तु सर्वे कॢप्तिविशेषवचनाः, तच् च दृष्टं प्रयोजनम्. तस्माद् अनेकार्थत्वात् तत्रापि वाक्यभेद इति. ननु सामान्यवचनाद् एकत्वं यथा विभागे. नैतद् एवम्, विभागे दृष्टार्थं सामान्यम् इह न. अपि च कॢप्तीर् वाचयतीति विहितम्, आयुःयज्ञेन कल्पताम् इति चायुःकॢप्त्यभिधानम् अभिनिवर्त्यते प्रत्यक्षम्. प्राणो यज्ञेन कल्पताम् इति च प्राणकॢप्तेः. तस्माद् वाक्यभेदः.

NOTES:

  • {२/१६५: Tऐत्.S. १.१.३, Vआज्.S. १.१}*
  • {२/१६६: Tऐत्.S. १.७.९.१}*
  • {२/१६७: Vग्ल्. ŚPBर्. १.१.६.६, १.७.१.२, ४.३.१.७}*
  • {२/१६८: E२: २,४४१; E४: २,५४०; E५: २,३९०; E६: १,९१}*
  • {२/१६९: E२,४,६: पूष्णो}*
  • {२/१७०: E२,४,५,६: बह्व्यः}*


____________________________________________


अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वत् // MS_२,१.४८ //

या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा, उग्रं वचो अपावधीत् त्वेषं वचो अपावधीत् स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य्{*२/१७१*} अत्र सन्देहः, तनूर्वर्षिष्ठेति किं सर्वेष्व् अनुषक्तव्यम्, आहोस्विल् लौकिको वाक्यशेषः कर्तव्य इति. किं प्राप्तम्? या ते अग्ने रजाशयेत्य् एतस्य तनूर्-वर्षिष्ठेति न वाक्यशेषः, न ह्य् अयम् अस्मात् परः प्रयुज्यते. एवं प्राप्ते ब्रूमः - अनुषङ्गो वाक्यसमाप्तिः स्यात् तनूर्वर्षिष्ठेति, यथैव ह्य् अयं या ते अग्ने ऽयाशयेत्य् एतस्यानन्तरम्, एवं या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य् एतयोर् अपि. हराशयेत्य् एतस्य व्यवहित इति चेत्. तन् न, समुदायस्याव्यवधानात्, अव्यवहितो रजाशयेति समुदायः [१३५]{*२/१७२*} समुदायेन च वाक्यशेषस्य संबन्धाभावात् समुदायिभ्यां संबन्धः, समुदायिसंबन्धे च न गम्यते विशेषः. तस्मात् सर्वत्रानुषङ्गः.
अपि च साकाङ्क्षस्य सन्निधौ परस् तात्पुरस्ताद् वा परिपूर्णसमर्थः श्रूयमाणो वाक्यशेषो भवति. कियांस् तु कालः सन्निधिर् इति? उच्यते - यावति शक्नोत्य् उभाव् अप्य् अपेक्षितुम्. कश् चासौ? आनन्तर्यं संबन्धिपदव्यवायो वा, तावति हि शक्नोत्य् उभाव् अप्य् अपेक्षितुम्, संबन्धिपदव्यवाये हि संबन्धाद् एव पूर्वसंस्कारो नापैति. यत्राप्य् अपरेण साकाङ्क्षेन व्यवायस् तत्राप्य् अस्ति संबन्धः, द्वयोर् अपि हि कार्यं वक्तव्यम् इति, परः पूर्वम् अपेक्षते, अनपेक्षमाने ऽन्यतरः प्रमादपाठः स्यात्, शक्यते चासाव् अपेक्षितुम्, तस्माद् यथैवायम् एकस्य सन्निधाव् एवम् अपरस्य, द्वयोर् अप्य् असंबद्धैः पदैर् अव्यवहितत्वात्, द्वयोर् अप्य् आकाङ्क्षतोर्{*२/१७३*} एतावच् च वाक्यशेषसंबन्धे कारणम्, नानन्तर्यम्, अव्यवधाने विच्छेदे ऽपि भवति संबन्धः. तस्माद् अनुषङ्गः.
अथेह कथं भवितव्यम्? यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते, यथा चित्पतिस् त्वा पुनातु, वाक्य्पतिस् त्वा पुनातु, देवस्य त्वा{*२/१७४*} सविता पुनात्व् अछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिर् इति{*२/१७५*}, अत्र हि पुनात्व् अन्तानि परिपूर्णानि न किंचिद् आकाङ्क्षन्ति. नन्व् अछिद्रेणेत्य् एतद् आकाङ्क्षिष्यति{*२/१७६*}. सत्यम् आकाङ्क्षति, आकाङ्क्षद् अप्य् एतद् एकम् आकाङ्क्षेत्, एकेनैवैतन्{*२/१७७*} निराकाङ्क्षं संपद्यत इति, एकेन हि निराकाङ्क्षीकृतो नेतराव् आकाङ्क्षिष्यति, अन्-अर्थकत्वाद् आकाङ्क्षति, एकेन च संबद्धो नानर्थको भवति. तस्मान् नेतराव् आकाङ्क्षतीति, इतराव् अपि परिपूर्णत्वान् न तम् आकाङ्क्षतः. नन्व् एतस्य वाक्यशेषस्यैकम् अप्य् आकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते, केन वा नेति. तेनानवगम्यमाने विशेषे सर्वैः सह संभन्त्स्यते. आह, नैतद् एवम्, येनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे तेन सह संभन्त्स्यत इति गम्यते विशेषः, तस्मात् तेनानन्तरेण सह संभ[१३६]{*२/१७८*}न्त्स्यत इति नास्ति सर्वत्रानुषङ्ग इति. आह - नैतद् एवम्, पुनातुशब्देनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे, पुनातुशब्दस्यापि चित्पतिस् त्वेत्येवमादिभिः, एकश् चासौ पुनातुशब्दः पुनः पुनर् उच्चरितः, तेनावगच्छामः, यत्र पुनातुशब्दः प्रयुक्तः, तत्र तेनैकवाक्यत्वाद् अछिद्रेणेत्य् अयम् अपि प्रयोक्तव्यः, तथा च सति चित्पतिस् त्वेत्येवमादयो विना पुनातुशब्देन, साकाङ्क्षाः, ते च पुनातुशब्दम् आकाङ्क्षन्ति, स च पुनातुशब्दो ऽछिद्रेणेत्य् अनेन विशिष्टः, तेन पुनातुशब्देन सानुषङ्गेण नियोगतः सर्वे निराकाङ्क्षीकर्तव्याः. तस्मात् सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिर् अनुषज्यते.

NOTES:

  • {२/१७१: Tऐत्.S. १.२.११.२}*
  • {२/१७२: E२: २,४४६; E४: २,५५१; E५: २,३९४; E६: १,९२}*
  • {२/१७३: E२,४: आकाङ्क्षावत्त्वात्}*
  • {२/१७४: E२,४: देवस् त्वा}*
  • {२/१७५: Tऐत्.S. १.२.१.२}*
  • {२/१७६: E२: आङ्क्षति, E५: आकाङ्क्षति}*
  • {२/१७७: E२,४,६: एकेनैव तन्निराकाङ्क्षं}*
  • {२/१७८: E२: २,४५१; E४: २,५५२; E५: २,३९६; E६: १,९३}*


____________________________________________


व्यवयान् नानुषज्येत // MS_२,१.४९ //

सं ते वार्युर्{*२/१७९*} वातेन गच्छताम्, सं जयत्रैर् अङ्गानि{*२/१८०*}, सं यज्ञपतिर् आशिषा{*२/१८१*} इति. वार्युर्{*२/१८२*} वातेन गच्छताम् इत्य् एष सं यजत्रैर् अङ्गानीति बहुवचनान्तन व्यवहितत्वात् संयज्ञपतिर् आशिषेत्य् अत्र नानुषज्यत{*२/१८३*}, एकेन साकाङ्क्षेण व्यवेतो{*२/१८४*} गच्छताम् इति शेषः, ततो बहुवचनान्तेन सं यजत्रैर् अङ्गानीत्य् एतेन संबन्धम् अनुपेत्य व्यवेतत्वात् परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते. तस्माद् बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति.

[१३७]{*२/१८५*}

NOTES:

  • {२/१७९: E२,४,६: वायुर्}*
  • {२/१८०: E२,४,६: यजत्रैर् अङ्गानि}*
  • {२/१८१: Tऐत्.S. १.३.८.१}*
  • {२/१८२: E१,५; E२,४,६: वायुर्}*
  • {२/१८३: E२: नानुषञ्जते, E४: नानुषज्जते, E५: नानुषज्यते, E६: नानुषज्ज्यते}*
  • {२/१८४: E२,४,६: साकाङ्क्षेणाव्यवेतो}*
  • {२/१८५: E२: ३,१; E४: ३,१; E५: २,४०१; E६: १,९४}*


____________________________________________


शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् // MS_२,२.१ //

अस्ति ज्योतिष्टोमस् तत्र श्रूयते - सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति{*२/१८६*}; यजति - ददाति - जुहोतयस् ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः, साधकाः संहत्यापि साधयन्तो दृश्यन्ते, वियुत्यापि. संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास् तु वियुत्यापि, एकैकस्मिन् हि शक्यते शिक्यम् अवलम्बयितुम्. अतो यजति, ददाति, जुहोतव्यः संहत्य साधयेयुर् वियुत्य वेति जायते संशयः.
किं तावत् प्राप्तम्, संहत्येति. कुतः? अदृष्टार्थानाम् उपकारकल्पनाल्पीयसी न्याय्येति. कथम्?

अदृष्टो यो ऽश्रुतो वार्थः, स नास्तीत्य् अवगम्यते/
तस्मिन्न् असति दृष्टश् चेत् श्रुतो वा न विरुध्यते//

विरुध्यमाने कल्प्यः स्याज् जायते तेन सो ऽर्थवान्/
विशेषश् चेन् न गम्येत, ततो नैको ऽपि कल्प्यते//

गम्यते च विशेषः, बहुभ्य एकम् अपूर्वम् इति. तस्मात् समुदायश् चिकीर्षितः, ततो ह्य् अदृष्टे कल्प्यमाने, अवयवानां समुदायं प्रत्य् अर्थवत्त्वाद् एकम् अपूर्वं समुदायात् कल्पितं भविष्यति. न च, अशब्दः समुदायः, अवयवशब्दैर् एव समुदायस्योक्तत्वात्. तस्मात् समुदायश् चिकीर्षितः. अथ वा यजेतेत्य् एतस्य पूर्वो भागो [१३८]{*२/१८७*} यजत्य् अर्थं ब्रवीति, उत्तरस् तम् एव{*२/१८८*} भावयेद् इत्य् अनुवदति, एवं जुहोतीति पूर्वो भागो जुहोत्य् अर्थम्, उत्तरस् तम् एवानुवदति. तेनैकस्यां भावनायां त्रयो यजत्य् आदय उपाया विधीयन्ते श्रुत्या. तस्माद् एतैर् यागदानहोमैर् विशिष्टापूर्वस्य भावना प्रतीयते, अत उच्यते - संहत्यैकम् अपूर्वं साधयन्तीति. यद् वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसम्बन्धार्थम्, तस्माद् एकम् अपूर्वम् इति प्राप्तम्.
एवं प्राप्ते ब्रूमः - प्रतिशब्दम् अपूर्वभेद इति, शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्, यजेतेत्य् अनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा, शब्दान्तरत्वात्. प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्यावयवस्य, यजेत - इति सन्निहितयोर् अपि वाक्येन दानहोमयोः, श्रुत्या यागस्यैव सत्तासम्बन्धो गम्यते, न दानहोमयोः. श्रुतिश् च वाक्याद् बलीयसी. तस्मान् न समुदायः शब्दः, कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत, शब्दान्तरं च यजतेर् ददातिः. तत्र यद्य् अपि परो भागो भावनावचनः सर्वेषु समानः, तथाप्य् एकैकस्य पूर्वो ऽवयवो ऽन्यः, अन्यश् च तेन समुदायः शब्दान्तरम् अन्यस्मात् समुदायात्, तत्रार्थान्तरं व्यक्तम्, दद्याद् इति दानेन साधयेद् इति केवलम् एव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायाव् अपेक्षते. तथा जुहोतीति होमसाधनां भावनाम् आह, न दानयागाव् अपेक्षते. तत्रैतावच् छब्देनावगतम्, दानेन केवलेन सिध्यतीति जुहोतीत्य् अपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानम् निवर्तते. ददाति तर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वानुबन्धम् अपेक्षते. तस्माद् भिन्नानि वाक्यनि, प्रतिशब्दम् अपूर्वभेदः [१३९]{*२/१८९*} इति. न च दानस्य यजति जुहोतिर् वानुवादो यागहोमयोर् अविवक्षाप्रसङ्गात्. न च दानम् इतरयोर् अनुवादः, परस्वत्वार्थत्वाद् ददातेः, इतरयोश् च त्यागार्थत्वात्. प्रयोजनं पूर्वपक्षे समुदायाद् अपूर्वम्, सिद्धान्ते तु यागस्य फलवत्त्वाद् इतरयोर् गुणभावः.

NOTES:

  • {२/१८६: ŚPBर् ४.३.४.२१}*
  • {२/१८७: E२: ३,३; E४: ३,१; E५: २,४०५; E६: १,९४}*
  • {२/१८८: E२,५,६ ओम्. तम् एव}*
  • {२/१८९: E२: ३,८; E४: ३,२; E५: २,४१०; E६: १,९५}*


____________________________________________


एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्यात् // MS_२,२.२ //

समिधो यजति, तनूनपातं यजतीत्येवमादिः{*२/१९०*} पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः किम् एकम् अपूर्वं चोदयति, किं प्रत्यभ्यासम् अपूर्वभेद इति. शब्दान्तरे कर्मभेद उक्तः, इह स एव शब्दः पुनः पुनर् उच्चार्यते. तस्माद् एकम् एवात्रापूर्वम्. नन्व् अपूर्वान्तरम् अविदधद् अनर्थको भवति. सत्यम् एवाप्रयोजनो भवति, बहुकृत्वो ऽपि चोच्चार्यमाणो नान्यार्थो भवति, यत् प्रथमे उच्चारणे{*२/१९१*} गम्यते, शततमे ऽपि{*२/१९२*} तद् एव गम्यते. तस्मात् पञ्चकृत्वो ऽभ्यस्तो यजतिशब्द एकम् अपूर्वं चोदयति. न चाभ्यासो ऽनर्थको भविष्यति, तनूनपादादीर् देवता विधास्यति, तस्माद् एकम् अपूर्वम्.
एवं प्राप्ते ब्रूमः - एकस्यैवं पुनःश्रुतिः स्यात्, कर्मभेदं कुर्याद् इत्य् अर्थः. तावत्य् एव विधीयमाने ऽसति कस्मिंश्चिद् विशेषे पुनःश्रुतिर् अनर्थका भवेत्. ननूक्तं न शक्नोत्य् अर्थान्तरं विधातुम् इति. उच्यते - समिधो यजतीत्य् अपि प्रथमो ऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव. तत्र देवता न शक्या विधातुम्, श्रुतिप्राप्ता हि तत्र देवता, इयं वाक्यात् प्रकरणाद् वा, तयोर् विकल्पो न न्याय्यः, स एष देवतायागसंबन्धो [१४०]{*२/१९३*} विधीयमानो ऽक्रियमाणे यागे न शक्यः कर्तुम् इत्य् अनर्थकः स्यात्. क्रियमाणे तु शक्यते. तस्माद् अभ्यसितव्यो यागः, प्रत्यभ्यासं चादृष्टभेद{*२/१९४*} इति, न च यत् समित्संबन्धेन क्रियते, तत् तनूनपात्संबन्धेन, भिन्नत्वात् तयोः, अतो न विकल्पः. प्रयोजनं{*२/१९५*} पूर्वपक्षे सकृत् प्रयोग इति, सिद्धान्ते पुनः पुनः प्रयोग इति.

NOTES:

  • {२/१९०: Tऐत्.S. २.६.१.१-२}*
  • {२/१९१: E२,४ (व्.ल्.): यत् प्रथमं उच्चार्यमाणे}*
  • {२/१९२: E२,४ (व्.ल्.): शतकृत्वो ऽपि}*
  • {२/१९३: E२: ३,१५; E४: ३,२०; E५: २,४१५; E६: १,९६}*
  • {२/१९४: E२,४ (व्.ल्.): वापूर्व}*
  • {२/१९५: E२,४ (व्.ल्.): पक्षोक्तं}*


____________________________________________


प्रकरणं तु पौर्णमास्यां रूपावचनात् // MS_२,२.३ //

एवं हि समामनन्ति - यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति{*२/१९६*}; ताव् अब्रूताम् अग्नीषोमाव् आज्यस्यैव ताव् उपांशु{*२/१९७*} पौर्णमास्यां यजन्न् इति; ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालं पौर्णमासे प्रायच्छत्{*२/१९८*}; ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयो ऽमावास्-यायाम् इति{*२/१९९*}. तथाघारम् आघारयति{*२/२००*}; आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति, समिष्टयजुर् जुहोति{*२/२०१*}. तथा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इति{*२/२०२*}. तत्र संदेहः - सर्वाण्य् एतानि समप्रधानानि, उताग्नेयादीनि पयोन्तानि प्रधानानि, आघारादीन्य् आरादुपकारकाण्य् अङ्गानि? तथा, य एवं विद्वान् इत्य् एवं संयुक्तौ प्रकृतानां कर्मणाम् अनुवदितारौ, अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इत्य् अपूर्वयोः कर्मणोर् विधातारौ, तत्रेतरे गुणविधय इति. किं{*२/२०३*} प्राप्तम् - शब्दान्तर-त्वाद् अभ्यासाच् च समप्रधानानीति प्राप्ते ब्रूमः{*२/२०४*} - प्रकरणं तु पौर्णमास्याम्, प्रकृतानाम् आग्नेयादीनाम् अनुवदितारौ पौर्णमास्यमावास्यासंयुक्तौ. कुतः? रूपावचनात्, य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा [१४१]{*२/२०५*} उच्यन्ते, यः पौर्णमासीसंज्ञकः स विधीयते, न चैतद् एवम् अवगच्छामः, कीदृशम् एवंसंज्ञकस्य यागस्य रूपम् इति, ते न{*२/२०६*} किंचित् प्रतिपद्येमहि. अतो ब्रूमः - यद्य् अपूर्वस्य विधाताराव् अनर्थकाव् इति. अथ नु प्रकृतानाम् अनुवदितारौ, ततः सन्निहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्, तत्रार्थवत्ता वचनस्य. कथं पुनर् एकवचनान्तो बहूनां वाचको भविष्यतीति यद्य् उच्यते. समुदायशब्दतयावकल्पिष्यते, रूपवन्तो हि पूर्वप्रकृता यागाः, तेषां च प्रचयशिष्टः समुदायो ऽप्य् अस्ति तदपेक्षो ऽयम् अरूपशब्दः, तस्माद् एकवचनान्तता न दोषः, भवति हि बहूनाम् एकवचनान्तः शब्दः समुदायापेक्षः, यथा - यूथं वनं कुलं परिषद् इति. यदाग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपौर्णमासशब्देनैत एवाभिधीयन्ते. तत एषां फलसंबन्धः, फलवत् सन्निधेस् त्व् आघारादीन्य् आरादुपकारकाणीति.

NOTES:

  • {२/१९६: Tऐत्.S. २.६.३.३}*
  • {२/१९७: E१,६; E२,५: नाव् उपांशु; E४: नाव् उवांशु}*
  • {२/१९८: Vग्ल्. ŚPBर् १.६.२.१४}*
  • {२/१९९: Tऐत्.S. २.५.४.१}*
  • {२/२००: Tऐत्.S. २.५.११.६}*
  • {२/२०१: ŚPBर् १.९.२.२५}*
  • {२/२०२: Tऐत्.S. १.६.९.१-२}*
  • {२/२०३: E२,४ (व्.ल्.): किं तावत्}*
  • {२/२०४: E२,४ (व्.ल्.): उच्यते}*
  • {२/२०५: E२: ३,२३; E४: ३,३७; E५: २,४२१; E६: १,९६}*
  • {२/२०६: E२,४: तेन न; E६: तेन}*


____________________________________________


विशेषदर्शनाच् च सर्वेषां{*२/२०७*} समेषु ह्य् अप्रवृत्तिः स्यात् // MS_२,२.४ //

यदि च सर्वाणि समप्रधानान्य् अभविष्यन्, न विकृतौ प्रयाजा दृष्टन्ताम् दृश्यन्ते तु - प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*२/२०८*}, असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते{*२/२०९*}. अतो न सर्वाणि समप्रधानानि.

NOTES:

  • {२/२०७: E२,४ (व्.ल्.): पूर्वेषां}*
  • {२/२०८: Tऐत्.S. २.३.२.३}*
  • {२/२०९: E२,४: नोपपद्येत}*


____________________________________________


गुणस् तु श्रुतिसंयोगात् // MS_२,२.५ //

नैतद् अस्ति, पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाव् इति, किं त्व् अपूर्वयोः कर्मणोर् विधातारौ, तथा न लक्षणशब्दो [१४२]{*२/२१०*} भविष्यति. ननु रूपं नास्ति. वाक्यान्तरेण रूपम् अवगमिष्यामः. पौर्णमास्याम् आग्नेयो ऽष्टाकपालो भवतीति यद् एतत् पौर्णमासीनाम् कर्म, तस्यैतद् रूपम्, अग्निर् देवता, पुरोङाशो द्रव्यम् इति. अत आग्नेयादिभिर् गुणो विधीयत इति.

NOTES:

  • {२/२१०: E२: ३,३२; E४: ३,७०; E५: २,४२५; E६: १,९७}*


____________________________________________


चोदना वा गुणानां युगपच् छास्त्राच् चोदिते हि तदर्थत्वात् तस्य तस्योपदिश्येत // MS_२,२.६ //

कर्मचोदना वाग्नेयादयः स्युः. कुतः? गुणानां युगपच् छासनात्, एकेनैव वाक्येनात्रानेको गुणो विधातुम् इष्यते भवता, न च, शब्दान्तरेण चोदिते कर्मण्य् अनेको गुणः परस्परसंबन्धे चासति शक्यते विधातुम्. कथम्? यदि तावत् पौर्णमास्याम् अष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदायम् अर्थो ऽष्टाकपालः सत् तयाभिसंबध्यत इति, कस् तर्ह्य् अष्टाकपालः पौर्णमास्याभिसंबन्ध्यत इति? तत्र तदा भवतिर् वर्तते, तदानीम् आग्नेय इत्य् अयम् अस्यान्तिकाद् अप्य् उपनिपतितो भवति संबन्धाभावान् नानेन संबन्धम् अर्हति, अष्टाकपाल आग्नेयो भवतीति. अथाग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते. तदाग्नेयपुरोङाशयोर् असंबन्ध एव स्यात्. अथ पौर्णमास्याम् अष्टाकपालस्याग्नेयता विधीयते. वक्तव्यम्{*२/२११*}, केन तस्याम् अष्टाकपालो विहित इति. अथ तस्याम् आग्नेयस्याष्टाकपालता. तथाप्य् एष दोषः{*२/२१२*}. अथ पौर्णमासीत्य् उभाभ्यां संबध्येत.
परस्परेण द्रव्यदेवतयोर् असंबन्ध एव{*२/२१३*} स्यात्. अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयाताम् इत्य् उच्यते. आग्नेयो ऽष्टाकपालो यः, स पौर्णमास्यां भवतीति, तस्याप्रसिद्धत्वाद् एतद् अप्य् अयुक्तम्. अथ केनचिद् अग्नये सङ्कल्पितः पौर्णमास्यां विधीयते. तथापि देवताया अविधानाद् रूपाभाव एव. अथाग्निर् देवता भविष्यतीति कश्चिद् ब्रूयात्. स [१४३]{*२/२१४*} वक्तव्यः - मिथश् चानर्थसंबन्ध इति, न ह्य् आग्नेयशब्दो ऽनुवादो विधिश् च भवतीति. कल्पयिष्यामो देवताम् इति चेत्. न, असति विधाने देवताया अभावात्. संबन्धिशब्दो ऽयं देवतेति स एवाग्निर् अष्टाकपालस्य देवता, नाज्यस्य. तस्माद् अवश्यम् आग्नेयाष्टाकपालसंबन्धो विधातव्यः, स एष यागो भवतीति, तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते, न द्रव्यं देवता वा. न च यागस्य यागान्तरं रूपं भवति. अतो रूपावचनात् पौर्णमास्यम् आवास्यासंयुक्तौ नापूर्वयोः कर्मणोर् विधातारौ. यत् तूक्तम् - पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान् यागाननुवदितुं शक्नुतो नाञ्जस्येनेति. नैष दोषः, यदाञ्जस्येन शब्दार्थो नावकल्पते, तदा लक्षणयापि कल्प्यमानः साधुर् भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः. लक्षणापि हि लौकिक्येवेति.

NOTES:

  • {२/२११: E२,४ (व्.ल्.): तत्र वक्तव्यम्}*
  • {२/२१२: E२,४ (व्.ल्.): तथापि स एव दोषः}*
  • {२/२१३: E२,४ (व्.ल्.): ओम्. एव}*
  • {२/२१४: E२: ३,३६; E४: ३,७२; E५: २,४२९; E६: १,९८}*


____________________________________________


व्यपदेशश् च तद्वत् // MS_२,२.७ //

उग्राणि ह वैतानि हवींष्य् अमावास्यायां संभ्रियन्ते, आग्नेयं प्रथमम् ऐन्द्र उत्तर इति सम्-उच्चयं दर्शयति, आग्नेयादीनां गुणत्वे विकल्पः स्यात्. तत्राग्नेयं प्रथमम्, ऐन्द्र उत्तरे द्व इति व्यवदेशो नावकल्पेत, विकल्पे संभारपौर्वापर्यानुपपत्तिर् इति.


____________________________________________


लिङ्गदर्शनाच् च // MS_२,२.८ //
लिङ्गं च दृश्यते - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति.

[१४४]{*२/२१५*}

NOTES:

  • {२/२१५: E२: ३,३८; E४: ३,८५; E५: २,४३५; E६: १,९९}*


____________________________________________


पौऋणमासीवद् उपांशुयाजः स्यात् // MS_२,२.९ //

जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशाव् उपांशुयाजम् अन्तरा यजतीति{*२/२१६*}, विष्णुर् उपांशु यष्टव्यो ऽजामित्वाय, प्रजापतिर् उपांशु यष्टव्यो ऽजामित्वाय, अग्नीषोमाव् उपांशु यष्टव्याव् अजामित्वाय इति. तत्र सन्देहः - उपांशुयाजमन्तरा यजतीति किं विष्ण्वादिगुणकानां प्रकृतानां यागानां समुद्-आयस्य वाचकः, अथ वापूर्वस्य यागस्येति. तत उच्यते - पौर्णमासीवद् उपांशुयाजो भवितुम् अर्हति. कुतः - नामसंबन्धात्, नामसंबद्धो हि विशिष्टो यागः श्रूयते, उपांशुयाजसंज्ञकः, न च द्रव्यदेवते रूपम्, प्रकृताश् चोपांशुगुणका यागा विद्यन्ते. तस्मात् समुदायशब्द इति. ननूपांशुगुणकं यागान्तरम् उपांशुत्वेन रूपेण रूपवद् विधीयते. न एवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्, उपांशुयाग इति हि तस्य वक्ता, चजोः कु घिण्ण्यतोर्{*२/२१७*} इति{*२/२१८*} कुत्वेन भवितव्यम्, अव्युत्पन्नः पुनर् उपांशुयाजशब्दः. तस्मान् न रूपवद् यागान्तरम्. अथापि नामसंयुक्तं यजतिसामान्यम् एव, तथाप्य् अनुपदिष्टदेवताद्रव्यरूपं न यागान्तरं प्रतिपद्येमहि. नन्व् एवं सति प्रकृतानाम् अप्य् अवाचकः प्राप्नोति. मा भूद् उपांशुयाजशब्दः, यजतिशब्दो भविष्यति, तथा सत्य् उपांशुयाजशब्दे ऽप्य् अनुवादत्वाद् अनाञ्जस्ये ऽपि न दोषः.

[१४५]{*२/२१९*}

NOTES:

  • {२/२१६: Vग्ल्. Tऐत्.S.२.६.६.४}*
  • {२/२१७: E५: कुघिष्णतोः}*
  • {२/२१८: Pआण्. ७.३.५२}*
  • {२/२१९: E२: ३,४०; E४: ३,९०; E५: २,४३९; E६: १,९९}*


____________________________________________


चोदना वाप्रकृतत्वात् // MS_२,२.१० //

कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति. कुतः? प्रकृतानां यागानाम् अभावात्, न चेत् प्रकृता विद्यन्त{*२/२२०*}, कस्य समुदायं वक्ष्यति? नन्व् इदानीम् एवोक्तं विष्ण्वादिगुणकाः प्रकृता यागा विद्यन्त इति. न विद्यन्ते, न हि, ते विधयो विष्णुर् उपांशु यष्टव्य इत्येवमादयः. अर्थवादा हि ते. कथम्? अस्मिन् वाक्ये विध्यन्तरस्य भावात्, उपांशुयाजम् अन्तरा यजतीति एतद् एतस्मिन् वाक्ये विधी-यते. यदीमे ऽपि विधीयेरन्, भिद्येत{*२/२२१*} तर्हि वाक्यम्. अपि च - यागस्य विष्ण्वादिनां च संबन्धो ऽत्र गम्यते वाक्ये, न च यागस्य विधानम्. ननु च, उपांशुयाजम् अन्तरा यजतीत्य् अत्राप्य् अन्तरालसंबन्धो ऽवगम्यते. वाढम्{*२/२२२*}, स तु विधीयत उपांशुत्वादिसंबन्धः. एकं हीदं वाक्यं नानेकं विधातुम् अर्हति. कथम्? जामि वा एतद् यज्ञस्य क्रियत इत्य् एवम् उपक्रमम् एतद् वाक्यम् अजामित्वायेत्य् एवम् अन्तम्, तस्य मध्ये समाम्नातं विष्ण्वादिवाक्यं तेन संबन्ध्य-मानं न वाक्यान्तरं भवितुम् अर्हति. तस्माद् विष्णुर् उपांशु यष्टव्य इत्येवमादयो न विधयः, किं तर्ह्य् अर्थवादाः. कः पुनर् अर्थवादः? आग्नेयाग्नीषोमीययोर् निरन्तरं क्रियमाणयोर् जामितादोष उक्तः, तं भिषजितुम्, उपांशुयाजम् अन्तरा यजतीति विहितम्. कथं तेन भिषजिष्यते? तस्मिन् क्रियमाणे ज्ञायत एव, यथा विष्णुर् यष्टव्यः प्रजापतिर् अग्नीषोमौ चेति{*२/२२३*}, ततश् च व्यवधानाद् अजामितावगम्यत एव, तेनाजामितार्थवादं वक्ष्यामीति विष्ण्वादिसंबन्धो ऽनूद्यते, न त्व् अन्तरालसंबन्धस्यान्यत् प्रयोजनम् अस्त्य् अतो विधानात्. कथं विष्ण्वादयो यष्टव्या इत्य् एतद् अवगम्यते? यष्टव्यान् अयष्टव्यान् वा विष्ण्वादीन् उपांशुयाजाभिष्टवाय सङ्कीर्तयतीति गम्यते. [१४६]{*२/२२४*} तत्र केचित् तावद् आहुः - प्राप्ता एवेति. कुतः? शाखान्तरे विधानाद् इति. यद्य् अप्य् अप्राप्तिः, तथाप्य् उपांशुत्वसामान्यात् प्रजापतिर् देवता विष्णुश् चेत्य् अनुवादाव् एव, उपांशुधर्माणौ हि विष्णुप्रजापती, तस्माद् यत्किञ्चित् प्राजापत्यं यज्ञे क्रियते, तद् उपांश्व् एव क्रियत इत्येवमादिसङ्कीर्तनान् मन्त्रसमाम्नानाच् च विष्णुम् अप्राप्तम् अपि प्राप्तम् इव वदेत्. अग्निषोमयोस् तु विधायकम् उदाह्रियते - एताव् अब्रूयाताम्{*२/२२५*} अग्नीषोमाव् वाज्यस्यैव ताव् उपांशु पौर्णमास्यां यजन् इति, तस्माद् यागान्तरम्.

NOTES:

  • {२/२२०: E२,४,५,६ (रिछ्तिग्): विद्यन्ते}*
  • {२/२२१: E१,५; E२,४,६: भिद्यते}*
  • {२/२२२: E२,४,६: बाढम्}*
  • {२/२२३: E१,५,६; E२,४: वेति}*
  • {२/२२४: E२: ३,४६; E४: ३,९१; E५: २,४४५; E६: १,१००}*
  • {२/२२५: E१,६; E२,४,५: एव ताव् अब्रूताम्}*


____________________________________________


गुणोपबन्धात् // MS_२,२.११ //

यद् उच्यते, न ज्ञायते, कतमो ऽसाव् उपांशुयाजसंज्ञको याग इति, यस्यायं गुण उपबद्धः, उपांशु पौर्णमास्यां यजन् इति. तस्मान् न दोषः.


____________________________________________


प्राये वचनाच् च // MS_२,२.१२ //

प्रधानकर्मप्राये वचनम्, प्रधानकर्मताम् उपोद्बलयति, यथा, अग्र्यप्राये लिखितं दृष्ट्वा भवेद् अयम् अग्र्य इति मतिः. तस्मान् न समुदायशब्द इति.


____________________________________________


आघाराग्निहोत्रम् अरूपत्वात् // MS_२,२.१३ //

आघारम् आघारयतीति{*२/२२६*} श्रूयते, तथेमान्य् अपराणि, ऊर्ध्वम् आघारयति, सन्ततम् आघारयति, ऋजुम् आघारयतीत्येवमादि{*२/२२७*}. इदं चाग्निहोत्रं जुहोति, तथा, दध्ना जुहोति, पयसा जुहोतीत्येवमादि. तत्र सन्देहः - किम् ऊर्ध्वम् [१४७]{*२/२२८*} आघारयति, दध्ना जुहोतीत्येवमादिभिर् आघारा होमाश् च विहिताः, तेषाम् आघारम् आघारयति, अग्निहोत्रं जुहोतीत्य् एतौ समुदायानुवादौ, उतैताव् एवापूर्वयोर् आघारहोमयोर् विधाताराव् इति. किं तावत् प्राप्तम्? नापूर्वयोर् विधी इति. कुतः? अरूपत्वात्, न हि, एतयोः पूर्वेभ्यो होमाघारेभ्यो विशिष्टं रूपम् अस्ति. यतः कर्मान्तरम् अध्यवसेयम्. अतः प्रकृतत्वात्{*२/२२९*} प्रकृतानुवादौ.

NOTES:

  • {२/२२६: Tऐत्.S. २.५.११.६}*
  • {२/२२७: Tऐत्.S. २.५.११.७}*
  • {२/२२८: E२: ३,४९; E४: ३,११०; E५: २,४५०; E६: १,१०१}*
  • {२/२२९: E१,६; E२,४,५: प्रकृतानां रूपवत्त्वात्}*


____________________________________________


संज्ञोपबन्धात् // MS_२,२.१४ //

संज्ञोपबन्धश् च भवति, अग्निहोत्रं नाम होमं जुहोतीति, आघारसंज्ञकं कर्म करोतीति, संज्ञाविशिष्टावाघारहोमौ विधीयेते. न च विज्ञायते{*२/२३०*}, को ऽसाव् आघारो नाम कर्मविशेषः, कश् आग्निहोत्रसंज्ञक इति. ननु विज्ञायते, आघारणम् आघारः, हवनं होमः. यद्य् आघारणसामान्यं होमसामान्यं च विधीयेते, विज्ञातपूर्वौ तर्ह्य् आघारहोमौ, तेनानुवादौ. अथाव्युत्पन्ना उभयोर् अपि संज्ञा, तथापि नाघाराग्निहोत्रसामान्यम् उच्येत, विशेषाश्रयत्वात् संज्ञायाः. न च, स विशेषो गम्यत इत्य् अपूर्वावाघारहोमविधी नावकल्प्येते. अपि च कथं क्रिया साधनशब्देनोच्येत? ईप्सिततमं हि यत् साधनम्, तत् द्वितीयान्तेनोच्यते, क्रिया तिङन्तेन. अनुवादपक्षे क्रियाणां समुदायो ऽर्थान्तरम्, तत् ईप्सिततमं साधनं भविष्यति.

NOTES:

  • {२/२३०: E१,५; E२,४,६: विज्ञायेते}*


____________________________________________


अप्रकृतत्वाच् च // MS_२,२.१५ //

न च, प्रकृतम् अपि द्रव्यदेवतम् आघारे विद्यते. येन रूपवान् स्यात्. तस्माद् एताव् अपि समुदायशब्दाव् इति.

[१५०]{*२/२३१*}

NOTES:

  • {२/२३१: E२: ३,५२; E४: ३,१२०; E५: २,४५९; E६: १,१०१}*


____________________________________________


चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्सन्निधेर् गुणार्थेन पुनः-श्रुतिः // MS_२,२.१६ //

न चैतद् अस्ति, समुदायशब्दाव् इति, कर्मान्तरचोदने स्याताम्. कुतः? शब्दार्थस्य प्रयोगभूतत्वात्, आघारयति, जुहोतीति, होमाघारौ प्रयोक्तव्याव् इति शब्दार्थः, तेन कर्मान्तरे विधीयेत इत्य् अवगच्छामः. आघाराग्निहोत्रशब्दौ च हवनाघारणसामान्यवाचिनौ प्रज्ञातौ, अतो नाविज्ञातार्थौ. तेन रूपवन्तौ सन्तौ विधीयेते.
यद् उक्तम्, ऊर्ध्वम् आघारयति, दध्ना जुहोतीत्येवमादिभिर् विहितत्वाद् अनुवादाव् इति. नैतद् एवम्, न ह्य् एते होमाघारौ विधातुं शक्नुवन्ति. ऊर्ध्वम् आघारयति, दध्ना जुहोतीति च नैतद् उक्तं भवति, आघारः कर्तव्यः, होमः कर्तव्य इति, किं तर्हि, ऊर्ध्वताघारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति. तस्माद् अराप्तत्वान् नानुवादौ. ननु संबन्धे विहित अर्थाद् धोमाघारौ भविष्यतः. नैतद् एवम्, अस्मिन् हि सति विधानेन संबन्धः. तस्मान् नार्थाद् आपद्येते होमाघारौ, अतो ऽपूर्वौ विधीयेत इति ब्रूमः.
नन्व् आघारयति, जुहोतीति होमाघारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः. सत्यं न श्रूयते. तस्मिन् निधेर् गुणार्थेन व्यापारश्रवणम् अवकल्पिष्यते. ननु पदार्थान्तरगतं व्यापारं श्रुतिर् न शक्नोति वदितुम्. सत्यम् एवम् एतत्, स्वपदार्थगतं वक्ष्यति, तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति, स एव{*२/२३२*} विशिष्टः प्रत्येष्यत इति भवेद् एतत्, विशिष्यात् स्वपदार्थं गुणशब्दः, न त्व् एष{*२/२३३*} गुणगतो व्यापारः प्रतीयेत. तत्र किं भविष्यति? अव्याप्रियमाणे ऽपि गुणे शब्दार्थावकॢप्तो भविष्यति. गुणवचनसन्निधिर् इदानीं किम् अर्थः? अनर्थकस् तु. कथं पुनर् अनर्थको [१४९]{*२/२३४*} नाम वेदो{*२/२३५*} भवितुम् अर्हति? सत्य् अर्थे नानर्थकः, असति त्व् अर्थे किम् अन्यद् उच्येत. एवं तर्हि वाक्याद् भविष्यति, श्रुत्यर्थे सति न वाक्यार्थो ऽवकल्प्यते. सत्यम् एवम् एतत्. अविवक्षिते त्व् अवकल्पिष्यते. कथम् अविवक्षा? गुणवचनस्याप्रमादपाठात्, स्वपदार्थस्य च शब्दान्तरेण विहितत्वात्. तस्मात् सिद्धम् - गुणार्थेन दध्ना जुहोतीत्येवमादीनां पुनःश्रुतिः{*२/२३६*}. जुहोतेर् उच्चारणं चानुवादो गुणसंबन्धार्थः. यदि जुहोतीत्य् अनुवादः,
केनेदानीं गुणो विधीयते? दधिशब्देनेति मा वोचत. नन्व् इदानीम् एव वाक्याद् गुणव्यापारो{*२/२३७*} गम्यत इत्य् उक्तम्. सत्यम् एवम् एतत्, अविधीयमानस् तु कुतो गम्यत इति, प्रमाणम् अस्य नावगम्येत. असति प्रमाणे व्यामोहः स्यात्. एवं तर्हि विधायकौ जुहोत्याघारयतिशब्दौ. कस्य तर्ह्य् अनुवादः? धात्वर्थस्येति ब्रूमः.
यदि विधायकौ, पूर्वम् एव विहिते स्वार्थे, किम् अर्थं पुनर् उच्चार्येते? वाक्यार्थो यस् तं विधातुम् इत्य् अदोषः. तस्मात् कर्मान्तरचोदने. यद् उक्तम् - नास्त्य् आघारे प्रकृतं द्रव्यदेवतम् इति. किम् एवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान् निर्ज्ञातम् एवास्य रूपम्. अपि च, चतुर्गृहीतं वैतद् अभूत् तस्याघारम् आघार्येत्य् आज्यमस्य द्रव्यम्, मान्त्रवर्णिको देवताविधिः, इन्द्र ऊर्ध्वो ऽध्वरो दिवि स्पृशतु महतो यज्ञो यज्ञपत इन्द्रवान् स्वाहेत्याघारम् आघारयतीति{*२/२३८*}, एवम् असाव् इन्द्रवान् यद्य् अस्येन्द्रो देवता, तद् यदि देवताभिधानम् एतद् आघारस्य, ततो ऽनेनाघारः कृतो भवति. तस्मात् कर्मान्तरे, न समुदायशब्दाव् इति सिद्धम्.

[१५०]{*२/२३९*}

NOTES:

  • {२/२३२: E१,५; E२,४,६: एव}*
  • {२/२३३: E१,६; E२,४,५: एवं गुणगतो}*
  • {२/२३४: E२: ३,५८; E४: ३,१२१; E५: २,४६३; E६: १,१०२}*
  • {२/२३५: E१,६; E२,४,५: वेदे}*
  • {२/२३६: E२,४: पुनःश्रुतिर् इति}*
  • {२/२३७: E१,६; E२,४,५: गुणगतो व्यापारो}*
  • {२/२३८: Vग्ल्. Tऐत्.S. १.१.१२.१}*
  • {२/२३९: E२: ३,६४; E४: ३,१५३; E५: २,४६६; E६: १,१०३}*


____________________________________________


द्रव्यसंयोगाच् चोदना पशुसोमयोः, प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन // MS_२,२.१७ //

ज्योतिष्टोमे श्रूयते - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*२/२४०*}, तत्रेदम् आमनन्ति, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति{*२/२४१*}. तथा{*२/२४२*} सोमेन यजेतेति, तत्रापि{*२/२४३*}, ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णातीत्येवमादि. तत्र संशयः, किम् अवद्यति गृह्णाति{*२/२४४*} - चोदितानां कर्मणाम् एवालभतियजती समुदायस्यानुवदितरौ, अथापूर्वयोः कर्मणोर् विधाताराव् इति.
किं तावत् प्राप्तम्? समुदायस्येति. कुतः? ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयाताम् इति चिन्त्येते, पूर्वम् एव त अवद्यतिगृह्णातिभ्याम् अवगमिते. न चावगमितो ऽर्थो विधीयते. हृदयादींस् तु पशुशब्देनानुवदति, सोमशब्देन च रसम्. तस्मात् सोमेन यजेतेत्य् अनुवादो यजतिः यजेत स्वर्गकाम इति{*२/२४५*} फलसम्बन्धार्थः. पशुम् आलभेतेति चालभतिर् अग्नीषोमसंबन्धार्थः. अपि च, दशैतान् अध्वर्युः प्रातःसवने ग्रहान् गृह्णातीति समुच्चयो दृश्यते. तथाश्विनो दशमो गृह्यते, तृतीयो हूयत इति च क्रमः. यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर् देवता विधीयेरन्, ता एकार्थाः सन्त्यो विकल्पेरन्. यथा, खादिरे बध्नाति, पालाशे बध्नाति रोहितके बध्नातीति. तत्र क्रमसमुच्चयदर्शने नोपपद्येयाताम्, अथ पुनर् अस्मिन् समुदायवचने, यजतौ सम्यग् एतद् अवकॢप्तं भवति. तस्मात् समुदायानुवादौ.
[१५१]{*२/२४६*} एवं प्राप्ते ब्रूमः - अपूर्वयोः कर्मणोर् विधानचोदने पशुसोमयोः. कुतः? सोम-शब्दः क्षीरिण्यां लतायां प्रसिद्धो न रसे, आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः. तथा, शृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दम् आकृतिवचनम् उपचरन्ति, न च, एवम् आकृतिकद्रव्याः प्रकृता यागा विद्यन्ते. येषाम् इमौ समुदायस्यानुवदितारौ भवेयाताम्. ननु पशु-विकारो हृदयादिः पशुशब्देनाग्नीषोमसंबन्धार्थम् अनूद्यते. नैतद् एवम्, पशुर् अग्नीषोमीयो भवतीत्य् एतावद् उच्यते, नायं प्रकृतो हृदयादिः पशुर् इति. तत्र यदि, लौकिकस्य पशोर् ग्रहणं ततो मुख्यः पशुशब्दः, यदि हृदयादेः, ततो जघन्यो विकारसंबन्धेन. तथा, सोमशब्दो ऽपि विकारसंबन्धेनानुवादः स्यात्. तस्माद् अपूर्वे कर्मणी विधीयेयातां नानुवादौ. अथैन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति. उच्यते - न, सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्, श्रुत्या हि रस ऐन्द्रवायवः. तस्माद् द्रव्यसंयोगवचनः प्रकृतेषु यागेष्व् अपि सत्सु विधातुम् अनुवदितुं वा न शक्नुवन्न् अनर्थकः स्यात्. तस्माद् अपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानाम् अनुवादाव् इति.

NOTES:

  • {२/२४०: Tऐत्.S. ६.१.११.६}*
  • {२/२४१: Tऐत्.S. ६.३.१०.४}*
  • {२/२४२: E६: यथा}*
  • {२/२४३: E१,६; E२,४,५: तथा}*
  • {२/२४४: E२,४: अवद्यतिगृह्णातिभ्यां}*
  • {२/२४५: E१,६; E२,४,५: स्वर्गकामो वसन्ते वसन्त इति}*
  • {२/२४६: E२: ३,६८; E४: ३,१५३; E५: २,४७०; E६: १,१०३}*


____________________________________________


अचोदकाश् च संस्काराः // MS_२,२.१८ //

एवं तावत्, प्रकृतेषु सत्स्व् अपि नानुवादाव् इत्य् उक्तम्, अथेदानीम्, प्रकृता एव यागा न सन्तीत्य् उच्यते. कुतः? अचोदकाः संस्काराः, न च, ऐन्द्रवायवादिभिर् यागा विधीयन्ते, तेन ग्रहणम् उपकल्पनमात्रं दृष्टार्थम्, उपकल्प्यमाने तु देवता[१५२{*२/२४७*}]सङ्कीर्तनम् अदृष्टाय. अतः, ऐन्द्रवायवं गृह्णातीतीन्द्रवायुभ्यां संकल्पयतीत्य् एतावद् उक्तं भवति, तत्र यागम् अन्तरेण संकल्पयतीत्य् एतन् न युज्यत इति यागः कल्प्येत, स एवाम्नातो यागः, यस्मिन् सति संकल्पो ऽवकल्प्येत. तस्मान् न, ऐन्द्रवायवं गृह्णातीत्येवमादिभिर् यागा विधीयेरन्, प्रकृतानां यागानाम् अभावान् न समुदायशब्दो यजतिः, तथा लभतिशब्द{*२/२४८*} इति.

NOTES:

  • {२/२४७: E२: ३,७२; E४: ३,१६७; E५: २,४७४; E६: १,१०४}*
  • {२/२४८: E२,४,५,६ (रिछ्तिग्): तथालभतिशब्द}*


____________________________________________


तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् // MS_२,२.१९ //

पशौ वृत्ता कथा दशमे पुनर् उद्भविष्यति, सोम इदानीं वर्तते. कथं क्रमसमुच्चयाव् इति. इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते, इन्द्रवायुभ्यां यागो निर्वर्तयितव्यः, मित्रावरुणाभ्यां यागो निर्वर्तयितव्य इति, यद्य् एवम् अश्रोष्यन्त, यागं प्रति देवता व्यकल्पिष्यन्त, केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितम् अभविष्यत्. अथ पुनर् इमाः अदृष्टार्थं गृह्णाति संस्कारं प्रति देवता विधीयन्ते, तत्रेन्द्रवायुसंकल्पाद् अन्यो मित्रावरुणसंकल्पः, तेन गृह्णातौ तत्कृताद् अदृष्टाद् अदृष्टान्तरम् उत्पादयति, एवम् अपरेष्व् अपि ग्रहणेषु, तस्मात् समुच्चयः. ग्रहणं तु{*२/२४९*} नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु नियतपरिमाणेषूदककलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते. यद्य् अपि चावकल्पेत, तथापि नित्यविहितानां देवतानां विकल्पपक्षे तावत् प्रयोगवचनो मा बाधीत्य् अव[१५३]{*२/२५०*}यवग्रहणम् एव न्याय्यम्, कृत्स्नग्रहणे हि तद् एवेन्द्रवायुभ्यां संकल्पितम्, तद् एव मित्रावरूणाभ्याम् इति नावकल्पेत. तस्मात् कल्पनभेदात् पृथगवस्थितः सोमो नानादेवतत्वाद् एव नैक्येन शक्यः कर्तुम्. न चासति देवतायागे देवताभ्यः शक्यते संकल्पयितुम्. तस्माद् अवश्यं यथासंकल्पिता देवता यष्टव्याः, तासु चेज्यमानासु ज्योतिष्टोमेन यजेतेति श्रुतो यागो निर्वृत्त एव भवति, न देवतान्तरम् आकाङ्क्षति, कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सो ऽसत्य् अभ्यासे नावकल्पत इत्य् अर्थात् स गुणो भविष्यतीत्य् अभ्यसितव्यो यागः, न ह्य् अनभ्यस्तः सर्वाभिर् देवताभिः सर्वेण च{*२/२५१*} सोमेन संपन्नो भविष्यति. तस्मिंश् चाभ्यस्यमाने क्रमसमुच्चयौ युक्ताव् एव भवतः, तस्मात् तयोर् दर्शनं युज्यते एवेति.

NOTES:

  • {२/२४९: E१,५,६; E२,४: च}*
  • {२/२५०: E२: ३,७९; E४: ३,१७४; E५: २,४७८; E६: १,१०५}*
  • {२/२५१: E२,४ ओम्. च}*


____________________________________________


संस्कारस् तु न भिद्येत, परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् // MS_२,२.२० //

यद् अप्य् उच्यते - यथा खादिरे बध्नाति, पालाशे बध्नातीति खादिरादयः संस्कारे विकल्पन्ते, तद्वद् देवता विकल्पयिष्यन्त इति, तच् च नैवं युक्तम्, तत्र संस्कारम् अभिनिर्वर्तयितुं खादिरादयः श्रूयन्ते. यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागम् अभिनिर्वर्तयितुं श्रूयेरन्, ततो ऽत्रापि विकल्पः स्यात्, न त्व् एता यागे श्रुताः. तस्मात् समुच्चीयेरन्.


____________________________________________


पृथक्त्वनिवेशात् सङ्ख्यया कर्मभेदः स्यात् // MS_२,२.२१ //

अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेतेति, [१५४]{*२/२५२*} तत्र प्राजापत्याः पशवः, सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः, प्रजापतेर् आप्त्यै श्यामास्तूपरा एकरूपा भवन्ति, एवम् एव हि प्रजापतिः समृद्ध्यै{*२/२५३*}. तत्र सन्दिह्यते - किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकम् एकं कर्मेति. किं तावत् प्राप्तम्? एकं कर्मेति. कुतः? प्रजापतये सप्तदश पशवः सङ्कल्प्यन्ते. किम् एकं यागम् अभिनिवर्तयितुम् उत बहून् इति संशये एकम् इति न्याय्यं, यो हि बहून् यागान् कल्पयति, कल्पयत्य् असाव् एकम्, तत्रैकस्मिन्न् एव परिकॢप्ते सप्तदशानाम् एव पशूनां परिकल्पनम् उपपन्नं भवति, केन च द्वितीयादीन् यागान् अवकल्पयेम. एवं सत्य्{*२/२५४*} अल्पीयस्य् अदृष्टानुमानप्रसङ्गकल्पना भवति. तस्माद् एको यागः सप्तदशभिः पशुभिर् निर्वर्त्यते{*२/२५५*}.
एवं प्राप्ते ब्रूमः - सङ्ख्यया कर्मभेदो भवेत्, पृथक्त्वे पशूनां सति सप्तदशसङ्ख्या निविशेत, तच् च पशूनां पृथक्त्वं बहुषु यागेष्व् अवकल्पते, नैकस्मिन्. कथम्? एकादशभिर् अवदानैर् असौ यागो निवर्तयितव्य इत्य् एवं चोदकः प्रतिदिशति, तानि चैकस्माद् एव पशोर् अवाप्यन्ते, तत्र द्वितीयादेर् आलम्भो नावदानसंपादनाय भवितुम् अर्हति, एकम् आलभ्यमानम् अन्वालभ्येरन्न् अदृष्टार्थायापरे, तथासत्य्{*२/२५६*} अतदर्थत्वान् न ते प्राजापत्या भवेयुः, तत्र प्राजापत्यान् इति श्रवणम् उपरुध्येत{*२/२५७*}. तेनैकस्मिन् पशौ पृथक्त्वे निवेशिनी सप्तदशसङ्ख्या नावकल्प्येत, बहुषु यागेषु बहुभिर् एवावदानगणैः प्रयोजनम्, तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशून् उपाददीरंस् तत्र सङ्ख्यासामं जस्यं भविष्यति, तस्मात् सप्तदश यागाः.
नन्व् एकस्मिन्न् अपि यागे सप्तदशभिर् अवदानगणैर् यक्ष्यते वचनात्. नैतद् एवम्, पशुषु हिं सा सङ्ख्या श्रूयते, नावदानगणेषु. अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः, सा ह्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रकृतौ प्रधानस्योपकृतवतीति [१५५]{*२/२५८*} विकृताव् अप्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रधानस्योपकरिष्यति, तत्र च पशोः सप्तदशसङ्ख्या विकारिका, नावदानगणस्य, तस्माद् एकस्मै अवदानगणायैकः पशुर् आलब्धव्यः प्राप्नोति, तत्र सप्तदशसङ्ख्या नोपपद्यते, एवम् एवावकल्पिष्यते. यदि शृङ्गाभिप्राया वर्णाभिप्राया रूपाभिप्राया वाभिविष्यन् सप्तदशपशवः श्वेतः कृष्णो रोहित इत्येवमादयः, तेषाम् अन्यतमो गृह्यत इति, अथवा तूपराः शृङ्गिण एकशृङ्गा इत्येवमादयः, तेषाम् अन्यतम इति, ते हि श्यामास् तूपरा एकरूपाः श्रूयन्ते, तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन्. तस्मात् सप्तदश यागा इति. प्रयोजनम् एकस्मिन्न् अष्टे दुष्टे कृत्स्नः पशुगण आवर्तेत, एकम् आलभ्यमानम् अन्वालभेरन्, पूर्वपक्षे ऽदृष्टार्थम्. सिद्धान्त एक एव पशुर् आवर्तते, न हि कर्मभेदे पशुः पश्वन्तरम् आकाङ्क्षतीति.

NOTES:

  • {२/२५२: E२: ३,८०; E४: ३,१८८; E५: २,४८२; E६: १,१०५}*
  • {२/२५३: Tऐत्.S. १.३.४.३}*
  • {२/२५४: E१,५; E२,४,६ ओम्. सत्य्}*
  • {२/२५५: E१,६; E२,४,५: निर्वर्तयितव्य}*
  • {२/२५६: E१,५; E२,४,६: तथा सत्य्}*
  • {२/२५७: E२,४: उपरुध्यते}*
  • {२/२५८: E२: ३,८५; E४: ३,१८९; E५: २,४८८; E६: १,१०६}*


____________________________________________


संज्ञा चोत्पत्तिसंयोगात् // MS_२,२.२२ //

अथैष ज्योतिर् अथैष विश्वज्योतिर् अथैष सर्वज्योतिर् इति. अत्र{*२/२५९*} संदेहः, किम् एभिर् नामधेयैः प्रकृतं ज्योतिष्टोमं सङ्कीर्त्य तत्र सहस्रदक्षिणादिगुणो विधीयते, अथ वा वक्ष्यमाणविशेषाणि कर्मान्तराण्य् उपदिश्यन्त इति. किं प्राप्तम्, प्रकरणानुग्रहात् प्रकृतस्य गुणविधानम् इति. ननु वाक्यसामर्थ्याज् ज्योतिरादीनाम् एते गुणा विधायिष्यन्ते. नैष दोषः, ज्योतिष्टोमस्यैवैतानि वाचकानि, ज्योतिर् इति ज्योतिष्टोमस्य प्रतीकम् उपादीयते, विश्वज्योतिर् इति त्रिवृदादीन्य् अस्य ज्योतींषि वाक्यशेषसङ्कीर्तितानि, तानि सर्वाण्य् अस्य, तेनासौ विश्वज्योतिः सर्वज्योतिश् च ज्योतिष्टोम इति एवं प्राप्तम्.
[१५६]{*२/२६०*} एवं प्राप्ते ब्रूमः - संज्ञा हि तिस्रो भेदिकाः, तेषां ज्योतिर् आद्याः, उत्पत्तिवाक्ये ह्य् एताः श्रूयन्ते, तासाम्{*२/२६१*} इमाः पुनः श्रुतयः. तस्माद् अथैष ज्योतिर् इत्य् अपूर्वस्य कर्मणो विधायकं वाक्यम्, अनुवादे हि सत्य् अप्रवृत्तिविशेषकरम् अनर्थकं स्यात्. प्रकृतस्य च गुणविधाने विकल्पो भवेत्, तत्र पक्षे बाधः, न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः, समुदायान्तराणि ह्य् एतानि, न चावयवेन समानेन समुदायान्तरं तदर्थम् एव भवति, यथा शालाशब्दो गृहवचनः, तत्र न शालाशब्दसामान्यान् मालाशब्दादयो ऽपि गृहवचना भवन्ति. यत् तु ज्योतिष्टोमस्य ज्योतिर् इति प्रतीकम् उपादीयत इति. प्रकरणसामर्थ्याद् धि तत्र ज्योतिष्टोमशब्देन परोक्षेनैकवाक्यता भवेत्, सा प्रत्यक्षं ज्योतिःशब्देन सहैकवाक्यतां बाधेत, नचैतन् न्याय्यम्, वाक्यं हि प्रकरणाद् बलीयः. अथ पुनर् अयं द्योतनार्थत्वाद् वा ज्योतिष्टोमत्वाद् वा कर्मान्तरे वत्स्यति, यच्{*२/२६२*} च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो विश्वज्योतिः सर्वज्योतिर् इति चेत्. नेति ब्रूमः, न हि त्रिवृदादिषु ज्योतिःशब्दः प्रसिद्धः, एवं ब्रुवन् प्रसिद्धं बाधेत. यत् तु वाक्यशेषाज् ज्योतिःशब्दस् त्रिवृदादिवचन इति, तस्मिन्न् एव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण न शब्देन, यत्र तु तत्प्रमाणान्तरं नास्ति, न तत्र वर्तितुम् अर्हति, यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहम् आलभेतेति यत्र, तत्र तु तत्प्रमाणान्तरं नास्ति. तस्मान् न विश्वज्योतिः सर्वज्योतिर् इति{*२/२६३*} च ज्योतिष्टोमस्य वदितारौ, न चेज् ज्योतिष्टोम उच्यते, सर्वाणि कमान्तराणि{*२/२६४*}

[१५७]{*२/२६५*}

NOTES:

  • {२/२५९: E१,५,६; E२,४: सर्वज्योतिर् एतेन सहस्रदक्षिणेन यजेतेति श्रूयते. अत्र}*
  • {२/२६०: E२: ३,९०; E४: ३,२०६; E५: २,४९४; E६: १,१०७}*
  • {२/२६१: E२,४: नासाम्}*
  • {२/२६२: E१,५; E२,४,६: यश्}*
  • {२/२६३: E२,४,५,६ ओम्. इति}*
  • {२/२६४: E२,४,६: कमान्तराणीति}*
  • {२/२६५: E२: ३,९२; E४: ३,२१६; E५: २,४९७; E६: १,१०७}*


____________________________________________


गुणश् चापूर्वसंयोगे वाक्ययोः समत्वात् // MS_२,२.२३ //

चातुर्मास्येषु वैश्वदेवे समामनन्ति, तप्ते पयसि दध्यानयति सा वैश्वदेव्य् आमिक्षा वाजिभ्यो वाजिनम् इति{*२/२६६*}. तत्र सन्दिह्यते, किम् आमिक्षागुणके कर्मणि वाजिनं गुणविधिः, उत तस्माद् वाजिन-गुणकं कर्मान्तरम्{*२/२६७*}? किं प्राप्तम्? गुणविधिर् इति. कुतः? वाजेनान् नेनामिक्षया वाजिनो विश्वे-देवास् तान् अनूद्य वाजिनं विधीयते, तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च. तस्मिन्न् एव च कर्मणि वाजिनगुणविधिः. यथा अग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोति, पयसा जुहोतीति{*२/२६८*}.
एवं प्राप्ते ब्रूमः - गुणश् चाप्रकृतेन देवताभिधानेन संबन्ध्यमानः कर्मान्तरं विदध्यात्, समे हि तदैते वाक्ये भवतः, उभे अप्य् अपूर्वयोर् यागयोर् विधातृणी. कथं पुनर् अपूर्वदेवताभिधानम्? यदेदानीम् एव उक्तम्, विश्वेषां देवानाम् अनुवादो वाजिनम्{*२/२६९*} इति. तद् उच्यते - इह विश्वेषां देवानां देवतात्वं क्वचिच् छ्रुत्या, क्वचित् वाक्येन. तद् धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन. यत्र श्रुत्या देवतात्वम्, तत्रामिक्षया सहैकवाक्यत्वम्. यत्र चतुर्थी, तत्र वाजिनेन, तत्रैषाम् एकत्र श्रुत्या देवतात्वम्, वाक्येन द्रव्यविशेषसंबन्धः. एकत्रोभयम् अपि वाक्येन. तद् इह देवतात्वं प्रति श्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिर् बलीयसीत्य् आमिक्षावाक्ये देवतात्वं विश्वेषां देवानाम्, न वाजिनवाक्य इत्य् अध्यवसीयते, तेनावगम्यते, अप्रकृतेन देवतापदेनास्य संबन्ध इति. तस्मात् कर्मान्तरम् इति.

अथ यद् उपवर्णितम्, यथाग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोतीत्येवमादयो गुणविधय इति. तत्रोच्यते - [१५८]{*२/२७०*}

NOTES:

  • {२/२६६: Vग्ल्. Mऐत्.S. १.१०.१}*
  • {२/२६७: E२,४: कर्मान्तरम् इति}*
  • {२/२६८: Vग्ल्. Tऐत्.Bर्. २.१.५.४}*
  • {२/२६९: E१,६; E२,४,५: वाजिभ्य}*
  • {२/२७०: E२: ३,१०२; E४: ३,२३४; E५: २,५०२; E६: १,१०८}*


____________________________________________


अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत // MS_२,२.२४ //

युक्तं यत् तत्र गुणविधानम्, न तत्राप्रकृतेन केनचिद् गुणेन संबन्धः, प्रकृतेन त्व् अस्ति यागेन. तस्माद् अनुपवर्णनम् एतत्.
अथ वाधिकरणान्तरम्, दध्ना जुहोतीत्येवमादीनि कर्मान्तराणि, विकल्पपरिजिहीर्षयावकल्प्यन्ते. तद् एव तु कर्म जुहोतीतिशब्दाद् अवगम्यते, न कर्मान्तरम्. तस्मात् तत्रैव गुणविधिः, वचनाद् विकल्पश् चेति सिद्धम्.


____________________________________________


फलश्रुतेस् तु कर्म स्यात्, फलस्य कर्मयोगित्वात् // MS_२,२.२५ //

अग्निहोत्रं प्रकृत्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयाद् इत्येवमादि{*२/२७१*}. तत्र संशयः, किम् अग्निहोत्रहोमाद् धोमान्तरं दध्यादिहोमः, उत दध्यादेर् गुणात् फलम् इति. किं प्राप्तम्? होमान्तरम् इति. कुतः? फलश्रुतेः, फलम् इह श्रूयते, तच् च कर्मणो न्याय्यम्.
किं दृष्टं हि कर्मणः फलम्? कृष्यादितो व्रीह्यादि. नेति ब्रूमः, न ह्य् एतद् दृष्टेनानेन सिध्यति, यदि दर्शनं हेतुः [१५९]{*२/२७२*} फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनम्, न होमे. अथ कृषौ दृष्टम् अन्यत्रापि भवति. द्रव्याद् अपि प्रसज्यते. अथ कृषिसदृशाद् भवतीत्य् उच्यते, कृषिसदृशो होमः क्रियात्वात्, न द्रव्यम्, असदृशं हि तद् इति. होमो ऽप्य् असदृशः, मन्त्रदेवतादिसाधनत्वाद् धोमस्य, लाङ्गलादिसाधनत्वाच् च कृषेः. त्यागात्मकत्वाद् धोमस्य, पाटनात्मकत्वाच् च कृषेः. अथ किंचित् सादृश्यं गृह्यते. द्रव्यस्यापि सद् अनित्यम् इत्येवमादि किंचित् सादृश्यम् अस्ति. अथ द्रव्याद् अन्यत् सदृशतरम् अस्तीति कृत्वा न द्रव्यं सदृशम् इत्य् उच्यते. होमाद् अप्य् अन्यत् कृषेः सदृशतरम् अस्ति दृष्टार्थम् इति कृत्वा होमो ऽप्य् असदृशः स्यात्. न चैतत् सिद्धम्, यत् क्वचित् दृश्यते, तद् अन्यस्मिन् सदृशमात्रे ऽदृष्टम् अपि भवितुम् अर्हतीति, यद् धि यस्य कारणभूतं दृष्टं सिद्धे, तच् चेत् साध्ये ऽपि कारणभूतम् इत्य् अवगम्यते, भवति तत् तस्य साधकम्, यन् न ज्ञायते कारणभूतम् इति, न तत् सदृशम् अपि साधकम्. तस्मात् सदृशम् अपि साधकम् असाधकं वेति परीक्षितव्यम् इति. अथ यत् कर्म तत् फलवद् दृष्टम्, होमो ऽपि कर्म, तेनापि फलवता भवितव्यम् इति. उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टम् इति द्रव्यम् अपि फलवत् स्यात्. अपि च कृषेर् नादृष्टम् इति तत्सादृश्याद् धोमाद् अपि नादृष्टं भवेत्, कृषिसादृश्याद् वा व्रीहिर् एव भवेत्, नेन्द्रियम्. तस्मान् नैवंजातीयकेष्व् एतद् भवति दृष्टाद् अदृष्टसिद्धिर् इति. कथं तर्हि होमान् न्याय्यं फलम् इति. उच्यते, शब्देनावगम्यते तत्फलम्, यतः फलम् इति शब्द आह, ततो न्याय्यम्, होमाच् च फलम् इति श्रुत्या शब्देन गम्यते, दध्नः फलम् इति वाक्येन, श्रुतिश् च वाक्याद् बलीयसी. तस्मात् होमात् फलम् इति न्याय्यम्, दध्नः फलम् इति चान्याय्यम्.
अपि च दध्य् उभयम् असमर्थम्, कर्तुं फलम्, साधयितुं होमं च. [१६०]{*२/२७३*} ननु कम्बलनिर्णेजनवद् एतद् भविष्यति, निर्णेजनं ह्य् उभयं करोति, कम्बलशुद्धिं पादयोश् च निर्मलताम्. न ब्रूमः, एकस्योभयं प्रयोजनम् अभिनिष्पादयितुं सामर्थ्यं नास्तीति, किं तर्हि फले गुणभूतं दधि होमे चेत्य् एकं वाक्यं वदितुम् असमर्थम् इति. यदि फलं दध्ना कुर्याद् इति ब्रूयात्, न दध्ना होमम् इति, अथ दध्ना होमं साधयेद् इति ब्रूयात्, न फलम् इति. उभयवचने भिद्येत वाक्यम्, अभिन्नं चेदम् उपलभ्यते. तस्मान् न गुणात् फलम् इत्य् अग्निहोत्रहोमाद् दधिहोमः कर्मान्तरम् इति.
NOTES:

  • {२/२७१: Tऐत्.Bर्. २.१.५.६}*
  • {२/२७२: E२: ३,१०६; E४: ३,२३४; E५: २,५०७; E६: १,१०९}*
  • {२/२७३: E२: ३,१०९; E४: ३,२३५; E५: २,५१२; E६: १,१०९}*


____________________________________________


अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत // MS_२,२.२६ //

तुशब्दात् पक्षो विपरिवर्तते, न कर्मान्तरम्, किं तु गुणात् फलम् इति. कथम्? अतुल्ये ह्य् एते वाक्ये, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अत्र कर्मसमभिव्याहृतं फलं स्वर्गकामो होमेन कुर्याद् इति, दध्नेन्द्रियकामस्य जुहुयाद् इति गुणसमभिव्याहृतम्. न ह्य् अत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि दध्ना होम इन्द्रियकामस्येति, होमस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः, य इन्द्रियकामः स्यात्, स दध्ना होमं कुर्याद् इति. कतमो ऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति. जुहुयाद् इति ब्रूमः.
ननु श्रुत्या होमसंबद्धम् एष पुरुषप्रयत्नं वदति, वाक्येन दधिसंबन्धम्, न च, वाक्यं श्रुतिम् अपबाधितुम् अर्हति. न च, युगपद् उभयसंबन्धो न विरुध्यते, वाक्यं हि तथा भिद्येतेति. अत्रोच्यते - ये भवदीयं पक्षम् आश्रयेरन्, ते श्रुतिम् अपबाधेर् अन्तराम्{*२/२७४*}, अस्मदीये तु पुनः पक्षे जुहुयाद् इति धात्वर्थः केवलो ऽपबाधितो भवति, युष्मदीये तु कृत्स्न एव दध्नेति शब्दः. तं चाप्रमाद्यन्तः समामनन्तीति गम्यते. न चैतत् प्रमत्तगीतम्, [१६१]{*२/२७५*} इत्य् उक्तम्, तुल्यं हि सांप्रदायिकम् इति. तस्मान् न कर्मसमभिव्याहृतं फलम्, गुणसमभि-व्याहृते तु न कश्चित् प्रमादपाठः, अवश्यं हि, जुहुयाद् इति दध्नेन्द्रियकामयोः संबन्धवि-धानार्थं वक्तव्यं भवति. ननूच्यमाने ऽपि न केवलः करोत्य् अर्थो ऽवगम्यते, केवले न वचःप्रयोजनम्, स च होमसंबद्धः, तस्माद् असमञ्जसम् इति. नेति ब्रूमः, होमसंबद्धो ऽप्य् असौ करोत्य् अर्थ एव, केवलं त्व् अस्य होमसंबन्धे विशेषः, न तु करोत्य् अर्थतां बाधते, इन्द्रियकामस्य होमसंबद्धं प्रयत्नं दधिसंबद्धं कुर्याद् इति. नन्व् एवं सति स एव दोषः, होमसमभिव्याहृतं फलम् इति. उच्यते - जुहुयाद् इति शब्दस्यैतत्सामर्थ्यम्, यद् धोमविशिष्टं प्रयत्नम् आह, न त्व् अत्र होमः साधनत्वेन विधीयते, साध्यत्वेन विशिष्टस् तु प्रयत्नो वाक्येन दध्याश्रितो ऽवगम्यते, अत एव च वृत्तिकारेणोक्तम् - होमम् आश्रितो गुणः फलं साधयिष्यतीति, यथा राजपुरुषो राजानम् आश्रितो राजकर्म करोतीति. तस्माद् दध्नः फलम्, य इन्द्रियकामः, स दध्ना कुर्याद् इन्द्रियम् इति. कथम् इति. अनयाग्निहोत्रेतिकर्तव्यतयेति. कुत एतत्? फलसाधनस्य दध्न इतिकर्तव्यताकाङ्क्षत्वात्, अस्याश् चेतिकर्तव्यतायाः सन्निधानात्, चोदनालिङ्गस्य च जुहोत्य् अर्थस्य दर्शनात्. यस्माद् एव चायं जुहोत्य् ऽर्थो ऽनुवादः, तस्माद् अविधायकः. न च, अन्यद् धोमस्य विधायकं नास्तीति, तस्मान् न कर्मान्तरम्, तस्माद् दध्नः फलम् इति. अथ वा दधिशब्दस्य विवक्षितार्थत्वाद् दधिहोमसंबन्धो ऽयं वाक्येन विधीयते, तेन दध्नो होमेन संबध्यमानात् फलं भविष्यतीति.

[१६२]{*२/२७६*}

NOTES:

  • {२/२७४: E२,४,५,६: अपबाधेरंस्तराम्}*
  • {२/२७५: E२: ३,११२; E४: ३,२४९; E५: २,५१६; E६: १,१११}*
  • {२/२७६: E२: ३,११७; E४: ३,२६२; E५: २,५२४; E६: १,१११}*


____________________________________________


समेषु कर्मयुक्तं स्यात् // MS_२,२.२७ //

त्रिवृद् अग्निष्टुद् अग्निष्टोमस् तस्य वायव्यास्व् एकविंशम् अग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति, एतस्यैव रेवतीषु वारवन्तीयम् अग्निष्टोमसाम कृत्वा पशुकामो ह्य् एतेन यजेतेति. अत्रायम् अर्थः सांशयिकः, किं तस्यैवाग्निष्टुतो ऽग्निष्टोमस्य गुणाद् वारवन्तीयात् पशवः फलम्, एतेन यजेतेति अनुवादः, अथ किम् एतेन यजेतेति कर्मान्तरम् इति. किं प्राप्तम्? न कर्मान्तरं गुणात् फलम् इति. कुतः? एतेन यजेतेति विदितस्यैतद् वचनम्, नाविदितस्य, अतो न विध्यन्तरम्, पशुकाम एवं यजेतेत्य् उच्यते, न यजेतेति, कथं कृत्वा? वारवन्तीयं कृत्वेति. अपि च, एतस्यैवेति विस्पष्टम् अकर्मान्तरवचनम्. तस्माद् गुणात् फलम् इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - समेष्व् एवंजातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्, एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति, न ह्य् एतस्य रेवत्यः सन्ति, यास्व् अस्य वारवन्तीयं भवेत्, तत्र रेवत्यो [१६३]{*२/२७७*} भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यम् भिद्येत. अथोच्येत, अस्य पूर्वा रेवतीर् उपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्य् अनुवदतीति. तथाग्निष्टोमसामेति नावकल्प्येत. अथाग्निष्टोमसामकार्ये भवतीत्य् उच्यते. एतस्यैवेत्य् एतद् अविवक्षितं स्यात्. उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्, तस्मात् कर्मान्तरम्.
अथ कर्मान्तरे कथम् अवाक्यभेदः. रेवतीषु ऋक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्य् अपूर्वो यागः सर्वैर् विशेषणैर् विशिष्टो विधीयते, तेनैकार्थत्वम्, विभागे च साकाङ्क्षत्वम् इत्य् एकवाक्यत्वम् उपपद्यते. नन्व् अर्थभेदो यागश् चैवं ह्य् अपूर्वः कर्तव्यः, रेवतीषु वारवन्तीयम् अपूर्वम् इति. नेति ब्रूमः, निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते, न वारवन्तीयनिर्वृत्तिः, अर्थाद् रेवतीषु वारवन्तीयम् अभिनिर्वर्त्स्यति, शक्यते च तन् निर्वर्तयितुम्. उच्यते - रेवतीनां वारवन्ती यस्य च संबन्धो न विहितः स्यात्, तत्र च रेवतीष्व् अन्यान्य् अपि सामानि भवेयुः. वारवन्तीयं चान्यास्व् अपि ऋक्षु. नैष दोषः, कृत्वेत्य् अभिनिर्वृत्तः संबन्धो यागायोच्यते, तेन संबन्धो गम्यते, द्वाव् अप्य् एताव् अर्थौ कृत्वेत्य् एष शब्दः शक्नोति वदितुम्, अभिनिर्वृत्तिं पूर्वकालतां च, यथा शोणमानय - इति रक्तगुणसंबद्धो ऽश्वः शब्देनैवानयतो{*२/२७८*} विधीयत इति, न वाक्यभेदो भवति, एवम् अत्रापि द्रष्टव्यम्.
नन्व् एवम् अपि बहवो ऽर्थाः, रेवत्यः, वारवन्तीयम्, तत्संबन्धः, यागः, पशुकामश् चेति. नैष दोषः, बहवः श्रूयन्ते, एको ऽत्र विधीयते, यागो विशिष्टः. ननु रेवत्यो ऽपि विधीयन्ते, वारवन्तीयम् अपि, यदि न विधीयेरन्, नैव तद्विशिष्टो यागः प्रतीयेत, न ह्य् अविधाय विशेषणम्, शक्यते विशिष्टो विधातुम्, तस्माद् बहुषु विधीयमानेषु नैकार्थ्यम्. अत्रोच्यते - अर्थ इति प्रयोजनम् अभिधीयते, यावन्ति पदान्य् एकं प्रयोजनम् अभि[१६४]{*२/२७९*}निर्वर्त्यन्ति, तावन्त्य् एकं वाक्यम्, न च, अत्र बहूनि प्रयोजनानि, न हि, अत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकम् अस्ति, रेवतीष्व् इति नैतत् केवलं रेवतीनां विधायकम्, रेवतीषु वारवन्तीयम् इति. अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः, नास्मात् संबन्धो ऽभिप्रेतो गम्यते, प्रातिपदिकार्थस्याव्यतिरेकात्, कृत्वेत्य् अपि करोतिर् न संबन्धमात्रे पर्यवसितः परप्रयोजनसंबन्धम् आह. एवं विशिष्टस् तु यजतिर् न परार्थः, तद् एकम् एषां पदार्थानां प्रयोजनम्, तस्माद् एकवाक्यत्वम्. गुणे पुनः फले प्रकल्प्यमान अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्, एतस्य च यदग्निष्टोमसामेति वाक्यभेदः स्यात्.
अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टो याग एतस्याग्निष्टुतो विधीयेत. तथापि पशुकामसंबन्धाद् भिद्येत वाक्यम्. अथैवम् उच्येत, रेवतीषु कृतेन वारयन्तीयेन पशुकामो यजेतेति. नैवं शक्यम्, ऋगन्तरप्रगाणाद् विशेषहानाद् वैगुण्यं स्यात्. नन्व् इदानीम् एवोक्तम्, शक्यते हि रेवतीषु वारवन्तीयं कर्तुम् इति. सति वचने शक्यम्, असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते. वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयम् अभिनिर्वर्तयेत्, ततो यजेतेति यजतिर् अनुवादः. यदि वचनं रेवतीषु वारवन्तीयसंबन्धस्य, सिद्धं कर्मान्तरम्, नाग्निष्टुतो गुणविधिः. ननु ततो यजेतेति यागानुवादाद् यागेनास्याङ्गप्रयोजनसंबन्धो भविष्यति. नैवं शक्यम्, यागं प्रत्यङ्गभावे विधीयमाने{*२/२८०*} पशुकामं प्रत्यसंबन्धः, उभयसंबन्धे वाक्यं भिद्येत. अथ यागसंबन्धो ऽनुवादः, प्रकरेण चाङ्गता. नेदम् उपपन्नम्, प्रकरणाद् धि वाक्यं बलवत्तरम्, तस्मात् कर्मान्तरम्, यागगुणकं वा रेवतीषु वारवन्तीयम्, तद्गुणको वा यागः, तत्र यागपशुकामयोः संबन्धस्य विधात्रीं यजतेर् उपरितनीं विभक्तिम् उपलभामहे लिङ्गम्, न तु रेवतीवारवन्तीयसंबन्धस्य [१६५]{*२/२८१*} विधायकं साक्षात् किंचिद् उपलभ्यते. तस्मात् सर्वविशेषणविशिष्टो यागः, पशुकामस्य विधीयत इति सिद्धम्.
अथ पुनर् विशिष्टे यागे विधीयमाने, तद् रेवतीषु वारवन्तीयं कथम् अग्निष्टोमसाम भवतीति? उच्यते - वचनाद् अग्निष्टोमसाम्नः कार्ये भविष्यतीति, किम् इव हि वचनं न कुर्यात्, नास्ति वचनस्यातिभारः. अथ यद् उक्तम् एतस्यैवेति, अनन्तरापेक्षं वचनम् इति तत्राप्य् अविरोधाद् एतद्धर्मकस्येति लक्षणाशब्दो भविष्यति. तस्मान् न गुणात् फलम्, कर्मान्तरम् एवं धर्मकम् इति, सिद्धं समेष्व् एवंजातीयकेषु कर्मयुक्तं फलम् इति.

NOTES:

  • {२/२७७: E२: ३,१२३; E४: ३,२६३; E५: २,५२६; E६: १,१११}*
  • {२/२७८: E१,६; E२,४,५: शब्देनैवानयतौ}*
  • {२/२७९: E२: ३,१२७; E४: ३,२६३; E५: २,५३८; E६: १,११२}*
  • {२/२८०: E२,४ ओम्. विधीयमाने}*
  • {२/२८१: E२: ३,१३०; E४: ३,२६४; E५: २,५४२; E६: १,११३}*


____________________________________________


सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः // MS_२,२.२८ //

यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत सर्वे वै कामाः सौभर इति{*२/२८२*} समाम्नाय ततः समामनन्ति, हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ - इति स्वर्गकामायेति{*२/२८३*}. तत्र विचार्यते, किं सौभरम्, वृष्टेर् निमित्तम्, हीष् इत्य् एतद् अपरं वृष्टेर् निमित्तम्, अथ सौभरम् एव वृष्टेर् निमित्तम्? यदा तद् वृष्टेर् निमित्तम्, तदा हीष् इति सौभरस्य निधनं कर्तव्यम् इति (एवं ऊर्गित्यन्नाद्यकामस्य, ऊ - इति स्वर्गकामस्य च तुल्यो विचारः.){*२/२८४*} कथं निधनाद् अपरं फलम्? कथं वा निधनव्यवस्थार्थं श्रवणम् इति, यद्य् एवम् अभि[१६६]{*२/२८५*}संबन्धः क्रियते, हीष् इति वृष्टिकामाय कुर्याद् इति, ततो निधनाद् अपरं फलम्, अथैवम् अभिसंबन्धः, हीष् इति निधनं कुर्याद् इति, तदा निधनव्यवस्थार्थं श्रवणम्, तदा वृष्टिकामायेति सौभरविशेषणं क्रियते, न हीषा संबन्धः.
किं तावत् प्राप्तम्? सौभरे निधने ऽपरः कामो विधीयत इति. कुतः? पुरुषश्रुतेः, पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्याद् इति, तद् वृष्टिकामस्य हीषश् च संबन्धे कर्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसंबन्धे, तत्र हि साङ्गं सौभरं कुर्याद् इति प्रयोगवचनसामर्थ्याद् एव सिद्धम्. तस्मात् कुर्याद् इति पुरुषप्रयत्नवचनाद् अवगच्छामः, यतरस्मिन् पक्षे पुरुषप्रयत्नवचनम् अर्थवत् ततरो ऽयं पक्ष इति, तत्र अस्मिन् पक्षे ऽर्थवत्, निधनाद् अपरं फलम् इति. तस्मात् सौभर एकः कामः, भेदेन निधनाद् अपि द्वितीयः काम इति.
अथ वा वृष्टिकामायेति पुरुषश्रुतिः, वृष्टिं यः कामयते, स पुरुषो वृष्टिकामशब्देनोच्यते, तद् अस्मिन् पक्षे श्रुतिर् विनियोक्त्री, इतरस्मिन् पक्षे पुनर् वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत, तथा लक्षणाशब्दः स्यात्. श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा. तस्मात् पश्यामो निधने द्वितीयः काम इति. एवं च फलभूयस्त्वं भविष्यति, तस्मान् निधने ऽपरः कामः.

NOTES:

  • {२/२८२: Tआण्ड्य. Bर्. ८.८.१८,२०}*
  • {२/२८३: Tआण्ड्य. Bर्. ८.८.१९}*
  • {२/२८४: Iन् E१ गेक्लम्मेर्त्}*
  • {२/२८५: E२: ३,१३३; E४: ३,२९०; E५: २,५४४; E६: १,११४}*


____________________________________________


सर्वस्योक्तकामत्वात्{*२/२८६*} तस्मिन् कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः // MS_२,२.२९ //

वासब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, यद् उक्तम्, निधने ऽपरः काम इति, नैवं संबन्धः क्रियते, वृष्टिकामाय हीष् इति कुर्याद् इति. कथं तर्हि? हीष् इति निधनं सौभरस्येति. कथम्? हीषो वृष्टिकामसंबन्धे क्रियमाणे, निधनं [१६७]{*२/२८७*} कुर्याद् इति संबन्धो न कृतः स्यात्, तत्र हीष् इति निधनम् इति नावकल्प्येत, तत्रोभयसंबन्धे वाक्यभेदः, तत्र निधनशब्दः प्रमादसमाम्नात इति गम्येत{*२/२८८*}, नचैवंजातीयकः प्रमादसमाम्नात इत्य् उक्तम्, तस्मान् न हीषो वृष्टिकामेन संबन्धः, तेन न निधनाद् अपरं फलम्.
अथ हीषो निधनसंबन्धे कथम् अवाक्यभेद इति. उच्यते, वृष्टिकामाय सौभरम् अस्त्य् एव, सौभरस्य निधनं (सौभरप्राप्तिर्){*२/२८९*} अस्त्य् एव, तत्र हीष् इति कुर्याद् इत्य् एष एवार्थो विधीयते. तस्माद् अवाक्यभेद इति, अतो निधनव्यवस्थेति गम्यते. एवम् एव ऊर्ग् इति, ऊ - इति च वदितव्यम्, सर्वस्य सौभरस्य ऊर्ग्वृष्टिस्वर्गकामत्वाच् छक्यते कामवचनैः सौभरं लक्षयितुम्. किम् अर्थं लक्ष्यत इति. निधनार्था पुनःश्रुतिर् (निधनव्यवस्थां करिष्यतीत्य् अर्थः){*२/२९०*}.

[१६८]{*२/२९१*}

NOTES:

  • {२/२८६: E१,६; E२,४,५: सर्वस्य वोक्तकामत्वात्}*
  • {२/२८७: E२: ३,१३५; E४: ३,२९६; E५: २,५४६; E६: १,११४}*
  • {२/२८८: E१,५: E२,४,६: गम्यते}*
  • {२/२८९: Iन् E१ गेक्लम्मेर्त्; E६ ओह्ने Kलम्मेर्न्; E२,४: निधनप्राप्तिर्; E५: नियतप्राप्तिः}*
  • {२/२९०: Iन् E१ गेक्लम्मेर्त्}*
  • {२/२९१: E२: ३,१४१; E४: ३,३०९; E५: २,५४८; E६: १,११५}*


____________________________________________


गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् // MS_२,३.१ //

अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति, तं प्रकृत्य श्रूयते, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि गजत्सामा{*२/२९२*}, आग्रयणाग्रान् इति. तत्र सन्दिह्यते - किं ग्रहाग्रताविशेषो ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति. यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन च ज्योतिष्टोमो ऽभिधीयते, ततस् तस्य ग्रहाग्रताविशेषः, अथ नाभिधीयते, ततः कर्मान्तरस्येति.
किं तावत् प्राप्तम्? प्रकरणात्, ज्योतिष्टोमस्य. इति प्राप्ते उच्यते - गुणस् तु क्रतुसंयोगाद् इति, तुशब्दः पक्षं व्यावर्तयति, नैतद् अस्ति, ज्योतिष्टोमस्येति. कुतः? क्रतुसंयोगात्. कथं तर्हि? कर्मान्तरस्येति. ननु ज्योतिष्टोमक्रतोर् एवैष एवंजातीयको वादः, रथन्तरसामा बृहत्सामेति. नेति ब्रूमः - यदि न कृत्स्नक्रतुसंयोगो भवेत्, ज्योतिष्टोमस्य वादः, कृत्स्नक्रतुसंयोगस् तु एषः. कथं कृत्स्नक्रतुसंयोगो भवति? कथं वा न कृत्स्नक्रतुसंयोग इति. यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः, रथन्तरं बृहद् वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुक्राग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः. अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न [१६९]{*२/२९३*} निमित्तम्, ततः कृत्स्नक्रतुसंयोगः. यदि रथन्तरसामेति को ऽर्थः? अयम् अर्थः, यदि रथन्तरसाम अस्य विशेषणं क्रतोर् इति. कुत एतत्? समासपदसामर्थ्यात्, समर्थानां हि पदानां समासो भवति, सामर्थ्यं च भवति विशेषणविशेष्यभावे, असाधारणं च भवति विशेषणम्, तत्रायम् अर्थः, यदि रथन्तरम् एव साम, बृहद् एव वा नान्यद् इति. ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि. तस्मान् न ज्योतिष्टोमस्य वाचकाव् एतौ शब्दाव् इति. तेन यद्य् अपि प्रकरणाज् ज्योतिष्टोमस्य गुणविधिर् इति गम्यते, तथापि तद् बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश् च भवितुम् अर्हति.
ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवम् अन्यो ऽपि न रथन्तरसामा कश्चिद् अस्ति. उच्यते - कर्मान्तरं रथन्तरसामकं कल्पयिष्यत्य् एतद् वाक्यम्, यदि रथन्तरसामा सोमः स्याद् इति. ननु नास्त्य् अत्र विधायकः शब्दः. उच्यते - अस्ति य एषः स्याद् इति. आह - नैष विधातुं शक्नोति, यदिशब्दसंबन्धाद् विद्यमानस्य निमित्तार्थेनैवंजातीयकः शब्दो भवति, न विधानार्थेनेति. अत्र ब्रूमः - यद् एतत् सयदिकं वाक्यम्, यदि रथनतरसामा सोमः स्याद् इति, अत्रावान्तरवाक्यम् अस्ति, रथन्तरसामा सोमः स्याद् इति, यद् अवान्तरवाक्यं तस्यान्यो ऽर्थः, अन्यश् च सयदिकस्य, सयदिको न शक्नोति विधातुम्, यत अवान्तरवाक्यम्, तद्विधास्यति. न च, रथन्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणो ऽप्य् अर्थवान् भवति. तस्माद् अविवक्षितो यदिसंबन्धः, तस्मिंश् चाविवक्षिते पदद्वयम् इदं रथन्तरसामा सोमः स्याद् इति शक्नोति रथन्तरसामानं क्रतुं विधातुम्, यदीत्य् अनर्थकम्.
अथ वा यदि रोचेतेत्य् अध्याहारः. अथ वा यथैतद् भवति, पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चेद् [१७०]{*२/२९४*} इति. एवंजातीयकेन वाक्येन शालिभोजनं विहितं भवति, एवम् अत्रापि विहितं द्रष्टव्यम्, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति. कथं पुनः शालिभोजनं तेन वाक्येन विहितं भवतीति. उच्यते - व्यत्यासेन संबन्धः कल्प्येत, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति.
ननु न खल्व् इच्छतेः परां लिङ्विभक्तिम् उपलभामहे, सिञ्चतेर् हि तां परां समाम्नन्तीति. सिञ्चतेः खलु सा परा समुच्चरन्ती कमेर् अर्थं गमयति, कामप्रवेदने हि तां मन्यामह इति, एवम् इहापि यद्य् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति ग्रहीतुम् इच्छेद् इत्य् अर्थः, ततो रथनतरसामानं क्रतुं कुर्याद् इति. नन्व् एवं सत्य् इच्छामात्रं भवेत्, न ग्रहाग्रत्विशेषविधानम्. उच्यते - यथास्मिन् लौकिके वाक्ये, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति दध्युपसेचनसंकीर्तनाद् दध्युपसिक्तं शालिं भुञ्जीतेति तेनैकवाक्यत्वाद् गम्यते, एवम् अत्रापि ग्रहाग्रताविशेषसङ्कीर्तनात् तेनैकवाक्यत्वाद् ग्रहाग्रताविशिष्टो रथन्तरसामा गम्यते. अथ वात्र हेतुहेतुमतोर् लिङ्, रथन्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्तव्य इति. तस्मात् कृत्स्नक्रतुसंयोगाद् गुणः कर्मान्तरं प्रयोजयेत्, एवं कृत्स्नक्रतुसंयोगो ऽर्थवान् भविष्यति.
अपि च पूर्वेण निमित्तेन भवितव्यम्, परेण नैमित्तिकेन. कथम्? सति हि निमित्ते नैमित्तिकं भवितुम् अर्हति, नासति, यच् च भविष्यत् तन् न सत्, भविष्यच् च रथन्तरसाम, तत् कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति. अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरम्, तत्सामान्याद् इतरद् अपि कर्मान्तरम् इति गम्यते. तस्मान् न ज्योतिष्टोमस्य गुणविधानम् इति.

[१७१]{*२/२९५*}

NOTES:

  • {२/२९२: E२,४,५,६ (रिछ्तिग्): जगत्सामा}*
  • {२/२९३: E२: ३,१४३; E४: ३,३०९; E५: २,५४९; E६: १,११५}*
  • {२/२९४: E२: ३,१४५; E४: ३,३१०; E५: २,५५१; E६: १,११६}*
  • {२/२९५: E२: ३,१४७; E४: ३,३२१; E५: २,५५३; E६: १,११७}*


____________________________________________


एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् // MS_२,३.२ //

तुशब्दात् पक्षो ऽन्यथा भवति, नैतद् अस्ति, यद् उक्तम्, क्रत्वन्तरम् इति. कथं तर्हि? ज्योतिष्टोमस्यैव ग्रहाग्रताविशेष इति. कुतः? प्रकरणसामर्थ्यात्. नन्व् एतद् उक्तम् - वाक्यसामर्थ्यात् क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति. परिहृतम् एतज् ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति. पुनर् दूषितम् अनेकसामत्वाज् ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पत इति. तद् उच्यते - प्रकल्पते विशेषणम्, बृहद्रथन्तरयोर् वैकल्पिकत्वात्, भवति स प्रयोगः, यत्र रथन्तरं नास्ति. भवति च स प्रयोगः, विद्यमानरथन्तरसामकः, तद् एतत् रथन्तरं सत्तयैवासाधारणत्वाद् विशेषकम्. तस्माज् ज्योतिष्टोम एव रथनतरसामा बृहत्सामा चेति.
अथ यद् उक्तम् - पूर्वेण निमित्तेन भवितव्यम्, उत्तरेण नैमित्तिकेनेति. नैतत्, नियोगतो भवति हि भविष्यद् अपि निमित्तम्, यथा वर्षिष्यतीति कृषिगृहकर्मानुष्ठानम्, अपि च तद् दृष्टम्, इदं च वाचनिकं निमित्तम्, तद् यथावचनं भवितुम् अर्हति. स्याद् इति चेयं लिङ् त्रिष्व् अपि कालेषु भवति. तस्माद् भविष्यद् अपि निमित्तम्. यत् तु जगत्सामेति कर्मान्तरम्, तत्सामान्याद् रथन्तरसामापि कर्मान्तरम् इति. जगत्साम, असंभवात् कर्मान्तरं संभवति, रथन्तरसाम्नो बृहत्साम्नश् च ज्योतिष्टोमस्याभिधानम्, तस्मान् न कर्मान्तरम् इति.

[१७२]{*२/२९६*}

NOTES:

  • {२/२९६: E२: ३,१५१; E४: ३,३२९; E५: २,५५५, E६: १,११८}*


____________________________________________


अवेष्टाव् यज्ञसंयोगात् क्रतुप्रधानम् उच्यते // MS_२,३.३ //

सति राजसूयः, राजा राजसूयेन स्वाराज्यकामो यजेतेति. तं प्रकृत्यामनन्त्य् अवेष्टिं नामेष्टिम्, आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि. तां प्रकृत्य विधीयते, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिम् आहुतिं हुत्वाभिघारयेत्, यदि राजन्य ऐन्द्रम्, यदि वैश्यो वैश्वदेवम् इति. तत्र सन्दिह्यते, किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनाम् अयं यागो विधीयत इति. कथं निमित्तार्थता भवेत्? कथं वा यागविधानम् इति. यदि राजशब्दो ब्राह्मणादिष्व् अपि केनचित् प्रकारेण, ततो निमित्तार्थता. अथ क्षत्रिय एव, ततः प्रापकाण्य् एवंजातीयकानि श्रवणानि.
किं तावत् प्राप्तम्? निमित्तार्थतेति, तत एवं तावद् उपवर्ण्यते, यौगिको राजशब्द इति, राज्यं यस्य कर्म, स राजा. किं पुना राजकर्म? जनपदपुरपरिरक्षणे, ततश् चोद्धरणे राज्यशब्दम् आर्यावर्तनिवासिनः प्रयुञ्जन्ते. राज्ञः कर्म राज्यम् इति चाभियुक्ता उपदिशन्ति. तेन मन्यामहे, यस्यैतत् कर्म स राजेति, यथा य उदमेघं नाम कंचित् पुरुषं नावेदिषुः, तस्य तु पुत्रम् औदमेघिर् इत्य् एवं विदुः, शक्नुयुस् ते यस् तस्य पिता, स उदमेघ इति कल्पयितुम्, उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति. एवं राज्ययोगाद् राजशब्द इति विज्ञायते.
ननु जनपदपुरपरिरक्षणवृत्तिम् अनुपजीवत्य् अपि क्षत्रिये राजशब्दम् आन्ध्राः प्रयुञ्जन्ते प्रयोक्तारः. न ब्रूमः, न प्रयुञ्जत इति, किं तर्हि कर्मविशेषनिमित्तत्वाद् राजशब्दस्य, तद्योगाद् अपि [१७३]{*२/२९७*} राजशब्दो भवतीत्य् एतद् उपपादयामः. प्रयुञ्जते च तद् युक्ते राजशब्दम् अक्षत्रिये ऽपि, तद् अस्मिन्न् उपपन्ने प्रकरणवशात्, यदिशब्दसमभिव्याहाराच् च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्मान्तरं विधायिष्यतीति.
अथ वासार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन प्रयोगेण विरुध्यमानस्याप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः, सार्वभौमं प्रयोगम्. अपि चाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति, तथार्यावर्तनिवासिनां शब्दार्थोपायेष्व् अभियुक्तानाम् अभिव्याहरतां कर्माणि चानुतिष्ठताम् अन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः समीचीनतर आचारो भवति. तस्माद् यौगिको राजशब्दः, निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर् न कर्मान्तरम् इति.
एवं प्राप्ते ब्रूमः - अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणम्, ब्राह्मणादीनाम् अवेष्टियागं विधातुम्, न निमित्तार्थम्. कुतः? अप्राप्तत्वाद् ब्राह्मणवैश्ययोः. कथम् अप्राप्तिः? क्षत्रियस्य राजसूयविधानात्, राजा राजसूयेन यजेतेति. ननूक्तम् - यौगिको राजशब्द इति. एतद् अप्य् अयुक्तम्, यतः जातिवचन इति. ननूभयाभिधाने यदिशब्दसंबन्धात्, प्रकरणाच् च न कर्मान्तरविधानं न्याय्यम् इत्य् उक्तम्. अत्रोच्यते - नोभयाभिधानम् अवकल्पते. कुतः? यदि तावज् जातिशब्दो राजेति, ततः तत्कर्मत्वाज् जनपदपरिपालने राज्यशब्दो भविष्यति, तेनार्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते. अथ यदि राज्यशब्दः परिपालने नित्यसंबद्धो भविष्यति, ततस् तस्य कर्तेति राजशब्दः क्षत्रियजातौ तन्निमित्तो भविष्यति, तत्रान्ध्राणां प्रयोगो न विरोत्य्स्यते. तस्मान् न प्रयोगदर्शनाद् उभाव् अपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसंबद्धाव् इत्य् अभ्युपगन्तव्यम्. को नु खलु निर्णयः? राजजातीयस्य कर्म [१७४]{*२/२९८*} इत्य् अतः परिपालनं राज्यशब्देनोच्यते, एवं हि स्मरन्तो ऽभियुक्ताः तस्य कर्मेति ष्यञ्प्रत्ययं विदधति, न तु तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापत्तिं वा समामनन्ति. तस्माद् राज्ञः कर्म राज्यम्, न राज्यस्य कर्ता राजा.
ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देनाभिवदति. उच्यते - योगाल् लोकः प्रयुङ्क्ते, परिपालने राज्यशब्दः प्रसिद्ध इति, स तु परिपालने राज्यशब्दो राजयोगाद् इत्य् अस्माभिर् उक्तम्, तस्माद् राजशब्दः प्रसिद्धेर् मूलम्, तद्योगाद् राज्यशब्दः, तदयोगाद्{*२/२९९*} अपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते. न त्व् एवं स्मरन्ति, राज्ययोगाद् राजेति.
यत् तूक्तम् - अनुमानाद् राज्यस्य कर्ता यः स राजा, यथा औदमेघेः पितोदमेघ इति. उच्यते - अनुमानात् प्रयोगो बलवान्, राज्यस्य कर्तारं राजेत्य् अनुमिमीमहे, क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानान् उपलभामहे. तथा योगम् अप्य् अनुमिमीमहे, राज्यस्य कर्ता राजेति. राज्ञः कर्म राज्यम् इति तु स्मरन्ति. अनुमिमानाश् च स्मृतिं अनुमिमते स्म, स्मरन्तस् तु प्रत्यक्षम् उपलभन्ते, तेन तत्र स्मृतिर् बलीयसीति. आह - यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते, न यद् राज्ञः कर्म तद् राज्यम् इति, तेन मन्यामहे, राज्ययोगो राजशदप्रवृत्तौ निमित्तम्, न तु राजयोगो राज्यशब्दप्रवृत्ताव् इति. न ब्रूमः, प्रयोगाद् वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तम् अवगच्छाम इति. कथं तर्हि? स्मरणात्, प्रयोगाच् च स्मृतिर् बलीयसी, प्रयोगाद् धि स्मृतिर् अनुमीयेत.
[१७५]{*२/३००*} अपि च राज्ययोगस्य निमित्तता व्यभिचरति, जनपदपरिपालनम् अकुर्वत्य् अपि राजेत्य् आन्ध्रा वदन्तीत्य् उक्तम्. ननु राजयोगाद् राज्यम् इत्य् एतद् अपि व्यभिचरति, न हि राज्ञः स्यन्दितं{*२/३०१*} निमिषितं च सर्वं राज्यम् इत्य् उच्यते. यदि वयं प्रयोगान् निमित्तभावं ब्रूयाम्, तत एवम् उपालभ्येमहि. स्मृत्या तु वयं निमित्तभावं ब्रूमः, तेन यद् यद् राजजातीयस्य कर्म जात्या विशेष्यते, तद् राज्यम् इत्य् अभ्युपगच्छामः. यत् तूक्तम् - आन्ध्रा अपि राज्ययोगाद् राजानम् अभ्युप-गच्छन्तीति, परिहृतम् एतत्, प्रयोगो दुर्बलः स्मृतेर् इति. यद् उक्तम् - आर्यावर्तनिवासिनः, प्रमाणम् इतरेभ्य आचारेभ्य इति. तुल्यः शब्दप्रयोग आचारेष्व् इत्य् उक्तम्. तस्माज् जातिनिमित्तो राजशब्दः, एवं चेद् यज्ञसंयोगात् क्षत्रियस्य राजसूयेन, यागविधिर् अवेष्टिर् इति.

NOTES:

  • {२/२९७: E२: ३,१५४; E४: ३,३३०; E५: २,५५८; E६: १,११८}*
  • {२/२९८: E२: ३,१५७; E४: ३,३३०; E५: २,५६१; E६: १,११९}*
  • {२/२९९: E२,४,५,६: तदयोगाद्}*
  • {२/३००: E२: ३,१६०; E४: ३,३३१; E५: २,५६३; E६: १,१२०}*
  • {२/३०१: E२,४,५,६: स्पन्दितं}*


____________________________________________


आधाने सर्वशेषत्वात्{*२/३०२*} // MS_२,३.४ //

इदं समामनन्ति, वसन्ते ब्राह्मणो अग्नीन् आदधीत, ग्रीष्मे राज्यन्यः, शरदि वैश्य इति{*२/३०३*}. तत्र सन्दिह्यते - किं ब्राह्मणादिश्रवणं निमित्तार्थम्, ब्राह्मणादय आदधाना वसन्तादिष्व् आदधीरन्न् इति, उत ब्राह्मणादीनाम् आधानं विधीयत इति. कथं निमित्तार्थता स्यात्? कथं चाधानविधानम् इति. यदि ब्राह्मणो वसन्त इति पदद्वयं परस्परं संबद्धम्, ततो निमित्तार्थं श्रवणम्. अथ ब्राह्मण आदधीतेति, आधानविधानं ब्राह्मणस्य. एवं राजन्यादिष्व् अपि.
किं तावत् प्राप्तम्? निमित्तार्थं श्रवणम् इति. कुतः? निमित्तसरूपा एते शब्दाः. किं निमित्तसारूप्यम्? ब्राह्मणा[१७६]{*२/३०४*}दीनां वसन्तादिभिः समुच्चारणम्, तच् चाविदितं वेद्यत इति. ननु ब्राह्मणादीनां आदधति नाप्य् अस्ति समुच्चारणम्. वाढम्{*२/३०५*} अस्ति समुच्चारणम्, न त्व् अमीषाम् आधानसंबन्धो न विदितः. केन प्राप्तो विदित इति. कामश्रुतिभिः. काः कामश्रुतयः? अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः. कथमाभिः श्रुतिभिर् आधानं प्राप्तम् इति. उच्यते - सामर्थ्यात्, यथाग्निहोत्रम् अभिनिर्वर्त्यते, तथा कुर्यात्. यथा दर्शपूर्णमासाव् अभिनिर्वर्त्येते, तथा कुर्यात्. न च, गार्हपत्याहवनीयान्वाहार्यपचनादिभ्यो विना, एतानि कर्माणि सिध्यन्ति, समामनन्ति हि, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादि{*२/३०६*}. तेन सामर्थ्याद् एतद् उक्तं भवति - आहवनीयादि कर्तव्यम् इति, तच् चाधानेन विना न सिध्यतीत्य् आधानम् अपि कर्तव्यम् इत्य् अवगम्यते. तत् केन कर्तव्यम्? यस्य कामश्रुतयः. ताश् चाविषेशेण ब्राह्मणादीनाम्. तस्माद् अमीषाम् आधानसंबन्धो विदित इति. अपि च, उभाभ्यां ब्राह्मणादीनां संबन्धे विधीयमाने वाक्यम् भिद्येत. न हि, तदानीम् एको ऽर्थो विधीयते. अतो निमित्तार्थाः श्रुतय इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - आधाने सर्वशेषत्वात्{*२/३०७*} प्रापकाण्याधानस्यैतानि श्रवणानि. कुतः? सर्वकर्मणां शेषभूतम् आधानम् इति न श्रुतिलिङ्गादीनाम् अन्यतमेनोच्यते, किं तर्हि, अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच् चाधानस्य. किम् अतः? यद्य् एवम्, अग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधान्म् इति. नन्व् अग्नीनाम् अभ्युपाय आधानम् इति. उच्यते - नैतेषाम् अर्जने आधानम् एवैको ऽभ्युपायः, किं तर्हि यथान्येषां द्रव्याणाम् उत्पादने [१७७]{*२/३०८*} क्रयणादयश् चाभ्युपायाः, एवम् अग्नीनाम् अपीति न नियोगतः उत्पादनम् एव, तेन पक्षे आधानं प्राप्नोति, पक्षे न. यतरस्मिन् पक्षे ऽप्राप्तिः, ततरः पक्ष उत्पत्तिं प्रयोजयिष्यति ब्राह्मणादीनाम् आधानस्य, ब्राह्मण आत्मार्थम् आदधीतेति यदैतद् वचनम्, तदात्मार्थम् एवाहिता आहवनीयादयो भवन्ति, नान्यथा. एवं च सति, न कृत्रिमेण याचितेन वा कर्माण्य् अग्निहोत्रादीन्य् अनुष्ठातव्यानीति गम्यते. तेनाकृत्रिम एव केवलो ऽग्निस् तेषां साधक इति निश्चीयते. कथं चात्मार्थताधानस्य गम्यत इति. कर्त्रभिप्राये हि क्रियाफल आदधीतेत्य् एतद् आत्मनेपदं संभवति. असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत्.
अपि च सतीष्व् एतास्व् आधानश्रुतिषु न कामश्रुतयः शक्नुवन्त्य् अपराम् आधानश्रुतिं कल्पयितुम्, यथा प्राप्तस्याधानस्य पुनःश्रुतयः एता भवेयुः, असतीष्व् एतास्व् आधानश्रुतिम् अपरिगृह्णन्तः{*२/३०९*} कामश्रुतयो ऽशक्यान् अग्निहोत्रादीन् वदन्तीति परिगृह्णीयुर् आधानश्रुतिम्. सतीष्व् एतासु येषाम् आधानम् उक्तम्, तान् अधिकृत्योत्तरकालाः कामश्रुतयो भवन्तीति गम्यते.
अत्राह - अस्ति केवलस्याधानस्य विधायिका श्रुतिः, एवं सपत्नं{*२/३१०*} भ्रातृव्यम् अवर्ति सहते, य एवं विद्वान् अग्निम् आधत्त इति, तया प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति. उच्यते - संभारविधानार्था पुनःश्रुतिर् एषा.
नेति ब्रूमः, भिन्नं हीदं वाक्यम् संभारविधानवाक्यात्, अन्यो ह्य् अर्थ आधत्त इति, अन्य अप उपसृजतीति, एकार्थविधाने ह्य् एकं वाक्यं भवति, भिन्नौ चेमाव् अर्थौ, तस्माद् अत्र वाक्यभेद इति.
उच्यते - वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् अस्यां श्रुतौ सत्यां पुनःश्रुतिः केवलस्याधानस्याविधायिका, अपाम् उपसर्जनं तु [१७८]{*२/३११*} विधीयते, तद् एकस्मिन्न् अर्थे विधीयमाने नानेकार्थं भवति. नन्व् आधानस्यैतद् विधानम्, गुणार्था सा पुनःश्रुतिः. नेति ब्रूमः, सा ब्राह्मणादिसंबद्धा प्रथमा श्रुतिः, इयं केवला पुनःश्रुतिः. कुतः? सा हि शब्देन विदधाति, तत्र लिङ्गम् उच्चरन्तीं पश्यामः, इयं प्रशस्तम् आधानम् इत्य् आह. ततः प्रशस्तताम् आधानस्यानुमन्यामहे. एवं च, वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् एषा विधायिका श्रुतिर् इति ब्रूमहे, नैतत् प्रशंसावचनम् अस्मत्पक्षं बाधते, शक्यते ह्य् अन्येन विहितम् अन्येन प्रशस्तम् इति वदितुम्. यदि त्व् एतद् विधायकम् इत्य् उच्यते{*२/३१२*}, ततो ऽस्मत्पक्षं विरुध्येत. कथम्? अज्ञातस्य ज्ञापनं विधानम् एतत्, यदि प्राशंसावचनेनापूर्वं विज्ञाप्येत, तदा लिङ्गा नापूर्वं ज्ञापितं भवेत्, तत्रापूर्वज्ञापनवचनः शब्दः उपरुध्येत. न तु लिङ्गा विहिते प्रशंसावचनम् उपरुध्यते, विहिते ऽपि हि वाक्यान्तरेण प्रशंसावचनम् अवकल्पते. अपि च यल् लिङ्गा विधानम्, तत् श्रुत्या, वाक्येन तु प्रशंसा गम्यते, श्रुतिश् च वाक्याद् बलीयसी.
नन्व् इदम् अपि वाक्यम्, ब्राह्मणो ऽग्नीन् आदधीतेति. उच्यते - स्वपदार्थम् अत्र श्रुतिर् विदधात्य् आधानम्, ब्राह्मणादिसंबन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं{*२/३१३*} भ्रातृव्यम् अवर्ति सहत इति. नन्व् अनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति. नैष दोषः, अगुणविधिपरे हि वाक्ये भवत्य् अनेकगुणविधानम् इत्य् उक्तम्, तद्गुणास् तु विधीयेरन्न् अविभागाद् विधार्थे न चेद् अन्येन शिष्टा इति{*२/३१४*}. तस्माद् ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः, इयम् अपि केवलस्याधानस्य पुनःश्रुतिः संभारविधानम् उपक्रमितुम् इति सिद्धम्.
यद् उक्तम् - अनेकगुणविधाने वाक्यं भिद्येतेति, यदीमौ गुणविधानविशिष्टौ{*२/३१५*} विधीयेयाताम्, भवेद् वाक्यभेदः, द्वाभ्यां तु विशेषणाभ्यां विशिष्टम् एकम् आधानं विधायिष्यते, [१७९]{*२/३१६*} तेन न भविष्यति वाक्यभेदः. तस्माद् ब्राह्मणादीनां आधानस्य प्रापकाणि श्रवणानीति सिद्धम्.

NOTES:

  • {२/३०२: E१,६; E२,४,५: ऽसर्वशेषत्वात्}*
  • {२/३०३: Tऐत्.Bर्. १.१.२.६-७}*
  • {२/३०४: E२: ३,१६४; E४: ३,३५३; E५: २,५६४; E६: १,१२०}*
  • {२/३०५: E१,५; E२,४,६: बाढम्}*
  • {२/३०६: Tऐत्.Bर्. १.१.१०.५-६}*
  • {२/३०७: E२,४,५,६: ऽसर्वशेषत्वात्}*
  • {२/३०८: E२: ३,१६६; E४: ३,३५४; E५: २,५६९; E६: १,१२१}*
  • {२/३०९: E१,६; E२,४,५: अपरिगृह्णन्त्यः}*
  • {२/३१०: E२,४: संपन्नं}*
  • {२/३११: E२: ३,१६८; E४: ३,३५५; E५: २,५७०; E६: १,१२२}*
  • {२/३१२: E२,४,५,६: उच्येत}*
  • {२/३१३: E२,४: संपन्नं}*
  • {२/३१४: MS १.४.९}*
  • {२/३१५: E१,६; E२,४,५: गुणवाधानविशिष्टौ}*
  • {२/३१६: E२: ३,१७०; E४: ३,३५५; E५: २,५७१; E६: १,१२३}*


____________________________________________


अयनेषु चोदनान्तरं संज्ञोपबन्धात् // MS_२,३.५ //

दर्शपूणमासौ प्रकृत्यामनन्ति, दाक्षायणयज्ञेन यजेत प्रजाकामः, साकंप्रस्थाप्येन{*२/३१७*} यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति{*२/३१८*}. तत्र संदेहः - किं दर्शपूर्णमासयोर् एव गुणात् फलम्, उत कर्मान्तरम् एवंजातीयकम् इति? किं प्राप्तम्? कर्मान्तरम् इति. कुतः? संज्ञोपबन्धात्, यद्य् अपि प्रकरणाद् यजतिशब्दाच् च स एव पूर्वप्रकृतो याग इति गम्यते, तथापि नासाव् एवंसंज्ञक इति यागान्तरं विधेयं गम्यते.

NOTES:

  • {२/३१७: E२,४,५,६, E१ (व्.ल्.,Fन्.): साकंप्रस्थायीयेन}*
  • {२/३१८: Vग्ल्. Tऐत्. S. २.५.४.३}*


____________________________________________


अगुणाच् च कर्मचोदना // MS_२,३.६ //

न च, अत्र गुण उपरुध्यते कश्चित्, यद् विधानार्था चोदना भवेत्, यदि च न यागान्तरम्, आनर्थक्यम् एव. अपि च, यदि गुण उपबध्येत, ततो यागगुणसंबन्धो गम्यत इति तद् अनुष्ठानं विधीयेतेत्य् अननुबध्यमाने{*२/३१९*} यागमात्रं गम्यत इति तद् अनुष्ठानं विहितं गम्यते.

NOTES:

  • {२/३१९: E२,४,५,६: अनुपबध्यमाने}*


____________________________________________


समाप्तं च फले वाक्यम् // MS_२,३.७ //

इतश् च कर्मान्तरम्. कथम्? फले समाप्तं वाक्यम्, प्राजाकामो यजेतेति, प्रजाकामस्य याग उपयो विधीयते. विधीयते चेत्, कर्मान्तरम्.

[१८०]{*२/३२०*}

NOTES:

  • {२/३२०: E२: ३,१७२; E४: ३,३६९; E५: २,५७२; E६: १,१२३}*


____________________________________________


विकारो वा प्रकरणात् // MS_२,३.८ //

दर्शपूर्णमासयोर् एवाधिकार एवंजातीयकः स्याद् दाक्षायणयज्ञादिः, एवं प्रकरणम् अनुगृहीतं भवति.


____________________________________________


लिङ्गदर्शनाच् च // MS_२,३.९ //

लिङ्गम् अप्य् एतम् अर्थं दर्शयति, त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत, यदि दाक्षायणयाजी स्यात्, अथो अपि पञ्चदशैव वर्षाणि यजेत, अत्र ह्य् एव सा संपद्यते, द्वे हि पौर्णमास्यौ यजेत द्वे अमावस्ये, अत्र हि एव खलु सा संपद् भवतीति. यदि दाक्षायणयज्ञो दर्शपूर्णमासाव् एव, एवं तर्हि त्रिंशत्संपदा प्रयोजनम्, ततस् तस्य त्रिंशत्संपदनुग्रहो युज्यते, तस्माद् अपि न कर्मान्तरम्.


____________________________________________


गुणात् संज्ञोपबन्धः // MS_२,३.१० //

यद् उक्तं संज्ञोपबन्धात् कर्मान्तरम् इति, यदि दाक्षायणशब्दो न केनचिद् अपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुम्, तत उच्येत कर्मान्तरम् इति. शक्नोति त्व् आवृत्तिगुणसंबन्धाद् विदितुम्, अयनम् इत्य् आवृत्तिर् उच्यते, दक्षस्य इमे दाक्षाः, तेषाम् अयनं दाक्षायणम्. कः पुनर् दक्षः? उत्साही. तथा साकंप्रस्थाप्ये{*२/३२१*} ऽपि, सहप्रस्थानं गुणसंबन्धः, एवं सर्वत्र. शक्यते चेद् दर्शपूर्णमासयोर् गुणसंबन्धो वदितुम्, किम् इति स एव यागः प्रतीयमानो ऽन्य इत्य् उच्यते? किम् इति वा प्रकरणं बाध्यते.

NOTES:

  • {२/३२१: E१,६; E२,४: साकंप्रस्थायीये, E५: साकंप्रस्थाय्ये}*


____________________________________________


समाप्तिर् अविशिष्टा // MS_२,३.११ //

यद् उक्तम्, फले वाक्यं समाप्तम्, प्रजाकामादेर् यागानुष्ठानं विधीयत इति{*२/३२२*}. नैवम्, अविशिष्टा फले समाप्तिः, यानि [१८१]{*२/३२३*} अन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि (यथा दध्नेन्द्रियकामस्य जुहुयात्, इत्येवमादीनि){*२/३२४*}{*२/३२५*}, तैर् एतद् अविशिष्टम्, अत्रापि हि गुणात् फलम् उच्यते. कथं नैतद् एवं संबध्यते, प्रजाकामस्य यज्ञम् अनुतिष्ठेद् इति? कथं तर्हि प्रजाकामस्यावृत्तियज्ञम् अनुतिष्ठेद् इति, आवृत्तियज्ञ इति यज्ञावृत्ति-संबन्धो ऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः? तस्मात् प्रकृतयोर् दर्शपूर्णमासयोर् गुणात् फलम् उच्यते, न यागान्तरं विधीयत इति. एवं साकंप्रस्थाप्ये{*२/३२६*} संक्रमयज्ञे च द्रष्टव्यम् इति.

NOTES:

  • {२/३२२: Vग्ल्. MS २.३.७}*
  • {२/३२३: E२: ३,१७५; E४: ३,३७४; E५: २,५७५; E६: १,१२४}*
  • {२/३२४: Iन् E१ गेक्लम्मेर्त्}*
  • {२/३२५: Vग्ल्. Tऐत्.Bर्. २.१.५.६}*
  • {२/३२६: E१,६; E२,४: साकंप्रस्थायीये, E५: साकंप्रस्थाय्ये}*


____________________________________________


संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् // MS_२,३.१२ //

अनारभ्याधीयते किंचित्, वाक्यं श्वेतम् आलभेत भूतिकामः{*२/३२७*}; सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः{*२/३२८*}; दर्शपूर्णमासयोर् अप्य् आमनन्ति - ईषाम् आलभेत; चतुरो मुष्टीन् निर्वपतीति. तत्रायम् अर्थः सांशयिकः, किं दर्शपूर्णमासिके{*२/३२९*} आलम्भे आलम्भो गुणविधिर् दर्शपूर्णमासिके{*२/३३०*} च निर्वापे निर्वापो गुणविधिर् उत न प्रकृतिम् अपेक्षते इतरश् चेतवरश् चेति? यदा न प्रकृतिम् अपेक्षते, तदापि किं यावद् उक्ते, उत यजिमत्य् एते कर्मणीति?
किं तावत् प्राप्तम्? प्रकृतयोर् आलम्भनिर्वापयोर् गुणविधीति. कुतः? अकर्मशब्दत्वात्, नात्र कर्मणो विधायकः [१८२]{*२/३३१*} शब्दो ऽस्ति. नन्व् आलभेत निर्वपेद् इति च. नैतौ विधाताराव् अविदितस्यार्थस्य वक्ता विधायको भवति, न चैतयोर् अविदितो ऽर्थः, आलम्भः कर्तव्यः, निर्वापः कर्तव्य इति. तस्माद् अनुवदितारौ. किम् अर्थम् अनुवदतः? आलम्भने श्वेतं विधातुम्, निर्वापे च चरुम्. तस्मान् नालम्भान्तरं निर्वापान्तरं च. प्रकृतयोर् एव गुणविधीति.

NOTES:

  • {२/३२७: Tऐत्.S. २.१.१.१}*
  • {२/३२८: Tऐत्.S. २.३.२.३}*
  • {२/३२९: E१,६; E२,४,५: दार्शपूर्णमासिके}*
  • {२/३३०: E१,६; E२,४,५: दार्शपूर्णमासिके}*
  • {२/३३१: E२: ३,१७५; E४: ३,३७५; E२: २,५७७; E६: १,१२५}*


____________________________________________


यावद् उक्तं वा, कर्मणः श्रुतिमूलत्वात् // MS_२,३.१३ //

न चैतद् अस्ति, प्राकृतयोर् गुणविधीति, किं तर्ह्य् आलम्भान्तरं विधीयत इति निर्वापान्तरं च, यद्य् आलम्भनिर्वापौ विधीयेते, ततो न प्राकृतौ तौ विहितौ. यदि न विधीयेते, ततः प्राकृतौ लक्ष्येते, याव् आलम्भनिर्वापौ कर्तव्याव् इति, ततः तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरुश् च, तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वाव् अप्य् अथा विधेयौ स्याताम्, तत्र वाक्यम् भिद्येत. अथ वा यो ऽसौ विधायकः शब्दः, स लक्षयितव्योपयुक्त इति विधायकाभावाद् एको ऽप्य् अर्थो न शक्यते विधातुम्. अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति. न, मिथो विधानलक्षणसंबन्धो ऽवकल्पते. अथ धात्वर्थो ऽनुवादः, प्रत्ययो विधातुम् इष्यत इत्य् उच्यते, य आलम्भः स एतद्गुणः कर्तव्य इति. तथापि न प्राकृतो लक्ष्येत, लौकिको ऽपि ह्य् आलम्भो ऽस्ति, प्रत्ययार्थे ऽनूद्यमाने प्राकृतो ऽनूद्येतेति, स हि कर्तव्यो निर्ज्ञातो न लौकिकः, अतो न प्राकृतानुवादो घट इति यावद् उक्तम् आलम्भमात्रं निर्वापमात्रं{*२/३३२*} चापूर्वं कर्तव्यम्, कर्मणः श्रुतिमूलत्वात्, श्रुतिमूलं हि कर्मेत्य् उक्तम्, चोदनालक्षणो ऽर्थो धर्म इति{*२/३३३*}. तस्मात् कर्मान्तरे.
[१८३]{*२/३३४*}

NOTES:

  • {२/३३२: E२,४ ओम्. निर्वापमात्रं}*
  • {२/३३३: MS १.१.२}*
  • {२/३३४: E२: ३,१७८; E४: ३,३८३; E५: २,५७९; E६: १,१२५}*


____________________________________________


यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसंबन्धात् // MS_२,३.१४ //

यद् उक्तम्, न प्राकृतयोर् गुणविधीति, एतद् गृह्णीमः. यत् तूक्तम्, आलम्भमात्रं विधीयते,
निर्वापमात्रम् इति, एतद् अपजानीमहे, यजिमती एते कर्मणीति. कुतह्? द्रव्यफलभोक्तृसंयोगाद्
(द्रव्यदेवतासंयोगात्){*२/३३५*}, द्रव्यदेवतासंयोगो ऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चस्कामस्य च. कथम्? न हि, इदम् एवोच्यते, ततः श्वेतम् आलभेतेति, यदि ह्य् एतावद् एवोच्येत, ततः श्वेतालम्भसंबन्धो ऽवगम्यते, इह हि श्वेतं वायव्यम् आलभेतेत्य् उच्यते, तेन श्वेतवायव्यसंबन्धो विधीयते, यथा पटं वयेति पटवयनसंबन्धो{*२/३३६*} विधेयो ऽवगम्यते, पटं दीर्घं वयेति पटस्य दीर्घता विधीयते, दीर्घशब्दप्रयोगात्, एवम् इहापि सौर्यवायव्यशब्दप्रयोगाद् द्रव्यदेवताभिसंबन्धो विधेय इति गम्यते, इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्यते.
नन्व् अत्रापि श्वेतं वायव्यं कुर्यात्, तं चालभेतेत्य् अर्थद्वयविधानाद् भिद्येतैव वाक्यम्. नेति ब्रूमः, न ह्य् आलभेतेत्य् अस्यायम् अतिभारः, यद् द्रव्यदेवतासंबन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्य् अर्थविशिष्टम्. श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते, वाक्येन च द्रव्यदेवताश्रय इति नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्, यथा रक्तम् अश्वं योजयेति यदा गुणविधिपरं भवति वाक्यम्, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनम्, गुणद्वयविधाने. अथ शोणमानयेत्य् उच्यते, तत्र गुणविधिपरे ऽपि वाक्ये पर्यवसित एव गुणद्वयविधानम्, श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वात्, न भवत्य् एकस्य वाक्यस्यातिभारः, एवम् इहापीति. संबन्धश् च बहुभिः पदैर् विशिष्ट एक एवोच्यत इत्य् एकार्थत्वम्, विभज्य[१८४]{*२/३३७*}मानानि चात्र पदानि साकाङ्क्षाणीत्य् उपपन्नम् एकवाक्यत्वम्, न च, यागम् अन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यम्, इत्य् एष संबन्धो ऽवकल्पते. तस्माद् यजिमती एते कर्मणीति.

NOTES:

  • {२/३३५: Iन् E१ गेक्लम्मेर्त्}*
  • {२/३३६: E२,४ (व्.ल्.): पटवानसंबन्धो}*
  • {२/३३७: E२: ३,१७९; E४: ३,३८४; E५: २,५८२; E६: १,१२६}*


____________________________________________


लिङ्गादर्शनाच् च // MS_२,३.१५ //

लिङ्गं खल्व् अप्य् एतम् अर्थं दर्शयति, सौमारौद्रं चरुं निर्वपेद् इति{*२/३३८*} प्रकृत्य, परिश्रिते याजयेद् इति{*२/३३९*} परिश्रयणविधिः, एतस्य वाक्ये यजतिशब्देन सङ्कीर्तनम् अवकल्पते, यदि यजिमती एते कर्मणी. अथ प्रकृतौ गुणविधानं यावद् उक्तं वा, यजतिशब्देनानुवादो नावकल्पेत. तस्माद् अवगच्छामो यजिमतीति.

NOTES:

  • {२/३३८: Tऐत्.S. २.२.१०.१}*
  • {२/३३९: Tऐत्.S. २.२.१०.२}*


____________________________________________


विशये प्रायदर्शनात् // MS_२,३.१६ //

किम् इहोदाहरणम्? न तावत् शूत्रेणैव परिगृहीतम्, यथा, अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानम् उच्यत इति{*२/३४०*}. नापि च साध्यं प्रतिज्ञातम्, यथा, अयनेषु चोदनान्तरम् इति{*२/३४१*}{*२/३४२*}. केवलं विशये संशये प्रायदर्शनं हेतुर् इति निर्दिश्यते, कस्यायं हेतुर् इति न विजानीमः. प्रकृतं यजिमद् एतत् कर्मेति{*२/३४३*}, तद् अपि न संबन्ध्यमानम् इव पश्यामः, तद् एतद् अगमकं{*२/३४४*} सूत्रम् एव तावद् अनर्थकम्. अथ कात्र प्रतिज्ञा? कश् च सन्देह इति वक्तव्यम्. वृत्तिकारवचनात्, प्रतिज्ञां संशयं चावगच्छामः. अत्र भगवान् आचार्य इदम् उदाहृत्य वत्सम् आलभेत वत्सनिकान्ता हि पशव इति{*२/३४५*}, इमं संशयम् उपन्यस्यति स्म, किं यजिमदभिधान एष आलभतिः, उतालम्भमात्रवचन इति? उपपद्यते चैतद् उदाहरणम्, [१८५]{*२/३४६*} संशयश् च. तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमद् अभिधान इति. इदं तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्व-पक्षेणातीव प्रयोजनम्, तथापि पुरुषाणाम् उच्चावचबुद्धिविशेषान् आलोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्य् आशङ्का, सापि निवर्तनीया, न हि, मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित् कदापि, तत्र चिकित्सा नादरेण कर्तव्या भवेत्. अतस्तां निवर्तयितुं पूर्वपक्षम् उपन्यस्यति स्म, आलभतिर् अस्माभिः प्राणिसंयुक्तो यजिमद् अभिधानो दृष्टः, अयम् अप्य् आलभतिः प्राणिसंयुक्तः एव, तेनायम् अपि यजिमद्वचन एवेति भवति कस्यचिद् आशङ्का. अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः, तस्यायम् अनुवादो वत्सविधानार्थः, तथा च फलम् न कल्पयितव्यं भविष्यतीति.
एवं प्राप्ते ब्रूमः - अस्मिन् संशये आलम्भमात्रं संस्कारः. कुतः? प्रायदर्शनात्, यत्रान्यान्य्{*२/३४७*} अपि संस्कारकर्माणि प्रायभूतानीत्य् उच्यन्ते, तत्रैतद् अपि श्रूयते. प्रायाद् अपि चार्थनिश्चयो भवति, यथा, अग्र्यप्राये लिखितो ऽग्र्य इति गम्यते. ननु लिङ्गं प्रायदर्शनम्, कथम् अनेन सिद्धिर् इति. उच्यते - यथा प्रायदर्शनेन सिध्यति, तथा वर्णयितव्यम्. कथं च प्रायदर्शनं हेतुः? न्यायतः प्राप्तौ सत्याम्. कः पुनर् न्यायः? देवतासंबन्धाभावान् न यागवचनो ऽदृष्टार्थत्वाच् च, वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति. तस्माद् एवं न्यायप्राप्ते प्रायदर्शनं द्योतकं भवति. तस्माद् आलम्भमात्रं संस्कारः.

NOTES:

  • {२/३४०: MS २.३.३}*
  • {२/३४१: E२,४,६ ओम् इति}*
  • {२/३४२: MS २.३.५}*
  • {२/३४३: Vग्ल्. MS २.३.१४}*
  • {२/३४४: E२: गमकं}*
  • {२/३४५: Vग्ल्. Tऐत्.S. २.१.४.८}*
  • {२/३४६: E२: ३,१८१; E४: ३,३८८; E४: २,५८३; E६: १,१२७}*
  • {२/३४७: E२,४: अत्रान्यान्य्}*


____________________________________________


अर्थवादोपपत्तेश् च // MS_२,३.१७ //

अर्थवादश् च भवति, वत्सनिकान्ता हि पशव इति{*२/३४८*}, [१८६]{*२/३४९*} यस्माद् वत्सप्रियाः पशवः, तस्माद् वत्स आलब्धव्य इति, यदि गां प्रस्तावयितुम्{*२/३५०*} आलभ्यते, तत्रैतद् वचनम् अवकल्पते, अथ संज्ञपयितुम्, तत्रैवंजातीयकं वचनं नोपपद्यते. तस्माद् अप्य् आलम्भमात्रं संस्कार इति सिद्धम्.

NOTES:

  • {२/३४८: Vग्ल्. Tऐत्.S. २.१.४.८}*
  • {२/३४९: E२: ३,१८३; E४: ३,३९३; E५: २,५८५; E६: १,१२८}*
  • {२/३५०: E१,६; E२,४,५: प्रस्नावयितुम्}*


____________________________________________


संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् // MS_२,३.१८ //

अस्त्य् अग्निः, तत्र नैवारश् चरुर् भवति, इत्य् उक्त्वा, यद् एनं चरुम् उपदधातीति समामनन्ति. तत्र सन्दिह्यते, किं चरुर् यागार्थो यागं कृत्वावशिष्ट उपधातव्यः, उतोपधानार्थ एवेति. यागार्थ इति ब्रूमः, चरोर् हि प्रसिद्धं कार्यं यागो नोपधानम्. उच्यते - यद्य् अपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसंबन्धाभावाद् यजतिशब्दासंबन्धाच् च न यागार्थतेति गम्यते. तद् उच्यते - तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर् वा एतद् अन्नं यन् नीवारा इति, तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति. तस्माद् यागार्थश् चरुर् इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - संयुक्तस् त्व् अर्थशब्देन कार्यशब्देनोपदधातीति तद् अर्थः एव स्याद् उपधानार्थः. उपदधातिना चास्य प्रत्यक्षम् एकवाक्यत्वम्, परोक्षं देवतावचनेनानुमेयम्, चरुम् उपदधातीति हि प्रत्यक्षं वाक्यम्. बार्हस्पत्यम् उपदधातीत्य् आनुमानिकम्. तस्मात् कृत्स्नश् चरुर् उपधातव्यः, ततश् च्चेत् किंचिद् इज्यायां विनियुज्येत, तद् अन्यत्र श्रुतम् अन्यत्र कृतं भवेत्. यत् तु बार्हस्पत्या नीवारा इति, अर्थवादः स इति. यत् तूक्तम् - प्रसिद्धा चरोर् यागार्थतेति, प्रसिद्धिर् वाक्येन बाध्यते. तस्माद् उपधानार्थ इति सिद्धम्.

[१८७]{*२/३५१*}

NOTES:

  • {२/३५१: E२: ३,१८६; E४: ३,३९८; E५: २,५८७; E६: १,१२८}*


____________________________________________


पात्नीवते तु पूर्वत्वाद् अवच्छेदः // MS_२,३.१९ //

त्वाष्ट्रं पात्नीवतं विधायेदम् उच्यते{*२/३५२*}, यत् पर्यग्निकृतं पात्नीवतम् उत्सृजन्तीति. तत्र सन्देहः, किं त्वाष्ट्रस्य पर्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद् यागान्तरम् इति. यदि पर्यग्निकृतम् उत्सृजन्तीति पदद्वयं परस्परेण संबद्धम्, ततस् त्वाष्ट्रस्योत्सर्गः, अथ पात्नीवतशब्द उत्सृजतिना संबध्येत, ततो यागान्तरम्.
किं तावत् प्राप्तम्? यागान्तरम् इति. कुतः? पूर्वस् त्वाष्ट्रः पात्नीवतश् च, उभयविशेषणविशिष्टः कथं पात्नीवतशब्देनानूद्येत. अपि च त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्यग्निकृतम् इति विशेषणं नावकल्पेत. अतो ब्रूमः - पर्यग्निकृतस्य पात्नीवतता विधीयते, स एव याग इति.
एवं प्राप्ते ब्रूमः - न कर्मान्तरम्, पूर्वस्यैवोत्सृजतिशब्देनावच्छेदो विधीयते. किम् एवं भविष्यति. यजिमत्ता तावत् कल्पयितव्या न भविष्यति, उत्सृजतिशब्दश् च श्रुत्योत्सर्गं विदधद् वाक्येन न बाधितो भविष्यति, कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायाम् अर्थात् प्राप्त उत्सर्गो धातुनानूद्येत. अपि च पर्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव, सा विधातुम् न शक्यते. तस्मात् पूर्वस्य कर्मणो ऽवच्छेदः. यत् तूक्तम्, त्वाष्ट्रस्योत्सर्गो विधीयमाने पर्यग्निकृतम् इति विशेषणं तावन् नावकल्पेतेति, नैष दोषः, अतन्त्रम् एवात्र पात्नीवतशब्दो
नासौ विशेष्यते, अत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयानूद्येतेति न दोषः. तस्माद् अवच्छेद इति सिद्धम्.

[१८८]{*२/३५३*}

NOTES:

  • {२/३५२: Vग्ल्. Kआठ.S. ३०.१}*
  • {२/३५३: E२: ३,१८९; E४: ३,४०६; E५: २,५९१; E६: १,१२९}*


____________________________________________


अद्रव्यत्वात् केवले कर्मशेषः स्यात् // MS_२,३.२० //

न कस्यचिद् अपि प्रकरणे श्रूयते, एष वै हविषा हविर् यजते यो ऽदाभ्यं गृहीत्वा सोमाय यजत इति, तथा परा वैतस्यायुः प्राण एति यो ऽंशुं गृह्णातीति{*२/३५४*}. तत्र सन्देहः, किं यागान्तरम् एतद् ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिर् इति.
किं प्राप्तम्? यागान्तरम् इति. कुतः? अपूर्वनामधेयसंयोगात्, न प्रकृताव् एतन् नामधेयको यागो ऽस्ति, न ग्रहः कश्चिद् यो ऽभ्यस्येत. तस्माद् यागान्तरम्. ननु द्रव्यदेवतं न श्रूयते. मा भूद् द्रव्यदेवतम्, साक्षाद् एव यजतिशब्दो विद्यते. तस्मात् कर्मान्तरम् अदाभ्यसंज्ञकम्, अंशुसंज्ञकं च यागं करोतीत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - अद्रव्यदेवताके केवले नामधेये श्रूयमाणे ब्रूमः, ज्योतिष्टोमे एव ग्रहाभ्यासविशेषविधानम् इति. कुतः? एतत् तावद् ग्रहस्य नामधेयं न यागस्य, ग्रहणेन साक्षात् संबन्धात्, व्यवहितत्वाद् यागस्य. अंशुर् इति च मुक्तसंशयम् एव ग्रहनामधेयम्, न च ग्रहभेदे यागभेदो भवति, न च, द्रव्यदेवतं श्रूयते. यतो गृह्णातिर् यजिमद्वचनो भवेत्, यद् अप्य् उक्तम्, साक्षाद् अत्र यजतिशब्दो विधायक इति, नैवं शक्यं कर्मान्तरं विधातुम्, विहितयागवचनो हि सः, विशेषाभावात्. तस्माद् यजतिना ज्योतिष्टोम एवोच्यते, अंश्वदाभ्यशब्दाभ्याम् अप्य् अपरौ ग्रहाभ्यासौ विधीयेत इति सिद्धम्.

[१८९]{*२/३५५*}

NOTES:

  • {२/३५४: Tऐत्.S. ३.३.४.१}*
  • {२/३५५: E२: ३,१९१; E४: ३,४११; E५: २,५९४; E६: १,१३०}*


____________________________________________


अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत // MS_२,३.२१ //

अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति, एवं विधाय श्रूयते, अथातो ऽग्निम् अग्निष्टोमेनैवानुयजति, तम् उक्थेन, तम् अतिरात्रेण, तं षोडशिनेत्येवमादि{*२/३५६*}. तत्र सन्देहः, किम् अयम् अग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं चिनुत इत्य् आख्यातेन विधीयते, उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानम् इति.
किं प्राप्तम्? यागवचन इति. कुतः? लिङ्गदर्शनात्, लिङ्गं हि दृश्यते, अग्नेः स्तोत्रम् अग्नेः शस्त्रम् इति तथा, षडुपसद्ः ऽग्नेः चित्यस्य भवन्तीति, यस्य स्तोत्रं शस्त्रम् उपसदश् च तस्याग्निशब्दो वाचक इति गम्यते, यागस्यैतत् सर्वम्, तस्मात् यागवचन इति. ननु लिङ्गम् असाधकम्, प्राप्तिर् उच्यताम् इति. अत्रोच्यते - अथातो ऽग्निम् अग्निष्टोमेनैवानुयजतीति यागम् अभिनिवर्तयतीत्य् उच्यते, तम् अग्निम् इति विशिनष्टि. तस्माद् अग्निसंज्ञक इति गम्यते. अनुशब्दो ऽप्य् उपसर्गो यजतेर् विशेषक एवम् उपपद्यते, यद्य् अग्निर् यागः. तस्मात् क्रतुशब्दः प्रतीयेत.

NOTES:

  • {२/३५६: Tऐत्.S. ५.५.२.१}*


____________________________________________


द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् // MS_२,३.२२ //

द्रव्यं वाग्निशब्देनोच्येत. कतमद् द्रव्यम्? यद् एतज् ज्वलनः, अत्र ह्य् एष प्रसिद्धः. चिनुत इत्य् एषा हि चोदना चयनार्था न यजत्य् अर्थं शक्नोति वदितुम्, चयनेनैनं संस्कुरुते चितौ स्थापयतीति. अनुशब्दश् च पश्चाद् अर्थो भविष्यति, चयने निर्वृत्ते पश्चाद् अग्निष्टोमेन यागेन यजतीति.

[१९०]{*२/३५७*}

NOTES:

  • {२/३५७: E२: ३,१९३; E४: ३,४१७; E५: २,५९७; E६: १,१३०}*


____________________________________________


तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि // MS_२,३.२३ //

यत् तु लिङ्गदर्शनम् उक्तम्, यागवचनो ऽग्निशब्द इति, तत् तेष्व् एव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र, तेषु चित्याग्निसंयोगात्, यागे लक्षणशब्दः, तेन क्रतुवचनानि तद्धर्मविधानानीत्य् अदोषः.


____________________________________________


प्रकरणान्तरे प्रयोजनान्यत्वम् // MS_२,३.२४ //

कुण्डपायिनाम् अयने श्रूयते, मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजत इत्येवमादि. तत्र सन्दिह्यते, किं नियते ऽग्निहोत्रे नियतयोश् च दर्शपूर्णमासयोर् मासो विधीयते कालः, अथ किं नियताग्निहोत्रान् नियताभ्यां च दर्शपूर्णमासाभ्यां कर्मान्तरविधानम् इति.
किं तावत् प्राप्तम्? नियतेषु कालविधिर् इति. कुतः? कालविधिसरूप एष शब्दो मासम् इति. कथं कालविधिसरूपता? यद् अग्निहोत्रं जुहोतीति विदितम्, मासम् इत्य् अविदितम्. एवं चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश् च नार्थान्तरवृत्तौ भविष्यतः, तस्मात् कालविधिः. ननु कुण्डपायिनाम् अयनप्रकरणं बाध्येतैवम्. कामं बाध्यताम्, वाक्यं हि बलवत्तरम्.
एवं प्राप्ते ब्रूमः - प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुम् अर्हति. ननु प्रत्यक्षो ऽग्निहोत्रस्य दर्शपूर्ण[१९१]{*२/३५८*}मासयोश् च गुणविधिः. न, इत्य् उच्यते. कथम्? उपसिद्धश् चरित्वेति ह्य् उक्त्वेदम् अभिधीयते, न च, उपसदो ऽग्निहोत्रस्य दर्शपूर्णमासयोश् च सन्ति. तस्माद् अशक्यस् तत्र मासविधिः. अथोच्यते, उपसदो ऽपि विधीयन्त इति. तथा गुणविधानार्थो ऽस्मिन् वाक्ये ऽनेकगुणविधानाद् वाक्यं भिद्येत. अस्मिन् पक्षे पुनर् अतन्त्रम् अग्निहोत्रशब्दो न कर्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति. तस्मात् कर्मान्तरम् इति सिद्धम्.

NOTES:

  • {२/३५८: E२: ३,१९५; E४: ३,४१९; E५: २,५९९; E६: १,१३१}*


____________________________________________


फलं चाकर्मसन्निधौ // MS_२,३.२५ //

अनारभ्य किंचिच् छ्रूयत आग्नेयम् अष्टाकपालं निर्वपेद् रुक्कामः{*२/३५९*}; अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्रह्मवर्चसकामः{*२/३६०*}; ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकाम इति{*२/३६१*}. अत्र सन्दिह्यते, किं प्राकृतेष्व् आग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्य् एतानि?
किं प्राप्तम्? प्राकृतेषु फलविधिर् इति. कुतः? विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते, तस्मात् तेषाम् अनुवादः फलसंबन्धार्थ इति.
एवं प्राप्ते ब्रूमः - फलं च भेदकम् अकर्मसन्निधौ श्रूयमाणम्. कथम्? अनुवादे सति न शक्येत फलं विधातुम्, विधायकस्याभावात्, न हि, अविधीयमानो ह्य् उपायो रुचो भवतीति गम्यते. अपि च रुक्कामे ऽत्र विधीयमाने कामस्य [१९२]{*२/३६२*} अनित्यत्वात्, आग्नेयादीनां नित्यत्वात् संबन्धो नावकल्पेत. एवं सर्वत्र. तस्मात् कर्मान्तराणि.

NOTES:

  • {२/३५९: Vग्ल्. Tऐत्.S. २.२.३.३}*
  • {२/३६०: Tऐत्.S. २.३.३.३}*
  • {२/३६१: Tऐत्.S. २.२.१.१}*
  • {२/३६२: E२: ३,२०१; E४: ३,४३०; E५: ६०२; E६: १,१३१}*


____________________________________________


सन्निधौ त्व् अविभागात् फलार्थेन पुनःश्रुतिः // MS_२,३.२६ //

अस्त्य् अवेष्टिः, आग्नेयो ऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः, तां प्रकृत्योच्यते, एतयान्नाद्यकामं याजयेतेति. तत्र सन्देहः - किं कर्मान्तरम् अवेष्टेर् उतावेष्टिर् एवेति? किं प्राप्तम्, कर्मान्तरम् इति, उक्तेन न्यायेन. एवं प्राप्ते ब्रूमः - सन्निधौ फलार्थेन पुनःश्रुतिर् अवेष्टेर् एव, न कर्मान्तरम् इति. कुतः? अविभागात्, एतयेत्य् एष शब्दो न शक्नोत्य् अवेष्ट्या विभक्तं यागम् अन्यं वक्तुम्, सन्निहितस्य प्रतिनिर्देशक एष शब्दः. तस्माद् अवेष्टिर् एवान्नाद्यकामस्य विधीयत इति. किं प्रयोजनम्? यद्य् अवेष्टिः, आग्नेयादीनि हवींषि. अथ कर्मान्तरम्, अन्यहविष्को याग इति.


____________________________________________


आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत // MS_२,३.२७ //

दर्शपूर्णमासयोर् आग्नेयो ऽष्टाकपालो ऽमावास्याभ्यां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनर् उच्यते, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतीति. तत्र सन्देहः - किम् अमावास्यायां द्विर् आग्नेयेन यष्टव्यम्, उत सकृद् इति. किं प्राप्तम्? आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्याद् इति{*२/३६३*}.

[१९३]{*२/३६४*}

NOTES:

  • {२/३६३: MS २.२.२}*
  • {२/३६४: E२: ३,२०४; E४: ३,४४१; E५: २,६०५; E६: १,१३२}*


____________________________________________


अविभागात् तु कर्मणा{*२/३६५*} द्विर् उक्तेर् न विधीयते // MS_२,३.२८ //

नैतद् अस्ति, पुनर् अभ्यसितव्य आग्नेय इति. कुतः? न, अभ्यासस्य वाचकः शब्दो ऽस्तीति. नन्व् आग्नेयः पुनरुच्चरितः परं कर्म विधास्यति. नेति ब्रूमः, शब्दः पुनरुच्चरितो{*२/३६६*} न पुनर् अर्थः कर्तव्य इति शक्नोति वदितुम्, यो ऽस्य प्रथमम् उच्चरितस्यार्थः, शतकृत्वो ऽप्य् उच्चरितस्य स एवार्थो भविष्यति, नान्यः. ननु विहितम् एव पुनर् विशिष्टं विदधद् अनर्थको भवति. भवतु कामम् अनर्थकत्वम्, न त्व् अन्यं शक्नोति वदितुम्, भवेद् उपपन्नम् अनर्थकत्वम्, न त्व् अर्थान्तरवचनता. तस्मान् न द्विर् अभ्यस्येतेति.

NOTES:

  • {२/३६५: E१,६; E२,४,५: कर्मणो}*
  • {२/३६६: E२,४: पुनरुच्चारितो}*


____________________________________________


अन्यार्था वा पुनःश्रुतिः // MS_२,३.२९ //

अथ वा, नानर्थिका पुनःश्रुतिः, अर्थवादार्था भविष्यतीत्य् उच्यते. किम् अर्थवादेन प्रयोजनम्? यदा पूर्वेनैव वाक्येन सार्थवादकेन विहितः आग्नेयः, कमन्यम् अर्थं विधातुम् श्रुतिः{*२/३६७*} प्रयुज्येत? श्रुतिमात्रं{*२/३६८*} यन् न कस्यचिद् विधानार्थम्, तद् अनर्थकम्, इत्य् उक्तम्, आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानाम् इति{*२/३६९*}, श्रुतश् चाश्रुतश्{*२/३७०*} च तावान् एव सो ऽर्थः, यथा श्रुता चाश्रुता{*२/३७१*} च देवता अङ्गभावं साधयति, एवम् एतद् इति. तद् उच्यते - अन्यार्था वा पुनःश्रुतिः, न आग्नेयं विधातुम्, ऐन्द्राग्नविधानार्था, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवत्य् एव, न केवलेनाग्निना स साधुर् भवतीतीन्द्रसहितो ऽग्निः समीचीनतरः, तस्माद् ऐन्द्राग्नः कर्तव्य इति.

[१९४]{*२/३७२*}

NOTES:

  • {२/३६७: E१,६; E२,४,५: स्तुतिः}*
  • {२/३६८: E१,६; E२,४,५: स्तुतिमात्रं}*
  • {२/३६९: MS १.२.१}*
  • {२/३७०: E१,६; E२,४,५: स्तुतश् चास्तुतश्}*
  • {२/३७१: E१,६; E२,४: स्तुता वास्तुता वा, E५: स्तुता चास्तुता च}*
  • {२/३७२: E२: ३,२०७; E४: ३,४४६; E५: २,६०७; E६: १,१३३}*


____________________________________________


यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् // MS_२,४.१ //

बह्वृचब्राह्मणे श्रूयते - यावज्जीवम् अग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्याम् यजेतेति. अत्र सन्देहेः - किं कर्मधर्मो ऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश् चोद्यते यावज्जीविकतेति. कथं कर्मधर्मो ऽभ्यासः, कथं वा कर्तृधर्मो नियम इति. यदि जुहोतिर् अनुवादः, यावज्जीवम् इति विधिः. ततः कर्मधर्मो ऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति. किं तावत् प्राप्तम्, कर्मधर्मो ऽभ्यासः. कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दाव् अनुवादौ, यावज्जीवम् इति च विधिः, ततः प्रकरणम् अनुगृह्यते, तस्माद् अभ्यासः. एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात्. तस्माद् अभ्यासः.


____________________________________________


कर्तुर् वा श्रुतिसंयोगात् // MS_२,४.२ //

अत्र ब्रूमः - यावज्जीविको ऽभ्यासो न स्यात्, कर्तुर् धर्मो नियमश् चोद्यत इति. कुतः? श्रुतिसंयोगात्. एवं श्रुतिपरिच्छिन्नो ऽर्थो भविष्यति, इतरथा लक्षणा स्यात्. कथम्? यावज्जीवनम्, तावता कालेन कुर्याद् इति, तद् एतत् प्रदोषपरिसमाप्तम् अग्निहोत्रम् अनभ्यस्य, न शक्यते यावज्जीवनकालेन कर्तुम्, पौर्णमास्यम् आवास्यापरिसमाप्तौ च दर्शपूर्णमासौ. यद्य् उच्येत - जीवनकालस्यैकदेशे ऽपि कृतं तेन कालेन कृतं भवतीति. नैतद् एवम्, [१९५]{*२/३७३*} अर्थप्राप्तं हि तन् न विधातव्यं शब्देन, जीवनपरिमितः कालो यः, तेन परिसमापयितव्यम् इत्य् अर्थाद् अभ्यासः, स हि कर्तव्यतया श्रूयते, न चासाव् जुहोतियजतिभ्याम् उच्यते, लक्षणया तु गम्यते. यावज्जीवं जुहुयात्, यावज्जीवम् अभ्यस्येद् इति, श्रुतिश् च प्रकरणाद् बलीयसी. यदीयं वचनव्यक्तिर् अस्य वाक्यस्य, यावज्जीवम् इत्य् अनुवादो जुहोति यजतीति च विधानम्, इत्य् एवं यजतिजुहोतिशब्दौ स्वार्थाव् एव भविष्यतः, यावज्जीवशब्दो ऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवने निमित्ते कर्म विधीयते, जीवंश् चेद् धोतव्यम् इति, जीवनं निमित्तम्, न कालः, नियतनिमित्तत्वान् नियतं कर्म तेनोच्यते, कर्तुर् धर्मो नियमश् चोद्यत इति.

NOTES:

  • {२/३७३: E२: ३,२१०; E४: ३,४५१; E५: २,६०९; E६: १,१३४}*


____________________________________________


लिङ्गदर्शनाच् च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकम् अन्यत् स्यात् // MS_२,४.३ //

लिङ्गं च भवत्य् अपि ह वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीम् अमावास्यां वातिपातयेतेति. कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात्. तत्र चानर्थकम् अन्यत् स्यात् प्रायश्चित्तादि विधीयमानम्.


____________________________________________

व्यपवर्गं च दर्शयति, कालश् चेत् कर्मभेदः स्यात् // MS_२,४.४ //

व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति. यदि दर्शपूर्णमासाभ्याम् इष्ट्वा सोमस्य कालो ऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते. अथ जीवनं निमित्तम्, उपपद्यते कर्मभेदः, दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्याद् इति. [१९६]{*२/३७४*} अपि चाहिताग्निर् वा एष यो ऽग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोतीत्य् अनुध्यायिनीवचनं भवति, नियतो य आहुतिभागः, तस्मिन् अदीयमाने ऽनुध्यायिनीवचनं भवति. यस् त्व् अनियत आहुतिभागस् तम्{*२/३७५*} अनुध्यायन्ति, इदं नो भविष्यतीति, नियतश् च भागो नियमपक्षे भवति, न काम्यपक्षे, कर्मधर्मे च काम्यम् अग्निहोत्रं च दर्शपूर्णमासौ च, तस्मान् नियमपक्षः. अपि च श्रूयते, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ च, जरया ह वैताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्ष उपपद्यते. काम्यपक्षे ह्य् अप्रयोगाद् अपि मुच्येत.

NOTES:

  • {२/३७४: E२: ३,२१४; E४: ३,४६२; E५: २,६११; E६: १,१३४}*
  • {२/३७५: E२,४,५: न तम्}*


____________________________________________


अनित्यत्वात् तु नैवं स्यात् // MS_२,४.५ //

तुशब्दो ऽन्वाचये, इतरश् च पश्यामः, कर्तुर् धर्मो नियमश् चोद्यत इति. यदि पूर्वस्य होमस्य गुणविधिर् भवेत् स एकैकः पूर्वो ऽग्निहोत्रहोमो ऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन् नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति. कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षे ऽप्रयोगाद् अपि मुच्येत.


____________________________________________


विरोधश् चापि पूर्ववत् // MS_२,४.६ //

इतश् च पश्यामो न पूर्वाभ्यासो गुणश् चोद्यत इति. कुतह्? विरोधात्, विरोधो भवति, दर्शपूर्णमासविकाराः सौर्यादयो ऽपि यावज्जीवम् अभ्यसितव्या भवेयुः. सो ऽनारभ्यार्थः प्रतिज्ञातः स्यात्. अतो ऽपि पश्यामो नियम इति सत्रसंस्तवश् च सन्ततभावम् उपपत्स्यते.

[१९७]{*२/३७६*}

NOTES:

  • {२/३७६: E२: ३,२१६; E४: ३,४६७; E५: २,६१२; E६: १,१३५}*


____________________________________________


कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् // MS_२,४.७ //

यदि कर्तुर् धर्मो नियमश् चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते. तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनम् अकॢप्तं भवति, तस्मात् कर्तृधर्मो नियमश् चोद्यत इति सिद्धं भवति.


____________________________________________


नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् // MS_२,४.८ //

इह शाखान्तराण्य् उदाहरणम्, काठकं कालापकं पैप्पलादकम् इत्येवमादीनि. तत्र सन्देहः, किम् एकस्यां शाखायां यत् कर्माग्निहोत्रादि श्रूयते, तच् छाखान्तरे पुनः श्रूयमाणम् भिद्येत तस्मात्, उत न भिद्येत? भिद्येतेति पश्यामः. कुतः? नामभेदात्, एकं काठकं नाम, अन्यत् कालापकं नाम, एवं नामभेदाद् भेदः. ननु ग्रन्थनामैतत्. सत्यम्, कर्मणाम् अपीति ब्रूमः, कर्मभिर् अप्य् एवमादीनां सामानाधिकरण्यम् एकविभक्तित्वं चेति.
रूपभेदाच् च, एकस्यां शाखायाम् अग्नीषोमीयम् एकादशकपालम् आमनन्ति, एकस्यां द्वादशकपालम्, एवं भिन्नं रूपम्{*२/३७७*}, कथम् इव न कर्मान्तरं भविष्यति.
धर्मविशेषाच् च, कारीरीवाक्यान्य् अधीयानास् तैत्तिरीया भूमौ भोजनम् आचरन्ति, अपरे शाखिनो नाचरन्ति, तथाग्निम् अधी[१९८]{*२/३७८*}यानाः केचिद् उपाध्यायस्योदकुम्भानाहरन्ति, अपरे न, अश्वमेधम् अधीयानाः केचिद् अश्वस्य घासम् आहरन्ति, अपरे न, परे ऽन्यं धर्मम् आचरन्ति, अश्वघासादेर् एकेषाम् उपकारम् आकाङ्क्षत्य् अश्वमेधादिः, एकेषां नाकाङ्क्षति, स एवैकः कथं नाकाङ्क्षेत कथं वान्यद् आकाङ्क्षितुम् अर्हति, अतो गम्यत अन्यद् इति. पुनरुक्तिप्रसङ्गाच् च, यदि सर्वशाखाप्रत्ययम् एकं कर्म, एकस्यां शाखायां विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तम् अनर्थकं स्यात्. न तु भेदपक्ष एष दोषो ऽस्ति, तस्माद् अपि कर्मभेदः.
निन्दावचनाच् च प्रातः प्रातरनृतं ते वदन्ति पुरोदया{*२/३७९*} जुह्वति ये ऽग्निहोत्रं दिवाकीर्त्यम् आदिवा कीर्तयन्तः सूर्यो ज्योतिर् न तदा ज्योतिर् एषाम् इति केचिच् छाखिनो ऽनुदितहोमं निन्दन्ति, अपरे पुनर् उदितहोमं निन्दन्ति, यथातिथये प्रद्रुतायान्नम् आहरेयुस् तादृक् तद् यद्य् उदिते जुह्वतीति{*२/३८०*}, सर्वशाख्याप्रत्यये विरुद्धम्, न तु कर्मभेदे, तस्माद् अपि भेद इति. अशक्तेश् च, न शक्नुयुः खल्व् अपि सर्वशाखाप्रत्ययम् उपसंहर्तुम्, तत्रानारभ्यो ऽर्थो विधीयत इति प्रतिज्ञातं भवेत्, शक्यं तु कर्मभेदे, अतः कर्मभेद इति.
समाप्तिवचनाच् च, असमाप्ते ऽपि समाप्तेर् वचनं भवति, केचिद् आहुः, अत्रास्माकम् अग्निः परिसमाप्यत इति, अपरे ऽन्यपरिसमाप्तिं व्यपदिशन्ति, तद् एककर्मत्वे नोपपद्यते, न हि तत्र च{*२/३८१*} परिसमाप्येत, अन्यत्र न. भेदे तु युक्तम्, तस्माद् भेद इति.
प्रायश्चित्तविधानाच् च, केचिद् अनुदितहोमव्यतिक्रमे प्रायश्चित्तम् आमनन्ति, केचिद् उदितहोमव्यतिक्रमे वृद्धे च प्रायश्चित्तम्, न च कर्मैकत्व उभयथा वृद्धिः संभवति, कर्मभेदे तु यद् अनुदिते होमकर्म, तद् उदिते वृद्धम्, इतरद् अप्य् उदिते, तस्माद् अपि भेदः.
अन्यार्थदर्शनाच् च, इदं श्रूयते, यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिर् गृहपतेर् वानुसत्रिण इति, त एनम् एव [१९९]{*२/३८२*} बृहत्सामानं क्रतुम् उपेयुर् उपेतं ह्य् एषां रथन्तरम्, अथ यद्य् अदिदीक्षाणा इतीष्टवताम् अनिष्टपूर्वाणां च द्वादशाहे दर्शनम् उपपद्यते यदि कर्मभेदः, एककर्मत्वे नावकल्प्यते. कथम्? ताण्डके{*२/३८३*} श्रूयते, एष वाव प्रथमो यज्ञो यज्ञानाम्, यज् ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यम् एव तज् जायेत प्रवाम् ईयत इति{*२/३८४*}, तत् सर्वत्र स्यात्, तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः.
अथापरं लिङ्गदर्शनम्, यत् पक्षसमितां पिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रज्ञां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसंमित्या मिनोतीति{*२/३८५*} पक्षसमाने प्रतिषिद्धे वेदिसंमानस्य दर्शनं भवति, तत् तु कर्मभेद उपपद्यते, पाक्षिकस्य वेदिसंमानस्य दर्शनम् एककर्मत्वे नोपपद्यते. कथम्? एके हि समामनन्ति, रथाक्षमात्राणि यूपान्तरालानि भवन्तीति{*२/३८६*}, तत् सर्वत्र स्यात्, तत्र च नो पक्षसंमानं नो वेदिसंमानं स्यात्, वेदिसंमानदर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः.
अपरं च लिङ्गदर्शनम्, केषांचिज् ज्योतिष्टोमे श्रूयते, द्वे संस्तुतानां विराजम् अतिरिच्येत इति, परेषां तिस्रः संस्तुतानां विराजम् अतिरिच्यन्त इत्य् एककर्मत्वे विरोधः, नानाकर्मत्वे कस्मिंश्चिज् ज्योतिष्टोमे द्वे, कस्मिंश्चित् तिस्रः, तस्मात् कर्मभेद इति.
अपि च सारस्वते श्रूयते, ये पुरोडाशिनस् ते उपविशन्ति ये सान्नायिनस् ते वत्सान् वारयन्ति. सान्नायिन इष्टप्रथमयज्ञाः, पुरोडाशिनो विपरीताः, उभयेषां सारस्वते दर्शनम् अवकल्पते कर्मभेदे, एककर्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्, तत्र दर्शनं नोपपद्यते.
अपि च श्रूयते - उपहव्यो निरुक्तः{*२/३८७*}, अग्निष्टोमो यज्ञः रथन्तर[२००]{*२/३८८*}सामा, अश्वः श्यावो दक्षिणा, परेषां श्रूयते, उपहव्यो ऽनिरुक्तः, उक्थो{*२/३८९*} यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति, कर्मैकत्वे रथन्तरवचनं बृहद्वचनं चानर्थकम्, शाखाद्वयप्रत्ययत्वाद् बृहत्सामा रथन्तरसामा वा स्यात्, स चायं प्रकृतित एवंलक्षणकः प्राप्तः, नानाकर्मत्वे त्व् अन्यो बृहत्सामान्यो रथन्तरसामेति युक्तं भवति, तस्माच् छाखान्तरे कर्मभेदो भवितुम् अर्हति.

NOTES:

  • {२/३७७: E१,५; E२,४,६: भिन्नरूपम्}*
  • {२/३७८: E२: ३,२१९; E४: ३,४६९; E५: २,६१५; E६: १,१३६}*
  • {२/३७९: E२,४,६: पुरोदयाज्; E५: पुरोदयाजू जुह्वति}*
  • {२/३८०: Śआङ्खा.Bर्. २.९; Tऐत्.Bर्.२.१.२.१२}*
  • {२/३८१: E१,६; E२,४,५: न हि तद् एव तत्र}*
  • {२/३८२: E२: ३,२२०; E४: ३,४७०; E५: २,६२६; E६: १,१३६}*
  • {२/३८३: E२,४,५,६: ताण्ड्यके}*
  • {२/३८४: Tआ.Bर्. १६.१.२}*
  • {२/३८५: Mऐत्.S. ३.४.८}*
  • {२/३८६: Tऐत्.S. ६.६.४.१}*
  • {२/३८७: E१,६; E२,४,५: ऽनिरुक्तः}*
  • {२/३८८: E२: ३,२२१; E४: ३,४७१; E५: २,६१७; E६: १,१३७}*
  • {२/३८९: E१,६; E२,४,५: उक्थ्यो}*


____________________________________________


एकं वा संयोगरूपचोदनाख्याविशेषात् // MS_२,४.९ //

न चैतद् अस्ति, यद् उक्तम् - शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तद् एव प्रयोजनम् उद्दिश्य तद् एव विधीयमानं प्रत्यभिजानीमः. रूपम् अप्य् अस्य तद् एव द्रव्यदेवतम्, पुरुषप्रयत्नश् च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तद् एव कर्म सर्वशाखादिष्व् इति प्रत्ययः.


____________________________________________


न नाम्ना स्याद् अचोदनाभिधानत्वात् // MS_२,४.१० //

यद् उक्तम् - नामभेद इति, परिहृतं तद् ग्रन्थनाम् अत इति. अथ यद् उक्तम् - कर्मणो ऽपि नामसामानाधिकरण्यदर्शनाद् इति. नैष दोषः, ग्रन्थसंयोगात् कर्म काठकादि, न कर्मसंयोगाद् ग्रन्थः काठकः. कथं गम्यते? यत् कर्म काठकादिसंयुक्तम्, तत् काठकादिशब्देनोच्यते. किम् अतो ऽपि? यद् ग्रन्थसंयोगात् काठकं कालापकं कर्मोच्यते. एकत्वे ऽपि काठकग्रन्थसंयोगात् काठकम्, कालापकग्रन्थसंयोगात् तु कालापकं भविष्यति.

[२०१]{*२/३९०*}

NOTES:

  • {२/३९०: E२: ३,२२४; E४: ३,४९२; E५: २,६१८; E६: १,१३८}*


____________________________________________


सर्वेषां चैककर्म्यं स्यात् // MS_२,४.११ //

यदि शब्दभेदाद् भेदो भवेत्, शब्दैक्यात् तर्हि कर्मैक्यं भवेत्. तत्र काठकशब्दाभिधानाद् ऐक्यं भवेद् अग्निहोत्रस्य दर्शपूर्णमासयोर् ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतद् एवम्. तस्माद् अप्य् अभेदः.


____________________________________________


कृतकं चाभिधानम् // MS_२,४.१२ //

इदानींतनं चैतद् अभिधानं भवेत्, अस्य न पूर्वम् आसीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद् भेदः, इदानीं भेद इति विरुद्धम्.


____________________________________________


एकत्वे ऽपि परम् // MS_२,४.१३ //

एककर्मत्वे ऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्याम् अपि भेदबुद्धौ कर्मणो भेदो ऽभ्यवसीयेत.


____________________________________________


विद्यायां धर्मशास्त्रम् // MS_२,४.१४ //

अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः. कथं गम्यते? श्रुत्यादीनाम् अभावात्, विद्यासंयोगाच् च न कर्मप्रयुक्त इति.


____________________________________________


आग्नेयवत् पुनर्वचनम् // MS_२,४.१५ //

अथ यद् उक्तम् - यथामावास्यायाम्{*२/३९१*} आग्नेयस्य पुनरुक्तदोषान् मध्यमः पक्षो निरस्तः, एवम् अयम् अपि तस्माद् एव दोषात् कर्मैकत्वपक्षो निरसितव्य इति, एतत् परिहर्तव्यम्. (इत्य् आभाषान्तं सूत्रम्){*२/३९२*}.

[२०२]{*२/३९३*}

NOTES:

  • {२/३९१: Vग्ल्. MS २.३.२७-२९}*
  • {२/३९२: Iन् E१ गेक्लम्मेर्त्}*
  • {२/३९३: E२: ३,२२६; E४: ३,४९७; E५: २,६१९; E६: १,१३९}*


____________________________________________


अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् // MS_२,४.१६ //

नैव खल्व् एतत् द्विर्वचनम्, स एवायम् अर्थः पुनः श्रावितो ऽग्निहोत्रादिर् बहुकृत्वो बहुभिस् तु पुरुषैः, न चैको ऽर्थो बहुभिर् उच्यमानः पुनरुक्तो भवति. यदि भवेत्, एकस्मिन्न् एव वेदे बहुभिर् उच्यमाने भवेत्, तस्मान् न बहुकर्मसमवायो ऽयम्, एकम् एवेदं कर्मेति.


____________________________________________


वाक्यासमवायात् // MS_२,४.१६अ //{*२/३९४*}

NOTES:

  • {२/३९४: Dइएसेस् Sऊत्र wउर्दे वोन् Śअबर निछ्त् कोम्मेन्तिएर्त्, एस् fइन्देत् सिछ् जेदोछ् बेइ Kउमारिल. Iन् E२,४,५ इस्त् एस् औfगेनोम्मेन् wओर्देन्. Dइएस् बेदिन्ग्त् एइने वोन् E१,६ अब्wएइछेन्दे Zäह्लुन्ग् देर् fओल्गेन्देन् Sऊत्रस्}*


____________________________________________


अर्थासन्निधेश् च // MS_२,४.१७ //

अर्थासन्निधेश् च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद् यथा वृक्षस्य शाखाः, एवम् इहापि वृक्षस्थानीयस्य वेदस्य शाखाः. किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवम् इहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्य् अर्थासन्निधेः शाखाशब्दोपपत्तिः. तस्माद् अप्य् एकं कर्मेति.


____________________________________________


न चैकं प्रति शिष्यते // MS_२,४.१८ //

न च, यत् काठके ऽग्निहोत्रम्, तत् काठकम् एवैकं पुरुषं प्रति विधीयते. तैत्तिरीयस्यापि तद्विहितम् एव, पुरुषविशेषवचनाभावात्, यच् चाग्निहोत्रस्य किंचिद् अङ्गं विधीयते, सर्वावस्थस्य तद् अग्निहोत्रस्य, यच् च काठकस्याग्निहोत्रं, तच् च तैत्तिरीयकस्येति, विशेषवचनाभावात्, तस्मात् सर्वशाख्याभिर् एकं समाप्तं कर्मोच्यत इति.

[२०३]{*२/३९५*}

NOTES:

  • {२/३९५: E२: ३,२२९; E४: ३,५०५; E५: २,६२०; E६: १,१३९}*


____________________________________________


समाप्तिवच् च संप्रेक्षा // MS_२,४.१९ //

अत्रास्माकम् अग्निः परिसमाप्यत इत्य् उत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानाम् अग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्य् अन्यद् एव मैत्रायणीयानाम्, अन्यच् च तेषाम्, कथं ते ब्रूयुर् एष्व् अस्माकं न परिसमाप्यत इति, एकत्वम् उपपन्नम्, तेषाम् अपि हि ते सन्ति.


____________________________________________


एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि // MS_२,४.२० //

न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते. किं तर्हि निन्दिताद् इतरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते. किं तर्हि निन्दितादितरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते. किं त्व् इतरस्य विधिः, तत्रैकस्मिन्न् अग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते, अतो न कश्चिद् विरोधः.
तथासमर्थानाम् एकस्मिन्न् अपि वेदे विहितं कृत्स्नम्{*२/३९६*} अङ्गजातम् उपसंहर्तुम् अशक्तिः, समर्थानां तु सर्वशाखाभ्यो ऽप्य् आगमितम् अधिकं विधिम् उपसंहर्तुम् शक्तिर् अस्तीति तेनैककर्मत्वे ऽपि न विरुद्धम् इति.
तथैकस्मिन्न् अपि कर्मणि किंचिद् वस्तु समाप्तम् इति कृत्वा समाप्तिशब्दः प्रयुज्यते, यथा, आध्वर्यवे समाप्ते ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति.

NOTES:

  • {२/३९६: E२,४: विहितं कृत्स्नम्}*


____________________________________________


प्रायश्चित्तं निमित्तेन // MS_२,४.२१ //

यद् उक्तम् - उदितहोमस्यापि प्रायश्चित्तान्ता{*२/३९७*} नावृद्धता{*२/३९८*} गम्यते, अनुदितहोमस्यापि, तद् एकत्वे विरुध्यते, [२०४]{*२/३९९*} अविरुद्धं नानात्व इति, तत् परिहर्तव्यम्. (आभाषान्तं सूत्रम्){*२/४००*}.

NOTES:

  • {२/३९७: E२: प्रायश्चिन्नानाद्; E४: प्रायश्चिताम्नानाद्; E५: प्रायश्चित्ताम्नानाद्}*
  • {२/३९८: E२,४,५: व्यृद्धता}*
  • {२/३९९: E२: ३,२३१; E४: ३,५०९; E५: २,६२१; E६: १,१४०}*
  • {२/४००: Iन् E१ गेक्लम्मेर्त्}*


____________________________________________


प्रक्रमाद् वा नियोगेन // MS_२,४.२२ //

वाशब्दः पक्षं व्यावर्तयति. नैष दोषः, उदिते होष्यामीति प्रकान्ते ऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वे ऽपि न दोषः.


____________________________________________


समाप्तिः पूर्वत्त्वाद् यथाज्ञाते प्रतीयेत // MS_२,४.२३ //

पूर्ववति समाप्तिवचनं भवति, यत् प्रारब्धं तत् परिसमाप्यते, तत्रास्माकं परिसमाप्तो ऽग्निर् इति यो ऽस्माभिर् ज्ञायते, प्रारब्धश् च परिसमाप्यत इत्य् अभिप्रायः{*२/४०१*}.

NOTES:

  • {२/४०१: E२,४,५,६: परिसमाप्यते. प्रारब्धश् चेत्य् अभिप्रायः}*


____________________________________________


लिङ्गम् अविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् // MS_२,४.२४ //

यद् उक्तम् - यदि पुरा दिदीक्साणा इति, द्वादशाह इष्टप्रथमयज्ञानाम् अनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेद उपपद्यते, न सर्वशाखाप्रत्ययैककर्मणीति. नैष दोषः, यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशशाहेनेत्य् एवं तत्, न हि सामवेदे ज्योतिष्टोमस्य विधानम्. किम् अतो ऽपि? यत्र विहितस् तत्रानूद्यते, तेन कर्मभेदे ऽपि सर्वज्योतिष्टोमानाम् एष धर्मः प्राथम्यं नाम. अतो नानाकर्मपक्षे ऽप्य् अवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस् तस्माद् अदोषः.

[२०५]{*२/४०२*}

NOTES:

  • {२/४०२: E२: ३,२३२; E४: ३,५१४; E५: २,६२२; E६: १,१४०}*


____________________________________________


द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यवतिष्ठेत तस्मान् नित्यानुवादः स्यात् // MS_२,४.२५ //

द्रव्ये चाग्नाव् अचोदितत्वाद् एकादशिन्याः संमानपरिमाणं पर्ति नैषा व्यवस्था स्यात्, नैवाग्नाव् एकादशिनी चोद्यते, कुतः पक्षसंमानं वेदिसंमानं वा स्यात्? द्वयम् अप्य् एतत् परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्, यदि पक्षसंमिता स्याद् अयं दोषः स्यात्, वेदिसंमाने न दोषो भवेत्, क एतत् सङ्कटमध्यवसानम्{*२/४०३*} अर्हति? एकस्मिन् यूप एकादश पशवो नियोक्तवा इति, वाचस्तोमादिषु तु यूपैकादशिन्याम् अस्य नित्यानुवादत्वाद् रथाक्षमात्राण्य् एव यूपान्तरालानि भविष्यन्ति, नित्यानुवादत्वाच् चासत्य् अपि पक्षसंमाने वेदिसंमाने वैकादशिनीविधानार्थं वचनम् उपपद्यत एवेति न दोषः.

NOTES:

  • {२/४०३: E१,६; E२,४,५: सङ्कटमध्यवसातुम्}*

____________________________________________


विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् // MS_२,४.२६ //

अतिरात्रे गृह्णाति षोडशिनम् इति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनम् इति प्रतिषिद्धः, तेन पक्षे द्वयोः स्तोत्रीययोर् अतिरेकः, पक्षे तिसॄणाम्, तस्माद् अदोषः. कथं पुनर् अयं द्वयोस् तिसॄणां वातिरेकः? त्रिवृद् बहिष्पवमानम्, तत् तावन् नवकम्. पञ्चदशान्य् आज्यानि, तानि [२०६]{*२/४०४*} तावच् चत्वारि, तेन सा षष्टिः. पञ्चदशो माध्यंदिनः पवमानः, तया पञ्चदशसंख्यया सह, पूर्वया च नवसंख्यया चतुरशीतिः. सप्तदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः पवमानः, पञ्चसप्तदशकानि तानीति पञ्चाशीतिः. पूर्वया चतुर्शीत्या सहैकोनसप्ततिशतम्. एकविंशं यज्ञायज्ञियम्, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया{*२/४०५*} इति ब्राह्मणवादः. अग्निष्टोममात्रम् अभिप्रेत्योच्यते, सा विराट् संपूर्णा विराड् इति दशकाख्याः{*२/४०६*}, त्रय एकविंशका उक्थपर्यायाः, सा त्रिषष्टिः. एकविंशः षोडशी, तयैकविंशत्या सह चतुरशीतिः. पञ्चदशका रात्रिपर्यायास् त्रयः, तत्रैकैकपर्यायः चतुःस्तोत्रः, तद् अशीतिशतं संपूर्णा विराट्. त्रिवृद् रथन्तरं पञ्चसाम, तन् नवकम्, ततश् चतुरशीतेर् एकं नवकम् आगच्छति, तथा तिस्रः संस्तुतानां विराजम् अतिरिच्यन्ते, यदा षोडशी न गृह्यते, तदैकविंशत्या विना द्वे संस्तुतानां विराजम् अतिरिच्येते, एवम् एककर्मत्वे ऽपि लिङ्गम् उपपद्यते.

NOTES:

  • {२/४०४: E२: ३,२३४; E४: ३,५१७; E५: २,६२३; E६: १,२४१}*
  • {२/४०५: E२,४: स्तोत्रीया}*
  • {२/४०६: E२,४: दशकाख्या}*


____________________________________________


सारस्वते विप्रतिषेधाद् यदेति स्यात् // MS_२,४.२७ //

यद् उक्तम् - पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवतीति, ज्योतिष्टोमपूर्वकत्वात् सर्वकर्मणाम्, विप्रतिषिद्धम् एतद् इति, तेन यदा सान्नायिनः पुरोडाशिन{*२/४०७*} इति कल्प्यते.

NOTES:

  • {२/४०७: E१,५; E२,४,६ ओम्. पुरोडाशिन}*


____________________________________________


उपहव्ये ऽप्रतिप्रसवः // MS_२,४.२८ //

अथम् यद् उक्तम् - उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तम् एव, एककर्मत्वे प्रतिप्रसवतयाप्य् असंभवाद् विधीयमानम् अनर्थकं स्याद् इति, तत् परिहर्तव्यम्. आभाषान्तं सूत्रम्.

[२०७]{*२/४०८*}

NOTES:

  • {२/४०८: E२: ३,२३५; E४: ३,५२१; E५: २,६२४; E६: १,१४२}*


____________________________________________


गुणार्था वा पुनःश्रुतिः // MS_२,४.२९ //

यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति.


____________________________________________


प्रत्ययं चापि दर्शयति // MS_२,४.३० //

यदा न सर्वशाखाप्रत्ययम् एकं कर्मेति, कथम् एकस्यां शाखायां समाम्नायते ऽन्यस्यां गुणो विधीयते? यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते, ऋतवो वै प्रयाजाः समानीय होतव्या इति{*२/४०९*}. तथा येषां शाखिनां कुटरुर् असीत्य्{*२/४१०*} अश्मादानमन्त्रो नाम्नातः, तेषाम् अपि हि दृश्यते, कुक्कुटो ऽसीत्य् अश्मानम् उपपादत्ते, कुटरुर् असीति वेति. तस्माद् एकं कर्मेति प्रतीमः.

NOTES:

  • {२/४०९: Mऐत्.S. १.४.१२, व्ग्ल्. ŚPBर्. १.५.३१}*
  • {२/४१०: Mऐत्.S. १.१.६}*


____________________________________________


अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत // MS_२,४.३१ //

यो ह्य् अन्यशाखावस्थितान् विधीन् उपसंहरति, स स्वशाखाविहितं क्रमम् उपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति.


____________________________________________


विरोधिना{*२/४११*} त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् // MS_२,४.३२ //

उच्यते - नैष शाखान्तरविहितानाम् ऐककर्म्ये सति विरोधिना{*२/४१२*} संयोगः. न हि क्रमो वाक्येन विरुध्यते, दुर्बलो हि क्रमः, बलवद् वाक्यम्, वाक्येन च शाखान्तरीयाणाम् उपसंहारः. तस्मात् सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति.

NOTES:

  • {२/४११: E१,६; E२,४,५: विरोधिनां}*
  • {२/४१२: E१,६; E२,४,५: विरोधिनां}*


____________________________________________





============================================================================


अध्यायः ३:



[२०८]{*३/१*}

NOTES:

  • {३/१: E२: ४,१; E४: ३,५२५; E६: १,१४३. E५ एन्थ्äल्त् जेत्zत् नुर् नोछ् दिए ŚBह्-Zइतते देर् Bऋहती उन्द् ब्लेइब्त् दहेर् उन्बेर्üच्क्सिछ्तिग्त्}*


____________________________________________


अथातः शेषलक्षणम् // MS_३,१.१ //

नानाकर्मलक्षणं वृत्तम्, अनन्तरं शेषलक्षणं वर्तयिष्यामः. कः शेषः? केन हेतुना शेषः? कथं च विनियुज्यते? इति, श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते, तेषां च बलवदबलवत्ता, एतत् तात्पर्येणान्यद् अप्य् उपोद्धातादिना.


____________________________________________


शेषः परार्थत्वात् // MS_३,१.२ //

इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेष इत्य् उच्यते, तद् उभयम् आख्यायते. यः परस्योपकारे वर्तते, स शेष इत्य् उच्यते. तद् यथा, ये परार्थाः, ते वक्तारो भवन्ति शेषभूता वयम् इहेति. ननु यो ऽपि प्रधानभूतः, सो ऽपि कदाचित् परार्थे वर्तते, यथोपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्तते. सत्यं वर्तते. यस् त्व् अत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः. यथा, गर्भदासः कर्मार्थ एव स्वामिनो ऽनड्वांश् च क्रीयते, वक्ष्यतीत्य् एव. ननु गर्भदासस्यापि सवामी संविदधानो गुणभावमायात्. नेति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तरीयकत्वाद् गर्भ[२०९]{*३/२*}दासस्योपकरोति, अनडुहो वा. यस् त्व् अत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः.
अथ तत्र किं वृत्तम्? यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत{*३/३*} इति{*३/४*}. तत्रापूर्वार्थता व्यावर्तिता, दृष्टप्रयोजनानामाख्यातानाम्. इह तु सर्वेषाम् एव शेषाणां लक्षणम् उच्यते.

NOTES:

  • {३/२: E२: ४,१५; E४: ३,५३२; E६: १,१४३}*
  • {३/३: E२: प्रतीयते}*
  • {३/४: MS २.१.८}*


____________________________________________


द्रव्यगुणसंस्कारेषु वादरिः{*३/५*} // MS_३,१.३ //

वादरिर्{*३/६*} आचार्यो ऽत्र द्रव्यगुणसंस्कारेष्व् एव शेषशब्द इति मने{*३/७*}, न यागफलपुरुषेषु. द्रव्यं क्रियार्थम्, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्तयितव्या{*३/८*}, तस्या निर्वृत्तिर् द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यम् एषितव्यं भवति. तस्मात् क्रियार्थं द्रव्यम्. गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात्. तस्मात् सो ऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति{*३/९*} क्रियार्थ एव. संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो भवति योग्यः कस्यचिद् अर्थस्य, तेनापि क्रियायां कर्तव्यायां प्रयोजनम् इति सो ऽपि परार्थः. तस्माद् द्रव्यगुणसंस्काराः परार्थत्वाच् छेषभूताः.
न तु यागफलपुरुषाः. यागस् तावत् कर्तव्यः पुरुषस्य. न हि, तस्मिन् निर्वर्तिते किंचिद् अपरम् अस्ति कर्तव्यम्. स हि पुरुषार्थः, यद् अन्यद् द्रव्यादि, तत् तदर्थं तस्य शेषभूतम्. स तु न किंचिद् अभिनिर्वर्तयितुं क्रियते. फलम् अपि न तेन क्रियते, तस्मिंस् तु कृते स्वयम् एव तद् भवति. तस्मिन् कृते फलम् अस्य भवतीत्य् एतावद् गम्यते. नास्ति शब्दो यागेन क्रियते [२१०]{*३/१०*} फलम् इति. तस्माद् यागो न शेषभूतः कस्यचिद् अर्थस्य. फलम् अपि न पुरुषं प्रत्युपदिश्यते. यः स्वर्गं कामयते, स यागं कुर्याद् इत्य् एतावच् छब्देनोदिश्यते, नात्मनः परस्य वेति. स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवति. तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः. तस्मात् सो ऽपि न शेषभूतः. न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूतो भवति. प्रत्यक्षश् चास्य द्रव्यत्वात् कर्म प्रति गुणभावः. तस्माद् द्रव्यगुणसंस्कारेष्व् एव शेषभावं वादरिर्{*३/११*} मेन इति.

NOTES:

  • {३/५: E२,४,६: बादरिः}*
  • {३/६: E२,४,६: बादरिर्}*
  • {३/७: E२,४,६: मेने}*
  • {३/८: E२: निर्वर्तितव्या}*
  • {३/९: E२: ओम्. इति}*
  • {३/१०: E२: ४,१७; E४: ३,५३९; E६: १,१४४}*
  • {३/११: E२,४,६: बादरिर्}*


____________________________________________


कर्माण्य् अपि जैमिनिः, फलार्थत्वात् // MS_३,१.४ //

जैमिनिस् तु खल्व् आचार्यः कर्माण्य् अपि शेषभूतानि मन्यते स्म, न वादरिर्{*३/१२*} इवावधारणाम् अनुमेने. स हि ददर्श, न यागः कर्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपायत्वेनेति. एवं श्रुतो ऽर्थः परिगृहीतो भविष्यति. अर्थवांश् चोपदेशः. एनम् एवार्थं षष्ठे ऽध्याये सूत्रैर् एव साधयिष्यति. इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म. तस्माद् अनवधारणा द्रव्यगुणसंकाराः शेषभूताः, यागो ऽपि शेषभूतः फलं प्रतीति.

NOTES:

  • {३/१२: E२,४,६: बादरिर्}*


____________________________________________


फलं च पुरुषार्थत्वात् // MS_३,१.५ //

फलम् अपि पुरुषं प्रत्युपदिश्यते. यः स्वर्गो मे भवेद् इत्य् एवं कामयते, तस्य यागः. न यः स्वर्गः, स आत्मानं लभेतेति. कुतः. आत्मनेपदप्रयोगात्, कर्त्रभिप्राय एतद् भवति. क्रियाफलम् अनुभवेत् कथं पुरुष इति यागः प्रयुज्यते. तस्मात् फलं पुरुषार्थं यागाच् छ्रूयते, नात्म-निर्वृत्त्यर्थम्. तस्माच् छेषभूतम् इति.

[२११]{*३/१३*}

NOTES:

  • {३/१३: E२: ४,१९; E४: ३,५४२; E६: १,१४४}*


____________________________________________


पुरुषश् च कर्मार्थत्वात् // MS_३,१.६ //

पुरुषो ऽप्य् औदुम्बरीसंमानादिषु गुणभूतः श्रूयते. तस्माद् अनवधारणैषा, द्रव्यगुणसंस्-कारेषु शेषत्वं वादरिर्{*३/१४*} मेन इति.
अथेदानीम् अत्र भगवान् वृत्तिकारः परिनिश्चिकाय - द्रव्यगुणसंस्कारेष्व् एव नियतो यजिं प्रति शेषभावः, आपेक्षिक इतरेषाम्. यागस्य द्रव्यं प्रति प्रधानभावः, फलम् प्रति गुणभावः, फलस्य यागं प्रति प्राधान्यम्, पुरुषं प्रति गुणता, पुरुषस्य फलं प्रति प्रधानता, औदुम्बरीसंमानादि प्रति गुणत्वम्. तस्मात् संमतावधारणा, द्रव्यगुणसंस्कारा यागं प्रति नियोगतो गुणभूतैवेति.

NOTES:

  • {३/१४: E२,४,६: बादरिर्}*


____________________________________________


तेषाम् अर्थेन संबन्धः // MS_३,१.७ //

स्तो दर्शपूर्णमासौ, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति. तत्र श्रूयन्ते धर्माः, निर्-वपणम्, प्रोक्षणम्, अवहननम् इत्येवमादय औषधधर्माः. तथा, उत्पवनविलापनयहणा-सादनादय{*३/१५*} आज्यधर्माः. तथा, शाखाहरणम्, गवां प्रस्थापनम्, गवां प्रस्तावनम्{*३/१६*} इत्येवमादयो ऽपि सान्ताय्यस्य{*३/१७*}. तेषु संदेहः - किं सर्वे, औषधे आज्ये सान्नाय्ये च कर्तव्याः, उत ये यत्र क्रियमाणा अर्थवन्तः, ते तत्र कर्तव्या इति.
ननु संयुक्ता एव{*३/१८*} श्रूयन्ते, यथा, व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति. बाढं संयुक्ताः, अवघातादयस् तु पदार्था विधीयन्ते श्रुत्या, वाक्येनैषां व्रीह्यादिसंयोगः. अतो ऽस्ति संशयः. [२१२]{*३/१९*} किं तावत् प्राप्तम्? तेषाम् अर्थेन संबन्धः. अर्थेन प्रयोजनेन, ये यत्र क्रियमाणाः प्रयोजनवन्तः, ते तत्र कर्तव्याः. प्रथनादय आज्यसान्ताय्ययोर्{*३/२०*} अनुपकारका इति न तत्र करणीयाः. एवम् उत्पवनादय औषधसान्नाय्ययोः, शाखाहरणादय आज्यौषधयोः. ननु श्रूयन्ते सर्वे सर्वत्र. एतद् एव न जानीमः, श्रूयन्ते न श्रूयन्त इति, तद् विचारायितव्यम्. यद्य् अपि श्रूयरन्{*३/२१*}, तथाप्य् अनुपकारकत्वान् नैव कर्तव्या भवेयुः.

NOTES:

  • {३/१५: E२,४,६: ग्रहणासादनादय}*
  • {३/१६: E२,४: प्रस्नावनम्}*
  • {३/१७: E२: सांनाय्यस्य, E४: सानाय्यस्य, E६: सान्नाय्यस्य}*
  • {३/१८: E२,४: एवैते, E६: एवम्}*
  • {३/१९: E२: ४,२४; E४: ३,५४५; E६: १,१४५}*
  • {३/२०: E२,४: आज्यसांनाय्ययोर्, E६: आज्यसान्नाय्ययोर्}*
  • {३/२१: E२,४,६: श्रूयेरंस्}*


____________________________________________


विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च // MS_३,१.८ //

उच्यते - यो ऽर्थात् प्राप्तः स्यात्, स यत्र प्रयोजनं तत्रैव क्रियेत. शब्देन तु सर्वे ऽमी पदार्था विहिताः, तेन न, यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते, तत्रैव कर्तव्याह्. क्व तर्हि? यत्र यत्र विहिताः, ते चामी सर्वत्र विहिताः गम्यन्ते. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च. सर्वेषां तावद् आज्यौषधसान्नाय्यानाम् अपूर्वेण साध्यसाधनसंयोगो ऽविशिष्टः, यत्र क्रियमाणा अपूर्वस्य कृता भवतीति विज्ञायते. तथा प्रकरणम् अविशिष्टम्, यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते. अतः सर्वे सर्वत्र कर्तव्याः, यत् त्व् अमी न सर्वत्रोपकुर्वन्तीति, विधानसामर्थ्यात् सर्वत्रोपकारका इति गम्यते. स चायम् अदृष्ट उपकारो भविष्यति.


____________________________________________


अर्थलोपाद् अकर्म स्यात् // MS_३,१.९ //

नैतत्, सर्वे सर्वत्र करणीया इति, ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियाम् अर्हन्तीत्य् उक्तम् एव. ननु विधानसामर्थ्यात् सर्वे सर्वत्रोप्करिष्यन्ति. नेति ब्रूमः.

[२१३]{*३/२२*}

NOTES:

  • {३/२२: E२: ४,२७; E४: ३,५५०; E६: १,१४६}*


____________________________________________


फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् // MS_३,१.१० //

नास्ति विधानम्, येन सर्वे सर्वत्रोपकुर्वन्ति. न च प्रत्यक्षादिभिर् उपकारम् अवगच्छामः. अर्थापत्तिर् अपि नियोगतस् तत्रैव भवेत्, यत्रैव शबेन चोदना भवति, नान्यथा. यदि च प्रथनादीनाम् आज्यसान्नाय्ययोर् अनुपकुर्वताम् अपि तत्प्रकरणे समाम्नायो ऽनुपपन्नो भवेत्, ततो ऽर्थाद् अदृष्ट उपकारः कल्प्येत, ते त्व् अवश्यं समाम्नानीया औषधार्थम्. फलं हि सह चेष्टयावहननादिकयावगम्यते तुषविमोचनादि, प्रयोजनं च तेन, न तस्माद् ऋते पुरोडाशः सिध्यति, सति चास्मिन्न् अर्थवान् प्रकरणे समाम्नायः. अर्थवति च तस्मिन् नादृष्टकल्पनायां प्रमाणम् अस्तीत्य् अतो न शक्यं कल्पयितुम्. यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत्, ततो विप्रयोगे तण्डुलादीनाम् अभावाद् उपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्तव्यम् इत्य् आज्यसान्नाय्ययोर् अपि क्रियमाणानाम् अदृष्टम् अभविष्यत्. तस्मान् न प्रथनादयः सर्वत्र. एवम् उत्पवनादयः शाखाहरणादयश् च. तस्मान् न, सर्वे सर्व्त्र कर्तव्याः, प्रथनादयो नाज्यसान्नायय्योः, औषधे एव ते, उत्पवनादय आज्यस्य, नौषधसान्नाय्ययोः, शाखाहरणादयश् च सान्नाय्यस्य, नाज्यौषधयोर् इति सिद्धम्.


____________________________________________


द्रव्यं चोत्पत्तिसंयोगात् तदर्थम्{*३/२३*} एव चोद्येत // MS_३,१.११ //

स्तो दर्शपूर्णमासौ, तत्र समामनन्ति - स्फ्यश् च कपालानि च [२१४]{*३/२४*} अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृष्टच् चोपला चैतानि वै दश यज्ञायुधानीति{*३/२५*}. तत्र संदिह्यते - किं यो य इह शक्यत एभिः कर्तुम्, तस्मै तस्मै पदार्थायैतानि समाम्नातानि, उत यद् येन संयुक्तम्, तस्मा एवेति. किं तावत् प्राप्तम्? यद् येन शक्यम् इति. कुतः? एवं विधयो भविष्यन्ति तथार्थन्वतः{*३/२६*}, इतरथा ते ऽनुवादा निष्प्रयोजनाः, प्रकरणाविशेषश् च सर्वपदार्थान् प्रति, यज्ञायुधानीति च यज्ञसंयोगो ऽविशिष्टः. तस्मात् सर्वे सर्वत्रेत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - द्रव्यं चोत्पत्तिसंयोगात् तदर्थम् एव चोद्येत, यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थः तेनैव कर्तव्यः, यथा स्फ्येनोद्धन्तीत्य् उद्धनार्थता स्फ्यस्य वाक्येन, तद् उद्धणनं न स्फ्याद् अन्येन कर्तव्यम्. यदा चैवम्, तदा प्राप्त एव स्फ्यः, तस्यायम् अनुवादो भवितुम् अर्हति, एतानि वै दशयज्ञायुधानीति. एवम् एकैस्यानुवादः, तेन तेन वचनेन प्राप्तस्य. यथा - कपालेषु श्रपयति, अग्निहोत्रहवण्या हवींषि निर्वपति, शूर्पेण विविनक्ति, कृष्णाजिनम् अधस्ताद् उलूखलस्यावस्तृणाति, शम्यायां{*३/२७*} दृषद्य्{*३/२८*} उपदधाति, उलूखल-मुसलाभ्याम् अवहन्ति, दृषद् उपलाभ्यां पिनष्टीति. प्रकरणात् सर्वाणि सर्वत्र प्राप्नुयुः, वचनात् तु यथावचनम्, यज्ञायुधशब्दो ऽपि सामान्येन प्रयोजनं विदधत् तद् वाध्येतैव{*३/२९*}, परोक्षं हि सामान्यवचनेन विशेषविधानं भवति, प्रत्यक्षं तु विशेषवचनेन विशेषविधानम्. तस्माद् यद् येनोत्पत्त्या संयुक्तम्, तत् तत्रैव विनियुज्यत इति सिद्धम्.

[२१५]{*३/३०*}

NOTES:

  • {३/२३: E२: अर्थम्}*
  • {३/२४: E२: ४,३०; E४: ३,५५३; E६: १,१४७}*
  • {३/२५: Tऐत्. S. १.६.८.३}*
  • {३/२६: E२: यथार्थन्वतः}*
  • {३/२७: E१,६; E१ (व्.ल्.), E२,४: शम्यायां}*
  • {३/२८: E१,६; E२,४: दृषदम्, E४ (व्.ल्.): दृषद्}*
  • {३/२९: E२,४,६: बाध्येतैव}*
  • {३/३०: E२: ४,३३; E४: ३,५५६; E६: १,१४७}*


____________________________________________


अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् // MS_३,१.१२ //
ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या{*३/३१*} सोमं क्रीणातीति{*३/३२*}. तत्र संदेहः - किम् अरुणिमा कृत्स्नप्रकरणे निविशेते, उत क्रय एवैकहायन्याम् इति. कथं पुनः अरुणया क्रीणातीत्य् एवं विस्पष्टे क्रयसंबन्धे गम्यमाने संशय इति. उच्यते - इह हि गुणम् अरुणिमानम् अमूर्तं सन्तं क्रियायाः करणम् इति शब्द उपदिशति, यत् करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति - अरुणयेति, न चामूर्तो ऽर्थः क्रियायाः साधनं भवितुम् अर्हति, अतो ऽसं-बन्धं क्रीणातिनारुणगुणस्यावगच्छामः. न चाशङ्कनीयम् अर्थं प्रमाणभूतः शब्दो ऽभिधास्यतीत्य् एवं प्रकल्पना कदाचिद् उपपद्येतापि. केनचित् प्रकारेण संबन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर् भवति, तद् यदि परम्, विचारयन्तः क्रियासंबन्धसामर्थ्यम् अवगमिष्यामः, एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः. अथ त्व् अप्रमाद्यद्भिर् अन्विष्यमाणो न कथंचन संबन्ध उपपत्स्यते, ततो वाक्यभेदम् अभ्युपगम्य प्रकरणधर्मम् एनम् अध्यवसास्यामः{*३/३३*}. तस्माद् अवश्यं विचारणीयम् एतद् इति.
किं तावत् प्राप्तम्? कृत्स्ने प्रकरणे निवेशः. कस्मात्? संयोगतो ऽविशेषात्, प्रकरणाविशेषाच् च. ननु प्रकरणाद् वाक्यं बलीयो भवतीत्य् एकवाक्यत्वाद् अरुणिमा क्रयेण संभन्त्स्यत इति. नैतद् एवम् अवगम्यते, न हि वचनशतेनाप्य् अनार[२१३]{*३/३४*}भ्यो ऽर्थः शक्यो विधातुम्, यो हि ब्रूयात् - उदकेन दग्धव्यम् अग्निना क्लेदयितव्यम् इति, किं स वचनप्रयोजनसामञ्जस्यम् अश्नुवीत? न चामूर्तो ऽर्थः क्रियायाः साधनम् उपपद्यते. तस्माद् अरुणया क्रीणातीति संबन्धाभावाद् एकवाक्यता न भवतीति.
ननु नैवायं गुणवचनः, किं तर्हि द्रव्यवचनः. कुतः? स्त्रीलिङ्गसंबन्धात्. द्रव्यविशेषा ह्य् एते स्त्री पुमान् नपुंसकम् इति, स्त्रीयां यत् प्रातिपदिकं वर्तते, तस्मात् स्त्रीप्रत्ययो भवतीति, स्त्रीप्रत्ययं चारुणयेत्य् उपलभामहे. तस्माद् द्रव्यवचनः, अरुणशब्द{*३/३५*} इति. तद् एतद् अपेश-लम्, तद् एव हि द्रव्यम् अरुणिम्ना परिछिद्यमानम् अरुणशब्दाभिधानीयतां{*३/३६*} लभते, तद् एवान्यगुणकं नारुणशब्दः{*३/३७*} शक्नोत्य् अभिवदितुम्, अरुणिमानम् एष शब्दो न व्यभिचरति, व्य्-अभिचरति पुनर् द्रव्यम्, अव्यभिचारि च कारणं कारणवताम् इष्टम्. अतो ऽस्य गुणः स्वार्थ इति गम्यते, तद् अस्य प्रत्यक्षतो गुणवचनता गम्यते, स्त्रीप्रत्ययदर्शनात् तु नूनम् अरुणाप्रातिपदिकं द्रव्यवचनम् इत्य् अनुमानम्. प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् गुणवचनः. कथं तर्हि स्त्रीप्रत्ययसंबन्धः? भवति हि गुणवचनस्यापि स्त्रीलिङ्गता, यथा चारुणा{*३/३८*} बुद्धिः, एवम् अरुणेति. गुणवचनश् चेत् क्रीणातिना न संबध्यते. तस्माद् वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्न् एव संनिवेश इति.
अथ यदि क्रीणातिना न संबध्यते, तस्मिन् एव वाक्ये एकहायनीशब्देन संभन्त्स्यते, न भविष्यति वाक्यभेद इति. तन् न, केवलं हि गुणम् अरुणशाब्दो{*३/३९*} ऽभिदधाति, न द्रव्यगुणौ. केवलं च द्रव्यम् एकहायनीशब्दः, न गुणसहितम् इति तयोः संबन्धस्य वाचिकां षष्ठीम् अन्तरेण कथं संबन्धो गम्यते? आह - अन्तरेणापि षष्ठीम्, एकविभक्तिनिर्देशात् सामानाधिकरण्यम् [२१७]{*३/४०*} अवगमिष्यामः, यथा नीलम् उत्पलम् इति. तद् अनुपपन्नम्, रूपाद् अरुणशब्दस्य{*३/४१*} गुणवचनता, कल्पनीयं त्व् एकविभक्तिसंयोगाद् एकहायनीशब्दसंनिधानाच् च तद् एकवाक्यताम् अभ्युपगम्यैकहायनीशब्दसामानाधिकरण्यम्, न च लिङ्गाद् वाक्यं बलीयः. तस्माद् असद् एतत्.
तत्रोच्यते - यदा केवलगुणवचनतायां शब्दः प्रवर्तमानो नान्येन संबन्धं लभते, तदानुपदेशकत्वाद् आनर्थक्यं मा भूद् इति द्रव्यपरताम् आपद्यते, तस्याम् अवस्थायाम् एकविभक्तियुक्तेनैकहायनीशब्देन संनिहितेनैकवाक्यताम् आपद्यमानः समानाधिकरणो भवति, तथा च कृत्वा, नीलम् उत्पलम् इत्य् उपपद्यते. स चायम् अरुणाशब्दस् तस्याम् अवस्थायां वर्तते, न ह्य् अस्य स्वार्थम् अभिदधत इतो विच्छिन्नस्य प्रकरणे ऽप्य् अर्थवत्ता. कुतः? येनैव हेतुना संबध्यते{*३/४२*} क्रीणातिना न, नामूर्तो{*३/४३*} ऽर्थः क्रियायाः साधनं भवतीति. न च क्रियासाधनैर् द्रव्यैः, न हि केवलगुणवचनः शक्नोति द्रव्यम् अभिधातुम् इति स एव हेतुः प्रकरणसंबन्धाभावे ऽपि, तत्रापि संबध्यमानः क्रियाभिर् वा संबध्येत, तत्साधनैर् वा द्रव्यैः, तच् चोभयम् अप्य् अनुपपन्नम्. अतो ऽनर्थकत्वपरिजिहीर्षया संनिहितेनैकहायनीशब्देनारुणाशब्दः संबध्यते. नास्ति वाक्यभेदः.
नैतद् एवम्, न ह्य् अयम् अरुणाशब्द एकहायनीविशेषणं भवितुम् अर्हति. किं कारणम्? करणविभक्त्या तृतीयया समुच्चरितो ऽयम्, तेनैतेन तृतीयाश्रुतिसामर्थ्यात् क्रियाविशेषणेन भवितव्यम्, कारकाणां हि क्रियया संबन्धो न द्रव्येणेति. स एष श्रुतिसामर्थ्यात् क्रियाविशेषणम्, एकवाक्यत्वाद्{*३/४४*} एकहायनीविशेषणम्. श्रुतिश् च वाक्याद् बलीयसी, तस्मान् नास्यैकहायनीसंबन्ध इति.

ननु च गुणस्य क्रियासंबन्धाभावाद् अविवक्षिता कारक[२१८]{*३/४५*}शक्तिर्{*३/४६*} इत्य् एकहायनीसंबन्धो ऽयम् अध्यवसितः. एवम् अपि नोपपद्यते, यदि कारकाभिधानम् अविवक्षितम् इति गुणशब्देनैतेन द्रव्यम् अभिधातुम् इष्यते, तदा प्रातिपदिकार्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति. न हि तृतीयान्तस् तम् अभिसंबन्धं शक्नोति वक्तुम्, न चान्यथानुपपत्तिर् इत्य् अन्यो ऽस्यानुपपद्यमानो ऽर्थः शक्यते कल्पयितुम्, यथाग्नौ तिष्ठति माणवक इत्य् उक्ते ज्वलने ऽनुपपद्यमानो नाश्वे गवि वा कल्प्यते, अग्निसमीपवचन एवाध्यवसीयते. तद्वद् इहाप्य् अप्रथमान्तः शब्दो न कथंचिद् अप्य् अव्यतिरिक्ते प्रातिपदिकार्थे भवितुम् अर्हतीति. तस्मात् कामम् अनर्थको ऽवगम्यतां नास्यैकहायनीसंबन्धो ऽध्यवसातव्यः.
आह - न ब्रूमः, न कारकम् अरुणाशब्देनाभिधीयत इति, व्यक्तम् अरुणगुणविशिष्टम् एतेन कारकम् अभिधीयते. कदाचित् तु किंचिद् विधित्सितं भवति, कदाचिद् उपसर्जनीभूतो ऽर्थो विधित्सितः, प्रधानीभूतो ऽनुवादः. तद् यथा, दण्डीत्य् उपसर्जनीभूतदण्डकपुरुषप्रधानकः शब्दो ऽवगम्यते, कदाचित् तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थम् उच्चार्यते - दण्डी प्रैषानन्वाहेति. तथा{*३/४७*} लोहितेष्णीषा ऋत्विजः प्रचरन्तीति. एवम् इहापि यद्य् अनुपसर्जनभूतो{*३/४८*} ऽरुणो गुणः, प्रधानभूतं कारकम्. तथाप्य् अनूदिते कारके ऽरुणगुणविधानार्थं वचनं युज्यते. तस्माद् एकहायनीसंबन्ध उपपद्यते, नास्ति वाक्यभेद इति. नैतत् सारम्, अत्र ह्य् एकहायनीक्रीणात्योर् अनवबुद्धं संबन्धं बोधयितुम् अयम् एकहायनीशब्द उच्चरितः, स एष कथम् इवारुणाशबेन संबध्य्ते, तद् एतद् अभिहितम् अपि पुनः पुनः पर्यनुयुज्ज्यते. [२१९]{*३/४९*} कथं पुनर् एकहायनीशब्दस्य क्रीणातिना, अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना संबन्धो ऽभ्युपगमनीयः, न पुनर् आरुण्येनेति. शब्दप्रामाण्यात्, भवति हि क्रियासंबन्धस्य वाचिका विभक्तिर् एकहायनीशब्दम् अनुनिविष्टा, न तु गुणसंबन्धस्य वाचिका. का पुनः क्रियासंबन्धस्य वाचिका, का वा गुणसंबन्धस्येति. कारकलक्षणा क्रियासंबन्धे विवक्षिते भवति द्वितीयादिः, अविवक्षिते पुनः कारके, संबन्धमात्रविवक्षायां षष्ठी. न चात्र षष्टीं पश्यामः, पश्यामस् तु खलु तृतीयाम्. अतः क्रीणातिना संबन्धम् अभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाशब्देनेति.
कथं तर्हि भवत्य् अत्र संबन्धः, नीलम् उतपलम् इति. उच्यते - भवति, न तु श्रुतिलक्षणः, किं तु वाक्यलक्षणः, उत्पलशब्दसंनिधाने तदपेक्षी नीलशब्दस् तेनैकवाक्यताम् अभ्युपगच्छन् नाजहत् स्वार्थवृत्तिर् उपलविशेषाभिधानपर उच्चार्यमाणः संबन्धम् अभ्युपैति.

नन्व् इहापि वाक्यलक्षणस् तद्वद् एवारुणिम्ना समं संबन्ध एकहायन्या युज्यते. नेति ब्रूमः, श्रुतिर् हि वाक्याद् बलीयसी, श्रुतिश् चास्याः क्रियासंबन्धम् आह, न गुणसंबन्धम्. यदि पुनः श्रुतिसामर्थ्यात्, क्रियासंबन्धो ऽभ्युपगम्येत, एकवाक्यतवद् अपि गुणसंबन्धः. नैवं शक्यम्, यो ह्य् अन्येन सह संबन्धुम् उच्चार्यते, न तत्समीपगतो ऽप्य् अन्यस् तेन सह संबन्द्धुम् अर्हति. यथा भार्या राज्ञः, पुरुषो{*३/५०*} देवदत्तस्येति भार्याविशेषणार्थम् उच्चार्यमाणो राजशब्दो न पुरुषेण संबध्यते, तद्वद् इह क्रयाविशेषणार्थम् उच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन संबन्धम् अर्हति.
आह - सत्यम् एवम् एतत्, असत्याम् आकाङ्क्षायाम् आनन्तर्यम् अकारणम्, सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते, नान्यथा, सामान्यवृत्ति हि पदम्, विशेषवृत्ति वाक्यम्, सामान्येनाभिप्रवृत्तानां [२२०]{*३/५१*} पदार्थानां यद् विशेषे ऽवस्थानम्, स वाक्यार्थः, तद् एतद् उक्तम् - तद्भूतानां क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वाद् इति{*३/५२*}, तत्र प्रत्यक्षतः{*३/५३*} पदार्थः, वाक्यार्थः पुनर् आनुमानिकः, तद् एतद् अवगम्यताम्, केवलस्वार्थवृत्ति पदम् अनुपदेशकम् इति पदान्तरेण संनिहितेनैकवाक्यत्वम् अभ्युपैति, नान्यथेति. तद् इह यद्य् अप्य् एकहायनीशब्दः क्रीणातिना संबन्ध्यमानः कृतार्थो न पदान्तरेण संबन्धम् आकाङ्क्षति, अरुणाशब्दस् तु पदान्तरेण संबन्धम् अलभमानो ऽनर्थक इत्य् एकहायनीशब्देनैकवाक्यताम् अभ्युपैति. ननूक्तम् - क्रियासंबन्धार्थः, नारुणासंबन्धार्थ इति.

आह - अरुणाशब्दस्यानर्थक्यपरिहारायोभयसंबन्धार्थ इति वदामः, अन्यार्थम् अपि कृतम् अन्यार्थम् अपि शक्नोति कर्तुम्, तद् यथा शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयत उपस्पृश्यते च. एवम् इहापि क्रयसंबन्धार्थम् एकहायनीशब्द उच्चार्यमाणो ऽरुणाशब्देन सह संभन्त्यते, न किंचिद् दुष्यति. तस्मान् न वाक्यभेद इति. नैतद् अस्ति, यद्य् अप्य् अयम् अरुणाशब्दो ऽनर्थको मा भूद् इत्य् एकहायन्या संबध्येत, तथापि सर्वस्मिन् प्रकरणे निवेष्टुम् अर्हति. न चैनं सोमं क्रीणातीत्य् एष शब्दः शक्नोति विशेष्टुम्. न ह्य् अयं विशेषणत्वेनोचार्यते, किं तर्हि अपूर्वो ऽयं विधीयते.
नन्व् अपूर्वो ऽपि विधीयमान एकहायनीशब्दवद् इतरेण संभन्त्स्यते. कथम्? प्रयोजनाय ह्य् उच्चार्यमाणः शब्दो येनार्थः, तस्मै तावत् प्रयोजनायावकल्प्यते, संनिहित्श् च बुद्धौ भवति, तेन बुद्धौ संनिहितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुम् इति. नैतद् एवम्, यो ह्य् असंबध्यमानो ऽनर्थको भवति, स संबध्यते नान्यः. कुत एतत्? संबध्यमाने हि सामान्यं विशेषे ऽवस्थाप्येत, तत्र वाक्येन श्रुतिः पीडिता स्यात्. न चायम् [२२१]{*३/५४*} असंबध्यमानः क्रीणातिनानर्थको भवति, प्रकरणगताभिः{*३/५५*} एकहायनीभिर्{*३/५६*} अभिसंभन्त्स्यते.
नन्व् एतद् उक्तम् - प्रकरणे ऽप्य् अस्य संबन्धो ऽनुपपन्न इति. नानुपपन्नः, एकस्मिन् वाक्ये ऽन्यो ऽर्थो विधीयमानो नान्येन संबध्यते, वचनव्यक्तिभेदात्, अन्या हि वचनव्यक्तिर् विधीयमानस्य, अन्या गुणेन संबध्यमानस्य. अज्ञातवज् ज्ञाप्यते विधीयमानो ऽर्थः, ज्ञातवद् अनूद्यते गुणसंबन्धार्थम्, न च सकृद् उच्चार्यमाणो ज्ञातवद् अज्ञातवच् च भवितुम् अर्हति, एकहायनीशब्दः क्रये विधीयमानो ऽज्ञातवत् स्यात्, अरुणाशब्देन संबध्यमानश् च ज्ञतवत्. वाक्यभेदे पुनर् न दोषो भवति, प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणी च प्राप्तानि. तैर् इदं वाक्यान्तरविहितं संबध्यते, तत्रान्यस्मिन् विधीयते, अन्यस्मिन् वाक्ये ऽनूद्यत इत्य् उप-पन्नं भवति. तस्मात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/५७*} सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति.
एवं प्राप्ते ब्रूमः - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति, यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोः, तत्र द्रव्यगुणाव् एकस्मिन् पदार्थे नियम्येयाताम्. कुतः? ऐककर्म्याद् एककार्यत्वात्, एकं हि कार्यं द्रव्यगुणयोः श्रूयते क्रयसंबन्धः. कथम् एतद् अवगम्यते? एकवाक्यत्वात्. कथम् एकवाक्यत्वम्? अरुणया पिङ्गाक्ष्यैकहायन्येत्य् अपर्यवसितो ऽर्थः साकाङ्क्षत्वाद् अभिधातृप्रतिपत्रोः, सोमं क्रीणातीति तु पर्यवस्यति, तयोर् एवं नैरुत्सुक्यात्. यद्य् एककार्यता किम् इति विकल्पो न भवति? नैतद्{*३/५८*} एवम्. एकार्थास् तु विकल्पेरन्न् इति विकल्पधर्माणौ प्राप्नुत इत्य् अयुक्तो ऽयं पर्यनुयोगः. कथम्? पर्यनुयोगो नाम स भवति, यः स्वपक्षं साधयति, विपक्षस्य च प्रतीपम् आचरति, न च [२२२]{*३/५९*} विकल्पो ऽस्मत्पक्षस्य प्रतीपम् आचरति, क्रयेणारुणिम् आसंबन्ध{*३/६०*} इत्य् एष नः पक्षः. न च विकल्पो नानाकार्यत्वात्.
नन्व् इदानीम् एवोक्तम् - एकं कार्यम् इति, तच् चापि विरुद्धम्, एवं हि पूर्वम् अभिहितम्, अमूर्त-त्वाद् गुणो न क्रियया संबध्यत इति, इदानीं विपरीतम् अभिधीयते - उभाव् अपि द्रव्यगुणाव् एकार्थौ क्रयम् अभिनिर्वर्तयत इति. उच्यते, नैतद् विरुद्धम्, न च विकल्पः, एकं कार्यम्, सामर्थ्यभेदस् तु, साक्षाद् धि द्रव्यं क्रियां प्रत्युपकरोति. गुणस् तु विशिष्टानां साधनम्. यद्य् एवम्, न तर्हि गुणः क्रियाम् अभिनिर्वर्तयति, साधनस्यासौ विशेषक इति. नैतद् एवम्, गुणस्य क्रियाम् अभिनिर्वर्तयत एतद् एव सामर्थ्यम्, यत् साधनं विशिष्यात्. आकाङ्क्षति च क्रिया साधनविशेषणम्, चिह्नभूतो हि गुणः साधनं लक्षयति. असति चिह्ने न लक्ष्येत, कतमत् साधनं क्रियाया इति. ततः क्रिया नाध्यवस्येम कर्तुम् इति भवति क्रियासाधनं गुनः. न चैव सति विकल्पो भवति, यथाधिकरणस्य कर्त्रादीनां च, अधिकरणं हि कर्त्रादीनि धारयति, तान्य् अधार्यमाणानि न शक्नुवन्ति क्रियाम् अभिनिर्वर्तयितुम्, तथा{*३/६१*} कर्ता करणादीनि समाधत्ते, तान्य् असमाहितानि न शक्नुवन्ति स्वं स्वम् अर्थम् अभिनिर्वर्तयितुम्. यस्मिंस् तु साधनोपकारे कार्ये तस्मिन्न् एवोपकारे ऽन्यत् साधनं विधीयते, तत्र विकल्पः, यथा व्रीहिम् इर्यजेत, यवैर् यजेतेति, उभये ऽपि तण्डुलनिर्वृत्यर्थाः.
एवं तर्हि तद् एवेदं संजातं भवति, एकहायनीविधनम्, तद्विशेषणं चारुणो गुणः, तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति. न ब्रूमः - अरुणाशब्द एकहायनीशब्देन संबध्यत इति, किं तर्हि क्रीणातिनैव संबध्यते. एवं हि श्रूयते ऽरुणगुणेन क्रयम् अभिनिर्वर्तयेद् इति, यथा च तेन निर्वर्त्यते, तथा यतितव्य भवति. न चाविशिंषन् साधनम्, गुणः क्रिया[२२३]{*३/६२*}म् अभिनिवर्तयतीत्य् अर्थात् साधनविशेषणतां प्रतिपद्यते, यथा स्थाल्यां पचेद् इति क्रियासाधनत्वेन निर्दिष्टे ऽर्थात् संभवने धारणे च स्यालीं{*३/६३*} व्यापारयति तद्वद् इहापि द्रष्टव्यम्. तस्मान् नास्ति वाक्यभेदप्रसङ्ग इति.
नन्व् एवम् अपि वाक्यं भिद्येत. कथम्? प्रत्येकं वाक्यपरिसमाप्तिर् दृष्टेति, यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम् इति प्रत्येकं भुजिः समाप्यते, यथा च यस्य पिता पितामहः सोमं न पिवेद् इति. एवम् इहाप्य् अरुणया क्रीणाति, एकहायन्या क्रीणातीति. नैतद् अस्मत्पक्षस्य बाधकम्, एवम् अपि क्रय एवारुणिमा निवेक्ष्यति, न सर्वस्मिन् प्रकरण इति. सत्यम् एष दोषो न भवति, किं त्व् अनरुणयाप्य् एकहायन्या क्रयः प्राप्नोति, अरुणया चानेकहायन्या, तत्र यद् उक्तं द्रव्यगुणयोर् नियम इति, सा प्रतिज्ञा हीयते. न तर्हि ब्रूमः - वाक्यभेद इति. कथम्? क्रयस्य हि द्रव्यारुणिमानाव् उपदिश्येते, न क्रयस् तयोः. न च, प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यत इति, अस्ति चायं दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिर् इति, यथा गर्गाः शतं दण्ड्यन्ताम् इति, तथा अभिषुत्य हुत्वा भक्षायन्तीति. तस्माद् उभयविशेषणविशिष्टः क्रयो विधीयते.
कथं पुनस् तस्मिंश् चेतरिंश् च दृष्टान्ते सत्य् एकान्तेनावधार्यते, समुदाय एव वाक्यपरिसमाप्तिर् न प्रत्यवयवम् इति. अत्र ब्रूमः - इह द्रव्यारुणिमानाव् उभाव् अपि क्रियासंबद्धाव् उपलभ्येते परस्परेणासंबद्धौ, क्रयो ऽपि द्रव्यारुणिमाभ्यां विशिष्ट उपलभ्यते नान्ययतरेण, तत्र यदि द्रव्यपरम् अरुणिम् अपरं च भवति वचनम् इदम्, ततः प्रत्यवयवम् असंशयं क्रयसंबन्धः. अथ क्रयविधित्सयाभिधीयते, ततो यथैवायम् एकहायनीवि[२२४]{*३/६४*}शिष्टः, एवम् अरुणिम् अविशिष्ट इति नियमत उभयसंबन्धो ऽभ्युपगमनीयः. न चात्र द्रव्यारुणिमानाव् ईप्सितौ, ईप्सितस् तु क्रयः, तेन हि ज्योतिष्टोमद्रव्यं सोमः परिप्राप्यते, द्रव्यारुणिमानौ क्रयार्थौ सन्ताव् ईप्सितौ स्याताम्, नान्यथा. तस्मात् क्रयो विधीयते, स च नान्यतरविशिष्टः प्रतीयत इति समुदाये वाक्यपरिसमाप्तिर् इह निश्चीयते. यदा चैवम्, तदा न, एकहायनीं मुक्त्वान्यद् द्रव्यं क्रयसाधनम् अस्ति, न चारुणाद् अन्यः साधनस्य विशेषको गुण इति, नियमः सिद्धो भवति.
अत्र वदामः - यदि क्रयस्य साधने गुणो ऽभिसंबन्धुम् उपैति, तदा वाक्ये भिन्ने ऽपि क्रयसाधनत्वाद् अरुणिमास्मिन् द्रव्ये न निवेक्ष्यते, किम् अर्थम् एकवाक्यता प्रयत्नेन साध्यत इति. तद् एतद् अभिधीयते - भिन्ने हि वाक्य एकाहायनीसाधनकः क्रयो ऽवबुद्धो भवति, अरुणासाधनम् अपि क्रयान्तरम्, न तस्मिन्न् एवैकहायनीसाधने क्रये ऽरुणिमा विहितो भवति, तत्र यत् क्रयान्तरम् अरुणगुणविशिष्टम्, तत्रार्थात् प्राप्तम् अन्यद् अपि साधनं भवति. तद् अपि विशिंषन् अरुणो गुणस् तेन संबध्येत. एकवाक्यत्वे तु तत् परिहृतं भवति. तस्मात् साध्व् अभिधीयते - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति.

NOTES:

  • {३/३१: E१ (व्.ल्.): पिङ्गाक्ष्यैकहायिन्या}*
  • {३/३२: Vग्ल्. Tऐत्.S. ६.१.६.७}*
  • {३/३३: E२,४: अध्यवस्यामः}*
  • {३/३४: E२: ४,४३; E४: ३,५५६; E६: १,१४८}*
  • {३/३५: E२,४: अरुणाशब्द}*
  • {३/३६: E२,४: अरुणाशब्दाभिधानीयतां}*
  • {३/३७: E२,४: नारुणाशब्दः}*
  • {३/३८: E२,४,६: करुणा}*
  • {३/३९: E२,४: अरुणाशाब्दो}*
  • {३/४०: E२: ४,४९; E४: ३,५५७; E६: १,१४९}*
  • {३/४१: E२,४: अरुणाशब्दस्य}*
  • {३/४२: E२,४ ओम्. संबध्यते}*
  • {३/४३: E२,४: न संबध्यते, नामूर्तो}*
  • {३/४४: E२,४: वाक्याद्, E६ ओम्. एकवाक्यत्वाद्}*
  • {३/४५: E२: ४,५०; E४: ३,५५८; E६: १,१४९}*
  • {३/४६: E१,६; E१ (व्.ल्.), E२,४: -विभक्तिर्}*
  • {३/४७: E२,४,६: यथा}*
  • {३/४८: E२,४: उपसर्जनभूतो}*
  • {३/४९: E२: ४,५१; E४: ३,५५८; E६: १,१५०}*
  • {३/५०: E२: पुरुषेण}*
  • {३/५१: E२: ४,५३; E४: ३,५५९; E६: १,१५१}*
  • {३/५२: Vग्ल्. MS १.१.२५}*
  • {३/५३: E१,६, E२ (व्.ल्.); E२,४: प्रत्यक्षतः}*
  • {३/५४: E२: ४,५४; E४: ३,५६०; E६: १,१५२}*
  • {३/५५: E२,४: प्रकरणगतैर्}*
  • {३/५६: E२,४ ओम्}*
  • {३/५७: Vग्ल्. MS ३.१.८}*
  • {३/५८: E२,४: (यद् अभिधीयते नियम्येयाताम् इति) नैतद्}*
  • {३/५९: E२: ४,६०; E४: ३,५६१; E६: १,१५२}*
  • {३/६०: E२,४: क्रयेणारुणिम् असंबन्ध}*
  • {३/६१: E२,४: यथा}*
  • {३/६२: E२: ४,६२; E४: ३,५६१; E६: १,१५३}*
  • {३/६३: E२,४,६: स्थालीं}*
  • {३/६४: E२: ४,६३; E४: ३,५६२; E६: १,१५३}*


____________________________________________


एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् // MS_३,१.१३ //

अस्ति ज्योतिष्टोमः - य एवं विद्वान् सोमेन यजत इति{*३/६५*}. [२२५]{*३/६६*} तत्र श्रूयते - दशापवित्रेण ग्रहं संआर्ष्टीति, तथाग्निहोत्रे स्रूयते - अग्नेस् तृणान्य् अपचिनोतीति, तथा दर्शपूर्णमासयोः श्रूयते - पुरोडाशं पर्यग्निकरोतीति{*३/६७*}. तत्र संदेहः - किम् एकस्य ग्रहस्य, एकस्याग्नेः, एकस्य पुरोडाशस्य च संमार्जनादि कर्तव्यम्, उत सर्वेषां ग्रहाणां सर्वेषाम् अग्नीनां सर्वेषां पुरोडाशानाम् इति. किं प्राप्तम्? एको ग्रहः, एको ऽग्निः, एकः पुरोडाश इह ग्रहीतव्यः. कुतः? श्रुतिसंयोगात्, एकत्वश्रुतिसंयुक्ता एते पदार्थाः, एकं हि द्रव्यम् एष श्रूयते, शब्दलक्षणे च हि कर्मणि यच् छब्द आह, तद् अस्माकं प्रमाणम्, यथा पशुम् आलभेत इत्य् उक्त एक एव पशुः पुमांश् चालभ्यते. एवम् अत्राप्य् एको ग्रहः संमार्जनीयः, एकस्याग्नेस् तृणान्य् अपचेयानि, एकः पुरोडाशः पर्यग्निकर्तव्य इति.

NOTES:

  • {३/६५: Tऐत्.S. ३.२.२.३}*
  • {३/६६: E२: ४,६५; E४: ३,५८३; E६: १,१५४}*
  • {३/६७: ŚPBर् १.२.२.१३}*


____________________________________________


सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् // MS_३,१.१४ //

नैतद् अस्ति - यद् उक्तं ग्रहादिष्व्{*३/६८*} एकत्वयुक्तेष्व् अमी पदार्थाः कर्तव्या इति, सर्वे ग्रहाः संमार्ष्टव्याः, सर्वेभ्यो ऽग्निभ्यस् तृणान्य् अपचेयानि, पुरोडाशमात्रं च पर्यग्निकर्तव्यम् इति. कुतः? ग्रहजात्या द्रव्यं लक्षयित्वा संमार्गादि विधीयते, अविशिष्टं च लक्षणं सर्वद्रव्येषु, तत्र न गम्यते विशेषः, को ग्रहः संमार्ष्टव्यः, को नेति, सामान्यावगमाद् विशेषान् अवगमाच् च सर्वप्रत्ययः. तथाग्निपुरोडाशानाम् अपि. नन्व् एकवचनं श्रूयते, तद् विशेक्ष्यति. नैतद् अस्ति, एकत्वं हि श्रूयमाणं ग्रहादिष्व् एकत्वं ब्रूयात्, न द्वितीयादीन् प्रतिषेधेत्, एकत्वस्यासौ वाचको न द्वितीयादेः [२२६]{*३/६९*} प्रतिषेधकः. तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं संमार्जनादि किम् इति न क्रियेत.
तत्रैतत् स्यात्, एकवचनम् इह श्रूयमाणं प्राप्त एवैकस्मिन् द्रव्ये, द्वितीयादिषु च, किम् अन्यत् कुर्याद् अन्यतः परिसंख्यायाः, न चेद् एकवचनं परिसंचक्षीत द्वितीयादीन्, अनर्थकम् एव स्यात्, शक्नोति च द्वितीयादीन् निवर्तयितुम्, यथाश्वाभिधानीम् आदत्त इति गर्दभाभिधानं{*३/७०*} परिसंचष्टे, एवम् अत्रापि द्रष्टव्यम् इति.
नैतद् एवम्, तत्र मन्त्रस्याभिधान्याश् च यः संबन्धः, तद् अभिधानपरं वचनम्, इमाम् अगृभ्णान् इत्य् अश्वाभिधानीम् इति{*३/७१*}, नानेन मन्त्रेण, आदत्त इति लिङ्गेनैवादाने प्राप्तत्वान् मन्त्रस्य परिसंख्या युक्ता. इह पुनर् यद् एकवचनं द्रव्ये श्रूयते, तच् छ्रूयमाणम् अप्य् अविधीयमानत्वेन न निवर्तकं भवितुम् अर्हति, यथा कश्चिद् ओदनं निर्दिश्य ब्रूयात् - य एनं भक्षयेत् कश्चिच् छ्वा मार्जारो वा, स निवारयितव्य इति, तत्र यदि भक्षणं निमित्तत्वेन विधीयते, न, श्वमार्जारसंबन्धः, ततः काको ऽप्य् आगच्छन् निवार्यते. श्रूयमाणे ऽपि शुनि मार्जारे वा श्वमार्जारसंबन्धस्य निमित्तत्वेनाविधीयमानत्वात्. एवम् इहाप्य् एकत्वसंबन्धस्याविधीयमानत्वाच् छ्रूयमाणे ऽप्य् एकत्वे ग्रहमात्रं संमृज्येतेति.
न चात्र द्रव्यैकत्वसंबन्धविधायकः कश्चिच् छब्दो ऽस्ति. ननु संमार्ष्टीति. न ह्य् एतद् द्रव्यैकत्वसंबन्धस्य विधायकम्. कस्य तर्हि? द्रव्यसंमार्गसंबन्धस्य विधायकम्, एवं श्रुत्या स्वपदार्थो विहितो भवति, इतरथा वाक्येन परपदार्थो विधीयते. श्रुत्यसंभवे च वाक्यं क्रमते, न संभवन्त्यां श्रुतौ. अतो ऽविधीयमानं विशेषणत्वेन, एकत्वं न द्वितीयादीन् प्रतिषेद्धुम् अर्हति. एवं सति न द्वितीयादौ संमार्गादि क्रियमाणम् [२२७]{*३/७२*} अचोदितं भवति, प्रतिषिद्धं वा, यथैव हि तद् एकस्य श्रुतम् अवगम्यते, तथा द्वितीयादेर् अपि.
अयं चापरो दोषः, न तद् एकत्वं द्रव्यस्य संमार्गादौ विषये नियम्येत, न हि संमार्गादिः, यस्मिन् द्रव्य एकत्वं नियम्येत, तस्य विशेषणत्वेन भवति, विधीयते ह्य् अत्र संमार्गादिः, न प्राप्तो लक्षणत्वेन द्रव्यस्याम्नायते, न हि यौगपद्येन विधातुं शक्यते, लक्षणत्वेन चोच्-चारयितुम्. प्रसिद्धसंबन्धो हि शक्नोति लक्षयितुम्, न चाविहित एवंजातीयकः शब्दावगम्यः प्रसिद्धसंबन्धो भवति. विधीयते च संमार्गादिः, तस्मान् न विशेषकः, न चेद् विशेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यम् आश्रयितुम्.
अथैकत्वं संमार्ग उच्यते. तत्रापि द्वयी गतिः स्यात्, एकत्वं प्रधानम्, संमार्गो वा, तच् चोभयम् अप्य् अनुपपन्नम्. न तावद् एकत्वस्य संमार्गः शाक्यते कर्तुम्. न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित् प्रकरणम्. न चैकत्वस्योपकृतेन किंचित् प्रयोजनम् अस्ति, न हि तद् गुणभूतं श्रुतम्. अथैकत्वं संमार्गं प्रति गुणभूतम् इति. तद् अपि न. कथम्? अमूर्तत्वात्, न हि तत् संमार्गं निष्पादयति. यद्य् अप्य् अन्यद् अमूर्तं क्रियां निष्पादयति साधनं विशिंषत्, तथाप्य् एतन् न भवितुम् अर्हति, न ह्य् अत्र ग्रहः संमार्गार्थः, संमार्गो ऽत्र ग्रहाय चोद्यते, स हि प्रयोजनवान्, कल्प्यप्रयोजनः संमार्गः. यदि ग्रहः संमार्गस्योपकुर्यात्, तद् उपकारिण{*३/७३*} उपकरोतीति संमार्गस्योपकारकम् एकत्वं भवेत्. न त्व् एतद् एवम्. तस्माद् एकत्वसंमार्गयोर् असंबन्धः.
ननु प्रधानभुतम् अपि ग्रहादि संमार्गं निष्पादयत्य् एव, अतस् तत्साधनं तच् च विशिंषत् तद् उपकरिष्यति, यथा इज्यार्थे दधनि पयसि च प्रणीता धर्माः पाक उपकुर्वन्ति. परिधानार्थे च [२२८]{*३/७४*} परिदौ यूपधर्मा बन्धने. तस्माद् अयम् असमाधिर् इति. अत्रोच्यते - न ब्रूमः, अतदर्थे साधके न शक्नुवन्त्य् उपकर्तुम् इति. किं तर्हि? यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते, न तदैकत्वस्य ग्रहादिना संबन्धः, न संमार्गादिनेति. कथम्? यावद् इह लक्षणत्वेन किंचिद् उच्यते, संवादस् तत्र भवति, न तु तद्विधीयते विज्ञानाय. किम् अर्थं तर्ह्य् उच्चार्यते? अन्यत् तस्य किंचिद् विधायिष्यत इति, तद् एतद् ग्रहादि लक्षयित्वा तस्य संमार्गादि विधीयते. तद् यद्य् एकत्वसंबन्धो ऽपरो ग्रहद्रव्ये{*३/७५*} संमार्गादौ वा पदार्थे{*३/७६*} विधीयेत, द्वयोः संबन्धयोर् विधानाद् भिद्येत वाक्यम्. अथोच्येत - ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते, न संमार्गादिसंबन्ध इति, तथा च संमार्गादीनाम् अध्ययनं प्रमाद इत्य् अभ्युपगतं स्यात्. न चैतद् एवम्. तस्माद् उभाभ्याम् एकवचनस्यासंबन्ध इति. एवम् एतद् एकत्वं ग्रहस्य न किंचिद् उपकारं करोति, न संमार्गस्य, एवम् एव सदनूद्यते. तस्मान् नैतत् किंचिद् अपि कर्तुं विवक्ष्यत इति सर्वेषां ग्रहादीनां संमार्गादि कर्तव्यम् इति. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/७७*}.
यद्य् अविवक्षितम् एकत्वम्, कथं त्रह्य् एकवचनम् उच्चार्यते? ननु बहुषु विवक्षितेषु बहुवचनेन भवितव्यम्. उच्यते - न वयम् एतद् विचारयामः, एकवचनम् उच्चारयितव्यम्, नोच्चारयितव्यम् इति, उच्चार्यमाणे सति किं प्रतिपत्तव्यम्? एकस्मिन्न् एव संमार्गादि, उत सर्वेष्व् इति, तच् च सर्वेष्व् इति स्थापितम्. अपि च न विभक्तेर् वचनम् एवैकं प्रयोजनम्. किं तर्हि? कारकसंबन्धो ऽपि, अविवक्षित एकत्वे कारकसंबन्धार्थम् अस्योच्चारणं भविष्यति. तस्मान् नानर्थकम्.
अपि च ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः. किम् अतो [२२९]{*३/७८*} यद्य् एवम्. एतद् अतो भवति - प्रातिपदिकार्थगतं हि विभक्तिः स्वम् अर्थं श्रुत्यैव वदति. अथैवं सति किम् न, संमार्गेण संभन्त्स्यत इति. तेन हि संबध्यमानं वाक्येन संबध्येत, न च श्रुत्या, अन्येन संबध्यमानं वाक्येनाच्छिद्यान्येन संबन्धम् अर्हति. असंबध्यमानस् त्व् एकत्वेन संमार्गः, यदि नैकत्वविशिष्टः क्रियते, न किंचिद् विपन्नं भवति, न चैकत्वविशिष्टः संमार्गादिः, ग्रहादिमात्रस्य च विधीयत इति किम् इति द्वितीयस्य तृतीयस्य च न क्रियेतेति.

NOTES:

  • {३/६८: E२,४: अस्ति - यद् उक्तं ग्रहादिष्व्}*
  • {३/६९: E२: ४,७४; E४: ३,६००; E६: १,१५५}*
  • {३/७०: E२,४: गर्दभाभिधानीं}*
  • {३/७१: Tऐत्.S. ५.१.२.१}*
  • {३/७२: E२: ४,८३; E४: ३,६०१; E६: १,१५६}*
  • {३/७३: E२,४: उपकारेण}*
  • {३/७४: E२: ४,८६; E४: ३,६०२; E६: १,१५६ (ल्.Z.)}*
  • {३/७५: E१,६, E४ (व्.ल्.); E२,४: द्रव्ये}*
  • {३/७६: E२,४ ओम्}*
  • {३/७७: Vग्ल्. MS ३.१.८}*
  • {३/७८: E२: ४,९५; E४: ३,६०२; E६: १,१५७}*


____________________________________________


चोदिते तु परार्थत्वाद् यथाश्रुति पतीयेत // MS_३,१.१५ //

अथ यद् उक्तम् - यथा पशुम् आलभेतेत्य् एक एव पशुः पुंपशुश् चालभ्यते, एवम् इदम् अपीति, अस्त्य् अत्र वैपरीत्यम् इह ग्रहार्थः संमार्गः, तत्र पुनर् यागार्थः पशुः. किम् एवं सति भवति? यो यागार्थं परिच्छिनति{*३/७९*}, स यागस्योपकरोति, अपरिच्छिन्नेन न शक्यो यागः कर्तुम् इति. न तु ग्रहेण केनचिद् विशिष्टेन संमार्गः कर्तव्यः, यद् ग्रहं विशिंषत् संमार्गस्योप्कुर्यात्, पशोश् चैतद् एकत्वं यागं प्रत्युपदिश्यते. ननूक्तम् - प्रातिपदिकार्थगतं स्वम् अर्थं विभक्तिः श्रुत्यैवाभिवदतीति{*३/८०*}, याग एतद् वाक्येन विधास्यति, तत्र वाक्याच् छ्रुतिर् बलीयसीत्य् उक्तम्. सत्यम्, यत्र श्रौतो ऽभिसंबन्धो विवक्ष्यते, अविवक्ष्यमाणे च वाक्यावगतः सन् अपर्युदसितव्यो{*३/८१*} भवति, तस्माद् एकः पुंपशुश् चालभ्यत इति, ग्रहैकत्वं न संमार्गस्योपकरोतीति न ग्रहं शक्नोति विशेष्टुम्. तस्माद् अविवक्षितम् इति.

[२३०]{*३/८२*}

NOTES:

  • {३/७९: E२,४, E१ (व्.ल्.): परिच्छिन्नति}*
  • {३/८०: Vग्ल्. E१, S.२२९/१-२}*
  • {३/८१: E२,४: सन् न पर्युदसितव्यो, E६: सन्न् अपर्युदसितव्यो}*
  • {३/८२: E२: ४,९६; E४: ३,६४३; E६: १,१५८}*


____________________________________________


संस्काराद् वा गुणानाम् अव्यवस्था स्यात् // MS_३,१.१६ //

अस्ति ज्योतिष्टोमः, तत्र श्रूयते - दशापवित्रेण ग्रहं संमार्ष्टीति. तत्रैषो ऽर्थो ऽधिगतः - सर्वे ग्रहाः संमार्जितव्या इति. इदम् इदानीं संदिह्यते - किं चमसापि संमार्ष्टव्या उत नेति.
किं तावत् प्राप्तम्? चमसाद्य् अपि सर्वं संमार्ज्यम् इति. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति{*३/८३*}, यथैव हि ग्रहाणाम् अपूर्वसंबन्धः, एवं चमसानाम् अपि, यथैव च ग्रहा अस्मिन् प्रकरणे, एवं चमसापि. तस्मात् सर्वत्र संमार्गः.
ननु ग्रहाः श्रूयन्ते, ते चमसानां निर्वर्तका भविष्यन्ति. उच्यते - प्रदर्शनार्थं ग्रहग्रहणं भविष्यति, ग्रहादि सोमपात्रम्, यस्मिन् गृह्यमाणः सोमो व्यवसिच्येत, इत्य् एवम् आशङ्क्यते, तत् सर्वं संमार्जितव्यम्. यथा भोजनकालो वर्तते, स्थालानि संमृज्यन्ताम् इत्य् उक्ते, यानि यानि भोजन उपयोगम् अर्हन्ति, तानि तानि सर्वाणि संमृज्यन्ते, स्थालग्रहणं लक्षणार्थम् इति गम्यते. एवम् इहापि द्रष्टव्यम् इति.
उच्यते - लोके ऽर्थलक्षणः संव्यवहारः, येन येनार्थः संमृष्टेन, उक्तो ऽनुक्तो वा स स{*३/८४*} संमृज्येतैव. इह तु वेदे शब्दलक्षणः, शब्दश् च ग्रहस्य संमार्गम् आह, तत्र किम् अर्थं श्रुतौ संभवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते. उच्यते - संमार्ष्टीति संमार्गे पुरुषप्रयत्नं विधातुम् एष शब्दः शक्नोति श्रवणेनैव, ग्रहसंबन्धे तु वाक्येन, श्रुतिश् च वाक्याद् बलीयसी. तस्माल् लक्षणया ग्रहशब्दो वर्ण्यते, न, यथाश्रुत इति, तेन, यो यः संमार्जनसंस्कारार्हः स स संमार्जितव्यः, नेति{*३/८५*} ग्रहेष्व् एव व्यवतिष्ठेतैवंजातीयको गुण इति.

[२३१]{*३/८६*}

NOTES:

  • {३/८३: Vग्ल्. MS ३.१.८}*
  • {३/८४: E२,४,६: ओम्. स}*
  • {३/८५: E२,४,६ ओम्. इति}*
  • {३/८६: E२: ४,९८; E४: ३,६४६; E१: १,१५९}*


____________________________________________


व्यवस्था वार्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् // MS_३,१.१७ //

व्यवतिष्ठेत वा ग्रहेष्व् एव संमार्गः, न चमसेष्व् अपि प्रसज्येतेति. कुतः? अर्थस्य श्रुतिसंयोगात्, श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः, उत्सृज्यमाने श्रुतिर् एव बाध्यते ग्रहम् इति, प्रमत्तगीतं तत्र भवताम् इत्य् अवगम्यते, न चैतन् न्याय्यम्. तस्माद् ग्रहशब्देन ग्रहं लक्षयित्वा तस्य संमार्गसंबन्धो विधीयते. न चाविदधत् संमार्गम्, शक्नोति तत्संबन्धं विधातुम्, अतो विदधात्य् एवैष शब्दः संमार्गम्. न च श्रुतिर् बाधिष्यते. कुतः? संमार्ष्टीति संमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम्. न{*३/८७*} तत्र कश्चिद् विशेषः, उत्पाद्यमाने वा संमृजौ{*३/८८*}, परेण वा संबध्यमान इति. तेन न ग्रहसंबन्धे ऽपि श्रुतिर् बाधिता भवति, अतो ग्रहेष्व् एव संमार्गो व्यवस्थातुम् अर्हतीति.
नन्व् अपूर्वसंयोगाविशेषात् प्रकरणाविशेषाच् च चमसेष्व् अपि प्रसज्यते, न ग्रहेष्व् एवास्य विधानम् इत्य् उक्तम्. अत्रोच्यते - प्रकरणवद्भिर् एकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्, नाकृत्वैकवाक्यताम्. सा च प्रकरणाद् अनुमीयते, इयं पुनर् ग्रहशब्देन सह प्रत्यक्षा, तस्मान् न प्रकरणे विधानम्, ग्रहैकत्वसंबन्धे पुनर् उत्सृज्य स्वार्थम्, न शक्नोति विधातुम्. तस्माद् वैषम्यम् अस्य{*३/८९*}, ग्रहैकत्वविधानेन{*३/९०*}. यद् उक्तम् - यथा स्थालानि संमृज्यन्ताम् इति लक्षणा, तद्वद् इहापीति, परिहृतम् एतल् लोके कर्मार्थं लक्षणम्{*३/९१*}, शब्दलक्षणं पुनर् वेद इति.

[२३२]{*३/९२*}

NOTES:

  • {३/८७: E२: न च}*
  • {३/८८: E२: संमृजा, E४: संमृजाम्}*
  • {३/८९: E२,४: वैषम्यं}*
  • {३/९०: Dएर् Sअत्z fएह्ल्त् इन् E६}*
  • {३/९१: E२,४: कर्मार्थलक्षणं}*
  • {३/९२: E२: ४,९८; E४: ३,६४९; E६: १,१५९}*


____________________________________________


आनर्थक्यात् तदङ्गेषु // MS_३,१.१८ //

वाजपेये श्रूयते - सप्तदशारत्निर् वाजपेयस्य यूपो भवतीति. तत्र संदेहः - किं सप्तदशारत्निता वाजपेयस्योर्ध्वपात्रे निविशते, उत पशोर् यूपे निविशत इति. किं तावत् प्राप्तम्? ऊर्ध्वपात्र इति. कुतः? वाजपेयस्य यूपाभावात्, यद् वाजपेयस्यास्ति पात्रं यूपसदृशम्, तत्र भवितुम् अर्हति, अस्ति च षोडशिपात्रम्, तच् च खादिरत्वाद् ऊर्ध्वत्वाच् च यूपसदृशम्, तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति, इतरथा वाजपेयाङ्गपशुयागे{*३/९३*} लक्षणया वाजपेयशब्दो वृत्त इति गम्यते. ननु त्वत्पक्षे ऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे. उच्यते, सर्वथा वयं लक्षणाशब्दान् न मुच्यामहे. मत्पक्षे तु वाजपेयप्रकरणम् अनुगृह्यते, तस्माद् ऊर्ध्वपात्रे निवेश इति.
एवं प्राप्ते ब्रूमः - आनर्थक्यात् तदङ्गेषु, वाजपेयशब्दस् तावत् सोमयागविशेषवचनः, तस्य साक्षाद् यूपेन न प्रयोजनम्, अस्ति तु तस्याङ्गं पशुयागः, तस्य तु पशुं बन्धुं यूपेन कार्यम्. साक्षाद् वाजपेययूपस्य यदि सप्तदशारत्निता विधीयते, तस्याभावाद् अनर्थकम् एव वचनं प्राप्नोति, तद् अनर्थकं मा भूद् इति यो ऽस्य पशुयागे यूपः, तत्र निवेशम् अर्हति. ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात्. नन्व् इतरस्मिन्न् अपि पक्षे वाजपेयशब्दो लक्षणयेति. नेति ब्रूमः, वाजपेय एव वाजपेयशब्दो भविष्यति, शक्ष्यति च स पशुयूपं विशेष्टुम्, सो ऽस्याङ्गस्योपकारकः, यश् च यस्योपकारिण उपकरोति, भवति स तस्य संबद्धो मुख्येनैव संबन्धेन. न चैकान्तरितम् इति कृत्वासंबद्धो भवति, यथा देवदत्तस्य नप्तेति, पुत्रेण चासाव् अन्तरितः, अथ च देवदत्तेन मुख्येनैव संबन्धेन संबद्धः. तस्माद् एष एव [२३३]{*३/९४*} पक्ष आश्रयणीयः, न ह्य् एतस्मिन् पक्षे कश्चिद् अपि लक्षणशब्दो भवतीति.

NOTES:

  • {३/९३: E२,४: वाजपेयाङ्गपशुयागे}*
  • {३/९४: E२: ४,१०१; E४: ३,६४९; E६: १,१६०}*


____________________________________________


कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् // MS_३,१.१९ //

दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते - अभिक्रामं जुहोत्य् अभिजित्येति{*३/९५*}. तत्र संदेहः - किम् अभिक्रमणं प्रयाजेष्व् एव निविशत उत कृत्स्ने प्रकरण इति. किं तावत् प्राप्तम्? कर्तृगुणे ऽभिक्रमणे ब्रूमः - वाक्यभेदः स्याद् इति, कर्मणा कर्मणो ऽसमवायात्. अभिक्रमणं कर्मामूर्तम्, न तत् कर्म हवनं साधयितुं शक्नोति, तस्मान् न तेनैकवाक्यतां याति. अतः सर्वस्मिन् प्रकरणे निविशते, संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति{*३/९६*}.
नन्व् अनेनैव हेतुनान्यस्मिन्न् अपि न निवेक्ष्यते. उच्यते - अन्यत्र पुरुषैः संभन्त्स्यते. ननु प्रयाजेष्व् अपि पुरुषैः संबध्येत. नैतद् एवम्, जुह्ःतीति हवन एष शब्दः पुरुषप्रयत्नं विधातुं शक्नोति, न पुरुषाभिक्रमणासंबन्धम्. नन्व् अन्यत्रापि पुरुषाभिक्रमणसंबन्धस्याविधानम्. नैष दोषः, अन्यत्र प्रकरणाम्नानाद् अङ्गभावे निर्ज्ञाते प्रयोगवचनो ऽस्य कर्तव्यतां वक्ष्यति. तस्मात् सर्वस्मिन् प्रकरणे ऽभिक्रमणस्य निवेश इति.

NOTES:

  • {३/९५: Tऐत्.S. २.६.१.४}*
  • {३/९६: Vग्ल्. MS ३.१.८}*


____________________________________________


साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण // MS_३,१.२० //

नैतद् अस्ति - यद् उक्तम् अभिक्रमणं प्रकरणे निविशत इति. प्रया[२३४]{*३/९७*}जेष्व् एव भवितुम् अर्हति. कुतः? तैः सहास्यैकवाक्यता, यतः साकाङ्क्षम् एतत् पूर्वेण पदेनासमाप्तं वाक्यम्, अभिक्रामं जुहोतीत्य् अत्र पर्यवस्यति, प्रकरणाच् च वाक्यं बलवद् इति प्रयाजेष्व् एवाभिक्रमणं निविशते. नन्व् अभिक्रमणम् अमूर्तत्वाद् धोमनिर्वृत्ताव् असमर्थम् इत्य् उक्तम्. उच्यते, साक्षाद् असमर्थम्, कर्त्रा संबध्यमानं शक्ष्यति निर्वर्तयितुम्. कथम्? अभिक्रमणेन समासीदत्य् आहवनीयं कर्ता, द्वयम् अभ्युपायभूतं होमस्य, दूराद् वाभिप्रसार्य हस्तम्, जुहुयात्, समासीदेद् अन्वाभिक्रमणेन. तस्माद् अभिक्रमणम् उपकरोति होमस्येत्य् अवगम्यते. अतः प्रयाजेष्व् एव निवेश इति.

NOTES:

  • {३/९७: E२: ४,१०३; E४: ३,६५७; E६: १,१६१}*


____________________________________________


संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् // MS_३,१.२१ //

दर्शपूर्णमासयोः सप्तमाष्टमयोर् ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, दशमे काम्याः सामिधेनीकल्पाः, इदं कामस्यैतावतीर् अनुब्रूयात्, इदं कामस्यैतावतीर् इति, एकादशे च यज्ञोपवीतम् आम्नातम् - उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति{*३/९८*}. तत्र संदेहः - किं सामिधेनीर् एवानुब्रुवाण उपव्ययेत, उत प्रकरणे सर्वान् एव पदार्थान् अनुतिष्ठता उपव्यातव्यम् इति. कुतः संशयः? उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्, अथ निवृत्ते वा तासां प्रकरण इति न ज्ञायते.
ननु दर्शपूर्णमासयोर् एव प्रकरणम् इदम्, परप्रकरणे सामिधेन्यः श्रूयन्ते. सत्यं परप्रकरणे श्रूयन्ते. तथापि तासाम् अवान्तरप्रकरणम् अपरम्, भवति हि, सामिधेनीर् अनुब्रूयाद् इति विशेषाकाङ्क्षं वचनम्, येन तत्संनिधाव् अभिधीयमानं तस्येति ज्ञायते. कथं पुनर् निवृत्तं तासां प्रकरणम् इत्य् आशङ्क्यते? [२३५]{*३/९९*} निवित्पदानि तासां प्रकरणं व्यवदधतीति. यद्य् एवम्, कथम् अनुवर्तते प्रकरणम् इत्य् आशङ्का? परस्तान् निविदाम्, साद्मिधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते, यद् अनन्तरं यज्ञोपवीतम् आम्नातम्, तेनानिवृत्तं सामिधेनीनां प्रकरणम् इति भवति मतिः. अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति. यथा

द्वादशोपसत्ताहीनधर्मो ज्योतिष्टोमप्रकरण इति. तेन भवति संदेहः.
अस्मिन् संदेहे किं तावत् प्राप्तम्? सामिधेनीप्रकरणम् अनिवृत्तम्, तत्रोपवीतं समाम्नातम् इति. कुतः? काम्यानां सामिधेनीकल्पानाम् आनन्तर्यवचनात्, हृदयम् अनुविपरिवर्तमानासु सामिधेनीषु उपवीतम् आमनन्ति, कर्तुश् च वासोविन्यासमात्रं गुणो भवत्य् उपवीतं नाम. किं कुर्वता तत् कर्तव्यम् इति भवति तत्र पदार्थाकाङ्क्षा, तत्र बुद्धौ संनिहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतां उपगम्य सामिधेनीषूपवीतं उपव्ययत इत्य् एष शब्दो विदधातीति गम्यते.
एवं प्राप्ते ब्रूमः - न, अस्मिन् संदेहे यस् त्व् अयोक्तः, स निर्णयः. अस्मिन् संदेहे वाक्यभेद इति निर्णय इति. कुतः? व्यवायात्, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य चोपव्ययत इति वचनस्य, निविदां विधायकेन सामिधेनीभिर् असंबद्धेन ग्रन्थेन व्यवधानं भवति, यस्य च पर्यवसिते ऽपि वचने तत्संबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्राननुवृत्तं प्रकरणम्, आगच्छति हि तत्संबद्धाभिधाने हृदयम्. यत्र तु पर्यवसिते वचने तदसंबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्र बुद्धौ पूर्वः पदार्थः संनिधीयते. न च, बुद्धाव् असंनिहितेनैकवाक्यता भवति. द्वाभ्यां हि बुद्धाभ्यां{*३/१००*} पदार्थाभ्यां वाक्यार्थः संजन्यते, नान्यतरेण, संनिधौ समाम्नानस्यैतद् एव प्रयोजनम्, कथम् उभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिम् उत्पादयेयुर् इति. [२३६]{*३/१०१*} अनन्तराव् अबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्, असंबद्धपदोच्चारणे च नानन्तराव् अबुद्धो भवति. तस्माद् व्यवहितेन सह नैकवाक्यता भवतीति.
अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्. अवैदिकः स पुरुषबुद्धिर् पूर्वको वाक्यार्थो भवेत्, यथा, अन्यस्माद् अनुवाकाद् आख्यातपदं गृहीत्वा, अन्यस्माच् च नामपदं यो वाक्यार्थः संजन्यते, तादृशं तद् भवेत्, यत्रान्येन ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्. तस्मान् नासंबद्धार्थव्यवधानैकवाक्यता भवतीति निश्चीयते. तस्मान् न सामिधेनीभिर् एकवाक्यतोपवीतस्येति. ननु सामिधेनीकल्पानाम् अनन्तरबुद्धानां संनिधाव् उपवीतम् आम्नायते, तेन सामिधेनीभिः संभन्त्स्यत इति. नेति ब्रूमः - अतिवृत्तम् एव हि सामिधेनीनां प्रकरणं निवित्पदैर् व्यवधानात्. वाक्येन हि
सामिधेनीकल्पाः काम्याः संबन्धम् उपगच्छन्ति, न प्रकरणम् अनुवर्तते, न च, पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति. न हि, तत्र तासां वचनं कर्तव्या इति. किं तर्हि? संख्याभिः संबन्धयितव्या इति, तद् अपि वाक्येन, न प्रकरणेन. तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यता गुणस्य सामिधेनीभिर् नास्ति, न तस्य ताभिः संबन्धः. तस्मात्{*३/१०२*} प्रकरणे{*३/१०३*} यद् अनुष्ठेयं तद् यज्ञोपवीतिनेति सिद्धम्.

NOTES:

  • {३/९८: Tऐत्.S. २.५.११.१}*
  • {३/९९: E२: ४,१०६; E४: ३,६६१; E६: १,१६१ (वोर्लेत्zते Zएइले)}*
  • {३/१००: E२,४ ओम्. हि बुद्धाभ्यां}*
  • {३/१०१: E२: ४,१०८; E४: ३,६६१; E६: १,१६२}*
  • {३/१०२: E२: यस्मात्}*
  • {३/१०३: E२,४: कृत्स्ने प्रकरणे}*


____________________________________________


गुणानां च परार्थत्वाद् असंबन्धः समत्वात् स्यात् // MS_३,१.२२ //

अग्न्याधेये वारणवैकङ्कतपात्राण्य् अहोमार्थानि होमार्थानि [२३७]{*३/१०४*} च श्रूयन्ते - तस्माद् वारणो वै यज्ञावचरः स्यात्, न त्व् एतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज् जुहुयाद् एतेनेति. न च वारणवैकङ्कतानां पात्राणाम् अग्न्याधेयेन संबन्धः. कुतः? यज्ञाव् अचरवचनात्, यज्ञस्यैतानि पात्राणि, वाक्येन प्रकरणं बाधित्वा भवन्ति. तत्रैष संदेहः - किं पवम् आनेष्टिषु निविशन्ते, उत दर्शपूर्णमासादिषु सर्वयागेष्व् इति. किं तावत् प्राप्तम्? पवमानहविःष्व् इति. कुतः? उक्तम् एतत् प्रधाने ऽसंभवन् पदार्थस् तद्गुणे कल्प्यत इति, अग्न्याधेयप्रकरणे च समाम्नानात् पवमानहविषां तद्गुणता. तस्मात् पवमानहविःष्व् इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - गुणानां समत्वात्, पवमानहविषाम् अग्न्याधेयस्य च न परस्परेण संबन्धः. यथाधानम् अग्नेर् गुणः संस्कारार्थः, एवं पवमानहवींष्य् अप्य् अग्नेर् एव गुणभूतानि. कस् तत्र परस्परेण संबन्ध इति. यद् उक्तम् - आधानस्य प्रकरणे समाम्नायन्त इति, यद्य् अपि समाम्नायन्ते, तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर् भवन्ति. किम् इह वाक्यम्? यद् आहवनीये जुहोति{*३/१०५*} तेन सो ऽस्याभीष्टः प्रीतो भवतीति.
नन्व् आहवनीयो ऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते. सत्यम्, अधिकरणम् आहवनीयः, तथापि त्व् आहवनीयार्थ एव यागः, प्रयोजनवत्त्वाद् आहवनीयस्य निष्प्रयोजनत्वात् पवमानहविषाम्. कथम् एषां निष्प्रयोजनता? फलाश्रवणात्. कल्प्यं फलम् इति चेत्. सत्यं कल्प्यम्, अग्निसंस्कारस् तु तत्फलम्, न स्वर्गः, स्वर्गे कल्प्यमाने द्विर् अदृष्टं कल्प्येत, होमाच् च [२३८]{*३/१०६*} स्वर्गो भवति, तस्य चाहवनीयेनापरो ऽदृष्टः संस्कार इति. तस्माद् अग्न्यर्थता पवमानहविषाम्, नैषाम् आधानेन संबन्धः. तस्मान् नाधाने श्रूयमाणम्, पवमानहविषां भवितुम् अर्हति. किं तर्हि सर्वयागेषु दर्शपूर्णमासप्रभृतिष्व् आधानस्य प्रधानभूतेषु निवेश इति.

NOTES:

  • {३/१०४: E२: ४,१११; E४: ३,६७४; E६: १,१६३}*
  • {३/१०५: E२,४: जुह्वति}*
  • {३/१०६: E२: ४,११३; E४: ३,६७५; E६: १,१६४}*


____________________________________________


मिथश् चानर्थसंबन्धात् // MS_३,१.२३ //

दर्शपूर्णमासयोः श्रूयते - वार्त्रघ्नी पौर्णमास्याम् अनूच्येते, वृधन्वत्य् अमाव् अस्यायाम् इति{*३/१०७*}. तत्र संदेहः - किम् अनुवाक्याद्वित्वस्य प्रधाने निवेशः, उताज्यभागयोर् इति. किं तावत् प्राप्तम्? प्रधान इति. कुतः? पौर्णमासीसमभिव्याहारात्, अमाव् अस्यासमभिव्याहाराच् च. प्रधानं पौर्णमासी चामाव् अस्या च नाज्यभागौ. तस्मात् साक्षाद् वाक्यात् प्रधानस्येति प्राप्तम्.
तत्र ब्रूमः - मिथः सह द्वाभ्याम् अनुवाक्याभ्यां न प्रधानस्य कार्यम् अस्ति, यत्र तु द्व अनुवाक्ये, तत्र तयोर् वार्त्रघ्नता वृधन्वत्ता च विधीयते, प्रधाने चैकानुवाक्या, तत्र द्वित्वं वार्त्रघ्नतां वृधन्वत्तां च विदधद् वाक्यं भिद्येत. आज्यभागयोस् तु द्वे प्राप्ते आग्नेयी सौमी च, तत्र वार्त्रघ्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम्. ननु प्रधानगामित्वे ऽपि द्वयोः प्रधानयोर् द्वे अनुवाक्ये, आग्नेयस्याग्नीषोमीयस्य चेति. उच्यते - एका [२३९]{*३/१०८*} वार्त्रघ्न्य् आग्नेयी, एका सौमी, तथा वृधन्वत्यै, तत्र याग्नेयी, सा विधीयमाना संबध्येत न सौमी. अमाव् अस्यायां तावन् नास्त्य् एव{*३/१०९*}, पौर्णमास्याम् अप्य् अग्नीषोमीय एव क्रियमाणे क्रियेत, तत्राप्य् एकदेवत्या न शक्नुयाद् देवताद्वित्वे कार्यं कर्तुम्. अथोभ अग्नीषोमीये प्राप्ते इति. न, एकस्य यागस्य द्वाभ्याम् अनुवाक्याभ्यां प्रयोजनम्. उपादेयत्वेन ह्य् अनुवाक्या चोद्यते, तत्रैकत्वं विवक्षितम्, तेन तत्रापि न द्वे. तस्माद् आज्यभागयोर् निवेश इति.

NOTES:

  • {३/१०७: Tऐत्.S. २.५.२.५}*
  • {३/१०८: E२: ४,११५; E४: ३,६८१; E६: १,१६४}*
  • {३/१०९: E२,४: एव सोमः}*


____________________________________________


आनन्तर्यम् अचोदना // MS_३,१.२४ //

ज्योतिष्टोमे श्रूयते - मुष्टीकरोति, वाचं यच्छति, दीक्षितम् आवेदयतीति, तथा हस्ताव् अवनेनिक्ते, उलपराजिं स्तृणातीति. तत्र संदेहः - किं मुष्टीकरणं वाग्यमश् चावेदनार्थम्, उत कृत्स्नप्रकरणे निवेश इति तथा, हस्ताव् अनेजनं किम् उलपराजिं स्तरितुम्, उत प्रकरणे सर्वपदार्थान् कर्तुम् इति. किं तावत् प्राप्तम्? हस्ताव् अनेजनं हस्तसंस्कारार्थम्, वाग्यमः पुरुषसंस्कारार्थः, आमन्त्रयमाण एकाग्रो भवति, पदार्थान् अनुतिष्ठति, तेन केषां केषां पदार्थानाम् इमे{*३/११०*} संस्काराव् इत्य् आकाङ्क्षास्ति, सत्याम् आकाङ्क्षायाम् आनन्तर्येण निराकाङ्क्षीकरणम्. तस्माद् आनन्तर्याद् आवेदनार्थो वाग्यमो मुष्टीकरणं च, हस्ताव् अनेजनं चोलपराजिं स्तरितुम्.
एवं प्राप्ते ब्रूमः - सर्वैः प्रकरणाधीतैः संबन्ध इति. [२४०]{*३/१११*} कुतः? वाक्यभेदात्. कथं वाक्यभेदः? अर्थद्वयस्याभिधानात्. न हि, दीक्षितम् आवेदयितुम् इत्य् अस्मिन्न् अर्थ आवेदयतीति, न च स्तरितुम् इत्य् अस्मिन्न् अर्थे स्तृणातीति. स्तरणम् अपि विधीयते ऽवनेजनं च. मुष्टीकरणं वाग्यमश् च विधीयते, आवेदनं च. न च, एषां परस्परेण कश्चित् संबन्धो ऽस्ति, न च, पदार्थाकाङ्क्षायां सत्याम् आनन्तर्यम् एकवाक्यत्वे कारणं भवति, तस्मात् प्रकरणधर्मा एवंजातीयकाः.
NOTES:

  • {३/११०: E१,६, E४ (व्.ल्.); E२,४: इमौ}*
  • {३/१११: E२: ४,११९; E४: ३,६८६; E६: १,१६५}*


____________________________________________


वाक्यानां च समाप्तत्वात् // MS_३,१.२५ //

स्वेन स्वेन पदसमूहेन परिपूर्णम् एकं वाक्यम्, तथापरम्, तथा सर्वाणि यान्य् उदाहृतानि. तस्माद् विस्पष्टम् अर्थद्वयम्, विभागे च निराकाङ्क्षता, तेन वाक्यभेदः. अतः संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/११२*} कृत्स्ने पर्करणे निवेश इति.

NOTES:

  • {३/११२: Vग्ल्. MS ३.१.८}*


____________________________________________


शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् // MS_३,१.२६ //

दर्शपूर्णमासयोः समाम्नायते - आग्नेयं चतुर्धा करोतीति. तत्र संदेहः - किम् आग्नेये ऽग्नीषोमीये ऐन्द्राग्ने{*३/११३*} च सर्वत्र चतुर्धाकरणम्? किं वाग्नेय एवेति. किं प्राप्तम्? शेषश् चतुर्धाकरणम्, आग्नेयम् इति देवतागुणसंयुक्तः साधारणः प्रतीयते, अग्नीषोमीये ऽपि स्यात्, ऐन्द्राग्ने ऽपि. कुतः? ताव् अप्य् आग्नेयौ, यस्याग्निर् देवता, अन्या च भवति, असाव् आगेयः. तद् यथा, या डित्थस्य डवित्थस्य च माता, सा डवित्थस्य [२४१]{*३/११४*} भवति, एवम् इहापि. यद्य् आग्नेयाग्नीषोमस्य च पुरोडाशस्य मिथः संबन्धो न भवेत्, तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत, भवति तु संबन्धः, तस्माद् अव्यवस्था, यथाग्नेयस्य मस्तकं विभज्य प्राशित्रम् अवद्यतीति सर्वेभ्यः प्राशित्राव् अदानम्, एवं चतुर्धाकरणम् अपि.

NOTES:

  • {३/११३: E२,४,६: चैन्द्राग्ने}*
  • {३/११४: E२: ४,११९; E४: ३,६९५; E६: १,१६५}*


____________________________________________


व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः // MS_३,१.२७ //

वाशब्दः पक्षं व्यावर्तयति, व्यवतिष्ठेत वा चतुर्धाकरणम् आग्नेय एव, न साधारणं भवितुम् अर्हति. कुतः? अर्थसंयोगात्, अग्निना देवतयार्थेनैकदेवत्यस्य{*३/११५*} संयोगः, न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य{*३/११६*} चेति. कुतः? यस्य ह्य् अग्नीषोमौ देवता, उभयविशेषणविशिष्टः संकल्पः क्रियते, तस्याग्निः सोमम् अपेक्षमाणो देवता, न निरपेक्षः, यस्य चाग्निः सोमम् अपेक्षमाणो देवता, न तस्मात् तद्धित उत्पद्यते, समर्थानां हि स उच्यते, सापेक्षं चासमर्थम्. तस्मान् न तद्धितान्तेन निरपेक्षाग्निदैवत्येन{*३/११७*} द्विदेवत्यस्याभिधानम्{*३/११८*}. अतो यत्र निरपेक्षो ऽग्निर् देवता, तत्रैव चतुर्धाकरणम् इति, देवतालिङ्गस्य हि सामर्त्येन संयोगो भवति तद्धितार्थस्य, नासति सामर्थ्ये.
अथ यद् उक्तम्, यथा{*३/११९*} प्राशित्राव् अदानं सर्वेभ्यः क्रियते, एवं{*३/१२०*} चतुर्धाकरणम् अपीति, युक्तं प्राशित्राव् अदानेन तत्रैव{*३/१२१*} संबन्धः क्रियते, आग्नेयस्य प्राशित्रम् अवद्यतीति. कथं तर्हि, आग्नेयस्य मस्तकं विभज्येति. एकं ह्य् एतद् वाक्यं प्राशित्रम् अवद्यतीति, द्वितीयम् आग्नेयस्य मस्तकं विभज्येति, तत्राग्नेयस्य मस्तकाद् अवद्यतीति गम्यते, अन्यस्य मस्तकात्, अन्यस्माद् वेत्य् अनियमः. यदि तु तत्र केवलाग्निदैवत्यो{*३/१२२*} नाभविष्यत्, तदानर्थक्यपरिहाराय द्विदैवत्यो{*३/१२३*} ऽप्य् अग्रहिष्यत{*३/१२४*}.
[२४२]{*३/१२५*} यत् तु, डित्थस्य मातेति, युक्तं तत्राव्यासङ्गि मातृत्वम्, ततो जातो डित्थः, एतावता संबन्धेन, मातेत्य् उच्यते, नात्र किंचिद् अपेक्ष्यते. स च तावांस् तत्र संबन्धो ऽस्तीति डित्थस्य मातेति युक्तं वचनम्.



[२४३]{*३/१२६*}

NOTES:

  • {३/११५: E२,४: देवतयार्थेनैकदैवत्यस्य}*
  • {३/११६: E२,४: द्विदेवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य}*
  • {३/११७: E२,४: निरपेक्षाग्निदेवत्येन}*
  • {३/११८: E२,४: द्विदेवत्यस्याभिधानम्}*
  • {३/११९: E२: यथा यथा}*
  • {३/१२०: E२ ओम्. एवं}*
  • {३/१२१: E२: अदाने. न तत्रैवं, E४: अदाने. तत्रैवं}*
  • {३/१२२: E२,४: केवलाग्निदेवत्यो}*
  • {३/१२३: E२,४: द्विदेवत्यो}*
  • {३/१२४: E२,४: अग्रहीष्यत}*
  • {३/१२५: E२: ४,१२२; E४: ३,६९८; E६: १,१६६}*
  • {३/१२६: E२: ४,१२३; E४: ४,१; E६: १,१६७}*


____________________________________________


अर्थभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसंबन्धो ऽर्थेन नित्यसंयोगात् // MS_३,२.१ //

इह मन्त्रा उदाहरणम् - बहिर्देवसदनं दामीत्येवमादयः. किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणे ऽपीति. कः पुनर् मुख्यः को वा गौण इति. उच्यते - यः शब्दाद् एवावगम्यते, स प्रथमो ऽर्थो मुख्यः, मुखम् इव भवतीति मुख्य इत्य् उच्यते. यस् तु खलु प्रतीताद् अर्थात् केनचित् संबन्धेन गम्यते, स पश्चाद् भावाज् जघनम् इव भवतीति जघन्यः, गुणसंबन्धाच् च गौण इति.
यद्य् एवं सर्व एव मुख्यः, सर्वो हि शब्दाद् गम्यते, यथैव ह्य् अग्निर् ज्वलतीत्य् उक्ते ज्वलने संप्रत्ययः{*३/१२७*}, एवम् एवाग्निर् माणवक इति शब्द एवोच्चारिते माणवके संप्रत्ययः. अथोच्यते, यस्मिन् निरुपपदाच् छब्दात् संप्रत्ययः स मुख्यः, यस्मिन् सोपपदात् स गौण इति. नैतद् युक्तम्. यस्य हि शब्दस्य रूपं कस्यचिद् अर्थस्य निमित्तम्, सोपपदस्यापि तद् एव रूपम्, निरुपपदस्यापि. न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम्. किम् अतः? यद्य् एवम्, इदं न शक्यते वदितुम् - उपपदाद् ऋते न सो ऽर्थो भवति, उपपदे तु संजाते सो ऽर्थः संजनिष्यत इति. न चासौ समुदायार्थः शक्यते विज्ञातुम्. अन्वयव्यतिरेकाभ्यां हि विभागो ऽवगम्यते. अथ, वाक्-यार्थो ऽयम् इत्य् उच्यते. नैवं शक्यम्, न ह्य् अनन्वितः पदार्थो भवति [२४४]{*३/१२८*} वाक्यार्थः. तद् एवं दृश्यताम् - अग्निशब्द एवायं ज्वलनवचनः, अग्निशब्द एव माणवकस्याभिधातेति. तस्मान् न गौणो मुख्य इति कश्चिद् विशेषः. अथोच्यते, यः सुष्ठु प्रसिद्धः स मुख्यः, यो मनाग् इव स गौण इति. इदम् अपि नोपपद्यते, प्रसिद्धिर् नाम प्रज्ञानम्, न च प्रज्ञाने कश्चिद् विशेषो ऽस्ति. अथोच्यते, यस्य बहुशः प्रयोगो ऽस्ति स मुख्यः, अल्पशः प्रयुज्यमानो गौण इति. नैतद् एवम्, अल्पशो ऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत्. अतः सो ऽपि शब्दात् प्रतीयत इति मुख्य एव.

अत्रोच्यते - अस्त्य् अत्र विशेषः, माणवको नाग्निशब्दात् प्रतीयते. कथम् अवगम्यते? उक्तम् - अन्यायश् चानेकार्थत्वम् इति. कथं न विपर्ययः? उच्यते - अनादृत्यैव माणवकप्रत्ययं ज्वलनम् अग्निशब्दात् प्रतियन्तो दृश्यन्ते. न त्व् अनादृत्य ज्वलनम्{*३/१२९*}, मानवकम् अग्निशब्दात् प्रतियन्ति. कुत एतत्? यो यो ऽग्निसदृशो विवक्ष्यते, तत्र तत्राग्निशब्दो नियत इति. अत एव विगतसादृश्याद् अयं तु दृश्यते. अतो ऽग्निसादृश्यम् अस्य प्रवृत्तौ निमित्तं न च ज्वलने ऽप्रतीते तत्साद्रृश्यं प्रतीयते. तस्माज् ज्वलनस्याग्निशब्दो निमित्तम्, न माणवकस्य. तस्माज् ज्वलने मुख्यो न माणवके. एवम् एव तृणप्रत्ययस्य बर्हिःशब्दो निमित्तम्, न तृणसदृशप्रत्ययस्य. तद् एवं द्वैते सति मुख्यपरता शब्दस्य, उत गौणपरतापीति युक्तो विचारः. किं तावत् प्राप्तम्? मुख्ये गौणे च विनियोगः. कुतः? उभयस्य शक्यत्वाद् उभयम् अपि बर्हिःशब्देन शक्यते प्रत्याययितुम्, तृणं च तृणसदृशं च, तृणं साक्षात्, तृणसदृशं तृणप्रत्ययेन. यच् च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिःशब्देन शक्यते प्रत्याययितुम्, तत् सर्वं प्रत्याययितव्यम्, विनिगमनायां हेत्वभावात्.
[२४५]{*३/१३०*} अपि चैवम् आश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमासाभ्यां नोत्कृष्यन्ते{*३/१३१*}, तत्रैव गौणेनाभिधानेन प्रकृतां देवताम् अभिवदिष्यन्ति.
एवं प्राप्ते ब्रूमः - मुख्य एव विनियोक्तव्यो मन्त्रो न गौण इति. कुतः? उभयाशक्यत्वात्, प्रकरणे हि समाम्नानात् प्रधानेनैकवाक्यताम् उपैति. तत्रैतद् आपतति यच् छक्नुयाद् अनेन मन्त्रेण साधयितुम्, तथा साधयेद् इति. स चासाव् अर्थाभिधानसंयोगाच् छक्नोत्य् उपकर्तुम्, न गौणम् अर्थं शक्योत्य् अभिधातुम्, तस्मान् न गौणे विनियोगः.
ननु मुख्यप्रत्ययाच् छक्यते गौणः प्रत्याययितुम्. सत्यम् एतत्, मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निर्वृत्तेति न गौणं प्रति विनियोगे किंचित् प्रमाणम् अस्ति. मुख्ये विनियोगेन त्व् आनर्थक्यं परिह्रियते, परिहृत आनर्थक्ये न गौणाभिधानम् आपतति. न ह्य् अनभिधाय मुख्यम्, गौणम् अभिवदति शब्दः. अतः प्रमाणाभावान् न गौणे विनियुज्येत.
अपि च गौणस्य प्रत्यायने सामर्थ्याद् बहवो ऽभ्युपायाः प्राप्नुवन्ति, सामर्थ्यं च शब्दैकदेश इत्य् उक्तम् - अर्थाद् वा कल्पनैकदेशात्वाद् इति{*३/१३२*}, तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमान उपायान्तरम्, विना प्रमाणेन बाध्येत. मन्त्राम्नानं प्रमाणम् इति चेत्. न तस्योपायान्तरनिवृत्तौ सामर्थ्यम् अस्ति. ननु मुख्ये ऽपि विनियुज्यमान्स्यैष एव दोषः. नेत्य् उच्यते - यदि मुख्ये ऽपि न विनियुज्येत, नैव प्रधानस्योपकुर्यात् तत्र चास्योत्पत्तिर् अनर्थिकैव स्यात्. तस्माद् अस्ति गौणे मुख्ये च विशेषः. अपि च यो गौणे मन्त्रं विनियुङ्क्ते, स वक्तव्यः - किम् अर्थं मुख्यं प्रत्याययसि [२४६]{*३/१३३*} इति. स चेद् ब्रूयात् - नान्यथा गौणप्रत्ययो ऽस्तीति, प्रतिब्रूयाद् एनम् - अन्ये ऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति. अथ स एवम् अभियुक्तः प्रतिब्रूयात् -मुख्यप्रत्ययो ऽपि पाक्षिको ऽभ्युपाय इति, ब्रूयाद् एनम् - न तर्हि नियोगतो गौणे विनियोजनीयः, यदा गौणप्रत्ययाय मुखम् उपादत्ते, तदैतद् आपतितं भवति, मुख्य एव विनियोग इति. अर्थेन च प्रतीतेन प्रयोजनम्, न प्रत्यायकेन मन्त्रेण, अतो ऽन्येनाप्य् उपायेन गौणः प्रत्य्-आययितव्यः, न स एव मन्त्र आदर्तव्यः. अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्, तथापि मुख्यप्रत्यायनेनैव निर्वृत्तं प्रयोजनम् इति नतरां गौणे विनियुज्येत. तस्मान् मुख्यगौणयोर् मुख्ये कार्यसंप्रत्यय इति सिद्धम्.

NOTES:

  • {३/१२७: E२,४,६: ज्वलनसंप्रत्ययः}*
  • {३/१२८: E२: ४,१२५; E४: ४,१; E६: १,१६७}*
  • {३/१२९: E२,४: ज्वलनप्रत्ययं}*
  • {३/१३०: E२: ४,१२७; E४: ४,२; E६: १,१६८}*
  • {३/१३१: E१ (व्.ल्.): नोत्स्रक्ष्यन्ते}*
  • {३/१३२: MS १.४.३०}*
  • {३/१३३: E२: ४,१२९; E४: ४,३; E६: १,१६९}*


____________________________________________


संस्कारकत्वाद् अचोदिते न स्यात् // MS_३,२.२ //

अथ यद् उक्तम् - पूषाद्यनुमन्त्रणादीनाम् उत्कर्षो न भविष्यतीति, युक्तस् तेषाम् उत्कर्षः, संस्कारको हि मन्त्रः, सो ऽसति संस्कार्ये ऽनर्थक इति यत्रार्थवांस् तत्र नाययिष्यते. न च कश्चिद् दोषो भविष्यति.


____________________________________________


वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् // MS_३,२.३ //

अग्नौ श्रूयते - निवेशनः संगमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति{*३/१३४*}. तत्र संदेहः - किम् इन्द्रस्योपस्थानं कर्तव्यम्, उत गार्हपत्यस्येति. कुतः पुनर् गार्हपत्यम् उपतिष्ठत इत्य् एवं विस्पष्टे वचने संशय इति. उच्यते, [२४७]{*३/१३५*} यद् धि{*३/१३६*} वाक्येनोपस्थानं{*३/१३७*} तत् स्तुतिवचनेन संस्करणं न समीपस्थानमात्रम्, न च, ऐन्द्रेण मन्त्रेणाग्नेर् अभिधानं शक्यते कर्तुम्. अतो गार्हपत्यम् उपतिष्ठत इति न गार्हपत्यार्थम् उपस्थानम् एतद् इति जायेत शङ्का - गार्हपत्य उपस्थानार्थो भवेद् इति, तादृशश् च शब्दो नास्ति, तृतीयान्तः सप्तम्यन्तो वा. तस्माद् विचारः - कथम् उपपन्नं भवतीति.
किं तावत् प्राप्तम्? सामर्थ्याद् इन्द्रोपस्थानम्, अशक्यत्वाच् च गार्हप्त्योपस्थानस्य. कथं द्वितीया विभक्तिर् इति चेत्. अविवक्सितेप्सितार्था वा संबन्धमात्रप्रधाना. यद् वोपस्थानविशेषणं संबन्धाद् गार्हपत्यशब्दः. तस्माद् गार्हपत्यविशिष्टम् उपस्थानम् इन्द्रार्थं कर्तव्यम् इति. गार्हपत्यश् च देशेन विशिंष्यान् मुख्यम् एव कार्यं मन्त्राणाम्.
एवं प्राप्ते ब्रूमः - वचनात् त्व् अयथार्थम् ऐन्द्री स्यात्. नैतद् अस्तीन्द्रार्थम् उपस्थानम् इति, अयथार्थम् ऐन्द्री स्यात्. कुतः? वचनसामर्थ्यात्, वचनम् इदं भवति, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, गार्हपत्ये द्वितीया विभक्तिः प्राधान्यम् आह, किम् इव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः. तस्माद् गार्हपत्यार्थम् उपस्थानम्.

NOTES:

  • {३/१३४: Mऐत्.S. ३.२.४}*
  • {३/१३५: E२: ४,१३१; E४: ४,१४; E६: १,१६९}*
  • {३/१३६: E२,४: यदि}*
  • {३/१३७: E२: वाक्येनोपस्थाने}*


____________________________________________


गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वात् // MS_३,२.४ //

अत्राह नन्व् एतद् उक्तम् - नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति. उच्यते, वचनाद् भविष्यति. आह - न वचनशतेनापि शक्यम् एतत्, इन्द्रशब्देनाग्निनं प्रत्याययेद् इति ब्रुवन् विहन्येत, यथाग्निना सिञ्चेद् इति{*३/१३८*}, उदकेन दीपयेद् इति, न हि शास्त्रहेतुकः शब्दार्थयोः संबन्धो भवति. नित्यौ ऽसौ लोकतो ऽवगम्यत इत्य् उक्तम् - औत्प[२४८]{*३/१३९*}त्तिकस् तु शब्दस्यार्थेन संबन्ध इति{*३/१४०*}. ननु शब्दलक्षणो ऽपि भवति शब्दार्थयोः संबन्धः कृत्रिमः, यथा देवदत्तो यज्ञदत्त इति. भवति कश्चित्, यत्र संबन्धस्य विधायकं वाक्यं भवति, न त्व् एतद् वाक्यं शब्दार्थयोः संबन्धस्य विधायकम्, गार्हपत्यस्येन्द्रशब्दो नामेति, कथं तर्हि सिद्धसंबन्धेनेन्द्रशब्देन गार्हपत्यम् उपतिष्ठत इति. न च शक्यते परशब्देन परो वदितुम्. किम् अत्र वचनं करिष्यति?
अत्रोच्यते - गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वाद् इति, यद्य् अपि नेदं वाक्यं शब्दार्थसंबन्धस्य विधाने हेतुभूतम्, तथाप्य् अनेनेन्द्रशब्देन शक्यं कर्तुम् - गार्हपत्याभिधानम्. कुतः? गुणसंयोगाद् गौणम् इदम् अभिधानं भविष्यति, भवति हि गुणाद् अप्य् अभिधानम्, यथा सिंहो देवदत्तः, अग्निर् माणवक इति. एवम् इहाप्य् अनिन्द्रे गार्हपत्य इन्द्रशब्दो भविष्यति, अस्ति चास्येन्द्रसादृश्यम्{*३/१४१*}, यथैवेन्द्रो यज्ञसाधनम्, एवं गार्हपत्ये ऽपीति. अथवा इन्द्रतेर् ऐश्वर्यकर्मण इन्द्रो भवति, भवति च गार्हपत्यस्यापि स्वस्मिन् कार्य ईश्वरत्वम्. तस्माद् इन्द्रशब्देन यः प्रत्यायते ऽर्थः स प्रतीतः सादृश्याद् गार्हपत्यं प्रत्याययिष्यति, ऐश्वर्याद् वा प्रत्याययिष्यतीति न दोषः.

NOTES:

  • {३/१३८: E२,४ ओम्. इति}*
  • {३/१३९: E२: ४,१६६; E४: ४,२१; E६: १,१७०}*
  • {३/१४०: MS १.१.५}*
  • {३/१४१: E२,४,६: अस्ति तु चास्येन्द्रसादृश्यम्}*


____________________________________________


तथाह्वानम् अपीति चेत् // MS_३,२.५ //

स्तो दर्शपूर्णमासौ, तत्रेदं समाम्नायते - हविष्कृद् एहि [२४९]{*३/१४२*} इति त्रिर् अवघ्नन्न् आह्वयतीति. तत्र संदेहः - किम् एष मन्त्रो ऽवहन्तिं प्रत्युपदिश्यते, उत हन्तिर् अस्य कालं लक्षयतीति. कथं हन्तिं प्रत्युपदिश्यते? कथं वा कालं लक्षयेत्? यद्य् एवं संबन्धः क्रियेत - हविष्कृद् एहीत्य् अवघ्नन्न् इति, ततो हन्तिं प्रत्युपदिश्यते, अथावघ्नन्न् आह्वयतीति, ततो ऽस्य कालं लक्ष्यतीति. किं तावत् प्राप्तम्? तथाह्वानम् अपि, यथैन्द्री गार्हपत्यं प्रत्युपदिश्यते, एवम् एष मन्त्रो हन्तिं प्रत्युपदिश्यते. एवं श्रुतिर् अनुगृहीता भवति, इतरथा लक्षणा स्यात्, हन्तिकालस्य मन्त्रस्य च संबन्धो भवेत्, न हन्तेर् मन्त्रस्य. एवं च सत्याह्वयतीत्य् अयम् अनुवादः, आह्वानं करोति, यो ह्य् एहीति ब्रूते स आह्वयति, तत्र केनचिद् गुणेन मन्त्रो हन्तिं प्रत्याययिष्यति, तस्मान् नाह्वाने विनियोक्तव्यः.

NOTES:

  • {३/१४२: E२: ४,१३४; E४: ४,२३; E६: १,१७१}*


____________________________________________


न कालविधिश् चोदितत्वात् // MS_३,२.६ //

नैतद् अस्ति - हन्तिं प्रत्युपदिश्यत इति. किं तर्हि? काललक्षणा स्यात्. कुतः? त्रिर् आह्वयतीति त्रित्वम् अत्र विधीयते, यद्य् अस्मिन्न् एव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद् वाक्यं भिद्येत. तस्मान् नैवम् अभिसंबन्ध एवम् अवघ्नन्न् इति. कथं तर्हि, अवघ्नन्न् आह्वयतीति. नन्व् अस्मिन्न् अपि पक्षे मन्त्रो विधीयते कालश् च, तत्र स एव दोषो भवेत्. नेति ब्रूमः, अवहननकाल एवार्थेन हविष्कृद् आह्वातव्या, तत्रायम् एव संबन्धो ऽनूद्यते. केवला तु त्रिर् आवृत्तिर् विधीयते. यत् तु काललक्षणार्थः शब्द इति. नैष दोषः, लौकिकी हि लक्षणा. मन्त्रो ऽपि च रूपाद् एवाह्वाने प्राप्तः, सो ऽप्य् अनूद्यत एव, चोदितश् च वाक्यान्तरेणावघातः शक्नोति कालं लक्षयितुम्. तस्माद् आह्वाने विनियोक्तव्य इति.

[२५०]{*३/१४३*}

NOTES:

  • {३/१४३: E२: ४,१३७; E४: ४,२९; E६: १,१७१}*


____________________________________________


गुणाभावात् // MS_३,२.७ //

इदं पदोत्तरं सूत्रम्{*३/१४४*}. अथ कस्मान् न गुणाद् अवहन्तिं ब्रूते? हविष्करोति ह्य् अवहन्तिः, तस्माद् धविष्कृत्. किम् एवं भविष्यति? रूपाद् एवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिर् आवृत्तिम् एव वक्ष्यति न भविष्यति वाक्यभेद इति. अत्रोच्यते - गुणाभावाद् गौणम् अभिधानम् अवहन्तौ न संभवतीति. न ह्य् असाव् आहूतो ऽस्मीत्य् अवगच्छति, तत्रादृष्टार्थम् आह्वानं स्यात्. यजमानस्य पत्न्यां हविष्कृति दृष्टार्थम् आह्वानम्. तस्मान् न हन्तिमन्त्र इति.

NOTES:

  • {३/१४४: इदं पदोत्तरं सूत्रम् इन् E१ गेक्लम्मेर्त्}*


____________________________________________


लिङ्गाच् च // MS_३,२.८ //

लिङ्गं च भवति - वाग् वै हविष्कृद् वाचम् एवैतद् आह्वयतीति{*३/१४५*}, न च वाचो ऽवहन्तिना सादृश्यम् अस्ति, अस्ति तु यजमानस्य पत्न्या, सा हि स्त्री, वाग् इति च स्त्रीलिङ्गः शब्दः, अवहन्तिस् तु न स्त्री न पुमान् न नपुंसकम् इति. नन्व् अवहन्तेर् अपि स्त्रीलिङ्गः शब्दो ऽस्ति, क्रियेति. अत्र ब्रूमः - न नियोगतो ऽवहन्तेः स्त्रीलिङ्गः शब्दः, पुंलिङ्गो ऽपि तस्यास्ति, अवघात इति. नपुंसकसिङ्गो ऽपि, कर्मेति. अपि च, पत्न्याः स्वरूपेण सादृश्यम्, अवहन्तेः पररूपेण शब्देन. तस्मात् पत्न्यां हविष्कृति लिङ्गम् अनुरूपतरं भवति.

NOTES:

  • {३/१४५: Vग्ल्. ŚPBर् १.१.४.११}*


____________________________________________


विधिकोपश् चोपदेशे स्यात् // MS_३,२.९ //

अवहन्तिमन्त्रे सत्य् अस्मिन् मन्त्रे विध्यन्तरकोपः स्यात्. अपहतं रक्ष इत्य् अवहन्त्य् अपहता यातुधाना इत्य् अवहन्तीति. तत्र पक्षे ऽभावान् नित्यवच् छ्रूतिर् उपध्येत. तस्माद् अवघ्नन्न् [२५१]{*३/१४६*} इति काललक्षणार्थ इति. मन्त्रो ऽप्य् अह्वानार्थ इति{*३/१४७*}.

NOTES:

  • {३/१४६: E२: ४,१३८; E४: ४,३२; E६: १,१७२}*
  • {३/१४७: E२,४,६ ओम्. मन्त्रो ऽप्य् अह्वानार्थ इति}*


____________________________________________


तथोत्थानविसर्जने // MS_३,२.१० //

ज्योतिष्टोमे श्रूयते - उत्तिष्ठन्न् अन्वाह, अग्नीद् अग्नीन् विहर इति. तथा - व्रतं कृणुतेति वाचं विसृजतीति{*३/१४८*}. तत्र संदेहः - किम् उत्थानं वाग्विसर्जनं च प्रति मन्त्रयोर् उपदेशः, उत कालार्थः संयोग इति. अत्र पूर्वाधिकरण्यायो ऽतिदिश्यते. यस् तत्र पूर्वः पक्षः, स इह पूर्वः पक्षः. यस् तत्र सिद्धान्तः, स इह सिद्धाण्तः. अग्नीद् अग्नीन् इत्य् एवम् उत्तिष्ठन्न् अन्वाहेति, व्रतं कृणुतेत्य् एवं वाचं विसृजतीति पूर्वः पक्षः. लक्षणाभावात्, उत्तिष्ठन्न् अन्वाहेति सिद्धान्ते संबन्धः. व्रतं कृणुतेत्य् उच्यमाने वाचं विसृजतीति. वाक्येन पूर्वः पक्षः, लिङ्गेन सिद्धान्तः.
यद्य् अपि च शक्यते, उत्थानक्रियाग्नीद् अग्नीन् विहरेति वक्तुम्, उत्थानेनाग्निर् इध्यते, वह्निश् च विह्रियत इति. व्रतं कृणुतेति च वागभिधानम्. तथाप्य् अदृष्टार्थं वचनं भवतीति न मन्त्रयोर् उत्थानविसर्जनार्थता कल्प्येत. कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत - याः पशूनाम् ऋषभो वाच इति. अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानाव् अदृष्टार्थौ स्याताम्, प्रेषणे तु दृष्ठार्थौ. तल्{*३/१४९*} लक्षणैवात्र न्याय्या.

[२५२]{*३/१५०*}

NOTES:

  • {३/१४८: Tऐत्.S. ६.१.४.४}*
  • {३/१४९: E२,४: तस्माल्}*
  • {३/१५०: E२: ४,१४०; E४: ४,३६; E६: १,१७३}*


____________________________________________


सूक्तवाके व कालविधिः परार्थत्वात् // MS_३,२.११ //

दर्शपूर्णमासयोः श्रूयते - सूक्तवाकेन प्रस्तरं प्रहरतीति{*३/१५१*}. तत्र संदेहः - किं सूक्तवाकः प्रस्तरप्रकरणं प्रत्युपदिश्यते, उतेयं काललक्षणेति. तद् उच्यते - काललक्षणेति. कुतः? सूक्तवाकस्य देवतासंकीर्तनार्थत्वात्, प्रस्तरप्रकरणं च प्रत्यशक्तेः, प्रस्तरस्य च स्रुग्धारणार्थत्वात्.

NOTES:

  • {३/१५१: Vग्ल्. Tऐत्.Bर्. ३.४.१०.१}*


____________________________________________


उपदेशो वा याज्याशब्दो हि नाकस्मात् // MS_३,२.१२ //

उपदेशो वा प्रस्तरप्रकरणं प्रति मन्त्रस्य स्यात्, एवं श्रुतिविहितो ऽर्थो भवति, सूक्तवाकेनेति करणविभक्तिसंयोगात्, इतरथा लक्षणा स्यात्, सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेद् इति. एवं च कृत्वा याज्या शब्द उपपन्नो भवति, सूक्तवाक एव याज्या, प्रस्तर आहुतिर् इति.


____________________________________________


स देवतार्थस् तत्संयोगात् // MS_३,२.१३ //

यद् उक्तम् - देवतासंकीर्तने सूक्तवाकः समर्थः, न प्रस्तरप्रकरण इति. उच्यते - न{*३/१५२*},
देवतावचनः{*३/१५३*} पर्करणेन संबध्यते, प्रकरणं हि यजिः, मान्त्रवर्णिको देवताविधिः, एवम् अभिसंबन्धः. अग्निर् इदं हविर् अजुषतावीवृधत इत्य्{*३/१५४*} एवं देवताम् अनुक्रम्य, आशास्ते ऽयं यजमान इत्य्{*३/१५५*} उक्त्वा, इदम् इदम् आशास्त इति च यद् अनेन हविषाशास्ते तद् अस्य स्याद् [२५३]{*३/१५६*} इति{*३/१५७*} प्रस्तरं हविर् निर्दिशति, अग्न्यादींश् च देवताविशेषान्, तेन प्रहरतिर् यजतिः. एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते, यदि प्रहरतिर् यजतिः, अग्न्यादिदेवताकश् च. तस्मात् सूक्तवाकस्य हरतिसंयोगो ऽपि देवतार्थता घटत एव. यद्य् अग्निर् इदं हविर् अजुषतावी वृधत इत्येवमाद्य् एव श्रूयेत. न, आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि, ततो ऽग्न्यादय एवेष्टा नान्तरिता इत्य् एव पर्यवसितं वाक्यं भवेत्. यतस् तु खल्व् आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि श्रूयन्ते, तेनेह पर्यवसानम्, अग्न्यादयः पुरोडाशादिभिर् इष्टाः, अपरं तु यजमान आशास्ते. तद् अनेन प्रस्तरेण प्राप्नुयाद् इति.
ननु सत्स्व् अप्य् एतेषु देवतासंकीर्तन एव पर्यवस्येत्, पुरोडाशादिभिर् इष्टा अग्न्यादयः, तत एव यजमान आयुर् आदीन्य् अप्य् आशासानः प्राप्नुयाद् इति. उच्यते - उभयथा संबन्धे सति प्रहरणे विनियोक्तव्यः, लिङं च न बाधितं भविष्यति, वाक्यं चानुग्रहीष्यत इति.
अथवाग्निर् इदं हविर् अजुषतेति प्रस्तर एव हविर् निदिश्यते. एवम् इदम् इति संनिहितवचनम् उपपन्नं भविष्यतीति.

NOTES:

  • {३/१५२: E२,४: स}*
  • {३/१५३: E२,४: देवतावचनः}*
  • {३/१५४: Tऐत्.Bर्. ३.५.१०.२; ŚPBर् १.९.१.९}*
  • {३/१५५: Tऐत्. Bर्. ३.५.१०.४; ŚPBर् १.३.१.१२}*
  • {३/१५६: E२: ४,१४४; E४: ४,४४; E६: १,१७३}*
  • {३/१५७: ŚPBर् १.९.१.१६}*


____________________________________________


प्रतिपत्तिर् इति चेत्, स्विष्टकृद्वद् उभयसंस्कारः स्यात् // MS_३,२.१४ //{*३/१५८*}
अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते. तत्र प्रतिवचनम् -स्विष्टकृद्वद् एतत् स्याद् इति, यथा, इज्यार्थात् पुरोडाशात्, वचनप्रामाण्यात् स्विष्टकृद् इज्यते, यागश् च स भवति, प्रतिपाद्यते च पुरोडाशः, एवं [२५४]{*३/१५९*} प्रतिपाद्येतैव हि प्रस्तरः, यागश् च निर्वर्त्यत इति न दोषः. प्रतिपाद्यमानो ऽपि हि त्यज्यते. प्रत्यक्षतः प्रतिपाद्यते, वचनाद् इज्यां साधयतीत्य् एवं गम्यते. तस्मात् सूक्तवाकः प्रहरतिमन्त्र इति.

NOTES:

  • {३/१५८: E२,४ स्पल्तेन् MS ३.२.१४ इन् zwएइ Sऊत्रस्, ददुर्छ् wएइछ्त् नुन् औछ् इह्रे Zäह्लुन्ग् अब्: प्रतिपत्तिर् इति चेत् // MS_३,२.१४ //


अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते. स्विष्टकृद्वद् उभयसंस्कारः स्यात् // MS_३,२.१५ // तत्र प्रतिवचनं..}*

  • {३/१५९: E२: ४,१४६; E४: ४,४९; E६: १,१७४}*


____________________________________________


कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् // MS_३,२.१५ //{*३/१६०*}
दर्शपूर्णमासयोः सूक्तवाकेन प्रस्तरं प्रहरतीति श्रूयते. तत्र संदेहः - किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः, कृत्स्नो ऽमावास्यायाम्, उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति. तद् उच्यते - उभयत्र सर्ववचनम् इति. कुतह्? कृत्स्नो हि मन्त्रः सूक्तवाक इत्य् उच्यते, स पदेनापि विना, सूक्तवाको न स्यात्, तत्र सूक्तवाकेन न प्रहृतं भवेत्. तस्माद् उभयत्र कृत्स्नः सूक्तवाको वदितव्यः.

NOTES:

  • {३/१६०: E२,४: MS ३.२.१६}*


____________________________________________


यथार्थं वा शेषभूतसंस्कारात् // MS_३,२.१६ //

ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम्. ये ऽमावास्यादेवतावाचिनः, ते ऽमावास्यायाम्, न पौर्णमास्यां. शेषभूतम् अर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्य् उक्तम्. तस्माद् ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश् चामावास्यायाम् इति.


____________________________________________


वचनाद् इति चेत् // MS_३,२.१७ //

अथ यद् उक्तम् - वचनम् इदं भविष्यति, सूक्तवाकेन प्रहरति [२५५]{*३/१६१*} इति. तत्र पदेनाप्य् ऊनेन न सूक्तवाकेन प्रहृतं भवेत्, कृत्स्नस्य हि सूक्तवाकस्योपदेश इति.

तद् उच्यते -
NOTES:

  • {३/१६१: E२: ४,१४८; E४: ४,५४; E६: १,१७५}*


____________________________________________


प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः // MS_३,२.१८ //

उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः, उभयोः प्रकरणात्, उभयोर् असौ कृत्स्न उच्यते, अवयवे ऽवयव इति.
नैतद् एवम्, न हि सापेक्षाणाम् इतिकर्तव्यतया संबन्धः. न हीतिकर्तव्यतैतद् विशिष्टा श्रूयते, इतिकर्तव्यताविशिष्टास् त्व् एते गम्यते. कुतः? न हीतिकर्तव्यतां प्रति कर्मणि विधीयण्ते, फलं प्रति तेषां विधिः, इतिकर्तव्यता तु कर्मणां विधीयते, तत्र संनिधानाविशेषात्, कस्य किं विधीयते, कस्य नेति न गम्यते विशेषः. साधनत्वेन च सर्वेषां निर्देशाद् इतिकर्तव्यतायाः संनिधानाच् च, वचनाच् चास्य{*३/१६२*}, प्रकरणलिङ्गस्याविशेषात्, एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य, न सहायम् अपेक्षमाणस्य. तस्माद् एकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते. स विभागे ऽपि प्रधानानाम्, कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि, तान्य् अपि तत्र प्रयोक्तव्यान्य् अदृष्टाय भविष्यन्ति, सूक्तवाकेन प्रहरतीति वचनात्, नास्ति वचनस्यातिभारः, गुणेन वा केनचिद् अभिधानं तासां देवतानां निर्वर्तयिष्यन्तीति.
अत्रोच्यते, नैतद् एवम्. उक्तम् - मुख्यम् एव कार्यं मन्त्राणाम्, न गौणम् इति{*३/१६३*}, संस्कारार्थत्वाद् वोत्कर्षो{*३/१६४*} न्याय्यः, न गौणम् अभिधानम् इति. कस् तर्हि कृत्स्नसंयोगस्य समाधिर् उच्यत इति. एष समाधिः, न ह्य् एतद् एकं वाक्यम्, यः [२५६]{*३/१६५*} कृत्स्नः सूक्तवाकः, बहून्य् एतानि वाक्यानि, येषां प्रधानदेवताभिधायीनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुरस्ताद् उच्चार्यन्ते, तथा परस्तात्. यथा - अग्निर् इदं हविर् अजुषतावी वृधत महोज्यायोकृताग्नीषोमाविदं हविर् अजुषेताम् अवी वृधेताम् इत्येवमादीनि{*३/१६६*}. तेषां पुरस्तात् तन्त्रम् - यथा, इदं द्यावापृथिवीति, परस्ताद् अपि यथा, अस्यामृधेद् इति. तान्य् एतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभ्यन्ते. न च तेषां समुदायः किंचिद् अर्थं वदति. तस्मान् न समुदायः सूक्तवाकः, न च साक्षात् साधनम्, सूक्तवाकसामान्यस्यैकत्वात्, सूक्तवाको वर्तत इत्य् एकवचनं भवति. सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित् सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति. तस्मात् समुदायः सूक्तवाकः. यत् त्व् अमावास्यादेवतावाचीनि पदानि, न पौर्णमास्यां प्रयुज्यन्ते, न तत्र सूक्तवाकशब्दो बाध्यते, प्रकरणं तत्र लिङ्गेन बाधितम्, तच् च न्याय्यम् एव. तस्मात् पौर्णमास्याम् अमावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति.

NOTES:

  • {३/१६२: E२: संनिधानावचनाच् च, अस्य, E४: संनिधानाद् अवचनाच् च, अस्य}*
  • {३/१६३: Zउ MS ३.२.१}*
  • {३/१६४: E२,४,६: एवोत्कर्षो}*
  • {३/१६५: E२: ४,१५२; E४: ४,५५; E६: १,१७५}*
  • {३/१६६: १. Tएइल्: Tऐत्.Bर्. ३.५.१०.२}*


____________________________________________


लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नानम् // MS_३,२.१९ //

इह काम्ययाज्यानुवाक्याकाण्डम् उदाहरणम् - इन्द्राग्नी रोचना दिवः{*३/१६७*}, प्रवर्षणिभ्यः{*३/१६८*}, इन्द्राग्नी नवतिं पुरः{*३/१६९*}, श्लथद् वृत्रम्{*३/१७०*} इत्येवमाद्या ऋचः. अपरा अपि काम्या इष्टयः - ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजाता वियायुः, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् भ्रातृव्यवान्, अग्नये वैश्वानराय द्वादशकपालं [२५७]{*३/१७१*} निर्वपेद् रुक्कामः, अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सपत्नम् अभिद्रोष्यन्न् इत्येवमाद्याः. तद् एता याज्यानुवाक्याः प्रति संदेहः - किं यावत् किंचिद् ऐन्द्राग्नं कर्म, तत्र सर्वत्रानेनैन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्, उतैतस्याम् एवैन्द्राग्न्याम् इष्टौ काम्यायाम् इति. एवं वैश्वानरीययोर् याज्यानुवाक्ययोः, एवं सर्वत्र.
किं तावत् प्राप्तम्? यावत् किंचिद् ऐन्द्राग्नं वैश्वावरीयम् अग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः. कुतः? लिङ्गात्. ननु क्रमसमाख्याने विशेषके भविष्यतः. सत्यम्, तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुम् इति. एवं प्राप्ते ब्रूमः - लिङ्गक्रमसमाख्यानात् तास्व् एव काम्यास्व् एता याज्यानुवाक्या इति गम्यते, य एव हि लिङ्गक्रम एषां कर्मणाम्, स एवासां याज्यानुवाक्यानाम्, तेन तासाम् एव ताः शेषभूता इति.
ननु लिङ्गं बलवत्तरम् इत्य् उक्तम्. सत्यम् एतत्, इह तु समाख्या बलीयसी, न ह्य् एताः समाख्यानाद् ऋत एषां काम्यानां कर्मणां प्राप्नुवन्ति, न भिन्नदेशानां कर्मणाम्. कुतः? समाख्याम् अन्तरेणासाम् ऋतां याज्यानुवाक्यात्वम् एव न विज्ञायते, कुतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति, या चैषां समाख्या, सा काम्यानाम् एव याज्यानुवाक्यात्वम् आचष्टे न सर्वेषाम्. यदि समाख्या नाद्रियते, याज्यानुवाक्यात्वम् एवैषां न भवति, यद्य् आद्रियते, तदा काम्यानाम् एव. एवं हि तत् समाख्यायते - काम्ययाज्यानुवाक्याकाण्डम् इति.
अथ किम् अर्थम् उभयम् उपदिश्यते - लिङ्गक्रमाद् इति, समाख्यानाद् इति च. अस्ति तत्र पाथिकृतीयं व्रातपतीयं च कर्म, सामिधेनीकार्यम् अप्य् अस्ति, याज्यानुवाक्याकार्यम् अपि. यदि लिङ्गक्रमाद् इत्य् एतावद् एवोच्यते, सामिधेनीकार्ये ऽपि लिङ्गेन [२५८]{*३/१७२*} तासां विनियोगः स्यात्. अथ किम् अर्थं लिङ्गक्रमौ व्यपदिश्येते? सर्वा याज्यानुवाक्याकार्य एव विनियुज्येरन्, सामिधेनीषु विनियोगो न स्यात्. अथ पुनः समाख्यानाल् लिङ्गक्रमाच् च निर्वृत्ते याज्यानुवाक्याकार्ये, सामिधेनीषु विनियोगः सिद्धो भवति, यथाग्निवारुण्या इष्टेः क्रमे ऽतीते सौमारौद्रीणाम् अनागते, मनोर् ऋचस् ताः सामिधेनीषु धाय्या इत्य् उच्यन्ते, तथा - पृथुयाजास् तम् संबाध इति द्वे धाय्ये कल्प्येते. तस्माद् उभयं व्यपदेष्टव्यम् इति.

NOTES:

  • {३/१६७: Mऐत्.S. ४.१०.४}*
  • {३/१६८: Mऐत्.S. ४.१०.४}*
  • {३/१६९: Mऐत्.S. ४.१०.५}*
  • {३/१७०: Mऐत्.S. ४.१०.५; Kआठ.S. ४.१५}*
  • {३/१७१: E२: ४,१५५; E४: ४,६५; E६: १,१७६}*
  • {३/१७२: E२: ४,१५६; E४: ४,६५; E६: १,१७७}*


____________________________________________


अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् // MS_३,२.२० //

ज्योतिष्टोमे श्रूयते - आग्नेय्या अग्नीध्रम्{*३/१७३*} उपतिष्ठते{*३/१७४*}, ऐन्द्र्या सदः, वैष्णव्या हविर् धानम्{*३/१७५*} इति. तत्र संदेहः - किं प्रकृताभिर् एवंलिङ्गवतीभिर् उपस्थातव्यम्, उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति.
किं तावत् प्राप्तम्. प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः, आग्नेयीत्येवमादिभिर् हि शक्या दाशतयो ऽभिवदितुम्. यश् चायं प्रकृतः, स कार्यान्तरे विनियुक्तः, नेहाप्य् उपदेशम् अर्हति. उपदिष्टोपदेशो हि न न्याय्य एवंजातीयकस्य. कथं जातीयकस्य? यः कस्मिंश्चिद् विशेषेणोपदिष्टः, नासौ सामान्येन लिङ्गेनान्यात्रोपदेशम् अर्हति. कथम्? यदि तल् लिङ्गं तस्य लक्षणत्वेन, ततः स विशिष्टो लक्ष्येत [२५९]{*३/१७६*} येनानेनैवंलिङ्गेनैतत् करोतीति, ततो नोपदिष्टो भवति. अथोपदिश्यते - एवंलिङ्गेन करोतीति, ततो न लक्ष्यते, तेनोपदिष्टस्यैवंजातीयकस्यैवंजातीयकः पुनर् उपदेशो न न्याय्यः. तस्माद् दाशतया लिङ्गवन्तो मन्त्रा ग्रहीतव्याः.
ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः. नेत्य् उच्यते, लिङ्गं हि प्रकरणाद् बलीयः. आह, विरोधे सति लिङ्गेन प्रकरणं बाध्येत, न चैतयोर् विरोधः, न वयं प्रकरणम् अनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तम् उपाददाना लिङ्गम् उपबाधेमहि{*३/१७७*}. यदि तु प्रकृतं विलिङ्गम् उपददेमहि{*३/१७८*}, ततो बाधेमहि लिङ्गम्. उभयं संपादयिष्यामः प्रकरणं लिङ्गं च. नैतद् एवम्, लिङ्गेन प्रत्ययो भवति, दाशतयेनापि कर्तव्यम् इति, दाशतयो ऽपि ह्य् आग्नेयीशब्देन शक्यन्ते वदितुम्, स प्रत्ययो लिङ्गजनितो यन् मिथ्येति कल्प्यते, तत् प्रकरणानुरोधात्. स चेत् प्रकरणम् अनुरुध्यते, मिथ्येति कल्प्यते, अथ नानुरुध्यते सम्यग् इति, तस्माद् विरोधः. विरोधे च प्रकरणदौर्बल्यम्.
उच्यते - तल् लिङ्गवत्तानेनोपस्थानेनानुग्रहीतव्या, न दाशतयी मन्त्रव्याक्तिः, सा च प्रकृते मन्त्र उपादीयमाने निरवशेषा उपात्ता भवति, दाशतयां पुनर् मन्त्रव्यक्ताव् उपादीयमानायां प्रकरणाद् या मन्त्रव्यक्तिः प्राप्नोति, सा बाधिता भवति, असति विरोधे. न च, इह लिङ्गप्रकरणयोर् विरोधः, प्रकरणाद् व्याक्तिः प्रतीयते, लिङ्गात् सामान्यम्, अन्या च व्यक्तिः, अन्यत् सामान्यम्. तस्मात् प्रकृतो लिङ्गवान् उपादेय इति. उच्यते, सत्यम् एवम् एतत् प्रकृत उपादीयमाने प्रकरणं न बाधितं भवति, लिङ्गम् अप्य् अनुगृहीतम्, लिङ्गजनितस् तु प्रत्ययः कश्चिन् मिथ्येति कल्पितो भवति. ननु व्यक्तिर् अपदार्थः, कथं{*३/१७९*} व्यक्ताव् अनुपादीयमानायां प्रत्ययो बाध्येत? उच्यते - एतद् एव न [२६०]{*३/१८०*} विजानीमो लिङ्गवत्तात्राङ्गं न वेति. किं तु तद् धितर्निर्देशो ऽयम्, तत्र देवताया मन्त्रो लक्ष्यते, मन्त्रव्यक्तिर् हि साधनम्, न सामान्यं नाम किंचिद् अपरम्, देवतैवात्र सामान्यम्, ययासाधनं{*३/१८१*} लक्षयितव्यम्. न च गम्यते विशेषः - अयम् असौ मन्त्रो नायम् असाव् इति, अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति, दाशतयाम् अपि मन्त्रव्यक्तौ भवति प्रत्ययः, स प्रकरणानुरोधेन बाध्येतेत्य् अन्याय्यम्. एवं सति न दाशतय एवोपादातव्या भवन्ति, प्रकृतम् अप्य् उपाददीरन्. नन्व् एतद् उक्तम्, कार्यान्तरे प्रकृतस्योपदेशो नासाव् अर्थान्तर उपदेक्ष्यत इति. उच्यते, न नियोगतः स एवार्थान्तरे वर्तते, स चान्यश् च सामान्येन लिङ्गेन. नैवं सति किंचिद् दुष्यति. नन्व् एतद् दुष्यति - नोभयम् अनुगृहीतं भवति लिङ्गं प्रकरणं च. सत्यम्, नानुगृहीतं भवति, किं त्व् अननुग्राह्यम् एव प्रकरणं लिङ्गप्रत्ययविरुद्धत्वात्. अपि च न लिङ्गं प्रकरणं चानुग्रहीतव्यम् इति, तत्परिच्छिन्ने प्रवृत्तिर् भवति, यद् अवगम्यते - एतत् फलवद् इति. तत्र प्रवर्तते. किम् अतो यद्य् एवम्? एतद् अतो भवति, न लिङ्गम् अनुगृहीतं क्वचिद् इत्य् अपरस्मिंस् तत्परिच्छिन्ने न प्रवृत्तिर् भवितुम् अर्हति. तस्माद् दाशतयो ग्रहीतव्या इति गम्यते.

NOTES:

  • {३/१७३: E२,४,६: आग्नीध्रम्}*
  • {३/१७४: Vग्ल्. Tऐत्.S. ३.१.६.१}*
  • {३/१७५: Tऐत्.S. ३.१.६.१}*
  • {३/१७६: E२: ४,१६०; E४: ४,७१; E६: १,१७७}*
  • {३/१७७: E२,४: अपबाधेमहि}*
  • {३/१७८: E२,४: उपाददीमहि; E६, E४ (व्.ल्.): उपाददेमहि}*
  • {३/१७९: E२,४ ओम्. कथं}*
  • {३/१८०: E२: ४,१६२; E४: ४,७१; E६: १,१७८}*
  • {३/१८१: E२,४: यथा साधनं}*


____________________________________________


तदाख्यो वा प्रकरणोपपत्तिभ्यां // MS_३,२.२१ //

तदाख्यो ज्योतिष्टोमसमाख्यातः{*३/१८२*} एव ग्रहीतव्यः. कुतः? प्रकरणोपपत्तिभ्याम्, प्रकृतो ह्य् असौ, प्रकृतप्रत्ययश् च न्याय्यः. कथम्? न ज्योतिष्टोमं प्रति मन्त्रस्य व्यापारविधानम् उपपद्यते, प्राप्तत्वाद् एव. व्यापारविशेषविधानं तूपपद्यते, अप्राप्तत्वाद् व्यापारविशेषस्य, अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत. उपस्थानं च कुर्यात्. तच् चैवं लिङ्गेनेति.

[२६१]{*३/१८३*}

NOTES:

  • {३/१८२: E१ गिब्त् ज्योतिष्टोमसमाख्यातः इन् Kलम्मेर्न्}*
  • {३/१८३: E२: ४,१६७; E४: ४,८७; E६: १,१७९}*


____________________________________________


अनर्थकश् चोपदेशः स्याद् असंबन्धात् फलवता, न ह्य् उपस्थानं फलवत् // MS_३,२.२२ //

ननु च प्रकरणाज् ज्योतिष्टोमस्योपकारकं स्यात्. यद्य् उपस्थानज्योतिष्ट्मसंबन्धो विवक्ष्येत, तदोपस्थानं ज्योतिष्टोमे उपदिश्येत, प्रकरणात् तेनैकवाक्यताम् इयात्. यदा तु खलूपस्थानस्य मन्त्रसंबन्धो विवक्ष्यते सर्वोपस्थानेषु,तदा मन्त्रः प्राप्नोति, प्रकरणं बाधित्वा. न प्रकरणं विशेषकं भवितुम् अर्हति, उभयसंबन्धे वाक्यभेदः. अस्मत्पक्षे न पुनर् अयं दोषः, येनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते, तेन उपस्थानव्यापारविशेषः तदा ज्योतिष्टोमिको विधीयते, अन्यत् सर्वम् अनूद्यत इति न दोषो भवति. अथवा, अग्नीध्रहविर्{*३/१८४*} धानसदः संबन्धमात्रं विधीयते, उपतिष्ठत इत्य् अयम् अनुवादः, अनेन मन्त्रेणाग्नीध्रम्{*३/१८५*} उपतिष्ठत इति समासीदतीत्य् अर्थः. तस्मात् प्रकृता मन्त्रा एवंजातीयका उपादातव्या इति.

NOTES:

  • {३/१८४: E२,४,६: आग्नीध्रहविर्}*
  • {३/१८५: E१: अग्निध्रम्}*


____________________________________________


सर्वेषां चोपदिष्टत्वात् // MS_३,२.२३ //

यद् अप्य् उक्तम् उपदिष्टा हि ते प्रकृताः कार्यन्तर इति. तद् उच्यते, उक्तोत्तरम् एतत्. अपि च न केनचिन् नोपदिष्टाः{*३/१८६*}, सर्वे वाचास्तोम आश्विने शस्यमाने सूर्ये ऽनुद्यति, तेन न प्रकृते कश्चिद् विषेशः. तस्मात् प्रकृतस्यैव ग्रहणम्.

[२६२]{*३/१८७*}

NOTES:

  • {३/१८६: E२: अपि च केवलम् एत एवोपदिष्टाः, E४: अपि च न केवलम् एत एवोपदिष्टाः}*
  • {३/१८७: E२: ४,१६९; E४: ४,९१; E६: १,१८०}*


____________________________________________


लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य // MS_३,२.२४ //

भक्षमन्त्रः श्रूयते - भक्षे हि मा विश दीर्घायुत्वाय शंतनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाय. एहि वसो पुरोवसो प्रियो मे हृदो ऽस्य् अश्विनोस् त्वा बाहुभ्यां सध्यासम्. नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम्. हिन्व मे गात्रा हरिवो गणान् मे मा वितीतृषः, शिवो मे सप्तर्षीन् उपतिष्ठस्व मा मे ऽवाङ् नाभिमतिगाः मन्द्राभिभूतिः केतुर् यज्ञानं वाग् जुषाणा सोमस्य तृप्यतु, वसुमद् गणस्य रुद्रमद् गणस्यादित्यवद् गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यंदिनस्य सवनस्य तृतीयसवनस्य गायत्रच्छन्दसस् त्रिष्टुप्छन्दसो जगच्छन्दसो ऽग्निहुत{*३/१८८*} इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येवमादिः{*३/१८९*}. तत्र संदेहः - किं कृत्स्न एषो ऽनुवाको भक्षणे विनियोजनीयः, उत कश्चिद् अस्यावयवो ऽन्यत्रापीति.
किं प्राप्तम्? लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य, सर्वो ऽनुवाको भक्षणे विनियोजनीयः. कुतः? भक्षयामीत्य् एष शब्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणम् एष शक्नोति वदितुम्, नान्यत् किंचित्. अन्यानि चास्य पदानि भक्षणविशेषणवचनान्य् एव, यत्र यत्र भक्षयामीति, तत्र तत्र प्रयुज्यन्ते.
ननु एहि वसो इत्येवमादि सध्यासम् इत्य् एवम् अन्तं ग्रहणार्थम्, स्वेन पदसमूहेन परस्पराकाङ्क्षिणैकार्थम्, विभिन्नं भक्षणवाक्यात्. नृचक्षसम् इत्येवमाद्य् अवख्येषम् इत्य् एवम् अन्तम् अवेक्षणवचनम्. हिन्व मे गात्रा हरिव इत्येवमादि च [२६३]{*३/१९०*} मा मे वाङ् नाभिमतिगा इत्य् एवम् अन्तं सम्यग् जरणार्थम्. तद् बहुत्वाद् अर्थानाम्, बहूनि वाक्यानि. कथम् एतच् छक्यं वदितुं सर्वम् इदम् एकं वाक्यं भक्षणे विनियुज्यत इति.
उच्यते - सर्वाण्य् एतानि भक्षणविशेषविशेषणानीत्य् उक्तम्. आह, एवम् अपि भिद्येत वाक्यं विशेषणविशेष्याणां युगपद् वचनासंभवात्. उच्यते - न विशेषणानि विवक्षिष्यामः, विशेषणैर् ग्रहणावेक्षणादिभिर् विशिष्ट एको ऽर्थो विवक्ष्यते. नैवं सम्यग् भवति, विशेषणवचनानाम् अविवक्षितस्वार्थवचनता, भक्षणविशेषणपरता चेति, लक्षणया तु गम्यते. श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा, तस्मान् नैकं वाक्यम् इति.
अत्रोच्यते - यद्य् अप्य् अमी ग्रहणादयो बहवो ऽर्था गम्यन्ते, न तु सर्व ईप्सिता इति, भक्षणम् एवैकं प्रत्याययितव्यम्. तद् धि श्रुतम्, विशेषणान्य् अश्रुतानि, न तैः प्रतीतैः प्रयोजनम्, प्रयोजनं च यावतः पदसमूहस्यैकम्, तावद् एकं वाक्यम्. तस्माद् विशिष्टभक्षणार्थम् एतद् एकं वाक्यम् इति भक्षणे विनियोक्तव्यम्. समाख्यानं च भवति - भक्षानुवाक इति, कृत्स्नश् चानुवाको नावयवः.
ननु च समाख्या लौकिकः शब्दः कथं वैदिकम् अङ्गं नियंस्यतीति. यद्य् अपि लौकिकः, तथाप्य् अनादिः तस्यानुवाकेन संबन्धः. किम् अतो यद्य् एवम्? एतद् अतो भवति, भक्षणसमभिव्याहृतम् अनुवाकं ब्रूते, समभिव्याहारश् च सति संबन्धे भवति, यथा पाचको लावक इति समभिव्याहारात् संबन्धम् अनुमास्यामहे. आह नानुमानगम्य एवंजातीयकेष्व् अङ्गभावः, विधानाद् एवावगम्यते, नान्यथा, न च समाख्या विधात्री. अत्रोच्यते - समाख्या संबन्धिनौ बुद्धौ संनिधिम् उपनेष्यति, प्रयोगवचनो विधास्यतीति. तस्मात् कृत्स्नो ऽनुवाको भक्षणे विनियोक्तव्य इति.

[२६४]{*३/१९१*}

NOTES:

  • {३/१८८: E२,४,६: ऽग्निष्टुत}*
  • {३/१८९: Tऐत्.S. ३.२.५.१-३}*
  • {३/१९०: E२: ४,१७०; E४: ४,९२; E६: १,१८०}*
  • {३/१९१: E२: ४,१७२; E४: ४,९८; E६: १,१८१}*


____________________________________________


तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् // MS_३,२.२५ //

नैतद् एवं कृत्स्नो ऽनुवाको भक्षणे विनियुज्यत इति. रूपाद् ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासम् इत्य् एवम् अन्तम्. नृचक्षसम् इत्येवमादि चावख्येषम् इत्य् एवम् अन्तं दर्शने. कुतः? मुख्यार्थम् एवं तद् वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता.
उच्यते - विशेषणानाम् अभिधाने, न किंचिद् अस्ति प्रयोजनम् इत्य् उक्तम्. अत्रोच्यते - नैवैतानि विशेषणानि, पृथग् एवैतानि ग्रहणादीनि स्वैः स्वैर् वाक्यैर् उच्यन्त इति. कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित् तु पृथग्वाक्यैः, कानिचिद् अर्थप्राप्तानि, तान्य् अवश्यं प्रकाशयितव्यानि. तानि प्रकाशयिष्यन्त्य् एतानि वाक्यानि. रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान् नैकं वाक्यम् उच्यते. ननु भक्षणवाक्यशेषी भवितुम् अप्य् एषां रूपम् इति. उच्यते - बाढम् अस्ति रूपम्, न तु तद्विशेषणान्य् एतानि कल्प्यन्ते. कस्य हेतोर् अदृष्टार्थानि तथा भवन्ति? उक्तैर् अनुक्तैर् वा विशेषणैस् तावान् एव सो ऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति. तस्माद् रूपोपदेशाभ्याम् अपक्र्षो भवेत् केषांचिद् अत्रेति.


____________________________________________


गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् // MS_३,२.२६ //

भक्षानुवाके श्रूयते - मन्द्राभिभूतिः केतुर् यज्ञानां वाग्जु[२६५]{*३/१९२*}षाणा सोमस्य तृप्यतु. वसु-मद् गुणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसो ऽग्निहुत{*३/१९३*} इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति{*३/१९४*}. तत्र संदेहः - किं मन्द्रादिः तृप्यत्व् इत्य् एवम् अन्त एको मन्त्रः, वसुमद् गणादिर् अपरः, उत मन्द्रादिर् भक्षयाम्य् अन्त एक एव मन्त्र इति. किं तावत् प्राप्तम्? द्वौ मन्त्रौ, द्वौ ह्य् एताव् अर्थौ, अन्या तृप्तिर् अन्यद् भक्षणम्, ततो ऽर्थभेदाद् वाक्यभेदः. तद् उक्तम् - तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वाद् इति.
एवं प्राप्ते ब्रूमः - गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति, तृप्तिर् भक्षणाविशेषणत्वेनाभिधीयत इति{*३/१९५*}. भक्षयामि वाक् तर्प्स्यतीति.
ननु तृप्यत्व् इत्य् एषो ऽन्यः शब्दः, अन्यश् च तर्प्स्यतीति, एषा भविष्यन्ती क्रियायाम् उपपदभूतायां भवतीति, तत्र द्वयोः क्रिययोर् अस्ति संबन्धो भक्षयामि वाक् तर्प्स्यतीति. इह पुनर् भक्षयामि तृप्यत्व् इति नास्ति कश्चित् संबन्धः. उच्यते - न ह्य् अयं विधौ तृप्यत्व् इति विज्ञायते. क्व तर्हि? प्रार्थनायां वा प्राप्तकाले वा. यदि भक्षयामि वाक् तर्प्स्यतीत्य् एवम् अभिसंबन्धः क्रियते. यदि वा भक्षयांइ वाचस् तर्प्तुं प्राप्तः काल इति, तेन विशेषणविशेष्यभावाद् एकार्थतायाम् एकवाक्यत्वे मन्त्रैक्यम् उपपद्यते. ननु निराकाङ्क्ष एते वाक्ये भङ्क्त्वा रूपं साकाङ्क्षे क्रियेते. अत्रोच्यते -यद्य् अप्य् एते वाक्ये भिन्नार्थे निराकाङ्क्षे द्वाव् अर्थाव् अभिवदेयाताम्, तथापि भक्षणस्य प्रकाशनं दृष्टं प्रयोजनं न तर्पणस्य, इति कृत्वैकार्थ्यम् एव भवेत्. किम् अङ्ग पुनर् गुणभावे गम्यमान एवात्र. तस्माद् गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति.

[२६६]{*३/१९६*}

NOTES:

  • {३/१९२: E२: ४,१७४; E४: ४,१०२; E६: १,१८२}*
  • {३/१९३: E२,४,६: ऽग्निष्टुत}*
  • {३/१९४: Tऐत्.S. ३.२.५.१-२}*
  • {३/१९५: E२,४,६ ओम्. इति}*
  • {३/१९६: E२: ४,१७५; E४: ४,१०४; E६: १,१८३}*


____________________________________________


लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् // MS_३,२.२७ //

एष एव मन्त्र उदाहरणम् - इह च प्रदानान्य् ऐन्द्राण्य् अनैन्द्राणि च विद्यन्ते, तेषां भक्षणान्य् अपि सन्ति. तत्र संदेहः - किम् ऐन्द्रेष्व् अनैन्द्रेषु च मन्त्रः, उतैन्द्रेष्व् एव मन्त्रः, अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति. किं तावत् प्राप्तम्? अनैण्द्राणाम् अमन्त्रकं भक्षणम् इति. कुतः? समानविधानान्य् एतानि प्रदानानि, तेष्व् इन्द्रपीतस्येति मन्त्रो ऽनिन्द्रपीतं न शक्नोति वदितुम्, न च समानप्रकरण ऊहः संभवति, असति वचने ऽन्यार्थानभिधानात्. तस्माद् अमन्त्रकं भक्षणम् एवंजातीयकेष्व् इति.



____________________________________________


यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति // MS_३,२.२८ //

अथवा यथादेवतम् ऊहेन लक्षयितव्यम् कस्मात्? ध्रुवचमसा हि प्रकृतिभूताः. के पुनर् ध्रुवचमसाः? ये शुक्रामन्थिप्रचारे सवनमुखीयाः, ऐन्द्रास् ते भवन्ति, तेषां प्रकृतिभूतं प्रदानम्, विकृतिभूतान्य् अन्यानि. कथम् अवगम्यते? तत्प्रकृतित्वं हि दर्शयति. कथम्? अनुष्टुप्छन्दस इति षोडशिन्य् अतिरात्रे भक्षमन्त्रं नमतीति. किम् अत्र दर्शनम्? नमतीति विपरिणामं दर्शयति.
ननु वचनम् एतत् स्यात्. नेत्य् उच्यते, नैतन् नमतीति श्रूयते. कथं तर्हि एवं नमतीति, अनुष्टुप्छन्दस इति भक्षमन्त्रं नमतीति, स एष ऊहो विकारेषूपपद्यते, [२६७]{*३/१९७*} तस्माद् एते विकाराः, अतो ऽनैन्द्रेष्व् अपि चोदकप्राप्तो मन्त्र ऊहितव्यो भवति. उच्यते - विकारा एत इति लिङ्गम् अपदिष्टम्, न्यायो ऽभिधीयताम् इति. उच्यते - ऐन्द्रः सोमो गृह्यते मीयते च, तेनैन्द्रेषु सोमो ऽनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्व् एव, अधर्मका इतरे साकाङ्क्षाः. कथं पुनर् ज्ञायते - ऐन्द्रः सोमो गृह्यते मीयते चेति? मन्त्रवर्णात्, इन्द्राय त्वा वसुमत इत्येवमादिर् मन्त्र ऐन्द्रं सोमं वदितुं शक्नोति नान्यम्. तस्माद् ऐन्द्रः सोमः, तेनैन्द्रेषु सोमधर्माः, अन्यानि तु प्रदानानि साकाङ्क्षाणि, अतो धर्मान् ग्रहीष्यन्तीति न्यायः. तस्माद् यथादेवतम् ऊहितव्यो मन्त्र इति.
एवं स्थितं तावद् अपर्यवसितम्, तत एवं सति चिन्तान्तरं वर्तिष्यते.

NOTES:

  • {३/१९७: E२: ४,१७६; E४: ४,१०६; E६: १,१८३}*


____________________________________________


पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् // MS_३,२.२९ //

सन्ति पुनरभ्युन्नीताः सोमाः शुक्रामन्थिप्रचार एव सवनमुखीयाः, तेषां होतुर् वषत्कारे ऽनुवषत्कारे च चतुर्भिर् मध्यतःकारिणां चमसैर् हुत्वा होत्रकाणां चमसैः सकृत् सकृद् वषट्कार एव हुत्वा पुनः सशेषेष्व् एव पात्रेषु सोमो ऽभ्युन्नीतः, एवं हि तत्राध्वर्युः संप्रेष्यति, मध्यतःकारिणां चमसाध्वर्यवो वषट्कृते ऽनुवषट्कृते जहुत, होत्रकाणां चमसाध्वर्यवः सकृद् धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् इति. तत्र होत्रका नानादेवता यजन्ति, मैत्रावरुणो मित्रावरुणौ, मित्रं वयं हवामह इति{*३/१९८*}, [२६८]{*३/१९९*} ब्राह्मणाच् छंसी इन्द्रम्, इन्द्र त्वा वृषभं वयम् इति{*३/२००*}, पोता मरुतः, मरुतो यस्य हि क्षय इति{*३/२०१*}. नेष्टा त्वष्टारं पत्नीश् च, अग्ने पत्नीर् इहावहेति{*३/२०२*}, आग्नीध्रो ऽग्निम् उक्षान्नाय वशान्नायेति{*३/२०३*}. तत्र तैश् चमसैः पूर्वस्मिन् वषट्कार इन्द्र इष्टः, पुनर् अभ्युन्नीय मित्रावरुणाद्या देवता इष्टाः, शेषस् तत्रेन्द्रस्य मित्रावरुणादीनां च. तत्र संदेहः - किं प्रस्थितदेवतायाश् चेन्द्रस्य मित्रावरुणादीनां चोपलक्षणम्, उतेन्द्रो नोपलक्षयितव्य इति.
किं तावत् प्राप्तम्? पुनर् अभ्युन्नीतेषु सर्वेषाम् उपलक्षणम्. कस्मात्? द्विशेषत्वात्, चमसे चमसे तत्र द्वयोः शेषः, प्रकृतौ यस्यै हुतम्, तच् छेषस् तत्पीत इत्य् उक्तम्. इहापि तद्वद् एव वदितव्यम्. तस्माच् चमसे चमसे द्वयोर् उपलक्षणम्.

NOTES:

  • {३/१९८: ṚV १.२३.४अ}*
  • {३/१९९: E२: ४,१७८; E४: ४,११०; E६: १,१८४}*
  • {३/२००: ṚV ३.४०.१अ}*
  • {३/२०१: ṚV १.८६.१अ}*
  • {३/२०२: ṚV १.२२.९अ}*
  • {३/२०३: ṚV ८.४३.११अ}*


____________________________________________


अपनयाद् वा पूर्वस्यानुपलक्षणम् // MS_३,२.३० //

अपनीतं प्रस्थितदेवतायाः शेषं मन्यामहे. कुतः? मित्रावरुणादिभ्यस् तत्पात्रस्थम् अभ्याश्राव्यते. कथम् एतत्? उच्यते - मित्रावरुणादयो हीज्यन्ते, तद् यथाचार्यशेषं देवदत्तो भुञ्जानो यदि शेषं पूर्णकाय प्रयच्छति, पूर्णको देवदत्तम् उपलक्षयति, देवदत्तशेषं भुञ्ज इति, नाचार्यशेषम्. तस्मान् न प्रस्थितदेवता इन्द्र उपलक्षयितव्य इति.


____________________________________________


ग्रहणाद्{*३/२०४*} वापनयः{*३/२०५*} स्यात् // MS_३,२.३१ //

न चैतद् अस्ति, इन्द्रो नोपलक्षणीय इति, तस्यापि ह्य् असौ शेषः प्रत्यक्षम् अवगम्यते. नन्व् अपनीत इति. उच्यते - नासाव् अपनीयते. सकृद् धुतांश् चमसानभिद्रोणकलशाद् गृह्णाति, सशेषश् चमसो लक्षणम् अन्यस्योन्नीयमानस्य. ततश्{*३/२०६*} चमसस्थो होतुम् उन्नेतव्यः प्रेषितो वा. यत् तु यक्ष्यमाणा देवताः प्रत्य् आश्रा[२६९]{*३/२०७*}वित इति. उच्यते - आश्राव्यते तत्र देवताभ्यो न त्व् इदं वा तद् वेति. तेन{*३/२०८*} यद् धोतुं गृहीतं तद् आश्रावितम् इति गम्यते. न च, आश्रावणवेलायां देवताभिसंबन्धः, यद् यद् देवताभिसंबद्धम्, तद् आश्राव्यते, तस्माद् अस्तीन्द्रशेषः, लक्ष्यते{*३/२०९*} च. अतः सर्वेषाम् उपलक्षणम् इति. कृत्वाचिन्तैषा, नात्र प्रयोजनं वक्तव्यम्, पूर्वाधिकरणस्यैवैतत् प्रयोजनम् अवधार्यते.

NOTES:

  • {३/२०४: E२,४: अग्रहणाद्}*
  • {३/२०५: E२,४: वानपायः}*
  • {३/२०६: E२,४: न च}*
  • {३/२०७: E२: ४,१८०; E४: ४,११३; E६: १,१८५}*
  • {३/२०८: E२,४: तत}*
  • {३/२०९: E२,४: भक्ष्यते}*


____________________________________________


पात्नीवते तु पूर्ववत् // MS_३,२.३२ //

अस्ति पात्नीवतो ग्रहः, यद् उपांशुपात्रेणाग्रयणात् पात्नीवतं गृह्णातीति, द्विदेवत्यानां शेषा आग्रयणस्थाल्यां उपनीताः, ततः पात्नीवतो गृह्यते. अथ हुते पात्नीवते, तच् छेषे भक्ष्यमाणे भवति संदेहः - किम् इन्द्रवाय्वादय उपलक्षयितव्या न वेति. किं तावत् प्राप्तम्? उपलक्षयितव्याः. तेषाम् अपि ह्य् असौ शेषो यथा प्रस्थितदेवताया इति.


____________________________________________


ग्रहणाद् वापनीतं स्यात् // MS_३,२.३३ //

अपनीयते हि स शेष इह, न यथापूर्ववत्, तत्र हि पात्रलक्षणत्वेन संकीर्त्यते न सोमो ग्राह्यत्वेन, इह तु आग्रयणाद् गृह्णातीति, स्थालीस्थः सोमो निर्दिश्यते होतुम्, यक्ष्यमाणदेवतां प्रति. ननु स्थाल्याम् आग्रयणो नाग्रयणश्{*३/२१०*} च, तत्र यस् तस्माद् आग्रयणाद् गृह्यते, स पात्नीवतः, यस् तु संपातान्न् आसौ पात्नीवत इति. उच्यते - आग्रयणो ऽपादानम्, तस्माद् यो ऽपैत्य् आग्रयणो ऽनाग्रयणो{*३/२११*} वा, स सर्वः पात्नीवतः, आग्रयणाच् चैष सर्वो ऽपेतः.
[२७०]{*३/२१२*} नन्व् अनाग्रयणाद् अप्य् अपेतः. नैष दोषः, आग्रयणात् तावद् अपेतः, तेनासौ पूर्वदेवताभिः पीत इति न शक्यते वक्तुम्. यो हीन्द्रार्थस्य सोमस्यावयवः शेषः स इन्द्रपीत इति प्रकृताव् उच्यते. इहापि तद्वद् एव पूर्वदेवतार्थस्यावयवो वदितव्यः. ननु यो ऽसौ पूर्वदेवतार्थः, तस्यैवायम् अवयवः. नेति ब्रूमः, न हि हुतस्यावयवो दृश्यते. ननु प्रकृताव् अपि हुतस्यावयवो न दृश्यते. उच्यते - हुताहुतस्य समुदायस्य तत्रावयव उपलक्ष्यते तद्देवतस्य. नन्व् इहापि समुदाय एवासीत् तद्देवत्यः, तस्यैवायम् अवयवः. नेत्य् उच्यते, आसीद् अयं समुदायस् तद्देवत्यः, इदानीं तस्यावयवो ऽन्यदेवत्यो जातः, तेन समुदायस् तद्देवत्यत्वाद् अपेतः.
आह पूर्वदेवतापीतस्यासाव् अवयव आसीत् तेन भूतपूर्वगत्या भविष्यति. उच्यते - प्रकृतौ न भूतपूर्वगत्याभिधानं कृतम्, इहापि तद्वद् एव न कर्तव्यम् इति. अपि चेन्द्रदेवत्यस् तत्रेन्द्रपीत इत्य् उक्तम्, अनपनीता च तस्येन्द्रदेवत्यता, अस्य पुनः पूर्वदेवतासंबन्धो ऽपगतः. तस्मान् नात्र पूर्वदेवतोपलक्षणीयेति.

NOTES:

  • {३/२१०: E२,४: ऽनाग्रयणश्}*
  • {३/२११: E२,४: ऽनाग्रयणो}*
  • {३/२१२: E२: ४,१८२; E४: ४,११८; E६: १,१८५}*


____________________________________________


त्वष्टारं तूपलक्षयेत् पानात् // MS_३,२.३४ //

अस्ति पात्नीवतः सोमः, तत्र मन्त्रः, अग्ना इ पत्नीवन् सजूर् देवेन त्वष्ट्रा सोमं पिबेति{*३/२१३*}. तत्र संदेहः - किं त्वष्टोपलक्षयितव्यो न वेति. किं प्राप्तम्? उपलक्षयितव्यः. कुतः? पानात्, पानं श्रूयते - सजूर् देवेन त्वष्ट्रा [२७१]{*३/२१४*} सोमं पिबेति. तेनायम् अग्नये पत्नीवते सह त्वष्ट्रा दीयत इति गम्यते. यस्मै च येन सह दीयते, उभाभ्यां तद् दीयते, एवं तत् सहदानं भवति, यथा देवदत्ताय यज्ञदत्तेन सह शतं दीयताम् इत्य् उक्ते, तत्रोभाभ्याम् अपि दीयते. तस्मात् त्वाष्ट्रो ऽप्य् असौ सोम इति त्वष्टोपलक्षयितव्यः. असाव् अपीन्द्र इव{*३/२१५*} पिबतीति.
NOTES:

  • {३/२१३: Tऐत्.S. १.४.२७.१}*
  • {३/२१४: E२: ४,१८३; E४: ४,१२२; E६: १,१८६}*
  • {३/२१५: E२,४: एव}*


____________________________________________


अतुल्यत्वात् तु नैवं स्यात् // MS_३,२.३५ //

नैतद् एवम्, शब्दप्रमाणका वयम्, यच् छब्द आह, तद् अस्माकं प्रमाणम्, शब्दश् चाग्नेः पत्नीवतः पानम् आह त्वष्टुः सहभावमात्रम्, न ह्य् अननुष्ठीयमाने सहभावः सिध्यतीति त्वष्टरि पानम् अनुमीयते. ननु त्वष्ट्रे पानं चोदितम्. सत्यम्, चोदितं मन्त्रवर्णेन, न चोदनया. चोदना हि पात्नीवतं गृह्णातीति, लोके तु कार्यं दृष्ट्वा चोदितम् अचोदितम् अप्य् अनुष्ठीयत{*३/२१६*} एव, लोकतश् चैतत् परिच्छिन्नम्, नैवंजातीयकेन वाक्येन, त्वष्टुः सोमः कृतो भवतीति.
NOTES:

  • {३/२१६: E२,४, E१ (व्.ल्.): चोदितम् अचोदितम् अप्य् अनुष्ठीयत}*


____________________________________________


त्रिंशच् च परार्थत्वात् // MS_३,२.३६ //

तस्मिन्न् एव पात्नीवते मन्त्रः - ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः. पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्वेति{*३/२१७*}. तत्र संदेहः - किं त्रयस्त्रिंशतो [२७२]{*३/२१८*} देवानाम् उपलक्षणं कर्तव्यम्, उत नेति. किं प्राप्तम्? त्रयस्त्रिंशतं देवानुपलक्षयेत्. कथम्? दीयते हि सोमस् त्रयस्त्रिंशते देवेभ्यः. एवं ह्य् अग्निम् अग्नीद् अधीच्छति, आयाह्य् अग्नेर् ऽवाचीनम्, त्रयस्त्रिंशता देवैः सह समानं रथम् अधिष्ठाय नानारथैर् वा विभवन्ति हि ते ऽश्वाः. तद् इदम् अनुष्वधम् आवह त्रयस्त्रिंशतं पत्नीवतो देवान् आगमय तर्पय चेति. अत्र ह्य् अग्निम् अग्नीद् अधीच्छति त्रयस्त्रिंशतो देवानां तृप्तय इति गम्यते, यत् प्रधानश् चात्र मन्त्रः, तत् परः सोमः. तस्माद् उच्यते - त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति.

ननु चोदनायां पत्नीवान् केवलो ऽग्निर् देवतात्वेन श्रूयते. सत्यम्, चोदनायां पत्नीवान् देवतात्वेन श्रूयते, न तु देवतान्तरं निषिध्यते. किम् अतो यद्य् एवम्? एतद् अतो भवति, मान्त्रवर्णिकास् त्रयस्त्रिंशद् देवा अविरुद्धाश् चोदनायां प्रतीयन्त इति.
एवं प्राप्ते ब्रूमः - न त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति, नात्र मन्त्रे ऽग्निर् आह्वाता परिवेष्टा वा तर्पयिता वाध्येष्यते. नात्र त्रयस्त्रिंशद् देवेष्व् इष्टेषु प्रयोजनं निर्वर्त्यते. कस् तर्हि यष्टव्यः? पत्नीवान्. कुत एतत्? स हि चोद्यते - पात्नीवतं गृह्णातीति. ननु मान्त्रवर्णिकानां त्रयस्त्रिंशतो देवानाम् अत्र संकीर्तनम्. उच्यते - परार्थत्वेन ताः संकीर्त्यन्ते. कथम्? न ह्य् अप्रत्तम् अग्नेः, तद् भवति, न च परकीयस्य दानम् अवकल्पते. तस्मात् त्वम् अमूभ्यस् त्रयस्त्रिंशद् देवताभ्यो देहीत्य् असमञ्जसं वचनम्, अग्नये त्व् अनेन दानम् उक्तं भवति. कथम्? ईशानो हि विलंभयति द्रव्यम्, तद् इह विलंभनं संकीर्तयन् त्वम् अस्य ईशान इति प्रत्यापयति.
[२७३]{*३/२१९*} ननु मादयस्वेत्य् उच्यते, न विलंभयेति. उच्यते - न हि माद्यन्ति देवताः, तस्मान् मदकरणसंकीर्तनम् अदृष्टाय स्यात्, दृष्टाय तु त्यागसंकीर्तनं लक्षणया, लक्षणा ह्य् अदृष्टकल्पनाया ज्यायसी, प्रमाणाद् धि सा भवति. ननु त्यागे ऽपि लक्ष्यमाणे ऽग्निः कर्ताधीष्यते. तद् उच्यते - अग्नेर् अप्य् अध्येषणादृष्टायैव, तस्माद् अग्नेर् ऐश्वर्यकरणम् एतद् वाक्यं लक्षयतीति न्याय्यम्. अपि च पात्नीवते सोमश् चोद्यते - पात्नीवतं गृह्णातीति.
ननूक्तम्, मान्त्रवर्णिकं च प्रतिषेधति चोदनेति. उच्यते - तद् अपि मान्त्रवर्णिकं नास्तीत्य् उक्तम्. अपि च सामर्थ्यात् प्रतिषेधतीति गम्यते. न हि सापेक्षः पत्नीवच् छब्दः, तद् धितार्थेन संलक्ष्यते, तस्मात् केवलः पत्नीवान् देवतेति. एतच् चोदनावशेन मन्त्रो वर्णनीयः. तस्माद् यथैवास्माभिर् वर्णितो मन्त्रः, तथैव भवितुम् अर्हतीति, पत्नीवांश् चाग्निर् अग्ने पत्नीवन्न् इति सामानाधिकरण्येन निर्दिश्यते. तस्माद् अग्निर् उपलक्षयितव्यो न त्रयस्त्रिंशद् देवता इति.

NOTES:

  • {३/२१७: ṚV ३.६.९}*
  • {३/२१८: E२: ४,१८५; E४: ४,१२५; E६: १,१८६}*
  • {३/२१९: E२: ४,१८७; E४: ४,१२६; E६: १,१८७}*


____________________________________________


वषट्कारश् च कर्तृवत् // MS_३,२.३७ //

अस्त्य् अनुवषट्कारदेवता, सोमस्याग्ने वीहीत्य् अनुवषट्करोतीति{*३/२२०*}. तत्र संदेहः - किम् अनुवषट्कारदेवतोपलक्षयितव्या न वेति. किं प्राप्तम्? उपलक्षयितव्येति, न तत्र पारार्थ्यं किंचित् पूर्वद् उपलक्ष्यते. तस्माद् उपलक्षयितेव्यति. एवं प्राप्ते ब्रूमः - अनुवषट्कारदेवता नोपलक्षयितव्या, कर्तृवत्, यथा कर्ता नोपलक्ष्यते, होतृपीत[२७४]{*३/२२१*}स्याध्वर्युपीतस्येति, एवम् एवानुवषट्कारदेवतापि. न हि सा प्रकृताव् उपलक्षिता, यच् च नाम प्रकृतौ कृतम्, तद् इह करणीयम्. तस्मान् नोपलक्षयितव्येति.

NOTES:

  • {३/२२०: Aइ.Bर्. ३.५}*
  • {३/२२१: E२: ४,१८९; E४: ४,१३१; E६: १,१८८}*


____________________________________________


छन्दःप्रतिषेधस् तु सर्वगामित्वात् // MS_३,२.३८ //

स्थिताद् उत्तरम् उच्यते - नैतद् अस्ति, यद् उक्तम् ऊहेन मन्त्रवद् भक्षणं कर्तव्यम् इति, अमन्त्रकं भक्षणं कर्तव्यम्. कस्मात्? उच्यते - समानविधानत्वात्, नास्त्य् अत्र प्रकृतिविकृतिभावः. कथम्? प्रकरणस्य तुल्यत्वात्, यल् लिङ्गं उक्तम्{*३/२२२*}, छन्दःप्रतिषेधः स इत्य् उच्यते, तृतीयसवनत्वाज् जगतीच्छन्दस इति प्राप्ते ऽनुष्टुप्छन्दस इति षोडशिनि भक्षमन्त्रं नमतीति{*३/२२३*} समानविधाने ऽप्य् अवकल्प्यते. यत् तूक्तम्{*३/२२४*} - ऐन्द्रः सोमो गृह्यते मीयते चेति, नैत ऐन्द्रा अनैन्द्राश् च भिन्ना यागाः, एकस्यैवैते ऽभ्यासविशेषाः, न चाभासविशेषाणां धर्मा गुणत्वात्, सर्व एते यागधर्माः. तेन कृत्स्ना यागस्य चोद्यन्ते सोमधर्माः, सोमश् चेति. यच् च, इन्द्रो गृह्यते मीयते चेति, इन्द्रस्य मन्त्राम्नानान् मन्त्रेण ग्रहणं प्रकाशयितव्यम्, इतरासां देवतानां ध्यानादिनेति. तस्माद् अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति.

[२७५]{*३/२२५*}

NOTES:

  • {३/२२२: Zउ MS ३.२.२८}*
  • {३/२२३: Vग्ल्. zउ MS ३.२.२८}*
  • {३/२२४: Vग्ल्. zउ MS ३.२.२८}*
  • {३/२२५: E२: ४,१९१; E४: ४,१३८; E६: १,१८८}*


____________________________________________


ऐन्द्राग्ने तु लिङ्गभावात् स्यात् // MS_३,२.३९ //

एवं स्थिते चिन्त्यते - अस्ति तत्रैन्द्राग्नः सोमः, ऐन्द्राग्नं गृह्णातीति{*३/२२६*}. तत्र संदेहः - किं मन्त्रवद् भक्षणम्, अमन्त्रकं वेति. किं प्राप्तम्? ऐन्द्राग्ने तु मन्त्रः स्यात्, यस्य हीन्द्राग्नी देवता तस्य नेन्द्रः{*३/२२७*}, शक्यते हि स इन्द्रपीत इति व्यपदेष्टुम्, यस्य ह्य् अवयवान्तरम् इन्द्रेण पीतम्, स इन्द्रपीतः, तस्येन्द्राग्निभ्यां पिबद्भ्यां पीतम् अवयवान्तरम् इन्द्रेण. तस्मान् मन्त्रवद् भक्षणम् इति.

NOTES:

  • {३/२२६: Vग्ल्. Tऐत्.S. ६.५.४.१}*
  • {३/२२७: E२,४ ओम्. न}*


____________________________________________


एकस्मिन् वा देवतान्तराद् विभागवत् // MS_३,२.४० //

नास्यावयवान्तरम् इन्द्रेण पीयते, न चावयवान्तरेणेन्द्रपीतेन तत् पीतं भवति, तेन पीत इति लक्षणाशब्दो ऽयम्. इन्द्रम् उद्दिश्य यः संकल्पितो इन्द्रो यस्य देवतेति, यथैव च साकाङ्क्षस्य तद् धितार्थेनासंबन्धः, एवं समासो ऽपीन्द्रपीतस्येति साकाङ्क्षस्य नावकल्पते, तद् उक्तम् - व्यवस्था वार्थसंयोगाद् इति{*३/२२८*}.
आह - ननु तेनैवाधिकरणेनैतद् गतम्{*३/२२९*}. किम् अर्थं पुनश् चिन्त्यत इति. उच्यते - यत् तत्र विचारितं सिद्धम् एव तत्. कथं पुनर् विचार्यते? नैव साकाङ्क्षस्य देवतासंबन्ध इति. नैवेह देवतासंबन्ध इति पूर्वः पक्षः, पानमात्रसंबन्धो ऽत्रेति, पानमात्रसंबन्धेन यत्र द्वाभ्यां पीयते, तत्रैकेन देवतासंबन्ध इत्य् उत्तरः पक्षः, तस्मान् न पुनरुक्तम् इति.

[२७६]{*३/२३०*}

NOTES:

  • {३/२२८: MS ३.१.२७}*
  • {३/२२९: Vग्ल्. MS ३.१.१७}*
  • {३/२३०: E२: ४,१९३; E४: ४,१४३; E६: १,१८९}*


____________________________________________


छन्दश् च देवतावत् // MS_३,२.४१ //

अस्मिन् मन्त्रे गायत्रछन्दस इत्य् उच्यते, तत्र संदेहः - किम् एकच्छन्दसि सोमे मन्त्रः, उत नानाच्छन्दस्यपीति{*३/२३१*}. उच्यते - छन्दश् च देवतावत्, यथान्यसहितेन्द्रे न मन्त्रः, एवम् अनेकच्छन्दस्के सोमे न स्यान् मन्त्र इति. अत्रापि हि गायत्रच्छन्दस इति सविशेषणस्य समासो नावकल्पते.

NOTES:

  • {३/२३१: Tऐत्.S. ३.२.५.२}*


____________________________________________


सर्वेषु वाभावाद् एकच्छन्दसः // MS_३,२.४२ //

सर्वेषु वा मन्त्रः स्यात्. कुतः? अभावाद् एकच्छन्दसः, नैव कश्चिद् एकच्छन्दसाः सोमो ऽस्ति, तेन यथाभूतो ऽयम्, तथाभूतस्य{*३/२३२*} छन्दो विशेषणम्. तस्माद् अनेकच्छन्दस्के सोमे मन्त्रः स्याद् इति.

NOTES:

  • {३/२३२: E२,४: यथाभूतस्य}*


____________________________________________


सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि // MS_३,२.४३ //

यद् उक्तम् - अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति, तन् न, सर्वेषां समन्त्रकं भक्षणम् इति, यथासमाम्नातश् च मन्त्रः स्यात्. नेन्द्रपीत इति सोम उच्यते. किं तर्हि? सवनम्, प्रातःसवनशब्देन सामानाधिकरण्यात्. ननु सोमे ऽपि षष्ठी. सत्यम् अस्ति षष्ठी, न तु तेन सामानाधिकरण्यम्. नासाव् इन्द्रेण सोमः पीतः, नापीन्द्राय दत्तः, अन्य एव पीतो दत्तो वा, स गत एव. न चातीतः समुदायो व्यपदिश्यते, [२७७]{*३/२३३*} प्रत्यक्षवचनो ह्य् अयं शब्दः. सवने तु न दोषः, इन्द्रपीतं भवति सवनम्, यत्रेन्द्रेण पीतम्. तस्माद् अनैन्द्रो ऽपीतसवने ऽन्तर्भवतीति शक्यते मन्त्रेण वदितुम्. शक्यते चेत् समानविधाने कथम् इव मन्त्रो न भविष्यति. भक्त्या ह्य् अपीतः पीत इत्य् उच्यते. एवम् एव ऐतिशायन आचार्यो मन्यते स्म. अस्माकम् अप्य् एतद् एव मतम्. आचार्यग्रहणम्, तस्माद् आगतम् इति तस्य संकीर्त्यर्थम्.

NOTES:

  • {३/२३३: E२: ४,१९५; E४: ४,१४६; E६: १,१९०}*


____________________________________________


श्रुतेर् जाताधिकारः स्यात् // MS_३,३.१ //

ज्योतिष्टोमे श्रूयते - उच्चैर् ऋचः क्रियते, उच्चैः साम्ना, उपांशु यजुषा इति{*३/२३४*}. तत्र संदेहः - किं ऋगादिजातिम् अधिकृत्यैते शब्दाः प्रवृत्ताः, उत वेदम् अधिकृत्येति. किं तावत् प्राप्तम्? जाताधिकारः स्यात्. कुतः? श्रुतेः, एषां शब्दानां श्रवणाद् एव जातिं प्रतिपद्यामहे, तेनोपांशुत्वं जात्याधिकृतया संबध्यते, वेदानाम् अधिकारकः शब्दो नास्तीति. अपि च - ऋग्वेदव्यतिक्रान्तानाम् ऋचां यजुर्वेद उच्चैः प्रयोगो भविष्यति, इतरथा तस्या एव ऋच उभौ धर्मौ वैकल्पिकौ स्याताम्, तत्र पक्षे बाधः स्यात्. प्रकरणं चैवम् अनुगृहीतं भवति, इतरथा वेदसंयोगे सर्वस्मिन्न् अपि क्रताव् उपांशुत्वं स्यात्. तस्माज् जाताधिकारा एते शब्दा इति.

NOTES:

  • {३/२३४: Mऐत्.S. ३.६.५}*


____________________________________________


वेदो वा प्रायदर्शनात् // MS_३,३.२ //

वेदं वाधिकृत्येदम् उच्यते. कुतः? प्रायदर्शनात्. किम् इदं प्रायदर्शनाद् इति? वेदप्राये वाक्ये वेदोपक्रमे निगम्यमाना इमे शब्दाः श्रूयन्ते - प्रजापतिर् वा इदम् एक आसीत्, स तपो ऽतप्यत, तस्मात् तपस् ते पानात् त्रयो देवा असृज्यन्त - अग्निर् वायुर् आदित्यः, ते तपो ऽतप्यन्त तेभ्यस् ते पानेभ्यस् त्रयो वेदा असृज्यन्त. अग्नेर् ऋग्वेदो वायोर् यजुर्वेद आदित्यात् सामवेद इत्य् एवम् उपक्रम्य निगमन इदं श्रूयते - उच्चैर् ऋचा क्रियते, उच्छैः साम्ना, [२७९]{*३/२३५*} उपांशु यजुषेति. एतस्मात् कारणाद् एभिः प्रकृतैर् उपांश्वादि कर्तव्यम्, न जात्या ऋगादिभिर् इत्य् उच्यते. कुत एतद् अवगम्यते? वाक्योपसंहारे श्रुतत्वात्, यस्माद् इत एते वेदा जाताः, तस्माद् एतैर् उपांश्वादि कर्तव्यम् इति, ऋगादिभिर् अपि वेदवचनैर् एवोपसंहारेण भवितव्यम्. इतरथा वाक्यम् एव नावकल्पेत, तत्रानर्थका एव भवेयुः, तस्माद् वेदाधिकारा इति.

NOTES:

  • {३/२३५: E२: ४,२००; E४: ४,१५७; E६: १,१९१}*


____________________________________________


लिङ्गाच् च // MS_३,३.३ //

लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, यथा ऋगादयः शब्दाः शक्नुवन्ति वेदम् अभिवदितुम् इति, ऋग्भिः प्रातर्दिवि देव ईयते. यजुर्वेदेन तिष्ठति मध्ये अह्नः. सामवेदेनास्तमये महीयते. वेदैर् अशून्यैस् त्रिभिर् एति सूर्य इति{*३/२३६*}, द्वौ वेदौ संकीर्त्य, ऋक्शब्दं च त्रिषु पादेषु, चतुर्थे पाद उपसंहरति बहुवचनेन, वेदैर् अशून्यस् त्रिभिर् एति सूर्य इत्य् ऋक्शब्दं वेदवचनं दर्शयति. तस्माद् अपि पश्यामः. वेदाधिकारा एते शब्दा इति.

NOTES:

  • {३/२३६: Tऐत्.Bर्. ३.१२.९.१}*


____________________________________________


धर्मोपदेशाच् च न हि द्रव्येण संबन्धः // MS_३,३.४ //

धर्मोपदेशश् च भवति साम्नः, उच्चैः साम्नेति, स वेदाधिकारपक्षे युज्यते. जाताधिकारे त्व् ऋच उच्चैस् त्वेन साम्न उच्चैस् त्वं सिद्धम्, नास्य सामद्रव्येण सह संबन्धो वेदितव्यः, तस्माद् अपि वेदाधिकारा इति.


____________________________________________


त्रयीविद्याख्या च तद्विदि // MS_३,३.५ //

त्रयी यस्य विद्या स त्रयीविद्यः, यस् त्रीन् वेदान् अधीते, स एवं प्रख्यायते{*३/२३७*}. त्रयीति चैष शब्दा ऋक्सामयजुःषु प्रसिद्धः, यद्य् [२८०]{*३/२३८*} ऋक्सामयजूंषीति त्रयो वेदा उच्यन्ते, एवं तद्विदि त्रयीविद्याख्या युज्यते, भवति च. तस्माद् वेदाधिकारा एते.

NOTES:

  • {३/२३७: E४ (Fन्.): आख्यायते}*
  • {३/२३८: E२: ४,२०२; E४: ४,१६६; E६: १,१९१}*


____________________________________________


व्यतिक्रमे यथाश्रुतीति चेत् // MS_३,३.६ //

अथ यद् उक्तम् - ऋग्वेदम् अतिक्रान्तानाम् ऋचां यजुर्वेदे ऽप्य् उच्चैस् त्वं भविष्यतीति, तत्र मत्पक्षे यथाश्रुतः प्रयोगो भविष्यतीति यद् उक्तम्, तत्परिहर्तव्यम् इति. आभाषान्तं सूत्रम्{*३/२३९*}.

NOTES:

  • {३/२३९: E२ हत् आभाषान्तं सूत्रम् गेक्लम्मेर्त्}*


____________________________________________


न सर्वस्मिन् निवेशात् // MS_३,३.७ //

नैष दोषः, सर्वस्मिन्न् ऋग्वेद उच्चैस् त्वं सर्वस्मिंश् च यजुर्वेद उपांशुत्वम्, तत्र यद्य् ऋग्वेदव्यतिक्रान्ताया ऋचो यजुर्वेद उपांशुत्वं भवतीति, नैतद् दूष्यति. वेदधर्मः सन्{*३/२४०*} ऋग्धर्म इति, वेदस्य च न धर्मद्वयेन संबन्धः.

NOTES:

  • {३/२४०: E२,४: स न}*


____________________________________________


वेदसंयोगान् न प्रकरणेन बाध्येत // MS_३,३.८ //

यद् उक्तम् - प्रकरणम् एवम् अनुगृहीतं भवतीति, वेदसंयोगाद् वाक्येन प्रकरणे बाध्यमाने न दोषो भविष्यति.


____________________________________________


गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः // MS_३,३.९ //

अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति{*३/२४१*}. तद् याजुर्वैदिकम्, तत्र सामगानम् आमनन्ति - य एवं विद्वान् वारवन्तीयं गायति{*३/२४२*}, य एवं विद्वान् यज्ञायज्ञीयं गायति, य एवं विद्वान् वामदेव्यं गायति{*३/२४३*} इति. तत्र संदेहः - किम् आधाने सामगानम् उच्चैः, उतोपांश्व् इति.
[२८१]{*३/२४४*} उच्चैर् इति प्राप्तम्. कुतः? सामवेदेनैतत् क्रियते यद् वारवन्तीयादिभिः, तस्माद् उच्चैर् एतानि सामानि गेयानीति.
एवं प्राप्ते ब्रूमः - गुणानुरोधेन वा मुख्यं व्यतिक्रमेत्, मुख्यानुरोधेन वा गुणम् इति, गुणो व्यतिक्रमितव्यो न्याय्यः, मुख्यश् चानुग्रहीतव्य इति. कुतः? मुख्यार्थत्वाद् गुणस्य, गुणस्यानुष्ठानेन मुख्यः सगुणः कथं स्याद् इति गुणे प्रवर्तते, गुणप्रवृत्त्या चेन् मुख्यस्य गुणहानिर् भवति, गुणप्रवृत्तौ फलम् एव नावाप्तं भवति. अथ प्रधानं सगुणं करिष्यामीति गुणे प्रवर्तमानो गुणस्य गुणं विनिपातयति, नास्य स्वार्थो हीयते. नासौ गुणं सगुणं कर्तुं प्रवर्तते, गुणश् च सामगानम्, प्रधानम् आधानम्, आधानस्य याजुर्वैदिकत्वात्{*३/२४५*}, उपांशुता गुणः, स गणधर्मम् उच्चैस् त्वं सामवैदिकं{*३/२४६*} बाधते. तस्माद् उपांशु सामानि गेयानीति.

NOTES:

  • {३/२४१: Mऐत्.S. १.६.६}*
  • {३/२४२: Mऐत्.S. १.६.७}*
  • {३/२४३: Mऐत्.S. १.६.७}*
  • {३/२४४: E२: ४,२०४; E४: ४,१७०; E६: १,१९१}*
  • {३/२४५: E२,४: याजुर्वेदिकत्वाद्}*
  • {३/२४६: E२,४: सामवेदिकं}*


____________________________________________


भूयस्त्वेनोभयश्रुति // MS_३,३.१० //

यजुर्वेदे ज्योतिष्टोमं समामनन्ति - ज्योतिष्टोमेन स्वर्गकामो यजेत इति, तथा सामवेदे ऽप्य् अस्यैवम् एव समाम्नानम्. सकृच् च कृतायां बुद्धौ द्वितीयं गुणार्थं श्रवणं भवति. तत्र संदेहः - किं याजुर्वैदिकम्{*३/२४७*} आम्नानं क्रियार्थम्, सामवैदिकं{*३/२४८*} गुणार्थम् उत विपरीतम् इति. यतरच् चाम्नानं क्रियार्थं तद्धर्मा भविष्यन्ति. किं तावत् प्राप्तम्? सामवेदिकं{*३/२४९*} क्रियार्थं याजुर्वेदिकं{*३/२५०*} वेत्य् अनिश्चयो विशेषान् अवगमाद् इति.
[२८२]{*३/२५१*} एवं प्राप्ते ब्रूमः - भूयस्त्वेन गुणानां परिच्छिद्येत, यत्र भूयांसो गुणाः समाम्नाताः, तत्र क्रियार्था{*३/२५२*} चोदनेति गम्यते. यत्र हि कर्तव्यतया चोदना, तत्रेतिकर्तव्यताकाङ्क्ष्यते, यत्राकाङ्क्षितेतिकर्तव्यता, तत्रेतिकर्तव्यतावचनं न्याय्यम्. ये च भूयांसो गुणाः, सेतिकर्तव्यता, तद् इतिकर्तव्यतालिङ्गेन कर्तव्यताचोदनाम्{*३/२५३*} अनुमिमीमहे, यथा बहुषु राजप्रतिमेषूपविष्टेषु यस्य श्वेतं छत्रं बालव्यजनं च, स राजेत्य् अवगम्यते, अनाख्यातो ऽपि राजलिङ्गेन. एवं कर्तव्यतालिङ्गेन गुणानां भूयस्त्वेन ज्योतिष्टोमस्य याजुर्वैदिकस्य{*३/२५४*} चोदनानुमीयते. तस्माज् ज्योतिष्टोमस्योपांशुप्रयोगः, यजुर्वेदेन हि ज्योतिष्टोमः क्रियते, यत् तेन चोद्यते. अचोदितं न शक्यते कर्तुम् इति.

NOTES:

  • {३/२४७: E२,४: याजुर्वेदिकम्}*
  • {३/२४८: E२,४: सामवेदिकं}*
  • {३/२४९: E२,४: सामवेदिकं}*
  • {३/२५०: E२,४: याजुर्वेदिकं}*
  • {३/२५१: E२: ४,२११; E४: ४,१८७; E६: १,१९३}*
  • {३/२५२: E२: क्रियार्थं}*
  • {३/२५३: E२: कर्तव्यताचोदनाद्}*
  • {३/२५४: E२,४: याजुर्वेदिकस्य}*


____________________________________________


असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वात् // MS_३,३.११ //

उक्तानि विनियोगकारणानि श्रुतिर् लिङ्गं वाक्यम् इति. श्रुतिर् ऐन्द्र्या गार्हपत्यम् इति{*३/२५५*} द्वितीया विभक्तिः, लिङ्गं मन्त्रेषु वचनसामर्थ्यं बहिर्देवसदनं दामीति{*३/२५६*}, वाक्यम् अरुणया क्रीणातीति{*३/२५७*}. अथ किम् एतावन्त्य् एव विनियोगकारणानि? नेत्य् उच्यते. किम् अपरं कारणम् इति प्रश्नेनैवोपक्रमः, भवति च प्रश्नेनैवोपक्रमः, यथा का नामेयं नदी? को नामायं प्रवतः? किम् इदं फलम् इति.
तद् उच्यते - असंयुक्तं प्रकरणात्, इतिकर्तव्यतार्थित्वात्, यद् असंयुक्तं श्रुत्या लिङ्गेन वाक्येन वा, तत् प्रकरणात्, इतिकर्तव्यतार्थित्वात्. यद् इतिकर्तव्यताकाङ्क्षिणः संनिधौ पूरणसमर्थम् उपनिपतति यद् वचनम्, तत्{*३/२५८*} तेन प्रकृतेन सहैकवाक्यतां याति. [२८३]{*३/२५९*} तस्मात् प्रकृते विनियुज्यते. किम् इहोदाहरणम्? किं च प्रयोजनम् इति. दर्शपूर्णमासौ प्रकृत्य श्रूयते - समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजति{*३/२६०*} इति{*३/२६१*}, तानि तत्रैव प्रकरणसामर्थ्याद् विनियुज्यन्ते, नाग्निहोत्रे ज्योतिष्टोमे वा.

NOTES:

  • {३/२५५: Mऐत्.S. ३.२.४; व्ग्ल्. MS ३.२.३}*
  • {३/२५६: Mऐत्.S. १.१.२; व्ग्ल्. MS ३.२.१}*
  • {३/२५७: Tऐत्.S. ६.१.६.७; व्ग्ल्. MS ३.१.१२}*
  • {३/२५८: E२,४: यत्}*
  • {३/२५९: E२: ४,२१५; E४: ४,१९२; E६: १,१९३}*
  • {३/२६०: E२,४,६ ओम्. इति}*
  • {३/२६१: Tऐत्.S. २.६.१.१}*


____________________________________________


क्रमश् च देशसामान्यात् // MS_३,३.१२ //

अथ किम् एतावन्त्य् एव विनियोगकारणानि. नेत्य् उच्यते. किं च? क्रमश् च देशसामान्यात्, क्रमवताम् आनुपूर्वेणोपदिश्यमानानां{*३/२६२*} यस्य पर्याये यं धर्मम् आमनन्ति, तस्य तं प्रत्य् आकाङ्क्षानुमीयते, सत्याम् आकाङ्क्षायां एकवाक्यभावः, तस्मात् ततो विनियोग इति. किम् इहोदाहरणम्? किं च प्रयोजनम्? आनुपूर्व्यवतां यागानाम् अनुमन्त्रणेष्व् आम्नातेषूपांशुयाजस्य क्रमे दब्धिर् नामासीति{*३/२६३*} समाम्नातः, तस्याकाङ्क्षाम् उत्पाद्य तेनैकवाक्यतां यात् वा तत्रैव विनियोगम् अर्हतीति, तथा चैन्द्राग्नं कर्म वियातसजातस्यास्ति भ्रातृव्यवतः{*३/२६४*}, तस्य याज्यानुवाक्यायुगलम् अप्य् आम्नायत ऐन्द्राग्नम्, इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्य{*३/२६५*} इत्य्{*३/२६६*} एकम्, अपरम् इन्द्राग्नी नवतिं पुरः [२८४]{*३/२६७*} श्लथद् वृत्रम् इति{*३/२६८*}. तत्र लिङ्गाद् विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्वस्यैन्द्राग्नस्य, उत्तरम् उत्तरस्येति, एतद् उदाहरणं प्रयोजनं चेति.

NOTES:

  • {३/२६२: E२,४,६: आनुपूर्व्येणोपदिश्यमानानां}*
  • {३/२६३: Tऐत्.S. १.६.११.६.; व्ग्ल्. Mआन्ŚS १.४.२.४}*
  • {३/२६४: Vग्ल्. Mऐत्.S. २.१.१}*
  • {३/२६५: E२,४,६: प्रवर्षिणिभ्य}*
  • {३/२६६: Vग्ल्. Mऐत्.S. ४.१०.४}*
  • {३/२६७: E२: ४,२१७; E४: ४,२००; E६: १,१९४}*
  • {३/२६८: Mऐत्.S. ४.१०.५}*


____________________________________________


आख्या चैवं तद् अर्थत्वात् // MS_३,३.१३ //

अथ किम् एतावन्त्य् एव विनियोगकारणानीति. नेत्य् उच्यते. किं च? समाख्या चैवं स्यात्. कथं विनियोगकारणम् इति. समाख्या सति संबन्धे भवति, यथा पाचको लावक इति, तत्र पाचकशब्दम् उपलभ्य पचतिनास्य संबन्ध इति गम्यते, एवं वेदे ऽपीति. अकृतकार्थसंबन्धं{*३/२६९*} समाचक्षाणं शब्दम् उपलभ्य भवति संबन्धे तस्मिन् संप्रत्ययः. किम् इहोदाहरणं प्रयोजनं च? आध्वर्यवम् इति समाख्यातानि कर्माण्य् अध्वर्युणा कर्तव्यानि, हौत्रम् इति च होत्रा. एतद् उदाहरणं प्रयोजनं चेति.

NOTES:

  • {३/२६९: E२,४: अकृतकार्यसंबन्धं}*


____________________________________________


श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् // MS_३,३.१४ //

उक्तानि विनियोगकारणानि, श्रुतिलिङ्गं वाक्यं प्रकरणं स्थानं समाख्यानम् इति, तेषां समवाये किं बलीय इति चिन्त्यते, एकार्थवृत्तित्वाद् वाचो युगपद् असंबन्धाद् द्वयोर् द्वयोः संप्रधारणा. तत्र श्रुतिलिङ्गयोः किं श्रुतिबलीयस्य् आहोस्विल् लिङ्गम् इति. किं पुनर् अत्रोदाहरणम्? ऐन्द्र्या [२८५]{*३/२७०*} गार्हपत्यम् उपतिष्ठत इति, अत्र चिन्त्यते - किम् इन्द्रस्य गार्हपत्यस्य वोपस्थानं कर्तव्यम् इत्य् अनियमः, उत गार्हपत्यस्यैवेति. यदि तुल्यबले एते कारणे ततो विकल्पः, अथ श्रुतिर् बलीयसी, गार्हपत्य एवोपस्थेयः.
का पुनर् अत्र श्रुतिः? किं लिङ्गम्? श्रुतिर् गार्हपत्यशब्दश्रवणम्, लिङ्गं पुनः, कदा च न स्तरीरसि नेन्द्रसश्चसि दाशुषे, इतीन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्यम्. अथ किं वाक्यं नाम? संहत्य अर्थम् अभिदधति पदानि वाक्यम्. यद्य् एवम् इदम् अपि वाक्यम् - ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, इदम् अपि - कदा चन स्तरीर् असीति{*३/२७१*}, उभयत्रापि संहत्यार्थम् अभिदधति पदानि. तेन वाक्यस्य वाक्यस्य चैषा संप्रधारणा, न श्रुतिलिङ्गयोः, यदि वा श्रुतिलिङ्गवाक्यानि विवेक्तव्यानि, इदं श्रुतिवाक्ययोर् अन्तरम्, इदं लिङ्गवाक्ययोर् इति.
तद् अभिधीयते - यत् तावच् छब्दस्यार्थम् अभिधातुं सामर्थ्यम्, तल्लिङ्गम्, यद् अर्थस्याभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते, स श्रुत्यावगम्यते, श्रवणं श्रुतिः. एकार्थम् अनेकं पदं वाक्यम् इत्य् उक्तम् एव. तद् एतत् सर्वेष्व् एव वाक्येषु समवेतं विविक्तं च दृश्यते. इह तावत् कदा चन स्तरीर् असीत्य्{*३/२७२*} अनेन मन्त्रेण इन्द्र उपस्थातव्य इति, नैतत् कस्यचिच् छब्दस्य श्रवणाद् एवावगम्यते. नापि शब्दान्तरस्य समीप उच्चारितस्य सामर्थ्यम् अस्ति, येनैतद् अवगम्यते. एतस्यां खल्व् ऋचीन्द्रशब्दो विद्यते, यो विशिष्टां देवताम् अवगमयितुं शक्नोति, तया चावगमितया प्रयोजनम् अस्तीति. तेनेन्द्रोपस्थान इन्द्रशब्दः प्रयुज्यते, तदेकवाक्यताच् चावशिष्टानि पदानि, न त्व् [२८६]{*३/२७३*} एवम् अस्याम् ऋचि कस्यचिच् छब्दस्य सामर्थ्याद् गार्हपत्यस्योपस्थानं भवति. श्रवणाद् एव तु गार्हपत्यशब्दस्य, वयम् अग्निं प्रतीमो न लिङ्गात्. यदि तु लिङ्गं बलीयः, इन्द्र उपस्थातव्यः, यदि गार्हपत्यश्रवणम्, ततो गार्हपत्यः.
एवं तर्हि लिङ्गवाक्ये विरुध्यमान इह संप्रधार्ये न श्रुतिलिङ्गे, इन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्याद् इन्द्रोपस्थानम्, यदि लिङ्गं बलीयः. अथ तु वाक्यम्, गार्हपत्य उपस्थेयः. वाक्यं ह्य् एतद् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति. नैतद् एवम्, यद्य् अप्य् एतद् वाक्यं श्रुतिर् अप्य् अत्रास्ति, या त्व् अत्र श्रुतिः, सा लिङ्गेन विरुध्यते, न यद् वाक्यम्. कथम्? बलीयस्य् अपि हि लिङ्गे, ऐन्द्र्योपतिष्ठत इत्य् एतद् गार्हपत्यशब्देन सहैकवाक्यताम् उपैत्यैव{*३/२७४*}, यदि हि नोपेयात्, ततो लिङ्गेन विरुध्यते. यस् तु गार्हपत्यश्रवणाद् एवार्थः प्रतीयते, स लिङ्गे बलीयसि परित्यक्तो भवति. नासाव् उपस्थानेन संबध्यते, तदा हीन्द्रं गार्हपत्यशब्दो ऽभिवदेद् अग्निसमीपं वा. अथ नु श्रुतिः प्रमाणं भवति, ततो लिङ्गेनावगतम् इन्द्रोपस्थानं बाध्येत. तस्माच् छ्रुतिलिङ्गयोर् एवैष विरोधः, न लिङ्गवाक्ययोर् इति. अथवा नात्रैकवाक्यत्वाद् इन्द्रप्राधान्यं गार्हपत्यप्राधान्यं वोपस्थानस्य. कुतस् तर्हि? इन्द्रशब्दवत्त्वान् मन्त्रस्य, इन्द्रप्राधान्यम्, द्वितीयाविभक्तिश्रवणाद् गार्हपत्यप्राधान्यम्. तस्माच् छ्रुतिलिङ्गयोर् विरोधः.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कथम्? इदम् अपि कारणम्, इदम् अपि, श्रुतिर् अपि, लिङ्गम् अपि{*३/२७५*}. न हि विज्ञानस्य विज्ञानस्य च कश्चिद् विशेष उपलभ्यते रूपं प्रति, अस्य भङ्गुरस्येव रूपम्, अस्य दृढस्येवेति. ननु लिङ्गस्य भङ्गुरस्येव रूपम्, सविचिकित्सो हि भवति लिङ्गात् प्रत्ययः, निर्विचिकित्सः श्रुतेः. नैतद् युक्तम्, यतो लिङ्गात् [२८७]{*३/२७६*} सविचिकित्सः प्रत्ययः, तस्य च श्रुतेश् च नैव संप्रधारणास्ति. यतस् तु खलु लिङ्गान् निर्विचिकित्सः प्रत्ययः स श्रुत्या विकल्पितुम् अर्हति. ननु नैव कदाचिल् लिङ्गान् निर्विचिकित्सः प्रत्ययो ऽस्ति. नैतद् एवम्, एवं हि सति नैव लिङ्गं नाम किंचित् प्रमाणम् अभविष्यत्. कामं मा भूत् प्रमाणम्, भवति तु संशयो लिङ्गपरिज्ञातेष्व् अर्थेषु. यदि वा विस्पष्टम् एवाप्रामाण्यं न संशयः. कथम्? समर्थम् एतद् इमम् अर्थम् अभिनिर्वर्तयितुम् इति लिङ्गाद् एतावद् अवगम्यते. न च यद् यस्य निर्वर्तनायालम्, तद् असत्य् एव वचने तन् निर्वर्तयितुम् अर्हति. तस्मान् न लिङ्गं विनियोजकम् इति.
अत्राभिधीयते - प्रकरणवतो ऽर्थस्य संनिधाने यम् अर्थम् आमनन्ति, स तस्य साधनभूत इत्य् एव गम्यते. कथं खलूपकरिष्यतीति संदिह्यमाने भवति सामर्थ्यात् परिनिश्चयः. यत्रायं समर्थः, तत्र शक्यो विनियोक्तम् इति, तस्माद् भवति लिङ्गं प्रमाणम् इति. न च लिङ्गप्रामाण्ये विनिगमनायां हेतुर् अस्ति. तस्मात् तुल्यबले एते कारणे, कदा चन स्तरीर् असीति{*३/२७७*} लिङ्गाद् इन्द्र उपस्थातव्यः, श्रुतेर् गार्हपत्य इति. अविरोधात् खल्व् अपीमम् एवार्थं प्रतिपद्यामहे. बलीयान् अपि हेतुर् विरुध्यमान्म् अबलीयांसं बाधितुम् अर्हति नाविरुद्धम्, न च कश्चन विरोधः, यद् इन्द्रम् उपतिष्ठेतानेन मन्त्रेण, गार्हपत्यम् अपि.
नन्व् अयम् एव विरोधः - सकृद् उपस्थानं चोदितम्, असकृद् अभिनिर्वर्त्यत इति. उपस्थेयभेदात् प्रतिप्रधानम् आवर्तन्ते गुणा इति न्याय एवैष न विरोधः. अयं तर्हि विरोधः - गार्हपत्य उपस्थीयमाने ऽग्निवचन इन्द्रशब्दो गुणं क्रियायोगं वापेक्षमाणो भवितुम् अर्हति. इन्द्रे तूपस्थातव्ये निरपेक्ष इन्द्र[२८८]{*३/२७८*}वचन एव, गौणमुख्ययोश् च मुख्ये संप्रत्यय इति. नेति ब्रूमः - विरोधे मुख्येन गौणो बाध्येत, न च कश्चिद् विरोधः, युगपद् अभ्हिधाने हि विरुध्येयाताम्. इह चान्यस्मिन् प्रयोगे ऽग्निवचनो ऽन्यस्मिन्न् इन्द्रवचनः. अतस् तुल्यबले एते कारणे इति.
एवं प्राप्ते ब्रूमः - श्रुतिलिङ्गयोः श्रुतिबलीयसी. कुतः? अर्थविप्रकर्षात्. किम् इदम् अर्थविप्रकर्षाद् इति? अर्थस्य विप्रकर्षो ऽर्थविप्रकर्षः. कः पुनर् अर्थः? श्रुत्यार्थः. गार्हपत्यम् उपतिष्ठत इति संनिकृष्टः श्रुत्यर्थः, इन्द्र उपस्थेय इति विप्रकृष्टः. कथम्? कदा चन स्तरीर् असीत्य्{*३/२७९*} अनेन मन्त्रेणेन्द्र उपस्थातव्य इति न श्रूयते. सत्य् अपीन्द्राभिधानसामर्थ्ये वचनाभावाद् अनुपस्थानीय इन्द्र इत्य् एव गम्यते.
नन्व् इदम् उक्तम् - प्रकरणाम्नानाद् अङ्गम् इत्य् अवगम्यते, सामर्थ्याद् विनियोग इति. नैतद् अस्ति, उक्तम् एवैतत् - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति. यद् एतत् प्रकरणं लिङ्गं चोभयम् अप्य् एतद् शब्दम्. न चातिक्रान्तप्रत्यक्षविषय एवंलक्षणके ऽर्थे शब्दम् अन्तरेण परिच्छेदो ऽवकल्पते. अतो मन्यामहे - विप्रकृष्टं श्रुत्यर्थाल् लिङ्गम् इति. यद्य् एवं श्रुतिर् यत्र विरोधिनी न विद्यते, तत्रापि न लिङ्गाद् अर्थपरिच्छेदः. तत्रैतद् एव नास्ति लिङ्गं प्रमाणम् इति. कुत एवैतेन श्रुतिर् विरोत्स्यत इति. तत्र श्रुतिलिङ्गयोर् बलीयस्त्वं प्रति संप्रधारणैव नोपपद्यत इति ब्रूमः.
अत्रोच्यते - इतिकर्तव्यथार्थिनः प्रकरणवतो ऽर्थस्य संनिधाव् उपनिपतितो मन्त्र आम्नानसामर्थ्याद् इतिकर्तव्यताकाङ्क्षस्य वाक्यशेषताम् अभ्युपेत्यैतेन मन्त्रेण यजेतेति. किम् उक्तं भवति? यागेनाभीप्सिते साध्यमाने ऽनेन मन्त्रेणोपकुर्याद् इति, न चान्तरेणेन्द्राभिधानम् अयं मन्त्र उपकर्तुं शक्नोति, [२८९]{*३/२८०*} तेनैतद् उक्तं भवति, अनेनेन्द्रो ऽभिधातव्य इति. अतः श्रुतिमूल एवायम् अर्थः. यदि श्रुतिमूलः, न श्रुत्यन्तरेण बाधितुं शक्यः. तद् एतल् लिङ्गं यदि वा नैव प्रमाणम्, यदि वा श्रुत्या विकल्पितुम् अर्हतीति. नाप्य् अप्रमाणं भविष्यति, नापि विकल्पिष्यत इति ब्रूमः. कथम्? श्रुतिलक्षणो ऽयम् अर्थ इत्य् उपपादितम्, तस्मान् नाप्रमाणम्. यतस् तु खल्व् आनुमानिकीम् एकवाक्यतां लिङ्गसामर्थ्यं चापेक्ष्य श्रौतो ऽयम् अर्थः, यद् इन्द्रस्योपस्थानम् अनेन मन्त्रेणेत्य् अवगम्यते, प्रत्यक्षा तु श्रुतिगार्हपत्यम् उपतिष्ठत इति, स एषो ऽर्थविप्रकर्षः. प्रथमं तावल् लिङ्गज्ञानम्, ततः सांअर्थ्याच् छब्देनायम् अर्थो ऽभिहितो भवति, तद् एतच् छ्रुतिविरोधे नावकल्पते, विस्पष्टं ह्य् अवगतम् एतत्, अनेन मन्त्रेण गार्हपत्य उपस्थेय इति. तत्र विज्ञातम् एतद् एवम् अयम् उपकरोति मन्त्र इत्य् एतस्मिंश् च निर्ज्ञाते कृतसामर्थ्ययोर् वाक्यप्रकरणयोर् नैतद् एवं कल्पयितुं शक्यम्, इन्द्रोपस्थानं शब्देनाभिहितम् इति. तस्माद् अर्थविप्रकर्षाच् छ्रुत्या लिङ्गं बाध्यत इति.
विकल्पस्य चान्याय्यत्वात्, अन्याय्यश् च विकल्पः. तत्र ह्य् अभावः पक्षे नित्यवच् च, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति श्रूयमाने यद् अभावः पक्षे परिकल्प्यते, तद् अश्रुतं भवति, श्रुतं च हीयते. यावांश् च श्रुतस्यार्थस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम्, उभयत्र हि प्रसिद्धिर् बाध्यते. तस्माद् अन्याय्यत्वाद् विकल्पस्य श्रुतिलिङ्गयोः श्रुतिबलीयसीत्य् अवगच्छामः.
अथ यद् उक्तम् - सति विरोधे न्याय्यो बाधः, न चात्रास्ति विरोध इति, अयम् अस्ति विरोधः, यद् अकृतसामर्थ्ययोर् वाक्यप्रकरणयोर् इन्द्रोपस्थानवाचिनी श्रुतिर् भवति, कृतसामर्थ्ययोस् तु नावकल्पते, न च वाक्यप्रकरणाभ्यां युगपत् कृतसामर्थ्याभ्याम् [२९०]{*३/२८१*} अकृतसामर्थ्याभ्यां च शक्यं भवितुम्. तस्माद् विरोधः, विरोधे च श्रुतिर् लिङ्गाद् बलीयसीति.
लिङ्गवाक्ययोर् विरोधे किम् उदाहरणम्? स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं{*३/२८२*} कल्पयामि. तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति{*३/२८३*}. अत्र संदेहः - किं कृत्स्नो मन्त्र उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः, उत कल्पयाम्य् अन्त उपस्तरणे, तस्मिन् सीदेत्येवमादिः पुरोडाशासादन इति. यदि वाक्यं बलीयः, ततः कृत्स्न उभयत्र. कथम्? सुषेवं{*३/२८४*} कल्पयामीत्य् एतद् अपेक्ष्य, तस्मिन् सीदेत्येवमादिः पूर्वेणैकवाक्यताम् उपैति - यत् कल्पयामि, तस्मिन् सीदेति. अथ लिङ्गं बलीयः, ततः कल्पयाम्य् अन्तः सदनकरणे. कथम्? स्योनं ते सदनं कृणोमीति{*३/२८५*}, सदनकरणम् अभिवदितुम् अलम् इति. तस्मिन् सीदेत्य् अयम् अपि पुरोडाशं सादयितुम् इति, सादने विनियुज्यते.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति, यथा लिङ्गं प्रति श्रुतेर् बलीयस्त्वम् उक्तम्, न तथा वाक्यं प्रति लिङ्गस्योच्यते. अथवा वाक्यम् एव लिङ्गाद् बलीयः. कुतः? तद् धि श्रुत्यापि बाध्यते, न च बलीयः कारणं शक्यते बाधितुम्. तेनास्य भङ्गुरताम् अध्यवस्यामः, यस् त्व् एकेन बाध्यते, शक्यो ऽसाव् अन्येनापि बाधितुम् इति.
एवं प्राप्ते ब्रूमः - लिङ्गवाक्ययोर् लिङ्गं बलीय इति. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः संनिधाव् आम्नानाद् दर्शपूर्णमासाङ्गम् अयं मन्त्र इत्य् अवगम्यते, तस्मिन् सीदेति पुरोडाशासादनाभिधानसामर्थ्यात् सादने विनियुज्यमाने कृतसामर्थ्यं मन्त्राम्नानम् इति, नास्ति प्रमाणं येनोपस्तरणे ऽपि विनियुज्येत. तथा स्योनं ते सदनं कृणोमीत्य्{*३/२८६*} एषो ऽपि प्रकरणाम्नानसामर्थ्याद् एव दर्शपूर्णमासाङ्गताम् आपन्नः [२९१]{*३/२८७*} सामर्थ्याद् एवोपस्तरणे विनियोगात् कृतप्रयोजने न पुरोडाशासादने विनियोगम् अर्हति, न ह्य् अस्मिन् विनियुज्-यमानस्य किंचिद् अपि प्रयोजनम् अस्ति. एवम् उपस्तरणे तस्मिन् सीदेत्य् अस्य नास्ति सामर्थ्यम्. पूरोडाशासादने ऽपि स्योनं त इत्य्{*३/२८८*} अस्य. पूर्वेणैकवाक्यताम् उपेत्योपस्तरणे सामर्थ्यम्, पूर्वस्य परेणैकवाक्यत्वात् सादने, न तु स्वरूपेणोभयोः. तद् एषो ऽर्थविप्रकर्षः.
यत् स्योनं त इत्य्{*३/२८९*} अस्य प्रत्यक्षं सदनकर्मणो ऽभिधानसामर्थ्यम्, तन् मुख्यम्. तस्मिन् सीदेत्य् अस्य पुनः पूर्वेण सहैकवाक्यताम् उपगतस्य भवति जघन्यम्. तद् अत्र पूर्वस्य मन्त्रस्याभिधानसामर्थ्याद् उपस्तरणे विनियोग उक्तो भवतीति, संनिकृष्टो लिङ्गस्य श्रुत्यर्थः, उत्तरस्य तूपजनिते ऽभिधानसामर्थ्ये ततः श्रुत्यर्थ इति लिङ्गान्तरितो विप्रकृष्टो भवति. एवम् उत्तरस्य सादने संनिकृष्टः पूर्वस्य च लिङ्गान्तरितः. तस्माद् अर्थविप्रकृष्टाल् लिङ्गवाक्ययोर् लिङ्गं बलवत्तरम्, ततः स्योनम् इत्य्{*३/२९०*} एष शब्दो यद्य् अप्य् उत्तरेणाकाङ्क्शित इति सादने ऽपि प्रयोगम् अर्हति, तथापि भित्वा वाक्यम् उपस्तरण एव विनियोक्तव्यः. तस्मिन् सीदेत्य् एष च सादने.
ननु स्योनं त इत्य्{*३/२९१*} अस्य शब्दस्य यथैवोपस्तरणाभिधानसामर्थ्यम्, एवम् उत्तरेणैकवाक्यताम् उपगन्तुं सामर्थ्यम्, सामर्थ्यं च लिङ्गम् इत्य् उच्यते. तस्माद् भिद्यमाने वाक्ये लिङ्गम् एव बाधितं भवतीति. सत्यम् एवम्, एतद् अपि लिङ्गम्, लिङ्गम् अपि खल्व् एतद् एवंलक्षणकं विप्रकृष्टार्थम् एव भवति, लिङ्गाद् एकवाक्यता, तस्माद् अभिधानसामर्थ्यम्. ततः श्रुत्यर्थ इति विप्रकृष्टार्थता, विप्रकृष्टार्थता च बाधने हेतुभूता. तस्मान् न [२९२]{*३/२९२*} उत्तरणैकवाक्यतां यास्यतीति. एवं तस्मिन् सीदेत्य् उत्तरं न पूर्वेणापि.
अपि चोत्तरेणैकवाक्यताम् उपगतस्य न किंचिद् अपि दृष्टम् अस्ति कार्यम्, उपस्तरणप्रत्यायनं तु दृष्टम्. कुतः? श्रुतत्वाद् उपस्तरणस्य सादनस्य च. एवम् उत्तरस्य सादनप्रत्यायनम्, न तु पूर्वेणैकवाक्यतायाम्. न चैतौ पूर्वोत्तराभ्याम् एकवाक्यताम् अन्तरेण पृथग् यथायथं कार्ये न कुरुतः. तस्मात् पूर्वः पूर्वत्र विनियोजनीयः, उत्तर उत्तरत्रेति.
अथ यद् उक्तम् - श्रुत्यापि तद् बाधितम् इति वाक्येनापि तद् बाधितव्यम् इति. नैतद् एवम्, न हि बाधितस्यान्येनापि बाधनम् एव न्याय्यम्, बाधितं ह्य् अनुगृहीतव्यम् अर्थवत्त्वाय, श्रुतिं प्रति विप्रकृष्टार्थम्, वाक्यं प्रति संनिकृष्टार्थम्, तस्माल् लिङ्गं बलीय इति.
अथ वाक्यप्रकरणयोर् विरोधे कथम् इति. किं पुनः प्रकरणं नाम? कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणम्. प्रारम्भो हि स तस्या वचनक्रियायाः, न एष विध्यादिर् विध्यन्तापेक्षः. वाक्यं तूक्तम् एव. तयोर् विरोधे किम् उदाहरणम्? सूक्तवाकनिगदः. तत्र हि पौर्णमासीदेवता अमावास्यादेवताश् चाम्नाताः, ताः परस्परेणैकवाक्यतां नाभ्युपयन्ति. तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगाद् इन्द्राग्निशब्द उत्क्रष्टव्यो ऽमावास्यायां प्रयोक्तव्यः. अथेदानीं संदिह्यते, यो ऽस्य शेषः, अवीवृधेतां महोज्यायो क्राताम्{*३/२९३*} इति{*३/२९४*}, स किं यावत् कृत्वः सूक्तवाके समाम्नातः, तावत् कृत्व उभयोः पौर्णमास्यम् आवास्ययोः प्रयोक्तव्यः, प्रकरणं बलवत्तरम् इति, उत यत्रेन्द्राग्निशब्द उत्कृष्य नीतः, तत्रैव प्रयोक्तव्यः, वाक्यं बलवत्तरम् इति. एवं सर्वेषु संशयः.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कुतः? [२९३]{*३/२९५*} इतरत्राप्य् आकाङ्क्षा, इतरत्रापि, तुल्यायाम् आकाङ्क्षायां नास्ति विनिगमनायां हेतुः, तस्मात् तुल्यबल इति. अथवा वाक्यं दुर्बलम्, बाधितं हि तल्लिङ्गेन.
इत्य् एवं प्राप्ते ब्रूमः - प्रकरणाद् वाक्यं बलीयः. कथम्? अर्थविप्रकर्षात्. को ऽत्रार्थविप्र-कर्षः? वाक्य एकैकं पदं विभज्यमानं साकाङ्क्षं भवति, कृत्स्नं परिपूर्णं भवति, तत्र प्रत्यक्ष एकवाक्यभावः, प्रकरणे त्व् अप्रत्यक्षः. कथम्? इतिकर्तव्यताकाङ्क्षस्य समीप उपनिपतितं पूर्णम् इति तस्य प्रकृतस्य साकाङ्क्षत्वम् अवगम्यते, नैकवाक्यभूतम् इत्य् अनुमीयते. एकवाक्यतया चाभिधानसामर्थ्यम् अवकल्प्याभिहितो ऽयम् एवं भवतीति परिकल्पना. एषो ऽत्रार्थविप्रकर्षः, यद् वाक्यस्य समासन्ना श्रुतिः, प्रकरणस्य विप्रकृष्टा. तस्मात् सूक्तवाकेन प्रस्तरं{*३/२९६*} प्रहरतीति पौर्णमासीदेवतावाचिनाम् अमाव् आस्या देवतावाचिनां च निष्कृष्य प्रयोगे तच् छेषाणाम् अपि निष्कृष्य प्रयोगः, तेन यद्य् अपि प्रकरणसामर्थ्यात् पौर्णमासीदेवतापदशेषाणाम् अमाव् आस्या देवतावाचिभिः सहैकवाक्यतानुमीयते, प्रत्यक्षा त्व् अमाव् आस्या देवतापदैः सह, न च प्रत्यक्षविरोधे ऽनुमानं संभवति. अर्थवति च प्रकरणे संजाते न निराकाङ्क्षाणाम् आकाङ्क्षा शक्योपपादयितुम्.
अथ यद् उक्तम् - लिङ्गेनापि हि तद् बाध्यते, अतः प्रकरणेनापि बाधितव्यम् इति. न, यद् अन्येनापि बाध्यते, तद् भङ्गुरम् अन्यत्रापीत्य् अवगन्तव्यम्. अथ भङ्गुरम्, प्रमाणम् एव नाभविष्यत्. किंचित् तु प्रति कस्यचित् प्रभावः, वाक्यस्य प्रकरणं प्रति बाधकशक्तिर् न तु लिङ्गं प्रति, लिङ्गं प्रति विप्रकृष्टार्थम् एतत् प्रकरणं प्रति संनिकृष्टार्थम्, तेन वाक्येन प्रकरणं बाध्यत इति.
[२९४]{*३/२९७*} अथ प्रकरणस्य क्रमस्य च विरोधे किम् उदाहरणम्? राजसूयप्रकरणे ऽभिषेचनीयक्रमे शौनःशेफाख्यानाद्य् आम्नातम्, यदि प्रकरणं बलवत्, सर्वेषां तद् अङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव. किं तावत् प्राप्तम्? तुल्यबल एते कारण इति. कुतः? न तावद् विशेषम् उपलभामहे, येनावगच्छाम इदं बलीय इति. तस्मात् तुल्यबले एते कारण इति. अपि च प्रकरणं वाक्येन बाधितम्, तस्माद् बाध्येत क्रमेणापीति.
एवं प्राप्ते ब्रूमः - प्रकरणं क्रमाद् बलीयः. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः साकाङ्क्षत्वात्, तत्संनिधानाम्नातेन परिपूर्णेनाप्य् अवकल्पेतैकवाक्यत्वम्, न तु क्रमवतः क्रम आम्नातेन, अनेकस्याम्नायमानस्य संनिधिविशेषाम्नानमात्रं हि क्रमः. तत्र संनिधिविशेषाम्नानसामर्थ्यात् क्रमवतः संनिधाव् आम्नातस्यानुपलभ्यमानम् एवाकाङ्क्षावत्त्वम् अस्तीत्य् अवगन्तव्यम्. प्रकरणे तु प्रकरणवतः प्रत्यक्षम्, न च प्रकरणवता क्रमवता च यौगपद्येनैकवाक्यता संभवत्य् आम्नातस्येति विरोधः. तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षत्वम्, क्रम आनुमानिकं बाधितुम् अर्हति, साकाङ्क्षत्वाद् एकवाक्यत्वम्. एकवाक्यत्वाद् अभिधानसामर्थ्यम्, सामर्थ्याच् छ्रुत्यर्थ इति संनिकृष्टः प्रकरणस्य श्रुत्यर्थः, विप्रकृष्टः क्रमस्य. तस्मात् क्रम करणयोः प्रकरणं बलवत्तरम् इति.
अथ यद् उक्तम् - वाक्येनापि हि तद् बाधितम्, अतो ऽन्येनापि तद् बाधितव्यम् इति. नैतत्, बाधितस्यानुग्रहो न्याय्यः, न बाधितं{*३/२९८*} बाधितव्यम् इति.
अथ क्रमसमाख्ययोर् विरोधे किम् उदाहरणम्? किं बलवत्तरम् इति. पौरोडाशिकम् इति समाख्याते काण्डे सांनाय्यक्रमे शुन्धध्वं दैव्याय क्रमण इति{*३/२९९*} शुन्धनार्थो मन्त्रः समाम्नातः. तत्र संदिह्यते - किं समाख्यानस्य बलीयस्त्वात् पुरोडाश[२९५]{*३/३००*}पात्राणां शुन्धने विनियोक्तव्यः, उत क्रमस्य बलीयस्त्वात् सांनाय्यपात्राणाम् इति. किं तावत् प्राप्तम्? तुल्यबले एते करणे{*३/३०१*} स्याताम्. कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापीति.
एवं प्राप्ते ब्रूमः - क्रमो बलीयान्. कुतः? अर्थविप्रकर्षात्. कः पुनर् अत्रार्थविप्रकर्षः? निर्ज्ञाते प्रकरणेन केनापि सहैकवाक्यत्वे यत् संनिधाव् आम्नायते, तत्राकाङ्क्षां परिकल्प्यते, नैकवाक्यतेत्य् अवगम्यते, लौकिकश् च शब्दः समाख्या. न च, लोक एवंविधेष्व् अर्थेषु प्रमाणम्. तस्मात् क्रमो बलीयान् इति.
यद्य् एवं भवत्य् एवंलक्षणकेषु क्रमेण विनियोगः, न त्व् अर्थाविप्रकर्षात् क्रमो बलीयान्. कथम्? द्वयोर् हि प्रमाणयोर् बलीयस्त्वं प्रति संप्रधारणम्, न चैवं सति समाख्या प्रमाणम्, लौकिकत्वाच् छब्दस्य, पुरुषस्य प्रमाणता भवतीति. नैष दोषः, नात्राङ्गभावः पुरुषप्रामाण्याद् गम्यते, पौरोडाशिकशब्द एतस्य काण्डस्य, इत्य् एतद् अत्र पुरुषप्रमाणकम्. भवति चास्मिन्न् अर्थे पुरुषः प्रमाणम्, यथा सांनाय्यक्रम आम्नानं पुरुषप्रमाणकम्, यथा प्रकरणम् एकवाक्यत्वम्, वेदशब्दश् चायम् इति. न ह्य् एते ऽनिन्द्रियविषया अर्था उपपद्यन्ते, एष्व् अभियुक्तानां प्रामाण्यम्, ये त्व् अनिन्द्रियविषयास् तेष्व् अभियुक्ता न प्रमाणम्. तस्मात् समाख्या कारणम्, कारणत्वे च सति बलीयस्त्वं परीक्ष्यम् इति.
उच्यते ऽर्थविप्रकर्षस् तर्हि वक्तव्यः समाख्यायाः. अयम् अर्थविप्रकर्षः. उपदिश्यते हि क्रमे समाम्नानात् सांनाय्यसंबन्धः, नोपदिश्यते समाख्यायाम्, शब्दम् उच्चार्यमाणम् उपलभ्यार्थापत्त्या नूनम् अस्तीति कल्प्यते. तस्मात् पूर्ववेदार्थविप्रकर्षात् क्रमेण समाख्या बाध्यत इति.
अथ यत् तत्र तत्रोच्यते - इदम् अनेन बाध्यते, इदम् अनेनेति. तत्र यद् बाध्यते, तत् किं बाधकविषयं प्राप्तम् उताप्राप्तम् [२९६]{*३/३०२*} इति. किं चातः? यद्य् अप्राप्तम्, किं बाध्यते? अथ प्राप्तम्, कथं शक्येत बाधितुम्? प्राप्तं बाधकविषयं पूर्वविज्ञानम् इति ब्रूमः. कथम्? सामान्यस्य कारणस्य विद्यमानत्वात्. अथ कथं निवर्तते? मिथ्याज्ञानम्{*३/३०३*} इति प्रत्ययान्तरं भवति. किं तु{*३/३०४*} खल्व् अमिथ्याज्ञानस्य स्वरूपम्? यस्य बाधकः प्रत्ययो विमृष्यमाणस्यापि नोपपद्यते, न तन् मिथ्या. तद् एतेषां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वं पूर्वं यत् कारणं तत् परं परं प्रति बलीयो भवति, नैतस्योत्पन्नस्य विमृष्यमाणस्य बाधकं विज्ञानान्तरम् अस्ति. तस्मात् तेषां समवाये विरोधे{*३/३०५*} परदौर्बल्यम् अर्थविप्रल्कर्षाद् इति.

NOTES:

  • {३/२७०: E२: ४,२२२; E४: ४,२११; E६: १,१९५}*
  • {३/२७१: Mऐत्.S. १.३.२६; Tऐत्.S. १.५.८.४; ṚV ८.५१.७अ}*
  • {३/२७२: Eबेन्द}*
  • {३/२७३: E२: ४,२२५; E४: ४,२१२; E६: १,१९६}*
  • {३/२७४: E२,४,६: उपैत्य् एव}*
  • {३/२७५: E१ गिब्त् श्रुतिर् अपि, लिङ्गम् अपि इन् Kलम्मेर्न्}*
  • {३/२७६: E२: ४,२४५; E४: ४,२१२; E६: १,१९६}*
  • {३/२७७: Eबेन्द}*
  • {३/२७८: E२: ४,२४८; E४: ४,२१३; E६: १,१९७}*
  • {३/२७९: Eबेन्द}*
  • {३/२८०: E२: ४,२४९; E४: ४,२१३; E६: १,१९७}*
  • {३/२८१: E२: ४,२५१; E४: ४,२१४; E६: १,१९८}*
  • {३/२८२: E२,४: सुशेवं}*
  • {३/२८३: Tऐत्.Bर्. ३.७.५.२-३; व्ग्ल्. Mआन्ŚS १.२.६.१९}*
  • {३/२८४: E२,४: सुशेवं}*
  • {३/२८५: Eबेन्द}*
  • {३/२८६: Eबेन्द}*
  • {३/२८७: E२: ४,२५५; E४: ४,२१५; E६: १,१९९}*
  • {३/२८८: Eबेन्द}*
  • {३/२८९: Eबेन्द}*
  • {३/२९०: Eबेन्द}*
  • {३/२९१: Eबेन्द}*
  • {३/२९२: E२: ४,२५६; E४: ४,२१५; E६: १,२००}*
  • {३/२९३: E२: महो ज्यायते ऽक्राताम्, E४: महो ज्यायो ऽक्राताम्, E६: महोज्यायो ऽक्राताम्}*
  • {३/२९४: Tऐत्.Bर्. ३.५.१०.३}*
  • {३/२९५: E२: ४,२५९; E४: ४,२१६; E६: १,२००}*
  • {३/२९६: E२,४,६ ओम्. प्रस्तरं}*
  • {३/२९७: E२: ४,२६१; E४: ४,२१७; E६: १,२०१}*
  • {३/२९८: E२,४ ओम्. बाधितं}*
  • {३/२९९: Tऐत्.S. १.१.३.१}*
  • {३/३००: E२: ४,२६३; E४: ४,२१७; E६: १,२०२}*
  • {३/३०१: E२,४: कारणे}*
  • {३/३०२: E२: ४,२६७; E४: ४,२१८; E६: १,२०२}*
  • {३/३०३: E२,४: नैव हि तन्निवर्तते. कथं तर्हि? मिथ्याज्ञानम्}*
  • {३/३०४: E२,४: नु}*
  • {३/३०५: E१ गिब्त् विरोधे इन् Kलम्मेर्न्}*


____________________________________________


अहीनो वा प्रकरणाद् गौणः // MS_३,३.१५ //

ज्योतिष्टोमं प्रकृत्य समामनन्ति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३/३०६*}. तत्र संदेहः - किं द्वादशोपसत्ता ज्योतिष्टोम उताहीन इति. किं तावत् प्राप्तम्? ज्योतिष्टोम इति. कुतः? प्रकरणात्, एवं प्रकरणम् अनुगृहीतं भवति. ननु वाक्येन बाध्यते. न बाध्यते, अहीनशब्देन ज्योतिष्टोमं वक्ष्यामः. कुतः? न हीयत इत्य् अहीनः, दक्षिणया क्रतुकरणैर् वा फलेन वा न हीयते, तेन ज्योतिष्टोमो ऽहीनः. वाशब्देन संशयो निवर्त्यते.

[२९७]{*३/३०७*}

NOTES:

  • {३/३०६: Tऐत्.S. ६.२.५.१}*
  • {३/३०७: E२: ४,२७३; E४: ४,३४८; E६: १,२०३}*


____________________________________________


असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत{*३/३०८*} // MS_३,३.१६ //

अपकृष्येत द्वादशोपसत्ता. कुतः? असंयोगाज् ज्योतिष्टोमेन. कथम् असंयोगः? अहीनेनैकवाक्यत्वस्य प्रत्यक्षत्वात्. ननु ज्योतिष्टोम एव गौणो ऽहीनः. नेत्य् उच्यते, न हि मुख्यसंभवे गौणग्रहणम् अर्हति. ननु नञ्समासो भविष्यति. नेति ब्रूमः, तथा सत्य् आद्युदात्तो ऽहीनशब्दो ऽभविष्यत्, मध्योदात्तस् त्व् अयम्{*३/३०९*}. तस्मात् प्रकरणं बाधित्वाहीनस्य धर्मः. अपि च व्यपदेशो भवति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति. यद्य् अन्यः साह्नो ऽन्यश् चाहीनः, तत एवं व्यपदेशो ऽवकल्पते, विद्यते च व्यपदेशवचनम्, तस्माद् अहीनस्येति.

NOTES:

  • {३/३०८: E२,४,६: अपकृष्यते}*
  • {३/३०९: Vग्ल्. Vआर्त्तिक zउ Pआण्. ६.२.२}*


____________________________________________


द्वित्वबहुत्वयुक्तं वा{*३/३१०*} चोदनात् तस्य // MS_३,३.१७ //

ज्योतिष्टोमे श्रूयते - युवं हि स्थः स्वःपती{*३/३११*} इति{*३/३१२*} द्वयोर् यजमानयोः प्रतिपदं कुर्यात्{*३/३१३*}. एते ऽसृग्रम् इन्दव इति{*३/३१४*} बहुभ्यो यजमानेभ्य इति{*३/३१५*}. तत्र संदेहः - ज्योतिष्टोम एव निविशेते प्रतिपादाउ, उत द्वियज्ञं किंचित् कुलायादिं बहुयज्ञं च द्विरात्रादिम् उत्क्रष्टव्य इति. किं प्राप्तम्? द्वित्वबहुत्वयुक्ते ज्योतिष्टोमेनासंयोगाद्{*३/३१६*} उत्कृष्येयातां प्रतिपदौ, न हि [२९८]{*३/३१७*} ज्योतिष्टोमस्य द्वौ यजमानौ श्रूयेते, यथा कुलायस्य, एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति{*३/३१८*}.

NOTES:

  • {३/३१०: E२,४ ओम्. वा}*
  • {३/३११: E२,४: स्वर्पतीति}*
  • {३/३१२: Sआम्.S. २.३५१}*
  • {३/३१३: Vग्ल्. Pअञ्.Bर्. (Tआ.Bर्.) ६.१०.१४}*
  • {३/३१४: Sआम्.S. २.१८०}*
  • {३/३१५: Vग्ल्. Pअञ्.Bर्. (Tआ.Bर्.) ६.९.१३}*
  • {३/३१६: E१ गिब्त् ज्योतिष्टोमेनासंयोगाद् इन् Kलम्मेर्न्}*
  • {३/३१७: E२: ४,२७६; E४: ४,३५३; E६: १,२०४}*
  • {३/३१८: Jऐम्.Bर्. २.१३२}*


____________________________________________


पक्षेणार्थकृतस्येति चेत् // MS_३,३.१८ //

इति चेत् पश्यसि - पर्तिपदाव् उत्क्रष्टव्य इति. नैतद् एवम्, प्रकरणं हि बाध्येत. बाध्यताम् असंयोगाद् द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैर् ज्योतिष्टोमस्येति चेत्. असत्य् अपि वचने ऽर्थाद् द्वौ यजमानौ भविष्यतः, य एको न शक्ष्यति, समहायः स उपक्रंस्यते, अवश्ययष्टव्ये सति यथा शक्यते, तथा यष्टव्यम् इति बाधित्वापि कांचित् प्राप्तिं यजमानः सहायम् उपादास्यते. एवं प्रकरणे प्रतिपदौ भविष्यतः, तस्मान् नोत्क्रष्टव्य इति.


____________________________________________


न प्रकृतेर् एकसंयोगात् // MS_३,३.१९ //

प्रकृतिर् हि ज्योतिष्टोमः, प्रत्यक्षास् तत्र धर्मा आम्नाताः, न कुतश्चिच् चोदकेन प्राप्यन्ते. किम् अतः? यद्य् एवम्, प्रत्यक्षश्रुता न शक्या बाधितुम्. विकृतौ तु चोदकप्राप्ताः सन्त आनुमानिका बाध्येरन्न् इति, विवक्षितं हि ज्योतिष्टोमे कर्तुर् एकत्वं प्रत्यक्षश्रुतं न सामर्थ्येन बाध्यते. यत्रापि ह्य् अवश्यकर्तव्यता श्रूयते, तत्राप्य् एक एव यजमानः श्रूयते - वसन्ते वसन्ते ज्योतिषा यजेतेति. तस्माज् ज्योतिष्टोमाद् उत्क्रष्टव्य एते प्रतिपादाव् इति.
अथ कस्मात् पत्न्यभिप्रायम् एतन् न भवति? एकस्यां पत्न्यां यजमाने च, युवं हि स्थ इति, द्वयोर् बहुषु वा पत्नीष्व् एते ऽसृग्रम् इन्दव इति, यथा क्षौमे वसानाव् अग्निमादधीयाताम् इति क्षौमवसानपरं वचनम्, एवम् इहापि प्रतिपद् विधानपरम्. उच्यते - असंभवात् तत्र मुख्यस्य, लक्षणाशब्दः पुंसो [२९९]{*३/३१९*} वाचकः स्त्रियाम्, इह तु द्वियज्ञे बहुयज्ञे च संभवति न लक्षणाशब्दो भवितुम् अर्हति, बहुभ्यो यजमानेभ्य इति. यद् अप्य् एतद् द्विवचनं द्वयोर् यजमानयोर् इति, अत्रापि यः, एकशेषः, पुमान् स्त्रियेत्य् असाव् अपि लक्षणाशब्द एव. अपि च, उपास्मै गायता नर इति प्रतिपदोर् निरवकाशत्वम् एव स्यात्. तस्माद् उत्क्रष्टव्ये एते प्रतिपदाव् इति सिद्धम्.

NOTES:

  • {३/३१९: E२: ४,२७७; E४: ४,३५८; E६: १,२०४}*


____________________________________________


जाघनी चैकदेशत्वात् // MS_३,३.२० //

दर्शपूर्णमासयोः श्रूयते - जाघन्या पत्नीः संयाजयन्तीति. तत्र संशयः - किम् एतद् विधानं दर्शपूर्णमासयोः, उत पशाव् इति. कथं दर्शपूर्णमाययोः? कथं च पशाव् इति. यदि जाघन्यां पत्नीसंयाजा विधीयन्ते तत उत्कर्षः, अथ पत्नीसंयाजेषु जाघनी विधीयते ततो दर्शपूर्णमासयोर् एव. किं प्राप्तम्? उत्कर्षः. कुत एतद् उत्कृष्यते? जाघन्यां पत्नीसंयाजा विधीयन्त इति. कथम्? शब्दात् पत्नीसंयाजानां विधानम्, वाक्येन जाघन्याः, शब्दश् च बलवान्, न वाक्यम्.
ननु पत्नीसंयाजा विहिता एव. सत्यं विहिताः, जाघन्याम् इदानीं पुनर् विधीयन्ते, सा तत्संबद्धा कर्तव्येत्य् उच्यते. एवं सति दर्शपूर्णमासयोः पत्नीसंयाजा विनापि जाघन्या न विगुणाः, जाघनी तु तत्र प्रतिपाद्यते. तस्माद् यत्र जाघनी प्रयोजनवती तत्र तस्याः प्रतिपत्तिः, पशौ च सा, न दर्शपूर्ण[३००]{*३/३२०*}मासयोः. एकदेशश् च जाघनी प्रतिपाद्यमाना न पशुं प्रयोक्ष्यते, तस्माद् अस्य विधानस्योत्कर्ष इति.

NOTES:

  • {३/३२०: E२: ४,२८०; E४: ४,३६४; E६: १,२०५}*


____________________________________________


चोदना वापूर्वत्वात् // MS_३,३.२१ //

जाघनी वा पत्नीसंयाजानां गुणत्वेन विधीयते. कुतः? अपूर्वतात्, अप्राप्ता जाघनी पत्नीसंयाजानां गुणत्वेन. तत्र स्वशब्देन पत्नीसंयाजा विहिता जाघनीसंबन्धस् तेषाम् अविहितः, यत्र च संबन्धो विधीयते, तत्रान्यतरस्यान्यत्र विधानम्, संबन्धो नान्तरीयकः. यद् वा संबन्धस्य विधानं नान्तरीयकौ संबन्धिनौ, यत्रोभौ लक्षणत्वेन, तत्र स्वशब्देन संबन्धो विधीयते, यत्र त्व् अन्यतरो लक्षणत्वेन, तत्र एकं लक्षयित्वान्यतरो विधीयते, लक्षणत्वेन चात्र पत्नीसंयाजाः. कथम् अवगम्यते? पत्नीसंबन्धान् न सर्वो यागः, कश्चिद् एव तु लक्ष्यते यस्य पत्न्यः साधनत्वेन.
अथ कस्मान् न जाघनीं लक्षयित्वा पत्नीसंयाजा विधीयन्ते? नास्यापूर्वस्य यागस्य पत्न्यः शक्-यन्ते विधातुम्, जाघन्यां तु लक्ष्यमाणायां यागे सपत्नीके विधीयमाने वाक्यं भिद्येत. अस्ति त्व् अत्र विहितः सपत्नीको यागो य पत्नीभिर् लक्ष्यते. तस्माद् यागं लक्षयित्वा जाघनी विधीयते. यत् तु, वाक्येन जाघनीविधानं श्रुत्या यागस्येति, तद् इह यागविधानं न संभवतीत्य् उक्तम्, वाक्यभेदप्रसङ्गात्. तस्माज् जाघनीविधानम्. एवं चेद् दर्शपूर्णमासयोर् विना जाघन्या विगुणः पत्नीसंयाजयागः स्यात्, तस्माद् अनुत्कर्षम् इति.


____________________________________________


एकदेश इति चेत् // MS_३,३.२२ //

अथ यद् उक्तम् - एकदेशो जाघनी न पशुं प्रयोक्ष्यते, तस्माद् उत्कर्ष इति. तत् परिहर्तव्यम्.

[३०१]{*३/३२१*}

NOTES:

  • {३/३२१: E२: ४,२८२; E४: ४,३७१; E६: १,२०६}*


____________________________________________


न प्रकृतेर् अशास्त्रनिष्पत्तेः // MS_३,३.२३ /
न प्रकृतौ दर्शपूर्णमासयोर् जाघनी शास्त्रेनोच्यते. एवं पशोर् निष्पन्नया जाघन्या पत्नीसंयाजा यष्टव्या इति. अविशिष्टा जाघनी विधीयते. सा संभवति दर्शपूर्णमासयोः क्रीत्याप्य् आनीयमाना, तस्माद् अनुत्कर्ष इति.


____________________________________________


संतर्दनं प्रकृतौ क्रयणवद् अनर्थलोपात् स्यात् // MS_३,३.२४ //

ज्योतिष्टोमे ऽभिषवणफलके{*३/३२२*} प्रकृत्य श्रूयते - दीर्घसोमे संतृद्याद् धृत्या इति{*३/३२३*}. तत्र संदेहः - किं संतर्दनं ज्योतिष्टोम एव, आहोस्विद् दीर्घकालेषु सोमेष्व् इति. उच्यते - नैतल् लुप्तार्थं प्रकृतौ, तस्मान् नोत्कृष्येतेति. आह नन्व् असंतर्दनम् अपि श्रूयते - असंतृणे{*३/३२४*} भवत इति{*३/३२५*}. उच्यते - क्रयणवद् विकल्पिष्यते{*३/३२६*}, यथा हिरण्येन क्रीणाति गवा क्रीणातीत्येवमादीनां विकल्पः, एवम् अत्रापि विकल्पो भविष्यति - संतर्दनम् असंतर्दनं वा भविष्यतीति.

NOTES:

  • {३/३२२: E२,४: ऽधिषवणफलके}*
  • {३/३२३: Vग्ल्. Tऐत्.S. ६.२.११.३}*
  • {३/३२४: E२: असंतृण्ये, E४: असंतृष्णे; E६: असन्तृण्णे}*
  • {३/३२५: Vग्ल्. Tऐत्.S. ६.२.११.३; Mऐत्.S. १.१०.१३}*
  • {३/३२६: Vग्ल्. Tऐत्.S. ६.१.१०.१-२}*


____________________________________________


उत्कर्षो वा, ग्रहणाद् विशेषस्य // MS_३,३.२५ //

उत्कृष्यते वा संतर्दनम्, गृह्यते हि विशेषः, दीर्घसोमे [३०२]{*३/३२७*} संतृद्याद् इति. ज्योतिष्टोमम् अपेक्ष्य सत्राणि कालतो दीर्घाणि भवन्ति.

NOTES:

  • {३/३२७: E२: ४,२८५; E४: ४,३७५; E६: १,२०६}*


____________________________________________


कर्तृतो वा विशेषस्य तन्निमित्तत्वात् // MS_३,३.२६ //

नोत्कृष्येत वा संतर्दनं ज्योतिष्टोमात्. एवं प्रकरणम् अनुगृहीतं भवति, दीर्घसोमशब्दश् च कर्तृतो भविष्यति, दीर्घस्य यजमानस्य सोमो दीर्घसोम इति.


____________________________________________


क्रतुतो वार्थवादानुपपत्तेः स्यात् // MS_३,३.२७ //

न चैतद् अस्ति - ज्योतिष्टोमे संनिवेश इति, दीर्घकाले सोमे क्रियेत, क्रतुत एव दीर्घत्वम्, न कर्तृतः. कुतः? अर्थवादानुपपत्तेः, धृत्येत्य् अर्थवादो भवति, धारणायेत्य् अर्थः, दीर्घकाले सोमे पुनः पुनर् ग्रावभिर् अभिहन्यमाने सोमाभिषवणफलकयोर् दारणशङ्कायाम्, धृत्येत्य् अर्थवाद उपपद्यते, तस्माद् उत्कर्ष इति.


____________________________________________

संस्थाश् च कर्तृवद् धारणार्थाविशेषात् // MS_३,३.२८ //

इदं पदोत्तरं सूत्रम्. कानि पदानि? अथ किम् अर्थं संस्थासु न निवेशः?. तथा सति प्रकरणम् अनुगृहीतं भविष्यति, दीर्घसोमशब्दश् च. दीर्घकालो ह्य् अग्निष्टोमम् अपेक्ष्योक्थ्यादिषु संस्थासु सोम इति. उच्यते - न संस्थासु दीर्घकालत्वे ऽपि सोमे ऽर्थवाद उपपद्यते, तावान् एव हि तत्र सोमो दश मुष्टीर् मिमीत इति वचनात्. तत्र धारणे न विशेषः कश्चित्, तस्माद् उत्कर्ष एव.

[३०३]{*३/३२८*}

NOTES:

  • {३/३२८: E२: ४,२८७; E४: ४,३८०; E६: १,२०७}*


____________________________________________


उक्थ्यादिषु वार्थस्य विद्यमानत्वात् // MS_३,३.२९ //

न चैतद् अस्ति - उत्कर्ष इति, प्रकरणानुग्रहाद् अनुत्कर्षः, दीर्घसोमशब्दश् च दीर्घकालत्वाद् उपपद्यते, तत्राप्य् अधिको ऽग्निष्टोमात् सोमः, प्रदानानि हि विवर्धन्ते. तान्य् अविवृद्धे प्रदेये न शक्यानि विवर्धयितुम्. पूर्णे ग्रहे ग्रहशब्दो भवति, तेन न शक्यानि न्यूनानि पात्राणि ग्रहीतुम्. तस्माद् दारणाशङ्कायां धारणम् आशंसितव्यं भवति, तत्र धृत्येत्य् उपपद्यत इति.


____________________________________________


अविशेषात् स्तुतिर् व्यर्थेति चेत् // MS_३,३.३० //

इति चेत् पश्यसि - संस्थास्व् अप्य् अर्थवादो ऽवकल्पते प्रदेयविवृद्ध्येति, नैतद् एवम्, व्यर्थैव हि स्तुतिर् भवेत्. कुतः? सोमाविशेषात्, यावान् एवाग्निष्टोमे सोमः, तावान् एवोक्थ्यादिष्व् अपि संस्थासु, उक्थ्यादिष्व् अपि दशमुष्टिर् एव सोमो ग्रहीतव्यः. नन्व् अर्थात् प्रदेयं विवर्त्स्यतीति. दशमुष्टिः स कथं शक्येत विवर्धयितुम्? त्रिपर्वेति च पर्वसंख्यानियमान् न शक्यो बहुपर्वा ग्रहीतुम्, तस्माद् धारणाविशेषाद् अर्थवादानुपपत्तिः संस्थासु स्यात्, तस्माद् उत्कर्षः.


____________________________________________


स्याद् अनित्यत्वात् // MS_३,३.३१ //

नैतद् अस्ति - उत्कर्ष इति, संस्थासु स्यात्, प्रकरणानुग्रहात्. अर्थाच् च प्रदेयविवृद्ध्या दारणशङ्कायाम् अर्थवाद उपपद्यते, केन प्रकारेण प्रदेयं विवर्धिष्यत इति, विप्रकृष्टपर्वा सोमो ग्रहीष्यते. अपि च तृतीये सवन ऽशुर् एको ऽभिषूयते, तस्य प्रमाणं च नाम्नातम्. तम् अनेकपर्वाणं स्थूलपर्वाणं च ग्रहीष्यति, [३०४]{*३/३२९*} तेन प्रदेयविवृद्धिर् भविष्यति, अतो ऽर्थवादो ऽवकल्पिष्यते, तस्मात् संस्थासु निवेश इति सिद्धम्.

NOTES:

  • {३/३२९: E२: ४,२८९; E४: ४,३८४; E६: १,२०८}*


____________________________________________


संख्यायुक्तं क्रतोः प्रकरणात् स्यात् // MS_३,३.३२ //

ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्य समाम्नायते - न प्रथमयज्ञे प्रवृञ्ज्याद् द्वितीये तृतीये वा प्रवृञ्ज्याद् इति. तत्र संदेहः - किं ज्योतिष्टोमे सर्वेष्व् एव प्रयोगेषु न प्रवर्जितव्यम्, उत प्रथमे प्रयोगे प्रतिषेध इति. किं तावत् प्राप्तम्? ज्योतिष्टोमे प्रतिषेधः. कुतः? यज्ञसंयोगात्, प्रथमशब्देन यज्ञो ऽभिधीयते ज्योतिष्टोमः. तस्य हि प्रथमसंयोगः, एवं समाम्नायते - एष वाव प्रथमो यज्ञानां{*३/३३०*} यज् ज्योतिष्टोमो य एतेनान्ष्ट्वाथान्येन यजेतेति. यज्ञानां प्रथम इति कृत्वा प्रथमशब्देन ज्योतिष्टोमो ऽभिधीयते, एवं च प्रकरणम् अनुगृह्यते, यदि क्रतोर् एष वादः. तस्मात् संख्यायुक्तः प्रतिषेधो ज्योतिष्टोमस्य प्रवर्ग्यं प्रतिषेधेद् इति.

NOTES:

  • {३/३३०: E२,४: यज्ञो यज्ञानां}*


____________________________________________


नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वा // MS_३,३.३३ //

न चैतद् अस्ति - यज्ञस्यैष वाद इति, चतुर्ष्व् अपि वेदेषु न, प्रथमयज्ञ{*३/३३१*} इत्येवंसंज्ञकः कश्चिद् यज्ञो ऽस्ति, भवति तु प्रथमो [३०५]{*३/३३२*} यज्ञस्य प्रयोगः, कर्तृसंयोगात्. पूर्वस्य द्वितीयादीन् अपेक्ष्य प्रथमशब्दो भवति, स प्रयोगस्योपपद्यते, न क्रतोः. प्रयोगः श्रवणाद् गम्यते, क्रतुः प्रयोगसंबद्धत्वात्, श्रुतिश् च बलीयसी न लक्षणा. तस्मात् प्रथमे प्रयोगे न प्रवर्जितव्यम् इति.
अथ यद् उक्तम् - ज्योतिष्टोमेन सामानाधिकरण्यात् तद् वचन इति, लक्सणया सामानाधिकरण्यम् इति तत् परिहृतम्. यत् तु प्रथमयज्ञ इति यज्ञशब्देन सामानाधिकरण्यम्, तद् अपि यज्ञशब्दस्य यागवचनत्वाद् अस्मत्पक्षस्याबाधकम्.

NOTES:

  • {३/३३१: E२,४: प्रथम}*
  • {३/३३२: E२: ४,२९२; E४: ४,३९२; E६: १,२०८}*


____________________________________________


पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ // MS_३,३.३४ //

दर्शपूर्णमासयोः समामनन्ति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि स इति{*३/३३३*}. तत्र संदेहः - किं पौष्णं पेषणं प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? प्रकृताव् इति. कुतः? प्रकरणात्. ननु प्रकृतौ पूषणं न कस्यचिद् धविषो देवतां समामनन्तीति. उच्यते - प्राकृतीं कांचिद् देवतां पूषशब्दो वक्ष्यति.
एवं प्राप्ते ब्रूमः - यत्र पौष्णं हविर् अस्ति, तत्र तस्य पेसणं विधात्सुं शक्यम्, न च प्रकृतौ पूषास्ति, तस्माद् उत्क्रष्टव्यं पेषणम् इति. यद् उक्तम् - कांचिद् देवतां पूषशब्दो वक्ष्यतीति, ब्रूयात्, यद्य् अन्यत्रापि मुख्यः पूषा न स्यात्. नन्व् अन्यत्र क्रियमाणे प्रकरणम् उपरुध्येत. उपरुध्यताम्, वाक्यं ह्य् अस्योपरोधकम्. अथवा नैवात्र संदेहः, एवम् एव प्राप्तम् उच्यते - पौष्णं पेषणं विकृतौ न प्रकृताव् इति, नास्ति पुष्णः{*३/३३४*} प्रकृतौ [३०६]{*३/३३५*} चोदनेति. किम् अर्थं प्राप्तम् उच्यते? उत्तरत्र कथा वर्तिष्यते.

NOTES:

  • {३/३३३: Vग्ल्. Tऐत्.S. २.६.८.५}*
  • {३/३३४: E२,४,६: पूष्णः}*
  • {३/३३५: E२: ४,२९६; E४: ४,४०६; E६: १,२०९}*


____________________________________________


तत्सर्वार्थम् अविशेषात् // MS_३,३.३५ //

पौष्णं पेषणं प्रकृतौ श्रूयमाणं विकृताव् इत्य् उक्तम्. तत्र संदेहः - किं चरौ, पशौ, पुरोडाशे च, उत चराव् एवेति. किं तावत् प्राप्तम्? तत् सर्वत्र स्याच् चरौ पशौ पुरोडाशे च. कुतः? अविशेषात्, न कश्चिद् विशेष आध्हीयते, तस्मात् सर्वत्रेति.


____________________________________________


चरौ वा, अर्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् // MS_३,३.३६ //

चरौ पौष्णं पेषणं विनियुज्येत. पुरोडाशे तावत् पेषणम् अर्थाद् एव प्राप्नोति, नैवाम् यथा पुरोडाशो भवति, तद् अर्थं तावन् न वचनम्. पशौ च न स्यात्, हृदयादिषु पिष्यमाणेषु तेषाम् आकारविनाशः स्यात्. तत्र को दोषः? हृदयस्याग्रे ऽवद्यतीति{*३/३३६*} न हृदयाद् अवदायिष्यते, तथान्यद् अप्य् अवदानं न यथाश्रुताद् अवदास्यते.
ननु शक्यते पिष्टेभ्यो ऽपि हृदयादिभ्यो ऽवदातुम्. नेति ब्रूमः, आकारा हृदयादयः, न मांसानि, उक्तम् एतद् आकृतिः शब्दार्थ इति{*३/३३७*}. यद्य् अपि पुनस् तदाकृतिकः क्रियते, तथाप्य् अस्योत्सादनप्रदेशं प्रति मुह्येयुः, तस्माच् चरौ पौष्णं पेषणं भविष्यतीत्य् एवम् अर्थं वचनम्.

NOTES:

  • {३/३३६: Tऐत्.S. ६.३.१०.४}*
  • {३/३३७: MS १.३.३३}*


____________________________________________


चराव् अपीति चेत् // MS_३,३.३७ //

इति चेत् पश्यति भवान् - अर्थविप्रतिषेधान् न पश्वर्थम् [३०७]{*३/३३८*} इति. ननु चराव् अप्य् अर्थविप्रतिषेधः, विशदसिद्ध ओदने चरुशब्दम् उपचरन्ति, पिष्यमाणो हि पिष्टकं यवागूर्वा स्यात् खलिर् वा.

NOTES:

  • {३/३३८: E२: ४,२९८; E४: ४,४११; E६: १,२१०}*


____________________________________________


न पक्तिनामत्वात् // MS_३,३.३८ //

अत्रोच्यते - सत्यं विशदसिद्ध ओदने चरुशब्दः प्रयुज्यते, विशदसिद्धश् चरुर् दीयत इति, न त्व् अस्य विशदसिद्धिर् निमित्तम्. यदि विशदसिद्धिर् निमित्तं स्यात्, न पिष्टसिद्धे प्रयुज्येत. तत्रापि हि प्रयुज्यते, पिष्टकचरुः साध्यत इति, अतो ऽन्यद् एतयोः सामान्यम्, तन् निमित्तम्, तद् एतद् उच्यते - न पक्तिनामत्वाद् इति, न चरौ विप्रतिषेधः. कथम्? पक्तिनामत्वात्, पक्तिनामैतत्, चरुर् इति. अनवस्रावितान्तरुष्मपाकेनाभिनिर्वर्त्यस्य भवति चरुशब्दो वाचकः. तेन पिष्ट ओदने विशदौदने च प्रयोक्तारो भवन्ति, चरुर् इति. पक्षोक्तम् एव प्रयोजनम्, पूर्वपक्षे पशाव् अपि पेषणं, सिद्धान्ते चाराव् एव.


____________________________________________


एकस्मिन्न् एकसंयोगात् // MS_३,३.३९ //

पौष्णं पेषणं विकृतौ भवति चराव् एवेत्य् उक्तम्. अथेदानीं संदिह्यते - किम् एकदेवत्ये पौष्ण एतद् भवति, उत द्विदेवत्ये ऽपीति. किं द्विदेवत्य उदाहरणम्? राजसूय उत्तरे त्रिसंयुक्ते सौमापौष्णे एकादशकपाले ऐन्द्रापौष्णश् चरुः श्यावो दक्षिणेति, तत्रैन्द्रापौष्ण उदाहरणम्. किं प्राप्तम्? एकदेवत्यस्यैव पेषणम् इति. कुतः? केवलसंयोगात्, यथा चतुर्धाकरणे.

[३०८]{*३/३३९*}

NOTES:

  • {३/३३९: E२: ४,३००; E४: ४,४१५; E६: १,२१०}*


____________________________________________


धर्मविप्रतिषेधाच् च // MS_३,३.४० //

द्विदेवत्ये विप्रतिषिध्येत धर्मः, पूष्णः पेषणम्, नेतरस्य, तत्र यदि पूष्णो भागः पिष्येत, अपिष्ट इतरस्य स्यात्. तत्र विषमः पाको भवेत्, पाकनिमित्तश् च चरुशब्दः स विप्रतिषिध्येत. अथाविरोधं मन्यमाना अपरस्यापि भागं पिंष्युः. भागसंमोहः स्यात्. तत्र को दोषः? अन्यस्य भागो ऽन्यस्य्मा अवदीयेत. तथायथाश्रुतं क्रियेत, तस्माद् अप्य् एकदेवत्ये पेषणम् इति.


____________________________________________


अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात् // MS_३,३.४१ //

देवतानिमित्तम् एतत् पेषणं श्रूयते - पूषा प्रपिष्टभागः कर्तव्य इति, स च द्विदेवत्ये ऽपि भागे पिष्यमाणे प्रपिष्टभागः कृतो भवति, न यथा चतुर्धाकरणे, तत्र हि तद् धितो निरपेक्षस्य भवति, न सद्वितीयस्य, इन्द्रपीत इति समासो ऽपि निरपेक्षस्य, न सद्वितीयस्य. इह तु प्रपिष्टशब्दस्य भागशब्देन सहान्यपदार्थो बहुव्रीहिः समासः, एषो ऽपि समर्थयोर् एव, न त्व् अत्र द्विदेवत्ये कश्चिद् एवंजातीयको दोषः. तस्माद् एकदेवत्ये द्विदेवत्ये ऽपि वा चराव् अस्य भागः पेष्टव्य एव.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,३.४२ //

लिङ्गम् अप्य् एवं भवति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हीति{*३/३४०*}, देवतानिमित्तं पेषणम् इति स्तुतिर् दर्शयति. तथा सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकाम इति{*३/३४१*} नेमपिष्टतां दर्शयति. तथार्धं पिष्टम् अर्धम् अपिष्टं भवति द्विदेवत्यत्वायेति देवतानिमित्तम् एव पेषणं दर्शयति.

[३०९]{*३/३४२*}

NOTES:

  • {३/३४०: Tऐत्.S. २.६.८.५}*
  • {३/३४१: Mऐत्.S. २.१.५}*
  • {३/३४२: E२: ४,३०३; E४: ४,४२३; E६: १,२११}*


____________________________________________


वचनात् सर्वपेषणं तं प्रति शास्त्रवत्त्वाद् अर्थाभावाद् द्विचराव्{*३/३४३*} अपेषणं भवति // MS_३,३.४३ //

इदं पदोत्तरं सूत्रम्, नेमपिष्टं भवतीति कस्माद् एतन् न वचनम् इति, उच्यते, यदि वचनम् एतद् भवेत् सौमापौष्णमात्रम् अनूद्य सर्वत्र पेषणं विदध्याच् चरौ पशौ पुरोडाशे च, तत्र सोमापौष्णस्य{*३/३४४*} चरुसंबन्धे नेमपिष्टसंबन्धे चोभयस्मिन् विधीयमाने वाक्यम् भिद्येत. तस्माद् यो यः सौमापौष्णस् तत्र तत्र नेमपिष्टता, तं प्रति सौमापौष्णमात्रं प्रति{*३/३४५*} शास्त्रवत्त्वम् अर्धपेषणस्य, पुरोडाशे ऽर्थात् सर्वपेषणे प्राप्ते ऽर्थाभावाच् च पशौ चरौ वापेषणे प्राप्ते वचनम् इदं भवेत्. तत्र चरुशब्दो न विवक्षितस्वार्थः स्यात्, प्रदर्शनार्थः कल्प्येत, पेषणानुवादपक्षे पुनर् नैष विरोधो भवति, तस्माद् भवत्य् एव लिङ्गम्. नन्व् अङ्गनाशभयात् पशोर् अपेषणम्. नेति ब्रूमः - अर्धपेषणे नाङ्गनाशो ऽपिष्टाद् अवदास्यते, पेषणं चादृष्टार्थम्.

NOTES:

  • {३/३४३: E२,४: धि चराव्}*
  • {३/३४४: E२,४,६: सौमापौष्णस्य}*
  • {३/३४५: E१ गिब्त् सौमापौष्णमात्रं प्रति इन् Kलम्मेर्न्}*


____________________________________________


एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नवद् उभयोर् न स्याद् अचोदितत्वात् // MS_३,३.४४ //

एकदेवत्ये वा पौष्णं पेषणं भवितुम् अर्हति, नैन्द्रापौष्णे. कुतः? नैष देवताधर्मो विधीयते, पूष्णो भागः पिष्ट उपयोक्तव्य इति. कस्य तर्हि? अर्थस्य धर्मः. कः पुनर् अर्थः? यागः. कथम् अवगम्यते? न देवताधर्म इति. उच्यते - न हि तस्या भागो ऽस्ति.
ननु यद् देवतायै दीयते, तत् तस्या भागो भवति. उच्यते - एतद् धि देवताम् उद्दिश्य त्यज्यते, न च त्यागमात्रेण देवतास्वत्वं भवति. परिग्रहणेन हि स्वस्वामिसंबन्ध आपद्यते, न च परिगृहीतं देवतयेति किंचन प्रमाणम् अस्ति. यश्{*३/३४६*} च यं भजते, स [३१०]{*३/३४७*} तस्य भागः, न च हविर् देवता भजते, तस्मान् नास्ति पूष्णो भागः.
अथापि कथंचिद् भवेद् भागः, तथापि न देवताया धर्मः पेषणं भवितुम् अर्हति, निष्प्रयोजनो हि तथा स्याद् अयागधर्मत्वात्. कथं तर्हि प्रकरणान्तरे समाम्नातो यागधर्मो भविष्यतीति. उच्यते, वाक्यसंयोगात्. ननु च देवतयैष संयोगः श्रूयते न यागेनेति. उच्यते - भागाभावाद् अनर्थकत्वाच् च न देवतासंयोग इत्य् उक्तम्.
तथापि तु यथा यागसंबन्धो भवति, तथा वक्तव्यम्. तद् उच्यते - अयम् अत्र पूष्णो भागो यः पूषणम् उद्दिश्य त्यज्यते, यस्य द्रव्यस्य त्यागे पूषा देवता, न चैन्द्रापौष्णे भवति पूषा देवता, न स चरुः पूष्णः स्वत्वेन संबध्यते. तस्माद् ऐन्द्रापौष्णे न कश्चिद् अस्ति पूष्णश् चरुणा संबन्धः, केवले तु पूषणि देवताभूते तस्मै संकल्पितो भागो भवति. कथम्? यम् उद्दिश्य संकल्पो भवति स तस्य भाग इति प्रसिद्धिर् एषा, तेन यद्य् अपि पूषा स्वेनोच्चारणेनेन्द्रापूष्णोर् उपकारकम् उच्चारणं कुर्वन्न् उपकारको भवेत्, तथापि न तस्य द्विदेवत्यो भाग इत्य् उच्यते, असंकल्पनात्. केवले पूषणि देवतायां चरोः पेषणं क्रियते, नैन्द्रापौष्णेषु द्विदेवत्येष्व् इति.

NOTES:

  • {३/३४६: E२,४,६: यच्}*
  • {३/३४७: E२: ४,३०५; E४: ४,४२८; E६: १,२१२}*


____________________________________________


हेतुमात्रम् अदन्तत्वम् // MS_३,३.४५ //

यद् उक्तम् - अदन्तको हीति{*३/३४८*} देवताधर्मं दर्शयतीति. अर्थवाद एष इतरस्मिन्न् अपि पक्ष उपपद्यते.

NOTES:

  • {३/३४८: Eबेन्द}*


____________________________________________


वचनं परम् // MS_३,३.४६ //

अथापरं यत् कारणम् उक्तम् - नेमपिष्टम् इति{*३/३४९*} द्विदेवत्ये पेषणं दर्शयति, अर्धपिष्टं{*३/३५०*} भवत्य् अर्धम् अपिष्टं द्विदेवत्यत्वायेति [३११]{*३/३५१*} देवताधर्मं दर्शयतीति. अत्रोच्यते - एवं सति वचनम् इदम् अप्राप्ते भवतीति. नन्व् अनेकार्थविधिधानम् एकं वाक्यं प्राप्नोति. उच्यते - सति पक्षान्तरे ऽनेकार्थविधिः पक्षान्तराश्रयणेन परिह्रियते. असति पुनः पक्षान्तरे उच्चारणानर्थक्यप्रसङ्गपरिजिहीर्षयानेकार्थं वाक्यम् अभ्युपगन्तव्यं भवति. तस्मान् न द्विदेवत्ये पेषणम् इति सिद्धम्.


[३१२]{*३/३५२*}

NOTES:

  • {३/३४९: Eबेन्द}*
  • {३/३५०: E२,४: अर्धं पिष्टं}*
  • {३/३५१: E२: ४,३०७; E४: ४,४३३; E६: १,२१२}*
  • {३/३५२: E२: ४,३०७; E४: ४,४३५; E६: १,२१३}*


____________________________________________


निवीतम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् // MS_३,४.१ //

दर्शपूर्णमासयोर् आम्नातम् - निवीतं मनुष्याणां प्राचीनावीतं पितॄणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति{*३/३५३*}. निवीतं मनुष्याणाम् इत्य् अत्र संदेहः - किम् अयं विधिर् उतार्थवाद इति. यदा विधिः, तदा किम् अयं पुरुषधर्म उत कर्मधर्मः? अथ यत् प्रकरणे मनुष्याणाम्, तत्र विधिः, उत मनुष्यप्रधाने कर्मणि निविशत इति.
किं प्राप्तम्? विधिर् मनुष्यधर्मश् चेति, यदि विधिर् एवम् अपूर्वम् अर्थं विदधद् अर्थवान् भवति, इतरथार्थवादमात्रम् अनर्थकम्. विधिश् चेत् पुरुषधर्मो निवीतं मनुष्याणाम् इति पुरुषप्रधानो निर्देशः. कथम् अवगम्यते? नात्र मनुष्या विधीयन्ते, मनुष्याणां निवीतं विधीयते, न चाविहितम् अङ्गं भवति. यदि मनुष्या अपि विधीयेरन् वाक्यं भिद्येत. तस्मान् निवीतं मनुष्याणाम् उपकारकम्.
ननु प्रकरणाद् दर्शपूर्णमासयोर् उपकारकम्. प्रकरणाद् धि वाक्यं बलवत्तरम्. अपि च गुणभूतेषु मनुष्येषु कारकसंबन्धस्य विवक्षितत्वात् तृतीया भवेत्, षष्ठी त्व् एषा संबन्धलक्षणा, तत्र गुणभूतेषु मनुष्येषु मनुष्यग्रहणं नैव कर्तव्यं स्यात्. मनुष्यैर् एव तत् क्रियमाणं क्रियेत, मनुष्यप्रधानपक्षे तु कर्तव्यम्.

[३१३]{*३/३५४*}

NOTES:

  • {३/३५३: Tऐत्.S. २.५.११.१}*
  • {३/३५४: E२: ४,३०९; E४: ४,४३८; E६: १,२१३}*


____________________________________________


अपदेशो वा, अर्थस्य विद्यमानत्वात् // MS_३,४.२ //

अपदेश इति ज्ञायमानस्य वचनम्. स एष न विधिः. अनुवाद एषः. कुतः? अर्थस्य विद्यमानत्वात्. प्राप्त एवार्थः, यन् निवीतं मनुष्याणाम्, निवीतं हि मनुष्याः प्रायशः स्वार्थं कुर्वन्ति, तस्माद् अनुवादः.


____________________________________________


विधिस् त्व् अपूर्वत्वात्{*३/३५५*} स्यात् // MS_३,४.३ //

विधिर् एव भवेत्, तथा प्रयोजनवान्, इतरथा वादमात्रम् अनर्थकम्, पूर्ववान् अनुवादो भवति, अयं त्व् अपूर्वः, यन् नियमेन निव्यातव्यम् इति.

NOTES:

  • {३/३५५: E२,४: अपूर्ववत्त्वात्}*


____________________________________________


स प्रायात् कर्मधर्मः स्यात् // MS_३,४.४ //

यद् उक्तम् - विधिर् इति, एतद् गृह्यते. यत् तु मनुष्यधर्म इति, तन् नानुमतम्. क्रतुधर्मो{*३/३५६*} ऽयं प्रकरणात्, प्रकृत्यैव{*३/३५७*} हि कर्मप्रायेषु धर्मेषूच्यमानेष्व् एतद् अभिधीयते, तस्मात् कर्मधर्मः.
NOTES:

  • {३/३५६: E२: कृतधर्मो}*
  • {३/३५७: E२: प्रकृत्यैवं}*


____________________________________________


वाक्यशेषत्वात् // MS_३,४.५ //

निवीतं मनुष्याणाम् इत्य् अस्य वाक्यशेषः समाख्या, आध्वर्यवम् इति{*३/३५८*}. यदि दर्शपूर्णमासयोः शेषः, ततो ऽध्वर्युणा कर्तव्यम्. तत्र समाख्यानुगृहीष्यते{*३/३५९*}.

NOTES:

  • {३/३५८: E२: आध्वर्यवति}*
  • {३/३५९: E२,४,६: समाख्यानुग्रहीष्यते}*


____________________________________________


तत्प्रकरणे, यत् तत्संयुक्तम् अविप्रतिषेधात् // MS_३,४.६ //

उच्यते - प्रकरणात् समाख्यानाच् च कर्मधर्मो विज्ञायते, [३१४]{*३/३६०*} वाक्यान् मनुष्यधर्मः, तस्माद् उत्कर्षम् अर्हति. नेति ब्रूमः, प्रकरण एवाभिनिविशमानस्य मनुष्यप्रधानतावकल्पिष्यते. कथम्? यद् दर्शपूर्णमासयोर् मनुष्यप्रधानम्, तत्र निवेक्ष्यते ऽन्वाहार्यकर्मणि, प्रकरणं चैवम् अनुग्रहीष्यते, वाक्यं च.

NOTES:

  • {३/३६०: E२: ४,३१०; E४: ४,४४१; E६: १,२१४}*


____________________________________________


तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् // MS_३,४.७ //

नैतद् अस्ति - प्रकरणे निवेश इति, मनुष्यप्रधाने कर्मणि निवीतं स्याद् आतिथ्ये. कुतः? तुल्यवत् प्रसंख्यानात्, तुल्यानि चैतानि प्रसंख्यायन्ते. यत् तावत्, उपवीतं देवानाम् उपव्ययत इति, तत् प्रकृतयोर् दर्शपूर्णमासयोर् उपवीतं विदधाति. यत् प्राचीनावीतं पिटॄणाम् इति, तत् पितृप्रधाने कर्मणि प्राचीनावीतं विदधाति. यद् अप्य् एतत्, निवीतं मनुष्याणाम् इति, तद् अप्य् आतिथ्ये निरपेक्षं विदधाति. कथं गम्यते? मनुष्यप्रधाने विदधातीति. मनुष्याणाम् इति षष्ठ्यन्तेन संबन्धात्. मनुष्याणाम् एव प्राप्नोति, न मनुष्यप्रधाने. उच्यते - मनुष्याणां कल्प्यमाने फलं कल्पनीयम्, मनुष्यप्रधाने पुनः षष्ठी भविष्यति, संबन्धश् चैवम् अवकल्पिष्यते, फलं चैवं न कल्पनीयम्. तद् उक्तम् - समेषु वाक्यभेदः स्याद् इति{*३/३६१*}.
ननु{*३/३६२*} मनुष्यप्रधानेन सहैकवाक्यतां प्राप्तम्, पुनः प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यतां यास्यति. न हि द्वौ संबन्धाव् एकस्मिन् वाक्ये विधीयेते, भिद्येत हि तथा वाक्यम्. इतरस्य मनुष्यग्रहणस्य निवीतसंबन्धार्थत्वात्, तेनैव सहैकवाक्यता भविष्यति प्रत्यक्षेण शब्देन, तद् एकवाक्यतया चार्थवत्त्वे सति न प्रकृतेनैकवाक्यतावकल्प्यते. तस्मात् प्रकरणं बाधित्वातिथ्ये निवेक्ष्यत इति.

[३१५]{*३/३६३*}

NOTES:

  • {३/३६१: MS २.१.४७}*
  • {३/३६२: E२,४: न तु}*
  • {३/३६३: E२: ४,३१२; E४: ४,४४४; E६: १,२१५}*


____________________________________________


अर्थवादो वा प्रकरणात् // MS_३,४.८ //

नैतद् अस्ति - विधिः स च मनुष्यप्रधाने कर्मणीति. मनुष्याणाम् इति मनुष्यसंबन्धो ऽत्र श्रूयते, न मनुष्यप्रधानेन कर्मणा संबन्धः. मनुष्यप्राधान्ये च सति फलं कल्पनीयम्. आतिथ्यकर्मणा त्व् अनिर्दिष्टेनाप्रकृतेनानुमेयेन संबध्येत. तत्र को दोषः? प्रकरणाद् उत्कृष्येत संभवंस् तत्र. कथं संभव इति चेत्. अर्थवाद एषः स प्रकृतं स्तुवन् प्रकरणे संभविष्यति, विधिः सन्न् उत्कृष्येत. तस्मान् न विधिर् मनुष्यप्रधाने कर्मणीति.


____________________________________________


विधिना चैकवाक्यत्वात् // MS_३,४.९ //

इतश् च न विधिः, कुतः? विधिनैकवाक्यत्वात् - उपव्ययते देवलक्ष्मम् एव तत् कुरुते इत्य् एष विधिः, अनेनास्य सहैकवाक्यता भवति. यदीतरो ऽपि विधिः स्यात्, वाक्यं भिद्येत, न हि विधेश् च{*३/३६४*} विधेश् चैकवाक्यता भवति, वचनव्यक्तिभेदात्. तत्रैकवाक्यतारूपं बाध्येत. किम् एकवाक्यतारूपम्? निवीतं मनुष्याणाम् इति प्राप्तानुवादः. प्राप्तस्य किम् अर्थेन पुनर् वचनम्? उपवीतस्तुत्यर्थेन. कथम् उपवीतस्तुतिः? निवीतम् अयोग्यं देवकर्मणि दर्शपूर्णमाससंज्ञके, मनुष्याणां हि तत्. तथा प्राचीनावीतं पितॄणाम्, न देवकर्मणि. उपवीतं तु तत्र योग्यम्, तस्माद् उपव्यातव्यम् इति. यथा, यादृशो ऽस्य वेशः{*३/३६५*}, तादृशो नटानाम्, यादृशो देवदत्तस्य तादृशो ब्राह्मणानाम् इति देवदत्तवेशप्रशंसार्थम्{*३/३६६*} इतरवेशसंकीर्तनम्{*३/३६७*}. एवम् इहाप्य् उपव्यानस्तुत्यर्थेन निवीतसंकीर्तनम्. नास्त्य् अत्र विधायकः शब्दः - निवीतं मनुष्याणां कर्तव्यम् इति. आतिथ्यप्रयोगवचनम्, तस्य कर्तव्यताविधायकम् इति चेत्. नैतद् एवम्, [३१६]{*३/३६८*} स्तुत्यर्थेनार्थवत्त्वे सति न शक्यं कल्पयितुम्, परोक्षं हि तद् आनर्थक्यपरिजिहीर्षया कल्प्येत. परिहृते त्व् आनर्थक्य इह पुनर् न किंचित् कल्पनीयम्, तस्माद् अर्थवादः. एवं च वाक्येनाविरुद्धं प्रकरणम् अर्थवद् भवति.

अ. उपवीतं लिङ्गदर्शनात् सर्वधर्मः स्यात्//

ब्. न वा प्रकरणात् तस्य दर्शनम्//

च्. विधिर् वा स्याद् अपूर्वत्वात्//

द्. उदक्त्वं चापूर्वत्वात्//

ए. सतो वा लिङ्गदर्शनम्//

f. विधिस् तु धारणे ऽपूर्वर्त्वात्//{*३/३६९*}

NOTES:

  • {३/३६४: E२,४ ओम्. च, E६ ओम्. विधेश् च}*
  • {३/३६५: E२,४: वेषः}*
  • {३/३६६: E२,४: देवदत्तवेषप्रशंसार्थम्}*
  • {३/३६७: E२,४: इतरवेषसंकीर्तनम्}*
  • {३/३६८: E२: ४,३१४; E४: ४,४४६; E६: १,२१५}*
  • {३/३६९: Zउ दिएसेन् ६ इम् Bहाष्य निछ्त् कोम्मेन्तिएर्तेन् Sऊत्राणि व्ग्ल्. G.Jह, Ü., Bद्.१, S.४९४}*


____________________________________________


दिग्विभागश् च तद्वत् संबन्धस्यार्थहेतुत्वात् // MS_३,४.१० //

ज्योतिष्टोमं प्रकृत्य श्रूयते - प्राचीं देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या उदीचीम् असुरा इति{*३/३७०*}. अपरेषाम्, उदीचीं रुद्रा इति{*३/३७१*}. तत्र संदेहः - किं विधिर् उतार्थवादः? [३१७]{*३/३७२*} विधिः सन् किं मनुष्यधर्मः, उत कर्मधर्मः? अथ वा प्रकरणे मनुष्यप्रधाने कर्मणि निवेशः? किं वातिथ्य इति.
किं तावत् प्राप्तम्? दिग्विभागश् च तद्वत्, संबन्धस्यार्थहेतुत्वात्. य एष दिग्विभागः, स निवीतवद् विचार्यः. यो निवीते पूर्वपक्षः, स इह पूर्वपक्षः, यो मध्यमः, स मध्यमः, यः सिद्धान्तः, स सिद्धान्तः. अर्थवत्त्वाद् विधिर् मनुष्यसंबन्धान् मनुष्यधर्म इति पूर्वपक्षः. प्रत्यङ्मुखा उदङ्मुखा वा पृष्ठत आदित्यं प्रांशु{*३/३७३*} पदार्थान् अनुतिष्ठन्ति मनुष्या इत्य् अनुवादः. विधिर् एव प्रकरणानुग्रहाच् च ज्योतिष्टोमधर्मः, वाक्यप्रकरणानुग्रहाय ज्योतिष्टोमे मनुष्यप्रधाने दक्षिणाव्यापारे निवेश इत्य् अपरः पक्षः. भिन्नत्वाद् वाक्यानाम् आतिथ्ये निवेश इत्य् अपरं मतम्. अर्थवादो ऽयं प्रकरणानुग्रहाय, प्राचीनवंशं करोतीत्य् अनेन विधिनैकवाक्यत्वस्य प्रत्यक्षसिद्धत्वाद् इति सिद्धान्तः.

NOTES:

  • {३/३७०: Tऐत्.S. ६.१.१.१}*
  • {३/३७१: E१ गिब्त् अपरेषाम्, उदीचीं रुद्रा इति इन् Kलम्मेर्न्}*
  • {३/३७२: E२: ४,३१९; E४: ४,४५१; E६: १,२१६}*
  • {३/३७३: E२,४: प्राशु}*


____________________________________________


परुषि दितपूर्णघृतविदग्धं च तद्वत् // MS_३,४.११ //

दर्शपूर्णमासयोर् आम्नातम् - यत् पुरुषि दितं तद् देवानाम्, यद् अन्तरा, तन् मनुष्याणाम्, यत् समूलम्, तत् पितॄणाम् इति{*३/३७४*}. तथा - यो विदग्धः, स नैरृतः. यो ऽशृतः, स रौद्रः, य शृतः, स सदेवत्यः{*३/३७५*}. तस्माद् अविदहता श्रपयितव्यं सदेवत्याय इति{*३/३७६*}. ज्योतिष्टोमे श्रूयते - यत् पूर्णम्, तन् मनुष्याणाम् उपरि, अधो देवानाम् अधः पितॄणाम् इति{*३/३७७*}. तथा - घृतं [३१८]{*३/३७८*} देवानां मस्तु पितॄणां निष्पक्वं मनुष्याणाम् इति{*३/३७९*}. तत्र मनुष्यसंबद्धेषु, रौद्रे च संदेहः - किं मनुष्याणां धर्मा विधयः, उत कर्मधर्मा अनूवादाः? अथ यत् प्रकरणं{*३/३८०*} मनुष्यप्रधानम्, रौद्रं च तत्र निविशेरन्, उतातिथ्ये, उतार्थवाद इति.
किं तावत् प्राप्तम्? एतान्य् अपि तद्वत्, यो निवीते पूर्वः पक्षः स एतेषां पूर्वः पक्षः, यो मध्यमः स मध्यमः, यः सिद्धान्तः स एव सिद्धान्तः. अर्थवत्त्वान् मनुष्यसंबन्धाच् च विधयो मनुष्यधर्माश् चेति पूर्वः पक्षः. उपरि मूले चानियमाल् लाघवम्, अशृतं रोगत्वाद् रौद्रम्, पूर्णे ऽपि श्लक्ष्णत्वाल् लाघवम्. एवं घृतं{*३/३८१*} शिरसि निहितं मनुष्याणां सुखकरम् एव, अर्थप्राप्तत्वाद् अनुवाद इत्य् उत्तरः पक्षः. विधिः, कर्मधर्मप्रायात् समाख्यानाच् च कर्मधर्म इति पक्षः. अन्वाहार्ये दक्षिणासु चेति वाक्यप्रकरणानुग्रहात् पक्षः. आतिथ्य इति वाक्यभेदप्रसङ्गात्. अर्थवाद इति, प्रकरणाद् विधिनैकवाक्यत्वाद् इति. पर्व प्रतिलुनाति{*३/३८२*}, उपरि विलाद् गृह्णाति, नवनीतेनाभ्यङ्क्ते, अविदहता श्रपयितव्यम्{*३/३८३*} इत्य् एभिः सहैषाम् एकवाक्यभावः. तस्माद् एते न विधयो ऽर्थवादा इति.

NOTES:

  • {३/३७४: Tऐत्.S. १.६.८.६}*
  • {३/३७५: E२,४: देवत्यः}*
  • {३/३७६: Tऐत्.S. २.६.३.४}*
  • {३/३७७: Tऐत्.S. १.६.८.४}*
  • {३/३७८: E२: ४,३२०; E४: ४,४५२; E६: १,२१६}*
  • {३/३७९: Tऐत्.S. ६.१.१.४}*
  • {३/३८०: E२,४: प्रकरणे}*
  • {३/३८१: E२,४: एवम् आयुतं}*
  • {३/३८२: Tऐत्.S. ६.१.१.५}*
  • {३/३८३: Tऐत्.S. २.६.३.४}*


____________________________________________


अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् // MS_३,३.१२ //

दर्शपूर्णमासयोर् आम्नायते - नानृतं वदेद् इति{*३/३८४*}. तत्र संदेहः - किम् अयं प्रतिषेधो दार्शपौर्णमासिकस्य पदार्थस्य [३१९]{*३/३८५*} प्रकरण एव निवेशः. अथ प्रायेण प्राप्तस्य कर्मणः पुरुषं प्रति प्रतिषेधः पुरुषधर्मो ऽयम् इति. किं प्राप्तम्? पुरुषधर्मः स्यात्, पुरुषस्यायम् उपदिश्यते, न दर्शपूर्णमासयोः. कुतः? पुरुषप्रयत्नस्य श्रवणात्, वदेद् इति वदनम् अनुतिष्ठेद् इति श्रुत्या गम्यते, तस्य पुरुषसंबन्धः श्रुत्यैव, कर्मसंबन्धः प्रकरणात्. श्रुतिश् च प्रकरणाद् बलीयसी. इतरथा वदनं भवतीत्य् एतावत्य् अर्थे वदनम् अनुतिष्ठेद् इत्य् अविवक्षितस्वार्थः परार्थो विध्यर्थो भवेत्. पुरुषस्योपदेशे पुनर् विवक्षितस्वार्थ एव शब्दः. तस्मात् पुरुषस्योपदेशः. यस्य चोपदेशः, तस्यायं प्रतिषेधः. स चायम् अर्थ उपनयनकाल एव पुरुषस्य प्रतिषिद्धः, तेन संयोगेनायं नित्यानुवादः.
नन्व् एषा श्रुतिस् तस्याः स्मृतेर् मूलम्. नैषा तस्या मूलं भवितुम् अर्हति. यदीयं तन्मूलिका भवेत्, दर्शपूर्णमासयोर् इति स्मर्येत, उपनयनकाल एव चास्योपदेष्टारो भवन्ति. अपि च पुरुषधर्म इत्य् उपदिशन्ति, तस्मान् नैषा स्मृतिर् अतः श्रुतेर् इति.

NOTES:

  • {३/३८४: Tऐत्.S. २.५.५.६}*
  • {३/३८५: E२: ४,३२२; E४: ४,४६०; E६: १,२१७}*


____________________________________________


विधिर् वा संयोगान्तरात् // MS_३,४.१३ //

विधिर् वायं दर्शपूर्णमासयोर् नानृतं वदेद् इति, नानुवादः. कुतः? संयोगान्तरात्. नियमानुष्ठानेन पुरुषस्य संबन्धः स्मर्यते, पदार्थप्रतिषेधेनेह संयोगः पुरुषस्य. कथम् अन्यच् छ्रूयमाणम् अन्यस्यानुवादो भविष्यति, तस्माद् विधिः प्रतिषेधस्यायम्. आह गृह्णाम{*३/३८६*} एतत्, विधिर् इति. पुरुषधर्म इति तु गृह्णामः{*३/३८७*} पुरुषप्रयत्नस्य श्रुतत्वात्. अत्र ब्रूमः - सर्वेष्व् आख्यातेषु क्रियानुष्ठानं श्रूयते न कारकं किंचित्. कथम् एतद् गम्यते? प्रत्ययात्, यतः क्रियाम् अनुष्ठेयां प्रतीमः.
ननु कर्तारम् अपि प्रतियन्ति. सत्यं प्रतियन्ति, न तु शब्दात्. कुतस् तर्हि? अर्थात्, यदा क्रियानुष्ठातव्या विधीयते, [३२०]{*३/३८८*} तदार्थात् कारकव्यापारो गम्यते, यश् चार्थाद् गम्यते. न स श्रौतः, यश् च न श्रौतो न स वाक्याद् गम्यते. कथम् असौ प्रकरणं बाधिष्यते.
आह - प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इत्य् आचार्योपदेशात् कर्ता शब्दार्थः कर्म चेत्य् अवगम्यते, कर्तरि शप्{*३/३८९*}, कर्मणि यग्{*३/३९०*} इति प्रत्ययार्थं कर्तारं कर्म च समामनन्त्य् आचार्याः, तस्माच् छब्दार्थः कर्ता कर्म चेति.
उच्यते - नाचार्यवचनात् सूत्रकारवचनाद् वा शब्दार्थो भवति, प्रत्ययाद् असौ गम्यते. अनुष्ठेया च क्रिया प्रतीता सती कारकाणि प्रत्याययतीत्य् अवगतम् एतत्. अपि च, नैव कर्ता प्रत्ययार्थः कर्म वेत्य् आचार्या आहुः. ननु कर्तरि कर्मणि च लकारः श्रूयते. नासौ कर्तरि कर्मणि वा श्रूयते किं त्व् एकस्मिन्, एकवचनम्, द्वयोर् द्विवचनं बहुषु बहुवचनम् इति तत्रापरं वचनम्. तत्रैवम् अभिसंबन्धः क्रियते - एकस्मिन् कर्तरि द्वयोः कर्त्रोर् बहुषु कर्तृष्व् इति. एवं कर्मण्य् एकत्वादिसंबन्धः. तत्र नैवं भवति - कर्तरि भवत्य् एकस्मिंश् चेति. कथं तर्हि? कर्तर्य् एकस्मिन्न् एकवचनम्, कर्तुर् एकत्व इत्य् अर्थः. एवं द्वित्वे बहुत्वे कर्मणि च. एवं वर्ण्यमाने लौकिकन्यायानुगतः सूत्रार्थो वर्णितो भवति. सूत्राक्षराणि च न्यायानुगतानि भवन्ति. आगमो ऽपि चायम् एव, यदैकत्वादयो विभक्त्यर्थाः, तदा कर्मादयो विशेषणत्वेनेति.
नन्व् एतद् अप्य् अस्ति यदा कर्मादयो विभक्त्यर्थाः, तदैकत्वादयो विशेषणत्वेनेति. उच्यते - अर्थप्राप्ता हि कर्मादयस् ते न भवन्ति शब्दस्याभिधेयभूताः. न त्व् एकत्वादयो ऽर्थात् प्राप्नुवन्ति, तेन ते शब्दार्थभूताः, तस्माद् अपि विशेषणम् एकत्वादयः, तथापि विशेषणम् एवाभिधीयते, यथा हिरण्यमालिन ऋत्विजः प्रचरन्तीति हिरण्यमालित्वं विशेषण[३२१]{*३/३९१*}त्वेन, तथापि तद् एव विधीयते, तस्मात् कर्तुर् एकत्वं शब्दार्थो न कर्ता.
ननु कर्तुर् एकत्वाद् एकवचनम्, कर्तुर् द्वित्वाद् द्विवचनम्, कर्तुर् बहुत्वाद् बहुवचनम्. तेन नूनं कर्ता शब्दार्थ इति गम्यते. उच्यते - नैतद् अनुमानाच् छक्यम्, कर्तानुष्ठेयक्रियावगमाद् एवावगम्यत इति प्रत्यक्षम्. तत् तावत् केनचिन् न बाध्यते. एकवचननिर्देशे कर्त्रेकत्वं गम्यते, द्विवचननिर्देशे कर्तुर् द्वित्वम्, बहुवचननिर्देशे कर्तृबहुत्वम्{*३/३९२*}. तद् अपि प्रत्यक्षम्, कतरद् अत्रानुमाणं बाधितुम् अर्हतीति, यथाकृतिवचने शब्दे द्विवचने द्रव्यभेदो ऽवगम्यते, एक-वचने द्रव्यैकत्वम्, एवम् इहापि द्रष्टव्यम्. तस्मान् न श्रौतः, न चेच् छ्रौतः, न प्रकरणं बाधिष्यते.
यत् तु पुरुषप्रयत्नो ऽनर्थको भवति कर्मधर्मपक्षे प्रयोगवचनेन कर्तव्यतावचनाद् इति. तद् उच्यते - अङ्गं सत् प्रकरणेन गृह्येत, न चाविहितम् अङ्गं भवति, तस्माद् अङ्गत्वाय विधातव्यम्, अस्मिन्न् अपि पक्षे. अतो मन्यामहे - प्राकरणिकस्यायं निषेध{*३/३९३*} इति. तस्माद् तद्{*३/३९४*} अङ्गम्, यद् अनृतं तन् न वाच्यम् इति, तेन यत् संकल्पितम्, तद् अङ्गम्, तद् एव कर्तव्यम्, व्रीहिम् अयं संकल्प्य न यवमयः प्रदेयः.
आह यदोभयोर् अपि पक्षयोर् नानृतं वदितव्यम्, तदा को विचारेणार्थ इति. उच्यते - पूर्वस्मिन् पक्षे पुरुषधर्मः, तत्र भ्रंशे{*३/३९५*} स्मार्तं प्रायश्चित्तम्, सिद्धान्ते दर्शपूर्णमासधर्मः, तत्र भ्रंशे{*३/३९६*} याजुर्वेदिकं प्रायश्चित्तम्.

NOTES:

  • {३/३८६: E२,४,६: गृह्णीम}*
  • {३/३८७: E२,४,६: गृह्णीमः}*
  • {३/३८८: E२: ४,३४८; E४: ४,४७५; E६: १,२१८}*
  • {३/३८९: Pआण्. ३.१.६८}*
  • {३/३९०: Pआण्. ३.१.६७}*
  • {३/३९१: E२: ४,३५६; E४: ४,४७५; E६: १,२१८}*
  • {३/३९२: E२,४: कर्तुर् बहुत्वम्}*
  • {३/३९३: E१: निषेधः, E२,४: निषेधे, E६: निषेध}*
  • {३/३९४: E२,४ ओम्. तद्}*
  • {३/३९५: E१: भ्रेंषे (?)}*
  • {३/३९६: E१: भ्रेंषे (?)}*


____________________________________________


अहीनवत् पुरुषस् तदर्थत्वात् // MS_३,४.१४ //

ज्योतिष्टोमे श्रूयते - अङ्गिरसो वेत उत्तमाः सुवर्गं [३२२]{*३/३९७*} लोकम् आयन्ते ऽप्सु दीक्षातपसी प्रावेशयंस् तीर्थे स्नाति तीर्थम् एव हि सजातानां भवतीति{*३/३९८*}. दर्शपूर्णमासयोर् आम्नायते, तस्माज् जञ्जभ्यमानो ऽनुब्रूयात्. मयि दक्षक्रतू इति. प्राणापानाव् एवात्मन्धत्त इति{*३/३९९*}. तत्र संदेहः - किम् अयं धर्मः प्रकरणे निविशते, उत पुरुषस्योपदिश्यत इति. किं तावत् प्राप्तम्? अहीनवत् पुरुषः, तदर्थत्वात्. एष विधिः प्रकरणाद् उत्कृष्येत. कुतः? पुरुषश्रुतेः, ब्रूयाद् इति पुरुषप्रयत्नस्य विवक्षितत्वात्.
ननु प्रकरणं बाध्यते. उच्यते - बाध्यतां प्रकरणम्, वाक्यं त्व् अस्य बाधकम्, जञ्जभ्यमानसंयोगात्, प्रकरणाद् दर्शपूर्णमासयोर् उपदिश्यत इति गम्यते, वाक्याज् जञ्जभ्यमानस्य, वाक्यं च प्रकरणाद् बलीयः. तस्माद् उत्कृष्येतेति. फलम् अप्य् आमनन्ति, प्राणापानाव् एवात्मन्धत्त इति, स च संयोगो बाध्यते. तस्मात् पुरुषधर्मः, प्रकरणाद् उत्कृष्येताहीनवत्, यथाहीनसंयोगाद्{*३/४००*} द्वादशोपसत्ता प्रकरणाद् उत्कृष्यते. एवं जञ्जभ्यमानसंयोगान् मयि दक्षक्रतू इति वचनम्.

NOTES:

  • {३/३९७: E२: ४,३७९; E४: ४,५०८; E६: १,२१९}*
  • {३/३९८: Tऐत्.S. ६.१.१.२}*
  • {३/३९९: Tऐत्.S. २.५.२.४; Vआज्.S. ३८.२७}*
  • {३/४००: Vग्ल्. MS ३.३.१५}*


____________________________________________


प्रकरणविशेषाद् वा तद् युक्तस्य संस्कारो द्रव्यवत् // MS_३,४.१५ //

न वोत्क्रष्टव्यम्. कुतः? प्रकरणविशेषात्, प्रकरणयुक्त एव जञ्जभ्यमानो वचनेन संस्क्रियते, यथा यवादिद्रव्यं प्रोक्षणा[३२३]{*३/४०१*}दिना. ननु न शक्नोति प्रकरणं जञ्जभ्यमानशब्दम् एकदेशे ऽवस्थापयितुम्, वाक्यं हि प्रकरणाद् बलवत्तरम् इति. उच्यते - न ब्रूमो जञ्जभ्यमानशब्दः प्रकरणेनाप्राकरणिकात् पुरुषान् निवर्त्यत इति. किं तु फलं तत्र कल्पनीयम्. ननु प्रत्यक्षं श्रूयते फलम्, प्राणापानाव् एवात्मन्धत्त इति. नेति ब्रूमः - नात्र विधायकं शब्दम् उपलभामहे, य एषः, प्राणापानाव् एवात्मन्धत्त इति, वर्तमानापदेश एष न विधायकः. स्तावकस् तु भवति मन्त्रवचनस्य, तस्माद् दर्शपूर्णमासाभ्याम् अन्यत्रैतन् न फलवत्. अतः पुरुषस्य दर्शपूर्णमासौ कुर्वतः संस्कारकर्मेति गम्यते.
आह पुरुषसंस्कारकर्मेति गृह्यते, दर्शपूर्णमासाव् एव कुर्वत इत्य् एतन् न. कथम्? यो ऽपि ह्य् अन्यत्र दर्शपूर्णमासाभ्याम्, जञ्जभ्यते, सो ऽपि जञ्जभ्यमानशब्देनोच्यत एव. न च, प्रकरणेन व्यावर्त्यत इत्य् एतद् उक्तम्, तस्माद् उत्कृष्यते. अत्रोच्यते - नैव व्यावर्त्यते, संस्कृतेन तु तेन नास्ति प्रयोजनम्. ननु प्रकरणे पुरुषसंस्कारेणापि नास्ति प्रयोजनम्. उच्यते - संस्कृतपुरुषो दर्शपूर्णमासाव् अनुष्ठास्यति. आह, उत्कर्षे ऽपि सति संस्कृतो ऽन्यद् अनुष्ठास्यति. उच्यते - नान्यस्य संस्कारो गुणो भवति, अप्रकृतत्वात्. आह प्रकृतस्यापि न गुणः, वाक्येन पुरुषधर्म इत्य् अवगमात्. उच्यते - आनर्थक्यान् न पुरुषधर्मो ऽवगम्यते. तस्माद् अस्य प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यता, नान्येन फलवतापि कर्मणा, प्रकरणाभावात्, तस्मान् नोत्कर्षः.
यत् तु प्रकरणे निवेश एतस्मिन्{*३/४०२*} पक्षे ब्रूयाद् - इत्य् अनुष्ठानवचनम् अविवक्षितस्वार्थम् इति, एवं सति अत्यनुवादो{*३/४०३*} भविष्यति, न पुरुषसंबन्धविधानस्य प्रयोजनम् अस्तीति.

[३२४]{*३/४०४*}

NOTES:

  • {३/४०१: E२: ४,३८१; E४: ४,५११; E६: १,२२०}*
  • {३/४०२: E२,४: निवेश इत्य् एतस्मिन्}*
  • {३/४०३: E२,४: अनुवादो}*
  • {३/४०४: E२: ४,३८५; E४: ४,५१६; E६: १,२२०}*


____________________________________________


व्यपदेशाद् अपकृष्यते // MS_३,४.१६ //

अथ यद् उपवर्णितम् - द्वादशोपसत्ता यथोत्कृष्यते, तथेदम् अप्य् उत्क्रष्टव्यम् इति. उच्यते - तद् धि वाक्येनाहीनानां व्यपदिश्यते, फलवन्तश् चाहीनाः. न च तत्र ज्योतिष्टोमे ऽहीनशब्दः, गौणत्वात्, व्यपदेशाच् च तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३/४०५*}. ततो युक्तं द्वादशोपसत्ता यत् प्रकरणाद् उत्कृष्यते. न त्व् इह पुरुषसंबन्धो निष्प्रयोजनत्वात्, अन्यस्य च प्रयोजनवतः प्रकरणे ऽभावात्.

NOTES:

  • {३/४०५: Tऐत्.S. ६.२.५.१}*


____________________________________________


शंयौ च सर्वपरिदानात् // MS_३,४.१७ //

दर्शपूर्णमासयोः श्रूयते - देवा वै शंयुं बार्हस्पत्यम् अब्रुवन् हव्यं नो वहेति प्रकृत्य, वचनम् इदं भवति - किं मे प्रजाया इति ते ऽब्रुवन् यो ब्राह्मणायावगुरेत् तं शतेन यातयाद् यो निहनत् तं सहस्रेण यातयात्, यो लोहितं करवत् यावतः प्रस्कन्द्य पांसून् संगृहणात् तावतः संवत्सरान् पितृलोकं न प्रजानीयाद् इति. तस्मान् न ब्राह्मणायावगुरेन् न हन्यान् न लोहितं कुर्याद् इति{*३/४०६*}.
तत्र संदेहः - किं दर्शपूर्णमासयोर् अवगोरणप्रतिषेधः, उत पुरुषास्योपदिश्यत इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोर् अवगोरणादिप्रतिषेधः. न दर्शपूर्णमास्योर् ब्राह्मणस्यावगोरितव्यं वधो वा कार्यो लोहितं वा प्रस्कन्दनीयम्. अन्य उपाय आस्थातव्य आनतये, ते नान्वाहार्येणानमन्ति [३२५]{*३/४०७*} इति प्रकरणात् प्राप्नोति. एवं प्राप्ते ब्रूमः - शंयौ च प्रकरणाद् उत्कर्षः. कस्मात्? सर्वपरिदानात्, सर्वावस्थस्य ब्राह्मणस्यायं प्रतिषेध उक्तः, न दर्शपूर्णमासगतेनैव नावगोरणादि कर्तव्यम् इति. ननु प्रकरणाद् दर्शपूर्णमासधर्मो ऽयम्. सत्यं प्रकरणात्, एवं वाक्येनावगुरमाणस्य धर्मः, वाक्यं च प्रकरणाद् बलीयः.
ननु जञ्जभ्यमानस्येव प्रकरणे निवेशो भवेत्. नेत्य् उच्यते, तत्र फलं कल्पनीयम्, इह कॢप्तम्. अस्ति ह्य् अत्र विधायकविभक्तिः - शतेन यातयात्, सहस्रेण यातयात्, स्वर्गं लोकं प्रजानीयाद् इति, तस्माद् उत्कर्ष एवंजातीयकस्येति.

NOTES:

  • {३/४०६: Tऐत्.S. २.६.१०.१}*
  • {३/४०७: E२: ४,३८७; E४: ४,५२१; E६: १,२२१}*


____________________________________________


प्रागपरोधान् मलवद् वाससः // MS_३,४.१८ //

दर्शपूर्णमासयोः श्रूयते - मलवद् वाससा न संवदेत्, नास्या अन्नम् अद्याद् इति{*३/४०८*}. तत्र संदेहः - किं मलवद् वाससा सह दर्शपूर्णमासाङ्गस्य संवादस्य प्रतिषेधः, उत पुरुषस्य सर्वत्र प्रतिषेध इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोः प्रतिषेधविधिः.
एवं प्राप्ते ब्रूमः - मलवद् वाससा सह संवाद उत्कृष्येत, प्रकरणात्. कस्मात्? प्रागपरोधात्. एवं श्रूयते - यस्य व्रत्ये ऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेतेति{*३/४०९*}. पत्न्या च सह संवादो ऽध्वर्योर् दर्शपूर्णमासयोर् अस्ति - पत्नि पत्न्य् एष ते लोक इति{*३/४१०*}, प्रसज्यमानः प्रतिषिध्येत, स चाप्राप्त [३२६]{*३/४११*} एव प्रागपरोधाद् अपनीयतां यागम् अनुतिष्ठताम्, कथं संवादः प्रसज्येत? यतः प्रतिषेधम् अर्हेत्. तस्माद् उत्कृष्येत मलवद् वाससा सह संवादः.

NOTES:

  • {३/४०८: Tऐत्.S. २.५.१.५-६}*
  • {३/४०९: Tऐत्.Bर्. ३.७.१.९}*
  • {३/४१०: Mऐत्.S. १.४.३}*
  • {३/४११: E२: ४,३८९; E४: ४,५२४; E६: १,२२२}*


____________________________________________


अन्नप्रतिषेधाच् च // MS_३,४.१९ //

अन्नप्रतिषेधश् च भवति - नास्या अन्नम् अद्याद् अभ्यञ्जनं वै स्त्रिया अन्नम् इत्य्{*३/४१२*} उपगमनप्रतिषेध एष{*३/४१३*} विधीयते, स च प्रकरणे न प्रसक्त इति, प्रकरणाद् उत्कृष्टः पुरुषधर्म एष निश्चीयते.

NOTES:

  • {३/४१२: Tऐत्.S. २.५.१.६}*
  • {३/४१३: E२,४: एव}*


____________________________________________


अप्रकरणे तु तद्धर्मस् ततो विशेषात् // MS_३,४.२० //

अनारभ्य श्रूयते - तस्मात् सुवर्णं हिरण्यं भार्यं दुर्वर्णो ऽस्य भ्रातृव्यो भवतीति{*३/४१४*}. सुवाससा भवितव्यं रूपम् एव बिभर्तीति. तत्र किं प्रकरणधर्म उत पुरुषधर्म इति संशयः. अत्रोच्यते - अप्रकरणे तु तद् धर्मः, ततो विशेषात्, पुरुषधर्म एवंजातीयकः स्यात्. कुतः? ततः प्रकरणाधीताद्{*३/४१५*} विशेषो ऽस्य, नायं प्रकरणाधीतः. यद्य् अप्रकरणे समाम्नातः, सर्वप्रकरणधर्मः स्यात्. अप्रकरणे समाम्नानं न कंचिद् विशेषं कुर्यात्. तस्माद् एवंजातीयकः पुरुषधर्म इति.

NOTES:

  • {३/४१४: Tऐत्.Bर्. २.२.४.६}*
  • {३/४१५: E१ गिब्त् प्रकरणाधीताद् इन् Kलम्मेर्न्}*


____________________________________________


अद्रव्यत्वात् तु शेषः स्यात् // MS_३,४.२१ //
तुशब्दः पक्षव्यावृत्तौ. न पुरुषधर्मो भवेत्, अग्निहोत्रादीनां शेषः स्यात्. कस्मात्? अद्रव्यत्वात्, नात्र द्रव्यदेवतं श्रूयते, यच्{*३/४१६*} छ्रवणात्, भार्यं यष्टव्यम् इति परिकल्प्येत. असति तु द्रव्यदेवतासंबन्धे विभर्तिर् अयं धारणावचनः संस्कारवाची, [३२७]{*३/४१७*} संस्कारश् च शेषभूतस्यावकल्पते नान्यथा, तस्मात् कर्मणाम् अग्निहोत्रादीनां शेषः. एवं सुवाससा भवितव्यम् इति.

NOTES:

  • {३/४१६: E२,४: यच्}*
  • {३/४१७: E२: ४,३९२; E४: ४,६०२; E६: १,२२२}*


____________________________________________

वेदसंयोगात् // MS_३,४.२२ //

आध्वर्यवम् इति वेदसंयोगः शेषभूतस्य युज्यते, शेषभूतो ह्य् अध्वर्युणा क्रियते, न पुरुषधर्मः, दर्शपूर्णमासादीनां हि कर्मणां साङ्गानाम् अङ्गानाम् अर्ध्वयुः कर्ता. तस्माद् अपि कर्मधर्मा एवंजातीयका इति.


____________________________________________


द्रव्यसंयोगाच् च // MS_३,४.२३ //

द्रव्यपरश् चात्र भवति निर्देशः - सुवर्णं भार्यम् इति द्वितीयार्थसंयोगात्. द्रव्यसंस्कारश् च कर्मशेषपक्षे प्रयोजनवान्, अनर्थकः पुरुषधर्मे.


____________________________________________


स्याद् वास्य संयोगवत् फलेन संबन्धस् तस्मात् कर्मैतिशायनः // MS_३,४.२४ //

स्याद् वा फलेनैवंजातीयकानां संबन्धः पुरुषधर्म इत्य् अर्थः, सुवर्णस्य वाससो वा धर्मो भवन् निष्प्रयोजनः स्यात्. ननु संस्कृतेन सुवर्णेन वाससा च कर्म सेत्स्यति. नैतद् एवम्, सुवर्णस्याङ्गं न कर्मण उपकुर्यात्. श्रुत्यादीनाम् अभावान् न कर्माङ्गम्. तस्मात् दुर्वर्णो ऽस्य भातृव्यो भवतीत्येवमादिना एवंजातीयकानां फलेन संबन्धः.
ननु वर्तमानापदेशो ऽयम्. सत्यम् एवम् एतत्, आनर्थक्यपरिहाराय फलचोदनया संबन्ध एषि-तव्यो भवति. अन्यस्माच् चैषितव्याद् एकवाक्यगतस्य विपरिणामो{*३/४१८*} लघीयान्. कुतः? [३२८]{*३/४१९*} प्रत्यक्षा तेनैकवाक्यता, परोक्षान्येन, विपरिणामश् च वर्तमानकालस्याविवक्षा, संबन्धस्य च तात्पर्याध्यवसानम्. तस्माद् एवंजातीयकः प्रधानकर्मोपदेशः स्यात्, यथा प्रजापतिव्रतानां फलेन संबन्धः. एतावता हैनसावियुक्तो भवतीति. एवम् अत्रापि द्रष्टव्यम्. तस्माद् एवंजातीयकः पुरुषधर्म इति.

NOTES:

  • {३/४१८: E२,४: विपरिमाणो}*
  • {३/४१९: E२: ४,३९४; E४: ४,६१०; E६: १,२२३}*


____________________________________________


शेषो ऽप्रकरणे ऽविशेषात् सर्वकर्मणाम् // MS_३,४.२५ //

इह कर्मसंयुक्ता होमा जयादय उदाहरणम्. येन कर्मणेत्सत्{*३/४२०*}, तत्र जयाञ् जुहुयात्, राष्ट्रभृतो जुहोतीति, अभ्यातानाञ् जुहोतीति{*३/४२१*}. तत्रैते किं सर्वकर्मणां कृष्यादीनां शेषभूताः, उत वैदिकानाम् अग्निहोत्रादिनाम् इति. शेषत्वं तु निर्ज्ञातकर्मसंबन्धात्, फलाश्रवणाच् च. किं तावत् प्राप्तम्? सर्वकर्मणां शेषाः, विशेषान् अभिधानाद् इति.

NOTES:

  • {३/४२०: E२,४,६: कर्मणेर्त्सेत् (कर्मणा ईर्त्सेत्)}*
  • {३/४२१: Vग्ल्. Tऐत्.S. ३.४.६.२; दzउ औछ् Jह, Üब्स्., Bद्.१, S.५१६}*


____________________________________________


होमास् तु व्यतिष्ठेरन् नाहवनीयसंयोगात् // MS_३,४.२६ //

न चैतद् अस्ति - सर्वकर्मणां कर्षणादीनाम् अप्य् अङ्गभूता इति. होमा एते, अतो व्यवतिष्ठेरन्, आहवनीयसंयोगो भवति होमेषु. यदाहवनीये जुहोति तेन सो ऽस्याभीष्टः प्रीतो भवतीति{*३/४२२*}. तेन यस्याहवनीयः, तस्यैते ऽङ्गम्. न [३२९]{*३/४२३*} च कृष्यादीन्य् आहवनीये वर्तन्ते. न चैषां गार्हपत्यो ऽस्ति, यतः प्रणीत आहवनीयः स्यात्. तस्मान् न कर्मणादीनां जयादयः.

NOTES:

  • {३/४२२: Tऐत्.Bर्. १.१.१०.५}*
  • {३/४२३: E२: ४,३९६; E४: ४,६१७; E६: १,२२४}*


____________________________________________


शेषश् च समाख्यानात् // MS_३,४.२७ //

इतश् च पश्यामो वैदिकानां शेषभूता इति. कुतः? सामख्यानात्, आध्वर्यवम् इति हि समाख्याते वेदे जयादयः समाम्नाताः सन्तो ऽध्वर्युणा करिष्यन्ते. कर्षणादिष्व् अध्वर्योर् अभावाद् अनध्वर्युणापि क्रियमाणाः समाख्यां बाधेरन्, तस्माद् वैदिकानां शेषभूता इति.


____________________________________________


दोषात् त्विष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिके न दोषः स्यात् // MS_३,४.२८ //

अस्त्य् अश्वप्रतिग्रहेष्टिः - वरुणो वा एतं गृह्णाति, यो ऽश्वं प्रतिगृह्णाति, यावतो ऽश्वान् प्रतिगृह्णीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*३/४२४*}. तत्र संदेहः - किं लौकिके ऽश्वप्रतिग्रह इष्टिः, अथ वैदिक इति. कः पुनर् लौकिको ऽश्वप्रतिग्रहः? को वा वैदिक इति. लोके भिक्षमाणो वाभिक्षमाणो वा यत्राश्वं लभते, तत्र लौकिकाश्वप्रतिग्रहः. वैदिको ऽपि पौण्डरीके ऽश्वसहस्रं दक्षिणा ज्योतिष्टोमे गौश् चाश्वश् चेति.
तत्रोच्यते - वैदिकत्वसामान्याद् वैदिक इति प्राप्ते. [३३०]{*३/४२५*} उच्यते - दोषात् त्विष्टिर् लौकिके स्यात्. दोषो हि श्रूयते - वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातीति, स चायम् अनुवादो यत्र दोषः, तत्रेति, स च लौकिके ऽश्वप्रतिग्रहे शूद्राद् अन्यस्माद् वा पापकर्मणः कृतो भवतीत्य् उपपद्यते. दोषसंयोगाल् लौकिक इति गम्यते. आह न दोषसंकीर्तनं प्रायश्चित्तविषयविशेषणम्, किं तु प्रायश्चित्त-स्तुत्यर्थेन. उच्यते - दोषनिर्धातार्थे सत्य् एवं स्यात्, वरुणप्रमोचनम् इदं कर्म, तल् लौकिके भवितुम् अर्हति, लोके वरुणग्रहणस्य विद्यमानत्वात्. वैदिके त्व् अश्वप्रतिग्रहे तन् न स्यात्, शास्त्राद् धि वचनेन{*३/४२६*} तस्य कर्तव्यतावगम्यते. यदि च ततः पापं स्यात्, न तस्य कर्तव्यतावगम्येत, अकर्तव्यं हि पापफलम्.
ननु वैदिके ऽपि प्रतिग्रहे ऽप्रतिग्राह्यात् प्रतिगृह्णतः पापम् अस्ति. उच्यते - भवेद् एवम्, यदि प्रतिग्रहस्य कर्तुर् इष्टिर् भवेत्, सा तु खलु यथा हेतुकर्तुः, तथोत्तराधिकरणे वक्ष्यामः. तस्मान् न वेदचोदिते ऽश्वप्रतिग्रहे, इष्टिर् इत्य् एतावद् इहाधिकरणे सिद्धम्.

NOTES:

  • {३/४२४: Tऐत्.S. २.३.१२.१}*
  • {३/४२५: E२: ४,३९८; E४: ४,६२०; E६: १,२२४}*
  • {३/४२६: E१ गिब्त् वचनेन इन् Kलम्मेर्न्}*


____________________________________________


अर्थवादो ऽवानुपपातात् तस्माद् यज्ञे प्रतीयेत // MS_३,४.२९ //

न चैतद् अस्ति, यद् उक्तम् - यः शूद्राद् अन्यस्माद् वा पापकृतो लोके ऽश्वं प्रतिगृह्णीयात् स एताम् इष्टिं निर्वपेत्. स हि वरुणगृहीत इत्य् उच्यते, जलोदरेण यो गृहीतः, यस्योदरं जलवृद्ध्या श्वयति. जलोदरम् इत्य् एव लोके तत् प्रसिद्धम्. न च तस्याश्वप्रतिग्रहो लौकिको निदानम् इति प्रति[३३१]{*३/४२७*}ज्ञायते. न चानेन विधीयते. तस्मान् नाश्वप्रतिग्रहाज् जलोदरोपपातः.
अथ पापं वरुणशब्देनोच्यते, वृणीत इत्य् एषो ऽभिप्राय इति. तदा प्रसिद्धौ त्यक्तायां क्लेशमात्रम्, वृण्वद् वरुणशब्देनोच्यते, तत्र याज्ञे ऽपि प्रतिग्रहे वरुणगृहीतः स्यात्, रक्षणपोषणविचिकित्सादिना क्लेशेन नैष पक्षो व्यवतिष्ठेत - लौकिके ऽश्वप्रतिग्रह इति, प्रसिद्धिश् च बाध्येत. तस्माद् अर्थवाद एषः, यावद्{*३/४२८*} वरुणगृहीतस्य वरुणोन्मोचने श्रेयः, तावद् एतेत्य् उपमानेनैषा स्तुतिः. यो ऽस्य प्रतिग्रहः, तद् वरुणग्रहणम् इव, येष्टिः, सा तद् उन्मोचनीव, यथा वरुणगृहीतेनोन्मोचनम् अवश्यकर्तव्यम्, तादृग् एवैतद् इति, तस्माद् यज्ञे प्रतीयेत. लौकिके हि फलं कल्पनीयम्, वैदिके यस्मिन्न् अश्वप्रतिग्रहः, तस्याङ्गभूता भविष्यति. तत्र प्रयोगवचनेन सहैकवाक्यता संबन्धाद् अवकल्प्यमाना, परोक्षायाः फलवचनेन सहैकवाक्यताया लघीयसीति युक्तम् इष्टिर् वैदिके दान इति.

NOTES:

  • {३/४२७: E२: ४,४०३; E४: ४,६२६; E६: १,२२५}*
  • {३/४२८: E१: यावत}*


____________________________________________


अचोदितं च कर्मभेदात् // MS_३,४.३० //

यावतो ऽश्वान् प्रतिगृणीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*३/४२९*}. तत्रैतत् समधिगतम् - वैदिके ऽश्वप्रतिग्रह इष्टिर् इति. अथेदानीं संदिह्यते - किं प्रतिग्रहकर्त्रा कर्तव्या, यस्मै दीयते, उत हेतुकर्त्रा, यो ददातीति. किं प्राप्तम्? अचोदितं च कर्मभेदात्, न दानस्य कर्तुर् इष्टिश् चोद्यते, प्रतिग्र्हकर्तुस् ताम् अवगच्छामः - यावतो ऽश्वान् [३३२]{*३/४३०*} प्रतिगृह्णीयात् तावतश् चतुष्कपालान् वारुणान् निर्वपेद् इति, तस्मात् प्रतिग्रहीत्रर्त्विजा कर्तव्येति.

NOTES:

  • {३/४२९: Tऐत्.S. २.३.१२.१}*
  • {३/४३०: E२: ४,४०७; E४: ४,६३०; E६: १,२२६}*


____________________________________________


सा लिङ्गाद् आर्त्विजे स्यात् // MS_३,४.३१ //

नैषा प्रतिग्रहकर्तुः, किं तर्हि हेतुकर्तुः स्यात्. कुतः? लिङ्गात्. किं लिङ्गम्? पूर्वपदानाम् उत्तरैः पदैर् यथार्थम् अभिसंबन्धः. इदं श्रूयते - प्रजापतिर् वरुणायाश्वम् अन्यद् इति{*३/४३१*}, प्रजापतिर् अश्वस्य दाता कीर्तितः, वरुणः प्रतिग्रहीता, स स्वां देवताम् आर्च्छद् इति. स इति सापेक्षं पूर्वप्रकृतं वाक्यशेषम् अपेक्षते, स इति प्रजापतिं प्रतिनिर्दिशतीति तेन सहैक्यवाक्यतां याति. सामानाधिकरण्याच् च प्रजापतेर् एव प्रतिनिर्देशो ऽवकल्पते, न तु वरुणस्य, वैयधिकरण्यात्. स पर्यदीर्यत इत्य् एषो ऽपि प्रजापतिम् एव प्रतिनिर्दिशति पूर्वप्रकृतम्, तेन च सहैकवाक्यतां याति. स एवैतं वारुणं चतुष्कपालम् अपश्यद् इति प्रजापतिर् एवेति, निरवपत्{*३/४३२*} प्रजापतिर् एवेति, ततो वै स वरुणपाशाद् अमुच्यत प्रजापतिः. वरुण एतं{*३/४३३*} गृह्णातीति हेत्वपदेशो ऽयम्, यस्माद् एव प्रजापतिर् वरुणायाश्वं दत्त्वा परिदीर्णः, तस्माद् यो ऽश्वं प्रति गृह्णाति प्रयच्छति{*३/४३४*} तं वरुणो गृह्णाति, स परिदीर्यत इति. यतस् तु वारुणेन प्रतिमुक्तः, तस्माद् अन्येनाप्य् अश्वं प्रयच्छता वारुणो निर्वप्तव्य इत्य् अश्वस्य दातुर् वारुणीष्टिः प्रशस्यते, कर्तव्यानेनाख्यातेन. तस्माद् अश्वं दत्त्वा वारुणीम् इष्टिं निर्वपेद् इति.
आह, ननु यो ऽस्वं प्रतिगृह्णाति स निर्वपेद् इत्य् उच्यते. एवं सत्य् अन्यथोपक्रान्ते वाक्ये ऽन्यथोपसंहृत उपक्रमो ऽप्य् अनर्थकः स्यात्, उपसंहारो ऽपि. तस्माद् उपक्रमे वा शब्दार्थ उपसंहारवशेन कल्पनीयः, उपसंहारे वोपक्रमवशेन. तत्र [३३३]{*३/४३५*} प्रजापतिर् वरुणायाश्वम् अनयद् इति, वरुणाद् अश्वं प्रत्यगृह्णाद् इत्य् उपसंहारानुरोधेन कल्प्येत, यद् वोपक्रमवशेनोपसंहारम्, यो ऽश्वं प्रतिगृह्णातीति, यो ऽश्वं प्रतिग्राहयतीति. तत्र - मुख्यं वा पूर्वं चोदनाल् लोकवद् इति{*३/४३६*} प्रथमम् अनुग्रहीतव्यं विरोधाभावात्. पश्चात् तनं तु विरोधाल् लक्षणया कल्पनीयम्.
अपि च, प्रजापतिर् वरुणायाश्वम् अनयद् इति वरुणाद् अश्वं प्रत्यगृह्णाद् इति बह्वसमञ्जसं कल्पयितव्यम्. प्रतिगृह्णातीत्य् एष शब्दः, प्रतिग्राहयतीत्य् एतम् अर्थं शक्नोति यया कयाचिच् छक्त्या वक्तुम्, यो हि तद् आचरति, येन च{*३/४३७*} क्रिया प्रणाड्यापि सिध्यति, स तस्याः क्रियायाः कर्तेति शक्यते वदितुम्, यथा षड्भिर् हलैः कर्षतीति संविधानं कुर्वन् विलेखनम् अकुर्वन्न् अप्य् उच्यते, तत्समर्थम् आचरतीति. एवम् इहापि स प्रतिग्रहसमर्थम् आचरति यो ददाति{*३/४३८*}. तस्माद् ददत् प्रतिगृह्णातीति शक्यते वदितुम्. तस्माद् अध्यवधार्येदम् अवकॢप्तम्. ददत् प्रतिगृह्णातीत्य् उच्यते, तस्य च वारुणीष्टिर् इति.

NOTES:

  • {३/४३१: Tऐत्.S. २.३.१२.१}*
  • {३/४३२: E२,४: तं निरवपत्}*
  • {३/४३३: E२,४: वरुणो वा एतं}*
  • {३/४३४: E१ गिब्त् प्रयच्छति इन् Kलम्मेर्न्}*
  • {३/४३५: E२: ४,४०९; E४: ४,६३३; E६: १,२२६}*
  • {३/४३६: MS १२.२.२३ (व्.ल्.: पूर्वचोदनाल्)}*
  • {३/४३७: E२ ओम्. च}*
  • {३/४३८: E१ गिब्त् यो ददाति इन् Kलम्मेर्न्}*


____________________________________________


पानव्यापच् च तद्वत् // MS_३,४.३२ //

इदं समामनन्ति - सोमेन्द्रं चरुं निर्वपेच् छ्यामाकं सोमवामिन इति{*३/४३९*}. तत्र संदेहः - लौकिकस्य सोमपानस्य वमने सौमेन्द्रश्{*३/४४०*} चरुः, उत वैदिकस्येति. किं लौकिकं सोमपानम्? किं च वैदिकम्? उच्यते - वैदिकं सोमपानं ज्योतिष्टोमे तद्विकृतिषु च, लौकिकं सोमपानं यत् सप्तरात्रेषु [३३४]{*३/४४१*} दशरात्रेषु धातुसाम्यार्थम्{*३/४४२*} आसेव्यमाने सोमे. किं तावत् प्राप्तम्? पानव्यापच् च तद्वत्, लौकिके वमन इष्टिर् भवितुम् अर्हति, न वैदिके, तद्वद् इति पूर्वः पक्षः प्रतिनिर्दिष्टः, यथा तत्र दोषसंयोगेन श्रवणात्, लौकिके ऽश्वप्रतिग्रह इत्य् उक्तम्, एवम् इहापि दोषसंयोगेन श्रवणं भवति, इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं पिबतीति{*३/४४३*} लोके धातुसाम्यार्थम् आसेविते वमनेन विनष्ते धातुसाम्यव्यापदा, इन्द्रियेण व्यृद्धिर् उपपद्यते, शास्-त्राद् धि वैदिके न दोषः स्यात्. तत्र शेषः पातव्य इति शब्दाच् चोदिते निर्वृत्ते नास्ति दोषः. यद्य् अपि वम्यते, तथापि पानक्रिया तत्र निर्वर्तिता, कृतो वचनार्थ इति न दोषः स्यात्. तस्माल् लौकिकस्य सोमपानस्य व्यापदि सौमेन्द्रः{*३/४४४*} स्यात्.

NOTES:

  • {३/४३९: Tऐत्.S. २.३.२.७}*
  • {३/४४०: E२,४: सोमेन्द्रश्}*
  • {३/४४१: E२: ४,४१४; E४: ४,६३९; E६: १,२२७}*
  • {३/४४२: E२,४: च धातुसाम्यार्थम्}*
  • {३/४४३: E२: सोम वमति, इति, E४: सोमं वमित्य् इति}*
  • {३/४४४: E२,४: सोमेन्द्रः}*


____________________________________________


दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् // MS_३,४.३३ //

वैदिकस्य पानस्य व्यापदि भवितुम् अर्हति, न लौकिकस्य. कस्मात्? दोषात्, दोषसंबन्धो ऽत्र श्रूयते - इन्द्रियेण वा एष वीर्येण व्यृध्यत इति. लौकिके पुनर् धातुसाम्याद्यर्थं क्रियमाणे न किंचिद् दुष्यति, वमनायैव हि तं पिबन्ति लोके. अथाप्य् अयम् अर्थवादः, तथापि फलकल्पनापरीहाराय वैदिक एवेति कल्पना न्याय्या.


____________________________________________


तत् सर्वत्राविशेषात् // MS_३,४.३४ //

तद् एतत् सोमपानव्यापदि सौमेन्द्रं{*३/४४५*} कर्म, सर्वत्र वमने स्यात्, आर्त्विजे याजमाने च. कुतः? अविशेषात्, न विशेषः [३३५]{*३/४४६*} कश्चिद् आश्रीयते ऽस्य वमने स्यात्, नास्येति, तस्मात् सर्वत्र भवेत्.

NOTES:

  • {३/४४५: E२,४: सोमेन्द्रं}*
  • {३/४४६: E२: ४,४१६; E४: ४,६४९; E६: १,२२८}*


____________________________________________


स्वामिनो वा तद् अर्थत्वात् // MS_३,४.३५ //

स्वामिनोः वा वमने स्यात्. कुतः? तद् अर्थत्वात्, तद् अर्थं कर्म यजमानार्थम्{*३/४४७*}, यत्र सोमो वम्यते, यत् त्व् अत्र सौमेन्द्रं{*३/४४८*} कर्म. तद् अपि तद् अर्थम् एव. इदं हि सोमवामिन उपकाराय श्रूयते, तत् सोमवामिनः, यजमानस्योपकर्तुं{*३/४४९*} शक्नोति नार्त्विजः, न हि तद् ऋत्विग् अर्थं कर्म, यत्र सोमो वम्यते. अथोच्यते - सोमवामिनो ऽध्वर्योर् होतुर् वात्मीया ऋत्विजः, तदीयेष्व् अग्निषु निर्वर्तयिष्यन्तीति. तथा सति यदि वा व्यृद्धसोमस्य कर्मणो नाङ्गम्, न सोमवामिनो ऽध्वर्योर् होतुर् वा, तत्रात्यन्तगुणभूता अध्वर्य्वादयः स्वैर् ऋत्विग्भिः कारयन्तो न फलं प्राप्नुवन्ति. तद् अर्थं च क्रियमाणं न यजमानस्योपकारे वर्तत इति न ऋत्विजो वमने क्रियेत.

NOTES:

  • {३/४४७: E१ गिब्त् यजमानार्थम् इन् Kलम्मेर्न्}*
  • {३/४४८: E२,४: सोमेन्द्रं}*
  • {३/४४९: E२,४: सदुपकर्तुं}*


____________________________________________


लिङ्गदर्शनाच् च // MS_३,४.३६ //

लिङ्गं च भवति, यजमानस्य सोमवामिन इति. कथम्? सोमपीथेन वा एष व्यृध्यते यः सोमं वमतीति. यजमानः, सोमसंस्कारे विनष्टे विगुणम् अस्य कर्मेति व्यृध्येत, न कथंचिद् ऋत्विजो व्यृद्धिः. ऋत्विजो यस्य सोमं वमन्तीति वमनेन संबन्धः स्यात्, न यः सोमं वमतीति. तस्माद् अपि पश्यामो यजमानस्य वमने सौमेन्द्रम्{*३/४५०*} इति.

[३३६]{*३/४५१*}

NOTES:

  • {३/४५०: E२,४: सोमेन्द्रम्}*
  • {३/४५१: E२: ४,४१९; E४: ४,६६२; E६: १,२२८}*


____________________________________________


सर्वप्रदानं हविषस् तदर्थत्वात् // MS_३,४.३७ //

स्तो दर्शपूर्णमासौ, तत्र सामाम्नायते - यद् आग्नेयो ऽष्टाकपालो ऽमाव् आस्यायां पौर्णमास्यां चाच्युतो भवतीति{*३/४५२*}. तत्र संदेहः - किं कृत्स्नं हविः, अग्नये प्रदातव्यम्, उत शेषयितव्यं किंचित्, किंचिद् दातव्यम् इति. किं प्राप्तम्? कृत्स्नं हविः प्रदीयेत. कुतः? तदर्थत्वात्. पुरोडाश आग्नेयः कर्तव्य इति वचनम्. तस्मात् सर्वं प्रदातव्यम् इति.

NOTES:

  • {३/४५२: Tऐत्.S. २.६.३.३}*


____________________________________________


निरवदानात् तु शेषः स्यात् // MS_३,४.३८ //

निष्कृष्यावदानं निरवदानम्. तद् धि श्रूयते - द्विर् हविषो ऽवद्यतीति. अपरम् अपि वचनम् - द्व्यवदानं जुहोतीति, तेन{*३/४५३*} द्व्यवदानमात्रं होतव्यम्, अन्यत् परिशेषणीयम्.

NOTES:

  • {३/४५३: E२ ओम्. तेन}*


____________________________________________


उपायो वा तदर्थत्वात् // MS_३,४.३९ //

न चैतद् अस्ति - द्व्यवदानमात्रं होतव्यम् इति, यज् जुहोति, तद् द्विर् अवखण्डनेन संस्कर्तव्यम् इति, होतव्ये द्विर् अवखण्डमात्रं विधीयते, नाद्विर् अवखण्डितस्य होमः प्रतिषिध्यते, कृत्स्नं च होतव्यम् इति तद् एवं न्याय्यम्, नान्यथा.


____________________________________________


कृतत्वात् तु कर्मणः सकृत्स्याद् द्रव्यस्य गुणभूतत्वात् // MS_३,४.४० //

उच्यते - यदा द्विर् अवखण्डनविषिष्टं होमे श्रुतम्, तदा सकृद् [३३७]{*३/४५४*} अवदानं{*३/४५५*} यावच् छ्रुतं{*३/४५६*} तत् सर्वं कृतम्, तदा नापरं द्रव्यम् अस्तीति पुनर् यागो नावर्तितव्यः. कथं? तद् धि द्रव्यं यागनिर्वृत्त्यर्थम्, न द्रव्यं यागेन संबन्धयितव्यम् इति. यदि हि यागेन हविः संबन्धयितव्यं स्यात्, ततो यागेन द्व्यवदाने संबन्धिते, अपरम् अपि संबन्धनीयम् अस्तीति, तत्संबन्धार्थं पुनर् याग आवर्तेत. न तु यागो द्रव्यसंबन्धार्थः. किं तर्हि, द्रव्यं यागे गुणभूतम्, यागः कथं निर्वृत्तिम् उपेयाद् इति द्रव्यम् उपादीयते. तेन निर्वृत्ते यागे सिद्धे च पुरुषार्थे{*३/४५७*} न नियोगेन गुणानुरोधेन प्रधानावृत्तिर् युक्तेति.
कथं न द्रव्यं प्रधानम्, येनावृत्तिर् त भवेत्. यतो यागात् फलम्, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति. न च यागेन द्रव्यस्योपकारो निर्वर्त्यते प्रत्यक्षः कश्चित्, तस्माद् द्व्यवदानं हुत्वा शेषयितव्यम् इति. यत् तूक्तम् - आग्नेयं हविर् इतिवचनात्, सर्वं होतव्यम् इति गम्यत इति, तत्रानुमानिको होमसंबन्धः, इह तु प्रत्यक्षो द्विर् अवदाने. अपि चाकृत्स्नसंबन्धे ऽपि तद् धितस्योपपत्तिः, ततो ग्रहीतव्यम् इति. सामान्यं खल्व् आग्नेय इति द्व्यवदानं जुहोतीति विशेषः. तस्माच् छेषयितव्यं किंचिद् इति.

NOTES:

  • {३/४५४: E२: ४,४२२; E४: ४,६६९; E६: १,२२९}*
  • {३/४५५: E२,४: सकृद् द्व्यवदानेन}*
  • {३/४५६: E१ गिब्त् यावच् छ्रुतं इन् Kलम्मेर्न्}*
  • {३/४५७: E२,४: च कथं पुरुषार्थे}*


____________________________________________


शेषदर्शनाच् च // MS_३,४.४१ //

शेषाद् इडाम् अवद्यति शेषात् स्विष्टकृतं यजतीत्य् अनुवादाद् अस्ति शेष इति पश्यामः.

[३३८]{*३/४५८*}

NOTES:

  • {३/४५८: E२: ४,४३३; E४: ४,६८१; E६: १,२३०}*


____________________________________________


अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् // MS_३,४.४२ //

स्तो दर्शपूर्णमासौ, तत्र शेषकार्याणि, ऐडप्राशित्रसौविष्टकृदादीनि{*३/४५९*}. तत्र संदेहः - किं हविषो हविषः कर्तव्यानि, उतैकस्माद् धविष इति. किं प्राप्तम्? अप्रयोजकत्वाद् एकस्मात् क्रियेरन्, अप्रयोजकानि शेषकार्याणि हविषाम्. यदि शेषकार्यैः प्रयुक्तानि, भवेयुः सर्वाणि प्रयुक्तानीति सर्वेभ्यः क्रियेरन् अन्यथार्थानि त्व् एतानि, नावश्यं शेषकार्येषु विनियोक्तव्यानि. संनिधानात् तु यतः - कुतश्चिद् अनुष्ठातव्यानि, शेषो हि साधनम् अमीषाम् इति.

NOTES:

  • {३/४५९: E२,४: ऐडप्राशित्रसौविष्टकृतादीनि}*


____________________________________________


संस्कृतत्वाच् च // MS_३,४.४२ //

सकृच् चैवंजातीयकेन शेषकार्येण संस्कृतं प्रधानम् इति कृत्वा नापरस्माद् अपि कर्तव्यम् इति.


____________________________________________


सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात् // MS_३,४.४४ //

सर्वेभ्यो वा हविर्भ्यः शेषकार्याणि कर्तव्यानि. कुतः? कारणाविशेषात्, यद् एकस्य हविषः शेषकार्यक्रियायां कारणम्, तत् सर्वेषाम्. स हि शेषः प्रतिपादयितव्यः, यस्यैव न प्रतिपाद्यते, तस्य तेन संस्कारेण वर्जनं स्यात्, तस्मात् सर्वेभ्यः कर्तव्यानीति.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,४.४५ //

लिङ्गं च दृश्यते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वह [३३९]{*३/४६०*} इति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेति ते ऽब्रुवन्, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति वीप्सादर्शनम्. तस्मात् सर्वेभ्यः शेषकार्याणीति.

NOTES:

  • {३/४६०: E२: ४,४३५; E४: ४,६८६; E६: १,२३०}*


____________________________________________


एकस्माच् चेद् यथाकाम्यविशेषात् // MS_३,४.४६ //

अथ कृत्वाचिन्ता. यदैकस्माद् भवेयुः{*३/४६१*}, किं तदा यतः - कुतश्चिद् उत प्रथमाद् इति. किं प्राप्तम्? यतः कुतश्चिद् इति. कुतः? न कश्चिद् विशेष आश्रीयत इति. तस्माद् अनियम इति.

NOTES:

  • {३/४६१: E२,४: कर्तव्यानि भवेयुः}*


____________________________________________


मुख्याद् वा पूर्वकालत्वात् // MS_३,४.४७ //

मुख्याद् वा कर्तव्यानि. कुतः? पूर्वकालत्वात्, ततः कर्तव्येषु नास्ति निमित्तविघातः, असति निमित्तविघाते नैमित्तिकं कर्तव्यम् इति. ततः कृतेषु द्वितीयादीनां निमित्तविधात इत्य् अक्रिया. तस्मान् मुख्याद् एव क्रियेरन्न् इति.


____________________________________________


भक्षाश्रवणाद् दानशब्दः परिक्रये // MS_३,४.४८ //

दर्शपूर्णमासयोः श्रूयते - इदं ब्रह्मणः, इदं होतुः, इदम् अध्वर्योः, इदम् अग्नीध इति{*३/४६२*}. तत्र संदेहः - किम् अयम् [३४०]{*३/४६३*} ऋत्विजां विभागः परिक्रयाय, उत भक्षणायेति. किं प्राप्तम्? परिक्रयार्थो विभागः. कुतः? भक्षाश्रवणात्, न श्रूयते - भक्षितव्यम् इति. य एव श्रुतस्योत्सर्गे दोषः, स एवाश्रुतपरिकल्पणायाम्. कर्मकरेभ्यश् च दीयते, तस्मात् परिक्रय एषः.

NOTES:

  • {३/४६२: Tऐत्.Bर्. ३.३.८.८}*
  • {३/४६३: E२: ४,४३६; E४: ४,७०१; E६: १,२३१}*


____________________________________________


तत्संस्तवाच् च // MS_३,४.४९ //

एषा वै दर्शपूर्णमासयोर् दक्षिणेति दक्षिणासंस्तवाच् च परिक्रयार्थं मन्यामहे.


____________________________________________


भक्षार्थो वा द्रव्ये समत्वात् // MS_३,४.५० //

भक्षार्थ एष विभागः. कुतः? दानस्याभावात्. कथम् अभावः? प्रभवता हि शक्यं दातुम्,
नाप्रभवता. कथं न प्रभुत्वम्? संकल्पितं हि यजमानेन, देवताया एतद् इति. न च देवतायै संकल्पितेन शिष्टाः स्वेनेव व्यवहरन्ति. तस्माच् छिष्टाचारम् अनुवर्तमानेनाशक्यं प्रभवितुम्, तस्मान् न परिक्रयः.
अथ यद् उक्तम् - न श्रूयते, भक्षयितव्यम् इति, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम् इति. उच्यते - इदं ब्रह्मण इत्येवमादिभिर् ब्रह्मादीनाम्, भागैर् अभिसंबन्धः, तत्र भागा ब्रह्मादीनाम् उपकुर्युर् ब्रह्मादयो वा भागानाम्. ब्रह्मादिभिर् भागानाम् उपकुर्वद्भिर् न किंचिद् दृष्टम् अस्ति, बागैस् तु ब्रह्मादीनाम् उपकारकैः शक्यते केनचित् प्रकारेण दृष्ट उपकारः कर्तुं भक्ष्यमाणैः. तस्माद् भक्षणाय विभाग इति. कः पुनर् उपकार इति चेत्. तृप्तानां कर्मशेषपरिसमापने सामर्थ्यं भवतीति.

[३४१]{*३/४६४*}

NOTES:

  • {३/४६४: E२: ४,४३९; E४: ४,७०६; E६: १,२३१}*


____________________________________________


व्यादेशाद् दानसंस्तुतिः // MS_३,४.५१ //

अथ यद् दक्षिणासंस्तव इति, व्यादेशसामान्यात् तत्, अपरिक्रयार्थे ऽपि भविष्यतीति.


[३४२]{*३/४६५*}

NOTES:

  • {३/४६५: E२: ४,४४०; E४: ४,७११; E६: १,२३२}*


____________________________________________


आज्याच् च सर्वसंयोगात् // MS_३,५.१ //

स्तो दर्शपूर्णमासौ, तत्र श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति{*३/४६६*}, तथा - इडाम् उपह्वयतीति{*३/४६७*}, तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि{*३/४६८*}. तत्र संदेहः - किम् आज्याद् उपांशुयाजद्रव्यात् स्विष्टकृद् इडम् अवदातव्यम्, उत नेति. किं प्राप्तम्? अवदातव्यम् इति. कुतः? सर्वसंयोगात्, साधारणप्रकरणसमाम्नातात् सर्वेषां शेषकार्याणि. अपि च सर्वसंयोगो भवति, तद् यत्{*३/४६९*} सर्वेभ्यो हविर्भ्यः समवद्यतीति. तस्माद् आज्याद् अपि शेषकार्याणि क्रियन्ते.

NOTES:

  • {३/४६६: Tऐत्.S. २.६.६.५}*
  • {३/४६७: Tऐत्.S. २.६.७.३}*
  • {३/४६८: E२,४: तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि}*
  • {३/४६९: E२,४ ओम्. तद् यत्}*


____________________________________________


कारणाच् च // MS_३,५.२ //

कारणं श्रूयते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेत्य् अब्रुवन्{*३/४७०*}, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति, तुल्यं कारणम् अन्येषाम् आज्यस्य चार्थवादे संकीर्त्यते. तस्माद् अप्य् आज्याद् अवदातव्यम् इति.

NOTES:

  • {३/४७०: E२,४: वृणीष्वेव्य् अब्रुवन्}*


____________________________________________


एकस्मिन् समवत्तशब्दात् // MS_३,५.३ //

आदित्ये चरौ प्रायणीये श्रूयते - अग्नये स्विष्टकृते समवद्यतीति{*३/४७१*}, आज्याद् एकस्माच् च हविषो ऽवद्यतीति, मिश्रस्यान्येन हविषा समवद्यतीति. यदि चाज्याद् अपि स्विष्टकृते ऽवदीयेत, ततश् चोदकेन प्रापणीय{*३/४७२*} आज्यावदाने क्रियमाणे [३४३]{*३/४७३*} समवद्यतीत्य् उपपद्यते. इतरथा चरोर् एकस्माद् अवद्यतीत्य् अभविष्यत्.

NOTES:

  • {३/४७१: Tऐत्.Bर्. १.७.४.४}*
  • {३/४७२: E२,४: प्रायणीय}*
  • {३/४७३: E२: ४,४४१; E४: ४,७१२; E६: १,२३२}*


____________________________________________


आज्ये च दर्शनात् स्विष्टकृद् अर्थवादस्य // MS_३,५.४ //

ध्रौवे चाज्ये स्विष्टकृद् अर्थवादो भवति - अवदायावदाय ध्रुवां प्रत्यभिधारयति, स्विष्टकृते ऽवदाय न ध्रुवां प्रत्यभिधारयति. न हि ततः परामाहुतिं यक्ष्यन् भवतीति, प्रत्यभिधारणस्यैतत् प्रयोजनं दर्शयति - ततः पत्रामाहुतिं होष्यतीति. सौविष्टकृते वृत्ते{*३/४७४*} ततः पराहुतिर् नास्तीति न प्रत्यभिधार्येत. स्विष्टकृद् अर्थे ध्रुवायां भवति प्रत्यभिधारणम् इति दर्शयति.

NOTES:

  • {३/४७४: E२,४: ऽवत्ते}*


____________________________________________


अशेषात्वात् तु नैवं स्यात् सर्वादानाद् अशेषता // MS_३,५.५ //

नैवम्, ध्रौवाज्यात् स्विष्टकृद् इडम् अवदातव्यम् इति. कस्मात्? अशेषत्वात्. कुतो नास्य शेषः? सर्वादानात्.


____________________________________________


साधारण्यान् न ध्रुवायां स्यात् // MS_३,५.६ //

ननूपांशुयाजार्थं गृहीते यद् ध्रुवायां शिष्टम्, तत् शेषभूतम्. नैतत्, साधारणं हि तत्, उपांशुयाजाय, अन्येभ्यश् च प्रयोजनेभ्यः. यावद् आज्येन यष्टव्यम्, तत् तद् आज्यं प्रयोजयति. यस्य यस्याज्यम्, तस्य तस्यैवं ग्रहीतव्यं संस्कर्तव्यं चेति, तस्मात् साधारणं ध्रौवम् आज्यम्. दर्शयति च - सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति{*३/४७५*}. किम् अतो यद्य् एवम् इति. यत् साधारणम् उपांशुयाजायावत्तं ध्रुवायाम् आज्यम्, तेनान्यानि प्रयोजनानि कार्याणि, न [३४४]{*३/४७६*} तु तत् प्रतिपाद्यम्, यद् धि कृतप्रयोजनम् आकीर्णकरम् अवतिष्ठते, तत् प्रतिपादयितव्यम् इति. क्वचिच् च, यत् प्रतिपादयितव्यम् तत्, एवं प्रतिपादयितव्यम् इति. यत् तु प्रयोजनवद् उपात्तं तन् न प्रतिपादयितव्यम्. तस्मान् न ध्रुवायाम् उपांशुयाजस्य{*३/४७७*} सौविष्टकृतश् च{*३/४७८*} कश्चिच् छेषः प्रतिपादनीयः, यथा यत्रैकस्यामुख्यायां बहूनाम् ओदनः शृतो भवति, तत्रैकस्मिन् भुक्तवति, न तस्य शिष्टं भृत्येभ्यः प्रतिपादनीयमुखायाम् अस्तीति गम्यते, प्रयोजनवद् धि तत्. एवम् उपांशुयाजाज्ये ऽपि द्रष्टव्यम्{*३/४७९*} इति.
आह - जुह्वां तर्ह्य् आज्यस्य शेषो भविष्यति, चमसवत्, यथा चमसेषु ग्रहेषु च सोमस्य चोदनयेति. तत्र प्रत्याह -

NOTES:

  • {३/४७५: Tऐत्.Bर्. ३.३.५.५}*
  • {३/४७६: E२: ४,४४३; E४: ४,७१५; E६: १,२३३}*
  • {३/४७७: E२,४: उपांशुयाजार्थस्य}*
  • {३/४७८: E२,४: सौविष्टकृतस्य}*
  • {३/४७९: E१: द्रव्यम्}*


____________________________________________


अवत्तत्वाच् च जुह्वाम्, तस्य च होमसंयोगात् // MS_३,५.७ //

ध्रुवायां तावन् नास्ति शेषः, उपांशुयाजस्य साधारणत्वाद् इत्य् उक्तम्. अथ कस्मान् न जुह्वां यच् छिष्टम्, तेन शेषकार्यम्, यथा होमार्थे चमसे शेष इति. उच्यते - यज् जुह्वाम् अवत्तम्, तत् सर्वं होमेन संबद्धम्, तस्मान् न जुह्वां शेषः.


____________________________________________


चमसवद् इति चेत् // MS_३,५.८ //

इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्.


____________________________________________


न चोदनाविरोधाद् धविःप्रकल्पनत्वाच् च // MS_३,५.९ //

नैतद् एवम्. कुतः? चोदनाविरोधात्, सोमस्याग्नेर्{*३/४८०*} वीहीत्य्{*३/४८१*} अनुवषट्करोतीति{*३/४८२*} तत्र चोदना. अपि च, तत्रैन्द्रवायवं गृह्णातीत्येवमादीनि ग्रहणानि न सोमसंयुक्तानि{*३/४८३*}, [३४५]{*३/४८४*} हविःप्रकल्पनान्य् एव, इह पुनर् होमसंयोगः, चतुर्गृहीतं जुहोतीति{*३/४८५*}.

NOTES:

  • {३/४८०: E२,४: सोमस्याग्ने}*
  • {३/४८१: E४: व्रीहीत्य्}*
  • {३/४८२: Aइ.Bर्. ३.५}*
  • {३/४८३: E२,४: होमसंयुक्तानि}*
  • {३/४८४: E२: ४,४४५; E४: ४,७१८; E६: १,२३४}*
  • {३/४८५: Tऐत्.S. ५.१.१.१}*


____________________________________________


उत्पन्नाधिकारात् सति सर्ववचनम् // MS_३,५.१० //

अथ यद् उक्तम् - तद् यत्{*३/४८६*} सर्वेभ्यः हविर्भ्यः समवद्यतीति. उच्यते - उत्पन्नं शेषम् अधिकृत्यैतद् उच्यते, नाविशेषणम्, तस्माद् य{*३/४८७*} इह शेषास् तेभ्यः सर्वेभ्य इति, यथा सर्व ओदनो भुक्तः, सर्वे ब्राह्मणा भुक्तवन्त इति प्रकृतापेक्षः सर्वशब्द एवम् अत्रापीति.

NOTES:

  • {३/४८६: E२,४ ओम्. तद् यत्}*
  • {३/४८७: E२,४: यं}*


____________________________________________


जातिविशेषात् परम् // MS_३,५.११ //

अथ यद् उक्तम् - प्रापणीये{*३/४८८*} केवले चरौ समवत्तशब्दो नावकल्पते, यदि न तत्र चोदकेनाज्याद् अपि स्विष्टृअकृद् अवदानम् इति. उच्यते - असत्य् अप्य् आज्याच् छेषकार्ये समवत्तशब्दो जातिविशेषापेक्ष उपपद्यते, ओदनजातिम् आज्यजातिं{*३/४८९*} चापेक्ष्य. अनुवादो हि सः, यथासंभवं चानुवादः कल्प्येत.

NOTES:

  • {३/४८८: E२,४: प्रायणीये}*
  • {३/४८९: E२,४: ओदनजातिभाज्यजातिं}*


____________________________________________


अन्त्यम् अरेकार्थे // MS_३,५.१२ //

अथ यद् उक्तम् - स्विष्टकृद् अर्थं ध्रुवायाम् अभिधारणं दर्शयतीति. न तत् स्विष्टकृद् अर्थम्, शेषाभावाद् इत्य् उक्तम्. तस्माद् अयं तस्यार्थः. न हि तत आहुतिं यक्ष्यन् भवतीति न रेक्ष्यते, ध्रुवातो यद्य् आहुतिर् अपरा होतव्या भवेत्, न च प्रत्यभिधार्येत. धुवातः किल{*३/४९०*} रिच्येत, न रक्ष्यते, अपरस्या आहुतेर् अभावात्, किं प्रत्यभिधारणेनेति.

[३४६]{*३/४९१*}

NOTES:

  • {३/४९०: E२,४: धुवा ततः किल}*
  • {३/४९१: E२: ४,४४७; E४: ४,७२२; E६: १,२३४}*


____________________________________________


साकं प्रस्थायीये{*३/४९२*} स्विष्टकृद् इडं च तद्वत् // MS_३,५.१३ //

दर्शपूर्णमासयोः श्रूयते - साकं प्रस्थायीयेन यजेतेति{*३/४९३*}. तत्र संदेहः - किं स्विष्टकृद् इडम् अस्ति, नास्तीति. अस्तीति ब्रूमह्. कुतः? दर्शपूर्णमासविकारो हि साकं प्रस्थायीयम् इति. एवं प्राप्ते ब्रूमः - नास्तीति. कुतः? अशेषत्वात्, सर्वादानाच् चाशेषता. कथम्? एवं तत्र श्रूयते - आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीध्रे स्रुचौ प्रदाय सह कुम्भीभिर् अभिक्रामन्न् आहेति. तस्मान् न ततः शेषकार्यद् इति.

NOTES:

  • {३/४९२: E१: प्रस्थाय्ये}*
  • {३/४९३: Tऐत्.S. २.५.४.३}*


____________________________________________


सौत्रामण्यां च ग्रहेषु // MS_३,५.१४ //

अस्ति सौत्रामणी, तत्र ग्रहाः{*३/४९४*} श्रूयन्ते, आश्विनसारस्वतैन्द्राः, तत्र चोदकेन स्विष्टकृद् इडं प्राप्तम्. अथेदानीं संदेहः - किं निवर्तते, उत नेति. किं प्राप्तम्? चोदकानुग्रहाय कर्तव्यम् इति. एवं प्राप्ते ब्रूमः - सौत्रामण्यां च ग्रहेषु न{*३/४९५*} कर्तव्यम् इति चशब्देनातिदिश्यते{*३/४९६*}. कुतः? अशेषत्वात्, सर्वादानाद् शेषता. तत्रापि हि ग्रहैर् एवं होतुं प्रतिष्ठन्ते, यत् पयोग्रहाश् च सुरग्रहाश् च गृह्यन्त इति. ग्रहस्थं खल्व् अपि तद् द्रव्यम् अभिगृहीतम् अभ्यनुक्रमम् अभ्याश्रावितं देवतां प्रति. यथा - गृहीतान् ग्रहान् ऋत्विज आददते, आश्विनम् अध्वर्युः, सारस्वतं ब्रह्मा, ऐन्द्रं प्रतिप्रस्थातेति, होमार्थम् [३४७]{*३/४९७*} अशेषादानं भवति. होमसंयोगश् चैषां श्रुयते - उत्तरे ऽग्नौ पयोग्रहाज् जुह्वति दक्षिणे ऽग्नौ सुरग्रहाज् जुह्वतीति.

NOTES:

  • {३/४९४: E२,४: प्रहाः}*
  • {३/४९५: E२,४: च}*
  • {३/४९६: E२,४: चशब्देनान्वादिश्यते}*
  • {३/४९७: E२: ४,४४८; E४: ४,७२३; E६: १,२३५}*


____________________________________________

तद्वच् च शेषवचनम् // MS_३,५.१५ //

एतम् एव न्यायम्, शेषवचनम् उपोद्बलयति. उच्छिनष्टि, न सर्वं जुहोतीति{*३/४९८*}, सर्वहोमे प्राप्ते, प्रतिषेधो ऽवकल्प्यते. वाचनिकत्वाच् च स्विष्टकृद् इडं न भवति, तस्यान्यत्रोपयोगवचनात्, ब्राह्मणं परिक्रीणीयाद् उच्छेषणस्य पातारम् इति, अपरस्यापि शेषस्य वाचनिको विनियोगः, शतातृणायां विक्षारयन्तीति.

NOTES:

  • {३/४९८: Tऐत्.Bर्. १.८.६.२}*


____________________________________________


द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् // MS_३,५.१६ //

अस्ति सर्वपृष्ठेष्टिः - इन्द्राय राथन्तराय, इन्द्राय बार्हताय{*३/४९९*}, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्नरायेति. तत्र पुरोडाशो बहूनां कर्मणां साधारणः. तत्र संदेहः - किं प्रतिकर्म, स्विष्टकृद् इडं कर्तव्यम्, सकृद् एव वेति. किं प्राप्तम्? चोदनानुग्रहात् प्रतिकर्म, कर्तव्यम्, एकस्मिन्न् अपि द्रव्ये बहुत्वात् कर्मणाम्.

NOTES:

  • {३/४९९: E२,४: आबर्हताय}*


____________________________________________


अविभागाच् च शेषस्य, सर्वान् प्रत्य् अविशिष्टत्वात् // MS_३,५.१७ //

सकृद् एव कर्तव्यम् इति ब्रूमः, अविभागाच् छेषस्य. न [३४८]{*३/५००*} अत्र विभागः सर्वेषां कर्मणां पुरोडाशस्य, उत्तरार्धात् स्विष्टकृद् अवदातव्यम्, एकश् चासौ उत्तरार्धः, ततो ऽवदीयमाने न गम्यते विशेषः. कस्यावत्तम्, कस्य नेति, एवम् इडायाम् अपि. तस्मात् सकृद् अवदातव्यम् इति.

NOTES:

  • {३/५००: E२: ४,४५०; E४: ४,७२६; E६: १,२३५}*


____________________________________________


ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् // MS_३,५.१८ //

अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्रैन्द्रवायवे ग्रहे संदेहः - किं सकृद् भक्षणम्, उत द्विर् इति. सोमसंस्कारार्थत्वात् सकृद् इति प्राप्ते ब्रूमः - ऐन्द्रवायवे द्विर् भक्षयितव्यम् इति. कुतः? वचनात्, वचनम् इदं भवति, द्विर् ऐन्द्रवायवस्य भक्षयति, द्विर् ह्य् एतस्य वषट्करोतीति, नास्ति वचनस्यातिभारः.


____________________________________________


सोमे ऽवचनाद् भक्षो न विद्यते // MS_३,५.१९ //

ज्योतिष्टोमे समामनन्ति सोमान्. तेषु संदेहः - किं{*३/५०१*} तेषां शेषो भक्षयितव्यः, उत नेति. किं प्राप्तम्? सोमे भक्षो न विद्यते. कस्मात्? अवचनात्, न शक्यम् असति वचने ऽध्यवसातुं भक्षणम्. तस्मात् सोमशेषो न भक्षयितव्य इति.

NOTES:

  • {३/५०१: E२,४ ओम्. किं}*


____________________________________________


स्याद् वान्यार्थदर्शनात् // MS_३,५.२० //

भवेद् वा भक्षः, अन्यार्थं हि वचनं भक्षं दर्शयति - सर्वतः परिहारम् आश्विनं भक्षयति, भक्षिताप्य् आयितांश् चमसान् [३४९]{*३/५०२*} दक्षिणस्यानसो ऽवलम्बे सादयन्तीति{*३/५०३*}. नासति भक्षण एवंजातीयका भक्षविशेषाः संभवन्ति.

NOTES:

  • {३/५०२: E२: ४,४५३; E४: ४,७२९; E६: १,२३६}*
  • {३/५०३: Vग्ल्. Tऐत्.S. ६.४.९.४-५}*


____________________________________________


वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः // MS_३,५.२१ //

ननु दर्शनम् इदम्, प्राप्तिर् वक्तव्या. उच्यते - वचनानि तर्हि भविष्यन्ति. सर्वतः परिहारम् आश्विनं भक्षयति{*३/५०४*}. तस्मात् सर्वा दिशः शृणोतीति विशिष्टं भक्षणं विधीयते. अपूर्वत्वाद् भक्षानुवादो नावकल्पते. अपि च, एवम् अपूर्वम् अर्थं विदधतो ऽर्थवत्ता भविष्यति. तस्माद् यत्रैव विशिष्टं भक्षणं श्रूयते, तत्रैव भवति, नातिप्रसज्यते.

NOTES:

  • {३/५०४: Vग्ल्. Tऐत्.S. ६.४.९.४}*


____________________________________________


चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्वात् // MS_३,५.२२ //

ज्योतिष्टोम एव श्रुयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्रयन्तु सदस्यानाम् इति. तत्र संदेहः - किं चमसिनाम् अस्ति भक्षः, नेति. किं प्राप्तम्? नेति ब्रूमः, नातिप्रसज्यत{*३/५०५*} इत्य् उक्तम्.
एवं प्राप्ते ब्रूमः - चमसेष्व् अस्ति भक्ष इति. कुतः? समाख्यानात्, होतुश् चमसो ब्रह्मणश् चमस उद्गातुश् चमस इति समाख्यया निर्दिश्यते, होता यत्र चमति चमिष्यति, अचमीद् वा स होतुश् चमसः. यद्य् अत्र होता न चमेन् न होतुश् चमसो भवेत्. तस्माच् चमतीति.
आह, कास्य लिङ्गस्य प्राप्तिर् इति. सामर्थ्यम् इति ब्रूमः - होतुश् चमसेन प्रैतव्यम्. यदि चात्र होता न [३५०]{*३/५०६*} चमेत्, न शक्यं भवेद् धोतुश् चमसेन प्रैतुम्. न चात्रान्यद् धोता, ओदनादि चमिष्यति, सोमचमस इति हि तं समाचक्षते. अपि च, न तद् धोतुर् द्रव्यं यजमानस्य तद् द्रव्यम्, होतुस् तत्र चमनं कर्तव्यम्. सोमे च भक्ष्यमाणे तेन होमो ऽवकल्पते. पवित्रं हि सोमः, न तस्मिन् भक्षिते पात्रं व्यापद्यते. तत्र चमसेन शक्यते होतुम्. वचनप्रामाण्याद् उच्छिष्टेन होष्यतीति चेत्. नैतद् एवम्, असति अवकाशे वचनं बाधकं भवति, अस्ति चावकाशः सोमभक्षणम्, तस्माच् चमसिभिर् भक्षयितव्यः सोमः इति.
अथ तक्षणादीन्य् आश्रीयेरन्. तथा संबन्धापह्नवाद् अतच्चमसतैव स्यात्, द्रव्यान्तरं स्यात्. तस्माच् चाब्राह्मणस्य सोमं प्रतिषेधति, स यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्य् उन्मृज{*३/५०७*} तस्मै भक्षं प्रयच्छेत्, न सोमम् इति{*३/५०८*} भक्षानिवृत्तिं{*३/५०९*} दर्शयति. सैष भक्षाशङ्कैवं सत्य् उपपद्यते, यदि चमसिनो ऽस्ति भक्षः, तस्माद् अस्तीति मन्यामहे.

NOTES:

  • {३/५०५: E२,४: भक्षो नातिप्रसज्यत}*
  • {३/५०६: E२: ४,४५५; E४: ४,७३१; E६: १,२३७}*
  • {३/५०७: E२,४,६, E१ (व्.ल्.): उन्मृज्य}*
  • {३/५०८: Aइ.Bर्. ७.३०}*
  • {३/५०९: E२,४: भक्ष निवृत्तिं}*


____________________________________________


उद्गातृचमसम् एकः श्रुतिसंयोगात् // MS_३,५.२३ //

अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्रास्ति - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति. तत्रास्ति{*३/५१०*} समाख्यानाद् भक्ष इत्य् उक्तम्. तत्र संदेहः - किम् एक एवैनं चमसम् उद्गाता भक्षयेत्, उत सर्वे [३५१]{*३/५११*} भक्षयेयुः? अथ सुब्रह्मण्यवर्जिताश् छन्दोगा भक्षयेयुः, अथवा सह सुब्रह्मण्येनेति. किं तावत् प्राप्तम्? एको भक्षयेद् उद्गातैव. कुतः? श्रुतिसंयोगात्, उद्गातैकः श्रुत्या संयुज्यते - चमसेन प्रोद्गातॄणाम् इति.
ननु बहुवचनं श्रूयते - तेन बहवो भक्षयेयुः. उच्यते, श्रूयते बहुवचनम्, तद् उद्गातृप्रातिपदिकगतम्, तद् विवक्षितं सद् उद्गातृबहुत्वं ब्रूयात्, एकश् चोगाता, तत्र बहुत्वं श्रूयमाणम् अपि न शक्नुयाद् उद्गातृभेदं कर्तुम्. तस्माद् अविवक्षितं बहुवचनम्, अनुमानं ह्य् एतत्, बहूनां चमस इति. कथम्? यद् बहुषु प्रातिपदिकं वर्तते, ततो बहुवचनं भवति, बहुवचनं तु ततो दृश्यते, प्रोद्गातॄणाम् इति. तस्मान् नूनं बहूनां चमस इत्य् अनुमानम्. प्रत्यक्षं त्व् एक उद्गाता, न द्वितीयः, न तृतीयः. अनुमानाच् च प्रत्यक्षं कारणं बलवद् भवेत्. तस्माद् एकस्य चमसः, स चोद्गातुर् इति.

NOTES:

  • {३/५१०: E२,४,६: तत्रास्ति}*
  • {३/५११: E२: ४,४५६; E४: ४,७३३; E६: १,२३७}*


____________________________________________


सर्वे वा सर्वसंयोगात् // MS_३,५.२४ //

सर्वे वा भक्षयेयुः, एकस्मिन्न् उद्गातरि भक्षयति बहुवचनं प्रमादाधीतम्{*३/५१२*} इति गम्यते. न हि तद् अनूद्यते, न विधीयत इति. ननु सर्वेष्व् अपि भक्षयत्सूद्गातृशब्दः प्रमादो गम्यते. उच्यते - लक्षणार्थो ऽपि तावत् संभविष्यति, उद्गातृप्रभृतय इति.

NOTES:

  • {३/५१२: E२,४,६: प्रमादाद् अधीतम्}*


____________________________________________


स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः // MS_३,५.२५ //

उच्यते - नैतद् अस्ति, बहूनां चमस इति. कुतः? [३५२]{*३/५१३*} उद्गातृशब्दस्य चमसेन संबन्धः प्रत्यक्षेण वाक्येन, बहुवचनस्य पुनर् उद्गातृशब्देन श्रुत्या संबन्धः. अन्येन ऋत्विजा तु बहुवचनस्य नैव कश्चिद् अस्ति संबन्धः. तस्माद् बहूनां चमस इत्य् अनुपपन्नम् इति. अत्रोच्यते - शक्नोत्य् अयम् उद्गातृशब्दो बहुत्वं वदितुम्, क्रियायोगेन, उद्नायन्तीत्य् उद्गातारः. के ते? प्रस्तोता, उद्गाता, प्रतिहर्तेति, तद् एतेन बहुवचननिर्देशेनानुमानिकक्रियायोगनिमित्त उद्गातृशब्दो विवक्षित इत्य् अवगमिष्यामः. बहुवचनं ह्य् एवम् अवकॢप्तं भविष्यति, उद्गातृशब्दश् च. तस्मात् स्तोत्रकारिणां चमस इति.

NOTES:

  • {३/५१३: E२: ४,४५८; E४: ४,७३५; E६: १,२३८}*


____________________________________________


सर्वे तु वेदसंयोगात् कारणाद् एकदेशो स्यात् // MS_३,५.२६ //

सर्वे छन्दोगाः सहसुब्रह्मण्या भक्षयेयुः. किम् इति? गानसंयोगाद् इति नायं पक्ष उपपद्यते. कथम्? एकस् तत्रोद्गानेन संबन्धः{*३/५१४*}, इतरो गानेन, अन्यद् धि गानम्, अन्यद् उद्गानम्, गीतिमात्रं गानं लौकिकं वैदिकं च. द्वितीयं साम्नः पर्व, उत्पूर्वस्य गायतेर् अभिधेयं प्रसिद्धम्. तत्रैक एवोद्गीथं करोतीत्य् एक एवोद्गाता, न बहवः. तस्माद् गानसंयोगाद् बहवो भविष्यन्तीत्य् एतद् अपि नोपपद्यते. कथं तर्हि? वेदसंयोगात्, औद्गात्रं नाम प्रवचनम्, तथा - औद्गात्राणि कर्माणि, औद्गात्रस्य कर्ता वाध्येता वोद्गातेत्य् उच्यते. कथम्? उद्गातुः कर्म, औद्गात्रम् इति प्रसिद्धम्. एवं चेद् व्यक्तम् औद्गात्रस्य कर्ता, उद्गातेति गम्यते. यस्योद्गाता प्रसिद्धः, तद् विशिष्टं कर्मानाख्यातम् अप्य् औद्गात्रम् इति वदति. शब्दश् च यस्यौद्गात्रं प्रसिद्धम्, स तस्य कर्तारम् उद्गातेति वदति, अनाख्यातम् अपि, यथा यस्योदमेघः प्रसिद्धः, स तस्यानाख्या-तम् अप्य् अपत्यम् औदमेघिर् इति ब्रूते, यस्यौदमेघिः, स तस्य [३५३]{*३/५१५*} पितरम् अनाख्यातम् अप्य् उदमेघं प्रतिपद्यते. एवम् औद्गात्रसंबन्धाद् उपपद्यत उद्गातृशब्दः, प्रस्तोताप्य् उद्गातापि प्रतिहर्तापि सुब्रह्मण्यो ऽपि. एवं बहुवचनम् उद्गातृशब्दश् चोभयम् अप्य् उपपन्नं भविष्यति, न चान्यः कश्चिद् दोषः.
तस्माद् औद्गात्रेण संबद्धाश्वत्वार उद्गातृचमसं भक्षयेयुर् इति. यत्र कारणम् अस्ति, तत्रापि सुब्रह्मण्या उद्गातारः, यथा - उद्गातृशब्दो विनिषद्योद्गातारः साम्ना स्तुवत इति स्तोत्रकारिषु, तथेदम्{*३/५१६*} अपि वचनम्, उद्गातारो नापव्याहरेयुर् उत्तमायाम् एषोत्तमा इत्य् अपसुब्रह्मण्यानाम् एव.

NOTES:

  • {३/५१४: E२,४: संबद्धः}*
  • {३/५१५: E२: ४,४६०; E४: ४,७३६; E६: १,२३९}*
  • {३/५१६: E२,४,६: यथेदम्}*


____________________________________________


ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् // MS_३,५.२७ //

ज्योतिष्टोमे ग्रावस्तुन् नाम होतृपुरुषः. तत्र संदेहः - किं स सोमं भक्षयेत्, नेति. उच्यते - ग्रावस्तुन् न बक्षयेत्. कुतः? यतो ऽस्य भक्षं नामनन्ति. हारियोजने चमसिनाम् अधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष{*३/५१७*} इति.

NOTES:

  • {३/५१७: E१ गिब्त् हारियोजने चमसिनाम् अधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष इन् Kलम्मेर्न्}*


____________________________________________


हारियोजने वा सर्वसंयोगात् // MS_३,५.२८ //

हारियोजनस्य वा ग्रावस्तुतं भक्षयितारं मन्यामहे, एवं ह्य् आमनन्ति - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्ति. [३५४]{*३/५१८*} अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति. यदा हारियोजनस्य सर्वे लिप्सन्ते, तदा ग्रावस्तुद् अपीति.

NOTES:

  • {३/५१८: E२: ४,४६२; E४: ४,७३९; E६: १,२३९}*


____________________________________________


चमसिनां वा संनिधानात् // MS_३,५.२९ //

वाशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति ग्रावस्तुतो हारियोजने भक्ष इति, चमसिनां तत्राधिकारो न सर्वेषाम्. कथम्? चमसिनाम् एष विभागः, चमसिनो ऽन्यांश् चमसान्, यथा - चमसं भक्षयन्तीत्य् अनूद्य, चमसिन एव वदति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति. एकं हीदं वाक्यम्, अथैतस्येत्य् अथशब्दप्रयोगात्, अनन्तरवृत्तम् अपेक्षते. अथ{*३/५१९*} सर्व एवेत्य् एवशब्दः, सामर्थ्यात् सर्वान् पूर्वप्रकृतान् अपेक्षते, अतो मन्यामहे - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनेन पूर्वेण, अथैतस्य हारियोजनस्येत्य् एतस्यैकवाक्यता भवतीति. तेन चमसिनां संनिहितानाम् एष विभागः, यथा चमसम् अन्यत्र, हारियोजने तु सर्व एवेति.

NOTES:

  • {३/५१९: E२,४ ओम्. अथ}*


____________________________________________


सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः // MS_३,५.३० //

तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति - चमसिन एव हारियोजने लिप्सन्त इति, सर्वे तु विधीयन्ते हारियोजने, सर्वे भक्षयन्तीति, न पुनश् चमसिन इति संबन्धः शक्यते विधातुम्. द्वौ हि संबन्धाव् अस्मिन् वाक्ये ऽपूर्वौ न शक्येते विधातुम्. तस्माद् अन्या वचनव्यक्तिः.
[३५५]{*३/५२०*} का पुनर् असौ? यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनुवादः, चमसिनश् चमसान् भक्षयन्त्य् एव, ते भक्षयन्तो यथा चमसम् एव, अथैतस्य हारियोजनस्य न केवलं चमसिनः, सर्व एवेति. किम् एवं भविष्यति? सर्वशब्दश् च सर्वान् वदन् नैकदेशे कल्पितो भविष्यति. न च, द्वौ संबन्धाव् अपूर्वाव् एकस्मिन् वाक्ये भविष्यतः. तस्माद् एष पक्षो ज्यायान् इति तदर्था ह्य् एषा चमसिश्रुतिः, हारियोजनस्य प्रशांसार्था{*३/५२१*} चमसिनः कीर्त्यन्ते हारियोजनं प्रशंसितुम्. कथम्? महाभागो हि हारियोजनः, यस्मात् तत्र सर्वे लिप्सन्ते, अन्यांश् चमसान् एकैकः, न ते महाभागाः, न्यूना हारियोजनाद् इति.

NOTES:

  • {३/५२०: E२: ४,४६३; E४: ४,७४०; E६: १,२४०}*
  • {३/५२१: E१ गिब्त् हारियोजनस्य प्रशांसार्था इन् Kलम्मेर्न्}*


____________________________________________


वषट्काराच् च भक्षयेत् // MS_३,५.३१ //

अथ किं समाख्यैवैका भक्षकारणम्? नेति ब्रूमह्, वषट्काराच् च भक्षयेत्, वषट्कारश् च भक्षणे निमित्तम्. कथम्? वचनात्, एवं हि श्रूयते - वषट्कर्तुः प्रथमभक्ष इति, भक्षणस्याप्राप्तत्वात्, न प्राथम्य् अविधानार्थ एष शब्दः, प्राथम्य् अविशिष्टं भक्षणम् एव विदधातीति.


____________________________________________


होमाभिषवाभ्यां च // MS_३,५.३२ //

अपरम् अपि कारणं होमाभिषवौ. कथम्? हविर्धाने [३५६]{*३/५२२*} ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य् सदसि भक्षान् भक्षयन्तीति{*३/५२३*}. न तावत्, एष क्रमो विधीयते, होमे निर्वृत्ते ततो भक्षणस्याप्राप्तत्वात्{*३/५२४*}. द्वयोश् च क्रमयोर् विधानात्, अभिषुत्य हुत्वेति वाक्यं भिद्येत. अर्थेन च प्राप्तत्वाद् अस्य क्रमस्य. न ह्य् अकृते प्रयोजने कश्चित् प्रतिपादनम् अर्हति. न च, भक्षणाङ्गभावेन होमाभिषवौ चोद्येते. अभिषवस्य होमार्थत्वात्, होमस्य च फलार्थत्वात्. तस्माद् धोमाभिषवयोः कर्तॄणां भक्षणं विधीयते. ये ऽभिषुण्वन्ति जुह्वति च, ते भक्षयन्तीति.

NOTES:

  • {३/५२२: E२: ४,४६६; E४: ४,७४४; E६: १,२४१}*
  • {३/५२३: Vग्ल्. Tऐत्.S. ६.२.११.४}*
  • {३/५२४: E२,४: ततो भक्षणम् इति, भक्षणस्याप्राप्तत्वात्}*


____________________________________________


प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे // MS_३,५.३३ //

इदं श्रूयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति. तत्र संदेहः - चमसेषु होमाभिषवयोः कर्तारो वषट्कर्तारश् च किं भक्षयेयुः, उत नेति. किं प्राप्तम्? न भक्षयेयुः, प्रत्यक्षोपदेशाच् चमसानां चमसिनः प्रति. प्रैतु होतुश् चमस इत्येवमादिभिर् विशेषवचनैः, होमाभिषवकारिणां{*३/५२५*} सामान्यवाक्येन, यः सोमो भक्षणेन संस्कर्तव्यः, स चमसेषु चमसिभिर् इति, अथेदानीम् अन्यन् निमित्तं क्व भविष्यति? अव्यक्तः सामान्यनिमित्तः क्व? शेषे भविष्यति, यत्र न चमसिनः.

NOTES:

  • {३/५२५: E२,४: होमाभिषवादिकारिणां}*


____________________________________________


स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् // MS_३,५.३४ //

स्याद् वा चमसेषु वषट्कर्त्रादीनां भक्षः, प्राप्यते हि तेषां तत्र कारणम्, न च प्रतिषिध्यते. ननु चमसिनां प्रत्यक्षो[३५७]{*३/५२६*}पदेशान् निवर्तेरन्. उच्यते - अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात्, प्रैतु होतुश् चमस इत्येवमादयः शब्दाः न शक्नुवन्ति वषट्कर्त्रादीन् प्रतिषेद्धुम्, उपदेष्टारो हि ते, न प्रतिषेद्धारः, तस्माद् वषट्कर्त्रादयो ऽपि चमसेषु भक्षयेयुः.

NOTES:

  • {३/५२६: E२: ४,४६९; E४: ४,७४७; E६: १,२४१}*


____________________________________________


चमसे चान्यदर्शनात् // MS_३,५.३५ //

चमसे चान्यांश् चमसिनो दर्शयति - चमसांश् चमसाध्वर्यवे प्रयच्छति. तान् स वषट्कर्त्रे हरतीति. एको हि स्वश् चमसो वषट्कर्त्रे ह्रियते, तेन बहुहरणदर्शनं नावकल्पते, यदि वषट्कर्त्रादयो न चमसेषु भक्षयेयुः. तस्माद् भक्षयन्तीति.

अथ यत्रैकस्मिन् पात्रे बहवो भक्षयन्ति, कस् तत्र क्रम इति. उच्यते -

____________________________________________


एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् // MS_३,५.३६ //

तस्य हि क्रमो भक्षयितुम्, यस्य हस्ते सोमः.


____________________________________________


होता वा मन्त्रवर्णात् // MS_३,५.३७ //

होता वा पूर्वो भक्षयेत्, मन्त्रवर्णात्, मन्त्रवर्णो हि तथा - होतुश् चित् पूर्वे हविरद्यम् आशतेति{*३/५२७*}, तथा - होतेव नः प्रथमः पाहीति{*३/५२८*}.

NOTES:

  • {३/५२७: ṚV १०.९४.२द्}*
  • {३/५२८: ṚV ५.४३.३च्}*


____________________________________________


वचनाच् च // MS_३,५.३८ //
वचनम् इदं भवति - वषट्कर्तुः प्रथमभक्ष इति. वचन[३५८]{*३/५२९*}म् एवेदम्, न मन्तव्यम्, अनेकगुणविधानाद् अविवक्षितं प्राथम्यम् इति. अप्राप्तत्वात् प्राथम्यस्य, नायम् अनुवादः, विधिर् एव. समासेन च विदधतो नानेकगुणविधानं दुष्करम्.

NOTES:

  • {३/५२९: E२: ४,४७०; E४: ४,७४९; E६: १,२४२}*


____________________________________________


कारणानुपूर्व्याच् च // MS_३,५.३९ //

प्रथं हि वषट्करणं निमित्तं होतुः, ततो होमो ऽध्वर्योर् निमित्तम्. निमित्तानुपूर्व्याच् च नैमित्तिकानुपूर्व्ये क्रमानुरोधः.


____________________________________________


वचनाद् अनुज्ञातभक्षणम्{*३/५३०*} // MS_३,५.४० //

अथ य एकपात्रे सोमो ऽनेकेन भक्ष्यते, किं तत्रानुज्ञाप्य, अननुज्ञाप्य वा भक्षयितव्यम्, उतानुज्ञाप्यैवेति. लाघवाद् अनियमो प्राप्त उच्यते - अनुज्ञाप्य भक्षयितव्यम् इति. कस्मात्? वचनात्, इदं वचनं भवति - तस्मात् सोमो नानुपहूतेन पेय इति. उपह्वानं चानुज्ञापनम्. प्राप्तिसूत्रम् एतत्{*३/५३१*}.

अथानुज्ञातेन भक्षयितव्यम् इति स्थिते, किं लौकिकेन वचनेनानुज्ञापयितव्यम्, उत वैदिकेनेति.
अनियमाल् लौकिकेनेति प्राप्त उच्यते -

NOTES:

  • {३/५३०: E२,४: अज्ञातभक्षणम्}*
  • {३/५३१: E१ गिब्त् प्राप्तिसूत्रम् एतत् इन् Kलम्मेर्न्}*


____________________________________________


तदुपहूत उपहूयस्वेत्य्{*३/५३२*} अनेनानुज्ञापयेल् लिङ्गात् // MS_३,५.४१ //

अनुज्ञापनलिङ्गो ऽयं मन्त्रः, लिङ्गात्, अनुज्ञापने समाम्नातः, [३५९]{*३/५३३*} सामर्थ्याद् विनिजुज्यते, तत्र कृते ऽर्थे लौकिको निवर्तते.

NOTES:

  • {३/५३२: E२,४: उपह्वयस्वेत्य्}*
  • {३/५३३: E२: ४,४७२; E४: ४,७५१; E६: १,२४२}*


____________________________________________


तत्रार्थात् प्रतिवचनम् // MS_३,५.४२ //

एतद् अवगतम् - तदुपहूत उपहूयस्वेत्य्{*३/५३४*} अनेनानुज्ञापयेद्{*३/५३५*} इति. अथ प्रतिवचने संदेहः - किं लौकिकं प्रतिवचनम् उतैतद् एवेति. किं प्राप्तम्? एतद् वैदिकम्, प्रश्ने विनियुक्तम्. लौकिकम् अन्यत् प्रतिवचनं भवितौम् अर्हति. एवं प्राप्ते ब्रूमः - तत्रैतद् एव प्रतिवचनम् इति.
ननु प्रश्नलिङ्गम् एतद् उपहूयस्वेति{*३/५३६*}. उच्यते - यद् अस्य पूर्वम्, उपहूत इति प्रतिवचनस्य समर्थम्, तत् प्रतिवचनकार्ये बविष्यति. आह - विपरीतम् एतत् समाम्नानम्, पूर्वं हि प्रश्नेन भवितव्यम्, ततः प्रतिवचनेन. उच्यते - अर्थात्, पूर्वं प्रतिवचनकार्ये भविष्यति, अर्थो हि क्रमाद् बलीयान् इति.

NOTES:

  • {३/५३४: E२,४: उपह्वयस्वेत्य्}*
  • {३/५३५: E२,४: एतेनानुज्ञापयेद्}*
  • {३/५३६: E२,४: उपह्वयस्वेति}*


____________________________________________


तदेकपात्राणां समवायात् // MS_३,५.४३ //

इदं संदिह्यते - किं यः कश्चिद् अनुज्ञापयितव्यः, उत समानपात्र इति. अविशेषाभिधानाद् यः कश्चिद् इति प्राप्त उच्यते - तत् खल्व् अनुज्ञापनम् एकपात्राणां स्यात्. कुतः? अनुज्ञापनम् इहाङ्गम्, अनुज्ञापनस्य चैतद् रूपम्, यत्रान्येन कर्तव्यम् अन्यश् चिकीर्षेत्, सो ऽनुमन्यस्वेति ब्रूते, सहभोज[३६०]{*३/५३७*}नादि वाचरितुकामश् चित्तम् अन्यस्यानुकूलयति. तद् एतन् नानापात्रेषु नैव संभवति. न हि तत्रान्येन कर्तव्यम्, अन्यो वा चिकीर्षतीति{*३/५३८*}. सहभोजनादौ वा पदार्थे{*३/५३९*} संमानयति. एकपात्रे तु सोमे साधारणे संस्कर्तव्ये न्यायेन समो विभागः प्राप्नोति, तत्राविभज्य पीयमाने कदाचिद् अन्येन पातव्यम् अन्यः पिबेत्, तत्रानुज्ञापनं संभवति, त्वयार्धं पातव्यम्, मयार्-धम्. कदाचिद् अहम् अभ्याधिकं न्यूनं वा पिबेयम्, तदनुज्ञातुम् अर्हसीति, एकपात्रे वा पानं त्वया सहाचरन्न् अहं तव चित्तप्रसादानं व्याहन्याम् इति संभवत्य् अनुज्ञापना. तस्माद् एक-पात्रेष्व् एवैतत् स्याद् इति.

NOTES:

  • {३/५३७: E२: ४,४७३; E४: ४,७५३; E६: १,२४३}*
  • {३/५३८: E२,४ ओम्. इति}*
  • {३/५३९: E२,४: पदार्थं}*


____________________________________________


याज्यापनयेनापनीतो भक्षः प्रवरवत् // MS_३,५.४४ //

अस्ति ज्योतिष्टोमः, तत्र ऋतुयागेषु श्रूयते - यजमानस्य याज्या सो ऽभिप्रेष्यति होतर् एतद् यजेति स्वयं या निष्पद्य यजतीति. यदा स्वयं यजति, तदा संदेहः - किम् अस्य भक्षो ऽस्ति, नास्तीति. तद् उच्यते - याज्यायाम् अपनीयमानायां नापनीयेत भक्षणम्, होतुर् एव तु भक्षणं स्यात्, न यजमानस्येति. कुतः? अन्या हि याज्या, अन्यद् भक्षणम्, न चान्यस्मिन्न् अपनीयमाने ऽन्यद् अपनीयते. यथा तस्याम् एव याज्यायाम् अपनीयमानायां प्रवरो नापनीयते, तद्वद् एतद् अपीति.
ननु{*३/५४०*} याज्याया अधि वषट्करोतीति, यत्र याज्या, तत्र वषट्कारः, यत्र वषट्कारः, तत्र भक्षणम् अपीति. न [३५१]{*३/५४१*} इत्य् उच्यते, न तावद् याज्यायाम् अवयवभूतो वषट्कारः, येन याज्याग्रहणेनासौ गृह्येत{*३/५४२*}. यत् तु तस्या अधि वषट्करोतीति, अन्येनापि प्रयुज्यमानाया उपरि होता वषट्करिष्यति, याज्यापनयो हि वचनात्, न वषट्कारापनयः. यावद् वचनम्, वाचनिकं भवत्य् एव, वचनं हि तद्विषयम् एव.

NOTES:

  • {३/५४०: E२,४ ओम्. ननु}*
  • {३/५४१: E२: ४,४७४; E४: ४,७५४; E६: १,२४४}*
  • {३/५४२: E२,४ गेबेन् येन याज्याग्रहणेनासौ गृह्येत इन् Kलम्मेर्न्}*


____________________________________________


यष्टुर् वा कारणागमात् // MS_३,५.४५ //

यष्टुर् वा भक्षः स्यात्. कुतः? कारणागमात्, भक्षस्य कारणं वषट्कारः, स च याज्यायाम् आगच्छन्त्याम् आगच्छति. एवं हि श्रूयते - याज्याया अधि वषट्करोतीति.
नन्व् एतद् उक्तम् - यजमानेनापि प्रयुज्यमानायां होता{*३/५४३*} अधि{*३/५४४*} वषट्करोतीति. नैष समाधिः, अनवानता यष्टव्यम्, वषट्कारेण यागः क्रियते, न याज्यामत्रेण. तस्माद् आ वषट्कारान् नावानितव्यं यजमानेन, अन्यश् चेद् वषट्कुर्याद् अवान्याद् यजमानः. न च यजेत. यष्टव्ये चासौ चोद्यते, न याज्यामात्रवचने, स्वयं निपद्य यजतीति साङ्गस्य निषद्ययागे विधानात्.

NOTES:

  • {३/५४३: E२,४: प्रयुज्यमानाया अपि होता}*
  • {३/५४४: E२,४ ओम्. अधि}*


____________________________________________


प्रवृत्तत्वात् प्रवरस्यानपायः // MS_३,५.४६ //

अथ यद् उक्तम् - यथा प्रवरो नापनीयते, एवं भक्षो ऽपीति. उच्यते - अशक्यत्वात् प्रवरो नापनीयते, अतिक्रान्तो हि स कथम् अपनीयेत होतुः? भ्रष्टे चावसरे, अनुष्ठीयमानो यजमानस्य विगुणः स्यात्. न च विगुणः कथंचिद् अर्थं साधयेत्. नात्र चोदकेन प्राप्नोति. अथोच्यते - यच् छक्यं तच् चोदकेन प्रापितम्, यन् न शक्यम्, न तत् प्रापितम् इति. प्रकृतिर् इयम्, [३६२]{*३/५४५*} अपूर्वस्यात्र विधानम्, यादृशम् उक्तम्, तादृशं यदि शक्यते कर्तव्यम्. यदि न शक्यते, यत्रैव शक्यते, तत्रैव कार्यम्. न यत्र विगुणम् इति. तस्मात् प्रवरस्यानपायो युक्तो न भक्षस्येति.

NOTES:

  • {३/५४५: E२: ४,४७७; E४: ४,७५६; E६: १,२४४}*


____________________________________________


फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् // MS_३,५.४७ //

ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा{*३/५४६*} वैष्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति. तत्र संदेहः - किं फलचमसो भक्षविकारः, उतेज्याविकार इति. किं फलचमसं भक्षयेद् इत्य् अर्थः, उत फलचमसेन यजेतेति{*३/५४७*}. किं प्राप्तम्? फलचमसो नैमित्तिको भक्षविकारः, भक्षणेन हि श्रुतेनैकवाक्यता भवतीति, तस्मै भक्षं प्रयच्छेद् इति, न, तेन यजेतेतिशब्दो ऽस्ति, तस्माद् भक्षविकारः.

NOTES:

  • {३/५४६: E२,४ ओम्. वा}*
  • {३/५४७: E१ गिब्त् किं फलचमसं भक्षयेद् इत्य् अर्थः, उत फलचमसेन यजेतेति इन् Kलम्मेर्न्}*


____________________________________________


इज्याविकारो वा संस्कारस्य तदर्थत्वात् // MS_३,५.४८ //

इज्याविकारो वा फलचमसः फलचमसेन यजेतेत्य् अर्थः{*३/५४८*}. कथम्? यद् एतद् भक्षणम्, एतत् सोमसंस्कारार्थम्, फलचमस्यापि यदि भक्षणं फलचमससंस्कारार्थम्, फलचमसस्यान्यत्रानुपयोगाद् अनर्थकम्. अथ भक्षणं प्रधानम्. तथा - न सोमम् [३६३]{*३/५४९*} इत्य् अनुवादो नावकल्पते. यदि त्व् इज्याविकारो{*३/५५०*} भवेत्, ततः फलचमससंस्कारो ऽवकल्पते. तस्माद् इज्याविकारः.
आह - कथं यजिसंबन्धे ऽसति, इज्याविकारो भविष्यतीति. उच्यते - अस्ति यजिसंबन्धः. कथम् इति. यदि राजन्यं वा{*३/५५१*} वैष्यं वा याजयेत्, न्यग्रोधस्तिभीः संपिष्य तम् अस्मै भक्षं प्रयच्छेत्, याजयितुम् इति गम्यते. भक्षसंबन्धे हि न पूर्वम् उत्तरेण संबध्यते, यदि सोमं भक्षणेन संस्कर्तुम् इच्छेन् न्यग्रोधस्तिभीः संस्कुर्याद् इति. तस्मान् न भक्षणसंबन्धः. यागो हि प्रकृतो ऽस्ति, तेन सह संभन्त्स्यते, न दोषो भविष्यति.
ननु तस्मै भक्षं प्रयच्छेद् इतिवचनाद् भक्षसाधनम् इति गम्यते, न, यागसाधनम् इति, भक्षशब्दानन्तर्यात्. उच्यते - श्रूयमाणे संबन्धे ऽनर्थकम् इति कृत्वा प्रकृतसंअब्ध इत्य् उच्यते. कथं तु भक्षसंबन्ध इति. यद् धि{*३/५५२*} यागद्रव्यं भक्षयितव्यम्, तच् चोदकेन भवति, तस्माद् भक्षसंबन्धं लभते, भक्षसंबन्धेन च यागसंबन्ध एव लक्ष्यते, यदि तेनेज्यते, ततः स भक्षो भवति, तस्माद् भक्षवचनात् सुतरां तेनेज्यत इति गम्यते, सैषा व्यवधारणकल्पना. तस्मै भक्सं प्रयच्छेत्, तम् अस्मै भक्षं कुर्याद् इत्य् अर्थः, यथा स भक्षो भवति, तथा कुर्याद् इति, यदि च तेनेज्यते, ततो ऽयं भक्षो भवति. तस्मात् तेन यष्टव्यम् इति.

NOTES:

  • {३/५४८: E१ गिब्त् फलचमसेन यजेतेत्य् अर्थः इन् Kलम्मेर्न्}*
  • {३/५४९: E२: ४,४७८; E४: ४,७५९; E६: १,२४५}*
  • {३/५५०: E२,४: इज्याकारो}*
  • {३/५५१: E२,४ ओम्. वा}*
  • {३/५५२: E२,४: यदि}*


____________________________________________


होमात् // MS_३,५.४९ //

होमविशेषवचनं भवति - यदान्यांश् चमसाञ्{*३/५५३*} जुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोतीति. इज्याविकारे सति दर्भतरुणकेनेति जुहोतौ गुणवचनम् अवकल्पते. तस्माद् अपीज्याविकारः.

[३६४]{*३/५५४*}

NOTES:

  • {३/५५३: E२,४: चतमसाञ्}*
  • {३/५५४: E२: ४,४८२; E४: ४,७६२; E६: १,२४६}*


____________________________________________


चमसैश् च तुल्यकालत्वात् // MS_३,५.५० //

यदान्यांश् चामसान् उन्नयन्ति, अथैनं चमसम् उन्नयन्तीति. इज्याविकारे सत्य् उन्नयनदर्शनं युज्यते, न भक्षविकारे. तस्माद् अपीज्याविकारः.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,५.५१ //

इतश् च पश्यामः - इज्याविकार इति. कुतः? लिङ्गदर्शनात्. किं लिङ्गं भवति? सोमप्रतिषेधानुवादः, तस्मै भक्षं प्रयच्छेत्, न सोमम् इति, इज्याविकारे सति सोमो न भक्ष्यते. तस्मात् पश्यामः - इज्याविकार इति.


____________________________________________


अनुप्रसर्पिषु सामान्यात् // MS_३,५.५२ //

अस्ति राजसूये दशपेयः, तत्र श्रूयते - शतं ब्राह्मणाः सोमान् भक्षयन्ति, दशदशैकैकचमसम् अनुप्रसर्पन्तीति. अत्र राजन्यचमसे संदेहः - किम्, तं राजन्या अनुप्रसर्पेयुः, उत ब्राह्मणा इति. किं प्राप्तम्? राज्यन्या इति. कथम्? दशदशैकैकं चमसम् अनुप्रसर्पेयुर् इत्य् अनुप्रसर्पतां संख्या विधीयते. एकस्यां राजन्यजातौ दशसंख्या विधीयते. राजन्यजातिः सैव, तेन तं दश राजन्या अनुप्रसर्पेयुर् एवं शतं ब्राह्मणा राजन्याश् च. तेषु शतशब्दो ऽनुवादः. अनुवादसरूपश् च, शतं भक्षयन्तीति. तस्माद् राजन्या राजन्यचमसम् अनुप्रसर्पेयुर् इति. केचिद् आहुः - ब्राह्मणराजन्यानाम् एकस्मिंश् चमसे भक्षणं [३६५]{*३/५५५*} विरुध्यत इति. न स दोषः, न हि सोमेनोच्छिष्टा भवन्तीति श्रूयते.

NOTES:

  • {३/५५५: E२: ४,४८४; E४: ४,७६६; E६: १,२४७}*


____________________________________________


ब्राह्मणा वा तुल्यशब्दत्वात् // MS_३,५.५३ //

ब्राह्मणा वा राजन्यचमसम् अनुप्रसर्पेयुः. कथम्? शतं ब्राह्मणाः सोमं भक्षयन्तीति विधिः श्रुत्या ब्राह्मणगताम् एव संख्याम् आह. तस्माच् छतं ब्राह्मणाः, तेषां भक्षणार्थम् अनुप्रसर्पताम् एकैकस्मिंश् चमसे दशदशोपदिश्यन्ते. तस्माद् ब्राह्मणाशतस्य दश ब्राह्मणा राजन्यचमसम् अनुप्रसर्पेयुर् इति.


[३६६]{*३/५५६*}

NOTES:

  • {३/५५६: E२: ४,४८८; E४: ४,७६९; E६: १,२४७}*


____________________________________________


सर्वार्थम् अप्रकरणात् // MS_३,६.१ //

अनारभ्य किंचिद् उच्यते - यस्य खादिरः स्रुवो भवति स छदसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्य्{*३/५५७*}एवमादि. तत्र संदेहः - किं खादिरता स्रुवे, पालाशता जुह्वाम्, प्रकृतौ निविशते, उत प्रकृतौ विकृतौ चेति. किं प्राप्तम्? सर्वार्थम् अप्रकरणात्, प्रकृतिविकृत्यर्थम् एवंजातीयकम्. कुतः? अप्रकरणात्, न कस्य-चिद् प्रकरणे श्रूयन्ते, तानि वाक्येन सर्वत्र भवेयुर् इति.

NOTES:

  • {३/५५७: Tऐत्.S. ३.५.७.१}*


____________________________________________


प्रकृतौ वाद्विरुक्तत्वात् // MS_३,६.२ //

प्रकृतौ वा निविशेरन्न् अनारभ्याधीतानि पात्राणि. कुतः? अद्विरुक्तत्वात्, एवम् अद्विरुक्तं भविष्यतीति. द्विरुक्तायां को दोषः? असंभव इति ब्रूमः - यद् धि प्रकृतौ विकृतौ च भवति, अस्ति तत् प्रकृतौ. प्रकृतौ चेद् अस्ति, चोदकेनैव विकृतिं प्राप्नोति, ततो नानारभ्य विधिम् आकाङ्क्षति. तस्माद् अनाकाङ्क्षितत्वाद् अनारभ्यविधिर् न तत्र विदधाति, तेन ब्रूमः - प्रकृत्यर्थ एवेति.


____________________________________________


तद् वर्जन्तु वचनप्राप्ते // MS_३,६.३ //

अप्रकरणात् प्रकृतिविकृत्यर्थम् एवेत्य् उच्यते - यत् तु चोद[३६७]{*३/५५८*}केन प्राप्नोतीत्य् अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति. तस्माद् अनारभ्यविधिवर्जं चोदकः प्रापयिष्यति, अनारभ्यविधिवाक्येन प्रत्यक्षेण स्रुवे खादिरता, चोदकवाक्येनानुमानिकेन विकृतौ. आनुमानिकाच् च प्रत्यक्षं बलवत्. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.

NOTES:

  • {३/५५८: E२: ४,४८९; E४: ४,७७१; E६: १,२४७}*


____________________________________________


दर्शनाद् इति चेत् // MS_३,६.४ //

यद्य् अनारभ्यविधिश् चोदकाद् बलीयान्, अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति, निराकाङ्क्षे वैकृते कर्मणि चोदको नैव प्राप्नोति. तत्र प्रयाजादीनां दर्शनं नैवोपपद्येत, दृश्यन्ते च प्रयाजादयः क्वचित्, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*३/५५९*}. अथ चोदको बलीयान्{*३/५६०*} तत एतद्दर्शनम् उपपद्यते. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिः.

NOTES:

  • {३/५५९: Tऐत्.S. २.३.२.३}*
  • {३/५६०: E२,४: बलीयास्, E६: बलीयांस्}*


____________________________________________


न चोदनैकार्थ्यात् // MS_३,६.५ //

न प्रकृत्यर्थः, सर्वार्थ{*३/५६१*} इति ब्रूमः, अप्रकरणे समाम्नानात्. यद् उक्तम्, अनारभ्यविधिना निराकाङ्क्षस्य न चोदक इति, तन् नोपपद्यते. न ह्य् अनारभ्यविधिश् चोदनां निराकाङ्क्षीकरोति, प्राप्ते हि चोदके न स्रुवे खादिरतानारभ्यविधिना शक्या विधातुम्. असति चोदके ऽनारभ्यविधिर् अपि नास्ति, न चानारभ्यविधिः स्रुवं प्रापयति, तस्य च खादिरताम्. कुतः? चोदनैकार्थ्यात्. एकार्था हि चोदना, यस्य खादिरः स्रुवो भवतीति. न चात्र स्रुवः खादिरता चोभयं विधीयते, स्रुवस्य सतः खादिरताम् एष शब्द आह, स च चोदकेन प्राप्तः. तस्माद् अस्ति चोदकः, स ह्य् अनारभ्यविधिवाक्यस्य प्रत्यक्षत्वात् तं वर्जयित्वान्यं प्रापयति. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.

[३६८]{*३/५६२*}

NOTES:

  • {३/५६१: E२: सर्वार्थम्, E४: सर्वार्थे, E६: सर्वार्थ}*
  • {३/५६२: E२: ४,४९१; E४: ४,७७३; E६: १,२४८}*


____________________________________________


उत्पत्तिर् इति चेत् // MS_३,६.६ //

इति चेत् पश्यसि - उत्पत्तिर् एषां प्रकृतिविधिभिस् तुल्या, प्रकृताव् अङ्गानि संक्षेपेण विस्तरेण चोच्यन्ते - पञ्च प्रयाजान् यचतीति संक्षेपेण. समिधो यजतीत्य्{*३/५६३*}एवमादिना विस्तरेण. इहापि यस्य खादिरः स्रुवो भवतीत्येवमादिर् विस्तारः, यस्यैवंरूपाः स्रुव इति संक्षेपः. एवंरूपः प्रकृतौ विधिर् दृष्टः, अयम् अप्य् एवंरूपः, तस्मात् प्राकृत इति सामान्यतो दृष्टानुमानम्. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिर् इति.

NOTES:

  • {३/५६३: Tऐत्.S. २.६.१.१}*


____________________________________________


न, तुल्यत्वात् // MS_३,६.७ //

नैतद् एवम्. न ह्य् एवंजातीयकं सामान्यतोदृष्टं साधकं भवति, केवलम् अत्र प्राकृतविधिसारूप्यम्, न तु प्रकृताव् एतद् भवतीति प्रमाणम् अस्ति. अपि च विकृताव् अपि संक्षेपविस्ताराभ्याम्{*३/५६४*} अङ्गानि विधीयन्ते, तिस्र आहुतीर् जुहोतीति{*३/५६५*} संक्षेपः, आमनम् अस्यामनस्य देवा इति{*३/५६६*} विस्तारः{*३/५६७*}. अतो वैकृतैर्{*३/५६८*} अप्य् अनारभ्यविधयस् तुल्याः, तस्माद् अयम् अहेतुः प्रकृतिनिवेशस्य.

NOTES:

  • {३/५६४: E२,४: संक्षेपविस्तराभ्याम्}*
  • {३/५६५: Tऐत्.S. २.३.९.३}*
  • {३/५६६: Tऐत्.S. २.३.९.३}*
  • {३/५६७: E२,४: विस्तरः}*
  • {३/५६८: E२,४: वैकृतेर्}*


____________________________________________


चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः // MS_३,६.८ //

तुशब्दः पक्षं व्यावर्तयति. न सर्वार्थो ऽनारभ्यविधिः, प्रकृत्यर्थः स इति ब्रूमः. कुतः? चोदनार्थकार्त्स्न्यात्, कृत्स्नं चोदकः प्रापयति, नानारभ्यविधिना वैकृतम् अपूवं? निराकाङ्क्षम्, पात्राणां हि तद् वाक्येन न यागानाम्. यागाश् चोदनालिङ्गसंयोगात् प्रकृतिम् अपेक्षन्ते, तया सहैकवाक्यतां यान्ति. प्राकृताश् च ताञ् शक्नवन्ति निराकाङ्क्षीकर्तुम्, नानारभ्य[३६९]{*३/५६९*}विधयः. तस्माद् अवश्यं चोदक उत्पादयितव्यः. स चेद् उत्पाद्यते, नार्थो ऽनारभ्यविधिना. न चासौ प्रकरणादीनाम् अभावात् प्रवर्तमानो ऽपि वैकृतेन यागेन संबध्येत. तस्माद् वैकृतेन कर्मणा
नानारभ्यविधिः संबध्यते. तस्य{*३/५७०*} वैकृतस्य मुख्यस्य, अनारभ्यविधिर् वाक्यशेषः, प्रकृतौ वेति विप्रतिषेधे{*३/५७१*} चोदकसामर्थ्यात्, प्राकृते वाक्यशेषे प्राप्ते ऽनारभ्यविधिर् न भविष्यति. तस्माद् अनारभ्यविधिः प्रकृत्यर्थ इति{*३/५७२*}.

NOTES:

  • {३/५६९: E२: ४,४९३; E४: ४,७७५; E६: १,२४९}*
  • {३/५७०: E२,४: न तस्य}*
  • {३/५७१: E२,४: विप्रतिषेधे}*
  • {३/५७२: E२,४,६ ओम्. इति}*


____________________________________________


प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् // MS_३,६.९ //

अनारभ्य, किंचित्, सामिधेनीनां परिमाणम् आम्नातम् - सप्तदश सामिधेनीर् अनुब्रूयाद् इति{*३/५७३*}. तत्र संदेहः - किम् एतत् प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? पूर्वेण न्यायेन प्रकृताव् इति प्राप्तम्, प्रकृतौ च पाञ्चदश्यम् आम्नातम्, तेन विकल्प इति.
एवं प्राप्ते ब्रूमः - विकृताव् एवंजातीयको विधिः स्यात्. कस्मात्? प्रकृतेः पाञ्चदश्येन निराकाङ्क्षत्वात्. ननु विकल्पो भवैष्यतीत्य् उक्तम्. प्रकरणविशेषात् पाञ्चदश्येन न विकल्पः, विषमशासनात्. विकृतौ त्व् आनुमानिकं पाञ्चदश्यं बाधित्वा, अनारभ्यविधिवाक्येन प्रत्यक्षेण साप्तदश्यं निवेक्ष्यते. अद्वि[३७०]{*३/५७४*}रुक्तं चैतत् प्रयोगवचनम् उपसंहरिष्यति. तस्माद् एवंजातीयकं विकृत्यर्थम्.

NOTES:

  • {३/५७३: Aइ.Bर्. १.१}*
  • {३/५७४: E२: ४,४९५; E४: ४,७७७; E६: १,२४९}*


____________________________________________


नैमित्तकं तु प्रकृतौ, तद्विकारः संयोगविशेषात् // MS_३,६.१० //

दर्शपूर्णमासयोर् आम्नातम् - गोदोहनेन पशुकामस्य प्रणयेद् इति, तथा - अग्नीषोमीये पशौ श्रूयते यूपं प्रकृत्य, बैल्वो ब्रह्मवर्चस्कामेन कर्तव्य इति{*३/५७५*}. एवंजातीयकेषु संदेहः - किं प्रकृतौ निवेशः, विकृतौ वेति{*३/५७६*}. किं प्राप्तम्? विकृताव् इति, प्रकृतीर् अन्येन पात्रेण यूपेन च निराकाङ्क्षाः. एवं प्राप्ते ब्रूमः - प्रकृतौ नैमित्तिकं निविशते, निमित्तसंयोगेन विधानात्, खादिरपालाशरौहितका अविशेषेणोक्ताः चमसश् च, गोदोहनं बैल्वश् च विशेषविहितौ, विशेषविधिना चाविशेषविधिर् बाध्यते. प्रकरणं सामान्यम्, निमित्तसंयोगो विशेषः, सामान्येन यत् प्राप्नोति, तत् परोक्षं लक्षणया. यत् तु विशेषेण, तत् प्रत्यक्षं श्रुत्या, श्रुतिश् च लक्षणाया बलीयसी, प्रत्यक्षं च परोक्षात्. तस्मात् प्रकृताव् एव स्यात्.

NOTES:

  • {३/५७५: Tऐत्.S. २.१.८.१}*
  • {३/५७६: E१ ओम्. वा}*


____________________________________________


इष्ट्यर्थम् अग्न्याधेयं प्रकरणात् // MS_३,६.११ //

सन्ति पवमानेष्टयः - अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचय इति{*३/५७७*}. तासां प्रकरणे, समाम्नातम् - ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति{*३/५७८*}. तत्र संदेहः - किम् अग्न्याधेयं पवमानेष्ट्यर्थम्, उत नेति. किं प्राप्तम्? [३७१]{*३/५७९*} इष्ट्यर्थम् इति. कुतः? प्रकरणात्, तासां प्रकरणे श्रूयते - अतस् तदर्थम्.

NOTES:

  • {३/५७७: Tऐत्.S. २.२.४.२}*
  • {३/५७८: Tऐत्.Bर्. १.१.२.६}*
  • {३/५७९: E२: ४,५०३; E४: ४,७८५; E६: १,२५०}*


____________________________________________


न वा तासां तदर्थत्वात् // MS_३,६.१२ //

पवमानेष्टयो ह्य् अग्न्यर्थाः, यद्य् अग्निर् इष्ट्यर्थः स्यात्, ततस् तदर्थम् अग्न्याधेयम् इष्टीनाम् उपकुर्यात्. निष्फलास् त्व् इष्टयः, तदर्थम् अग्न्याधेयम् अपि निष्फलं स्यात्. कथं पुनर् अग्न्यर्थता पवमानेष्टीनाम्? निष्प्रयोजनत्वाद् एव, प्रयोजनवत्त्वाच् चाग्नीनाम्. भावयितव्या अपीष्टयो भूतानाम् अग्नीनाम् अर्थेन क्रियेरन्. तस्माद् अग्न्याधेयं पवमानेष्ट्यर्थम्.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,६.१३ //

लिङ्गं दर्शयति{*३/५८०*}, यथाग्न्यर्थाः पवमानेष्टय इति. किं लिङ्गम्? जीर्यति वा एष आहितः पशुर् यद् अग्निः, तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरे निर्वपेत्, तेन वा एष न जीर्यति, तेनैनं{*३/५८१*} पुनर् नवं करोति तन् न सूक्ष्मम् इति{*३/५८२*}.

NOTES:

  • {३/५८०: E२,४: लिङ्गं च दर्शयति:}*
  • {३/५८१: E२,४: तेनैवं}*
  • {३/५८२: Vग्ल्. Tऐत्.S. १.५.७.३}*


____________________________________________


तत्प्रकृत्यर्थं यथान्येनारभ्यवादाः // MS_३,६.१४ //

तद् एतद् आधानं किं प्रकृत्यर्थम्, उत सर्वकर्मार्थम् इति संदेहः. किं प्राप्तम्? उच्यते, तत् प्रकृत्यर्थम्. कथम्? यथान्ये ऽनारभ्यवादाः प्रकृत्यर्थाः, तेनैव हेतुना.


____________________________________________


सर्वार्थं वाधानस्य स्वकालत्वात् // MS_३,६.१५ //

सर्वकर्मार्थं वाधानम्. को ऽर्थः? सर्वकर्मार्थं यद् अग्निद्रव्यम्, तदर्थम् आधानं न प्रकृत्यर्थम्. न प्रकृतीः प्रकृत्य श्रूयते. न [३७२]{*३/५८३*} च श्रुत्यादयो ऽस्य सन्ति, ये ऽङ्गभावम् उपपादयन्ति. अन्येष्व् अनारभ्यवादेष्व् अन्यतो निर्ज्ञाते ऽङ्गभावे ततो विचारः - किं प्रकृतेर् अङ्गभूतानि विकृतेर् इति, तस्मात् तेषु युक्तम्. इह त्व् अङ्गभावे न कारणम् अस्ति, तस्माद् अग्निप्रयुक्तम् आधानम्, न कर्मप्रयुक्तम्, सर्वकर्मार्था अग्नय{*३/५८४*} इति सर्वार्थम् इत्य् उच्यते.
अपि चास्य स्वतः कालो विधीयते, स न विधातव्यः, यदा ज्योतिष्टोमस्य प्रयोगः, तदेदं कर्तव्यम्. तदा च वसन्तः. एवं यदा दर्शपूर्णमासयोः प्रयोगः, तदा कर्तव्यम्. तदा पौर्णमास्य् अमावास्या वा. अप्रकृत्यर्थं तु न प्रकृतिप्रयोगे क्रियेत, तत्र कालवचनं युक्तम्. तस्मान् न प्रकृत्यर्थम्.

NOTES:

  • {३/५८३: E२: ४,५०५; E४: ४,७८७; E६: १,२५१}*
  • {३/५८४: E२,४: सर्वकर्मार्थास् त्व् अग्नय}*


____________________________________________


तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् // MS_३,६.१६ //

सन्ति पवमानेष्टव्यः - अग्नये पवमानायेत्य्{*३/५८५*}एवमाद्याः. तत्र संदेहः - किं पवमानेष्टिसंस्कृते ऽग्नौ पवमानेष्टयः कर्तव्याः, उत नेति. किं प्राप्तम्? तासां खलु पवमानेष्टीनां पवमानेष्टिसंस्कृतो ऽग्निः प्रकृतितः स्यात्. कुतः? चोदकसामर्थ्यात्, प्रयाजवत्, यथासु प्रयाजा भवन्ति चोदकेन, एवं पवमानेष्टिसंस्कृता अग्नयो ऽपि भवेयुः.

NOTES:

  • {३/५८५: Tऐत्.S. २.२.४.२}*


____________________________________________


न वा तासां तदर्थत्वात् // MS_३,६.१७ //

न वेष्टिसंस्कारः, अग्नीनां पवमानेष्तिषु स्यात्. कस्मात्? [३७३]{*३/५८६*} तासां तदर्थत्वात्, ताः पवमानेष्टयो ऽग्निसंस्कारार्था इत्य् उक्तम्. यच् च नामाङ्गभूतं तच् चोदकेन गृह्यते. अग्निप्रयुक्तश् च पवमानेष्टिसंस्कारो न दर्शपूर्णमासप्रयुक्तः, तेन न चोदकेनाकृष्यते. अपि च पवमानेष्-टय इष्टिसंस्कारवर्जितां प्रकृतिम् अपेक्षन्ते, अविहितत्वात् तस्याम् अवस्थायां पवमापनेष्टीनाम्.

NOTES:

  • {३/५८६: E२: ४,५०८; E४: ४,७९०; E६: १,२५१}*


____________________________________________


तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् // MS_३,६.१८ //

ज्योतिष्टोमे, पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/५८७*}, तथा सवनीयो ऽनुबन्ध्यश् च. सन्ति च पशुधर्माः, उपाकरणम् उपानयनम् अक्षया बन्धः, यूपे नियोजनं संज्ञपनं विशसनम् इत्येवमादयः. ते किं सर्वेषाम् अग्नीषोमीयसवनीयानुबन्ध्यानाम्, उत अग्नीषोमीयस्य सवनीयस्य वा{*३/५८८*}, उताग्निषोमीयस्यैवेति. किं प्राप्तम्? अविशेषत्, सर्वपशूनाम्. कथम् अविशेषः? ज्योतिष्टोमप्रकरणे सर्वे पशवः समाम्नाताः, तत्प्रकरणापन्नत्वात् सर्वे पशुधर्माः{*३/५८९*} संबध्यन्ते, न चैषां तत्र कश्चिद् विशेषः.
एवं प्राप्ते ब्रूमः - सवनीयस्यैते धर्माः भवेयुः, तुल्यः सर्वेषां पशुविधिः स्यात्, यदि प्रकरणे विशेषो न भवेत्. भवति तु प्रकरणे विशेषः, सवनीयानां प्रकरणे पशुधर्माः समाम्नाताह्, आग्नेयः पशुर् अग्निष्टोम आलभ्यः, आग्नेयो ह्य् अग्निष्टोमः. ऐन्द्राग्नः पशुर् उक्थ्य आलभ्यः, ऐन्द्राग्नानि ह्य् उक्थ्यानि. ऐन्द्रो वृष्णिः षोडशिन्य् आलभ्यः, ऐन्द्रो वै वृष्णिर् ऐन्द्रः षोडशी. सारस्वती मेष्य् अतिरात्र आलभ्या, वाग् वै सरस्वती [३७४]{*३/५९०*} इति{*३/५९१*} प्रकृत्य पशुधर्मा आम्नाताः, तस्मात् सवनीयस्य प्रकरणाद् भवितुम् अर्हति // MS_३,६.१८ //

NOTES:

  • {३/५८७: Tऐत्.S. ६.१.११.६}*
  • {३/५८८: E२,४: च}*
  • {३/५८९: E२,४: पशुधर्मैः}*
  • {३/५९०: E२: ४,५११; E४: ४,५९२; E६. १,२५२}*
  • {३/५९१: ŚPBर् ४.२.५.१४}*


____________________________________________


स्थानाच् च पूर्वस्य // MS_३,६.१९ //

यद् उक्तम् - प्रकरणात् सवनीयार्था इति, एतद् गृह्णीमः, क्रमाच् चाग्नीषोमीयस्य. तस्य हि क्रम औपवसथ्ये ऽहनि समाम्नातम्, तस्माद् द्वयोर् अपीति.


____________________________________________


श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था // MS_३,६.२० //

एकेषां शाखिनां श्वः सवनीयानाम् आम्नानम्, तद् अपेक्ष्येयम् एषां गुणार्था पुनःश्रुतिः. कः पुनर् गुणः? यद् अर्थैषा श्रुतिः. उच्यते - पशून् संकीर्त्य, यथा वै मत्स्यो ऽविदितो जनम् अवधुउते{*३/५९२*}, एवम् वैते{*३/५९३*} ऽप्रज्ञायमाना जनम् अवधुन्वत इत्य् एषाम् अविज्ञाने दोषम् अभिधाय, एभिः कथं सवनानि पशुमन्तीतिप्रश्नरूपकेण वपाप्रचारो गुणो विधीयते, तद् अर्थैषा श्रुतिः, वपाप्रचारेणैकवाक्यत्वात्. किम् अतः? यद्य् एवम्, न, सवनीयानां प्रकरणेन पशुधर्माः, क्रमाद् अग्नीषोमीयार्था एवेति. किं पुनस् तच् छ्व आम्नानम्? आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुम्{*३/५९४*} उपाकरोतीति.

NOTES:

  • {३/५९२: E२,४: अवधूनुते}*
  • {३/५९३: E२,४ ओम्. वा}*
  • {३/५९४: E२,४: पशुम्, E६: सवनीयं पशुम्}*


____________________________________________


तेनोत्कृष्टस्य कालविधिर् इति चेत् // MS_३,६.२१ //

नैतद् अस्ति - क्रमाद् अग्नीषोमीयार्था एवेति, प्रकरणात् सवनीयार्थाः, पूर्वेद्युर् एवाम्नानं विधानार्थम्, आश्विनवाक्यं कालगुणविधानार्थम्. कथम्? तेन वपाप्रचारेणोकृष्टस्य काल एष विधीयते, प्रातःसवने वपाप्रचारे चोदिते सति पश्वालम्भो ऽपि तत्रैव प्रप्नोति. तत्र कालानियमे प्राप्ते, आश्विनं ग्रहं गृहीत्वेति कालमात्रं विधीयते. त्रिवृता यूपं [३७५]{*३/५९५*} परिवीयोपाकरोतीत्य्{*३/५९६*} अनुवादः. इतरथा हि{*३/५९७*} परिव्याणस्य कालो विधीयेत, उपाकरणस्य च. तत्रानेकगुणविधानाद् वाक्यं भिद्येत. तस्मात् सवनीयार्थाः पशुधर्मा इति.

NOTES:

  • {३/५९५: E२: ४,५१४; E४: ४,७९६; E६: २५३}*
  • {३/५९६: E२,४: परिवीयोपकरोतीत्य्}*
  • {३/५९७: E२,४ ओम्. हि}*


____________________________________________


नैकदेशत्वात् // MS_३,६.२२ //

नैतद् एवम्, अग्नीषोमीयार्था एवैते क्रमात्. आश्विनकालं ह्य् आम्नानं विधानार्थम्. गुणार्थ एतस्मिन् वाक्यं भिद्येत, न विधानार्थे. न हि वपाप्रचारेणोत्कृष्टस्य कालविधिः संभवति. एकदेशो हि वपाद्रव्यं तेन संनिपातिनो वपासंस्कारात्, उत्कर्षेन् नोपाकरणम्.


____________________________________________


अर्थेनेति चेत् // MS_३,६.२३ //

आह - अर्थेन तर्ह्य्{*३/५९८*} उत्कृष्टस्य कालो विधीयते. मुष्टिना पिधाय वपोद्धरणम् आसीत आ वपाहोमाद् इति श्रूयते. पूर्वेद्युर् वपोद्धरणं मुष्टिना पिधाय न शक्नुयाद् एतावन्तं कालमासीनेनावस्थातुम्, अवश्यम् आहारविहारादयस् तेन कर्तव्या इति.

NOTES:

  • {३/५९८: E२,४: हि}*


____________________________________________


न श्रुतिविप्रतिषेधात् // MS_३,६.२४ //

नैतद् एवम्, श्रुतिविप्रतिषेधो{*३/५९९*} भवेद् एवम्, न च श्रुतिविप्रतिषेधः, तृणमुष्टिना पर्णमुष्टिना वा पिधायिष्यते. नन्व् आस्त इत्य् उपवेशने भवति. नावश्यम् उपवेशन एव{*३/६००*}, औदासीन्ये ऽपि दृश्यते. तद् यथा - गृह्याणि परिगृह्यास्ते, क्षेत्राणि परिगृह्यास्त इत्य् अनुपदेशने ऽपि भवति, व्यापारनिवृत्तौ. इहापि तृणमुष्टिना पर्णमुष्टिना वा पिधाय, आ वपाहोमाद् उदासिष्यते. तस्माद् आश्विनकालम् आम्नानं विधानार्थम्, न सवनीयानां प्रकरणे पशुधर्माः, तस्मान् न सवनीयार्थाः.

[३७६]{*३/६०१*}

NOTES:

  • {३/५९९: E२,४: श्रुतिविप्रतिषेधे}*
  • {३/६००: E२,४: उपवेशेनैव}*
  • {३/६०१: E२: ४,५१९; E४: ४,८०२; E६: १,२५३}*


____________________________________________


स्थानात् तु पूर्वस्य संस्कारस्य तद् अर्थत्वात् // MS_३,६.२५ //

नास्ति सवनीयानां प्रकरणम् इत्य् एवं सति पूर्वेणैव हेतुना स्थानेन पूर्वस्याग्नीषोमीयस्य भवितुम् अर्हति. संस्कारो ऽयं पशुयागप्रयुक्तः, न ज्योतिष्टोमप्रयुक्तः, ज्योतिष्टोमप्रयुक्तत्वे न विशेषः पशूनां स्यात्. पशुयागा अपि हि धर्मान् प्रयोक्तुम् अपूर्वत्वात् समर्थाः, प्रकरणवन्तश् च. तस्मात् क्रमाद् अग्नीषोमीयधर्मा इति.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,६.२६ //

इतश् च पश्यामो ऽग्नीषोमीयार्ताः पशुधर्मा इति. कुतः? लिङ्गदर्शनात्. लिङ्गम् अस्मिन्न् अर्थे भवति, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिने सवन इति पशुपुरोडाशं दर्शयति. इतरथा समानविधानेषु सर्वेषु पशुष्व् अग्नीषोमयोर् देवतयोः संस्कारार्थः सन् पुरोडाशः सामर्थ्याद् अग्नीषोमीयस्य भवेन् न सवनीयस्य, तयोर् देवतयोर् अभावात्, दर्शयति च. तस्माद् अग्नीषोमीयार्था इति.


____________________________________________


अचोदना गुणार्थेन // MS_३,६.२७ //

इदं पदोत्तरं सूत्रम्{*३/६०२*}. आह, ननु छिद्रापिधानार्थः पशुपुरोडाशः. नेति ब्रूमः, अचोदना गुणार्थेन, तस्य छिद्रापिधानार्थेन न चोदना, अर्थवादः स इत्य् उक्तम्. तस्माद् देवतासंस्कारार्थः, तस्माद् अग्नीषोमीयार्थत्वे{*३/६०३*}, सवनीये पुरोडाशस्य दर्शनम् उपपद्यते, न साधारण्ये. तस्माद् अग्नीषोमीयार्थाः पशुधर्मा इति.

[३७७]{*३/६०४*}

NOTES:

  • {३/६०२: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}*
  • {३/६०३: E२,४: तस्याग्नीषोमीयार्थत्वे}*
  • {३/६०४: E२: ४,५२१; E४: ४,८०५; E६: १,२५४}*


____________________________________________


दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् // MS_३,६.२८ //

अस्ति सायंदोहः, तथास्ति प्रातर्दोहः. सन्ति तु दोहधर्माः शाखाहरणम्, गवां प्रस्थापनम्, प्रसावनम्, गोदोहनम् इत्येवमादयः. ते किं सायंदोहार्थाः, उतोभयार्था इति. किं तावत् प्राप्तम्? दोहयोस् तयोर् असंयुक्तं धर्मैः शृतं भवेत्. कस्मात्? सायंदोहस्य हि क्रम औपवसथ्ये ऽहनि शाखाहरणादीन् समामनन्ति, तस्मिन्न् एवाहनि सायंदोहः. तस्मात् क्रमात् सायंदोहार्था दोहधर्मा इति.


____________________________________________


प्रकरणाविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् // MS_३,६.२९ //

प्रकरणं हि साधारणम्, यथैव दध्न एवं पयसः, क्रमाच् च प्रकरणं बलवत्तरम्, तस्माद् उभयार्था दोहधर्माः. अपि च, न सायंदोहस्य पूर्वेद्युर् आम्नानम्. क्व तर्हि? उत्तरेद्युः. कथम्? एवम् आमनन्ति - ऐन्द्रं दध्य् अमावास्यायाम्, ऐन्द्रं पयो ऽमावास्यायाम् इति{*३/६०५*}, अमावास्यायां ह्य् उभयं{*३/६०६*} साङ्गं चोद्यते. स एष सायंदोहो ऽर्थात् पूर्वेद्युर् अनुष्ठीयते, स्वभाव एष दध्नः, यत् पूर्वेद्युर् उपक्रान्तम् अपरेद्युर् अभिनिर्वर्तते. तस्मात् सायंदोहस्य क्रम आमाता इत्य् एतद् एव तावन् नास्ति. अत उभयार्था दोहधर्मा इति.

NOTES:

  • {३/६०५: Tऐत्.S. २.५.४.१}*
  • {३/६०६: E२,४: उभये}*


____________________________________________


तद्वत् सवनान्तरे ग्रहाम्नानम् // MS_३,६.३० //

अस्ति ज्योतिष्टोमः - ज्योतिष्तोमेन स्वर्गकामो यजेत [३७८]{*३/६०७*} इति{*३/६०८*}. तत्रैन्द्रवायवाद्या ग्रहाः प्रातःसवने दश आम्नाताः, तत्र धर्मा श्रूयन्ते - उपोप्ते ऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवाः. दशापवित्रेण ग्रहं समार्ष्टीति. सन्त्य् अपरे माध्यंदिने सवने, अपरे तृतीयसवने ग्रहाः. तेषु माध्यंदिनीयेषु तार्तीयेषु च सवनेषु संदेहः{*३/६०९*} - किं सर्वेषु ग्रहधर्माः कर्तव्याः, उत प्रातःसवने ये ग्रहास् तेष्व् इति. किं प्राप्तम्? प्रातःसवनग्रहेषु भवेयुः, तेषां हि क्रमे{*३/६१०*} समाम्नानात्{*३/६११*} नेतरेषाम्. एवं प्राप्ते ब्रूमः - सवनान्तरे प्रातःसवनात्, माध्यंदिने तृतीयसवने च ग्रहाम्नानं तद्वद् एव भवितुम् अर्हति. सर्वेषां हि तुल्यं प्रकरणम्, यत्रैते धर्माः समाम्नाताः, वाक्येन ग्रहमात्रस्य विधीयन्ते. क्रमाच् च वाक्यप्रकरणे बलीयसी. तस्मात् सर्वार्था ग्रहधर्मा इति.

NOTES:

  • {३/६०७: E२: ४,५२२; E४: ४,८०७; E६: १,२५५}*
  • {३/६०८: Tऐत्.S. ६.५.२.२}*
  • {३/६०९: E२,४: तार्तीयसवनीयेषु च संदेहः}*
  • {३/६१०: E२,४: तेषां हि क्रमे}*
  • {३/६११: E२,४: समाम्नाता}*


____________________________________________


रशना च लिङ्गदर्शनात् // MS_३,६.३१ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६१२*}. तत्र रशना श्रूयते, रशनाधर्माश् च - त्रिवृद् भवति, दर्भमयी भवति, प्रपिष्टानां{*३/६१३*} कर्तव्या चेति. तत्र संदेहः - किम् एते धर्मा अग्नीषोमीयरशनायाः सवनीयरशनायाश् च साधारणाः, उताग्नीषोमीयरशनाया एवेति. किं प्राप्तम्? प्रकरणाद् अग्नीषोमीयरशनाया इति.
एवं प्राप्ते ब्रूमः - उभयोः साधारणा इति. कुतः? लिङ्गदर्शनात्, लिङ्गं भवति, एवम् आह - आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुम्{*३/६१४*} उपाकरोतीति [३७९]{*३/६१५*} सवनीयपरिव्याणे रशनां दर्शयति, सा यदि साधारणी, तत एतद् दर्शनम् अवकल्पते. यद्य् अग्नीषोमीयार्थाः, ततो ऽप्राकृतात् सवनीयपरिव्याणान् निवर्तेत. सवनीये च परिव्याणान्तरप्राकृतम्, यत्र त्रिवृत्त्वं दृश्यते. कथम्? स वै आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययतीति. तत्र यदि न साधारणी रशना, वाससा परिव्याणं प्राप्नोति, रशणां तु दर्शयति. तस्मात् साधारणी रशना, तत् सा-धारण्याच् च तद्धर्मा अपि साधारणाः. तद् एतल् लिङ्गाद् रशनासाधारण्यम्. को ऽत्र खलु न्याय इति. उच्यते - प्रकरणाद् अग्नीषोमीयस्य, वाक्याद् यूपमात्रस्येति.

NOTES:

  • {३/६१२: Tऐत्.S. ६.१.११.६}*
  • {३/६१३: E२,४: प्रतिष्टानां}*
  • {३/६१४: E२,४: सवनीयं पशुम्}*
  • {३/६१५: E२: ४,५२४; E४: ४,८०९; E६: १,२५५}*


____________________________________________


आराच्छिष्टम् असंयुक्तम् इतरैः संनिधानात् // MS_३,६.३२ //

दूराद् यच् छिष्यते ज्योतिष्टोमस्य, यथौपसदानुवाक्याकाण्डे ऽंश्वदाभ्यौ{*३/६१६*}. तत्र संदेहः - किं ज्योतिष्टोमसमाम्नाता ग्रहधर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः, असंनिधानात्, यथा - पयसा मैत्रावरुणं श्रीणातीति{*३/६१७*} वचनात्, मैत्रावरुणस्यैव श्रवणम्, न सर्वेषाम्. एवम् इदम् अपि धर्मजातं प्रकरणस्थानाम् एव, न सर्वेषाम् इति.

NOTES:

  • {३/६१६: E२,४: ऽश्वदाभ्यौ}*
  • {३/६१७: Tऐत्.S. ६.४.८.२}*


____________________________________________


संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् // MS_३,६.३३ //

संयुक्तं वा धर्मैः, एवंजातीयकं स्यात्, अप्रकरणस्थम् अपि. कुतः? यतः प्रकरणाद् वाक्यं बलीयः. नन्व् अन्यत्र क्रिय[३८०]{*३/६१८*}माणा ज्योतिष्टोमस्य नोपकुर्युः. उच्यते - उपकरिष्यन्ति, अंश्वदाभ्ययोस् तदर्थत्वाज् ज्योतिष्टोमार्थत्वाच्{*३/६१९*} छेषो ऽयं ग्रहधर्मः, ग्रहनिमित्तो ज्योतिष्टोमस्योपकारकः. यावान् ग्रहो ज्योतिष्टोमस्योपकरोति, तस्य सर्वस्य भवितुम् अर्हति. तस्माद् अंश्वदाभ्ययोर् अपि ग्रहधर्माः कर्तव्या इति.

NOTES:

  • {३/६१८: E२: ४,५२५; E४: ४,८११; E६: १,२५६}*
  • {३/६१९: E१ गिब्त् ज्योतिष्टोमार्थत्वाच् इन् Kलम्मेर्न्}*


____________________________________________


निर्देशाद् व्यवतिष्ठेत // MS_३,६.३४ //

यद् उक्तम् - यथा मैत्रावरुणं पयसा श्रीणातीति, तद् युक्तम्, श्रयणे वचनात्, प्रकरणं बाधित्वा व्यवस्थानम्. इह तु विपरीतम्, तत्र सर्वेषु ग्रहेषु प्रकरणम्, विशिष्टेषु वाक्यम्. इह तु सर्वेषु ग्रहेषु वाक्यम्, विशिष्टेषु प्रकरणम्. तस्माद् अप्रकरणस्थस्यापि धर्मा इति.


____________________________________________


अग्न्यङ्गप्रकरणे तद्वत् // MS_३,६.३५ //

अनारभ्याग्निम् उच्यते - चित्रिणीर् उपदधाति, वज्रिणीर् उपदधाति{*३/६२०*}, भूतेष्टका उपदधातीति{*३/६२१*}. सन्ति तु प्रकरणे, इष्टकाधर्माः, अखण्डाम् अकृष्णलाम् इष्टकां कुर्याद् इति. तथ भस्मना इष्टकाः संयुज्याद् इति. तत्र संदेहः - किम् अप्रकरणे समाम्नातानाम् इमे धर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः. कुतः? असंनिधानाद्, इति प्राप्ते, उच्यते - अग्न्यङ्गम् एवंजातीयकं तद्वद् एव स्यात्, यद्वद् ग्रहाः. प्रकरणाद् धि वाक्यं बलवत्. अमूषां चेष्टकानाम् अग्न्यर्थत्वात्.

[३८१]{*३/६२२*}

NOTES:

  • {३/६२०: Tऐत्.S. ५.७.३.१}*
  • {३/६२१: Tऐत्.S. ५.६.३.१}*
  • {३/६२२: E२: ४,५२६; E४: ४,८१३; E१: १,२५७}*


____________________________________________


नैमित्तिकम् अतुल्यत्वाद् असमानविधानं स्यात् // MS_३,६.३६ //

ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा{*३/६२३*} वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति. ज्योतिष्टोमे सन्ति सोमधर्माः, मानम् उपावहरणं क्रयो ऽभिषव इत्येवमादयः. तत्र संदेहः - किं समानविधाना इमे धर्माः सोमस्य फलचमस्य च, उत सोमधर्माः, फलचमसस्य तु तद्विकारत्वाद् इति. गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः{*३/६२४*}.
किं प्राप्तम्? समानविधानाः प्रकरणाविभागाद् इति प्राप्ते, उच्यते - नैमित्तिकम् एवंजातीयकं असमानविधानं{*३/६२५*} स्यात्. कुतः? अतुल्यत्वात्, अतुल्यः सोमेन फलचमसः, सोमो नित्यवद् आम्नाताः, फलचमसो नैमित्तिकः. किम् अतः? यद्य् एवम्, धर्मा अपि नित्यवद् आम्नाताः न शक्या अनित्यवत् कर्तुम्. यदि साधारणाः, तत्रानारभ्यो ऽर्थो विधीयेत. अपि च नैमित्तिकः फलचमसः स सोमधर्मान् गृह्णाति, तत्र धर्माः साधारणाः सन्तो द्विरुक्ता इत्य् उच्येरन्. तस्माद् असमानविधानाः.

NOTES:

  • {३/६२३: E२,४ ओम्. वा}*
  • {३/६२४: E१ गिब्त् गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः इन् Kलम्मेर्न्}*
  • {३/६२५: E२,४: एवंजातीयकसमानविधानं}*


____________________________________________


प्रतिनिधिश् च तद्वत् // MS_३,६.३७ //

अस्ति प्रतिनिधिः, श्रुते द्रव्ये ऽपचरति, यथा व्रीहिष्व् अपचरत्सु नीवाराः. तत्र संदेहः - किं नीवाराः समानविधानाः, उत नेति. किं प्राप्तम्? प्रतिनिधिश् च तद्वत्, यथा नैमि[३८२]{*३/६२६*}त्तिकं नित्येनासमानविधानम्, एवं प्रतिनिधिः, अतुल्यत्वात्. कातुल्यता? व्रीहीणां विहिताः, न नीवाराणाम्. इयम् अतुल्यता, व्रीहीणां विहिताः, नीवाराणाम् अर्थापत्त्या भवन्ति.

NOTES:

  • {३/६२६: E२: ४,५२८; E४: ४,८१६; E६: १,२५७}*


____________________________________________


तद्वत्{*३/६२७*} प्रयोजनैकत्वात् // MS_३,६.३८ //

नैतद् अस्ति - असमानविधानः प्रतिनिधिर् इति, तद्वत् स्यात्, यद्वच् छ्रुतः, न प्रकृतिविकारभावः. कुतः? व्रीहित्वं हि व्रीहिधर्माणां व्रीहिव्यक्तौ निमित्तम्. न च व्रीहित्वस्य स्थाने नीवारत्वं भवतीति श्रूयते, तस्मान् न प्रकृतिविकारभावः. कथं तर्हि नीवारेषु धर्मा भवन्तीति. उच्यते -या व्रीहित्वेन परिच्छिन्ना व्रीहिव्यक्तयः, नीवारेषु ताः सन्ति. तासाम् अर्थेन ते धर्माः क्रियन्ते, तासां च व्यक्तीनाम् अन्यासां च व्रीहिगतानां तुल्य एष विधिः. का तुल्यता? उभये ऽपि व्रीहित्वलक्षिता इति. तस्मात् समानविधाना इति.

NOTES:

  • {३/६२७: E२,४: न तद्वत्}*


____________________________________________


अशास्त्रलक्षणत्वाच् च // MS_३,६.३९ //

इतश् च न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावः. कुतः? अर्थलक्षणत्वात्, अर्थाद् धि प्रतिनिधिः क्रियते. न चार्थेनैतद् अवगन्तुं शक्यते, व्रीहित्वस्य स्थाने नीवारत्वं भवतीति. तस्मान् न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावो भवतीति.


____________________________________________


नियमार्था गुणश्रुतिः // MS_३,६.४० //

अथ यः श्रुतः प्रतिनिधिः, तत्र किं सामानविध्यम् उत न [३८३]{*३/६२८*} इति. यथा - यदि सोमं न विन्देत पूतीकान् अभिषुणुयाद् इति{*३/६२९*}. असामानविध्यम् इति ब्रूमः, अश्रुताद् ध्य् एतद् विपरीतम्. एवं प्राप्त उच्यते - नियमार्था गुणश्रुतिः, अत्राप्य् अर्थलक्षण एव प्रतिनिधिः, सोमे ऽविद्यमाने सोमसदृशं द्रव्यं प्राप्तम्. तत्र सुसदृशे द्रव्ये प्राप्त ईषत्सदृशं नियम्यते. अन्यस्मिन् प्रतिनिधातव्ये ऽन्यत् प्रतिनिधीयते श्रुतस्य स्थाने. न यागद्रव्यत्वेन.

NOTES:

  • {३/६२८: E२: ४,५३०; E४: ४,८१८; E६: १,२५८}*
  • {३/६२९: PUBर् ९.५.३}*


____________________________________________


संस्थास् तु समानविधानाः प्रकरणाविशेषात् // MS_३,६.४१ //

अस्ति ज्योतिष्टोमः, तत्र संस्थाः समाम्नाता अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्र इति. तत्र दीक्षणीयादयो धर्माः. तेषु संदेहः - किं सर्वसंस्थं ज्योतिष्टोमं प्रकृत्य दीक्षणीयादयो धर्मा उक्ताः, उताग्निष्टोमसंस्थ्यम्{*३/६३०*} अभिप्रेत्येति. किं प्राप्तम्? सर्वसंस्थासु समानं विधानम्. कुतः? प्रकरणाविशेषात्, नास्ति प्रकरणे विशेषः, येन ज्ञायेताग्निष्टोमसंस्थं प्रकृत्येति. तस्मात् समानविधानाः संस्था इति.

NOTES:

  • {३/६३०: E२,४,६: उताग्निष्टोमसंस्थाम्}*


____________________________________________


व्यपदेशश् च तुल्यवत् // MS_३,६.४२ //

तुल्य इव प्रकरणे व्यपदेशो भवति - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति, यद्य् अतिरात्र एतद् एव यजुर् जपन् हविर्धानं प्रतिपद्येतेति सर्वावस्थस्य विशेषवचनाद् अवगम्यते. यदि अपि सामान्यम्, तद् अपि सर्वावस्थस्यैवेति. यदि हि न{*३/६३१*} समानं विधानम्, अग्निष्टोमसंस्थस्यैव [३८४]{*३/६३२*} स्यात्. नेहाग्निष्टोमं संकीर्तयेत्, असंकीर्त्यमाने ऽपि धर्मसंबन्धो भवतीति, सर्वावस्थस्य कीर्तनात् सर्वावस्थप्रकरणम्{*३/६३३*} इत्य् अवगच्छामः.
अपि च श्रूयते - आग्नेयम् अजम् अग्निष्टोम आलभेत, ऐन्द्राग्नं द्वितीयम् उक्थ्ये, ऐन्द्रं वृष्णिं तृती-यं षोडशिनीति द्वितीयस्य तृतीयस्य च दर्शनं सामानविध्ये घटते. उक्थ्ये हि द्वे निमित्ते स्तः, अग्निष्टोमस्तोत्रम् उक्थ्यस्तोत्रं चेति, तत्र द्वौ नैमित्तिकाव् आग्नेयः पशुः, ऐन्द्राग्नश् चेति तेन द्वितीयदर्शनं तत्र युज्यते. एवं षोडशिन्य् अतिरात्रे च. प्रकृतिविकारभावे तु प्रत्यक्षश्रुतैर् ऐन्द्राग्नादिभिर् अतिदेशेन प्राप्त आग्नेयो बाध्येत. तत्र द्वितीयादिदर्शनं नोपपद्येत. भवति च. तस्मात् सर्वावस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा इति.

NOTES:

  • {३/६३१: E२ उन्द् ४ गेबेन् न इन् Kलम्मेर्न्}*
  • {३/६३२: E२: ४,५३२, E४: ४,८२१; E६: १,२५९}*
  • {३/६३३: E२,४: सर्वावस्थस्य प्रकरणम्}*


____________________________________________


विकारास् तु कामसंयोगे स नित्यस्य{*३/६३४*} समत्वात् // MS_३,६.४३ //

नैतद् अस्ति, समानविधाना इति. किं तर्ह्य् उक्थ्यादयः संस्थाविकारभूताः स्युः, अग्निष्टोमसंस्थ्यमुरीकृत्य{*३/६३५*} दीक्षणीयादयो धर्माः समाम्नाताः. कुतः? उक्थ्यादीनां कामसंयोगेन श्रवणात्. पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः स्तुवीत, अतिरात्रेण प्रजाकामं याजयेद् इति. काम्यो गुणः श्रूयमाणो नित्यम् अर्थं विकृत्य निविशते. कथम्? गुणाद् एवंजातीयके काम्ये फलनिर्वृत्तिः, पशुकाम उक्थ्यं गृह्णीयात्, न ज्योतिष्टोमकाम उक्थ्यग्रहणकामो वा, यथा पशवो भवन्ति, तथा गृह्णीयाद् इत्य् अर्थः. कथम् इति. तत्रावश्यम् इतिकर्तव्यतापेक्षितव्या, संनिधानान् नित्यस्येतिकर्तव्यतयेति गम्यते.
कथं पुनर् येयम् इतिकर्तव्यता, सा नित्यस्येत्य् अवधार्यते, [३८५]{*३/६३६*} न पुनर् अस्यैव काम्यस्य, साधारणी वेति. उच्यते - यत्र यत्र गुणे कामो भवति, तत्र तत्र क्रियायां साध्यमानायां नान्यथा. सा तत्रेतिकर्तव्यता, यान्तिकम् उपनिपतति, सा साधनस्य वा साध्यस्य वेति संदिह्यमाना साध्यस्य भवितुम् अर्हति. नासौ साध्यस्याभवन्ती साधनेन संबध्यते, एवं हि स इतिकर्तव्यताविशेषश् चोद्यते, अनेन साधने{*३/६३७*} साधकम् उपकुर्याद्{*३/६३८*} इति. न चास्ति स प्रकारः, येनासाध्यमानायां क्रियायां तेन साधकः कृतो भवेत्. तस्मात् साधकस्यापीतिकर्तव्यताविशेषम् अभ्युपगच्छता, साध्यस्यापीत्य् एतद् अभ्युपगमनीयम्, साध्यश् च ज्योतिष्टोमः, साधिकाः संस्थाः, तस्माज् ज्योतिष्टोमस्य तावत् सेतिकर्तव्यतेति सिद्धम्.
अथ कस्मान् न साधारणी? नित्यवद् आम्नानात्, यदैव ज्योतिष्टोमः, तदैव दीक्षा. यदा तु ज्योतिष्टोमे पशुकामः, तदोक्थ्यसंस्थाः, सर्वदा ज्योतिष्टोमे धर्माः कर्तव्याः, एकदोक्थ्यसंस्थाः, तत्र सर्वदा ज्योतिष्टोमस्य धर्माः कर्तव्याः, ते चोक्थ्यादिसंस्थस्यार्थेनेति पूर्वम् उत्तरेण विरुध्यते, यदि सर्वदा नोक्थ्यादीनाम् अर्थेन. अथोक्थ्यादीनाम् अर्थेन न सर्वदा, उभयं विप्रति-षिद्धम्. तस्मान् न साधारणी. नित्यवद् आम्नानं च यद्य् अनित्यस्य स्यात्, नित्यवद् आम्नानं तद् अनित्यं क्रियेत, तत्र नित्यवद् आम्नानं बाध्येत. तस्मान् नित्यसंस्थस्य ज्योतिष्टोमस्य, न काम्यस्योक्थ्यादिसंस्थस्येति.

NOTES:

  • {३/६३४: E२,४: स नित्यस्य}*
  • {३/६३५: E२,४: संस्थ्यमूरीकृत्य}*
  • {३/६३६: E२: ४,५४१; E४: ४,८२६; E१: १,२५९}*
  • {३/६३७: E२,४: साधनं}*
  • {३/६३८: E२,४: कुर्याद्}*


____________________________________________


अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति // MS_३,६.४४ //

नन्व् अग्निष्टोमसंस्थापि काम्या श्रूयते. द्वे हि तत्राम्नाते{*३/६३९*}, एकं नित्यवत्, एकं काम्यम्, तत्र द्वयोर् वाक्ययोः सामर्थ्यान् नित्य एव सकामो भविष्यति. नित्यताविधातो [३८६]{*३/६४०*} नास्तीत्य् अग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा भविष्यन्तीति.

NOTES:

  • {३/६३९: E२,४: तत्राम्नाने}*
  • {३/६४०: E२: ४,५४४; E४: ४,८२६; E१: १,२६०}*


____________________________________________


वचनात् तु समुच्चयः // MS_३,६.४५ //

अथ यद् उक्तम् - द्वितीयतृतीयदर्शनं समानविधित्वे ऽवकल्पते, नान्यथेति, वचनं तद् भविष्यति, न दर्शनम्. ऐन्द्राग्न उक्थ्ये द्वितीयो विधीयते, तथैन्द्रः षोडशिनि तृतीयः.


____________________________________________


प्रतिषेधाच् च पूर्वलिङ्गानाम् // MS_३,६.४६ //

इतश् च पश्यामः प्रकृतिविकारभाव इति. कुतः? प्रतिषेधात् पूर्वलिङ्गानाम् - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति न जुहोतीति होमाभावदर्शनं न स्यात्. प्राप्ते निमित्ते वचनप्रामाण्यात् सामानविध्ये.


____________________________________________


गुणविशेषाद् एकस्य व्यपदेशः // MS_३,६.४७ //

अथ यद् उक्तम् - व्यपदेश इति. एकस्यैवाधिकृतस्य यथोक्तेन न्यायेनायम् अनधिकृतेन गुणेन व्यपदेशः. अग्निष्टोमग्रहणं चानुवाद इति.


[३८७]{*३/६४१*}

NOTES:

  • {३/६४१: E२: ४,५४७; E४: ४,८३६; E६: १,२६१}*


____________________________________________


प्रकरणविशेषाद् असंयुक्तं प्रधानस्य // MS_३,७.१ //

स्तो दर्शपूर्णमासौ, तत्र बर्हिर् बर्हिर् धर्माश् च, तथा वेदिर् वेदिधर्माश् च. तत्र संदेहः - किं बर्हिरादयो बर्हिरादिधर्माश् च प्रधानस्योताङ्गप्रधानानाम् इति. किं तावत् प्राप्तम्? प्रकरणविशेषाद् असंयुक्तं प्रधानस्य, प्रधानस्य एवंजातीयका धर्माः. कस्मात्? प्रकरणविशेषात्, प्रधानानां हि प्रकरणं नाङ्गानाम्, प्रकरणेन चैषां संबन्धः, तस्मात् प्रधानस्य.


____________________________________________


सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् // MS_३,७.२ //

सर्वेषां वाङ्गप्रधानानाम् इमे धर्माः, नात्र शेषत्वं प्रकरणाद् भवति, उपकारलक्षणं हि तत्. यद् यस्योपकरोति, तत् तस्य शेषभूतम्, सर्वेषां चाङ्गप्रधानानाम् इमे धर्मा उपकुर्वन्ति. कथम् अवगम्यते? वाक्यात्, वेद्यां हवींष्य् आसादयतीति हविर्मात्रं वाक्याद् गम्यते, प्रधानहवींषि प्रकरणात्. वाक्यं च प्रकरणाद् बलीयः, तस्माद् बर्हिषि हवींष्य् आसादयतीति.
आह यदि प्रकरणं वाक्येन बाध्यते, लोके ऽपि बर्हिषाम् इमे धर्मा उक्ता भवन्ति. तत्र को दोषः? सर्वत्र धर्माः कर्तव्याः प्राप्नुवन्ति. उच्यते - प्रकरणाद् दर्शपूर्णमासयोर् उपकारका एवेति गम्यते. तस्माल् लौकिकेषु न कर्तव्याः.
एवं चेद् अङ्गान्य् अपि न दर्शपूर्णमासशबदकानि, तस्मात् तेष्व् अपि न प्राप्नुवन्ति. उच्यते - यद्य् अप्य् अङ्गानि न दर्शपूर्णमास[३८८]{*३/६४२*}शब्दकानि, दर्शपूर्णमासयोर् उपकारकाणि, एषु क्रियमाणा धर्मा दर्शपूर्णमासयोर् उपकरिष्यन्ति. तस्माद् अङ्गप्रधानेषु कर्तव्या इति.

NOTES:

  • {३/६४२: E२: ४,५४९; E४: ४,८३८; E६: १,२६१}*


____________________________________________


आराद् अपीति चेत् // MS_३,७.३ //

पिण्डपितृयज्ञे ऽपि बर्हिर् धर्मैर् युज्येत, सो ऽपि दाते बर्हिषि वर्तते, तस्य चापि बर्हिषास्ति प्रयोजनम्. तद् अप्य् आराच् छिष्टधर्मवत् स्यात्.


____________________________________________


न तद् वाक्यं हि तदर्थत्वात् // MS_३,७.४ //

न तस्य बर्हिर् एतैर् धर्मैर् धर्मवत्, वाक्यं ह्य् एकं दर्शपूर्णमासाभ्यां सह धर्माणाम्, तेन दर्शपूर्णमासयोर् उपकारका धर्माः, यद् दर्शपूर्णमासार्थम्, तत्र प्राप्नुवन्ति, नान्यत्र. तस्मात् पिण्डपितृयज्ञबर्हिषो न भविष्यन्ति.


____________________________________________


लिङ्गदर्शनाच् च // MS_३,७.५ //

लिङ्गं भवति, एवम् आह - स वै ध्रुवाम् एवाग्रे ऽभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्य् अभिधारणस्याज्यभागार्थतां दर्शयति.


____________________________________________


फलसंयोगात् तु स्वामियुक्तं प्रधानस्य // MS_३,७.६ //

ज्योतिष्टोमे केशश्मश्रुणोर् वपनं पयोव्रतानि तपश् चाम्नातानि. तेषु संदेहः - किम् अङ्गप्रधानार्थान्य् उत प्रधानार्थानि? किं तावत् प्राप्तम्? अङ्गप्रधानार्थानीति पूर्वेण न्यायेन प्राप्तम्.
[३८९]{*३/६४३*} एवं प्राप्ते ब्रूमः - स्वामियुक्तम् एतत्, तस्मात् प्रधानस्य. कस्मात्? फलसंयोगात्, पुरुषस्य योगेनायं संबन्धः, यागो ऽपूर्वस्य दाता, पुरुषः प्रतिग्रहीता. नन्व् अपरो ऽप्य् अस्ति संबन्धः, यागो निर्वर्त्यः, पुरुषो ऽभिनिर्वर्तक इति. फलेन तु संबन्धो भविष्यतीत्य् एवम् अर्थः पुरुषः श्रूयते. न हि यागं स साधयति, यागः सत्तया संभन्त्स्यत इति. किम् इति तर्हि निर्वर्तयतः फलं भवतीति. संस्काराश् च संस्कुर्वन्तीत्य् उच्यन्ते. यत् तस्य संस्कर्तव्यस्य प्रयोजनम्, तत्र सामर्थ्यं जनयन्तीति. फलं च ग्रहीतुं पुरुषस्य प्रयोजनम्, न यागम् अभिनिर्वर्तयितुम्. तस्माद् ये पुरुषसंस्कारास् ते पुरुषं फलप्रतिग्रहणसमर्थं कुर्वन्ति, न यागनिर्वृत्तिसमर्थम्. आह, यदि यागनिर्वृत्तौ न सामर्थ्यं जनयन्ति, कथं तर्हि यागधर्मास् ते भवन्ति. उच्यते - यागस्य स्वार्थं साधयतः साहाय्ये वर्तन्ते. कश् च तस्य स्वार्थः? यद् अस्य कर्ता फलेन संबध्यते. तस्मात् स्वामिसंस्काराः प्रधानार्था इति.

NOTES:

  • {३/६४३: E२: ४,५५२; E४: ४,८४४; E६: १,२६२}*


____________________________________________


चिकीर्षया च संयोगात् // MS_३,७.७ //

ज्योतिष्टोमे श्रूयते - षट्त्रिंशत्प्रकमा प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेनेयति शक्यामह इति{*३/६४४*}. तत्र संदेहः - किम् एषा वेदिर् अङ्गप्रधानार्था, उत प्रधानार्थेति. किं तावत् प्राप्तम्? चिकीर्षया च संयोगात् प्रधानार्थेति. का चिकीर्षा? इयति शक्ष्यामह इति. यच् चिकीर्षितम्, तस्यार्थेनैषा श्रूयते - शक्ष्यामहे ऽस्यां कर्तुम् इति प्रधानं च तस्य चिकीर्षितम्, नाङ्गानि. प्रधानं हि फलवन् नाङ्गानि.
[३९०]{*३/६४५*} आह यद्य् अङ्गानि न चिकीर्षितानि, किम् अर्थं क्रियन्त इति. उच्यते - अचिकीर्षितान्य् अप्य् अङ्गानि क्रियन्ते, यद्य् अपि तानि न चिकीर्ष्यन्ते, तथापि तैर् अचिकीर्षितैर् अन्याच् चिकीर्ष्यते. तस्मात् तानि क्रियन्त इति, यच् चिकीर्षितम्, तस्य वेदिः. तस्मात् प्रधानार्थेति, स्थितं तावद् अपर्यवसितम्{*३/६४६*}.

NOTES:

  • {३/६४४: Vग्ल्. Tऐत्.S. ६.२.४.५}*
  • {३/६४५: E२: ४,५५३; E४: ४,८४८; E६: १,२६३}*
  • {३/६४६: E१ गिब्त् स्थितं तावद् अपर्यवसितम् इन् Kलम्मेर्न्}*


____________________________________________


तथाभिधानेन // MS_३,७.८ //

स्तो दर्शपूर्णमासौ, तत्र श्रूयते - चतुर्होत्रा पौर्णमासीम् अभिमृशेत्, पञ्चहोत्रा अमाव् आस्याम् इति{*३/६४७*}. तत्र संदेहः - किम् अङ्गप्रधानार्थम् अभिमर्शनम्, उत प्रधानार्थम् इति. किं तावत् प्राप्तम्? प्रधानार्थम् इति, प्रधाननामधेयं चैतत्{*३/६४८*}, पौर्णमास्य् अमावास्येति च. तस्मात् प्रधानस्याभिमर्शनम् इति.

NOTES:

  • {३/६४७: Mऐत्.S. १.९.१}*
  • {३/६४८: E२,४: च तत्}*


____________________________________________


तद् युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् // MS_३,७.९ //

स्थिताद् उत्तरम्{*३/६४९*}. यद् उक्तम् - प्रधानं चिकीर्षितं नाङ्गानि, तस्मात् प्रधानस्य वेदिर् इति. तन् न, तद् युक्ते फलश्रुतिः, साङ्गात् फलं श्रूयते, तस्मात् साङ्गं चिकीर्षितम्. यद्य् अप्य् अङ्गानि न चिकी[३९१]{*३/६५०*}र्षितानि, तथापि वेद्यां कर्तव्यानि. अन्यथा न साङ्गं वेद्यां कृतं भवति.

NOTES:

  • {३/६४९: E१ गिब्त् स्थिताद् उत्तरम् इन् Kलम्मेर्न्}*
  • {३/६५०: E२: ४,५५४; E४: ४,८५०; E६: १,२६३}*


____________________________________________


गुणाभिधानात् सर्वार्थम् अभिधानम् // MS_३,७.१० //

यद् उक्तम् - प्रधाननामत्वात् पौर्णमासीशब्दस्यामावास्याशब्दस्य च, प्रधानहविषाम् अभिमर्शनम् इति. नैतद् एवम्, अङ्गहविषाम् अप्य् अभिमऋशनं स्यात्. कुतः? गुणाभिधानात्, गुणो ऽभिमर्शनम् इत्य् अभिधानं भवति. कतमत् तदभिधानम्? यत् गुणो ऽभिमर्शनम् इति ब्रूते. पौर्णमासीम् अमावास्याम् इति च द्वितीयान्तं पौर्णमास्यर्थम् अभिमर्शनं कर्तव्यम्, अमावास्यार्थम् अभिमर्शनं कर्तव्यम् इति, अतो यत्र यत्र क्रियमाणं पौर्णमास्याम् अमावास्यायां वोपकरोति, तत्र तत्र कर्तव्यम्. यद् यत् पौर्णमास्याम् अमावास्यायां वाभिसंबध्यते, साक्सात्, प्रणाड्या वा, तत्र तत्र क्रियमाणं तयोर् उपकरोति. तस्मात् प्रधानहविषाम् अङ्गहविषां च कर्तव्यम् इति.


____________________________________________


दीक्षादक्षिणं तु वचनात् प्रधानस्य // MS_३,७.११ //

ज्योतिष्टोमे दीक्षाः श्रूयते - तिस्रो दीक्षा इति, तथा दक्षिणाः श्रूयन्ते - तस्य द्वादशशतं दक्षिणा इति. तत्र संदेहः - किं दीक्षादक्षिणम् अङ्गप्रधानार्थम्, उत प्रधानार्थम् इति. किं प्राप्तम्? पुरुषाणाम् अङ्गप्रधानार्थत्वाद् दीक्षादक्षिणस्याङ्गप्रधानार्थतेति. एवं प्राप्ते ब्रूमः - दीक्षादक्षिणं प्रधानस्य. कुतः? वचनात्, वचनं हि भवति, दीक्षाः सोमस्य, दक्षिणाः सोमस्येति, न हि वचनस्य [३९२]{*३/६५१*} अतिभारो नाम क्वचित्. तस्माद् दीक्षादक्षिणं वचनात् सोमस्येति.

NOTES:

  • {३/६५१: E२: ४,५५६; E४: ४,८५३; E६: १,२६४}*


____________________________________________


निवृत्तिदर्शनाच् च // MS_३,७.१२ //

निवृत्तिं दीक्षाणां दर्शयति. कथम्? अध्वर्यो यत् पशुनायाक्षीरथ कास्य दीक्षेति यत् षड्ढोतारं जुहोति सास्य दीक्षेति, असत्याम् अपि दीक्षायां वचनं भवति. तस्माद् अङ्गानां दीक्षादक्षिणम् इति.


____________________________________________


तथा यूपस्य वेदिः // MS_३,७.१३ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६५२*}. तत्र यूपं प्रकृत्य श्रूयते - वज्रो वै यूपो यद् अन्तर्वेदि मुनियात् तन् निर्दहेत्, यद् बर्हिर्वेद्य् अनवरुद्धः स्याद् अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अनवरुद्धो भवति, न निर्दहतीति.
तत्र संदेहः - किम् अन्तर्वेदीति यूपाङ्गभावेन वेदिर् उपदिश्यते, उतार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदीति देशलक्षणार्थम् उच्यत इति. कथं यूपाङ्गभावेन कथं वा देशलक्षणेति. यदि यूपार्धस्य वेद्यन्तरस्य च संबन्धो विवक्षितः, एवं वेदिसंबद्धो यूपः कर्तव्यः, ततो यूपाङ्गभावेन. अथ यस्मिन् देशे मीयमानस्यार्धं वेद्यभ्यन्तरे ऽर्धं च बहिः, स देश उपदिश्यते, ततो देशलक्षणा.
किं प्राप्तम्? तथा यूपस्य वेदिः, यथा दीक्षादक्षिणं प्रधानस्य, तथा यूपस्य वेदिः, तथा यूपो मातव्यः, तथा मीयमानस्य [३९३]{*३/६५३*} अर्धं वेद्यभ्यन्तरे भवति. एवं वेदिश्रुतिर् अप्य् अनुग्रहीष्यते, इतरथा वेदिशब्दो लक्षयेद् देशम्, श्रुतिलक्षणाविषये श्रुतिर् न्याय्या न लक्षणा. तस्माद् यूपाङ्गभावेन वेदिर् निर्दिश्यते.

NOTES:

  • {३/६५२: Tऐत्.S. ६.१.११.६}*
  • {३/६५३: E२: ४,५५८; E४: ४,८५६; E६: १,२६५}*


____________________________________________


देशमात्रं वाशिष्येणैकवाक्यत्वात् // MS_३,७.१४ //

देशामात्रं वा वेदिशब्देन लक्ष्यते न वेदियूपाङ्गम्{*३/६५४*}. कुतः? अशिष्येणैकवाक्यत्वात्, अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेदीत्य् एतेनैकवाक्यता या, सा शासितव्येन, यदि देशलक्षणा, अथ यूपाङ्गभावेन वेद्या निर्देशः, ततो न शासितव्यो बहिर्वेदिनिर्देशो{*३/६५५*} भवति. वेद्यां यूपस्याङ्गभावेनोपदिश्यमानायाम्, अर्धं बहिर्वेदीत्य् एतद् उच्चार्यमाणं न कस्मिंश्चिद् उपकारे वर्तते.
अथ बहिर्वेदिदेशम् अपि यूपाङ्गभावेनोपदिशेत्. वाक्यं भिद्येत. तस्माद् यूपाङ्गभावेन वेद्या निर्देशे बहिर्वेदिशब्दः सर्वथा न शासितव्यः. यदि तु देशलक्षणा, ततो विशिष्टे देशे लक्ष्यमाणे ऽवश्यवक्तव्यो बहिर्वेदिशब्दो भवति, अनुच्यमाने वेद्यभ्यन्तरे यस्मिन् कस्मिंश् च प्रदेशे यूप इति गम्यते. अथ पुनर् बहिर्वेदिशब्दे श्रूयमाणे, यतरस्मिन् देशे मीयमानस्यार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदि, स देशो लक्षयितुम् इष्टो भवति. स च बहिर्वेदिशब्देन विना न शक्यते लक्षयितुम् इत्य्, अवश्यं शासितव्यो भवति. तस्माद् देशलक्षणेति.

NOTES:

  • {३/६५४: E२,४: वेदिर् यूपाङ्गम्}*
  • {३/६५५: E२,४: बहिर्वेदिदेशो}*


____________________________________________


स्वामिधेनीस् तद् अन्वाहुर् इति हविर्धानयोर् वचनात् सामिधेनीनाम् // MS_३,७.१५ //

ज्योतिष्टोमे श्रूयते - उत यत् सुन्वन्ति सामिधेनीस् तद् अन्वाहुर् [३९४]{*३/६५६*} इति, हविर्धानयोर् यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इत्य् अर्थः. तत्र संदेहः - किं सामीधेनीनाम् अङ्गभावेन हविर्धानं चोद्यते, हविर्धानविशिष्टाः सामिधेन्यो ऽनुवक्तव्याः, उत हविर्धानेनामूषाम् अनूच्यमानानां देशो लक्ष्यत इति. किं तावत् प्राप्तम्? सामिधेनीनाम् अङ्गत्वेन हविर्धानं चोद्यते - यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इति, तेन हविर्धानसंबद्धाः सामिधेन्यो ऽनुवक्तव्या इति वचनात् सामिधेन्यङ्गभावे सति हविर्धानश्रुतिर् अनुग्रहीष्यते. इतरथा देशं लक्षयेद् इति. तस्मात् सामिधेन्यङ्गं हविर्धानम्.

NOTES:

  • {३/६५६: E२: ४,५६०; E४: ४,८६१; E६: १,२६५}*


____________________________________________


देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य // MS_३,७.१६ //

देशलक्षणार्थं वैतद् उच्यते - यस्मिन् सुन्वन्ति, तस्मिन् देशे सामिधेन्यो ऽनुवक्तव्या इति, प्रत्यक्षं ह्य् अर्थकर्म सोमस्य तेन क्रियते. दक्षिणे हविर्धाने सोमम् आसादयतीति{*३/६५७*}, सोमासादनार्थं तावद् एतद् उपादेयम्. सामिधेन्यो ऽप्य् अग्निसमिन्धनार्थम् उपादेया इति. इह त्व् एतावच् छ्रूयते - यस्य हविर्धानस्य समीपे सुन्वन्ति तत्संबद्धाः सामिधेन्यो ऽप्य्{*३/६५८*} अग्निसमिन्धनार्थम् उपादेया{*३/६५९*} इति, तत्र न ज्ञायते, किं सामिधेन्यः संबद्धाः हविर्धानस्योपकुर्वन्ति? किं हविर्धानं सामिधेनीनाम् इति. तद् उच्यते - सामिधेन्यस् तावद् धविर्धानस्य नोपकुर्वन्ति, न हि तावद् विधीयन्ते, सामिधेन्यो ऽनुवक्तव्या इति. किं तर्हि? हविर्धानविशेषसंबन्धस् तासां विधीयते, [३९५]{*३/६६०*} न चाविहितम् अङ्गं भवति. नाप्य् एवं विधीयते, हविर्धानमासाम् अनुच्यमानानाम् उपादातव्यं संबन्धयितुम् इति. कथं तर्हि? हविर्धानीविशेषसंबन्धः{*३/६६१*} सामिधेनीनां श्रूयते, हविर्धानसंबन्धो{*३/६६२*} विधीयते, न च सामिधेनीसंबन्धो हविर्धानस्य प्राप्तः, यो विशेषार्थम् अनूद्येत. केन तर्हि हविर्धानस्य संबन्धः? प्रत्यक्षं ह्य् अर्थकर्म सोमस्य, न तु सामिधेनीकर्म प्रत्यक्षं हविर्धानस्य. भवति तु देशस्य सामिधेनीसंबन्धः, अपरेण वेदिम् इति होतुर् देशो लक्षितः, स उत्तरस्य दक्षिणस्य वा हविर्धानस्य समासन्नः. तत्र यत्{*३/६६३*} सुन्वन्ति, तद् अन्वाहुर् इत्य् उपपद्यते वचनम्. तस्माद् देशलक्षणार्थं हविर्धानग्रहणम्.
अथैवम् अभिसंबन्धः कस्मान् न भवति? यस्मिन् हविर्धाने सुन्वन्ति, तस्य हविर्धानस्य सामिधेनीसंबन्ध इति. नैवं शक्यम्, एवं द्वाव् अर्थौ विधातव्यौ भवतः, हविर्धानसंबन्धो हविर्धानविशेषसंबन्धश् च. तत्र वाक्यं भिद्यते. तस्मान् नैवम् अभिसंबन्ध इति.

NOTES:

  • {३/६५७: E२,४: आसादयन्तीति}*
  • {३/६५८: E२,४ ओम्. ऽप्य्}*
  • {३/६५९: E२ उन्द् ४ गेबेन् सामिधेन्यो ऽग्निसमिन्धनार्थम् उपादेया इन् Kलम्मेर्न्}*
  • {३/६६०: E२: ४,५६१; E४: ४,८६३; E६: १,२६६}*
  • {३/६६१: E२,४: हविर्धानीविशेषसंबन्धो ऽत्र}*
  • {३/६६२: E२,४: न हविर्धानसंबन्धो}*
  • {३/६६३: E२,४: तत्}*


____________________________________________


समाख्यानं च तद्वत् // MS_३,७.१७ //

समाख्यानं च तद्वद् एव भवति, यथास्माभिर् न्याय उपदिष्टः - सोमार्थं हविर्धानम् इति.


____________________________________________


शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् // MS_३,७.१८ //

इह कर्माण्य् उदाहरणम् - अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्र संदेहः - किम् एतानि कर्माणि स्वयम् [३९६]{*३/६६४*} अनुष्ठातव्यानि, उतात्रोत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा, उत शेषम् अन्य एवेति. किं प्राप्तम्? स्वयं प्रयोगे स्यात्. कुतः? यतः स्वयं प्रयुञ्जानस्य फलं भवति. कथम् अवगम्यते? तल्लक्षणत्वात्, शब्दो ऽस्यार्थस्य लक्षणम्, स्वयं प्रयुञ्जानस्य फलं भवतीति. कतमः स शब्दः? स्वर्गकामो यजेतेति, यः स्वर्गं कामयते, स एवोच्यते, यागे कर्ता भवन् फलं साधयेद् इति. साङ्गे च कर्ता भवन् फलं प्राप्नोति, तस्मात् स्वयं प्रयोगे स्यात्.

NOTES:

  • {३/६६४: E२: ४,५६३; E४: ४,८६७; E६: १,२६७}*


____________________________________________


उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य, तस्माद् अन्यः स्वयं वा स्यात् // MS_३,७.१९ //

उत्सर्गे प्राधान्यम् अस्ति. कथम्? य उत्सर्गं करोति तेन सर्वं कृतं भवति. कथम्? परिक्रय उत्सर्गः, तेनानन्ताः सर्वं कुर्वन्ति. तस्माद् यः परिक्रयं करोति तेन स्वयम् एव सर्वं कृतं भवति. तस्माद् उत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा.


____________________________________________


अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यगात्मनि // MS_३,७.२० //

शेषस्यान्य एव स्यात् कर्ता. कुतः? परिक्रयस्याम्नानत्वात्. पुरुषान् अतिप्रकारेषु बहुषु प्राप्तेषु परिक्रयो नियतः. तस्मात् परिक्रयेणानतैः सर्वे पदार्थाः कर्तव्या इति. विप्रतिषेद्धश् चात्मनि परिक्रयः. यदि स्वयं कुर्यात्, अपरिक्रीतेन कृतं स्यात्, तत्र परिक्रयाम्नानानर्थक्यम्, अदृष्टार्थो वा प्रतिज्ञायेत. तस्माद् अन्यैः परिक्रीतैः शेषाः पदार्थाः कर्तव्या इति. उत्सर्गं तु स्वयं कुर्वता सर्वं स्वयं कृतं भवति.

[३९७]{*३/६६५*}

NOTES:

  • {३/६६५: E२: ४,५६६; E४: ४,८७५; E६: १,२६८}*


____________________________________________


तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् // MS_३,७.२१ //

तत्र तैः परिक्रीतैः कर्तव्येष्व् अनियमेन कर्तृपरिमाणं स्यात्. कुतः? अविशेषात्, न कर्तृपरिमाणे विशेषः कश्चिद् आम्नायते. अर्थेन तत्परिमाणम्, यावाद्भिर् असाव् इतिकर्तव्यता निर्वर्तते, तावतो वृणीत{*३/६६६*}.

NOTES:

  • {३/६६६: E२,४: वृणीतेति, E६: वृणीते}*


____________________________________________


अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः // MS_३,७.२२ //

यावन्ति कर्तृनामधेयानि कर्माणि श्रूयन्ते - तावन्तो वरीतव्या भिद्यन्ते, तानि च{*३/६६७*} नामधेयश्रवणानि. तान् पुरो ऽध्वर्युर् विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीम् अभ्युदायति{*३/६६८*}, उन्नेता चमसान् उन्नयतीति. तथा - प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्याम् आह, होता प्रातरनुवाकम् अनुब्रूते, मैत्रावरुणः प्रेष्यति, चानुचाह, अच्छावाको यजति, ग्रावस्तोत्रीयाम् अन्वाह. एतावद्भिः कर्मणि प्रयोजनम्, तेन ते ऽवश्यम् एतानि यथाश्रुतानि कर्तुं वरीतव्याः, एतद् व्यतिरिक्तो ऽन्यः पदार्थो न विद्यते. यो ऽपि वाक्येन नोपदिष्टः, स समाख्यया गम्यते. तस्माद् एतावतो वृणीतेति.

NOTES:

  • {३/६६७: E२,४ ओम्. च}*
  • {३/६६८: E२,४: अभ्युदानयति}*


____________________________________________


एकस्य कर्मभेदाद् इति चेत् // MS_३,७.२३ //

एवं चेत् प्रतिज्ञायते - एतावतो वृणीतेति. तन् न, यो यस् तत्कर्म करिष्यतीति संकल्पते, स स तत् तच् छब्दाभिधेयो [३९८]{*३/६६९*} भवति, एको ऽपि बहून् पदार्थान् कर्तुं बहुभिर् नामधेयैर् उच्येत, तस्माद् अनियमः.

NOTES:

  • {३/६६९: E२: ४,५६७; E४: ४,८७८; E६: १,२६८}*


____________________________________________


नोत्पत्तौ हि // MS_३,७.२४ //

नैतद् एवम्, उत्पत्तौ पुरुषाणाम्, उत्पाद्यमानेषु पुरुषेषु नामधेयानि भिद्यन्ते - ब्राह्मणं{*३/६७०*} वृणीते, होतारम् वृणीते, उद्गातारं वृणीते, अध्वर्युं वृणीत इत्येवमादि. तस्मात् कर्मणि तैर् एवं नामकैः प्रयोजनम्, अवश्यन्ते वरीतव्याः. तस्माद् एषां वरणे संकीर्तनं न विधिः. प्रयोजनस्याभावन् नानुवादः. न वेदे तावन्तो वरीतव्या इति ब्रूयात्, अनर्थकम् एव स्यात्. शक्नोति चेदं प्रत्याययितुं संख्याविशेषम्. तस्माद् यः संख्याविशेषो एषां प्रतीयते तदर्थम् एतद् वचनम्. तस्मात् षोडश कर्तारो वरीतव्याः, सोमस्{*३/६७१*} तावत् कर्तृकश् च स्यात्{*३/६७२*}. एवं दर्शपूर्णमासयोर् अपि.

NOTES:

  • {३/६७०: E२,४,६: ब्रह्माणं}*
  • {३/६७१: E२,४ ओम्. सोमस्}*
  • {३/६७२: E२,४: च सोमः स्यात्}*


____________________________________________


चमसाध्वर्यवश् च तैर् व्यपदेशात् // MS_३,७.२५ //

सन्ति ज्योतिष्टोमे चमसाध्वर्यवः - चमसाध्वर्यून् वृणीतेति. तेषु संदेहः - किम् एषाम् अन्यतमाः, उतैतेभ्यो ऽन्य इति. किं तावत् प्राप्तम्? एतावतां संकीर्तनाद् एषाम् एवान्यतमाः. इति{*३/६७३*} प्राप्ते ब्रूमः - चमसाध्वर्यवश् चापरे भवेयुस् तेभ्यो ऽन्य इति. कुतः? तैर् व्यपदेशात्, तैः परिगणितैर् एषां व्यपदेशो भवति - मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति.
ननु य एव प्रकृतास् ते चमसाध्वर्यवो भवेयुः. नेति ब्रूमः. कुतः? तैर् व्यपदेशात्, मध्यतःकारिणां चमसाध्वर्यवो [३९९]{*३/६७४*} होत्रकाणां चमसाध्वर्यव इति, षष्ठी संबन्धे सति भवति. ऋत्विग्भिस् ते व्यपदिश्यन्ते, ऋत्विजस् तेषां स्वामिनो न यजमानः, यजमानपुरुषेभ्यश् चैते ऽन्य इति नः प्रतिज्ञातम्. न यजमानेन चमसाध्वर्यवं{*३/६७५*} कर्तुं वरीतव्याः, ऋत्विग्भिस् ते वरीतव्या इति. अपि चैषाम् उत्पत्तिवाक्य एव भेदः, चमसाध्वर्यून् वृणीतेति.


NOTES:

  • {३/६७३: E२: संकीर्तनाद् एषाम् एवम् अन्यतमा इति, E४: संकीर्तनादेशाम् एवान्यतमा इति}*
  • {३/६७४: E२: ४,५६९; E४: ४,८८२; E६: १,२६९}*
  • {३/६७५: E२,४: चमसाध्वर्युत्वं}*


____________________________________________


उत्पत्तौ तु बहुश्रुतेः // MS_३,७.२६ //
तेष्व् व संदेहः - किम् अनियमः, एको द्वौ बहवो वा, उत बहव एवेति? अनियम इति प्राप्त उच्यते - बहव इति. कुतः? उत्पत्तौ बहुश्रुतेः, चमसाध्वर्यव इत्य् एषाम् उत्पत्तौ बहुश्रुतिर् भवति, तस्माद् बहव इति.


____________________________________________


दशत्वं लिङ्गदर्शनात् // MS_३,७.२७ //
ज्योतिष्टोमे सन्ति चमसाध्वर्यवः{*३/६७६*}, ते च बहव इत्य् उक्तम्. कियन्तो बहव इति संदेहे त्रयः, बहुवचनसामर्थ्याद् इति प्राप्ते ब्रूमः - दशत्वं लिङ्गदर्शनात्. ते दश भवेयुः, तथा हि लिङ्गं ज्योतिष्टोमविकारे दशपेये श्रूयते - दश चमसाध्वर्यवो दश दशैकैकं चमसम् अनुसर्पन्तीति, एतस्मात् कारणाद् दशपेयो भवतीति ब्रुवन् दश चमसाध्वर्यून् दर्शयति, यदि त्रयो भवेयुः, एतद्दर्शनं नोपपद्यते. तस्मात् त्रीन् अतीत्यैषा संख्या, यदि च दश न भवेयुर् नोपपद्येतैतद्दर्शनम्. तस्माद् [४००]{*३/६७७*} भवन्ति दश, दश चैषां स्वामिनः. तस्मात् प्रयोजनभावाद् दशसंख्योपादीयते, तस्यां चोपादीयमानायाम् अपरापि संख्यानुगृह्यते, तेनापि दश भवेयुः.

NOTES:

  • {३/६७६: E२,४: सन्ति चमसाध्वर्यवः}*
  • {३/६७७: E२: ४,५७०; E४: ४,८८४; E६: १,२७०}*


____________________________________________


शमिता च शब्दभेदात् // MS_३,७.२८ //

अस्ति शमिता - शमितारम् उपनयीतेति. स किं संकीर्तितानाम् अन्यतमः, उतान्यस् तेभ्य इति. किं प्राप्तम्? तेषां वरणे संकीर्तनात्, तेषाम् अन्यतमः, इति प्राप्ते उच्यते - शमिता च शब्दभेदात्, शब्दो भिद्यते, एवंसंज्ञकेनेदं कर्म कर्तव्यम् इति, तस्माद् एवंसंज्ञक उत्पादयितव्यः. अस्य संकीर्तनात् संख्याव् वृद्धिर् गम्यते, तस्माद् अन्यः शमिता स्यात्. अपि च - क्लोमा चोर्धं{*३/६७८*} वैकर्तनं च शमितुः तद् ब्राह्मणाय दद्याद् यद्ब्राह्मणः स्याद् इत्य्{*३/६७९*} अब्राह्मणाशङ्का भवति, सा ऋत्विजि नोपपद्यते.

NOTES:

  • {३/६७८: E२,४: चार्धं}*
  • {३/६७९: Aइ.Bर्. ७.१}*


____________________________________________


प्रकरणाद् वोत्पत्त्यसंयोगात् // MS_३,७.२९ //

सत्यं संख्याविवृद्धिर् गम्यते, न तूत्पद्यमानेषु, या त्व् अनुत्पत्तिस् तेषु गम्यते, तत्रैकस्य कर्मभेदाद् इत्य् एवम् अप्य् अवकल्पते. यत् तूक्तम् - अब्राह्मणाशङ्का भवतीति, यजमानाभिप्राया सा, यद्य् अब्राह्मणो यजमानः स्याद् इति. ननु यद्य् अब्राह्मणः स्याद् इति प्रकृतः शमिता संबध्यते. उच्यते - शमयतीति शमिता, यौगिक एष शब्दः प्रकृतेष्व् अप्य् अवकल्पते. शामित्रम् अप्य् आध्वर्यवे समाम्नानाद् अध्वर्युणा कर्तव्यम्. [४०१] तस्माच् छमनाद् अध्वर्युः शमिता. एवं सति अप्रकृतो यजमानः संबन्ध्यते.


____________________________________________


उपगाश् च लिङ्गदर्शनात् // MS_३,७.३० //

ज्योतिष्टोमे सन्त्य् उपगा नाम, ते शब्दभेदात् संख्याविवृद्धिं प्रत्याययन्तीत्य् अध्वर्य्वादिभ्यो ऽन्य इति प्राप्ते ब्रूमः - तेषाम् एव केचित् स्युर् इति. कस्मात्? उत्पत्तौ परिगणनात्, यौगिककत्वाच् च शब्दस्य. लिङ्गम् इदं भवति - नाध्वर्युर् उपगायेद् इति, यद्य् एभ्यो ऽन्ये भवेयुर् नाध्वर्युं प्रतिषेधेत्. अप्राप्तत्वात्. यतस् तु प्रतिषेधति, अतो ऽवगछामः, उत्पत्तौ संकीर्तितानाम् एवान्यतम इति.


____________________________________________


विक्रयी त्व् अन्यः कर्मणो ऽचोदितत्वात् // MS_३,७.३१ //

अस्ति सोमविक्रयी, तत्र संदेहः - स किम् अध्वर्य्वादीनाम् अन्यतमः, उतैभ्यो ऽन्य इति. किं प्राप्तम्? तेषां संकीर्तनात्, तेषाम् अन्यतम इति प्राप्ते ब्रूमः - विक्रयी त्व् अन्यः स्याद् इति, विक्रयो न चोद्यते क्रयचोद्यते, तत्रार्थाद् विक्रयः, ज्योतिष्टोमस्य च पदार्थान् कर्तुम् अध्वर्य्वादय उत्पाद्यन्ते, न तु विक्रयो ज्योतिष्टोमस्य श्रूयते. तस्मान् नाध्वर्य्वादीनाम् अन्यतम इति.

[४०२]{*३/६८०*}

NOTES:

  • {३/६८०: E२: ४,५७२; E४: ४,८९१; E६: १,२७१}*


____________________________________________


कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् // MS_३,७.३२ //

य एते पुरुषा ज्योतिष्टोमस्य श्रूयन्ते, ते किं सर्व एत ऋत्विजः, उत केचिद् एषाम् इति. किं प्राप्तम्? सर्वे. कुतः? कर्मकार्यात्, सर्वे यागस्य साधनं कुर्वन्ति, तस्मात् सर्व ऋतौ यजन्ति. ये चर्तौ यजन्ति त ऋत्विजः, न कश्चिद् विशेष आश्रीयते, इम एवर्तौ यजन्तीत्य् ऋत्विजः, इमे नेति. तस्मात् सर्वेषाम् ऋत्विक्त्वम्.
ननु परिसंख्या श्रूयते - सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति. उच्यते - परिसंख्यायां बहवो दोषाः सन्तीति, अवयुत्यवादो ऽयं भविष्यति.


____________________________________________


न वा परिसंख्यानात् // MS_३,७.३३ //

न वा सर्वे. कस्मात्? परिसंख्यानात्, एवं हि श्रूयते, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति, स एष न विधिः, बहुतराणां प्राप्तत्वात्, नानुवादः, पर्योजनाभावात्. न चेत् परिसंख्यापि, आनर्थक्यम् एव स्यात्.
ननु परिसंख्यायां स्वार्थहानं परार्थकल्पना प्राप्तबाधश् च. उच्यते - स्वार्थहानम् अदोषः प्राप्तत्वात्. परार्थकल्पना च प्रत्ययात्. कथम्{*३/६८१*}? बहूनाम् ऋत्विक्त्वे ज्ञाते पुनः सप्तदश ऋत्विज इत्य् उच्यते, सप्तदशभिर् ऋत्विक्शब्दस्य संबन्धः पुनः प्रकाश्यते, अधिकैश् च न प्रकाश्यते. तत्र विज्ञायत एतत्, ऋत्विक्शब्दस्य पुरुषैः संबन्धे पुनः प्रकाश्यमाने सप्तदशभ्यो ऽभ्यधिका वर्जिता इति गम्यते. तत्र किं सप्तदशभिः संबन्धो [४०३]{*३/६८२*} विवक्षितः, किं वाधिकानां वर्जनम् इति, सप्तदशसंबन्धस्याप्रयोजकत्वाद् अधिकानां वर्जनं विवक्षितम् इति गम्यते.
आह - ननु प्रतिषिध्यमानेष्व् अप्य् अधिकेषु प्रतिषेधो न प्राप्नोति, न हि त ऋतौ न यजन्ति, न वर्तौ यजन्तो न ऋत्विजः स्युः. उच्यते - सत्यम्, न, प्रतिषेधाद् ऋत्विक्शब्देन न संबध्यते{*३/६८३*}, किं तु प्रतिषेधसामर्थ्याद् ध्य् ऋत्विक्कार्ये न भवन्ति. किं पुनर् ऋत्विक्कार्यम्? ऋत्विज उपवसन्तीति{*३/६८४*}, ऋत्विजो वृणीते, ऋत्विग्भ्यो दक्षिणां ददातीति.
आह - यद् ऋत्विजां कार्यम्, कथं तत् केषांचिद् ऋत्विक्शब्दकानां न स्यात्. उच्यते - एवं तर्हि द्विविधो ऽयम् ऋत्विक्शब्दः, ऋतुयजननिमित्तः, वरणभरणनिमित्तश् च, तत्र यागनिमित्तस्य ग्रहणम् अनर्थकम्, तस्माद् वरणभरणनिमित्तो गृह्यत इति.
आह - नन्व् इतरेतराश्रयम् एवं भवति - य ऋत्विजस् ते वरीतव्याः, ये व्रियन्ते त ऋत्विज इति तद् इतरेतराश्रयम्. उच्यते - न ह्य् ऋत्विजो वृणीत इत्य् अयम् अर्थः, ऋत्विजः सन्तो वरीतव्या इति. कथं तर्हि? वरणेनर्त्विजः क्रियन्त इति, एवं द्वितीयानिर्देशो युक्तो भविष्यति, अध्वर्यं वृणीत इत्य् एवंलक्षणः. दृष्टार्थता च वरणस्य भविष्यति.
कथम् आत्मेच्छयाध्वर्युर् भवतीति चेत् कश्चिद् ब्रूयात्, भवतीति ब्रूयाम्. कथम्? एवंशब्दकेनायं पदार्थः कर्तव्य इति, नास्त्य् एवंशब्दकः. यश् च नास्ति, स यदि शक्यते कर्तुम्, कर्तव्यो भवति. यथा - जुह्वा जुहोतीत्य् अविद्यमाना जुहूः क्रियते, एवम् एतद् अपि द्रष्टव्यम्. तत्रार्थाद् अनियमेनर्त्विक्शब्दसंबन्धे कर्तव्ये, एवं वरणविशेषेण कृतव्य इति नियम्यते. तस्मान् नेतरेतराश्रयम्. तस्मात् सप्तदशैव ऋत्विजः[४०४]{*३/६८५*} कर्तव्या इति परिसंख्या, सप्तदश ऋत्विजः संस्कारैः कर्तव्या इति.

NOTES:

  • {३/६८१: E२,४ ओम्. कथम्}*
  • {३/६८२: E२: ४,५७४; E४: ४,८९२; E६: १,२७१}*
  • {३/६८३: E२,४: संबध्यन्ते}*
  • {३/६८४: E२,४ ओम्. इति}*
  • {३/६८५: E२: ४,५७७; E४: ४,८९३; E६: १,२७२}*


____________________________________________


पक्षेणेति चेत् // MS_३,७.३४ //

एवं चेन् मन्यसे - यथोक्तपक्षेणैतद् एवम् उच्यते, अवयुत्यवादपक्षेण सप्तदश ऋत्विज इति, तत् परिहर्तव्यम्.


____________________________________________


न सर्वेषाम् अनधिकारः // MS_३,७.३५ //

नैतद् एवम्, नात्र सर्वेषां पुरुषाणां वचनम्, यान् अधिकृत्यावयुत्यवादो भविष्यति. यत्र परा संख्या कीर्त्यते, तत्रावयुत्यवादो भवति, यथा - द्वादशकपाले यद् अष्टाकपालो भवतीति, न च, इह परा संख्या कीर्त्यते. तस्मान् नावयुत्यवाद इति.


____________________________________________


नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् // MS_३,७.३६ //

सप्तदश ऋत्विज इति समधिगतम्. कतमे ते सप्तदश इतीदं चिन्त्यते. किं प्राप्तम्? अज्ञानम्. एवं प्राप्ते ब्रूमः - नियमस् तु दक्षिणाभिः, श्रुतिसंयोगात्, दक्षिणासंबन्धेन नियम्येरन्. एवं ह्य् आम्नायते - ऋत्विग्भ्यो दक्षिणां ददातीति, एवम् अभिधाय दक्षिणादानक्रमपरे वाक्ये ब्रह्मादयः श्रूयन्ते - अग्नीधे ऽग्रे ददातीति, ततो ब्रह्मणे, ततो ऽमुष्मै चामुष्मै चेति{*३/६८६*} केचिद् एव विशिष्टाः श्रूयन्ते - एवं ये श्रूयन्ते, ते तावद् ऋत्विजः, ततो ऽभ्यधिका नान्ये भवितुम् अर्हन्ति. दक्षिणाभिर् नियम इति.

[४०५]{*३/६८७*}

NOTES:

  • {३/६८६: Tऐत्.Bर्. १.१.६.१०}*
  • {३/६८७: E२: ४,५७९; E४: ४,९०३; E६: १,२७३}*


____________________________________________


उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् // MS_३,७.३७ //

य ऋत्विजस् ते यजमाना इत्य् एवम् अभिधाय ब्रह्मादीनां दीक्षाक्रमपरे च वाक्ये दीक्षां दर्शयति. कथम्? अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत् उद्गातारम्, ततो होतारम्. ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच् छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः. ततस् तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीधं{*३/६८८*} ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः. ततस् तम् उन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः. ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति. दीक्षा च यजमानसंस्कारः. तस्माद् ब्रह्मादय ऋत्विजः सप्तदश इति.

NOTES:

  • {३/६८८: E२,४: आग्नीध्रं}*


____________________________________________


स्वामिसप्तदशाः कर्मसामान्यात् // MS_३,७.३८ //

एतद् उक्तम् - सप्तदश ऋत्विज इति, ते च ब्रह्मादयः. तत्र संदेहः - किम् एषां सदस्यः सप्तदशः, उत गृहपतिः? किं तावत् प्राप्तम्? सदस्य इति. स हि कर्मकरः, इतरः स्वामी. यश् च कर्मकरः, स परिक्रेतव्यः, ऋत्विजश् च परिक्रीयन्ते, तस्मात् सदस्यः सप्तदश ऋत्विग् इति. अपि च - तस्य चमसम् आमनन्ति वरणं च. ऋत्विग्वरीतव्यो न स्वामी. तस्मात् सदस्यः सप्तदश इति प्राप्ते, उच्यते - स्वामिसप्तदशाः कर्मसामान्यात्, स्वाम्य् एषां सप्तदशः स्यात्. कुतः? कर्मसामान्यात्, यज्ञे कर्तार ऋत्विजो भवन्ति, यज्ञे च कर्ता गृहपतिः, तस्माद् ऋत्विक्, [४०६]{*३/६८९*} यज्ञकर्मसामान्यात्. यद् उक्तम् - तं समामनन्ति, तस्य चमसम् आमनन्ति वरणं च, तस्मात् सदस्यः सप्तदश इति. उच्यते - ब्रह्माणम् एव ते समामनन्ति, वरणम् अपि चमसश् च ब्रह्मण एव, स हि सदसि भवः, तस्मात् स्वामिसप्तदशाः.

NOTES:

  • {३/६८९: E२: ४,५८१; E४: ४,९०५; E६: १,२७४}*


____________________________________________


ते स्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् // MS_३,७.३९ //

स्वामिसप्तदशा ज्योतिष्टोमस्यर्त्विजः समधिगताः. अत्रेदानीम् अयं संदेहः - किं सर्वं पुरुषकार्यं तैः कार्यम्, अग्निभिश् च गार्हपत्यादिभिर् अग्निकार्यम्, उत काचिद् व्यवस्थेति. किं तावत् प्राप्तम्? ते सर्वार्थाः, प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात्, ते वृताः सर्वस्मै पुरुषकार्याय स्युः, अग्नयश् चाग्निकार्याय. कुतः? तैः कार्यैर् आकाङ्क्षित्वात्, प्रति स्वं ग्रहणम् एषाम् अनुवादः, स्वकालत्वाद् अग्नयश् च सर्वार्था इति, समधिगतम् एतत्.

[४०७]{*३/६९०*}

NOTES:

  • {३/६९०: E२: ४,५८४; E४: ४,९१४; E६: १,२७४}*


____________________________________________


तत्संयोगात् कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात् // MS_३,७.४० //

तत्संयोगाद् विशिष्टपुरुषसंयोगात्, व्यवतिष्ठेत, ये येन पुरुषेण समाख्यायन्ते, ते तेन कर्तव्याः, एवं तेषां पुरुषसंयोगो ऽर्थवान् भविष्यति. आध्वर्यवम् अध्वर्युणा, हौत्रं होत्रा, औद्गात्रम् उद्गात्रेति.


____________________________________________


तस्योपदेशसमाख्यानेन निर्देशः // MS_३,७.४१ //

किम् एष एवोत्सर्गः? सर्वं समाख्यातं समाख्यातपुरुषैः कर्तव्यम् इति. नेति ब्रूमः, तस्योपदेशाद् विशेषसमाख्यानाच् च निर्देशः. यथोपदेशः - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति{*३/६९१*}. समाख्या - पोत्रीया नेष्ट्रीयेति. एष समाख्यायाश् चापवाद इति.

NOTES:

  • {३/६९१: Tऐत्.Bर्. ३.१२.९.५}*


____________________________________________


तद्वच् च लिङ्गदर्शनम् // MS_३,७.४२ //

यत्र हेतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयाद् इति होत्रे{*३/६९२*} प्रातरनुवाके समाख्यया प्राप्तं होतारं दर्शयति. तथेदम् अपरं लिङ्गं भवति - उद्गीथ उद्गातॄणाम् ऋचः प्रणव उक्थशंसिनां{*३/६९३*} [४०८]{*३/६९४*} प्रतिहारो{*३/६९५*} ऽध्वर्यूणाम् इति, समाख्याकृतं भेदं दर्शयति. तथेदम् अपि लिङ्गं भवति - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, एतद् वाध्वर्योः स्वं यद् आश्रावयतीति{*३/६९६*} समाख्याकृतं नियमं दर्शयति.

NOTES:

  • {३/६९२: E२,४: हौत्रे}*
  • {३/६९३: E२,४: उक्थ्यशंसिनां}*
  • {३/६९४: E२: ४,५८६; E४: ४,९१८; E६: १,२७५}*
  • {३/६९५: E२: प्रतिगरो, E४: प्रतिरो}*
  • {३/६९६: Tऐत्.S. ३.१.२.३}*


____________________________________________


प्रैषानुवचनं मैत्रावरुणस्योपदेशात् // MS_३,७.४३ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६९७*}. तत्रेदं समामनन्ति - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति. तत्र संशयः - किं सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्, उत यत्रानुवचने प्रैष इति. किं तावत् प्राप्तम्? सर्वानुवचनेषु, अविशेषात्. न हि कश्चिद् विशेष आश्रीयते - अस्मिन्न् अनुवचने मैत्रावरुणो ऽस्मिन् नेति. तस्मात् सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्.

NOTES:

  • {३/६९७: Tऐत्.S. ६.१.११.६}*


____________________________________________


पुरो ऽनुवाक्याधिकारो वा प्रैषसंनिधानात् // MS_३,७.४४ //

पुरो ऽनुवाक्यं वा मैत्रावरुणो ऽनुब्रूयात्. कुतः? यत्र प्रैषश् चानुवाक्या च सहोच्येते, तत्र मैत्रावरुणः, यत्र केवलानुवाक्या न तत्र मैत्रावरुणः, यत्र वा केवलः प्रैषः, तत्रापि न. यत्रोभे समुच्चीयेते, तत्र स भवेत्. तथा हि समुच्चितयोस् तं समामनन्ति, तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति, चशब्दात् समुच्चितयोर् इति गम्यते.

[४०९]{*३/६९८*}

NOTES:

  • {३/६९८: E२: ४,५८८; E४: ४,९२३; E६: १,२७५}*


____________________________________________


प्रातरनुवाके होतृदर्शनात् // MS_३,७.४५ //

इतश् च पश्यामो न सर्वानुवचनेषु मैत्रावरुण इति. कुतः? यतः प्रातरनुवाके होतारं दर्शयति. कथम्? यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात्, तदाध्वयुर् गृह्णीयाद् इति. तस्मान् न सर्वानुवचनेषु मैत्रावरुण इति.


____________________________________________


चमसांश् चमसाध्वर्यवः समाख्यानात् // MS_३,७.४६ //

सन्ति चमसाध्वर्यवस् तेषु संदेहः - किं चमसाध्वर्यवश् चमसाञ् जुहुयुर् उताध्वर्युर् इति. चमसाध्वर्यव इति ब्रूमः. कस्मात्? चमसेष्व् आध्वर्यवं ते कुर्वन्तीति चमसाध्वर्यवः, तस्मात् ते जुहुयुर् इति.


____________________________________________


अध्वर्युर् वा तन् न्यायत्वात् // MS_३,७.४७ //

अध्वर्युर् वा जुहुयात्, एस हि न्यायः - यद् आर्ध्वर्यवपदार्थम् अध्वर्युः कुर्यात्, आध्वर्यवश् च होमः, तस्माद् अध्वर्युर् जुहुयात्. ननु चमसाध्वर्यव इति विशेषसमाख्यानाच् चमसाध्वर्यवो होष्यन्तीति. नेत्य् उच्यते, चमसेष्व् एते ऽध्वर्युवद् भवन्तीति चमसाध्वर्यवः. यदि तैर् अध्वर्युर् जुहोति, ततस् तैश् चमसाध्वर्युभिर् अपि होतव्यम्. यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः. तदा ते न तद्वत् स्युश् चमसाध्वर्यवः. तस्मान् न जुहुयुर् इति.


____________________________________________


चमसे चान्यदर्शनात् // MS_३,७.४८ //

चमसे चान्यं चमसाध्वर्योर् दर्शयति. कथम्? यमसांश् च[४१०]{*३/६९९*}मसाध्वर्यवे प्रयच्छति, तान् स वषट्कर्त्रे हरति, अन्यो हुत्वा{*३/७००*} चमसाध्वर्यवे प्रयच्छतीति गम्यते. कथम्? स{*३/७०१*} वषट्कर्त्रे हरति, भक्षयितुम् इति गम्यते. तस्माद् धुतस्य चमसाध्वर्यवे प्रदानम्, यो जुहोति, स प्रयच्छति. तस्माद् अन्यो जुहोतीति. अपि च - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, स्रुग्वाध्वर्योः स्वं वायव्यम् अस्य स्वं चमसो ऽस्य स्वम् इति. न तावद् अस्य चमसः स्वम्, यजमानस्य हि सः. चमसो ऽस्य स्वम् इति ब्रुवन्, अध्वर्योश् चमसेन होमं दर्शयति.

NOTES:

  • {३/६९९: E२: ४,५८९; E४: ४,९२५; E६: १,२७६}*
  • {३/७००: E२,४: स हुत्वा}*
  • {३/७०१: E२,४: एवं स}*


____________________________________________


अशक्तौ ते प्रतीयेरन् // MS_३,७.४९ //

अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते - अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्य् अध्वर्युर् होतुम्, तदा समाख्यासाम् अर्थात् ते होष्यन्ति.


____________________________________________


वेदोपदेशात् पूर्ववद् वेदान्यत्वे यथोपदेशं स्युः // MS_३,७.५० //

अस्त्य् औद्गात्रे समाख्यातः श्येनः, आध्वर्यवे वाजपेयः. तत्र संदेहः - किं श्येन उद्गातृभिर् एव पदार्थाः कर्तव्याः, वाजपेये ऽध्वर्युभिः, उतोभयत्र नानर्त्विग्भिर् इति. किं प्राप्तम्? वेदोपदेशात्, समाख्यानाद् इत्य् अर्थः{*३/७०२*}, पूर्ववत्, यथा, आध्वर्यवम् इति समाख्यानात् पदार्थान् अध्वर्युः करोति, एवम् एव वेदान्यत्वे यथोप्देशं स्युः, यो येन समाख्याते वेद उपदिष्टः, तस्य पदार्थास् तेनैव कर्तव्याः. साङ्गः स तत्रोपदिश्यते. तस्माच् छ्येन उद्गातृभिर् वाजपेये चाध्वर्युभिः पदार्थाः कर्तव्या इति.

[४११]{*३/७०३*}

NOTES:

  • {३/७०२: E१ गिब्त् समाख्यानाद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {३/७०३: E२: ४,५९१; E४: ४,९२८; E६: १,२७७}*


____________________________________________


तद्ग्रहणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे // MS_३,७.५१ //

तद्ग्रहणात्, प्राकृतधर्मग्रहणात्{*३/७०४*}, वा स्वधर्मः स्वैर् धर्मैश् चोदकप्राप्तैः संयुक्तः{*३/७०५*} स्यात्, चोदकसामर्थ्यात् सहाङ्गैः कुर्याद् इति श्रूयते, तानि चाङ्गानि ज्योतिष्टोमे सन्त्य् अपेक्ष्यन्ते. तत्र ज्योतिष्टोमे नानर्विजस् तैर् अस्य सहैकवाक्यता.
ननु प्रत्यक्षा समाख्या, चोदक आनुमानिकः. उच्यते - सत्यम्, प्रत्यक्षा समाख्या, लौकिकी तु सा. तत्रानुमाय वैदिकं शब्दं तेनैकवाक्यता स्यात्, चोदके पुनर् विप्रकृष्टाधीतया प्रत्यक्षयेतिकर्तव्यतया सहैकवाक्यता. तस्माच् चोदको बलवत्तरः.
यत् तूक्तम् - समाख्यानाद् इति. तत्रोच्यते - अव्यक्तः शेषे समाख्यातो भविष्यति. यः पदार्थो न चोदकेन प्राप्नोति, तत्र समाख्यया नियमो भविष्यति. यथा श्येने कण्टकैर् वितुदन्तीत्य् उद्गातारो
वितोत्स्यन्ति, वाजपेये चोषपुटैर्{*३/७०६*} अर्पयन्तीत्य्{*३/७०७*} अध्वर्यवो ऽर्पयिष्यन्ति.


[४१२]{*३/७०८*}

NOTES:

  • {३/७०४: E१ गिब्त् प्राकृतधर्मग्रहणात् इन् Kलम्मेर्न्}*
  • {३/७०५: E१ गिब्त् चोदकप्राप्तैः संयुक्तः इन् Kलम्मेर्, E२,४: स्वैर् धर्मैश् चोदकप्राप्तैः संयुक्तः}*
  • {३/७०६: E२,४: चोषं पुटैर्}*
  • {३/७०७: ŚPBर् ५.२.१.१६}*
  • {३/७०८: E२: ४,५९३; E४: ४,९३३; E६: १,२७७}*


____________________________________________


स्वामिकर्म परिक्रयः कर्मणस् तदर्थत्वात् // MS_३,८.१ //

अस्ति परिक्रयः, ज्योतिष्टोमे द्वादशशतम्, दर्शपूर्णमासयोर् अन्वाहार्यम्{*३/७०९*}. तत्र संदेहः - किम् अध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिनेति. किं प्राप्तम्? समाख्यानाद् अध्वर्युणेति प्राप्ते ब्रूमः - स्वामिकर्म परिक्रयः. स्वयं करोतीति गम्यते. कस्मात्?{*३/७१०*} कर्मणस् तदर्थत्वात्, फलकामो हि यजमानः, यश् च फलकामः, तेन स्वयं कर्तव्यम्. स यदि परिक्रीणीते, ततः स्वयं सर्वं करोतीति गम्यते. अथ न परिक्रीणीते न सर्वं कुर्यात्. तस्मात् स्वामी परिक्रीणीतेति.

NOTES:

  • {३/७०९: Vग्ल्. Tऐत्.S. १.७.३.१}*
  • {३/७१०: E२,४: स्वयं करोतीति गम्यते. कस्मात्?}*


____________________________________________


वचनाद् इतरेषां स्यात् // MS_३,८.२ //

किम् एष एवोत्सर्गः? नेत्य् उच्यते - वचनाद् इतरेषां स्यात्. यत्र वचनं भवति, तत्र वचनप्रामाण्याद् भवति परिक्रयः. य एताम् इष्टकाम् उपदध्यात् स त्रीन् वरान् दद्याद् इति{*३/७११*}.

[४१३]{*३/७१२*}

NOTES:

  • {३/७११: Tऐत्.S. ५.२.८.२}*
  • {३/७१२: E२: ४,५९४; E४: ४,९३५; E६: १,२७८}*


____________________________________________


संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद् व्यवतिष्ठेरन् // MS_३,८.३ //

ज्योतिष्टोमे श्रूयते - केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तते, स्नातीति{*३/७१३*}. तत्र संदेहः - किम् एवंजातीयका अध्वर्युणा कर्तव्याः, उत यजमानेनेति. किं प्राप्तम्? अध्वर्युणा कर्तव्याः, संस्कारा यथावेदं व्यवतिष्ठेरन् समाख्यानात् पुरुषेण कर्मवत्, यथा - अन्ये पदार्था यस्मिन् वेद आम्नाताः, तत्समाख्यातेन पुरुषेण क्रियन्ते, एवम् एते ऽपीति.

NOTES:

  • {३/७१३: Tऐत्.S. ६.१.१.२}*


____________________________________________


याजमानास् तु तत्प्रधानत्वात् कर्मवत् // MS_३,८.४ //

यजमानेन वा कर्तव्याः. कुतः? पुरुषप्रधानत्वात्. कथं पुरुषप्राधान्यम्? कर्त्रभिप्रायं क्रियाफलं गम्यते, तस्मात् पुरुषस्य कर्मकरणसामर्थ्यम् उपजनयन्ति. न च कश्चिद् येन कर्मकरणेन सामर्थ्यम् उपजन्यते{*३/७१४*} तद् अर्थं पुरुषान् क्रीणातीति, ईप्सितेभ्यः पदार्थेभ्यः क्रीणाति, येन यस्य सामर्थ्यं भवति, तत् तेनैव कर्तव्यम्, कर्मवत्, यथा - प्रधानकर्मणि पुरुषार्थानि यजमानस्य भवन्ति, एवम् एतद् अपीति.

NOTES:

  • {३/७१४: E१ गिब्त् येन कर्मकरणेन सामर्थ्यम् उपजन्यते इन् Kलम्मेर्न्}*


____________________________________________


व्यपदेशाच् च // MS_३,८.५ //

परस्मैपदव्यपदेशश् च भवति - तम् अभ्यनक्ति, शरेषीकयानक्तीति च. अन्यो यजमानस्याञ्जनम् अभ्यञ्जनं करोतीति गम्यते.


____________________________________________


गुणत्वे तस्य निर्देशः // MS_३,८.६ //

यद् उक्तम् - समाख्यानाद् यथावेदम् इति, नैतद् एवम्, गुणत्वे [४१४]{*३/७१५*} तस्य निर्देशः, तत्र वयं समाख्यां नियामिकाम् इच्छामः, यत्र कर्मणः प्राधान्यम्, यद् अर्थं क्रेतव्याः पुरुषाः प्राप्ताः, तत्र समाख्यया नियमः. कल्प्यो हि संबन्धो वपनादिभिः, पुरुषाणाम्, अदृष्टार्थत्वात्, कॢप्त आराद् उपकारकैः. न च कॢप्त उपपद्यमाने कल्प्यः शक्यः कल्पयितुम्. तस्मान् न पुरुषप्राधान्ये समाख्या नियामिका स्यात्.

NOTES:

  • {३/७१५: E२: ४,५९५; E४: ४,९३९; E६: १,२७८}*


____________________________________________


चोदनां प्रति भावाच् च // MS_३,८.७ //

चोदनेत्य् अपूर्वं ब्रूमः - अपूर्वं प्रति संस्कारा विधीयन्ते. ते ह्य् असंभवाद् द्रव्येषु कल्प्यन्ते, संनिकृष्टद्रव्याभावे च विप्रकृष्टेषु भवेयुः, यदा तु संनिकृष्टे द्रव्ये संभवन्ति, तदा न विप्रकृष्टेषु प्रयोक्तव्याः, कृतार्थत्वात्. तस्माद् याजमाना इति.


____________________________________________


अतुल्यत्वाद् असमानविधानाः स्युः // MS_३,८.८ //

इदं पदोत्तरं सूत्रम्{*३/७१६*}. अथ कस्मान् न समानविधाना भवन्ति? अविशेषविधानाद् धि पुरुषमात्रस्य प्राप्नुवन्ति. तद् उच्यते - नैतत् समानं सर्वपुरुषाणां विधानम्. कुतः? अतुल्यत्वात्, अतुल्या एत एतद्विधानं प्रति. कातुल्यता? यत्, यजमानस्य विहिता नर्त्विजाम्. कथं यजमानस्य विहिता इत्य् अगम्यते? अर्थात् स्वयं प्रयोगे स्याद् इति.
नन्व् अविशेषाद् ऋत्विजाम् अपि विहिताः. प्रयोजनाभावाद् अविहिता इति पश्यामः. कथं प्रयोजनाभावः? ऋत्विग्भिः क्रियमाणा न यजमानेन कृता न कारिताः, अतदर्थत्वात् परिक्रयस्य. स्वयंकृताश् च नार्थिन उपकुर्वन्ति. तस्माद् अप्र्योजनाः, अत ऋत्विजाम् अविहिताः, एतद् अतुल्यत्वम्. तस्मान् न समानविधाना इति.

[४१५]{*३/७१७*}

NOTES:

  • {३/७१६: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}*
  • {३/७१७: E२: ४,५९७; E४: ४,९४२; E६: १,२७९}*


____________________________________________


तपश् च फलसिद्धित्वाल् लोकवत् // MS_३,८.९ //

तपः श्रूयते - द्व्य् अहं नाश्नाति, त्र्य् अहं नाश्नातीति. तत्र संदेहः - किम् आर्त्विजं तपः, याजमानम् इति. किं प्राप्तम्? समाख्यानाद् आर्त्विजं तप इति प्राप्तम्. एवं प्राप्ते ब्रूमः - याजमानं तप इति. कुतः? फलसिद्धित्वात्, फलसिद्ध्यर्थं तपः. तपःसिद्धस्य यागफलं सिद्ध्यति. कथम् एतद् अवगम्यते? दुःखं हि तपः, दुःखं चाधर्मफलम्, अधर्मो यागफलस्य प्रतिबन्धको भवति. अश्रेयस्करो हि सः, तस्मिन् सति न श्रेयो भवितुम् अर्हति, तस्मात् सो ऽपनेतव्यः, फलभोगेन च विरुध्येते धर्माधर्मौ. तस्माद् दुःखफलभोगाय धर्मः{*३/७१८*} श्रूयते. यत् तेन दुःखम् उत्पाद्यैतव्यम्, इदं तद् इति. एवं दृष्टार्थं भवति, नादृष्टं कल्पयितव्यम्, तेन फलोपभोगेन क्षीणो ऽधर्मे ऽप्रतिबद्धो यागः फलं दास्यतीति, फलसिद्धिश् च यजमानस्य कर्तव्या नर्त्विजाम्. तस्माद् याजमानं तप इति.

NOTES:

  • {३/७१८: E२,४: दुःखफलभोगायाधर्मः}*


____________________________________________


वाक्यशेषश् च तद्वत् // MS_३,८.१० //

एतम् एवार्थं वाक्यशेषो ऽपि द्योतयति - यदा वै पुरुषे न किंचिन् आन्तर्भवति, यदास्य कृष्णं चक्षुषो नश्यति, अथ मेध्यतम इति. यदानशनम्{*३/७१९*}, तदा मेधार्ह इति. मेधश् च यज्ञः, यज्ञश् च त्यागः, त्यागं कर्तुम् अर्हस् तपसा क्रियत इति वाक्यशेषो भवति, त्यागी च यजमानः. तस्माद् याजमानं तप इति.

NOTES:

  • {३/७१९: E२,४: यदानशनः}*


____________________________________________


वचनाद् इतरेषां स्यात् // MS_३,८.११ //

किम् एष एवोत्सर्गः? सर्वं तपो याजमानम् इति. न{*३/७२०*}, [४१६]{*३/७२१*} वचनाद् इतरेषाम्, यत्र वचनम्, तत्रर्त्विजाम्, यथा - सर्व ऋत्विज उपवसन्तीति.

NOTES:

  • {३/७२०: E२,४,६ ओम्. न}*
  • {३/७२१: E२: ४,५९८; E४: ४,९४५; E६: १,२८०}*


____________________________________________


गुणत्वाच् च वेदेन न व्यवस्था स्यात् // MS_३,८.१२ //

अथ यद् उक्तम् - समाख्यानाद् अर्त्विजं तप इति, गुणत्वान् न समाख्यया गृह्यते, यत्र पुरुषस्य गुणभावः, तत्र समाख्या नियामिका.
एवं वा श्येने श्रूयते - लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्तीति. तथा वाजपेये श्रूयते - हिरण्यमालिन ऋत्विजः प्रचरन्तीति. तत्र संदेहः - किं श्येन उद्गातृभिर् लोहितोष्णीषता कर्तव्या, वाजपेये चाध्वर्युभिर् हिरण्यमालित्वम्, उतोभयम् अपि सर्वर्त्विजाम् इति. किं तावत् प्राप्तम्? समाख्यानात् श्येन उद्गातृभिर् वाजपेये ऽध्वर्युभिर् इति. एवं प्राप्ते ब्रूमः - गुणत्वाच् च वेदेन न व्यवस्था स्यात्, गुणो लोहितोष्णीषता हिरण्यमालित्वं च, पुरुषः प्रधानम्, अतो लोहितम् उष्णीषं हिरण्यमाला च पुरुषविशेषणत्वेन श्रूयते, न कर्तव्यतया, तस्मात् पुरुषप्राधान्यम्. किम् अतः? यद्य् एवम्, पुरुषाणां प्रधानभावे समाख्या न नियामिकेत्य् एतद् उक्तम्.
अपि च - गुणत्वश्रवणात् सर्वपुरुषाणाम् एतद् विधानम् इति गम्यते, प्रधानसंनिधौ हि गुणः शिष्यमानः प्रतिप्रधानम् उपदिष्टो भवति. तत्र वचनेन प्राप्तं कथं समाख्यया विद्यमानयापि नियन्तुं शक्येत? तस्माद् उभयत्र सर्वर्त्विग्भिर् एवंजातीयको धर्मः क्रियेतेति.

[४१७]{*३/७२२*}

NOTES:

  • {३/७२२: E२: ४,६००; E४: ४,९४८; E६: १,२८१}*


____________________________________________


तथा कामो ऽर्थसंयोगात् // MS_३,८.१३ //

ज्योतिष्टोमे समामनन्ति - यदि कामयेत वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति. तत्र संदेहः - किम् आर्त्विजः कामः, अथ याजमान इति. किम् एवम्? यदि कामयेताध्वर्युर् इति, उत यजमान इति, एवं संशयः. किं प्राप्तम्? आर्त्विजः कामः, समाख्यानात्. अर्थी प्रकृतो ऽध्वर्युः, स वाक्येन संबध्यते, मिनुयाद् इति. तस्माद् आर्त्विजः काम इति. एवं प्राप्ते ब्रूमः - तथा कामः स्यात्, यथा
तपः, याजमानः काम इत्य् अर्थः{*३/७२३*}. कुतः? अर्थसंयोगात्, अर्थेन यागस्य साङ्गस्य, यजमानः फलेन संबध्यत इति गम्यते. उपग्रहविशेषात्, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्य् उपग्रहविशेषाश् च मिनुयाद् इत्य् अध्वर्युः परार्थम् इति गम्यते. अथ यद् उक्तम् - प्रकृतेनार्थिना सहैकवाक्यत्वाद् इति. उच्यते, एवम् अपि प्रकृतेन वाक्येन{*३/७२४*} सहैकवाक्यता, यजमाने कामयमाने मिनुयाद् इति.

NOTES:

  • {३/७२३: E१ गिब्त् याजमानः काम इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {३/७२४: E२,४: प्रकृतेनार्थिना}*


____________________________________________


व्यपदेशाद् इतरेषां स्यात् // MS_३,८.१४ //

यत्र भवति व्यपदेशः, तत्रार्त्विजः कामो भवति, यथा - उद्गातात्मने वा यजमानाय वा यं कामं कामयते, तम् आगायतीति, यद्य् आत्मन इति यजमानायेति परिकल्प्येत, यजमानग्रहणं वाशब्दश् च न समर्थितौ स्याताम्. तस्माद् यजमानव्यपदेशाद् आत्मानम् एवोद्गाता प्रतिनिर्दिशतीति गम्यते.

[४१८]{*३/७२५*}

NOTES:

  • {३/७२५: E२: ४,६०१; E४: ४,९५१; E६: १,२८१}*


____________________________________________


मन्त्राश् चाकर्मकरणास् तद्वत् // MS_३,८.१५ //

इहैवंजातीयका मन्त्रा उदाहरणम्, आयुर्दा अग्न आयुर्{*३/७२६*} मे देहीति, वर्चोदा अग्ने ऽसि वर्चो मे देहीति{*३/७२७*}. एषु संदेहः - किम् आर्त्विजा उत याजमाना इति. समाख्यानाद् आर्त्विजा इति प्राप्तम्.
एवं प्राप्ते ब्रूमः - मन्त्राश् चैते तद्वद् भवेयुः, यथा कामः, एवम् आत्माभिधायिपदं युक्तं भवति. आयुर् मे वर्चो म इति, आयुर् वर्च इत्येवमादिभिः कर्मफलम् अभिधीयते, अग्ने त्वं कर्मफलं मे साधयेति. तद् इह कर्मफलम् उत्साहार्थं संकीर्त्यते, यजमानश् च तेनोत्सहते, नान्यः. यद् ऋत्विजः क्रमफलम्, न तद् अर्थो ऽग्निः, सिद्धं हि तत्. यद् यजमानस्य, तद् अर्थो ऽग्निः, तच् चासिद्धं सद् आशासितव्यम्, यद् उत्साहं जनयत्य् अवैगुण्याय. ऋत्विग् अपि सिद्धे यद् उत्सहते, तद् यजमानस्यैव कर्मफलायोत्सहते. तत्रात्माभिधायिपदं नावकल्पते, यजमाने चात्माभिधायिपदं कल्प्यमानम् अगौणं भवति, तस्माद् याजमानाः.

NOTES:

  • {३/७२६: E२,४: अग्ने ऽस्यायुर्}*
  • {३/७२७: Tऐत्.S. १.५.५.४}*


____________________________________________


विप्रयोगे च दर्शनात् // MS_३,८.१६ //

विप्रयोगे चाग्नीनां प्रवास उपस्थानम् अस्ति, इह एव सन् तत्र सन्तं त्वाग्न इति. न च प्रोषितो ऽग्निभ्य ऋत्विग् भवति, कर्म कुर्वत एष वाचकः शब्दः. भवति तु यजमानो ऽग्निभ्यः प्रोषितो ऽपि यजमानः, संविधाय सो ऽग्निहोत्राय प्रवसति, शक्यते च विदेशस्थेनापि त्यागः कर्तुम्. स एव प्रोषितस्योपस्थानविशेषं ब्रुवन् यजमानस्योपस्थानं दर्शयति, तेनैवैवंजातीयका यजमानस्य भवेयुर् इति.

[४१९]{*३/७२८*}

NOTES:

  • {३/७२८: E२: ४,६०२; E४: ४,९५३; E६: १,२८२}*


____________________________________________


द्व्य् आम्नातेषूभौ द्व्य् आम्नस्यार्थवत्त्वात् // MS_३,८.१७ //

स्तो दर्शपूर्णमासौ, तत्र द्व्य् आम्नाता मन्त्रा आध्वर्यवे काण्डे याजमाने च. आज्यं यैर् गृह्यते, पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामीत्य्{*३/७२९*}एवमादयः, तथा स्रुग्व्यूहनमन्त्राः, स्रुचौ व्यूहति वाजस्य मा प्रसवेनेति{*३/७३०*}. तत्र संदेहः - किं त उभाभ्याम् अपि कर्तव्या उताध्वर्युणैवेति. किं प्राप्तम्? समाख्यानाद् आध्वर्यवा इति. इति प्राप्त उच्यते{*३/७३१*} - उभाव् अपि तान् प्रयुञ्जीयाताम् इति. कुतः? द्व्य् आम्नातस्यार्थवत्त्वात्, द्वाभ्यां समाख्यानाद् द्वाव् अपि कर्तारौ गम्येते, तस्माद् द्वौ ब्रूयाताम्. अध्वर्युर् एतेन प्रकाशितम् अनुष्ठास्यामीति, यजमानो न प्रमदिष्यामीति.

NOTES:

  • {३/७२९: Tऐत्.S. १.६.१.२}*
  • {३/७३०: Tऐत्.S. १.१.१३.१}*
  • {३/७३१: E२,४: इति. प्राप्ते, उच्यते}*


____________________________________________


ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति // MS_३,८.१८ //

वाजपेये श्रूयते - कॢप्तीर् यजमानं वाचयत्य् उज्जिसतीर्{*३/७३२*} यजमानं वाचयतीति{*३/७३३*}. अत्र संदेहः - किं ज्ञश् चाज्ञश् च सर्वो वाचयितव्य उत ज्ञ एवेति. किं प्राप्तम्? अविशेषाज् ज्ञश् चाज्ञश् चेति.
इति{*३/७३४*} प्राप्ते ब्रूमः - ज्ञ एवेति. कुतः? न ह्य् अविद्वान् विहितो ऽस्ति, यो ह्य् अविद्वान् नासाव् अधिकृतः सामर्थ्याभावात्. ननु प्रयोगकाले शिक्षित्वा प्रयोक्ष्यते, सामर्थ्याद् [४२०]{*३/७३५*} अधिक्रियेतेति. नेति ब्रूमः - वेदाध्ययनाद् उत्तरकाले प्रयोगः श्रूयते, न प्रयोगश्रुतिगृहीतं वेदाध्ययनम्. कुतः? अनारभ्यकर्मणि वेदे{*३/७३६*} श्रूयते - तस्मात् स्वाध्ययो ऽध्येतव्य इति. सत्य् एतस्मिन् वचने, अग्निहोत्रं जुहुयाद् इत्येवमादिभिर् वेदो ऽध्येतव्य इत्य् एतद् उक्तं भवतीति न शक्यते कल्पयितुम्. तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्य् अधिक्रियते, नाविद्वान्. कियता पुनर् विदितेन विद्वान् अधिक्रियत इति. यावता विदितेन शक्तो भवति, यथोक्तं क्रतुम् अभिनिर्वर्तयितुम्. तस्मात्{*३/७३७*} तावद् यो वेद स तेन क्रतुनाधिक्रियते.
ननु वेदम् अधीयीतेति वचनात् कृत्स्नो वेदो ऽध्येतव्य इति भवति, न वेदावयवेनाधीक्रियत इति. उच्यते - क्रतूनां ज्ञानार्थं वेदाध्ययनं कार्यम्. तत्रान्यस्मिन् क्रतौ कर्तव्ये ऽन्यक्रतुज्ञानं न दृष्टाय भवति, तस्मात् क्रत्वन्तरज्ञानम् अधिकारे नादर्तव्यम्, क्रत्वन्तरज्ञानाय क्रत्वन्तरग्रन्थः, सर्वे क्रतवः कथं ज्ञायेरन्? पृथक् पृथग् इति कृत्स्नस्य वेदस्याध्ययनं श्रूयते, तस्मात् स्वपदार्थज्ञो ऽधिक्रियेतेति. तेनास्वपदार्थज्ञस्य कर्मैव नास्ति, कथम असौ वाच्येत. तस्मात् साध्व् अभिधीयते, ज्ञ एव वाचयितव्य इति.

NOTES:

  • {३/७३२: E२,४: उज्जितीर्}*
  • {३/७३३: Vग्ल्. Vआज्.S. ९.२१ ब्zw. Vआज्.S. ९.३१}*
  • {३/७३४: E२,४ ओम्. इति}*
  • {३/७३५: E२: ४,६०४; E४: ४,९५५; E६: १,२८२}*
  • {३/७३६: E२,४: वेदाध्ययनं}*
  • {३/७३७: E२,४ ओम्. तस्मात्}*


____________________________________________


याजमाने समाख्यानात् कर्माणि याजमानं स्युः // MS_३,८.१९ //

स्तो दर्शपूर्णमासौ, तत्र कर्माण्य्{*३/७३८*} आम्नातानि द्वादश, वत्सं चोपावसृजति, उखां चाधिश्रयति, अव च हन्ति, दृषदुपले च समाहन्ति, अधि च वपते, कपालानि चोपदधाति, [४२१]{*३/७३९*} पुरोडाशं चाधिश्रयते, आज्यं च, स्तम्बयजुश् च हरति, अभि च गृह्णाति, वेदं च परिगृह्णाति,
पत्नीं च{*३/७४०*} संनह्यति, प्रोक्षणीश् चासादयति, आज्यं च, तानि{*३/७४१*} द्वादश{*३/७४२*} द्वान्द्वानि दर्शपूर्णमासयोर् इति{*३/७४३*}. अत्र संदेहः - किम् एतान्य् अध्वर्योः कर्माणि, उत यजमानस्येति. किं प्राप्तम्? यजमाने समाख्यानात् कर्माणि याजमानं स्युः. विशेषसमाख्यानाद् याजमानानीति गम्यते, यथा पोत्रीयं नेष्ट्रीयम् इति.

NOTES:

  • {३/७३८: E२,४: तत्र यजमानकाण्डे कर्माण्य्}*
  • {३/७३९: E२: ४,६०६; E४: ४,९५९; E६: १,२८३}*
  • {३/७४०: E२,४ ओम्. च}*
  • {३/७४१: E२,४: एतानि}*
  • {३/७४२: E२,४: वै द्वादश}*
  • {३/७४३: Tऐत्.S. १.६.९.३-४}*


____________________________________________


अध्वर्युर् वा तदर्थो हि न्यायपूर्वं समाख्यानम् // MS_३,८.२० //

अध्वर्युर् वा कुर्याद् एतानि, तद् अर्थो ह्य् अध्वर्युः परिक्रीत इति समाख्यानाद् अवगम्यते. अध्वर्यव एव सर्व इमे पदार्थाः समाम्नाताः, याजमान एषां द्वन्द्वतोच्यते, द्वन्द्वता च समभ्याशक्रिया{*३/७४४*}. तत्राध्वर्युः पदार्थान् करिष्यति, यजमानेनापि समभ्याशीकरणम्{*३/७४५*} इत्य् एतद् अशक्यम्. तत्राङ्गगुणविरोधे च, तादर्थ्याद् इति द्वन्द्वतागुणो बाधितव्यः. तस्माद् आध्वर्यवा एते पदार्था इति.
यद् उक्तं समाख्यानाद् इति, तत् परिहर्तव्यम्, उच्यते - न्यायपूर्वं समाख्यानम्, समाख्यानाद् यजमानेन द्वन्द्वता संपादयितव्या, इदं चेदं च संपादयेति यजमानो ब्रूयात्. केषुचिच् चात्र पदार्थेषु यजमानस्यानुमन्तरणम्, तन्निमित्ता समाख्या भविष्यति, अपूर्वं त्व् अपकृष्येत. तद् उक्तम् - यथा पोत्रीयम्, नेष्ट्रीयम् इति, एवम् अत्रापीति. तद् उच्यते - युक्तं तत्र विशेष[४२२]{*३/७४६*}समाख्यानात्. इह तु द्वन्द्वता याजमानीया, पदार्थास् त्व् आध्वर्यवा एव. तस्माद् अदोषः.

NOTES:

  • {३/७४४: E२,४,६: समभ्यासक्रिया}*
  • {३/७४५: E२,४,६: समभ्यासीकरणम्}*
  • {३/७४६: E२: ४,६०७; E४: ४,९६०; E६: १,२८४}*


____________________________________________


विप्रतिषेधे करणः, समवायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् // MS_३,८.२१ //

अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, तस्य यूपस्य परिव्याणे मन्त्रौ, एकः - अध्वर्योः परिवीरसीति{*३/७४७*} करणः, अपरो होतुर् युवा सुवासा इति{*३/७४८*} क्रियमाणानुवादी. तयोश् चोदकपरम्परया कुण्डपायिनाम् अयनं प्राप्तयोर् भवति संदेहः - कः पुनर् असौ? तत्र ऋत्विक्समास आम्नातः - यो होता सो ऽध्वर्युर् इति, किं करणम् आध्वर्यवं होता कुर्यात्? किं हौत्रं क्रियमाणानुवादिनम् इति. किं प्राप्तम्? अनियम इति.
इति प्राप्त उच्च्यते - विप्रतिषेधे करणः स्यात्, आध्वर्यवः परिवीरसीति, न क्रियमाणानुवादी होतुर् युवा सुवासा इति. कुतः? समवायविशेषात्. द्वौ तत्र समवायौ, होतुश् चोदकेन हौत्रेषु, प्रत्यक्षश्रवणेनाध्वर्यवेषु - यो होता सो ऽध्वर्युर् इति. एवं प्रत्यक्षम् अध्वर्योः कार्ये चोद्यते, प्रत्यक्षं चानुमानाद् बलीयः. तस्माद् आध्वर्यवं करणं परिवीरसीति होता कुर्यात्. अथ हौत्रं विरुद्धं कः कुर्यात्? इतरम् अन्यः, तेषां यतो विशेषः स्यात्, अन्यो होतृपुरुष एव स्यात्, यस्याव्यापृतता, प्राधान्यविशेषो वा.

[४२३]

NOTES:

  • {३/७४७: Tऐत्.S. १.३.६.२}*
  • {३/७४८: ṚV ३.८.४अ}*


____________________________________________


प्रैषेषु च पराधिकारात् // MS_३,८.२२ //

स्तो दर्शपूर्णमासौ, तत्र प्रैषाः समानाताः, प्रोक्षणीर् आसादयेध्मा बर्हिर् उपसाधय स्रुचश् संमृड्ढि{*३/७४९*} पत्नीं संनह्याज्येनोदेहीति. तत्र संदेहः - किं य एव प्रैषे, स एव प्रैषार्थे, उतान्यश् च प्रैषे, अन्यश् च प्रैषार्थ इति. किं प्राप्तम्? एक एव प्रैषप्रैषार्थयोर् इति. कुतः? समाख्यानात्, अन्य इति चाश्रूतत्वात्.
नन्व् आत्मनः प्रैषो विप्रतिषिध्यते. उच्यते, न प्रैषो भविष्यति, प्राप्तकाले लोटं वक्ष्यामः. आह, प्राप्तकाले ऽपि सति युष्मदादिष्व् एवोपपदेषु मध्यमादयो व्यवस्थिताः, न पुरुषसंस्करो भवति. उच्यते - सत्यां विवक्षायां युष्मदादिषु मध्यमादयः, यदा तव प्राप्तः काल इति विवक्ष्यते, तदा युष्मद् एव मध्यमो नास्मदि शेषे वा. यदा खलु क्रियायाः प्राप्तः काल इत्य् एतावद् विवक्ष्यते, न तव, मम वेति, न तदा युष्मदादीनाम् अनुरोधेन मध्यमादयो भवितुम् अर्हन्ति. न च, इदं युगपद् विवक्षितुं शक्यते, पदार्थस्य प्राप्तः कालः, तव चेति, भिद्येत हि तथा वाक्यम्. तेन, यदि वा निर्ज्ञाते पदार्थकाले तव काल इति शक्यते वदितुम्, यदि वा तवेति निर्ज्ञाते पदार्थस्य काल इति. तत्र पदार्थस्य कालो वदितव्यः, न तु यौष्मदर्थस्य, तेन हि स्मृतेन प्रयोजनम्, स हि कर्तव्य इत्य् अवगतः, न तु युष्मदर्थः तथा, तस्मात् समाख्यायाद् अध्वर्योर् एव प्रैषप्रैषार्थाव् इति.
इति{*३/७५०*} प्राप्ते ब्रूमः - प्रैषेष्व् अन्यो ऽन्यस् तदर्थेष्व् इति. कुतः? पराधिकारात्, परस्मिन् हि प्रैष उपपद्यते, नात्मनीति. आह, ननूक्तं प्राप्तकाले भविष्यतीति. उच्यते, [४२४]{*३/७५१*} न, संभवति प्रैष, प्राप्तकालता न्याय्या. तस्य हि युष्मदर्थो{*३/७५२*} गम्यमानो न विवक्षित इत्य् उच्यते, संभवति चात्र प्रैषार्थः. तस्मात् प्रैषः, प्रैषश् चेत्, अन्यः प्रैषार्थ इति सिद्धम्.

NOTES:

  • {३/७४९: E२,४: स्रुवं च स्रुचश् च संमृड्ढि}*
  • {३/७५०: E२,४ ओम्. इति}*
  • {३/७५१: E२: ४,६१२; E४: ४,९६७; E६: १,२८५}*
  • {३/७५२: E२,४: तस्माद् युष्मदर्थो}*


____________________________________________


अध्वर्युस् तु दर्शनात् // MS_३,८.२३ //

अथैवं गते, इदं संदिह्यते - किम् अध्वर्युर् अग्नीध्रं प्रेष्येत्, उताग्नीद् अध्वर्युम् इति. अनियमो ऽविशेषाद् इति प्राप्ते ब्रूमः - अध्वर्युर् उक्तप्रैषार्थकारी स्यात्. कुतः? दर्शनात्, दर्शनं भवति - तिर्यञ् च स्फ्यं धारयेद् यद् अन्वञ्चं धारयेद् वज्रो वै स्फ्यो वज्रेणाध्वर्युं क्षिण्वीतेति{*३/७५३*}, यः प्रेष्यति, तस्य हस्ते स्फ्यः. स्फ्येनाध्वर्युं क्षिण्वीतेत्य् अन्यम् अध्वर्युं प्रेषकाद् दर्शयति. तस्माद् अग्नीद् अध्वर्युं प्रेष्येद् इति.

NOTES:

  • {३/७५३: Vग्ल्. Tऐत्.Bर्. ३.२.१०.१}*


____________________________________________


गौणो वा कर्मसामान्यात् // MS_३,८.२४ //

नैतद् अस्ति, अग्नीध्रः प्रैषो ऽध्वर्योः प्रैषार्थ इति. किं खल्व् अध्वर्युर् एवाग्नीधं प्रेष्येत्, एवम् अध्वर्युणा प्रैषः प्रैषार्थश् चोभाव् अपि कृतौ भविष्यतः, तत्राध्वर्यवम् इति समाख्यानुग्रहीष्यते. तस्माद् अध्वर्युर् एव मुख्यं{*३/७५४*} स्यात्. किम् अस्य मुख्यत्वम्? यद् अनेन सर्वं कर्तव्यं समाख्यानाद् इति. अथ यद् उक्तम् - अध्वर्युः प्रचरिता दृश्यत इति. तद् उच्यते - सत्यं दृश्यते, न त्व् अस्य प्रैषार्थकरणे प्रमाणम् अस्ति चिन्त्यमानम्. तस्माद् एतन् मिथ्यादर्शनम्, यस्य हि दर्शनस्य प्रमाणं नास्ति, व्यामोहः सः. यथा शुक्तिकायां रजतविज्ञानम्. अस्ति त्व् अग्नीध्रः प्रैषार्थकरणे प्रमाणम्. तस्माद् अग्नीध्रः प्रचरिता प्रचरितरि [४२५]{*३/७५५*} चाध्वर्युशब्दो दृश्यते. तस्माद् गौणः, आध्वर्यवे वेदे समाम्नातान्{*३/७५६*} पदार्थान् करोतीति कृत्वाध्वर्युर् इत्य् उच्यते, आग्नीध्र इति. तस्माद् आध्वर्यवः प्रैषः, आग्नीध्रः प्रैषार्थ इति.

NOTES:

  • {३/७५४: E२,४,६: मुख्यः}*
  • {३/७५५: E२: ४,४२५; E४: ४,९७६; E६: १,२८६}*
  • {३/७५६: E२,४: समाम्नातात्}*


____________________________________________


ऋत्विक्फलं करनेष्व् अर्थवत्त्वात् // MS_३,८.२५ //

दर्शपूर्णमासयोर् आमनन्ति - ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं परिगृह्णातीति{*३/७५७*}. तत्र संदेहः - किम् ऋत्विक्फलम् आशासितव्यम्, अग्ने वर्चो विहवेष्व् अस्त्व् इति, उत यजमानस्येति. किं प्राप्तम्? अध्वर्योर् एवेति. कुतः? एवं श्रुतिर् आदृता भविस्यति, इतरथा लक्षणा स्यात्, आत्मना यजमानं लक्षयेत्. तस्माद् ऋत्विक्फलम् आशासितव्यम् इति. को ऽर्थः? अनया समिधा धार्यमाणे ऽग्नौ यागः संभविष्यति. तत्र विहवेषु स्पर्धास्थानेष्व् अहं वर्चस्वी भविष्यामीत्य् अध्वर्योर् वचनम्, एवम् उत्साही भविष्यतीति.

NOTES:

  • {३/७५७: Tऐत्.S. ४.७.१४.१}*


____________________________________________


स्वामिनो वा तदर्थत्वात् // MS_३,८.२६ //

यजमानस्य वा वचनं तदर्थत्वात् कर्मणः, यजमानार्थं हीदं कर्म साङ्गम्, उपग्रहविशेषात्, साङ्गस्यास्य प्रयोजनं यजमानस्य फलनिष्पत्तिर् नाध्वर्योः सुप्रवरितुर्{*३/७५८*} अपि यशः. किम् अतः? यद्य् एवम्, फलसंकीर्तनात् फलकर्तव्यता गम्यते, तद् एतद् [४२६]{*३/७५९*} अग्न्यन्वाधानं यजमानस्य फलसंकीर्तने क्रियमाणे ऽनेन मन्त्रेण फलसंबन्धात् प्रकाशितं कृतं भवति, नाध्वर्युयशःकीर्तनेन. तस्माद् यजमानफलम् आशासितव्यम् इति. अथ कस्मान् न याजमान एष मन्त्रो भवतीति. उच्यते - अग्न्यन्वाधानं समाख्ययाध्वर्यवम्. तच् चैवं गुणो मन्त्रः करोत्य् आध्वर्यवः, स उच्यते ऽनेन मन्त्रेणेति, तस्माद् आध्वर्यवो मन्त्रः. मम वर्चो ऽस्त्व् अत्यपि यजमानस्य वर्चो ममेति व्यपदिशति लक्षणया, यथा राजनि जयं वर्तमानं सैनिका अस्माकम् इति व्यपदिशन्त्य् एवम्.

NOTES:

  • {३/७५८: E२,४: सुप्रचरितुर्}*
  • {३/७५९: E२: ४,६१५; E४: ४,९७९; E६: १,२८६}*


____________________________________________


लिङ्गद्रशनाच् च // MS_३,८.२७ //

लिङ्गम् अप्य् अमुम् अर्थं दर्शयति, एवं ह्य् आह - यां वै कांचन ऋत्विज आशिषम् आशासते, यजमानस्यैव सेत्य् आशिषो यजमानार्थकतां दर्शयति. तस्माद् अपि ब्रूमः - यजमानफलम् आशासितव्यम् इति. पक्षोक्तम् एव प्रयोजनम् इति.


____________________________________________


कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् // MS_३,८.२८ //

इदं समधिगतम् - करणेषु मन्त्रेषु स्वामिनः फलम् आशासितव्यम् इति. किम् एष एवोत्सर्गः? नेत्य् आह, क्वचिद् ऋत्विजां अपि फलम् आशासितव्यम् इति, यत्र कर्मार्थं फलम्, यथा - [४२७]{*३/७६०*} अग्नाविष्णू मावक्रमिषम्{*३/७६१*} विजिहाथां मामा संताप्तम् इति{*३/७६२*}, असंतप्तो ऽध्वर्युः कर्म शक्नोति कर्तुम्, कर्मसिद्धिर् यजमानस्योपकारिकेति, ऋत्विक्फलम् आशासितव्यम् अत्रेति.

NOTES:

  • {३/७६०: E२: ४,६१७; E४: ४,९८२; E६: १,२८७}*
  • {३/७६१: E२,४: मावाम् अवक्रमिषम्}*
  • {३/७६२: Tऐत्.S. १.१.१२.१}*


____________________________________________


व्यपदेशाच् च // MS_३,८.२९ //

यत्र च व्यपदेशो भवति, तत्रार्त्विजम्, दक्षिणस्य हविर्धानस्याधस् ताच् चत्वार उपरवाः प्रावेशमुख्याः{*३/७६३*} प्रदेशान्तरालाः, तत्र हस्तौ प्रवेश्याध्वर्युर् यजमानम् आह, किम् अत्रेति, स आह - भद्रम् इति. तन् नौ सहेत्य् अध्वर्युः प्रत्याहेति व्यपदेशो भवति, अध्वर्योर् यजमानस्य च. तन् नौ सहेत्य् उभयोर् वचनम् अध्वर्युयजमानयोः. तस्माद् अध्वर्युफलम् आशासितव्यम् अत्रेति.

NOTES:

  • {३/७६३: E२,४: प्रादेशमुख्याः}*


____________________________________________


द्रव्यसंस्कारः प्रकरणाविशेषात् सर्वकर्मणाम् // MS_३,८.३० //

दर्शपूर्णमासयोर् बर्हिर्धर्मा वेदिधर्माश् च, तेषु संदेहः - किम् अङ्गप्रधानार्थाः, उत प्रधानार्था इति. प्रकरणात् प्रधानार्था इति. इति{*३/७६४*} प्राप्त उच्यते, नैवम्, द्रव्यसंस्कारो ऽङ्गप्रधानार्थः, यथा व्याख्यातम्{*३/७६५*} एवोत्तरविवक्षया प्राप्तिर् एषा क्रियत इति.

[४२८]{*३/७६६*}

NOTES:

  • {३/७६४: E२,४ ओम्. इति}*
  • {३/७६५: Vग्ल्. zउ MS ३.७.१ff}*
  • {३/७६६: E२: ४,६१८; E४: ४,९८६; E६: १,२८८}*


____________________________________________


निर्देशात् तु विकृतापूर्वस्यानधिकारः // MS_३,८.३१ //

ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/७६७*}. तत्र श्रूयते - बर्हिषा यूपावटम् अवस्तृणात्य् आज्येन यूपम् अनक्तीति. तत्र संशयः - किं तयोर् आज्यबर्हिषोर् आज्यबर्हिर्धर्माः प्राकृताः कर्तव्याः, उत नेति. किं प्राप्तम्? कर्तव्या इति. कुतः? वाक्यं हि बर्हिर्मात्रस्याज्यमात्रस्य च धर्माणां विधायकम्, तद् इहापि वाक्यं चोदकेन प्राप्तम्. न चैतद् बर्हिर् आज्यं निष्प्रयोजनम्. तस्माद् अत्र धर्माः कियेरन्न् इति.
एवं प्राप्ते ब्रूमः - निर्देशाद् विकृताव् अपूर्वस्यानधिकारः, निर्दिष्टा एते धर्माः प्रकृतौ, यत्र प्रधानस्योपकुर्वन्ति प्राकृतकार्ययोर् आज्यबर्हिषोः. ये च प्रधानस्योपकारिणो धर्माः, त इहातिदिश्यन्ते. प्रधानं हि चोदको ऽपेक्षते, न धर्मान्. प्रधानस्य हि चोदकेन सामान्यं न धर्माणाम्.
अपि च, नान्यार्थ इति ज्ञातेन संनिहितेनाप्य् एकवाक्यता भवत्य् अन्यसंबन्धोपपत्तौ सत्याम्, यथा भार्या राज्ञः, पुरुषो देवदत्तस्येति. किम् अङ्ग पुनर् विप्रकृतेन, निर्ज्ञातं खल्व् अङ्गत्वं प्रधानापेक्षायां भवति, केवलम् इहातिदेशः क्रियते, पदार्थापेक्षायाम् अङ्गत्वम् अपि साधयितव्यं स्यात्. धर्माश् चापेक्ष्यमाणाः साधारणा भवेयुः, तथोहो नावकल्पेत. लिङ्गविशेषदर्शनाच् च व्यवतिष्ठेरन् धर्माः, तत्र दर्शनं नोपपद्येत, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिन इति, तथा न पिता वर्धते, न माता, न नाभिः, प्राणो हि स इति. तस्माद् यद् द्वारा प्रकृतौ कृताः, तद् द्वारैव विकृतौ, नान्यद्वाराः. न च यूपावटस् तरणं प्रकृताव् अस्ति यूपाञ्जनं [४२९]{*३/७६८*} वा. तस्मान् न तत्र प्राकृता धर्मा भवेयुर् अपूर्वत्वात्.

NOTES:

  • {३/७६७: Tऐत्.S. ६.१.११.६}*
  • {३/७६८: E२: ४,६२०; E४: ४,९८६; E६: १,२८८}*


____________________________________________


विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे // MS_३,८.३२ //

दर्शपूर्णमासयोर् आमनन्ति - समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति, तथा - अरत्निमात्रे विधृती पवित्रे, उतान्यत इति. तत्र संशयः - किं वेदिस्तरणार्थाद् बर्हिषो विधृती पवित्रे, उतान्यत इति. किं तावत् प्राप्तम्? वेदिस्तरणार्थाद् बर्हिषः कार्ये. किं कारणम्? तद् धि प्रकृतम्, धर्माश् चाविशेषात् सर्वबर्हिषाम् अर्थेन, तस्मात् ततः. इति प्राप्ते ब्रूमः - अन्यतः क्रियेत. कुतः? विरोधात्. कथं विरोधः? श्रूयते हि - त्रिधा तु पञ्चधा तु वा वेदीं स्तृणातीति, तद् येनास्तीर्यते, कथं तद् विधृतिपवित्रं क्रियेत, न हि संभवत्य् एकं स्तरणाय विधृतिपवित्राय च. तद् एतद् उपदिष्टवचनम् अनेकगुणत्वं चोभे अप्य् असंभविनी प्रतिज्ञाते स्याताम्. तस्मान् न ततः क्रियेतेति. यदि न ततः, कुतस् तर्हि? अव्यक्त एवंजातीयकः शेषे, अस्ति तत्र परिभोजनीयं नाम बर्हिः, ततः कर्तव्यम्.


____________________________________________


अपनयनस् त्व् एकदेशस्य विद्यमानसंयोगात् // MS_३,८.३३ //

ज्योतिष्टोमे श्रूयते - पुरोडाशशकलम् ऐन्द्रवायवस्य पात्रे निदधाति, धाना आश्विनपात्रे, पयस्यां मैत्रावरुणपात्र इति. तत्र संशयः - किम् अन्यत एषां क्रियेत, उत प्रकृतेभ्य [४३०]{*३/७६९*} इति. किं प्राप्तम्? पूर्वेण न्यायेनान्यत इति. तत्रोच्यते - तत एकदेशस्यापनयः. कुतः? विद्यमानसंयोगात्, विद्यते हि तत्र पुरोडाशो धानाः पयस्या च, तत्संयोग एव न्याय्यो नान्यसंयोग इति, पुरोडाशादीनां एव संस्कारः, नेन्द्रवायवादीनाम्{*३/७७०*}. कुतः? पुरोडाशादिषु द्वितीयादर्शनात्. प्रत्यक्षश् चैकदेशापनयेनोपकारः, नेन्द्रवायवादिसंबन्धेन{*३/७७१*}, एवं प्रकृतानुग्रहो भविष्यति, तस्मात् प्रकृतस्योपदेशेन तत् क्रियेत. न चात्रोपदिष्टोपदेश आशङ्क्यो ऽनेकगुणभावश् च, अन्येन शकलेन होमो ऽन्यश् च प्रतिपाद्यत इति{*३/७७२*}.

NOTES:

  • {३/७६९: E२: ४,६२१; E४: ४,९९२; E६: १,२८९}*
  • {३/७७०: E२,४: नैन्द्रवायवादीनाम्}*
  • {३/७७१: E२,४: नैन्द्रवायवादिसंबन्धेन}*
  • {३/७७२: E२,४ ओम्. इति}*


____________________________________________


विकृतौ सर्वार्थः शेषः प्रकृतिवत् // MS_३,८.३४ //

इदम् आमनन्ति - यज्ञार्थवणं वै काम्या इष्टयः, ता उपांशु कर्तव्या इति. अत्र संशयः - किम् अङ्गप्रधानार्थम् उपांशुत्वम्, उत प्रधानार्थम् इति. किं प्राप्तम्? विकृतौ सर्वार्थः शेषः स्यात्, अविशेषाद् अङ्गानां प्रधानानां च प्रकृतिवत्, यथा प्रकृतौ वेदिधर्मा आज्यधर्माश् चाङ्गप्रधानार्थाः, एवम् अत्रापि.


____________________________________________


मुख्यार्थो वाङ्गस्याचोदितत्वात् // MS_३,८.३५ //

प्रधानार्थो वा एष विकृतिषु स्यात्. एवम् इदं सर्वार्थम् उच्येत, प्रकरणं बाधित्वा वाक्येनाङ्ग-प्रधानार्थम् इति, तद् एवेदानीं वाक्यं विशेषितम् - काम्या इष्टय इति. काम्याश् च प्रधानयागाः, अङ्गयागाः प्रधानार्थाः, तस्माद् अङ्गचोदितम्. यत् कामेन फलवच् चोद्यते, तद् एवानयोपांशुत्वेतिकर्तव्यतया [४३१]{*३/७७३*} अनुबध्यते. तस्मात् प्रधानार्थम् उपांशुत्वम्.

NOTES:

  • {३/७७३: E२: ४,६२२; E४: ४,९९४; E६: १,२९०}*


____________________________________________


संनिधानविशेषाद् असंभवे तदङ्गानाम् // MS_३,८.३६ //

श्येने श्रूयते - दृतनवनीतम्{*३/७७४*} आज्यम् इति. तत्र संदेहः - किं नवनीतं प्रधानस्य, उताङ्गानाम् इति. किं प्राप्तम्? प्रधानस्य, तस्य हि प्रकरणम् इति वचनप्रामाण्यान् नवनीतेन प्रधानं निर्वर्तयितव्यम् इति. एवं प्राप्ते ब्रूमः - असंभव एतस्मिंस् तदङ्गानां श्येनाङ्गानां{*३/७७५*} स्यात्. कथं असंभवः? सोमद्रव्यकत्वात् प्रधानस्य. ननु वचनान् नवनीतं भविष्यति. न श्येने नवनीतं भवतीत्य् एष वाक्यार्थः. कस् तर्हि? श्येने नवनीतम् आज्यं भवतीति नवनीताज्यसंबन्धो विधीयते, श्येनाज्यसंबन्धो ऽनूद्यते. न च साक्षाच् छ्येनस्याज्यसंबन्धो ऽस्ति, श्येनाङ्गानां तु विद्यते. यस्यास्ति, तस्यानूद्य नवनीतं विधीयते, संनिधानविशेषात्.

NOTES:

  • {३/७७४: E२,४: दृतिनवनीतम्}*
  • {३/७७५: E१ गिब्त् श्येनाङ्गानां इन् Kलम्मेर्न्}*


____________________________________________


आधाने ऽपि तथेति चेत् // MS_३,८.३७ //

एवं चेद् दृश्यते - श्येनाङ्गानां नवनीतम् इति, आधाने ऽपि पवमानेष्टिषु स्यात्. ता अपि हि श्येनस्योपकुर्वन्ति, तत्संस्कृते ऽग्नौ श्येनो निर्वर्तत इति.


____________________________________________


नाप्रकरणत्वाद् अङ्गस्य तन्निमित्तत्वात् // MS_३,८.३८ //

न श्येनस्य प्रकरणे पवमानेष्टयो ऽग्न्याधानं वा श्रूयते. किम् अतः? यद्य् एवम्, आधानस्य च श्येनस्य च न कश्चिद् अस्ति [४३२]{*३/७७६*} संबन्धः, अग्नीनाम् आधानम्, अग्नयश् च श्येनस्य, तस्मान् न पवमानहविःषु नवनीतम्. नैतच् छ्येनाङ्गत्वे निमित्तम्, यद् आधानम् अग्नीनाम् उपकरोति. यदि प्रकरणादीनाम् अन्यतमद्{*३/७७७*} अस्ति, तन् निमित्तं भवेत्. तस्मान् न श्येनाग्न्याधानयोः संबन्धो ऽस्तीति.

NOTES:

  • {३/७७६: E२: ४,६२३; E४: ४,९९७; E६: २९०}*
  • {३/७७७: E२,४: अन्यतमम्}*


____________________________________________


तत्काले वा लिङ्गदर्शनात् // MS_३,८.३९ //

इदम् इदानीं संदिह्यते - किं सुत्याकालानाम् अङ्गानां नवनीतम् उत सर्वेषां इति. सुत्याकालानां स्यात्, लिङ्गदर्शनात्. इदं श्रूयते - सह पशून् आलभत इति. तत्र पुनर् वचनम् - अग्नीषोमीयस्य स्थाने ऽग्नीषोमीयः पुरोडाशः, अनुबन्ध्यायाः स्थाने मैत्रावरुणीयस्येति{*३/७७८*}, द्वे स्थाने श्रून्ये{*३/७७९*} दर्शयति, तेनावगम्यते श्येनस्य वचनं सुत्याकालानाम् अङ्गानां विशेषं विदधातीति.

NOTES:

  • {३/७७८: E२,४: मैत्रावरुणी पयस्या, इति}*
  • {३/७७९: E२,४,६: शून्ये}*


____________________________________________


सर्वेषां वाविशेषात् // MS_३,८.४० //

सर्वेषाम् एव चाङ्गानां नवनीतं स्यात्. कुतः? अविशेषात्, असति विशेषे सर्वेषाम् अप्य् अङ्गानाम् इति.


____________________________________________

न्यायोक्ते लिङ्गदर्शनम् // MS_३,८.४१ //

यद् उक्तं लिङ्गम्, तत् परिहरणीयम्. नास्ति तावत् प्रमाणम्, यच् छ्येनस्य वचनं तत् स्तुत्याकालानाम्{*३/७८०*} अङ्गानाम् इति. किं तु दर्शनम्? तद् अप्रमाणमूलत्वान् मिथ्यादर्शनं मृगतृष्णावत्. कथं तु मध्ये पशूनाम् आलम्भ इति. न्यायात्. को न्यायः? क्रमानुग्रहः. एवं वचनवर्जितः क्रमो ऽनुगृहीतो भवतीति{*३/७८१*}. [४३३]{*३/७८२*} तस्मात् सर्वेषाम् अङ्गानां नवनीतम् इति.

NOTES:

  • {३/७८०: E२,४: वचनं तत् स्तुत्याकालानाम्}*
  • {३/७८१: E२,४ ओम्. इति}*
  • {३/७८२: E२: ४,६२५; E४: ४,१०००; E६: १,२९१}*


____________________________________________


मांसं तु सवनीयानां चोदनाविशेषात् // MS_३,८.४२ //

शाक्यानाम् अयनं षट्त्रिंशत्संवत्सरम्. तत्रेदं समामनन्ति - संस्थिते संस्थिते ऽहानि गृहपतिर् मृगयां याति, स तत्र यान् मृगान् हन्ति, तेषां तरसाः पुरुडाशाः सवनीया भवन्तीति. तत्र संदेहः - किं सवनीयानाम् अन्येषां च संभवतां पुरोडाशानां स्थाने तरसा उत सवनीयानाम् एवेति. किं प्राप्तम्? सर्वपुरोडाशानां मांसमयता स्यात्, न शक्यते पुरोडाशानां च मांसमयता विधातुम्, सवनीयशब्देन च पुरोडाशान् विशेषयितुम्, भिद्येत हि तथा वाक्यम्. तस्मात् सर्वपुरोडाशानां मांसमयतेति. इति{*३/७८३*} प्राप्ते उच्यते - मांसं तु सवनीयानां स्यात्, तरसाः सवनीया भवन्तीत्य् अयं त्व् अनूद्यते. कुत एतत्? सर्वपुरोडाशेषु सवनीयशब्दो ऽनुवादो न घटते, पुरोडाशशब्दस् तु सवनीयेष्व् अवकल्पते. तस्मात् पुरोडाशशब्दो ऽनुवाद इति. तस्मात् सवनीयानां धानादीनां स्थाने मांसं चोदनाशेषाद् इति.

NOTES:

  • {३/७८३: E२,४ ओम्. इति}*


____________________________________________


भक्तिर् असंनिधाव् अन्याय्येति चेत् // MS_३,८.४३ //

इति चेत् पश्यसि - सवनीयेषु पुरोडाशशब्दो ऽनुवादो भविष्यतीति, धानादिषु पुरोडाशशब्दो न वर्तते, भक्तिश् चान्याय्या मुख्ये संभवति.

[४३४]{*३/७८४*}

NOTES:

  • {३/७८४: E२: ४,६२३; E४: ४,१००३; E६: १,२९२}*


____________________________________________


स्यात् प्रकृतिलिङ्गत्वाद् वैराजवत् // MS_३,८.४४ //

प्रकृतौ ज्योतिष्टोमे धानादिष्व् अयं पुरोडाशशब्दो भाक्तः, संनिहिते{*३/७८५*} प्रयुक्तः, इहापि भाक्त एव प्रयोक्ष्यते. अत्रापि हि सवनीयशब्देन ते संनिहिताः. प्रकृतौ लिङ्गसमवायाच् छब्दप्रवृत्तिर् विकृताव् अपि तथैव, यथा - छत्रिणो गच्छन्ति, ध्वजिनो गच्छन्तीति. यथा - उक्थ्यो वैरूपसामा, एकविंशः पोडशी वैराजसामा इति प्रकृतिलिङ्गेन सामशब्देन वैरूपपृष्ठो वैराजपृष्ठ इति गम्यते. एवम् इहापि सवनीयानां मांसमयतेति.

NOTES:

  • {३/७८५: E२,४: संनिहितेषु}*


____________________________________________





============================================================================


अध्यायः ४:

[४३५]{*४/१*}

NOTES:

  • {४/१: E२: ५,१; E६: २,१}*


____________________________________________


अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा // MS_४,१.१ //

तृतीये ऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणम् उक्तम्. इहेदानीं क्रत्वर्थपुरुषार्थौ जिज्ञास्येते, कः क्रत्वर्थः, कः पुरुषार्थ इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव. कथम्? अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः. फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः. प्रयोजकः कश्चित् पुरुषार्थो ऽप्रयोजकः क्रत्वर्थः. तस्मात् क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति सूत्रितम्. तत्राथातः शब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ. अथेति प्रकृतं{*४/२*} शेषविनियोगलक्षणम् अपेक्षते. अत इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते. क्रतवे यः स क्रत्वर्थः, पुरुषाय यः स पुरुषार्थः. जिज्ञासाशब्दो ऽपि तत्रैव समधिगतः - ज्ञातुम् इच्छा जिज्ञासेति. तद् एतत् प्रतिज्ञासूत्रम्, क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति.

NOTES:

  • {४/२: E२: पूर्वप्रकृतं}*


____________________________________________


यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तवात् // MS_४,१.२ //

अथ{*४/३*} किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषार्थ इति लक्षणं [४३६]{*४/४*} वाच्यम्, तथा हि लघीयसी प्रतिपत्तिः, पृष्टाकोटेनोपदेशे गरीयसी. तद् उच्यते - यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर् भवति{*४/५*} स पुरुषार्थः पदार्थः. कुतः? तस्य लिप्सार्थेन च भवति{*४/६*}, न शास्त्रेण, क्रत्वर्थो हि शास्त्राद् अवगम्यते, नान्यथा. अविभक्तो हि पुरुषार्थः प्रीत्या. यो यः प्रीतिसाधनः स पुरुषार्थः. पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थ इति क्रत्वर्थस्य लक्षणं सिद्धम्.

एवं वा सूत्रं वर्ण्यते - दर्शपूर्णमासयोर् आम्नायते - अनतिदृश्यं स्तृणाति, अनतिदृश्यम् एवैनं प्रजया पशुभिः करोतीति{*४/७*}, तथा - आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुं पशुकामस्य वेदं कुर्यात्, गोदोहनेन पशुकामस्य प्रणयेद् इत्येवमादीनि. तत्र संशयः - किम् एवंजातीयकाः क्रत्वर्था उत पुरुषार्था इति. किं प्राप्तम्? क्रत्वर्थ इति. कुतः? प्रत्यक्ष उपकारस् तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तद् उक्तम् - द्रव्यगुणसंस्कारेषु बादरिर्{*४/८*} इति{*४/९*}. तस्मात् क्रत्वर्था इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - यस्मिन् प्रीतिः पुरुषस्य स पुरुषार्थ एवेति, प्रीतिस् तेभ्यो निर्वर्तते, तस्माद् एते पुरुषार्था इति. ननु प्रत्यक्ष उपकारः क्रतोर् दृश्यत इत्य् उक्तम्. उच्यते - सत्यं दृश्यते, न तु क्रतोर् उपकारायैभ्यः{*४/१०*} संकीर्ति तेभ्यः, फलेभ्य एते श्रूयन्ते. न च, य उपकरोति स शेषः. यस् तु यदर्थः श्रूयते, स तस्य शेष इत्य् उक्तम्{*४/११*} - शेषः परार्थत्वाद् इति{*४/१२*}.

एवं वा, द्रव्यार्जनम् उदाहरणम्. इह द्रव्यार्जनं तैस् तैर् नियमैः [४३७]{*४/१३*} श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना. तत्र संदेहः - किं क्रत्वर्थो द्रव्यपरिग्रह उत पुरुषार्थ इति. किं प्राप्तम्? क्रत्वर्थो नियमात्. यद्य् एष पुरुषार्थः स्यात्, नियमो ऽनर्थको भवेत्. प्रत्यक्षेणैतद् अवगम्यते, नियमाद् अनियमाच् चार्जितं द्रव्यं पुरुषं प्रीणयतीति. तस्मात् क्रत्वर्थः. कामश्रुतिभिश् चास्य सहैकवाक्यता दृष्टा. इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात्. लिङ्गं चापि भवति - अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेत्{*४/१४*}, यस्य हिरण्यं नश्येद् आग्नेयादीनि निर्वपेद्{*४/१५*} इत्येवमादि. तद् धि द्रव्योपघाते चोद्यते, यदि द्रव्यपरिग्रहः कर्मार्थः, तत एतद् अपि सति संबन्धे कर्मार्थम् इत्य् उच्यते, इतरर्थासति संबन्धे कर्मार्थम् इत्य् अनुमीयते, फलं चास्य कल्प्येत. तस्माद् यजतिश्रुतिगृहीतं द्रव्यार्जनं येन विना योगो न निर्वर्तते, स यागस्य श्रुत्या परिगृहीत इति गम्यते. तस्मात् क्रत्वर्थ इति.
एवं प्राप्ते ब्रूमः - पुरुषार्थ इति. एतस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति, तस्माद् अस्य लिप्सार्थलक्षणा शरीरधारणार्था, यस्य शरीरं ध्रियते, व्यक्तं तस्यास्ति द्रव्यम्. शरीरिणश् च
यागः श्रूयते, तस्माद् विद्यमानद्रव्यस्य विनियोग उच्यते. न द्रव्यार्जनं श्रुतिगृहीतम्{*४/१६*}, विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य, यागो निर्वर्तत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः.
अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनम्, तन् नान्यत्र विनियुज्येत तथार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात्. अपि च, उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्रैतन् नोपपद्यते. अपि वा एष सुवर्गाल्{*४/१७*} लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी [४३८]{*४/१८*} सन्न् अमावास्यां वा पौर्णमासीं वातिपातयेद्{*४/१९*} इति. एवं च सति, प्रयोगकालाद् वहिर्{*४/२०*} एतद् अङ्गं सद् अनुपकारकं स्यात्. न च, आधानवद् भवितुम् अर्हति, तत्र हि वचनम् - वसन्ते ऽग्निम् आदधीतेति, न चैतद् अङ्गम्.
अथ यद् उक्तम् - नियमवचनम् अनर्थकम्, पुरुषार्थे द्रव्यपरिग्रहे सतीति. उच्यते, नैतावता पुरुषार्थता व्यावर्तते. प्रत्यक्षा हि सा, त्वया च परोक्षं युक्तिबुद्ध्या व्यपदिश्यते, न च, परोक्षं प्रत्यक्षस्य बाधकं भवति. तस्मान् नियमवचनात् कामम् अपरम् अदृष्टं कल्प्येत, न तु दृष्टहानम्. तस्माद् यत् पुरुषस्य प्रयोजनं प्रीतिः, तद् अर्थं धनस्यार्जनम् इत्य् एवं च सति, व्रीहिणा यागः कर्तव्यः, प्रीत्यर्थम् अर्जितेन वा क्रत्वर्थम् अर्जितेन वा, नात्र कश्चिद् विशेषः.
प्रीत्यर्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव, कर्मार्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव. तस्मान्{*४/२१*} न प्रयोगचोदनागृहीतं द्रव्यार्जनम्.
अथ यद् उक्तम्, अनुमेयेनाप्रकृतेन वा शब्देन युष्मत्पक्षे नियमस्यैकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगवचनेनेति. नैष दोषः, अस्मत्पक्षे ऽपि दृष्टेन भुजिना, न फलवचनेन. कथं तर्हि? नियमाद् अदृष्टं भवतीति गम्यते. यथैव भवदीये पक्षे. आह, अस्मत्पक्षे फलवत एकवाक्यभावात्{*४/२२*} फलवत उपकरोतीति गम्यते. उच्यते, अस्मत्पक्षे ऽपि फलवत एवैकवाक्यभावः{*४/२३*}, एतावांस् तु विशेषः, तव श्रुतं फलम्, मम तु दृष्टम् इति.
अथ यल् लिङ्गम् उक्तम् - गृहदाहादिषु कर्म श्रूयत इति. तत्रोच्यते, यद्य् अपि न क्रत्वर्थं द्रव्यार्जनम्, तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा जामवत्यादीनां{*४/२४*} विधानम् उपपद्यत एव. तस्मात् पुरुषार्थं द्रव्यार्जनम्, प्रीत्या हि तदविभक्तम् इति.

[४३९]{*४/२५*}

NOTES:

  • {४/३: E२: नथ (?)}*
  • {४/४: E२: ५,२; E६: २,१}*
  • {४/५: E१ हत् यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रतीतिर् भवति इन् Kलम्मेर्न्}*
  • {४/६: E२: तस्य लिप्सार्थलक्षणा. तस्य लिप्सार्थेनैव भवति}*
  • {४/७: Tऐत्.S. २.६.५.२}*
  • {४/८: E२,६: बादरिर्}*
  • {४/९: MS ३.१.३}*
  • {४/१०: E२: उपकाराय, यत एभ्यः}*
  • {४/११: E२ ओम्. शेष इत्य् उक्तम्}*
  • {४/१२: MS ३.१.२}*
  • {४/१३: E२: ५,३; E६: २,२}*
  • {४/१४: Tऐत्.S. २.२.२.४-५}*
  • {४/१५: Tऐत्.S. २.३.२.५}*
  • {४/१६: E२: कामश्रुतिगृहीतं}*
  • {४/१७: E२: सवर्गाल्; E१ (Fन्.): स्वर्गाल्}*
  • {४/१८: E२: ५,४; E६: २,३}*
  • {४/१९: Tऐत्.S. २.२.५.४}*
  • {४/२०: E६: बहिर्}*
  • {४/२१: E२: एव, कर्मार्थम् उपार्जितो ऽपि व्रीहिव्रीहिर् एव, तस्मान्}*
  • {४/२२: E२: फलवतैकवाक्यभावात्}*
  • {४/२३: E२: फलवतैवैकवाक्यभावः}*
  • {४/२४: E२: क्षामवत्यादीनां}*
  • {४/२५: E२: ५,७: E६: २,३}*


____________________________________________


तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं विकीर्ष्यते{*४/२६*} तेनार्थेनाभिसंबन्धात् क्रियायां पुरुषश्रुतिः // MS_४,१.३ //

इह प्रजापतिव्रतान्य् उदाहरणम् - नोद्यन्तम् आदित्यम् ईक्षेत नास्तंयन्तम् इत्यादीनि. तत्र संदेहः - किं क्रत्वर्थानि प्रजापतिव्रतान्य् उत पुरुषार्थानीति. किं प्राप्तम्? क्रत्वर्थानीति. कुतः? एवं हि, फलं न कल्पयितव्यं भविष्यतीति. ननु श्रूयत एवैतेषां फलम्, एतावता हैनसायुक्तो भवतीति. उच्यते - नैतत् फलपरं वचनम्, वर्तमानापदेश एवैष शब्द इति. तेन यत्रादित्य ईक्षितव्यः प्राप्तः, तत्रायं प्रतिषेध उद्यतो ऽस्तंयतश् च नियमो वा स्यात् कश्चित् कर्माङ्गभूतः.
एवं प्राप्ते ब्रूमः - तद् उत्सर्गे प्रीत्युत्सर्गो ऽपि{*४/२७*}, कर्माणि पुरुषार्थाय भवेयुः, एवंजातीयकानि. कर्तुर् एतान्य् उपदिश्यन्ते, न कर्मणः. अर्थप्राप्तेन कर्त्रा संबन्धो यः, स विधित्सितः, न कर्मसंबन्धो ऽविद्यमान एव. शास्त्रं चानतिशङ्क्यं पितृमातृवचनाद् अपि प्रमाणतरम्, स्वयं हि तेन प्रत्येति, इन्द्रियस्थानीयं हि तत्. न चैवम् आदिभिर् द्रव्यस्य कश्चिद् दृष्ट उपकारः साध्यते. तस्मात् तेन पुरुषार्थेनाभिसंयोगात् क्रियायाम् एवंजातीयकायां पुरुषः श्रूयते.
अपि च, पुरुषप्रयत्नः पदार्थविधिमात्रं लक्षयितुम् उच्चार्येत, स्वयम् अविवक्षितः स्यात्.
अथ यद् उक्तम् - यत्रादित्यस्येक्षणं प्राप्तम्, तत्रोद्यतो ऽस्तंयतश् च पर्तिषेध इति, सत्यं प्रतिषेधो न्याय्यः, तथा श्रुतिर् अनुगह्येत{*४/२८*}, [४४०]{*४/२९*} इतरथा नियमो लक्ष्येतेति. किं त्व् इह नियमः शब्देन श्रूयते, तस्य व्रतम् इति, तेन नियम एषः, नोद्यन्न् आदित्य ईक्षितव्य इति. अपि च, एतावता हैनसायुक्तो भवतीति पुरुषसंबद्धो दोषः कीर्त्यते, न कर्मसंबद्धः. तस्मात् पुरुषार्थानि प्रजापतिव्रतानीति. गोलक्षणान्य् अप्य् एवम् एव कर्तरीकर्ण्यः कर्तव्या इत्येवमादीनि.

NOTES:

  • {४/२६: E२,६: चिकीर्ष्यते}*
  • {४/२७: E२ हत् प्रीत्युत्सर्गो ऽपि इन् Kलम्मेर्न्}*
  • {४/२८: E२,६: अनुगृह्येत}*
  • {४/२९: E२: ५,७; E६: २,४}*


____________________________________________


अविशेषात् तु शास्त्रस्य यथाश्रुतिफलानि स्युः // MS_४,१.४ //

उच्यते - यद्य् एवम्, इमान्य् अपि पुरुषार्थानि स्युः - समिधो यजति, तनूनपातं यजति{*४/३०*}, नानृतं वदेद्{*४/३१*} इत्येवमादीनि. अत्रापि पुरुषप्रयत्नसंकीर्तनम्, अत्रापि न द्रव्यं चिकीर्ष्यत इति.

NOTES:

  • {४/३०: Tऐत्.S. २.६.१.१}*
  • {४/३१: Tऐत्.S. २.५.५.६}*


____________________________________________


अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसंबन्धात् // MS_४,१.५ //

अपि वा नैतद्{*४/३२*} अस्ति, समिदादीन्य् अपि पुरुषार्थानि प्राप्नुवन्तीति, कारणाग्रहणे पुरुषार्थानि प्रजापतिव्रतानि भवेयुः. न तत्र श्रुत्यादिकं किंचित् कारणं गृह्यते, येन कर्मणाम् अङ्गभूतानीति गम्यते, तस्मात् तानि पुरुषार्थानि. अर्थस्य कर्मणो{*४/३३*} नाभिसंबन्धः प्रजापतिव्रतैः. इह तु समिदादीनां प्रकरणं नाम कारणं गृह्यते, येन कर्मार्थानीति विज्ञायन्ते{*४/३४*}. तस्माद् विषम उपन्यासः, पुरुषप्रयत्नश् चैवं सत्य् अनुवादः.

NOTES:

  • {४/३२: E२: अपि वेति पक्षव्यावृत्तिः. नैतद्}*
  • {४/३३: E२ हत् कर्मणो इन् Kलम्मेर्न्}*
  • {४/३४: E२,६: विज्ञायते}*


____________________________________________


तथा च लोकभूतेषु // MS_४,१.६ //

लोके ऽपि, निष्पन्नकार्यादिषु प्रयोजनवत्सु यद् असंयुक्तं फलेन श्रूयते, तत् तदङ्गं विज्ञायत इति मन्यमाना उपवासं जपं वा [४४१]{*४/३५*} उपदिश्यैव कृतिनो मन्यन्ते, न ब्रुतवे, इदम् अस्य प्रयोजनवतो ऽङ्गम् इति, तथा चापरे ऽपि मन्यमाना न दुरुक्तं मन्यन्ते. तस्मात् समिदादीनि कर्माङ्गानि, न प्रजापतिव्रतानीति सिद्धम्.

NOTES:

  • {४/३५: E२: ५,९; E६: २,५}*


____________________________________________


द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् // MS_४,१.७ //

स्तो दर्शपूर्णमासौ, तत्राम्नायते - स्फ्यश् च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानीति{*४/३६*}. तत्र संशयः. किम् एतानि द्रव्याणि प्रदातव्यानि, उत स्वेन स्वेनार्थेन संबन्धनीयानि? तद् एतत् सिद्ध्यर्थम् इदं चिन्तनीयम्, किम् एष विधिर् उतानुवाद इति. विधौ सति प्रदानम् अनुवादे सति यथार्थसंबन्धः. किं प्राप्तम्? विधिर् इति, तथा हि प्रवृत्तौ विशेषः, इतरथा वादमात्रम् अनर्थकम्. प्रदाने चैषां यज्ञायुधशब्दो ऽनुगृहीतः, यज्ञस्यायुधानि, यज्ञस्य साधनानीति. इतरथोद्धननादीनाम् आयुधानि भवेयुः श्रवणेन, लक्षणया यज्ञस्य. संख्या चैवम् अवकल्पते, यागेनैकेन संबन्धात्, इतरथा नानार्थसंबन्धाद् दशेति संख्या नावकल्पते. तस्मात् प्रदीयेरन्, अविशेषेण विहितं प्रकरणेन प्रधानस्य भवितुम् अर्हति.

NOTES:

  • {४/३६: Tऐत्.S. १.६.८.२}*


____________________________________________


स्वेन त्व् अर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद् यथाश्रुति स्युः // MS_४,१.८ //

न चैतद् अस्ति विधिः, प्रदेयानीति, अनुवादः, प्राप्त[४४२]{*४/३७*}त्वात्. स्फ्येनोद्धन्ति{*४/३८*}, कपालेषु श्रपयति{*४/३९*}{*४/४०*}, अग्निहोत्रहवन्यां{*४/४१*} निर्वपति, शूर्पेण विविनक्ति, कृषाजिनम् उलूखलस्याधस्ताद् अवस्तृणाति, शम्यायां दृषदम् उपदधाति, प्रोक्षिताभ्याम् उलूखलमुसलाभ्याम् अवहन्ति, प्रोक्षिताभ्यां दृषदुपलाभ्यां पिनष्टीत्य् एवं स्वेन स्वेन वाक्येनोद्धननादिषु प्राप्नुवन्ति, प्राप्तानां वचनम् अनुवादः. प्रकरणम् अपि वाक्येन बाध्यते, यज्ञायुधशब्दश् चानुवादपक्षे न्याय्यः, न विधिपक्षे, गौणो हि स आयुधशब्दः स्फ्यादिषु, संख्यापि पाठाभिप्राया भविष्यति, विस्पष्टं चैतद् उद्धननादिभिः स्फ्यादीनि प्रयुक्तानीति. भवति हि तत्र विधिः - स्फ्येनोद्धन्तीत्येवमादिः, न तु यज्ञायुधानि कर्तव्यानीति. तस्माद् उद्धननादिषु वाक्येन प्राप्तानाम् अनुवाद इति.

NOTES:

  • {४/३७: E२: ५,१०; E६: २,५}*
  • {४/३८: Tऐत्.S. ६.६.४.१}*
  • {४/३९: E२: श्रपयन्ति}*
  • {४/४०: Tऐत्.S. २.३.६.२}*
  • {४/४१: E२: अग्निहोत्रहवण्या; E६: अग्निहोत्रहवण्यां}*


____________________________________________


चोद्यन्ते चार्थकर्मसु // MS_४,१.९ //

अर्थकर्मसु चोद्यन्ते पुरोडाशादीनि, तान्य् अपि विकल्पेरन्. तत्र पक्षे बाधः, न समुच्चयः. पुरोडाशादीनां निरपेक्षाणां यजिसंबधात्, स्फ्यादीनां च. एवं वा चोद्यन्ते चार्थकर्मसु, चोद्यन्ते, परिधानीये कर्मणि - आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति. यदि प्रदीयेरंस् तत्र न भवेयुः, तस्माद् अपि न प्रदातव्यानीति.

____________________________________________


लिङ्गदर्शनाच् च // MS_४,१.१० //

लिङ्गदर्शनेन च - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशाम् आवास्यायाम् इति. तस्माद् अप्य् अनुवाद इति.

[४४३]{*४/४२*}

NOTES:

  • {४/४२: E२: ५,१२; E६: २,६}*


____________________________________________


तत्रैकत्वम् अयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् // MS_४,१.११ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुं आलभत इति{*४/४३*}. तथा, अनड्वाहौ युनक्तीति, तथा, अश्वमेधे, वसन्ताय कपिञ्जलान् आलभत इति{*४/४४*}. तत्र संदेहः - किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उताविवक्षितम् इति. तत्रैकत्वम् अयज्ञाङ्गभूतं न विवक्षितम् इत्य् अर्थः, अर्थस्य गुणभूतत्वात्, नालम्भस्य गुणभूता संख्या नियोजनस्य वा. कस्य तर्हि? पशोर् अनडुहोः कपिञ्जलानां च. विभक्तिर् हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच् च श्रुतिर् बलीयसी. तस्मान् न यज्ञाङ्गं विवक्षितम् इति.
आह, मा भूद् यज्ञाङ्गम्, पश्वदीनाम् अङ्गं विवक्षितं तथापीति. उच्यते, न, पश्वादीनाम् अङ्गेनोक्तेनानुक्तेन वा किंचित् प्रयोजनम् अस्ति, यज्ञाङ्गेन ह्य् अविपन्नेन प्रयोजनम्. विपन्ने ऽपि हि पश्वाद्यङ्गे ऽविगुण एव क्रतुर् भवति, यज्ञाच् च फलं न पश्वादेः. तस्मात् पश्वादेर् गुणेनाज्ञातेन ज्ञातेन वा न किंचित् प्रयोजनम् अस्तीति, न तद् विवक्षितम्, यद् धि प्रयोजनवत् तद् विवक्षितम् इत्य् उच्यते.

NOTES:

  • {४/४३: Tऐत्.S. ६.१.११.६}*
  • {४/४४: ŚPBर् १.५.१.१३}*


____________________________________________


एकश्रुतित्वाच् च // MS_४,१.१२ //

भवति च किंचिद् वचनम्, येन विज्ञायते न तद् विवक्षितम् इति, यदि सोमम् अपहरेयुर् एकां गां दक्षिणां दद्याद् इति{*४/४५*}. यदि विवक्षितं भवेत्, नैकाम् इति ब्रूयात्, गाम् इत्य् एकवचनस्य विवक्षितत्वात्. तथा, अवी द्वे, धेनू द्व इत्य्{*४/४६*} अत्रापि द्व इति वचनं ज्ञापकम्, अविवक्षितम् अवीति द्वित्वम् [४४४]{*४/४७*} इति. त्रीन् ललामान् इत्य्{*४/४८*} अत्रापि त्रीन् इति वचनं लिङ्गम्, ललामान् इति बहुवचनम् अविवक्षितम् इति.

NOTES:

  • {४/४५: ŚPBर् ४.५.१०.६}*
  • {४/४६: Tऐत्.S. ५.६.२१.१}*
  • {४/४७: E२: ५,१६; E६: २,७}*
  • {४/४८: Kअठ.S. १३.७}*


____________________________________________


प्रतीयत इति चेत् // MS_४,१.१३ //

एवं चेत् पश्यसि - अविवक्षिता संख्येति, तन् न, प्रतीयते हि संख्याख्यातवचनस्याङ्गभूता, यथा पशुम् आनयेत्य् उक्ते, एक एवानीयते, पशू इति, द्वौ. पशून् इति बहव आनीयन्ते, यश् च प्रतीयते स शब्दार्थः, तस्माद् यज्ञस्याङ्गभूता संख्येति शब्दाद् गम्यते, न च शब्दाद् गम्यमानम् ऋते कारणात्, अविवक्षितं भवति.


____________________________________________


नाशब्दं तत्प्रमाणत्वात् पूर्ववत् // MS_४,१.१४ //
नैतद् एवम्, सत्यं प्रतीयते, न त्व् अयं शब्दार्थो व्यामोहादोषा प्रतीतिः. कुत एतत्? वाक्याद् धि यज्ञाङ्गम् इत्य् अवगम्यते, वाक्यं च श्रुत्या बाध्यते. तस्माद् अशब्दार्थो ऽयं यज्ञ एकत्वाद् इति. शब्दार्थो ऽपि हि प्रतीयते, यथा, पूर्वो धावतीति. स पूर्व इत्य् उच्यते, यस्यापरो ऽस्ति, तेन पूर्व इत्य् उक्ते, अपरो गम्यते. न त्व् अपरो धावतीति श्रवणात् प्रतीयते. एवम् इहापि पशुम् इत्य् एकत्वं गम्यते, न तु यज्ञे. यथैव हि पूर्वम् इत्य् उक्ते ऽपरो गम्यत एव केवलं, न तु स विधीयते कस्मिंश्चिद् अर्थे. एवम् इहापि संख्या प्रतीयते एव केवलम्, न तु कर्तव्यतया यज्ञे विधीयते न पशौ.
कथं न पशौ विधीयत इति चेत्. विधायकस्याभावात्. आख्यातशब्दो विधायको भविष्यतीत्य् एतद् अपि नोपपद्यते, द्रव्यदेवतासंबन्धस्य स विधायकः सन्न् आलभत इति न संख्यासंख्येयसंबन्धं विधातुम् अर्हतीति. भिद्येत हि तथा वाक्यम्. तस्माद् अविवक्षिता संख्येति.

[४४५]{*४/४९*}

NOTES:

  • {४/४९: E२: ५,१४; E६: २,८}*


____________________________________________


शब्दवत् तूपलभ्यते तदागमे हि तद् दृश्यते तस्य ज्ञानं यथान्येषाम् // MS_४,१.१५ //

तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, न यज्ञे संख्या शब्देन श्रूयत इति, आख्यातवाच्ये ह्य् अर्थ उपलभ्यते, लोके पशुम् आनयेत्य् एकवचने सति एकत्वपशुविशिष्टम् आनयनं प्रतीयते, पश्व् आनयेति द्वित्वविशिष्टं गम्यते, तत्र ह्य् एकत्वम् अपैति, द्वित्वम् उपजायते. यस्य चागमे यद् उपजायते, स तस्यार्थ इति गम्यते. तस्य ज्ञानं, यथान्येषां शब्दानाम्, अश्वम् आनयेत्य् उक्ते ऽश्वानयनं प्रतीयते, गाम् आनयेति गवानयनम्, तत्राश्वो ऽपैति गौश् चोपजायते, तेन ज्ञायते, अश्वशब्दस्याश्वो ऽर्थो गोशब्दस्य गौर् इति.
यद् उक्तम् - श्रुत्या वाक्यार्थो बाध्यत इति, उच्यते, न श्रुतिर् ब्रूते - वाक्यार्थो नास्तीति, केवलं तु प्रातिपदिकार्थगतां संख्याम् आह, नादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो ह्य् आख्यातवाच्येन संबध्यते, विभक्त्यर्थो ऽपि. तथा हि, तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्रैकार्थत्वाद् एकवाक्यम् अवकल्पते. पशौ हि संख्यायां विधीयमानायाम् एक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधातुम्, संख्यासंख्येयसंबन्धं च. तस्माद् यज्ञे विवक्षिता संख्येति.


____________________________________________


तद्वच् च लिङ्गदर्शनम् // MS_४,१.१६ //

किम् इति. कर्णा याम्याः, अवलिप्ता रौद्राः, नभोरूपाः पार्जन्याः, तेषाम् ऐन्द्राग्नो दशम इति{*४/५०*}. यदि त्रित्वं विवक्षितं तदैन्द्राग्नो दशमो भवति. तथा कृष्णा भौमाः, धूम्रा आन्तरिक्षाः, वृहन्तो{*४/५१*} दिव्याः, शवला{*४/५२*} वैद्युताः, सिद्धास् तारका इति{*४/५३*} प्रकृत्य आह - अर्धमासानां वैतद् रूपं यत् पञ्च[४४६]{*४/५४*}दशिन इति{*४/५५*}. तस्माद् अपि पश्यामः, विवक्षिता संख्येति. यत् तूक्तम् - एकां गाम् इत्य् अविवक्षां दर्शयतीति. अत्रोच्यते, गोसंख्यासंबन्धं विधातुम्, एतद् उच्यते, इतरथा हि, गोदक्षिणासंबन्धो विहितो गम्येत. तस्माद् विवक्षिते ऽपि वाच्यम् एतत्. अवी द्वे धेनू द्वे त्रीन् ललामान् इति चानुवादाः.

NOTES:

  • {४/५०: Vआज्.S. २४.३}*
  • {४/५१: E२,६: बृहन्तो}*
  • {४/५२: E२,६: शबला}*
  • {४/५३: Vआज्.S. २४.३}*
  • {४/५४: E२: ५,४४६; E६: २,९}*
  • {४/५५: ŚPBर् १३.२.५.१}*


____________________________________________


तथा च लिङ्गम् // MS_४,१.१७ //

एवं च कृत्वा समानश्रुतिकं लिङ्गम् अपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, वसन्ते प्रातर् आग्नेयीं कृष्णग्रीवाम् आलभते, ग्रीष्मे माध्यंदिने सिंहीम् ऐन्द्रीं शरद्य् अपराह्णे श्वेतां बार्हस्पत्याम् इति{*४/५६*}. तत्र श्रूयते - गर्भिण्यो भव्तीति{*४/५७*}, गर्भः स्त्रीणां गुणः, तेन स्त्रियो दर्शयतीति भविष्यति. तथा अश्व ऋषभो वृष्णिर् वस्तः{*४/५८*} पुरुष इति ते प्राजापत्या इति{*४/५९*}. तत्र श्रूयते - मुष्करा{*४/६०*} भवन्ति सेन्द्रियत्वायेति{*४/६१*}. मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयतीति.

अधिकरणान्तरं वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिकरणे ऽतिदृश्यते{*४/६२*}. लिङ्गम् अविवक्षितम्, श्रुत्या वाक्यस्य बाधितत्वात्, न च, विवक्षितम् इव श्रुयत इति, भवति लिङ्गम्. स्त्री गौः सोमक्रयणीति, स्त्रीवचनात् सोमक्रयणीत्य् अविवक्षितम् एव लिङ्गं प्रतीयते. ननु कथं मृगीम् आनयेति न मृग आनीयते? नैवम्, अशाब्दं तु तत्, पूर्वो धावतीति यथा.
लिङ्गं विवक्षितं वा{*४/६३*} वाक्यार्थस्य श्रुत्याप्रतिषिद्धत्वात्. तथा च लिङ्गम्, गर्भिण्यो भवन्तीति, तथा च मुष्करा भवन्ति [४४७]{*४/६४*} इति. यद् उक्तम् - स्त्री गौः सोमक्रयणीति, तत्र स्त्रीत्य् अविवक्षितम्, तथा प्रजापतये पुरुषान् हस्तिन आलभत इति पुरुषग्रहणम् अविवक्षितम्, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम्. तस्माद् विवक्षितं लिङ्गम् इति.

NOTES:

  • {४/५६: Tऐत्.S. २.१.२.५}*
  • {४/५७: Tऐत्.S. २.१.२.६}*
  • {४/५८: E२: बस्तः}*
  • {४/५९: Tऐत्.S. ५.६.१२.१}*
  • {४/६०: E२: मुष्करां}*
  • {४/६१: Tऐत्.Bर्. १.८.२.२}*
  • {४/६२: E२,६: ऽतिदिश्यते}*
  • {४/६३: E२ ओम्. वा}*
  • {४/६४: E२: ५,१६; E६: २,९}*


____________________________________________


आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत // MS_४,१.१८ //

अत्राश्रयिणः पदार्था उदाहरणम् उत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृद् इत्य् एते यागा उदाहरणम्{*४/६५*}. एषु संदेहः. किं यजिमात्रं संस्कारो देवतायाः, उत यजिनादृष्टं देवतायां क्रियत इति. किं प्राप्तम्? आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयत{*४/६६*} इत्य्{*४/६७*} आश्रयिष्व् एवंजातीयकेष्व् अपूर्वस्य भावो ऽर्थः प्रत्येतव्यो ऽविशेषाद् अन्यैर् आख्यातशब्दैः, यजति ददाति जुहोतीति, उक्तम् एतद् भूतं भव्यावोपदिश्यत इति.

NOTES:

  • {४/६५: E१ हत् उत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृद् इत्य् एते यागा उदाहरणम् इन् Kलम्मेर्न्}*
  • {४/६६: E२: प्रतीयेत}*
  • {४/६७: E२ ओम्. इति}*


____________________________________________


चोदनायां त्व् अनारम्भो विभक्तत्वान् न ह्य् अन्येन विधीयते // MS_४,१.१९ //

अस्यां तु चोदनायाम् अनारम्भो ऽपूर्वस्य, विभक्तो ऽयम् आख्यातशब्दः, यो दृष्टार्थः, ततो नापूर्वम्, यः खल्व् अदृष्टार्थः, ततो ऽपूर्वम् इति, दृष्टार्थश् चायम्. अस्मिन् हि यागे क्रियमाणे देवता [४४८]{*४/६८*} स्मर्यते, स्विष्टकृत्य् अपि द्रव्यं प्रतिपाद्यते. न चान्येन शब्देनात्रापूर्वं विधीयते. तस्माद् यजिमात्रं संस्कार इति.

NOTES:

  • {४/६८: E२: ५,१८; E६: २,९}*


____________________________________________


स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः // MS_४,१.२० //

स्याद् वापूर्वमतः सत्याम् अपि देवताचिकीर्षायाम्, तस्मिन् देवतासंस्कारार्थे गुणभूतता यागस्य, द्रव्यप्रतिपादनेन च, मन्त्रेण तत्र देवता स्मर्यते. तस्मिन् मन्त्रेण दृष्टे ऽर्थे क्रियमाणे त्यागो ऽपरो ऽदृष्टार्थः श्रूयते, तस्य न किंचिद् दृष्टम् अस्ति, देवताश्रयात् तु देवतागतं तद् अपूर्वम् इति गम्यते.


____________________________________________


अर्थे समवैषम्यम् अतो द्रव्यकर्मणाम् // MS_४,१.२१ //

अतिक्रान्तस् तृतीयविषयः, अतः प्रभृति द्रव्याणां कर्मणां चार्थे प्रयोजने{*४/६९*} समवैषम्यं वक्ष्यते. क्वचित् साम्यम्, क्वचिद् वैषम्यम्, आमिक्षावाजिनयोर् वैषम्यम्, क्रयपांसूनां वैषम्यम्, दण्डस्य मैत्रावरुणधारणे यजमानधारणे च साम्यम्, एवं तत्र तत्र द्रष्टव्यम्, साम्यं वैषम्यं चेति.

[४४९]{*४/७०*}

NOTES:

  • {४/६९: E१ हत् प्रयोजने इन् Kलम्मेर्न्}*
  • {४/७०: E२: ५,१८; E६: २,१०}*


____________________________________________


एकनिष्पत्तेः सर्वं समं स्यात् // MS_४,१.२२ //

चातुर्मास्येषु वैश्वदेवे श्रूयते - तप्ते पयसि दध्य् आनयति, सा वैश्वदेव्य् आमिक्षा वाचिभ्यो{*४/७१*} वाजिनम् इति. तत्र संदेहः - किं तप्ते पयसि दध्यानयनम् आमिक्षा प्रयोजयति, न वाजिनम्, उतोभयम् इति. किं प्राप्तम्? उभयम् इति. कुतः? यस्मिन् कृते, यन् निष्पद्यते प्रयोजनवत्, तत् तस्य प्रयोजकम् इति गम्यते, दध्यानयने च कृत उभयं निष्पद्यते. आमिक्षापि, तत एव याजिनम् अपि{*४/७२*} तत्रान्यतरार्थं क्रियेत, यदि विनिगमनायां हेतुर् भवेत्. अगम्यमाने विशेष उभयार्थम् आनयनम् इति गम्यते. तस्माद् एकासाव् उभाभ्याम् अपि प्रयोजिता निष्पत्तिर् इति.

NOTES:

  • {४/७१: E२,६: वाजिभ्यो}*
  • {४/७२: E२ ओम्. अपि}*


____________________________________________


संसर्गरसनिष्पत्तेर् आमिक्षा वा प्रधानं स्यात् // MS_४,१.२३ //

नैतद् अस्ति, उभयं प्रयोजकम् इति, आमिक्षा प्रयोक्त्री. कुतः? नात्र यद् दधिपयोभ्यः निर्वर्त्यते, तद् धविः. यदि तद् धविः स्यात्, उभयं ताभ्याम् एव निष्पद्यत इति गम्यत{*४/७३*} विशेषः. किं तर्हि हविर् इति. पयो दधिसंसृष्टम्. कुत एतत्? सा वैश्वदेवीत्य् उच्यते, न ततो यन् निष्पद्यत इति.
ननु स्त्रीलिङ्गनिर्देशात्, आमिक्षा हविः, सा च ततो निष्पद्यते, वाजिनं च हविः, तद् अपि निष्पद्यत इति. न, इत्य् उच्यते - तद् एव हि पयस् तप्तं दधिसंयुक्तम्, आमिक्षा भवति. तस्मात् स्त्रीलिङ्गम् अदोषः. आह - यदि पयो दधिसंसृष्टं हविः, किं तर्ह्य् उच्यते, आमिक्षा प्रयोजिकेति. उच्यते [४५०]{*४/७४*} - आमिक्षायां दधिपयसी विद्येते, न वार्जिने. कथम् अवगम्यते? संसर्गसनिष्पत्तेः, तत्र हि दधिपयसोः संसृष्टयो रस उपलभ्यते, तेन तत्र दधिपयसी इत्य् अनुमानं भवति, वाजिने तिक्तकटुको रसः.
आह, तप्ते पयसि दधन्य् आनीयमान उभयं भवति, दध्ना च पयः संसृज्यते वाजिनाच् च विविच्यते. तत्र संसर्गश् चिकीर्षितः, न विवेक इति. कुत एतत्? उच्यते - शाब्दः संसर्गो दध्ना, अशाब्दो वाजिनेन विवेकः पयस इति, सर्वनाम च पूर्वोक्तेन शब्देनैकवाक्यतां याति. इतरस्मिन् पक्षे पयसि दध्यानयनं वाजिनविवेकलक्षणार्थं स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या. तस्माद् आमिक्षार्थं दध्यानयनम्, आमिक्षाशब्दश् चात्रानुवादः, आमिक्षैव सा भवति, यत्र तप्ते पयसि दध्यानीयते. तस्माद् आमिक्षिका प्रयोक्त्री, वाजिनम् अप्रयोजकम् इति.

NOTES:

  • {४/७३: E२: न गम्यत}*
  • {४/७४: E२: ५,२०; E६: २,११}*


____________________________________________


मुख्यशब्दाभिसंस्तवाच् च // MS_४,१.२४ //

न च, उभयं प्रयोजकं न्याय्यम्, नात्र वचनम् अस्ति, इदं प्रयोजकम् इदं नेति, असति प्रयोजके ऽनर्थकं भवतीति प्रयोजकं कल्प्यते. तत्रैकस्मिन्न् अपि प्रयोजके सिद्धे ऽर्थवत्य् उपदेशे नान्यद् अपि प्रयोजकं भवितुम् अर्हति. न च, न गम्यते विशेषः. कथं गम्यते? मुख्यशब्दाभिसंस्तवात्, मुख्यशब्दः संस्तोतुं न्याय्य इति, प्राथम्यात् तु तस्य तावत् प्रयोजकत्वज्ञानम्{*४/७५*}, तस्मिन् सति प्रयोजके, परिक्षतत्वाद्{*४/७६*} आनर्थक्यस्य, न द्वितीयम् अपि प्रयोजकम्, प्रथमा चामिक्षा, द्वितीयं वाजिनम्, तस्माद् आमिक्षा प्रयोक्त्री.
अपि च मुख्यशब्देन च, आमिक्षा स्तूयते - मिथुनं वै दधि च शृतं च, अथ यत् संसृष्टं मण्डम् इव मस्त्व्{*४/७७*} इव परि च ददृशे{*४/७८*} [४५१]{*४/७९*} गर्भ एव स इति, गर्भस्तुतामिक्षा{*४/८०*}, मिथुनस्य च गर्भः प्रयोजकः, न गर्भोदकम्. तस्माद् अप्य् आमिक्षा प्रयोजिकेति मन्यामहे. किं भवति प्रयोजनम्? यद्य् उभयं प्रयोजकम्, वाजिने नष्टे, पुनस् तप्ते पयसि दध्य् आनेतव्यम्, अथ वाजिनम् अप्रयोजकम्, नष्टे वाजिने लोपो दध्यानयनस्य.

NOTES:

  • {४/७५: E२: प्रयोजकत्वं ज्ञानम्}*
  • {४/७६: E२: परिहृतत्वाद्}*
  • {४/७७: E२ ओम्. मस्त्व्}*
  • {४/७८: E२: परिदृश्यते}*
  • {४/७९: E२: ५,२१; E६: २,११}*
  • {४/८०: E२: गर्भसंस्तुतामिक्षा}*


____________________________________________


पदकर्माप्रयोजकं नयनस्य परार्थत्वात् // MS_४,१.२५ //

ज्योतिष्टोमे श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति{*४/८१*}. तत्रेदम् अपरं श्रूयते - षट् पदान्य् अनुनिष्क्रामतीति{*४/८२*}, तथा, सप्तमं पदं गृह्णातीति. इदम् अपरम् - यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् अञ्ज्याद्{*४/८३*} इति{*४/८४*}. तत्र संदेहः - किं सोमक्रयण्यानयनं पदपांस्वर्थम्, उत क्रयप्रयुक्तम् इति. किं प्राप्तम्? नयनाद् उभयं निष्पद्यते, क्रयः पदं च, तस्माद् उभयं प्रयोजकम्. न हि गम्यते विशेष इति, तद् उक्तम् - एकनिष्पत्तेः सर्वं समं स्याद् इति{*४/८५*}.
एवं प्राप्ते ब्रूमः - पदकर्माप्रयोजकम् इति. कुतः? यस्मान् नयनं क्रयार्थम्, न हि नयनम् अन्तरेण विशिष्टे देशे क्रय उपपद्यते. तस्मात् क्रयेण तावन् नयनं प्रयुक्तम् इति गम्यते. क्रयप्रयुक्तं चेत्, न पदप्रयुक्तम् अपि भवितुम् अर्हति.
अपि च, एकहायन्याः पदपांसवो ग्रहीतव्या इति नास्ति शब्दः. ननु प्रकृतैकहायनी पदपांसुग्रहणवाक्येन{*४/८६*} [४५२]{*४/८७*} संभन्त्स्यते. नेति ब्रूमः - एकहायन्या क्रीणातीति विशिष्टेन वाक्येन क्रये, उपदिष्टैकहायनी प्रकृतत्वात् पदपांसुवाक्येन संबध्यते, प्रकरणाच् च वाक्यं बलीयः. अथेदानीम्, एकहायनी क्रयणार्थं संकीर्तिता सती संनिहितत्वात् प्रसङ्गम् उपजीवता पदपांसुवाक्येन संबध्येत, यासौ परार्था, एतस्याः पदं ग्राह्यम् इति. तस्मात् क्रयपयुक्तं नयनम्, अप्रयोजकं पदम् इति.
किं पुनश् चिन्तायाः प्रयोजनम्? यद्य् उभयम् एकहायनीनयनस्य प्रयोजकम्, यदैकहायन्याः सप्तं पदं ग्रावणि निधीयते, तदा पुनर् एकहायनी नीयेत सप्तमाय पदाय, यदा पदं न प्रयोजकम्, तदा नैकहायनी पुनः षट् पदान्य् अनुनिष्क्रामययितव्येति.

NOTES:

  • {४/८१: Tऐत्.S. ६.१.६.७}*
  • {४/८२: Tऐत्.S. ६.१.८.१}*
  • {४/८३: E२: उपाञ्जात्}*
  • {४/८४: Tऐत्.S. ३.१.३.१}*
  • {४/८५: MS ४.१.२२}*
  • {४/८६: E२: पदपांसुग्रहणवाक्ये}*
  • {४/८७: E२: ५,२२; E६: २,१२}*


____________________________________________


अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते // MS_४,१.२६ //

दर्शपूर्णमासयोः श्रूयते - कपालेषु पुरोडाशं श्रपयतीति{*४/८८*}, तथा - पुरोडाशकपालेन तुषान् उपवपतीति. तत्र संदेहः - किम् उभयं कपालानि प्रयोजयति, पुरोडाशश्रपणं तुषोपवापश् च, उत श्रपणं प्रयोजकम्, न तुषोपवाप इति. किं प्राप्तम्? विनिगमनायां हेतोर् अभावाद् उभयम्.
इति प्राप्ते उच्यते, अर्थाभिधानं प्रयोजनसंबद्धम् अभिधानं यस्य, यथा पुरोडाशकपालम् इति, पुरोडाशार्थं कपालं पुरोडाशकपालम्. कथम् एतद् अवगम्यते? पुरोडाशस् तावत् तस्मिन् काले नास्ति, येन वर्तमानः संबन्धः कपालेन स्यात्. तेनैव हेतुना न भूतः, स एष कपालस्य पुरोडाशेण भविष्यता [४५३]{*४/८९*} संबन्धः, भविष्यता संबन्धश् च तन् निमित्तस्य भवति. तस्मात् पुरोडाशेन प्रयुक्तं यत् कपालम्, तेन तुषा उपवप्तव्या इति. एवं च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुं कपालम् उपादीयते, न तत् पुरोडाशकपालं स्यात्. न चेन् न तेन तुषा उपवप्तव्या भवन्ति. तस्मान् न तुषोपवापः कपालानां प्रयोजकः, प्रयोजल्कं तु श्रपणम् इति.

NOTES:

  • {४/८८: Tऐत्.S. २.३.६.२}*
  • {४/८९: E२: ५,२३; E६: २,१३}*


____________________________________________


पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् // MS_४,१.२७ //

अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः. तत्र श्रूयते - हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया इत्येवमादि{*४/९०*}. तथा, लोहितं निरस्यति, शकृत् संप्रविध्यति, स्थविमतो वर्हिरंल्क्तापास्यतीति{*४/९१*}{*४/९२*}. तत्र संदेहः, किं हृदयादिभिर् अवदानैर् इज्या पशोः प्रयोक्त्री, उत शकृत् संप्रव्याधो लोहितनिरसनं च तद् अपि प्रयोजकम् इति. किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद्{*४/९३*}, उभयं प्रयोजकम् इति.
एवं प्राप्ते ब्रूमः, पशौ{*४/९४*} शकृल्लोहितयोर् अप्रयोजकत्वम्, न हि तदर्थः पशोर् आलम्भः{*४/९५*}, सकृत् संप्रविध्यति लोहितम् अपास्यतीत्य् उच्यते, न पशोर् अन्यस्य वेति, पशुर् अग्नीषोमीयो वाक्येन, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/९६*}. शकृल्लोहिते पशोः प्रकरणेन भवेताम्, प्रकरणं च वाक्येन बाध्यते. नन्व् एते शकृल्लोहिते प्रतिपाद्येते, तेन यागार्थस्य पशोर् नान्यस्येति निश्चयः. एवं चेत्, अप्रयोजके शकृल्लोहित इति. किं भवति प्रयोजनम्? साम्ये सति शकृल्लोहिताभावे ऽन्यः पशुर् आलम्भनीयः, शकृल्लोहितयोर् अप्रयोजकत्वे लोपः.

[४५४]{*४/९७*}

NOTES:

  • {४/९०: Tऐत्.S. ६.३.१०.४}*
  • {४/९१: E२: बर्हिरङ्क्त्वापास्यतीति; E६: बर्हिरलङ्क्तापास्यतीति}*
  • {४/९२: Tऐत्.S. ६.३.९.२}*
  • {४/९३: MS ४.१.२२}*
  • {४/९४: E२ ओम्. पशौ}*
  • {४/९५: E२ ओम्. शकृल् लोहितयोर् अप्रयोजकत्वम्, न हि तदर्थः पशोर् आलम्भः}*
  • {४/९६: Tऐत्.S. ६.१.११.६}*
  • {४/९७: E२: ५,२४; E६: २,१३}*


____________________________________________


एकदेशद्रव्यश्{*४/९८*} चोत्पत्तौ विद्यमानसंयोगात् // MS_४,१.२८ //

दर्शपूर्णमासयोः{*४/९९*} श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति{*४/१००*}. तत्र संदेहः, किं पुरोडाशस्याग्नेययागः प्रयोजकः, स्विष्टकृद् अप्रयोजक उतोभयम् इति. किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद् इति{*४/१०१*}. एवं प्राप्ते ब्रुमः, एकदेशद्रव्यश्{*४/१०२*} चैवंजातीयको ऽप्रयोजको भवेत्. कुतः? विद्यमानसंयोगात्, न, एकदेशकर्मावयविनं प्रयुङ्क्ते, विद्यमानस्यावयविन एकदेश उपादातव्य इति, तत्रार्थो भवति, नावयविनम् उपाददीतेति, यथेक्षुखण्डम् अस्मै प्रयच्छ, मोदकशकलम् अस्मै प्रयच्छेति, नेक्षुम् उपाददीतेति गम्यते, सत इक्षोः खण्डम् उपाददीत, सतो मोदकाच् छकलम् उपाददीतेति. तस्माद् अन्यार्थं द्रव्यं तस्योत्तरार्धाद् अवदेयम्, अस्ति चाग्न्यर्थः पुरोडाशः. तस्माद् विष्टकृद् अप्रयोजक इति.

NOTES:

  • {४/९८: E२: एकदेशद्रव्यं}*
  • {४/९९: E२: एकदेशद्रव्यं}*
  • {४/१००: Tऐत्.S. २.६.६.५}*
  • {४/१०१: MS ४.१.२२}*
  • {४/१०२: E२: एकदेशद्रव्यं}*


____________________________________________


निर्देशात् तस्यान्यद् अर्थाद् इति // MS_४,१.२९ //

इति चेत् पश्यसि, अप्रयोजकः पुरोडाशस्य स्विष्टकृद् इति, नैतद् एवम्, अग्निं प्रति निर्देशात् तस्य पुरोडाशस्य{*४/१०३*} स्विष्टकृद् अर्थम् अन्यः पुरोडाश उत्पादयितव्यः, यस्योत्तरार्धात् स्विष्टकृद् इज्यते, तस्याग्नये संकल्पितस्य नेष्टे यजमानः. कथम् असौ तद् अन्यस्यै देवतायै दद्यात्. कथम् अग्निं प्रति निर्देश इति. इदं श्रूयते - अङ्गिरसो वा इत उत्तमाः सुवर्गं लोक[४५५]{*४/१०४*}मायंस् ते यज्ञवास्त्व् अभ्यायंस् ते पुरोडाशं कूर्मं भूत्वा सर्पन्तम् अपश्यंस् तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्वादित्याय ध्रियस्व स नाध्रियत तम् अब्रुवन् अग्नये ध्रियस्वेति सो ऽध्रियत यदाग्नेयो ऽष्टाकपालो{*४/१०५*} ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*४/१०६*}. तस्मात् तेन स्विष्टकृतो न संबन्धः. एवं चेत् तस्माद् अन्यद् द्रव्यम् अर्थाद् उत्पादयितव्यम्, न ह्य् अनुत्पन्नस्य द्रव्यस्योत्तरार्धो भवतीति.

NOTES:

  • {४/१०३: E१ हत् पुरोडाशस्य इन् Kलम्मेर्न्}*
  • {४/१०४: E२: ५,२५; E६: २,१४}*
  • {४/१०५: E२: ऽष्टकपालो}*
  • {४/१०६: Tऐत्.S. २.६.३.२}*


____________________________________________


न शेषसंनिधानात् // MS_४,१.३० //

नैतद् एवं संनिहितो हि शेषः, यस्मिन्न् अनुत्पाद्यमाने ऽर्थो न सिध्यति, सो ऽर्थाद् उपाद्यते. संनिहिते च शेषे सति सिध्यत्य् उत्तरार्धाद् ग्रहणम्. तस्मान् नार्थाद् द्रव्यम् उत्पादयितव्यम्, यद् एवान्यार्थं द्रव्यं संनिहितम्, तस्यैवोत्तरार्धाद् ग्रहीतव्यम्. उत्तरार्धमात्रं हि स्विष्टकृते श्रूयते नामुष्य द्रव्यस्येति. न चैतावता व्यवहारो भवति, सर्वो हि कस्यचिद् उत्तरार्धः, स एष संनिहितम् अपेक्षते, संनिहितं च परार्थम्. तस्मात् परार्थाद् द्रव्यात् स्विष्टकृद् इज्या. अतश् चाप्रयोजिकेति. यद् उक्तम्, अनीशानेन न शक्यं दातुम् इति, तद् उच्यते, वाचनिक एष शेषप्रतिपादनार्थ उत्सर्गः, स शक्यः कर्तुम्. दानं ह्य् उत्सर्गपूर्वकः परस्य स्वत्वसंबन्धः, स न शक्यो ऽनीशानेन.


____________________________________________


कर्मकार्यात् // MS_४,१.३१ //

कर्मनिमित्तश् च स्विष्टकृतो भाग इति श्रूयते. कथम्? देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै [४५६]{*४/१०७*} भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति. कर्म कुर्वतो भागो ऽयम् उत्तरार्धाद् इति स्तुतिर् भवति. यद्य् आग्नेयस्योत्तरार्धाद् इत्य् उच्यते, ततो ऽस्ति कर्मार्थेन भागेन सादृश्यम् इदम्, तदाग्नेयं हव्यं यत् किल वहसीति, तत्र सति सादृश्ये स्तुतिर् उपपद्यते, प्रयोजकत्वे चासति सादृश्ये स्तुतिसामञ्जस्यं न स्यात्. तस्माद् अप्रयोजकः पुरोडाशस्य स्विष्टकृद्याग इति.

NOTES:

  • {४/१०७: E२: ५,२६; E६: २,१५}*


____________________________________________


लिङ्गदर्शनाच् च // MS_४,१.३२ //

लिङ्गम् अपि भवति - तद् यत् सर्वेभ्यो हविर्भ्यः समवद्यति, तस्माद् इदम् उदरे विश्वरूपम् अन्नं समवधीयत इति, यदि परार्थाद् द्रव्यात् संनिहिताद् इज्यते, तदा सत्संनिधानाविशेषात् सर्वेभ्यो ऽवदीयत इत्य् उपपद्यते. प्रयोजकत्वे त्व् एकस्माद् एवावदीयेत. तस्माद् अप्य् अप्रयोजकः. तथेदम् अपरं लिङ्गम् - शेषाद् इडाम् अवद्यति, शेषात् स्विष्टकृतं यजतीति. नन्व् अयं विधिः स्यात्. नेति ब्रूमः, नात्र विधिविभक्तिर् वर्तमानापदेशो ह्य् अयम् इति.


____________________________________________

अभिघारणे विप्रकर्षाद् अनुयाजवत् पात्रभेदः स्यात् // MS_४,१.३३ //

अस्ति वाजपेयः, वायपेयेन स्वाराज्यकामो यजेतेति. तत्र श्रूयते - सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः प्रजापतेर् आप्त्यै, इति{*४/१०८*}, प्राजापत्यानां क्रतुपशूनां च समुच्चयो वक्ष्यते - प्रजापात्येषु चाम्नानाद् इति{*४/१०९*}. अस्ति [४५७]{*४/११०*} तु प्रकृतौ, प्रयाजशेषेण हवींष्य् अभिघारयतीति{*४/१११*}. तत्र संदेहः - किं प्राजापत्यानां वपा अभिघारयितुं प्रयाजशेषस्य धारणार्थं पात्रम् अपरम् उत्पादयितव्यम्, ततस् तेन प्राजापत्यानां वपा अभिघारयितव्याः, उत न शेषो धारयितव्यः, नैव ततः प्राजापत्यानां वपा अभिघारणीया इति. किं प्राप्तम्? अभिघारणे प्रयाजशेषधारणार्थं पात्रम् उत्पाद्येत, प्रातःसवने च प्रयाजशेषो विप्रकृष्टकाले{*४/११२*} माध्यंदिने सवने, ब्रह्मसामकाले प्राजापत्यानाम् आलभ्यः श्रूयते - तान् पर्यग्निकृतान् उत्सृजन्ति, ब्रह्मसाम्न्य् आलभत इति{*४/११३*}, व्यापृता च जुहूर् भवति. तस्मात् पात्रान्तरम् उत्पादनीयम् इति, यथानुयाजेषु पृषदाज्यधारणार्थं पात्रम् उत्पाद्यते, पृषदाज्येनानुयाजान् यजतीति{*४/११४*} वचनात्, एवम् अत्रापीति.

NOTES:

  • {४/१०८: Tऐत्.Bर्. १.३.४.३-४}*
  • {४/१०९: MS १०.४.६}*
  • {४/११०: E२: ५,२७; E६: २,१५}*
  • {४/१११: Tऐत्.Bर्. १.३.४.४}*
  • {४/११२: E२: विप्रकृष्टे काले}*
  • {४/११३: Tऐत्.Bर्. १.३.४.४}*
  • {४/११४: Tऐत्.S. ६.३.११.६}*


____________________________________________


न वापात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् // MS_४,१.३४ //

न वा प्राजापत्यानां वपा अभिघार्याः. कुतः? शेषाभावात्. कथं शेषाभाव इति चेत्. अपात्रत्वात्. कथम् अपात्रता? एकदेशत्वात्, प्रयाजार्थस्य हि गृहीतस्याज्यस्य स एकदेशः शेषः. किम् अतः? यद्य् एवम्, एकदेशव्यापारः श्रूयमाणो नावयविनम् उपादेयत्वेन चोदयति.
आह, उत्पत्तिं न चोदयेत्, धारणम् उत्पन्नस्यार्थाद् भविष्यतीति. उच्यते, एकदेशत्वाद् अभिघारणं द्रव्यम् एव न प्रयुङ्क्त इत्य् उच्यते, कृतार्थस्य द्रव्यस्यायम् एकदेशः प्रतिपाद्यते, नाभिघारणम् अर्थकर्म. ननु हविषाम्, द्वितीयानिर्देशात् प्राधान्यं स्यात्. नेत्य् उच्यते, अदृष्टो हि हविषाम् उपकारः कल्प्येत, आज्यप्राधान्ये पुनर् जुह्वा रिक्तत्वं दृष्टं प्रयोजनम्, आज्यभागार्थेनाज्येनासंसर्गः, जुह्वा [४५८]{*४/११५*} रिक्तया प्रयोजनम्, नाभिघृतेन हविषा. तस्मात् प्राजापत्यानाम् अभिघारिताभिर् वपाभिः प्रयोजनम् एव नास्ति, किम् अर्थं शेषो धार्यत इति.

NOTES:

  • {४/११५: E२: ५,२८; E६: २,१६}*


____________________________________________


हेतुत्वाच् च सहप्रयोगस्य // MS_४,१.३५ //

हेतुत्वाच् चाभिघारणस्य, सहालभत इति स्तुतिर् भवति, तीर्थं वै प्रातःसवनम्, यत् प्रातःसवने पशव आलभ्यन्ते, तीर्थ एवैतान् आलभते, सयोनित्वायार्थो वपानाम् अभिघृतत्वाय, इत्य् अर्थानतरेण वपाभिघारणम् अनुगृह्णन् नेहास्तीति दर्शयति.


____________________________________________


अभावदर्शनाच् च // MS_४,१.३६ //

अभावं खल्व् अप्य् अभिग्धारणस्य दर्शयति - सव्या वा एतर्हि वपा यर्ह्य् अनभिघृताः, ब्रह्म वै ब्रह्मसाम, यद् ब्रह्मसाम्न्य् आलभते तेनासव्याः, तेनाभिघृता इति. सव्यशब्दो रूक्षे भाष्यते, सव्या वपेत्य् अनभिघृततां दर्शयति.


____________________________________________


सति सव्यवचनम् // MS_४,१.३७ //

आह नैतद् दर्शनम्, सत्य् एव ह्य् अभिघारणे भवत्य् एतत् सव्यवचनम्, अस्ति हि वपाया अन्यद् अभिघारणम् - उपस्तृणात्य् आज्यं हिरण्यशकलम्, वपा हिरण्यशकलं ततो ऽभिघारयतीति{*४/११६*}. तस्मिन् सति कथं सव्या भवेयुः? ब्रूते{*४/११७*} च, तस्मान् नैतच् छक्यम् अवगन्तुम् रूक्षास् ता वपा दृश्यन्त इति, तेन नूनम् अभिघारणं प्रयाजशेषेणास्तीति, सत्य् अस्मिन्न् अभिघारणे प्रत्यक्षे, रूक्षास् ता इति दर्शनं व्यामोह इति{*४/११८*}.

[४५९]{*४/११९*}

NOTES:

  • {४/११६: Aइत्.Bर्. २.१४}*
  • {४/११७: E२: श्रूयते}*
  • {४/११८: E२: प्रत्यक्षम् अरूक्षास् ताः. अतो रूक्षावचनं व्यामोह इति}*
  • {४/११९: E२: ५,२९; E६: २,१७}*


____________________________________________


न तस्येति चेत् // MS_४,१.३८ //

एवं चेद् दृश्यते, सत्य् अभिघारणे सव्या इति वचनम् अलिङ्गम् इति, नालिङ्गम्, तस्यैतद् वचनम्, यत् स्नेहनं करोति. कतमत् तत्? यत् प्रथमम्, प्रथमं हि स्नेहनं करोति, न द्वितीयम्. स्निग्धस्य तद् भवति, न च स्निग्धस्य स्नेहनं क्रियते, यथा भवति लोके वादः, यद् अस्माभिः कान्तारान् निर्गतैर् देवदत्तस्य गृहे स्निग्धम् भुक्तम्{*४/१२०*}, तेन वयम् अरूक्षाः कृता इति, सत्स्व् अप्य् अन्येषु स्निग्धेष्व् एव भोजनेषु, एवं तस्यारूक्षाकरणस्याभिघारणस्याभावाद् रूक्षा इति वचनम् उपपद्यते, अस्मिंस् तु सति नोपपद्यते. तस्माद् अपि प्रयाजशेषेणाभिघारणं प्राजापत्यानां नास्तीति.

NOTES:

  • {४/१२०: E२: स्निग्धम् अन्नं भुक्तं}*


____________________________________________


स्यात् तस्य मुख्यत्वात् // MS_४,१.३९ //

इदं पदोत्तरं सूत्रम्{*४/१२१*}. यदि प्रथमस्याभावात् सव्या इति वचनं भवत्य् अनुपपन्नम्, तर्ह्य् अन्यस्य प्रथमस्य विद्यमानत्वात्. कतमत् तत्? यच् छ्रप्यमाणाया अपरम् उद्वासितायाः. अत्रोच्यते - स्यात् तस्य मुख्यत्वात्, यत् प्रयाजशेषेणाभिघारणम्, तस्यैवाभावाद् एतद् उपपद्यते, सत्य् अपि श्रप्यमाणाया अभिघारण उद्वासितायाश् च, यत् तावच् छ्रप्यमाणायाः, तद् अग्नेर् अर्चींषि दहन्ति, यद् उद्वासितायाः, तद् अग्न्यवयवा{*४/१२२*} ऊष्मावयवाश् च नाशयन्ति, सैषा रूक्षैव, इदं तु प्रयाजशेषेण शीतायाः क्रियते, तत् स्नेहयति, तेन स्निग्धायाः पदानकालम् अभिघारणं यत्, तन् न स्नेहयति. तद् इदं स्नेहनस्याभिघारणस्याभावात् सव्यतावचनम् उपपद्यत इत्य् उक्तम्, तस्मान् न प्रयाजशेषो धार्यत इति.

[४६०]{*४/१२३*}

NOTES:

  • {४/१२१: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}*
  • {४/१२२: E२: अग्न्यम् अथवा}*
  • {४/१२३: E२: ५,२९; E६: २,१७}*


____________________________________________


समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् // MS_४,१.४० //

दर्शपूर्णमासयोः श्रूयते - अतिहायेडो बर्हिः प्रति समानयतीति. तत्र संदेहः, किं समानयनम् आज्यस्य धर्माणां च प्रयोजकम्, उताप्रयोजकम् इति. किं प्राप्तम्? अप्रयोजकम् इति. कुतः? प्रयाजानुयाजार्थस्याज्यस्यायम् एकदेशः समानीयत इति, पूर्वेण न्यायेनाप्रयोजकता प्राप्ता. तद् उच्यते - मुख्यं समानयनं लिङ्गदर्शनात्. किं लिङ्गम्? चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीत्य् आतिथ्यायां श्रूयते, यदि प्रयाजार्थं समानयनम्, ततस् तत्रैकं चतुर्गृहीतं समानीयते. एकम् अप्य् अनुयाजानां भवति, ततश् चातिथ्येडां ता संतिष्ठत इत्य् अनुयाजाभाव उपभृति समानयनार्थम् एकं चतुर्गृहीतं ग्राह्यम्, न त्व् अनुयाजार्थम्. तत्र बहूनां चतुर्गृहीतानां दर्शनम् उपपद्यते, इतरथा ह्य् अनुयाजाभावे नैवोपभृति चतुर् गृह्येत, तत्र चतुर्गृहीतानीति बहुवचनं नोपपद्यते. तस्मात् प्रयोजकं समानयनम् इति.
ननु लिङ्गम् उपदिश्यते, का प्राप्तिः? उच्यते - दृष्टं तत्र प्रयोजनं प्रयाजौ द्वौ यष्टव्यौ, तत्र जुह्वाम् आज्येन प्रयोजनं नोपभृति रिक्तायाम्, उपभृतो रेचनम् अदृष्टार्थं जुह्वां निधानं दृष्टार्थम् एव. तेन प्रयाजहोमार्थम् आज्यसमानयनम् औपभृतम् आज्यं [४६१]{*४/१२४*} प्रयोजयति. तद् अपि हि प्रयाजार्थम् अनुयाजार्थं चेति वक्ष्यते.

NOTES:

  • {४/१२४: E२: ५,३१; E६: २,१८}*


____________________________________________


वचने हि हेत्वसामर्थ्ये // MS_४,१.४१ //

अथ कस्मान् न वचनम् एतत्, न चतुर्गृहीतान्य् आज्यानीति. उच्यते, वचने हि हेतुर् असमर्थितः स्यात्, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति. यदा समानयनं न प्रयाजार्थम् इति गम्यते, तदा वचनम्. यदा वचनम्, तदा नानुयाजाभावो हेतुः, असति हेतौ, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति हेतुवन् निगदो नोपपद्येत. तस्मात् प्रयाजार्थं समानयनं प्रयोजकम् औपभृतस्याज्यस्य. किं भवति प्रयोजनम्? पर्याजार्थे समानयने यावत् प्रयाजार्थम्, तावत् सर्वं समानेयम्, अर्धम् औपभृतस्य, अप्रयोजनकत्वे न नियोगतो ऽर्धं यावत् ताद्वत् वा.


____________________________________________


तत्रोत्पत्तिर् अविभक्ता स्यात् // MS_४,१.४२ //

दर्शपूर्णमासयोः श्रूयते - चतुर्जुह्वां गृह्णात्य् अष्टाव् उपभृति गृह्णातीति{*४/१२५*}. तत्र संदेहः, किं जौहवम् औपभृतं चोभयम् उभयार्थम्, प्रयाजेभ्यश् चानुयाजेभ्यश् च, उत जौहवं प्रयाजेभ्यः, औपभृतम् अनुयाजेभ्यः? अथवा औपभृतं प्रयाजेभ्यो ऽनुयाजेभ्यश् चेति. किं प्राप्तम्? उभयम् उभयार्थम्. कुतः? यद् यद् आज्येन क्रियते, तस्मै तस्मै भवितुम् अर्हत्य् अविशेषात्.

NOTES:

  • {४/१२५: Tऐत्.Bर्.३.३.५.४-५}*


____________________________________________


तत्र जौहवम् अनुयाजप्रतिषेधार्थम् // MS_४,१.४३ //

नैवम्, उभयम् उभयार्थम् इति, जौहवं प्रयाजार्थम्, औप[४६२]{*४/१२६*}भृतम् उभयार्थम्. कथम्? यज् जुह्वां गृह्णाति, ऋतुभ्यस् तद् गृह्णाति, ऋतवो वै प्रयाजा इति जौहववचनम् अनुयाजप्रतिषेधार्थं प्रयाजान् संकीर्तयति.
आह, ननु नास्त्य् अत्रानुयाजप्रतिषेधार्थं वचनम्, यद् एतत् प्रयाजेभ्यस् तद् गृह्णातीति{*४/१२७*}, प्रयाजेषूपदेशकम् एतत्, नास्त्य् अस्यानुयाजप्रतिषेधे सामर्थ्यम् इति. उच्यते - न ब्रूमः, प्रतिषेधकम् एतद् इति. किं तूत्पत्तिवाक्य आज्यानां नैव प्रयोजनाभिसंबन्धः, अनेन वचनेन प्रयाजप्रयोजनता क्रियते जौहवस्य, अनुयाजप्रयोजनतास्य वचनाभावाद् एव न गम्यत इति, अनुयाजप्रतिषेधार्थं वचनम् इत्य् उच्यते.

NOTES:

  • {४/१२६: E२: ५,३२; E६: २,१९}*
  • {४/१२७: ŚPBर् १.३.२.८}*


____________________________________________


औपभृतं तथेति चेत् // MS_४,१.४४ //

इति चेद् दृश्यते, जौहवम् अनुयाजेभ्यः प्रतिषिध्यते, औपभृतम् उभयार्थम् इति, भवतु जौहवं प्रयाजार्थम्, न त्व् औपभृतम् उभयार्थम्. तद् अपि तथा स्यात्, यथा जौहवम्. कथम्? एतद् अप्य् अनुयाजार्थम् एव श्रूयते, यद् उपभृति गृह्णात्य् अनुयाजेभ्यस् तद् गृह्णाति छन्दांसि ह्य् अनुयाजा इति. अनुयाजार्थतास्येति.


____________________________________________


स्याज् जुहूप्रतिषेधान् नित्यानुवादः // MS_४,१.४५ //

नैतद् एवम्, उभयार्थं ह्य् औपभृतम्, एवं हि श्रूयते - यद् अष्टाव् उपभृति गृह्णाति प्रयाजानुयाजेभ्यस् तद् गृह्णातीति{*४/१२८*}. ननूक्तम्, अनुयाजेभ्यस् तद् गृह्णातीत्य् अनुयाजार्थतास्येति. उच्यते, जुहूप्रतिषेधान् नित्यानुवादः. उभयस्मिन्न् औपभृते जौहवे च{*४/१२९*} उभयार्थे प्राप्ते जौहवम् अनुयाजेभ्यः प्रतिषिद्धम्, नौपभृतम्, तद् औपभृतस्योभयार्थतायां सत्याम् अनु[४६३]{*४/१३०*}याजार्थतावचनं नित्यानुवादो भवितुम् अर्हति, न शक्नोति प्रयाजार्थतां प्रतिषेद्धुम्, प्रत्यक्षश्रुता हि सा, तस्माद् औपभृतम् उभयार्थम्. समानयनं च ततो जुह्वां श्रूयते, तस्माद् अपि प्रयाजार्थता न शक्या बाधितुम्.

NOTES:

  • {४/१२८: ŚPBर् १.३.२.९}*
  • {४/१२९: E१ गिब्त् औपभृते जौहवे च इन् Kलम्मेर्न्}*
  • {४/१३०: E२: ५,३३; E६: २,१९}*


____________________________________________


तदष्टसंख्यं श्रवणात् // MS_४,१.४६ //

अष्टाव् उपभृति गृह्णातीति{*४/१३१*} श्रूयते. तत्र संदेहः, किं तद् औपभृतम् आज्यम् अष्टसंख्येन ग्रहणेन संस्क्रियते, उत चतुःसंख्या गुणभूता द्वयोर् ग्रहणयोर् इति. किं तावत् प्राप्तम्? अष्टसंख्या गुणभूता, न चतुःसंख्ये द्वे इति. कुतः? श्रवणाद् अष्टसंख्या श्रूयते, चतुःसंख्या अष्टसंख्यया लक्ष्यते, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या, तस्माद् अष्टसंख्यं ग्रहणम् एतद् इति.

NOTES:

  • {४/१३१: Tऐत्.Bर्. ३.३.५.५}*


____________________________________________


अनुग्रहाच् च जौहवस्य // MS_४,१.४७ //

अनुग्रहवादश् च भवति - चतुर्गृहीतं वा एतद् अभूत् तस्याघारम् आघार्य त्रिरितः{*४/१३२*} प्राचीनं{*४/१३३*} प्रयाजान् यजति समानयते चतुर्गृहीतत्वायेति चतुर्गृहीतानुग्रहः कथं स्याद् इति. किं चतुर्गृहीतं भवति समानयनेन? नेति ब्रूमः, चतुर्गृहीतं प्रथमम् एव तत्, आघारे ऽप्य् आघारिते, यद् अवशिष्टं चतुःसंख्यम् एव तस्य ग्रहणम् आसीत्. किं तर्हि चतुर्गृहीतत्वायेति. चतुर्गृहीतस्यानुग्रहार्थम्, अल्पं हि चतुर्गृहीतं होमायापर्याप्तम्, तत् पर्याप्तं कथं स्याद् इति. एवं चतुर्गृहीतशब्देनाल्पम् इति लक्ष्यते, अल्पत्वं च बहुत्वं कस्यचिद् अपेक्ष्य भवति, यदि ह्य् औपभृतम् अष्टसंख्यम् एवं चतुर्गृहीतम् [४६४]{*४/१३४*} अल्पं भवति, तत्र{*४/१३५*} चतुर्गृहीतशब्देन अल्पता शक्यते लक्षयितुम्. तस्माद् अपि पश्यामः, औपभृते ऽष्टसंख्या गुणभूतेति.

NOTES:

  • {४/१३२: E२: त्रीनितः}*
  • {४/१३३: E२: प्राचीनान्}*
  • {४/१३४: E२: ५,३४; E६: २,२०}*
  • {४/१३५: E२ ओम्. चतुर्गृहीतम् अल्पं भवति, तत्र}*


____________________________________________


द्वयोस् तु हेतुसामर्थ्यं श्रवणं च समानयने // MS_४,१.४८ //

तुशब्दः पक्षं व्यावर्तयति, द्वे एते चतुर्गृहीते, एवं हेतुः समर्थितो भवत्य् आतिथ्यायाम्, चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति{*४/१३६*}, असत्स्व् अप्य् अनुयाजेष्व् एतद् अष्टगृहीतम् एवौपभृतं भवेत्. यदाष्टसंख्या गुणभूता, न तदा द्वयोश् चतुर्गृहीतयोः सतोश् चतुर्गृहीतान्{*४/१३७*} आज्यानीति बहुवचनम् आज्येषूपपद्यते. तस्माच् चतुर्गृहीते द्वे इति.
आह, लिङ्गम् एतत् प्राप्तिर् उच्यताम् इति. तद् अभिधीयते, अनारभ्य उच्यते, चतुर्गृहीतं जुहोतीति सर्वहोमेषु, तेन प्रयाजानुयाजेष्व् अपि न तद् अष्टगृहीतेन शक्यते बाधितुम्, नानाविषयत्वात्. अष्टगृहीतं हि ग्रहणे, चतुर्गृहीतं हि होमे, अस्ति हि संभवः, यद् अष्टगृहीतं गृह्येत, चतुर्गृहीतं हूयेत, तद् एतद् इहाष्टत्वम् ग्रहणे भवति. कथं द्वे चतुर्गृहीते होमे सम्पादयेत्? तस्माद् द्वे एते चतुर्गृहीते, अष्टगृहीते गृह्यमाणे गृह्येते. चतुर्गृहीते द्वे नागृहीत्वाष्टगृहीतं{*४/१३८*} कश्चित् सम्पादयेत्. तस्माद् द्वे एते चतुर्गृहीते इति.
अथ यद् उक्तम्, अष्टगृहीतं श्रूयते, श्रुतिश् च लक्षणाया गरीयसीति, उच्यते - उक्तम् अस्माभिर् अष्टसंख्यायाः प्रयोजनम्, कथं द्वे चतुर्गृहीते स्याताम् इति. अपि च, अष्टाव् उपभृति गृह्णातीत्य् उपभृति समानीते द्वे चतुर्गृहीते कथं स्याताम् इति. इतरथासत्य् अष्टशब्दे नानापात्रयोर् गृह्येयाताम्. तस्माद् अष्टशब्दश्रवणम् अदोषः, साध्व् एतत्, द्वे चतुर्गृहीते [४६५]{*४/१३९*} उपभृतीति. प्रयोजनम्, द्वयोश् चतुर्गृहीतयोः सतोः समानयने ऽर्धं समानेतव्यं भवति, अष्टगृहीते सति न नियोगतो ऽर्धम्. तथा यत्रानुयाजार्थं न ग्रहणम्, तत्राप्य् अष्टगृहीतम्, यथा पूर्वः पक्षः. यथा च सिद्धान्तः, तथा चातुर्मास्येषु चतुर्गृहीतम् उपभृति भवति.

NOTES:

  • {४/१३६: Tऐत्.S. ५.१.१.१}*
  • {४/१३७: E२,६: चतुर्गृहीतान्य्}*
  • {४/१३८: E२: न हि द्वे चतुर्गृहीते अगृहीत्वाष्टगृहीतं}*
  • {४/१३९: E२: ५,३६; E६: २,२१}*


____________________________________________


स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् // MS_४,२.१ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/१४०*}, तत्रेदम् आम्नातम् - खादिरे बध्नाति, पालाशे बध्नाति, रोहिते बध्नातीति. तत् संनिधाव् इदम् अपरम् आम्नायते, स्वरुणा पशुम् अनक्ति यूपस्य स्वरुं करोतीति.
अथेदानीम् इदं संदिह्यते, किं भेदेन यूपात् स्वरुर् उत्पादयितव्यः, उत यूपं क्रियमाणम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति. तत्रेदं तावन् नः परीक्ष्यम्, किं छेदनाद्युत्पत्तेः प्रयोजकः स्वरुः, उताप्रयोजकः{*४/१४१*}? प्रयोजकश् चेत्, भेदेन यूपान् निष्पाद्येत. न चेत् प्रयोजकः, यूपं निष्पद्यमानम् अनुनिष्पन्नः शकलो ग्रहीष्यत इति. स कथं प्रयोजकः स्यात्? कथं वा न प्रयोजक इति. यद्य् एषा वचनव्यक्तिः, स्वरुशब्दवाच्यं भाव्यते. कथं? जोषणादिनेतिकर्तव्यताविशेषेणेति. ततः, स्वरुणा पशुम् अनक्तीति, स स्वरुर् इत्य् अवगतो ग्रहीष्यते, ततः प्रयोजकः. अथैवं विज्ञायते, स्वरुणा पशुम् अनक्तीत्य् अनवगतः स्वरुः. एतावद् अस्य{*४/१४२*} विज्ञायते ऽञ्जनं तेन क्रियत इति, इदम् अपि, यूपस्य स्वरुं करोतीति यूपैकदेशं स्वरुकार्ये ऽञ्जने विनियुङ्क्त इति ततो ऽप्रयोजकः.
किं तावत् प्राप्तम्? स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात्, स्वरुर् न यूपेनैकनिष्पत्तिः स्यात्, यूपम् अनपेक्षमाणस्य स्वरोर् जो[४६७]{*४/१४३*}षणादिनोत्पत्तिः. कुतः? स्वकर्मशब्दत्वात्. स्वो ह्य् अस्य कर्मशब्दः स्वरुताया विधायको भवति, स्वरुं करोतीति. एवं च यूपकाष्टावयवस्य स्वरुत्वं क्रियत इति, यूपस्य स्वरुं करोतीति लक्षणया यूपशब्दः, खदिराद्यवयवस्येत्य् अर्थः. कुतः? स्वरुत्वभावना हि श्रुत्या गम्यते, स्वरुं करोतीति स्वरुम् उत्पादयतीति. यूपावयवोपादानं वाक्येन, वाक्याच् च श्रुतिर् बलीयसीति. तस्माद् एवं सति न नियोगतो यूपकाष्ठाद् एव स्वरुर् उत्पादयितव्यः, निरपेक्षाद् अन्यस्माद् अपि वृक्षात् कर्तव्यो भेदेनेति.

NOTES:

  • {४/१४०: Tऐत्.S. ६.१.११.६}*
  • {४/१४१: E२: उताप्रयोजक इति}*
  • {४/१४२: E२: एतावद् अवश्यं}*
  • {४/१४३: E२: ५,३७; E६: २,२२}*


____________________________________________


जात्यन्तराच् च शङ्कते // MS_४,२.२ //

इतश् च निरपेक्षस्य स्वरोर् उत्पत्तिर् इति गम्यते. कुतः? जात्यन्तराद् अप्य् आशङ्का भवति, वृक्षान्तरात्{*४/१४४*}. कथम्? नान्यस्य स्वरुं कुर्यात्, यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति. न हि यूपम् अनुनिष्पन्नस्य गर्हणे जात्यन्तराशङ्कावकल्पते, यूपशकलो हि स्वरुकार्ये तदानीं विनियुज्यते. तस्माद् अपि भेदेन यूपात् स्वरुर् उत्पादयितव्य इति.

NOTES:

  • {४/१४४: E२ गिब्त् वृक्षान्तरात् इन् Kलम्मेर्न्}*


____________________________________________


तद् एकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् // MS_४,२.३ //

वाशब्दः पक्षं व्यावर्तयति. यूपैकदेशो हि यूपम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति. कस्मात्? एवम् आम्नायते - यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति. न चात्रायम् अर्थो विधीयते, स्वरुम् उत्पादयतीति. किं तर्हि? स्वरुकार्यं कर्तुं यम् उपादत्ते, तं यूपाद् इति. कुतः? स्वरुत्वस्य तन्निमित्तत्वात्, स्वरुत्वम् अत्र श्रूयते स्वरोः, यूपस्य स्वरुं करोति [४६८]{*४/१४५*} इति. कस्यात्मीयम्? यूपस्येति, आत्मीयश् च समुदायस्यैकदेशो भवति, तस्माद् इदम् उच्यते, अप्राणिनः षष्ठी पञ्चम्य् अर्थे भवति, यथा शाकस्य देहि, शाकाद् देहीति, तथा क्वचित् तृतीयार्थे, घृतस्य यजति, घृतेन यजति. पञ्चम्य् अर्थे, घृताद् यजति, घृतस्य यजतीति. द्वितीयार्थे वा, सोमस्य पिबति, सोमं पिबति, सोमात् पिबतीति.
ननूक्तम्, यूपावयवो ऽत्र वाक्येन विधीयते, श्रुत्या स्वरोर् उत्पत्तिः, श्रुतिश् च वाक्याद् बलीयसीति. उच्यते, सत्यम्, एवम्, यूपस्येति तु शब्दो ऽविवक्षितार्थो भवति. तत्र श्रुतिर् अपि बाध्यते, वाक्यम् अपि. न त्व् अस्मत्पक्षे किंचिद् अविवक्षितार्थम्, स्वरुं करोतीति स्वार्थ एवानुवादो भविष्यतीति, यूपशकलो विधायिष्यते. स्वरुशब्दश् चाञ्जनार्थेन शकले उपचरित इति गम्यते, अवयवप्रसिद्धिश् चैतम् अर्थं गमयिष्यति. भवति हि ब्राह्मणम् - अथ कस्मात् स्वरुर् नाम? एतस्माद् वेषो{*४/१४६*} ऽवच्छिद्यते, तद् अस्यैतत् स्वम् इवारुर् भवति, तस्मात् स्वरुर् नामेति{*४/१४७*}.

NOTES:

  • {४/१४५: E२: ५,३८; E६: २,२२}*
  • {४/१४६: E२: वै यो}*
  • {४/१४७: ŚPBर् ३.७.१.२४}*


____________________________________________


शकलश्रुतेश् च // MS_४,२.४ //

इतश् च यूपम् अनुनिष्पन्नस्य ग्रहणम्. कुतः? शकलश्रुतेः, शकलश्रुतिर् भवति स्वरोः, यः प्रथमः शकलः परापतेत्, स स्वरुः कार्य इति. शकलश् चैकदेशः, एकदेशश् चाप्रयोजकः, संबन्धिशब्दत्वात्. तावता च व्यवहारात् समुदायापेक्षिणः. तत्र प्रकरणाद् अन्यार्थेन खदिरादिना जोषणादिकर्मविशिष्टेन यागार्थेन प्रकृतेनास्यैकवाक्यता, यूपाय खदिरादि जोषयते, छिनत्ति, तक्षति च. तत्र यः शकलः प्रथमः पराप्तितस् तं च स्वरुम् अञ्जनार्थं करोतीति. स्वरुशब्दं च तत्रानुवदन्न् एवोपचरति. तस्मान् नैतद् अस्ति, पृथङ्निष्पत्तिः स्वरुर् इति, [४६९]{*४/१४८*} येनान्यस्माद् अपि वृक्षाद् इति शङ्क्यते. तस्माज् जात्यन्तराशङ्कावचनं नित्यानुवादो यूपशकलस्तुत्यर्थः.

NOTES:

  • {४/१४८: E२: ५,३९; E६: २,२३}*


____________________________________________


प्रतियूपं च दर्शनात् // MS_४,२.५ //

इतश् च न पृथङ्निष्पत्तिः स्वरुः. कुतः? एकादशिन्याम्, प्रतियूपं च दर्शनात्, यथा, अनुपूर्वं स्वरुभिः पशून् समज्य{*४/१४९*} मध्यमे रशनागुणे स्वे स्वे{*४/१५०*} स्वं स्वं यूपशकलम् उपगूहतीति स्वरुबहुत्वं दर्शयति, यदि च स्वरुः पृथङ्निष्पत्तिः स्यात्, एक एवैकादशिन्यां तन्त्रेण कार्यं साधयेत्. यूपम् अनुनिष्पन्नस्य तु ग्रहणे प्रकृतौ स्वयूपशकलेनाञ्जनं कृतम् इत्य् एकादशिन्याम् अपि चोदकः स्वयूपशकलम् एव प्रापयतीति बहुत्वम् उपपन्नं भवति. स्वयूपशकलग्रहणं च प्राकृतस्य ग्रहणाद् अध्यवसीयते, यादृशो ऽसौ प्राकृतः, तादृशो ऽसौ गर्हीतव्यः, न विशिष्ट इति. तस्मात् स्वरुर् उत्पत्तेर् न प्रयोजक इति.

NOTES:

  • {४/१४९: E२: समञ्ज्य}*
  • {४/१५०: Sओ E१,६, E२ (Fन्.); E२ ओम्. स्वे स्वे}*


____________________________________________


आदाने करोतिशब्दः // MS_४,२.६ //

अथ यद् उक्तम्, उत्पत्तिर् अस्य शब्देनोच्यते, स्वरुं करोतीति, एवं च करोतिशब्दो ऽवकल्पिष्यत इति. उच्यते, आदाने करोतिशब्दो भविष्यति, स्वरुं करोति, स्वरुम् आदत्त इति. यथा काष्ठानि करोति, गोमयानि करोतीत्य् आदाने करोतिशब्दो भवति, एवम् इहापि द्रष्टव्यम्{*४/१५१*}.

NOTES:

  • {४/१५१: Dइए Aउस्गबेन् wइएदेर्होलेन् zwइस्छेन् MS ४.२.६ उन्द् ४.२.७ नोछ् एइन्मल् MS ४.२.१-६ मित् क्üर्zएरेर्, इन्हल्त्लिछ् कौम् अब्wएइछेन्देर् Kओम्मेन्तिएरुन्ग्}*

____________________________________________


शाखायां तत्प्रधानत्वात् // MS_४,२.७ //

दर्शपूर्णमासयोः श्रूयते, शाखाम् अधिकृत्य, प्राचीम् आहरत्य् उदीचीम् आहरति प्रागुदीचीम् आहरतीति{*४/१५२*}. तत्र संदेहः - किम् अयं दिग्वादः, उत शाखावाद इति. दिग्वाद इति प्राप्तम्, तथा श्रुतिशब्दः, शाखावादे लक्षणेति. तस्माद् दिग्वाद इति. एवं प्राप्ते ब्रूमः, शाखावाद इति. कुतः? यदि तावद् अयम् अर्थः, प्राची दिग् आहर्तव्येति, ततो ऽशक्यो ऽर्थः, अथ प्राचीं दिशं प्रत्याहरणीयेति, ततः काहर्तव्येति, वाक्ये शाखाशब्दस्याभावाद् अनुपपन्नो ऽयं संबन्धः. अथ प्रकृता शाखेति, ततः प्राचीशब्देन तस्या एवाभिसंबन्धो न्याय्यः. कुतः? प्रत्यक्षा हि प्राचीशब्देन हरतेर् एकवाक्यता, प्रकरणाच् छाखाशब्देन भवेत्. उभयथात्र प्राचीशब्दो लक्षणया प्रकृतां वा शाखां लक्षयेत्, दिशो वानीप्सितत्वात्, विहारदेशम् ईप्सिततमं अयुक्तम्{*४/१५३*}.
अपि च, प्राचीति संबन्धिशब्दो ऽयम्, संबन्धिशब्दाश् च सर्वे सापेक्षाः, विना पदान्तरेण, न परिपूर्णम् अर्थम् अभिवदन्ति, सामान्यपदार्थसंबन्धे च संव्यवहारानुपपत्तिः, सर्वस्यैव देशस्य कुतश्चित् प्राग्भावात्. तथा शाखाशब्दो ऽपि संबन्धिशब्दः, वृक्षस्येत्य् एतद् अपेक्षते. यदा वृक्षस्येत्य् एतद् अपेक्षते, तदा वृक्षस्य शाखा प्राची, उदीची, प्रागुदीची वेति भवति संबन्धः, तथा च संव्यवहारो ऽवकल्पते. यत् तु शाखावादे [४७३]{*४/१५४*} लक्षणेति. उच्यते, भवति लक्षणयापि शब्दार्थः. तस्माच् छाखावाद इति.

NOTES:

  • {४/१५२: Tऐत्.Bर्. ३.२.१.३}*
  • {४/१५३: E२: ईप्सिततमं युक्तम्; E६, E२ (Fन्.): ईप्सितमयुक्तम्; E२ (Fन्.): ईप्सिततमं संयुक्तम्}*
  • {४/१५४: E२: ५,४३; E६: २,२५}*


____________________________________________


शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् // MS_४,२.८ //

दर्शपूर्णमासयोः समाम्नायते, मूलतः शाखां परिवास्योपवेषं करोतीति. तत्रायम् अर्थः सांशयिकः, किं शाखाछेदनस्योभयं{*४/१५५*} प्रयोजकम्, शाखा उपवेषश् च, उत शाखा प्रयोजका, उपवेषो ऽनुनिष्पादीति. किं प्राप्तम्? उभयं छेदनान् निष्पद्यते, शाखा शाखामूलं च, उभयं च प्रयोजनवत्. अग्रेण वत्सापाकरणादि करिष्यते, मूलत उपवेषः, तेन विशेषाभावाद् उभयं प्रयोजकम्.
इति प्राप्ते, उच्यते, शाखायां ब्रूमः, तत्प्रधानत्वात्, शाखाप्रधानत्वाद्{*४/१५६*} उपवेषेण विभागो भवेत्. शाखाम् अनुनिष्पन्नो गृह्यते. कथं तत्प्राधान्यम्? शाखां परिवास्येति द्वितीयानिर्देशात्. ननूपवेषं करोतीत्य् अपि द्वितीया. उच्यते, नासौ परिवासयतेः कर्म. कस्य तर्हि? करोतेः.
आह, कस्माद् एवम् अभिसंबन्धो न भवति, शाखां परिवास्य मूलत उपवेषं करोतीति, शाखाशब्दश् च यथैवाग्रे तथा मूले ऽपि. तत्रायम् अर्थः, छेदेनाग्रमूले विभजेत्. [४७४]{*४/१५७*} किं प्रयोजनम्? विभज्य मूलम्, उपवेषं करिष्यामीति{*४/१५८*}. उच्यते, नैवम्, व्यवहितकल्पना ह्य् एवं भवेत्, अवयवधानेन शाखार्थं परिवासनम्, वृत्ते तस्मिन्न् उपवेषकरणम्.
ननु प्रकृतत्वान् मूलम् उपवेषशब्देन संबध्यते. उच्यते, उभयसंबन्धे विरोधः. विरोधे च प्रकरणाद् वाक्यं बलीयः. अथ संनिहितेन संबध्यते, तथापि शाखाप्रयुक्तेनेत्य् आपतति. अतः{*४/१५९*} सिद्धम् एव, उववेषो{*४/१६०*} न प्रयोजयति छेदनम् इति. एतद् अत्र वैषम्यम्.

NOTES:

  • {४/१५५: E२: शाखाच् छेदनस्योभयं}*
  • {४/१५६: E२ गिब्त् शाखाप्रधानत्वाद् इन् Kलम्मेर्न्}*
  • {४/१५७: E२: ५,४४; E६: २,२६}*
  • {४/१५८: E२: करोतीति}*
  • {४/१५९: E२ ओम्. अतः}*
  • {४/१६०: E२,६: उपवेषो}*


____________________________________________


श्रुत्यपायाच् च // MS_४,२.९ //

शाखया वत्सान् अपाकरोति{*४/१६१*}, शाखया गाः प्रापयति, शाखया दोहयतीत्य्{*४/१६२*}एवमादिषु शाखाग्रहणेषु नोपवेषस्य व्यापारस् ततः शाखाशब्दो ऽपैति. न हि तन्मूलं शाखेत्य् आचक्षते. किम् अतः? यत्रैवं{*४/१६३*} यत्र शाखाशब्दः, तदर्थं छेदनम्, द्वितीयानिर्देशात्. अथापि मूले शाखाशब्दो भवेत्, एवम् अपि शाखाशब्दोपदिष्टेषु न मूलम्, अमूलपरिवासितत्वात्. यच् चैवं संस्कृतया शाखया क्रियते, तदर्थं छेदनम्. न चोपधानं मूलपरिवासितया क्रियते. तस्मान् न तदर्थं छेदनम्. किं भवति प्रयोजनम्? पौर्णमास्याम् अपि शाखोत्पाद्या, यथा पूर्वः पक्षः. यथा सिद्धान्तः, तथा नोत्पादयितव्येति.

NOTES:

  • {४/१६१: Tऐत्.Bर्. ३.२.१.१}*
  • {४/१६२: Tऐत्.Bर्. ३.२.१.२}*
  • {४/१६३: E२: यद्य् एवम्}*


____________________________________________


हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् // MS_४,२.१० //

दर्शपूर्णमासयोर् आमनन्ति - सह शाखया प्रस्तरं प्रहरतीति. तत्र संदेहः, किं शाखाप्रहरणं प्रतिपत्तिकर्म, उत [४७५]{*४/१६४*} अर्थकर्मेति. किं प्राप्तम्? हरणे तु जुहोतिः स्यात्, अर्थकर्मेत्य् अर्थः. कुतः? योगसामान्यात्, योगो ऽस्याः समानः प्रस्तरेण, सह शाखया प्रस्तरं प्रहरतीति. सहयोगे यत्र तृतीया, तस्य गुणभावः, यत्र द्वितीया तस्य प्राधान्यम्. प्रस्तरे च विस्पष्टो यजिः, शाखापि तस्मिन्न् एव यजौ प्रस्तरस्य विशेषणम्, समानयोगित्वात्.
आह, ननु तत्र तत्र गुणभूता शाखा, तस्याः प्रतिपत्तिर् न्याय्याः, इतरथानेकगुणभावः प्रसज्येतेति. उच्यते, द्रव्याणां चार्थशेषत्वाद् उत्पत्त्या चिकीर्षितस्य शेषभूतान्य् एव द्रव्याण्य् उपदिश्यन्ते, भूतं भव्यायोपदिश्यत इति. तस्माद् अनेकगुणतैव द्रव्यानां न्याय्येति.

NOTES:

  • {४/१६४: E२: ५,४५; E२: २,२७}*


____________________________________________


प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् // MS_४,२.११ //

प्रतिपत्तिर् वा शाखाप्रहरणम्, शब्दस्य तत्प्रधानत्वात्. शब्दो ऽत्र शाखाप्रधानः. कथम्? द्वितीयाश्रवणात्. नन्व् अन्यत्रैव सा द्वितीया, प्रस्तरे, न शाखायाम्. उच्यते, प्रस्तरे द्वितीयार्थः शाखायाम् अपि. कथम्? तुल्ययोगात् सह शाखया, एवं प्रस्तरः प्रहृतो भवति, यदि शाखापि प्रह्रियते. तेन तुल्ययोगे सहशब्दो ऽयम्. यदि प्रस्तरः प्रहरणे प्रधानम्, शाखापि प्रस्तरविशेषणम्, न तर्हि{*४/१६५*} तुल्ययोगः. तस्माद् यः प्रस्तरे द्वितीयार्थः, स शाखायाम् अपि, अतः शाखा प्रधानम्. अपि च, तत्र तत्र शाखा गुणभूता, तस्याम् अन्यत्रोपदिश्यमानायाम् अनेकगुणभावः{*४/१६६*}. तत्र को दोषः? दृष्टं कार्यं हित्वादृष्टं कल्प्येत. कृतप्रयोजनायाः शाखाया अपनयनेन वेदिविवेचनात् सुखप्रचारो दृष्टं कार्यम्, न तु प्रहरेण किंचित् सूक्ष्मम् अपि दृष्टम् अस्ति, तस्मात् प्रतिपत्तिर् न्याय्या.
[४७६]{*४/१६७*} आह, ननु तृतीयाश्रवणात् परार्थेन शाखोच्चारणेन भवितुं न्याय्यम्. उच्यते, भवेद् एतन् न्याय्यम्, यदि निर्ज्ञातकाला शाखा स्यात्, ततः प्रस्तरस्य कालपरिच्छेदाय कीर्त्यमाना परार्था उच्चार्येत, इह पुनर् एतद् विपरीतम्, निर्ज्ञातकालः प्रस्तरो ऽनिर्ज्ञातकाला शाखा. तस्मात् सत्य् अपि तृतीयाश्रवणे प्रस्तर एव शाखायाः कालं परिच्छेत्स्यति. यथा द्वितीयानिर्दिष्टः{*४/१६८*}, तथा शाखा द्रष्टव्या, यथा तृतीयानिर्दिष्टा{*४/१६९*}, तथा प्रस्तरः. सामर्थ्यं हि बलवत्तरम् इति.

NOTES:

  • {४/१६५: E२: न तर्हि}*
  • {४/१६६: E२: अनेकगुणभावः स्यात्}*
  • {४/१६७: E२: ५,४७; E६: २,२७}*
  • {४/१६८: E२: द्वितीयानिर्दिष्टा}*
  • {४/१६९: E२: तृतीयानिर्दिष्टस्}*


____________________________________________


अर्थे ऽपीति चेत् // MS_४,२.१२ //

आह, ननु गुणभावे ऽपि द्वितीया भवति{*४/१७०*}, यथा सक्तु मारुतैककपालेषु{*४/१७१*}.

NOTES:

  • {४/१७०: E२ ओम्. भवति}*
  • {४/१७१: Cf. Tऐत्.S. २.४.१०.२}*


____________________________________________


न, तस्यानधिकाराद् अर्थस्य च कृतत्वात् // MS_४,२.१३ //

नैतत् सक्त्वादिभिस् तुल्यम्, तस्य सक्त्वादेर् अन्यत्रानधिकारात्, इह च शाखयान्यस्यार्थस्य कृतत्वाद् वत्सापाकरणादेः. आह, ननु पुनरुक्तम् एतत् सक्त्वादीनां प्रदर्शनं समाधिश् चेति. उच्यते, न पुनरुक्तता महान् दोषः, बहुकृत्वो ऽपि पथ्यं वेदितव्यं भवति, ग्रन्थभयेन{*४/१७२*} पुनरुक्तं नेच्छन्ति. अर्थाग्रहणात् तु{*४/१७३*} बिभ्यतः पुनर्{*४/१७४*} पुनर् अभिधीयमानं बहु मन्यन्त एव. किं चिन्तायाः प्रयोजनम्? यद्य् अर्थकर्म, पौर्णमास्याम् अपि शाखोत्पाद्या, अथ प्रतिपत्तिर् नोत्पादयितव्येति.

[४७७]{*४/१७५*}

NOTES:

  • {४/१७२: E२: ग्रन्थगौरवभयेन}*
  • {४/१७३: E२: अर्थाग्रहणाद् धि}*
  • {४/१७४: E२: भवेत् तत् पुनर्}*
  • {४/१७५: E२: ५,४८; E६: २,२८}*


____________________________________________


उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् // MS_४,२.१४ //

दर्शपूर्णमासयोर् आम्नायते - अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत इति{*४/१७६*}, उभयत्र च प्रणीतानां व्यापारः, प्रणीताभिर्{*४/१७७*} हवींषि संयौतीति, तथा, अन्तर्वेदि प्रणीता निनयतीति. अत्र{*४/१७८*} संदेहः, किम् उभयम् आसां प्रयोजकं संयवनं निनयनं च, उत संयवनार्थानां निनयनं प्रतिपत्तिर् इति. किं प्राप्तम्? उत्पत्तिसंयोगो नासां केनचित् प्रयोजनेन, उभाभ्याम् उत्पन्नानां संयोगः. तस्मान् न गम्यते विशेषः, अगम्यमाने विशेषे उभयार्थानां विभागो ऽयम्, कश्चिद् यागः{*४/१७९*} संयवने कश्चिन् निनयन इति, आज्यवत्, यथा सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति{*४/१८०*}.

NOTES:

  • {४/१७६: Tऐत्.Bर्. ३.२.४.१}*
  • {४/१७७: E२: प्रणीतानाम् उत्पन्नानां व्यापारः श्रूयते, प्रणीताभिर्}*
  • {४/१७८: E२,६: तत्र}*
  • {४/१७९: E२: विभागः}*
  • {४/१८०: Tऐत्.Bर्. ३.३.५.५}*


____________________________________________


संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् // MS_४,२.१५ //

संयवनार्थाः प्रणीताः. कुतः? तृतीयानिर्देशात्, संयवने ऽपां गुणभावः, द्वितीयानिर्देशाच् च निनयने प्राधान्यम्. चिन्तायाः प्रयोजनम्, पुरोडाशाभावे प्रणीतानाम् अभावः, यथा पयस्यायाम्.

[४७८]{*४/१८१*}

NOTES:

  • {४/१८१: E२: ५,४९; E६: २,२९}*


____________________________________________


प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् // MS_४,२.१६ //

ज्योतिष्टोमे श्रूयते - वाग् वै देवेभ्यो ऽपाक्रामत् यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत् सैषा वाग् वनस्पतिषु वदति. या दुन्दुभौ या च{*४/१८२*} तूणवे या च{*४/१८३*} वीणायाम्, यद् दीक्षिताय दण्डं{*४/१८४*} प्रयच्छति वाचम् एवावरुन्धे, क्रीते{*४/१८५*} सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति{*४/१८६*}. मैत्रावरुणाय दण्डं प्रयच्छतीत्य् एतद् उदाहरणम्. तत्र संशयः, किं दीक्षितधारणे शेषभूतस्य दण्डस्य मैत्रावरुणधारणं प्रतिपत्तिः, अथवार्थकर्मेति. किं प्राप्तम्? मैत्रावरुणाय दण्डदानं प्रतिपत्तिः. कुतः? दीक्षितधारणे कृतार्थत्वात्. दण्डेन दीक्षयन्तीति{*४/१८७*} शेषभूतस्यान्यत्र व्यापारः{*४/१८८*} प्रतिपत्तिर् न्याय्या, यथा चात्वाले कृष्णविषाणां प्रास्यतीति कण्डूयने शेषभूतायाः प्रासनं प्रतिपत्तिः, एवम् अत्रापि द्रष्टव्यम्. द्वितीया च दण्डे विभक्तिः. तस्मात् प्राधान्यम् इति.

NOTES:

  • {४/१८२: E२ ओम्. च}*
  • {४/१८३: E२ ओम्. च}*
  • {४/१८४: E२: दीक्षितदण्डं}*
  • {४/१८५: E२: एवावरुन्ध इति. तथा क्रीते}*
  • {४/१८६: Tऐत्.S. ६.१.४.१-२}*
  • {४/१८७: Tऐत्.S. ६.१.३.८}*
  • {४/१८८: E२: व्यापारे}*


____________________________________________


अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् // MS_४,२.१७ //

अर्थकर्म वा स्यात्. कुतः? कर्तृसंयोगात्, कर्तृसंयोगो भवति. मैत्रावरुणाय दण्डम् इति कर्तृदण्डसंयोगो भवति{*४/१८९*}, तस्मिंश् च दण्डो गुणभूतः, पुरुषः प्रधानभूतः. पुरुषं हि स प्रचरितुं समर्थं करोति. कथम्? यथा पूर्वं{*४/१९०*} तमो ऽवगाहते ऽपः सर्पति{*४/१९१*} गां च सर्पं च वारयति, अवलम्बनं च भवति. अतः पुरुषप्राधान्यान् न प्रतिपत्तिः. स्रग्वच् च द्रष्टव्यम्, यथा स्रजम् उद्गात्रे ददाति [४७९]{*४/१९२*} इत्य्{*४/१९३*} असत्य् अप्य् उपकारे पुरुषस्य प्रयोजनवत्त्वात्, निष्प्रयोजनत्वाच् च स्रजः, भवति पुरुषप्राधान्यम्, एवम् इहापि द्रष्टव्यम्. तस्मान् न प्रतिपत्तिर् इति.
अथ यद् उक्तम् - द्वितीयाश्रवणाद् दण्डप्राधान्यम् इति. उच्यते, तथा युक्तं{*४/१९४*} चानीप्सितम् इति द्वितीया द्रष्टव्या. कुतः? मैत्रावरुणे चतुर्थीनिर्देशात्. संप्रदाने हि चतुर्थी भवति, संप्रदानं च कर्मणाभिप्रेयते. तत्र दण्डाद् अभिप्रेततरो मैत्रावरुण इति गम्यते.

NOTES:

  • {४/१८९: E१,६ उन्द् E२ (Fन्.); E२ ओम्. कर्तृदण्डसंयोगो भवति}*
  • {४/१९०: E२: यथापूर्वं}*
  • {४/१९१: E२: प्रविशति}*
  • {४/१९२: E२: ५,५०; E६: २,२९}*
  • {४/१९३: Tऐत्. S. १.८.१८.१}*
  • {४/१९४: E२: तथायुक्तं}*


____________________________________________


कर्मयुक्ते च दर्शनात् // MS_४,२.१८ //

दण्डी प्रैषान् अन्वाहेत्य् अनूद्यते, तेन प्रचरतो दण्डं प्रदर्शयति. तद् अर्थकरमणि सत्य् उपपद्यते. प्रतिपत्तौ तु दण्डो मैत्रावरुणाय दत्तस् ततो ऽपवृज्येत, कृतं च कर्तव्यम् इति न{*४/१९५*} तेन प्रयोजम् इति न धार्येत. तत्रैतद्दर्शनं नोपपद्यते, तथा, अहिस् त्वां दशतीति मैत्रावरुणं ब्रूयाद् अहिर् इव ह्य् एष इति, तथा{*४/१९६*}, मुशल्यन् वाहेति. मुशलशब्दश् च दण्डे प्रसिद्धः, यथा क्व नु खलु{*४/१९७*} मुशलिनो माणवका गङ्गां अवतरेयुर्{*४/१९८*} इति. तस्माद् अप्य् अर्थकर्म.

NOTES:

  • {४/१९५: E२: ऽपवृज्येत. तत्कर्म कर्तव्यं च कृतम् इति न}*
  • {४/१९६: E२: इव येन द्रष्टव्य इति. तथा}*
  • {४/१९७: E२: कथं न खलु}*
  • {४/१९८: E२: नावतरेयुर्}*


____________________________________________


उत्पत्तौ येन संयुक्तं तदर्थं तच् छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् // MS_४,२.१९ //

यद् उक्तम्, यथा कृष्णविषाणाप्रासनम् इति. तत्रोच्यते, युक्तं तत्रोत्पद्यमानं यत्, येन प्रयोजनेन संबद्धम् उत्पद्यते, [४८०]{*४/१९९*} तत् तदर्थम् एव न्याय्यम्. तस्यान्यत्र गमने प्रतिपत्तिर् इत्य् एतद् उपपद्यते, यदि न दृष्टं प्रयोजनं भवति. इह तु दृष्टं प्रयोजनं मैत्रावरुणस्य धारणए{*४/२००*}, तस्माद् विषमम् एतत्.
अथवा - अधिकरणान्तरम्, विषाणायाः कण्डूयनं प्रासनं चोभयम् अपि प्रयोजकम् इति पूर्वः पक्षः, एकनिष्पत्तेः सर्वं समं स्याद् इति. उत्त्तरः पक्षः, कण्डूयने तृतीयानिर्देशाद् विषाणाया गुणभावः. प्रासने च द्वितीयानिर्देशात्, अन्यत्र च कृतार्थत्वात् प्राधान्यम् इति.

NOTES:

  • {४/१९९: E२: ५,५१; E६: २,३०}*
  • {४/२००: E२: धारणम्}*


____________________________________________


सौमिके च कृतार्थत्वात् // MS_४,२.२० //

अस्ति ज्योतिष्टोमे ऽवभृथः, वारुणेनैककपालेनावभृथम् अभ्यवपन्तीति{*४/२०१*}{*४/२०२*}. तत्राम्नायते, वरुणगृहीतं वैतद् यज्ञस्य यदृजीषं यद्ग्रावाण यदौन्दुवरी{*४/२०३*} यदभिषवणफलके, तस्माद् यत्किंचित् सोमलिप्तं द्रव्यं तेनावभृथं यन्तीति{*४/२०४*}. तत्र संशयः, किं सोमलिप्तानां द्रव्याणाम् अवभृथगमनं प्रतिपत्तिः, अथवार्थकर्मेति. किं तावत् प्राप्तम्? प्रतिपत्तिर् इति. कुतः? कृतार्थत्वात्, कृतार्थान्य् एतानि द्रव्याणि तत्र तत्र, तेषाम् अवभृथगमनं प्रतिपत्तिर् न्याय्या.

NOTES:

  • {४/२०१: E२: अभ्यवयन्तीति}*
  • {४/२०२: Mऐत्. S. ४.८.५}*
  • {४/२०३: E२: यद् औदुम्बरी; E६: यदीन्दुवरी}*
  • {४/२०४: Mऐत्.S. ४.८.५}*


____________________________________________


अर्थकर्म वाभिधानसंयोगात् // MS_४,२.२१ //

अर्थकर्म वा, अभिधानेन संयोगात्, तेनावभृथं यन्तीति. तेनावभृथसंज्ञकं निष्पादयन्तीति, तृतीया तेन [४८१] इति, द्वितीयावभृथम् इति. तस्मात् सोमलिप्तं गुणभूतम्, अवभृथः प्रधानभूत इति.


____________________________________________


प्रतिपत्तिर् वा तन् न्यायत्वाद् देशार्थावभृथश्रुतिः // MS_४,२.२२ //

प्रतिपत्तिर् वा. कुतः? तन्न्यायत्वाद् एव. एष हि न्यायः, यद् अन्यत्र कृतार्थम् अन्यत्र प्रतिपाद्यते, तद् इह यदि सोमलिप्तं द्रव्यम् अवभृथे करणं विधीयते, ततो ऽर्थकर्म. अथ सोमलिप्तेन यानं विधीयते, ततः प्रतिपत्तिः. न ह्य् अत्र सोमलिप्तं विधीयते ऽवभृथे, तथा सत्य् अवभृथसोमलिप्तसंबन्धो ऽभ्यवयन्तीत्य् अनेनाख्यातेन विधीयेत. तत्र वाक्येन विधानं स्यात्, न तु श्रुत्या, याने ऽमुना विधीयमाने{*४/२०५*} श्रुत्या विधानम्. तत् परिगृहीतं भवति, श्रुतिश् च वाक्याद् बलीयसी, तस्मात् प्रतिपत्तिः. अथ यद् उक्तम्, अर्थकर्माभिधानेन संयोगाद् इति. तत्र ब्रूमः, एवं सति देशार्था अवभृथश्रुतिः, अवभृथं यन्तीति, अवभृथेन देशं लक्षयति, यस्मिन् देशे ऽवभृथः, तं देशं यन्तीति. तस्मात् प्रतिपत्तिर् इति.

NOTES:

  • {४/२०५: E२: याने पुनर् विधीयमाने}*


____________________________________________


कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् // MS_४,२.२३ //

इदं श्रूयते - पशुबन्धस्य यज्ञक्रतोः षड् ऋत्विजः{*४/२०६*}, दर्शपूर्णमासयोर् यज्ञक्रतोश् चत्वार ऋत्विजः{*४/२०७*}, चातुर्मास्यानां यज्ञक्रतूनां{*४/२०८*} पञ्च ऋत्विजः{*४/२०९*}, अग्निहोत्रस्य यज्ञक्रतोर् एक ऋत्विक्{*४/२१०*}, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विजः{*४/२११*}, तथा, समे दर्शपूर्णमासाभ्यां यजेत, प्राचीनप्रवणे वैश्वदेवेन यजेत, पौर्णमास्यां पौर्णमास्या [४८२]{*४/२१२*} यजेत, अमावास्यायाम् अमावास्ययेति{*४/२१३*}. तत्र संदेहः, किं कर्तृदेशकाला विधीयन्ते, उतानूद्यन्त इति. किं तावत् प्राप्तम्? कर्तृदेशकालानाम् अचोदनम् अनुवादः{*४/२१४*}. कुतः? प्रयोगे नित्यसमवायात्, प्रयोगे नित्यसमवेता एत इति. न, ऋते कर्तृदेशकालेभ्यः, प्रयोगः सिध्यति, तेन प्रयोगचोदनयैव प्राप्तानाम् अनुवादः. ननु विषमादिप्रतिषेधार्थम् एतद् वचनं भविष्यति. नेति ब्रूमः, उपदेशकम् एवंजातीयकं वचनम्, न प्रतिषेधकम्. तस्माद् अनुवाद इति.

NOTES:

  • {४/२०६: Tऐत्. Bर्. २.३.६.३}*
  • {४/२०७: Tऐत्. Bर्. २.३.६.२}*
  • {४/२०८: E२: यज्ञक्रतूनां}*
  • {४/२०९: Tऐत्. Bर्. २.३.६.२}*
  • {४/२१०: Tऐत्. Bर्. २.३.६.१}*
  • {४/२११: Tऐत्. Bर्. २.३.६.४}*
  • {४/२१२: E२: ५,५४; E६: २,३१}*
  • {४/२१३: E२: अमावास्यया यजेतेति}*
  • {४/२१४: E१ गिब्त् अनुवादः इन् Kलम्मेर्न्}*


____________________________________________


नियमार्था वा श्रुतिः // MS_४,२.२३ //

उच्यते, न चैतद् अस्त्य् अनुवाद इति, अनुवादमात्रम् अनर्थकम्. यदि विधिः, एवम् अपूर्वम् अर्थं प्रकरिष्यति, तस्माद् विधिर् इति. ननु प्रयोगाङ्गत्वात् प्राप्त एवेति. उच्यते, नियमार्था श्रुतिर् भविष्यति. को ऽयं नियमः? अनियतस्य नियतता, प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समुच्चयेन. यदा समः, अन् तदा विषमः, यदा विषमः, न तदा समः. स एष समः प्राप्तश् चाप्राप्तश् च, यदा न प्राप्तः, स पक्षो विधिं प्रयोजयति. अतो विषमचिकीर्षायाम् अपि समो विधीयते. तस्माद् विषमस्याप्राप्तिर् विधौ सति भवतीति समो विधीयते. एवम् इतरेष्व् अपि, तस्माद् विधिर् इति.



____________________________________________

तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् // MS_४,२.२५ //

अधिकरणप्रदेशो ऽयम्{*४/२१५*}. इदम् आममन्ति - वायव्यं श्वेतम् आलभेत भूतिकामः{*४/२१६*}. तथा, सोमारौद्रं घृते चरुं निर्वपेच् छुक्लानां व्रीहीणां ब्रह्मवर्चस्कामः{*४/२१७*}, तथा, नैरृतं चरुं निर्वपेत् कृष्णानां व्रीहीणाम् इति{*४/२१८*}. तत्र संदेहः, किं श्वेतादिवर्णो विधीयत उतानूद्यते, उतानूद्यत इति. किं प्राप्तम्? अनूद्यते, द्रव्यश्रुतिगृहीतत्वात्. विधिर् वा, पक्षे प्राप्तस्य नियमार्थ{*४/२१९*} इति. पक्षोक्तं प्रयोजनम् उभयोर् अप्य् अधिकरणयोः.
NOTES:

  • {४/२१५: E२: अधिकरणातिदेशो ऽयम्}*
  • {४/२१६: Tऐत्. S. २.१.१.१}*
  • {४/२१७: Mऐत्. S. २.१.५}*
  • {४/२१८: Tऐत्.S. १.८.९.१}*
  • {४/२१९: E२: प्राप्तस्य वर्णस्य नियमार्थ}*


____________________________________________


संस्कारे च तत्प्रधानत्वात् // MS_४,२.२६ //

अयम् अप्य् अधिकरणाप्रदेशः. दर्शपूर्णमासयोः श्रूयते - व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति, तत् किम्, इमौ विधी, उतानुवादाव् इति. संशये ऽर्थप्राप्तत्वात्, अनुवादाव् इति प्राप्ते, नियमार्थत्वाद् विधी इति.


____________________________________________


यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् // MS_४,२.२७ //

शेषविनियोग उक्तः, किं तत् प्रधानम्, यस्यैते शेषा इति. उच्यते, यजति ददाति जुहोतीत्य् एवंलक्षणम्. अथ किंलक्षणको यजतिजुहोतिर्{*४/२२०*} ददातिश् चेति. यजतिचोदना, तावद् द्रव्यदेवताक्रियम्, द्रव्यं देवता च, तस्य द्रवस्य क्रिया, यया{*४/२२१*} तयोः{*४/२२२*} संबन्धो भवति{*४/२२३*}. समुदाये, समुदितेष्व् एषु{*४/२२४*} यजतिशब्दो भवति. लोके, इष्टो ऽनेन पशुपतिर् इति. तेन मन्यामहे, द्रव्यदेवताक्रियस्यार्थस्य यजतिशब्देन प्रत्यायनं [४८४]{*४/२२५*} क्रियत इति. लक्षणकर्मणि प्रयोजनं न वक्तव्यम्, ज्ञानम् एवात्र प्रयोजनम् इति.

NOTES:

  • {४/२२०: E२: यजतिर् जुहोतिर्}*
  • {४/२२१: E२: यथा}*
  • {४/२२२: E२: द्रव्यं देवताम् उद्दिश्य त्यज्यते, तस्य च क्रिया, यथा क्रियया तयोः}*
  • {४/२२३: E१ गिब्त् यया तयोः संबन्धो भवति इन् Kलम्मेर्न्}*
  • {४/२२४: E१ गिब्त् समुदितेष्व् एषु इन् Kलम्मेर्न्}*
  • {४/२२५: E२: ५,५६; E६: २,३३}*


____________________________________________


तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् // MS_४,२.२८ //

अथ किंलक्षणको जुहोतिर् इति. तद् उक्ते यजत्य् उक्ते ऽर्थे{*४/२२६*} जुहोतिः श्रूयते, आसेचनाधिके. तस्माद् यजतिर् एवासेचनाधिको जुहोतिः, हुतम् अनेनेत्य् एवंजातीयके वक्तारो भवन्ति लोके. वेदे ऽपि यजतिचोदितं जुहोतिनानुवदति - संग्रामिणं चतुर्होत्रा याजयेत्, चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत, पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धम् इति.
अथ ददातिः किंलक्षणक इति. आत्मनः स्वत्वव्यावृत्तिः परस्य स्वत्वेन संबन्धः. यजतिददातिजुहोतिषु सर्वेषूत्सर्गः समानः. तत्र यजतिर् देवताम् उद्दिश्योत्सर्गमात्रम्, जुहोतिर् आसेचनाधिकः, ददाति{*४/२२७*} उत्सर्गपूर्वकः परस्वत्वेन संबन्ध इत्य् एष एषां विशेष इति.

[४८५]{*४/२२८*}

NOTES:

  • {४/२२६: E१ गिब्त् यजत्य् उक्ते ऽर्थे इन् Kलम्मेर्न्}*
  • {४/२२७: E२,६: ददातिर्}*
  • {४/२२८: E२: ५,५६; E६: २,३३}*


____________________________________________


विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् // MS_४,२.२९ //

ज्योतिष्टोमे श्रूयते - यद् आतिथ्यायां बर्हिः, तद् उपसदाम्, तद् अग्नीषोमीयस्येति. तत्र संदेहः, किं परद्रव्यस्योपदेशः, उत निरिष्टिकस्य{*४/२२९*}, अथवा धर्मविधिप्रदेशः, अथवा द्रव्यसाधारण्यम् इति. किं प्राप्तम्? परद्रव्यस्योपदेशः. कुतः? परद्रव्यस्योपदेशसदृशः शब्दः, यद् आतिथ्यायाम्, तद् उपसदाम् इति, यथा यो देवदत्तस्य गौः, स विष्णुमित्रस्य कर्तव्य इति देवदत्ताद् आच्छिद्य विष्णुमित्राय दीयत इति. अतः परद्रव्यस्योप्देश इति. न चैतद् अस्ति, तथा सत्य् आतिथ्यायां तस्य विधानं यत् पूर्वम्, तद् अनर्थकं स्यात्.
एवं तर्हि निरिष्टिकस्योपदेशः{*४/२३०*}, तेनातिथ्यायां यद् विहितम्, आतिथ्यायां यद् उपात्तम् इति, तथा सत्य् अर्थवद् आतिथ्यायां तद् वचनम्. निरिष्टिकेन{*४/२३१*} तूपसदः कर्तव्या भवन्ति{*४/२३२*}. न चैष शिष्टानाम् आचारः. न च सर्वे चोदकप्राप्ता धर्मा भवेयुः, अतो ब्रूमः - विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात्. तद् बर्हिः परिसमाप्तायाम् आतिथ्यायाम् अपवृक्तम्, पूर्वं{*४/२३३*} तद् आतिथ्यायाः, उपसत्काले{*४/२३४*} आतिथ्यासंबन्धस् तस्य नास्ति. भूतपूर्वेणातिथ्यया कर्मणा लक्ष्येत. लक्षणा[४८६]{*४/२३५*}शब्दश् च न न्याय्यः. तस्माद् आतिथ्याबर्हिष आञ्जस्याभावाद् यद् धर्मकमातिथ्याबर्हिः, तद् धर्मकम् उपसदाम् अग्नीषोमीयस्य चेति न्याय्यम्.

NOTES:

  • {४/२२९: E२: निरिष्टकस्य}*
  • {४/२३०: E२: निरिष्टकस्योपदेशः}*
  • {४/२३१: E२: निरिष्टकेन}*
  • {४/२३२: E२: भवन्तीति}*
  • {४/२३३: E२: अपवृक्तम् आसीत्, पूर्वं}*
  • {४/२३४: E२: आतिथ्यायाम् आसीत्, उपसत्काले}*
  • {४/२३५: E२: ५,५७; E६: २,३४}*


____________________________________________


अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् // MS_४,२.३० //

अपि वेति पक्षो व्यावर्तते. उत्पत्तिसंयोग एवैषो ऽस्य बर्हिषः. यदि ह्य् उत्पन्नम् आतिथ्यायां बर्हिर् विशिष्टं स्यात्, तस्य धर्मा औपसदे बर्हिष्य् अतिदिश्येरन्, न तु तद् अस्ति केनचिद् वाक्येन. एवं{*४/२३६*} प्रकृत्य, बर्हिषो विशेषो वक्ष्यते. आश्ववालः प्रस्तरः, विधृती चैक्षव्याव् इति. तेन न परविहितं बर्हिर् उच्यते, न निरिष्टिकम्{*४/२३७*}, न कुतश्चिद् धर्मा प्रतिदिश्यन्ते. किं तर्हि? साधारणम् अमीषां बर्हिर् उच्यते, यद् आतिथ्यायां विधीयते, तद् एवोपसदाम्, अग्नीषोमीयस्य च विधीयत इति, अविशिष्टानां बर्हिषा संयोग एकेन सर्वेषाम्, यद् आदौ बर्हिर् लूयते, तल् लवनं सर्वेषाम् अर्थेन, साधारणो बर्हिषः प्रयोगः. एवं श्रुतिः शब्दस्य, परिगृहीता भविष्यति, इतरथा धर्मलक्षणा भवेत्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्मात् त्रयाणां साधारणं बर्हिर् इति, पक्षोक्तं प्रयोजनम्.


[४८६]{*४/२३८*}

NOTES:

  • {४/२३६: E२: वाक्येन. यदातिथ्यायाम् इत्य् एवं}*
  • {४/२३७: E२: निरिष्टकम्}*
  • {४/२३८: E२: ५,५९; E६: २,३४}*


____________________________________________


द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् // MS_४,३.१ //

यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति, न स पापं श्लोकं शृणोतीति. यस्याश्वत्थ्य् उपभृद् भवति, ब्रह्मणैवास्यान्नम् अवरुन्धे, यस्य वैकङ्कती ध्रुवा भवति, प्रत्य् एवास्याहुतयस् तिष्ठन्ति. अथो प्रैव जायते, यस्यैवंरूपाः स्रुवा{*४/२३९*} भवन्ति, सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्ते, नास्यापरूपम् आत्मन् जायत इति{*४/२४०*}. तथा ज्योतिष्टोमसंस्कारे{*४/२४१*} फलश्रुतिः, यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते{*४/२४२*}, तथा, केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तति, स्नाति, मृता वा एषा त्वग् अमेध्यं वास्यैतद् आत्मनि शमलं तद् एवोपहते मेध्य एव मेधम् एवम् उपैति{*४/२४३*}. कर्मणि फलं श्रूयते, अभीषू वा एतौ यज्ञस्य यद् आधारौ, चक्षुषी वा एतौ यज्ञस्य यद् आज्यभागौ{*४/२४४*}, यत् प्रयाजानुयाजा इज्यन्ते, वर्म वा एतद् यज्ञस्य क्रियते, वर्म यजमानस्य भार्तृव्यस्याभिभूत्यै, इति{*४/२४५*}.
अत्र संदेहः, किम् इमे फलविधयः, उतार्थवादा इति. किं प्राप्तम्? फलविधयः, प्रवृत्तिविशेषकरत्वात् फल[४८८]{*४/२४६*}विधेः, यथा खादिरं वीर्यकामस्य यूपं कूर्यात्, पालाशं ब्रह्मवर्चस्कामस्य, बैल्वम् अन्नाद्यकामस्येति{*४/२४७*}. यथैते फलविधयः, एवम् इहापि द्रष्टव्यम्. एवं प्राप्ते ब्रूमः. फलार्थवादा इति. कुतः? परार्थत्वात्, क्रत्वर्थान्य् एतानि. जुहूः प्रदाने गुणभूताः, उपभृद् उपधारणे, स्रुवा{*४/२४८*} आज्यधारणे, अञ्जनवपनादि च यजमाने, आघाराव् आज्यभागौ प्रयाजानुयाजाश् चाग्नेयादिषु. यदि फले ऽपि गुणभावः स्यात्, अन्यत्रोपदिष्टानाम् अन्यत्र पुनर् गुणभाव उपदिष्ट इति प्रतिज्ञायेत. न चैतन् न्याय्यम्, परार्थता हि गुणभावः, क्रत्वर्था चैषां शब्देन, जुह्वा जुहोति जुह्वा होमम् अभिनिर्वर्तयतीति{*४/२४९*}, एवं सर्वत्र. तस्मान् नैते पुरुषार्थाः.

NOTES:

  • {४/२३९: E२: स्रुचो}*
  • {४/२४०: Tऐत्. S. ३.५.७.३}*
  • {४/२४१: E२: ज्योतिष्टोमे संस्कारे}*
  • {४/२४२: Tऐत्.S. ६.१.१.२}*
  • {४/२४३: Tऐत्.S. ६.१.१.२}*
  • {४/२४४: Tऐत्. S. २.६.२.१}*
  • {४/२४५: Tऐत्. S. २.६.१.५}*
  • {४/२४६: E२: ५,५९; E६: २,३५}*
  • {४/२४७: Aइत्.Bर्. २.१}*
  • {४/२४८: E२: ध्रुवा}*
  • {४/२४९: E२ गिब्त् जुह्वा होमम् अभिनिर्वर्तयति इन् Kलम्मेर्न्}*


____________________________________________


उत्पत्तेश् चातत्प्रधानत्वात् // MS_४,३.२ //

अथोच्येत - पुरुषम् अपि प्रति गुणभाव उपदिष्टः, यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्येवमादिभिर् वाक्यैर् इति. तच् च न. कस्मात्? उत्पत्तेर् अतत्प्रधानत्वात्, तत्र{*४/२५०*}, पालाश्या जुह्वापापश्लोकश्रवणं{*४/२५१*} क्रियत इति न{*४/२५२*} कश्चिच् छब्द आह, एतावच् छ्रूयते, यस्यासौ भवति, न स पापं श्लोकं शृणोतीति, एतावद् अत्र शब्देन गम्यते, यस्यैवंलक्षणा{*४/२५३*} जुहूः, तस्यापापश्लोकश्रवणम् इति. तत्र जुह्वा तत् क्रियते, जुहूर् वा तदर्थेति, नैतच् छब्द आह.
नन्व् अनुमानाद् एतद् गम्यते, ध्रुवं पालाश्या जुह्वा तत् क्रियते, यतस् तस्यां सत्यां तद् भवतीति. अत्रोच्यते, न, एवंजातीयकं कार्यकारणत्वे ऽनुमानं भवति, कार्यकारणसंबन्धो नाम स भवति, यस्मिन् सति यद् भवति, यस्मिंश् चासति यन् न भवति, तत्रैव कार्यकारणसंबन्धः. इह तु तद्भावे [४८९]{*४/२५४*} भावो ज्ञातः, नाभावे ऽभावः. यस्य पालाशी न भवति तस्यापापश्लोकश्रवणं नास्तीति, न, एवंजातीयकः शब्दो ऽस्ति, तेन न, नियोगतो ऽवगम्यते, तेनेदं क्रियत इति, लक्षणम् एतत् पुरुषस्य गम्यते, तस्मान् नानुमानम्.
अपि च, यस्यापि जुहूः पालाशी भवति, तस्यापि पापश्लोकश्रवणं भवति. कथम् अवगम्यते? प्रत्यक्षतः. नन्व् एवं सत्य् अग्निहोत्रेणापि फलं न साध्येत. न{*४/२५५*} हुतामात्रेण फलं दृश्यत इति. नैष दोषः, न हि तत्रोच्यते, तावतैव फलं भवतीति. इह तु वर्तमानायां जुहूसत्तायां वर्तमानस्य पापश्लोकश्रवणस्य प्रतिषेधः. तस्मान् न तत्रानुमानम्, इदं कार्यम्, इदं कारणम् इति. अग्निहोत्रादिषु तु शब्देनैव कार्यकारणसंबन्ध उच्यते. तस्मात् तत्र तत्काले ऽदृश्यमाने ऽपि फले, कालान्तरे फलं भविष्यतीति गम्यते, न त्व् एवंजातीयकेषु, तस्मान् नैवंजातीयकेभ्यः फलम् अस्तीति.
ननु यस्य पालाशी जुहूर् भवति, न स पापं श्लोकं शृणोतीत्य् एवम् उक्ते तत् एव तत् फलं भवतीति गम्यते, तस्माद् इहापि कालान्तरे फलं भविष्यतीति. उच्यते, सत्यं गम्यते, प्रमाणं तत्र किम् इति विचारयामः. न तावत् प्रत्यक्षम्, नानुमानम्, नेतरद् दृष्टविषयम् उपमानादि, नो खल्व् अपि शब्द इत्य् एतद् उक्तम्, वाक्यार्थो ऽपि पदार्थोपजनितो भवति, नान्यथा, तद् उक्तम् - तद्भूतानाम् क्रियार्थेन समाम्नाय इति{*४/२५६*}{*४/२५७*}. तस्माद् अप्रमाणमूलत्वान् मिथ्याविज्ञानम् एतत्. लौकिकेषु तु वाक्येष्व् अथैवं{*४/२५८*} गम्यते, तानि हि विज्ञाते ऽर्थे प्रयुज्यमानान्य् अध्याहार्यपदानि गौणानि विपरिणतव्यवहितार्थानि च प्रयुज्यन्ते. तस्मात् तत्सादृश्याद् वचनावगम्येष्व् अप्य् अर्थेषु भवति तत्त्वरूपो मिथ्याप्रत्ययः, यथा मृगतृष्णादिषु.
[४९०]{*४/२५९*} अपि च, वर्तमानापदेशो ऽयम्, न च, अयम् अर्थो वर्तमानः, तस्मान् न खादिरस्रुवादिसद्भावे तत्फलं भवेत्. तद् एवम् आपतति, खादिरादौ सति भवति तत्फलं नापि भवति, असत्य् अपि भवति वा न वेति. नैवं विज्ञायते, कुतस् तत्फलम् इति. तस्माद् एवंजातीयकेषूच्चरितेषु न क्वचित् प्रवृत्तिर् न कुतश्चिन् निवृत्तिर् इत्य् आनर्थक्यम् अक्रियार्थत्वात्. अर्थवादे तु सति भवति प्रयोजनं खदिरादेः, स्रुवादिषु कर्मार्थेषु प्रयोजनवत्सु. यद्य् एषां क्रतुं प्रति प्रयोजनवत्ता न स्यात्, तत एतद् एव फलं कस्याचिच् छब्दवृत्त्या भवेद् वा न वेति विचार्येत. सति तु पारार्थ्ये नैव काचिच् छब्दप्रवृत्तिर् आश्रयितुं शक्यते. कैमर्थ्ये हि सा कल्प्येत. तस्माद् एवंजातीयका अर्थवादाः, अर्थवादत्वे चावर्तमाने लक्षणया वर्तमानशब्दः प्रशंसार्थ उपपत्स्यते.

NOTES:

  • {४/२५०: E२: न तत्र}*
  • {४/२५१: E२: पर्णमय्या जुह्वापापश्लोकश्रवणं}*
  • {४/२५२: E२ ओम्. न}*
  • {४/२५३: E२: तस्यैवंलक्षणा}*
  • {४/२५४: E२: ५,६१; E६: २,३६}*
  • {४/२५५: E२ ओम्. न}*
  • {४/२५६: E२: समाम्नायो ऽर्थस्य तन्निमितत्वाद् इति}*
  • {४/२५७: MS १.१.२५}*
  • {४/२५८: E२ ओम्. अथ}*
  • {४/२५९: E२: ५,६१; E६: २,३६}*


____________________________________________


फलं तु तत्प्रधानायाम् // MS_४,३.३ //

अथ यद् उक्तम्, यथा, खादिरं वीर्यकामस्य यूपं कुर्यात्, बैल्वम् अन्नाद्यकामस्य पालाशं ब्रह्मवर्चसकामस्येति, युक्तं तेषु, विधिविभक्तिः कुर्याद् इति वीर्यखादिरसंबन्धस्य विधात्री, न च वर्तमानापदेशिनी. तस्मात् तत्राविरोध इति. एवं हि पदवाक्यार्थन्यायविदः श्लोकम् आमनन्ति -
कुर्यात्, क्रियेत, कर्तव्यम्, भवेत्, स्याद् इति पञ्चमम्/
एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम्//इति.

विधिविभक्तिं हि विधायिकां लिङ्गं मन्यमानाः श्लोकम् इमं समामनन्ति{*४/२६०*}. अस्ति चात्र विधिविभक्तिः. तस्माद् अनुपवर्णनम् एतद् इति.

[४९१]{*४/२६१*}

NOTES:

  • {४/२६०: E२: मन्यमानास् त एवं समामनन्ति}*
  • {४/२६१: E२: ५,६३; E६: २,३७}*


____________________________________________


नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् // MS_४,३.४ //

अस्ति ज्योतिष्टोमे नैमित्तिकम्, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुर् अश्मां{*४/२६२*} राजन्यस्य, रायोवाजीयं वैश्यस्येति, तथाग्नौ नैमित्तिकम्, साहस्रं प्रथमं चिन्वानश् चिन्वीत, द्विसाहस्रं द्वितीयम्, त्रिसाहस्रं तृतीयम् इति{*४/२६३*}, तथा दर्शपूर्णमासयोः श्रूयते, गोदोहनेन पशुकामस्य प्रणयेत्, कांस्येन ब्रह्मवर्चसकामस्य, मार्तिकेन प्रतिष्ठाकामस्येत्य् एतानि नैमित्तिकानि. तेषु संदेहः, किम् एतान्य् एव नैमित्तिकानि नित्यार्थे, उतान्यत् तत्र तत्र{*४/२६४*} नित्यार्थ इति.
किं प्राप्तम् एतान्य् एवेति. कुतः? अत्र ब्रह्मसामादिभिर् अवश्यं भवितव्यम्, चोदितानि हि तानि, संनिहितानि साधनान्य् आकाङ्क्षन्ति. न च, एषां सन्ति विहितानि साधनानि, समीपतश् च नैमित्तिकान्य् उपनिपतन्ति, तैः प्रकृतैः संनिहितैर् एतानि निराकाङ्क्षीक्रियन्त इत्य् एतन् न्याय्यम्. कथम्? नैमित्तिकं हि संनिहितम्, वाक्याद् अवगम्यते नान्यच् छ्रूयते, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् एवाश्रुतकल्पनायाम्.
आह, ननु निमित्तार्थानि तानि प्रकृतानि. उच्यते, नैष दोषः, अन्यार्थम् अपि प्रकृतम् अन्येन संबध्यते, यथा, शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयते, उपस्पृश्यते च. एवम् इहापि द्रष्टव्यम्. अथवा, अस्त्य् एवात्रावान्तरवाक्यम्, यथा, गोदोहनेन प्रणयेद् इति, तद् अकामसंबद्धं गोदोहनेन प्रणयनं प्रापयति. न च शक्यं श्रुतम् उत्स्रष्टुम्. यो ऽप्य् अयम्, [४९२]{*४/२६५*} पशुकामस्येति शब्दः, स पशुकामसंबन्धं शक्नुयात् कर्तुम्, नावान्तरवाक्यस्यार्थं निवारयितुम्, न च गम्यमानम्, विना कारणेन, अविवक्षितम् इति शक्यं वदितुम्. भवन्ति च द्विष्ठानि{*४/२६६*} वाक्यानि, यथा, श्वेतो धावति, अलम्बुसानां यातेति. तस्मान् नैमित्तिकान्य् एव नित्यार्थे भवितुम् अर्हन्तीति.
एवं प्राप्ते ब्रूमः, नैमित्तिके श्रूयमाणे क्रत्वर्थम् अन्यत् स्याद् इति. कुतः? विकारत्वाद् विशेषे श्रुतत्वाद् इत्य् अर्थः{*४/२६७*}. विशेषे हि तत्र नैमित्तिकं श्रूयते, तद् असति तस्मिन् विशेषे न भवितुम् अर्हति. यद् उक्तम्, अवश्यकर्तव्यानीति. नैष दोषः, अवश्यं कर्तव्यत्वात् करिष्यन्ते. यत् तु नान्यद् एषां विहितं साधनम् इति, सामान्यविहितं भविष्यतीति न दोषः. किं तत्? अभीवर्तो ब्रह्मसाम, अष्टादशमन्त्रगतो ऽग्निः, वारणं प्रणयनपात्रम्. अथ यद् उक्तम्, संनिहितैः प्रकृतैर् नैमित्तिकैर् ब्रह्मसामादीनि संभत्स्यन्त इति. नेति ब्रूमः, न हि बार्हद्गिरादीनां प्रकरणम्. अथोच्येत, प्रकृतैः स्तोत्रादिभिः संबध्यन्त इति, एतद् अपि नोपपद्यते. यद्य् अपि प्रकृतानि नित्यानि स्तोत्रादीनि, तथापि वाक्येन निमित्तसंयोगे श्रूयन्ते बार्हद्गिरादीनि, वाक्यं च प्रकरणाद् बलीयः.
यद् उक्तम्, संनिधानाद् वाक्याद् अवगतो ऽयम् अर्थ इति. न, एवंजातीयको वाक्यार्थः सामान्यं पदार्थं{*४/२६८*} बाधितुम् अर्हति. निमित्तसंयोगे हि बार्हद्गिरादीनाम् अर्थवत्ता. तस्मात् तत्र तत्रान्यन् नैमित्तिकाद् इति.
अथ यद् उक्तम्, अवान्तरवाक्येन गोदोहनम् अपि प्रापितं न शक्यम् उत्स्रष्टुम्, ऋते कारणात्, अविवक्षितं कल्पयितुम्{*४/२६९*}, [४९३]{*४/२७०*} द्विष्ठं हि तद् भवतीति. उच्यते, कारणाद् अविवक्षितम्. किं कारणम्? न हि, इदं युगपद् भवति, परिपूर्णेन चार्थाभिधानम् अवान्तरवाक्येन चेति. कथम्? प्रणयतीति प्रपूर्वे नयतौ विधिविभक्तिः स्वपदगतम् अर्थं श्रुत्या विदधाति, प्रणयनादिसंबद्धम् अपि गोदोहनादि श्रुत्या, वाक्येन च. वस्तु फलस्य गोदोहनादेश् च संबन्धः. स हित्वा श्रुत्यर्थम्, केवलेन वाक्येन. अथ प्रणयनस्य गोदोहनादिसंबन्धम्, गोदोहनादेश् च फलेन संबन्धं वदतीत्य् उच्यते. न{*४/२७१*}, द्व्यर्थाभिधानाद् भिद्येत नितरां वाक्यम्, न चैतन् न्याय्यम्.
यत् तु, श्वेतो धावतीत्येवमादि, भवेत् तत्र विशेषानवगमाद् उभयार्थावगतिः. इह तु गम्यते विशेषः कमिपदोच्चारणम्, स इह श्रौतो ऽर्थः. मन्येत, यदि गोदोहनादेः क्रियासंबन्धो विवक्ष्यते, कमिपदं प्रमादो भवेत्. न चायं प्रमादः, नैवावान्तरवाक्यार्थे विवक्षिते कमिपदसंबन्धो ऽवकल्पते. तस्मान् न द्विष्ठं वाक्यम्, गोदोहनादिकमिसंबन्ध एवात्राभिधीयते, न नित्यकार्ये भवितुम् अर्हतीति, एवं सर्वत्र.

NOTES:

  • {४/२६२: E२: अश्मं; E१ (Fन्.): अस्यम्}*
  • {४/२६३: Tऐत्.S. ५.६.८.२}*
  • {४/२६४: E२ ओम्. तत्र}*
  • {४/२६५: E२: ५,६४; E६: २,३८}*
  • {४/२६६: E१ (Fन्.): द्विविधानि}*
  • {४/२६७: E१ गिब्त् विशेषे श्रुतत्वाद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {४/२६८: E२: सामान्यपदार्थं}*
  • {४/२६९: E१ गिब्त् अविवक्षितं कल्पयितुम् इन् Kलम्मेर्न्}*
  • {४/२७०: E२: ५,६४; E६: २,३८}*
  • {४/२७१: E२: तन् न}*


____________________________________________


एकस्य तूभयत्वे संयोगपृथक्त्वम् // MS_४,३.५ //

अग्निहोत्रे श्रूयते, दध्ना जुहोतीति, पुनश् च, दध्नेन्द्रियकामस्य जुहुयाद् इति. तथाग्नीषोमीये पशाव् आम्नायते, खादिरे बध्नातीति, पुनश् च, खादिरं वीर्यकामस्य यूपं कुर्याद् इति. तत्र संदेहः, किम् अत्राप्य् अन्यन् नित्यार्थम्, [४९४]{*४/२७२*} उत नैमित्तिकम् एवेति. किं प्राप्तम्? पूर्वेण न्यायेनान्यद् इति. एवं प्राप्ते ब्रूमः - एकस्योभयत्वे नित्यत्वे नैमित्तिकत्वे च{*४/२७३*} संयोगपृथक्त्वं कारणम्. तद् इह संयोगपृथक्त्वम् अस्ति, एकः संयोगो दध्ना जुहोतीति, एको दध्नेन्द्रियकामस्येति, तथैकः, खादिरे बध्नातीति, अपरः, खादिरं वीर्यकामस्येति. तस्मान् नित्यार्थे कामाय च दधिखादिरादीति.

NOTES:

  • {४/२७२: E२: ५,६५; E६: २,३९}*
  • {४/२७३: E१ गिब्त् नित्यत्वे नैमित्तिकत्वे च इन् Kलम्मेर्न्}*


____________________________________________


शेष इति चेत् // MS_४,३.६ //

इति चेत् पश्यसि, कस्मान् न पूर्वस्यायम् अपि शेषो भवति? यद् एतद् उक्तम्, दध्ना जुहोति, खादिरे बध्नातीति, तस्यैव तु दध्नः फलम् इन्द्रियम्, तथा खादिरस्य वीर्यम्. तच् चेदं चैकं वाक्यम् इति.


____________________________________________


नार्थपृथक्त्वात् // MS_४,३.७ //

नैतद् एवम्, पृथग् एताव् अर्थौ, यश् च दधिहोमसंयोगः, यश् च दधीन्द्रियसंयोगः, तथा खादिरस्य बध्नातिना संयोगो वीर्येण च. द्वाव् एताव् अर्थौ, द्वाव् अपि च विधित्सितौ, अर्थैकत्वाच् चैकं वाक्यं समधिगतम्. इहार्थद्वयेन भिद्येत वाक्यम्. कथम्? जुहोतिसमभि[४९५]{*४/२७४*}व्याहृता विधिविभक्तिः, असंभवे श्रौतस्य होमविधानस्य{*४/२७५*}, गुणं समभिव्याहृतं विधातुम् अर्हति, तद् असंभवे गुणफलसंबन्धम्. तत्र ह्य् अत्यन्ताय श्रुतिर् उत्सृष्टा वाक्यानुरोधेन स्यात्, न च युगपत् संभवासंभवौ संभवतः. तस्माद् यद् एव नैमित्तिकं तद् एव नित्यार्थम् इति.

NOTES:

  • {४/२७४: E२: ५,६६; E६: २,३९}*
  • {४/२७५: E२: श्रौतहोमविधानस्य}*


____________________________________________


द्रव्याणां तु क्रियार्थानाम् संस्कारः क्रतुधर्मः स्यात् // MS_४,३.८ //

ज्योतिष्टोमे समामनन्ति - पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति{*४/२७६*}. तत्र संदेहः, किम् अयं पुरुषधर्मः, उत क्रतोर् इति. प्रकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्येति. एवं प्राप्ते ब्रूमः, पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश् चायं संस्कारो व्रतं नाम, स क्रतुधर्मो भवितुम् अर्हति, प्रकरणानुग्रहाय. ननु वाक्यात् पुरुषधर्म इति. नेति ब्रूमः, तथा सति फलं कल्प्यम्, कॣप्तम् इतरत्र. प्रयोगवचनेनोपसंहृतं हि तत्प्रधानस्य. तस्मात् क्रतुधर्मः.

NOTES:

  • {४/२७६: Tऐत्.S. ६.२.५.२-३}*


____________________________________________


पृथक्त्वाद् व्यवतिष्ठेत{*४/२७७*} // MS_४,३.९ //

अथ पुरुषसंयोगः किम् अर्थः? व्यवस्थापनार्थ इति ब्रूमः, पयोव्रतं ज्योतिष्टोमस्य भवति, तत् तु ब्राह्मणकर्तृकस्यैव, नान्यकर्तृकस्येति. एवं सर्वत्र.

[४९६]{*४/२७८*}

NOTES:

  • {४/२७७: E२: व्यवतिष्ठेत्}*
  • {४/२७८: E२: ५,६७; E६: २,४०}*


____________________________________________


चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते // MS_४,३.१० //

इदम् आमनन्ति, तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*४/२७९*}, तथा, सर्वेभ्यो वा एष देवेभ्यः सर्वेभ्यश् छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते, यः सत्रायागुरते, स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेतेत्य्{*४/२८०*} एवंलक्षणके श्रुते, भवति संदेहः, किं निष्फलम् एतत् कर्ममात्रम्, उत सफलम् इति. किं प्राप्तम्? निष्फलम् इति. कुतः? फलाश्रुतेः, शब्दप्रमाणके कर्मण्य् एवंजातीयके. न ह्य् अशब्दं प्रतीयते.
ननु वैदिकानि कर्माणि फलवन्ति भवन्तीत्य् एवम् उक्तम्. उच्यते, फलदर्शनात् तानि फलवन्तीत्य् उक्तम्, न वैदिकत्वात्. एवं तर्हि कर्तव्यतावगमात् फलवन्तीत्य् अध्यवस्यामः, सुखफलं हि कर्तव्यं भवतीति. उच्यते, प्रत्यक्षविरुद्धम् एवंजातियकस्य कर्तव्यत्वम्, साक्षाद् धि तद् दुःखफलम् अगच्छामः. न चैवंजातीयकं प्रत्यक्षविरुद्धं वचनं प्रमाणं भवति, यथाम्बुनि मज्जन्त्य् अलाबूनि, शिलाः प्लवन्ते, पावकः शीत इति. अपि च, अनुमानाद् अत्र सुखफलता, यस्मात् कर्तव्यम् अतः सुखफलम् इति, प्रत्यक्षं चानुमानाद् बलीयः. तस्मान् निष्फलम् एवंजातीयकम् इति.
एवं ह्य् अत्र फलं कल्प्येत, यद्य् एतत् फलवत्, एवम् उपदेशो ऽर्थवान् भवतीति. उच्यते, कामं वाक्यम् अनर्थकम् इति न्याय्यं वचनं भवेत्, भवन्ति ह्य् अनर्थकान्य् अपि वचनानि, [४९७]{*४/२८१*} दश दाडिमानि, षडपूया{*४/२८२*} इत्य् एवंजातीयकानि. ननु विश्वजिद्व्यापारः सुखफल इति. उत्तरम्{*४/२८३*}, सुखफलं हि भवत्य् अपूर्वम्, न व्यापारः, न चायम् अपूर्वस्य कर्तव्यताम् आह, फलकर्तव्यतायां हि सत्यां तद् अवगम्यते, वाक्यार्थश् च फलस्य कर्तव्यताम् आह, न पदार्थः. न चात्र फलसंबद्धं वाक्यम् अस्ति. तस्मान् नायम् अपूर्वस्य विधायकः शब्दः, व्यापारमात्रम् एव{*४/२८४*} विदधाति, स च व्यापारो न तदात्वे सुखफलः, नाप्य् आयत्याम्, भङ्गित्वात्. तत्रापूर्वं कल्पयित्वा फलम् अवगम्येत, फलं च कल्पयित्वापूर्वम्. एवम् इतरेतराश्रयं भवति, इतरेतराश्रयाणि च न{*४/२८५*} प्रकल्पन्ते. तस्मान् निष्फलम् एवंजातीयकम् इति.
आह, अध्याहरिष्यामहे फलवचनम्{*४/२८६*}. उच्यते, न शक्यं परिपूर्णे वाक्ये ऽध्याहर्तुम्, परिपूर्णं हीदं वाक्यम्, विश्वजिद्यागः कर्तव्य इति. न, किंचित् पदम् अस्ति साकाङ्क्षम्, येनाध्याहृत्य फलं संबध्येत, यथाक्षेमे ऽपि पथि{*४/२८७*}, भवति विप्रलम्भकोपदेशः{*४/२८८*}, क्षेमो ऽयम्, यथा गच्छतु भवान् अनेनेति. परिपूर्णम् एवेदं वाक्यम्, नाध्याहारम् अर्हति विप्रलम्भककर्तृकम्{*४/२८९*}, एवम् इदम् अपि परिपूर्णं वाक्यं नाध्याहारम् अर्हति. अपि च, अध्याह्रियमाणेनैवेदं वाक्यं संबध्येत, विश्वजिद्यागः कर्तव्यः, इदं च फलं भवतीति, द्वाव् इमाव् अर्थौ, एकार्थं च वाक्यं समधिगतम्. तस्माद् अनर्थकम् एवंजातीयकं कर्मेति.

[४९८]{*४/२९०*}

NOTES:

  • {४/२७९: Tऐत्.S. २.५.३.६}*
  • {४/२८०: Tऐत्.Bर्. १.४.७.७}*
  • {४/२८१: E२: ५,६८; E६: २,४१}*
  • {४/२८२: E२,६: षडपूपा}*
  • {४/२८३: E२ ओम्. उत्तरम्}*
  • {४/२८४: E१ (Fन्.): यागमात्रम् एष}*
  • {४/२८५: E२: च कार्याणि न}*
  • {४/२८६: E१ (Fन्.): फलम्}*
  • {४/२८७: E१ (Fन्.): क्षेमो ऽयं पन्था}*
  • {४/२८८: E२: विप्रलम्भकापदेशः}*
  • {४/२८९: E२: विप्रलम्भकत्वे ऽपि; E२ (Fन्.): विप्रलम्भककर्तृकम्}*
  • {४/२९०: E२: ५,६९; E६: २,४१}*


____________________________________________


अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते ऽर्थतो ह्य् असमार्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः सः // MS_४,३.११ //

अपि वेति पक्षव्यावृत्तिः. न चैतद् अस्ति, अफलम् इति, फलचोदना, अर्थेन गम्येत. कतमेनार्थेन? कर्तव्यतावचनेन. आह, ननु व्यापारस्य प्रत्यक्षविरुद्धा कर्तव्यता. न व्यापारस्योच्यते. कस्य तर्हि? व्यापारेणान्यस्य कस्यचिद् इति, भवति तेनेदानीं वाक्यं साकाङ्क्षम्. तत्राध्याहारो ऽवकल्पते, भवति चाध्याहारेणापि कल्पना, यथा द्वारं द्वारम् इत्य् उक्ते, संव्रियताम् अपाव्रियताम् इति{*४/२९१*}. कथं पुनर् अवगम्यते, इहाध्याहारेण कल्पयितव्यम् इति. आम्नानसामर्थ्यात्, एवम् इदम् आम्नानम् अर्थवद् भविष्यति, शक्नोति चार्थम् अवगमयितुम्. तस्मान् नानर्थकम्.
ननु यत् पदम् अध्याह्रियते, तत् पौरुषेयम्, तेनावगतं चाप्रमाणम्. उच्यते, नापूर्वम् अध्याहरिष्यामः, वैदिकेनैवास्य, सहान्यत्र समाम्नातेन, एकवाक्यताम् अध्यवसामः. आह, नैवं शक्यम्, अन्तिकाद् उपनिपतितं हि पदम्{*४/२९२*}, वाक्यार्थम् उपजनयितुम् अलं भवति, न दूराद् अवतिष्ठमानम्. अत्रोच्यते, व्यवहितम् अपि हि, पराणुद्य व्यवधायकम्, आनन्तर्येण मनसि विपरिवर्तमानम् अलम् एव भवति विशेषम् उपजनयितुम्. यथा -
इतः पश्यसि धावन्तं दूरे जातं वनस्पतिम्/
त्वां ब्रवीमि विशालाक्षि या पिनक्षि जरद् गवम्// [४९९]{*४/२९३*} इति, इतः{*४/२९४*} पश्यसीति शब्दो बुद्धौ भवति, सः दूरे जातं वनस्पतिम्{*४/२९५*}, एतैः पदैर् व्यवहितेन जरद् गवम् इत्य् अनेन शब्देन व्यवधायकान्य् अपोद्य संबध्यमानः संबध्यते, अर्थानां ह्य् अर्थवत्त्वेन हेतुना व्यवहितान्य् अपि वचनानि संबध्यन्ते. यानि पुनर् अर्थतो ह्य् असमर्थानि, तान्य् आनन्तर्ये ऽपि सति न परस्परेण संबन्धम् अर्हन्ति, यथा या पिनक्षि जरद् गवम् इत्येवमादीनि. तस्मान् न पौरुषेयता भविष्यति. आह, नन्व् अत्राप्य् अपेक्षा पौरुषेयी. उच्यते, नापेक्षा वेदे, वेदार्थप्रतिपत्ताव् अभ्युपाय एष भवति, अननतरापेक्षायाम् असंभवन्त्याम् आम्नानसामर्थ्याद् इतरापेक्षावृत्तिर् आश्रीयते. तस्माच् छ्रुत्य् एकदेशः सः, फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः{*४/२९६*}.

NOTES:

  • {४/२९१: E२: इति वा}*
  • {४/२९२: E२ ओम्. पदम्}*
  • {४/२९३: E२: ५,७०; E६: २,४२}*
  • {४/२९४: E२: अत्र, इतः}*
  • {४/२९५: E२: वनस्पतिम् इति}*
  • {४/२९६: E१ गिब्त् फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः इन् Kलम्मेर्न्}*


____________________________________________


वाक्यार्थश् च गुणार्थवत् // MS_४,३.१२ //

इन्द्राय राज्ञे शूकर{*४/२९७*} इति{*४/२९८*} यथा वाक्यान्तरस्थेन विधिशब्देन गुणविधानं भवति, एवं फलविधानम् अपि भवितुम् अर्हतीति, यथा वरुणो वैतम् अग्रे प्रत्यगृह्णाद् इति{*४/२९९*} व्यवधारणकल्पना. एवम्{*४/३००*} इदम् अपि द्रष्टव्यम्.

NOTES:

  • {४/२९७: E२: सूकर}*
  • {४/२९८: Tऐत्.S. ५.५.११.१}*
  • {४/२९९: E२: वैतं गृह्णातीति}*
  • {४/३००: E२: व्यवधारणकल्पनायाम् अपि प्रामाण्यम्. एवम्}*


____________________________________________


तत् सर्वार्थम् अनादेशात् // MS_४,३.१३ //

तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*४/३०१*}. विश्वजिता यजेतेति फलवद् एवंविधं कर्मेत्य् एतत् समधिगतम्. इदं तु संदिह्यते, किं सर्वफलम् एतत् कर्म, उतैकफलम् इति. किं प्राप्तम्? तत् सर्वार्थम् इति. कुतः? अनादेशात्, [५००]{*४/३०२*} न किंचिद् इहातिदिश्यते, इदं नाम फलम् इति. अस्ति चेत्, विज्ञायेत. तस्मात् सर्वार्थम् अविशेषात्.

NOTES:

  • {४/३०१: Tऐत्.S. २.५.३.६}*
  • {४/३०२: E२: ५,७१; E६: २,४३}*


____________________________________________


एकं वा चोदनैकत्वात् // MS_४,३.१४ //

एकं फलं{*४/३०३*} स्यात्, न वा सर्वार्थम्. कुतः? चोदनैकत्वात्, सकाङ्क्षत्वाद् एतद् अर्थिपदेन संबध्यत इत्य् उक्तम्, यच् चानेकेनापि संबद्धुं शक्नोति, तद् एकेन संबध्यते, एकेन संबद्धं सन् निराकाङ्क्षं भवति, न तद् अपरेणापि संबन्धम् अर्हति. तस्माद् एकैव कर्तव्यताचोदना{*४/३०४*} न्याय्या, तस्माद् एकफलतेति.

NOTES:

  • {४/३०३: E२,६: एकफलं}*
  • {४/३०४: E२: कर्तव्यचोदना}*


____________________________________________


स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात् // MS_४,३.१५ //

एवंजातीयकेष्व् एवोदाहारणेष्व्{*४/३०५*} एतत् समधिगतम्, एकं फलम् इति. इदम् इदानीं संदिह्यते, किं यत्किंचित्, उत स्वर्ग इति. यत्किंचिद् इति प्राप्तम्, विशेषानभिधानात्, तत उच्यते, स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात्, सर्वे हि पुरुषाः स्वर्गकामाः. कुत एतत्? प्रीतिर् हि स्वर्गः, सर्वश् च प्रीतिं प्रार्थयते. किम् अतः? यद्य् एवम्, अविशेषवचनः शब्दो न विशेषे व्यवस्थापितो भविष्यति, यजेत कुर्याद् इति. तस्मात् स्वर्गफलम् एवंजातीयकम् इति.

NOTES:

  • {४/३०५: E२,६: एवोदाहरणेष्व्}*


____________________________________________


प्रत्ययाच् च // MS_४,३.१६ //

भवति च, अनादिष्टफले कर्मणि स्वर्गः फलम् इति प्रत्ययो लोके, एवम् उच्यते, आरामकृद् देवदत्तः, नियतो ऽस्य स्वर्गः. [५०१]{*४/३०६*} तडागकृद् देवदत्तः, नियतो ऽस्य स्वर्ग इति. किम् अतः? यद्य् एवम्, इत्थम् अनेन न्यायेन स्वर्गे संप्रत्ययो भवति, यस्मात् स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति, गम्यत एवेति. तस्माद् अप्य् अवगच्छामः, एवंजातीयकेषु स्वर्गः फलम् इति.

NOTES:

  • {४/३०६: E२: ५,७२; E६: २,४३}*


____________________________________________


क्रतौ फलार्थवादम् अङ्गवत् कार्ष्णाजिनिः // MS_४,३.१७ //

रात्रीः प्रकृत्य श्रूयते, प्रतितिष्ठन्ति ह वैते, य एता उपयन्ति{*४/३०७*}. ब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तीति. तत्र संदेहः, किं ते फलार्थवादाः, उत फलविधय इति. किं प्राप्तम्? फलार्थवादा इति कार्षाजिनिर् मेने. कुतः? फलार्थवादसरूपा एते शब्दा इति. किं सारूप्यम्? विधिविभक्तेर् अभावः, अङ्गवत्{*४/३०८*}, यथा यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यतीत्येवमादिषु{*४/३०९*}.

NOTES:

  • {४/३०७: E२: वा य एता रात्रीर् उपयन्ति}*
  • {४/३०८: E२: भङ्गवत्}*
  • {४/३०९: Tऐत्.S. ३.५.७.१}*


____________________________________________


फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् // MS_४,३.१८ //

आत्रेयः पुनर् आचार्य एवंजातीयकेभ्यः, फलम् अस्तीति मेने, न फलार्थवाद इति. कुतः? अश्रुतफलत्वे ऽप्य् अमीषाम्, फलचोदनया वाक्यशेषभूतया भवितव्यम्. तस्माद् अन्या व्यवहिता सती, अव्यवहिता कल्पनीया, इयं त्व् अव्यवहिता कॣप्तैव, प्रतिष्ठया ब्रह्मवर्चससत्तया च समभिव्याहार आसां प्रत्यक्षः, विधिविभक्तिमात्रम् अन्यतो ऽपेक्ष्यम्.
[५०२]{*४/३१०*} आह, कथं केवलं विधिविभक्तिमात्रम् अन्यतो भविष्यति? यद् अनेन प्रतिष्ठादिना धात्वर्थेन संभन्त्स्यत इति. उच्यते, सह धात्वर्थेन भविष्यति, न केवलम्. तस्माद् अदोषः. अथवा रात्रीणां या विधायिका विभक्तिः, सा इमम् अपि प्रतिष्ठादिविशेषं विधास्यति प्रयोगवचनेन, स्तुतिर् वा सह प्रतिष्ठादिभिर् विधात्री भविष्यतीति.

NOTES:

  • {४/३१०: E२: ५,७३; E६: २,४४}*


____________________________________________


अङ्गेषु स्तुतिः परार्थत्वात् // MS_४,३.१९ //

अथ यद् उक्तम्, यथा यस्य खादिरः स्रुवो भवतीत्येवमादिषु{*४/३११*} फलश्रुतिर् अर्थवादो भवति, एवम् इहापि स्याद् इति, युक्तं तत्र फलार्थवादः, फलविध्यसंभवात्, फलार्थवादसंबवाच् च. तद् उक्तम्, द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इति{*४/३१२*}.

NOTES:

  • {४/३११: Tऐत्.S. ३.५.७.१}*
  • {४/३१२: MS ४.३.१}*


____________________________________________


काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः // MS_४,३.२० //

काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्येवमादीनीति{*४/३१३*}{*४/३१४*}. तत्र संदेहः, किम् एषां स्वर्गः फलं कामश् च, उत काम एवेति. किं प्राप्तम्? काम्ये कर्मणि नित्यः स्वर्गः स्यात्. कथम्? सर्वपुरुषार्थाभिधायी सामान्यवचनः शब्दो न विशेषे ऽवस्थापितो भवति, शक्यते ह्य् अस्य दूरस्थेनापि स्वर्गकामशब्देन संबन्धः. आह, ननु विशेषकः शब्दः श्रूयते, ब्रह्मवर्चसकाम इति. नैष विशेषकः, उपाधिकर एषः, यथा काष्ठान्य् आहर्तुं प्रस्थित उच्यते, भवता शाकम् अप्य् आहर्तव्यम् इति, काष्ठाहरणे [५०३]{*४/३१५*} शाकाहरणम् उपाधिः क्रियत इति. किम् इदम् उपाधिः क्रियत इति. काष्ठाहरणाधिकारसमीपे द्वितीयं कर्मोपधीयते, सति काष्ठाहरणे, इदम् अपरं कर्तव्यम् इति. एवम् इहापि स्वर्गफले फलम् अपरम् उपधीयते, ब्रह्मवर्चसकामो यागेन स्वर्गम् अभिनिर्वर्तयेद् इति. न हि तत्र ब्रह्मवर्चसफलवचनं स्वर्गफलस्य प्रतिषेधकम्, यथा यज्ञाङ्गे क्रत्वर्थः, गोदोहनेन पशुकामस्य प्रणयेद् इति. यः पशुकामः स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति.

NOTES:

  • {४/३१३: E२ ओम्. इति}*
  • {४/३१४: Tऐत्.S. २.३.२.३}*
  • {४/३१५: E२: ५,७४; E६: २,४५}*


____________________________________________


वीते च कारणे नियमात् // MS_४,३.२१ //

वीते च कारणे, वीतायां फलेच्छायाम् अवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत् तावत्य् एव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयाद् इति{*४/३१६*}. यदि न स्वर्गः, किम् अर्थः समाप्तिनियमो भवेत्. तस्मान् नित्यः स्वर्ग इति.

NOTES:

  • {४/३१६: Tऐत्.S. २.४.१०.१}*


____________________________________________


कामो वा तत्संयोगेन चोद्यते // MS_४,३.२२ //

कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिको ऽस्य स्वर्गकामेनैकवाक्यभावः. प्रत्यक्षस् तु कामवचनेन, प्रत्यक्षं चानुमानाद् बलीयः. तस्मात् काम एव फलम् इति.


____________________________________________


अङ्गे गुणत्वात् // MS_४,३.२३ //

अथ यद् उक्तम्, यथा यज्ञाङ्ग{*४/३१७*} इति, युक्तम् अङ्गे गुणत्वात्. प्रत्यक्षस् तत्र ऋतुना संयोगः, कामेन च. यः पशुकामः स्यात्, स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति. न त्व् अत्र प्रत्यक्षः शब्दो ऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [५०४]{*४/३१८*} स्वर्गम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद् यागेन निर्वर्तयेद् इति. तस्मान् नाङ्गवद् भवितुम् अर्हतीति.

NOTES:

  • {४/३१७: MS ४.३.२०}*
  • {४/३१८: E२: ५,७५; E६: २,४५}*


____________________________________________


वीते च नियमस् तदर्थम् // MS_४,३.२४ //

अथ यद् उक्तम्, वीतायां फलेच्छायाम्, अवाप्ते वा फले समाप्तिनियमो दृश्यत इति. तत्र ब्रूमः, वीते नियमस् तदर्थम्, वीते नियमो भवति, तस्मै प्रयोजनाय. कस्मै? शिष्टाविगर्हणाय. उपक्रम्यापरिसमापयतः, तदनन्तरम् एवैनं शिष्टा विगर्हयेयः, प्राक्रमिको ऽयं कापुरुष इति वदन्तः. ये हि देवेभ्यः संकल्प्य हविः, न यागम् अभिनिर्वर्तयन्ति, तान् शिष्टा विगर्हन्ते, तस्माद् अवश्यं समापयितव्यम्. तत्रैतद् दर्शनं युक्तं भविष्यति, यदि वर्षेत् तावत्य् एव जुहुयाद् इति{*४/३१९*}. तस्मात् काम्यानां काम एव फलम् इति.

NOTES:

  • {४/३१९: Tऐत्.S. २.४.१०.१}*


____________________________________________


सार्वकाम्यम् अङ्गकामैः प्रकरणात् // MS_४,३.२५ //

इदम् आम्नायते, एकस्मै वान्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति. तत्र संदेहः, किम् अङ्गकामैर् अङ्गाङ्गकामैश् च सह, अस्यानुवादः, अथवा विधिर् इति. किं प्राप्तम्? अनुवाद इति, यद् एतत् सार्वकाम्यम्, तद् अनूद्यते, अङ्गकामैश् चाङ्गाङ्गकामैश् च सह, सन्ति ह्य् अङ्गकामाश् चाङ्गाङ्गकामाश् च, यथा, आहार्यपुरीषां पशुकामस्य [५०५]{*४/३२०*} वेदिं कुर्यात्, खननपुरीषां प्रतिष्ठाकामस्येत्येवमादयः. तथा, यदि कामयेत, वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति, तद् विहितम् एवेदम् अभिधीयत इत्य् अनुवादं न्याय्यं मन्यामहे.

NOTES:

  • {४/३२०: E२: ५,३६; E६: २,४६}*


____________________________________________


फलोपदेशो वा प्रधानशब्दसंप्रयोगात् // MS_४,३.२६ //

फलविधिर् वा. कुतः? प्रधानशब्देन फलसंयोगो भवति, सर्वेभ्यो दर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम इति च, प्रधानाभिधानेन च प्रधानस्य सर्वफलवत्ता विहिता. तस्मान् नानुवादः. अथाङ्गकामान् अङ्गाङ्गकामांश् चापेक्षते, तथा लक्षणाशब्दः स्यात्, श्रुतिश् च लक्षणाया गरीयसी. तस्मात् प्रयोगवचनेन विधिर् इति.


____________________________________________


तत्र सर्वे ऽविशेषात् // MS_४,३.२७ //

एवंजातीयकेष्व् एवोदाहरणेष्व् एतद् उक्तम्, प्रधाने सर्वकामानां विधिर् इति. इदम् इदानीं संदिह्यते, किं सकृत् प्रयोगे सर्वे कामाः, उत पर्यायेणेति. किं प्राप्तम्? सकृत् प्रयोगे सर्वे कामा इति. कथम्? सर्वेषां कामानां दर्शपूर्णमासौ निमित्तम्, ज्योतिष्टोमश् चेति, निमित्तं चेत् सर्वेषां कामानाम्, को ऽत्र खलु कामो न भविष्यतीति. तस्माद् यौगपद्येन सर्वे कामा इति.

[५०६]{*४/३२१*}

NOTES:

  • {४/३२१: E२: ५,७७; E६: २,४७}*


____________________________________________


योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् // MS_४,३.२८ //

न चैतद् अस्ति, सर्वे युगपत् कामा इति, पर्यायो योगसिद्धिः, पर्यायेण भवेयुः कामा इति. कुतः? अर्थस्योत्पत्त्यसंयोगित्वात्, अर्था इमे कामा नाम, न सर्व एव युगपद् उत्पद्यन्ते, असंभवो युगपद् उत्पत्तेः सर्वेषाम्, विरोधात्. अथवा, उत्पत्त्यसंयोगित्वाद् इति, न, कामानाम् एतद् उत्पत्तिवचनम्, उत्पन्नानां लक्षणत्वेन वचनम्, ये सर्वे कामास् तेभ्यो दर्शपूर्णमासौ ज्योतिष्टोमश् चेति. न सर्वे कामाः कर्मणः श्रूवन्ते, ये सर्वे कामास् तेभ्यो हि कर्म विधीयते. तस्मान् न कामानां साहित्यं गम्यत इति.


____________________________________________


तत्र सर्वे ऽविशेषात् // MS_४,३.२७ //{*४/३२२*}
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः{*४/३२३*}, ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः{*४/३२४*}, चित्रया यजेत पसूकामः{*४/३२५*}, वैश्वदेवीं सांग्रहायणीं{*४/३२६*} निर्वपेद् ग्रामकाम इति{*४/३२७*}. तेषु संदेहः, किम् इह लोके कामाः, उतामुष्मिल् लोक इति. किं प्राप्तम्? तत्रामुष्मिल् लोके{*४/३२८*} कामाः, अविशेषात्, यथा स्वर्गः, एवम् इमे ऽपि, न ह्य् अनन्तरनिर्वृत्ते{*४/३२९*} कर्मणि फलम् उपलभ्यते पश्वादि, यच् चानन्तरम् उपलभ्यते, तत् तत इति विज्ञायते, यथा यत्कालं मर्दनम्, तत्कालं मर्दन[५०७]{*४/३३०*}सुखम्. यच् च कालान्तर उपलभ्यते, तस्याप्य् अन्यद् एव कारणम् अस्ति प्रत्यक्षम्{*४/३३१*}, शरीरग्रहणस्य तु नादृष्टादृते किंचित् कारणम् अस्ति. तस्माद् विशिष्टेन्द्रियशरीरादि फलं पशुसंबन्धसमर्थं पशुफलात् कर्मणो भवतीत्य् एवं बोद्धव्यम्. तद् धि दर्शयति, कैकयो यज्ञं विवित्सन् दाल्भ्यम् उवाच, अनया मा राष्ट्रप्रतिपादनीययेष्ट्या{*४/३३२*} याजयेति. सो ऽब्रवीत्, न वै सौम्य राष्ट्रप्रतिपादनीयां{*४/३३३*} वेत्थ, अमुष्मै कामाय यज्ञा आह्रियन्त इति जन्मान्तरफलतां दर्शयति. तस्माज् जन्मान्तरफलानि काम्यानीति.

NOTES:

  • {४/३२२: Aल्तेर्नतिवौस्लेगुन्ग् वोन् MS ४.३.२७/२८ (E१,२,६)}*
  • {४/३२३: Tऐत्.S. २.३.२.३}*
  • {४/३२४: Tऐत्.S. २.२.१.१}*
  • {४/३२५: Tऐत्.S. २.४.६.१}*
  • {४/३२६: E१ (Fन्.): साग्रहिणीम्; E२: सांग्रहणीं}*
  • {४/३२७: Tऐत्.S. २.३.९.२}*
  • {४/३२८: E१ गिब्त् अमुष्मिल् लोके इन् Kलम्मेर्न्}*
  • {४/३२९: E२: अनन्तरं निर्वृत्ते}*
  • {४/३३०: E२: ५,७८; E६: २,४७}*
  • {४/३३१: E२: अस्ति प्रत्यक्षम्}*
  • {४/३३२: E२: स्वाराष्ट्रप्रतिपादनीययेष्ट्या}*
  • {४/३३३: E२: राष्ट्रप्रतिपादनं; E२ (Fन्.): राष्ट्रप्रतिपादनीयां}*


____________________________________________


योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् // MS_४,३.२८ //{*४/३३४*}
इहैवैषां सिद्धिर् योगस्य, उत्पत्त्या योगो न संभवति, यः पशुभ्यः{*४/३३५*} कामयते, स एतेन यागेन कुर्याद् इति, नात्रैतद् गम्यते, इह जन्मनि न संभवतीति. यच् चानन्तरं नोपलभ्यत इति. तन् न, प्रत्यक्षानुमानाभ्यां न गम्यते, शब्देन त्व् अस्ति गतिः{*४/३३६*}. यत् तु कालान्तरे ऽन्यत् कारणम् इति. नैष दोषः, अन्यद् अपि भविष्यति, एतद् अपि. यच् चामुष्मै कामाय यज्ञा आह्रियन्त इति. अत्रोच्यते, एवम् अस्य ऋषेर् मतम्, इह यस्य फलं तेन त्वां न याजयामि, यस्यामुत्र फलं तेन च याजयिष्यामीति. तस्माद् एतत् परिहृतम् इति.

NOTES:

  • {४/३३४: Sऊत्र fएह्ल्त् इन् E२}*
  • {४/३३५: E२: पशून्}*
  • {४/३३६: E२: अस्त्य् अवगतिः}*


____________________________________________


समवाये चोदनासंयोगस्यार्थवत्त्वात् // MS_४,३.२९ //

अग्निं चित्वा सौत्रामण्या यजेत{*४/३३७*}, वाजपेयेनेष्ट्वा बृहस्पति[५०८]{*४/३३८*}सवेन यजेतेति{*४/३३९*}. तत्र संदेहः, किम् अङ्गप्रयोजनसंबन्ध एषः, उत कालार्थः संयोग इति. अङ्गप्रयोजनसंबन्ध इति ब्रूमः, एवं हि श्रुतिविनियुक्तो ऽर्थः, इतरथा कालो लक्ष्येत, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्माद् अग्न्यङ्गं सौत्रामणी, वाजपेयाङ्गं बृहस्पतिसव इति.

NOTES:

  • {४/३३७: Tऐत्.S. ५.६.३.४}*
  • {४/३३८: E२: ५,७९; E६: २,४८}*
  • {४/३३९: Tऐत्.S. ५.६.३.४}*


____________________________________________


कालश्रुतौ काल इति चेत् // MS_४,३.३० //

एवं चेत् पश्यसि, अङ्गप्रयोजनसंबन्ध इति, अथ कालविधानं कस्मान् न भवति? कालविधिरूपो हि शब्दः, चित्वा चयने ऽभिनिर्वृत्त{*४/३४०*} इति.

NOTES:

  • {४/३४०: E१ गिब्त् चयने ऽभिनिर्वृत्त इन् Kलम्मेर्न्}*


____________________________________________


नासमवायात् प्रयोजनेन स्यात् // MS_४,३.३१ //

नैतद् एवम्, असमवायात्. शब्दप्रयोजनेन शब्दार्थेनेत्य् अर्थः{*४/३४१*}

NOTES:

  • {४/३४१: E१ गिब्त् शब्दार्थेनेत्य् अर्थः इन् Kलम्मेर्न्}*


____________________________________________


. शब्दार्थश् चयनम्, तेनासमवायः स्यात् सौग्रामण्या वाजपेयेन च बृहस्पतिसवस्य. प्रकरणं च बाध्येत, अग्निप्रकरणे श्रूयमाणो ऽग्नेर् धर्मो गम्यते यागः, वाजपेयप्रकरणे च वाजपेयस्य, इतरथा तयोः प्रकरणे ऽन्यस्य धर्मः कालो गम्येत. तस्माद् अङ्गप्रयोजनसंबन्ध इति.


____________________________________________


उभयार्थम् इति चेत्/७४.३.३२//

दर्शपूर्णमासयोर् आमनन्ति, संस्थाप्य पौर्णमासीं वैमृधम् अनुनिर्वपतीति. तत्र संदेहः, किम् उभयाङ्गं वैमृधः, कालार्थः पौर्णमासीसंयोगः, उताङ्गप्रयोजनसंबन्ध इति. किं प्राप्तम्? एवं चेद् उभयार्थो वैमृधः. कुतः? प्रकरण [५०९]{*४/३४२*} उभयोर् आम्नानसामर्थ्यात्, कालविधिसारूप्याच् च संस्थाप्येति.

NOTES:

  • {४/३४२: E२: ५,८०; E६: २,४८}*


____________________________________________


न शब्दैकत्वात् // MS_४,३.३३ //

एकः शब्दः, अनुनिर्वपतीति, एकस्मिन्न् एव वाक्ये न द्वौ संबन्धौ शक्नोति विधातुम्. वैमृधस्य दर्शपूर्णमासाभ्याम्, पूर्णमासीकालेन च. एकार्थत्वाद् ध्य् एकं वाक्यं समधिगतम्.


____________________________________________


प्रकरणाद् इति चेत् // MS_४,३.३४ //

प्रकरणाद् इति यद् उक्तम्, तत् परिहर्तव्यम्.


____________________________________________


नोत्पत्तिसंयोगात् // MS_४,३.३५ //

नैतद् एवम्, एतद् एव वैमृधस्योत्पत्तिवाक्यम्, तद् दर्शपूर्णमासाभ्यां वा प्रकरणाद् एकवाक्यभावम् इयात्. प्रत्यक्षं वा पौर्णमास्या, तत्र प्रत्यक्षसंयोगः प्रकरणाद् बलवान्, प्रत्यक्षश् च पौर्णमास्या संयोगः, परोक्षः कालेन. तस्मात् पौर्णमास्याङ्गं वैमृध इति.


____________________________________________


अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् // MS_४,३.३६ //

ज्योतिष्टोमे श्रूयते - आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्ति, प्रहृत्य परिधीञ् जुहोति हारियोजनम् इति. तत्र संदेहः, किम् अङ्गं विधीयते, उत काल इति. अङ्गविधाने श्रुतिः, कालविधाने लक्षणा. तस्माद् अङ्गविधानम् इति प्राप्ते [५१०]{*४/३४३*} ब्रूमः, अनुत्पत्तिवाक्ये कालः स्यात्, आग्निमारुतं सोमाङ्गम्, अनुयाजाः पश्वङ्गम्. तत्र न तयोः परस्परेण संबन्धः. तथा परिधयः पश्वङ्गम्, हारियोजनम् अन्यद् एव प्रधानम्. अनुयाजा आग्निमारुतं च प्राप्तम्. आनन्तर्यम् एव तयोर् न प्राप्तम्, तद् विधीयते. तथा हारियोजनस्य परिधिग्रहणस्य च. एवं च सति, न हारियोजनस्य परिधिप्रहरणेन कश्चिद् उपकारः क्रियते, हारियोजनेन वा परिधिप्रहरणस्य. ननु परिधिप्रहरणस्योपरिष्टाद् भावेन तस्योपक्रियेतेति. उच्यते, न ह्य् उपरिभावार्थं परिधिप्रहरणम् अनुष्ठेयम्. विद्यत एवैतत् पश्वर्थम्. तस्मिंश् च सति तस्योपरिभावो विद्यत एवेति. तस्मात् कालार्थः संबन्ध इति.

NOTES:

  • {४/३४३: E२: ५,८१; E६: २,४९}*


____________________________________________


उत्पत्तिकालविषये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् // MS_४,३.३७ //

इदम् आम्नायते, दर्शपूर्णमासौ{*४/३४४*} इष्ट्वा सोमेन यजेतेति{*४/३४५*}. तत्र संदेहः, किम् एतद् अङ्गस्य विधानम्, उत कालस्येति. किं प्राप्तम्? श्रुतेर् अङ्गस्य, इति प्राप्ते, उच्यते, अस्मिन् कालाङ्गविधानसंशये कालः स्यात्, वाक्यस्य तत्प्रधानत्वात्. कालप्रधानं ह्य् एतद् वाक्यम्, न यागविधानपरम्, अतत्परतास्य{*४/३४६*}, रूपावचनात्. कथं रूपावचनम्? देवताभावात्. कथम् अभावः? अश्रुतत्वात्. या हि यस्य श्रूयते, सा तस्य देवता भवति. श्रुत्या हि देवता गम्यते, न प्रत्यक्षादिभिः. तस्मान् नापूर्वस्य यागस्य विधानम्, कालार्थे ऽनुवादे नायं दोषः, विहितदेवताको ह्य् अनूद्यते. तस्माद् [५११]{*४/३४७*} अत्र कालार्थः संबन्ध इति. तच् च दर्शयति - एष वै देवरथो यद् दर्शपूर्णमान्सौ, यद् दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति. प्रदर्शिते मार्गे रथेन यातुं{*४/३४८*} सुखं भवति. एवं दर्शपूर्णमासाव् इष्ट्वा सोमेन यष्टुं{*४/३४९*} सुखं भवति. दर्शपूर्णमासप्रकृतीनि तस्य दीक्षणीयादीनि स्वभ्यस् तानि भवन्ति. एवम् अर्थवादो ऽर्थवान् भवति.

NOTES:

  • {४/३४४: E२: दर्शपूर्णमासाभ्याम्}*
  • {४/३४५: Tऐत्.S. २.५.६.१}*
  • {४/३४६: E२: कथम् अतत्परतास्य; E२ (Fन्.): कथं वाग्रूपावचनाद्}*
  • {४/३४७: E२: ५,८२; E६: २,५०}*
  • {४/३४८: E२: यातुः}*
  • {४/३४९: E२: यष्टुः}*


____________________________________________


फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् // MS_४,३.३८ //

वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*४/३५०*}. तत्र{*४/३५१*} संदेहः, किम् आत्मनिःश्रेयसाय, उत पुत्रनिःश्रेयसायेति. आत्मनिःश्रेयसायेति ब्रूमः, नेमानि फलदानि परस्य भवन्ति कर्माणि. कुतः? आधान आत्मनेपदनिर्देशात्, यथा यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यापेतः स्यात्. अथ यजमानः प्रमीयेत द्यावापृथिवीयम् एककपालं निर्वपेत्. यदि द्वे नश्येयाताम्, द्वौ मासौ संवत्सरस्यापेतौ स्याताम्. अथ यजमानः प्रमीयेत, आश्विनं द्विकपालं निर्वपेत्. संख्यायोद्वासयति यजमानस्य गोपीथायेति{*४/३५२*}, कपालनाशे निमित्त आत्मनिःश्रेयसफलं कर्म दर्शयति. एवम् इहापि द्रष्टव्यम्, तस्माद् आत्मनिःश्रेयसार्थम् इति.
[५१२]{*४/३५३*} एवं प्राप्ते ब्रूमः, फलसंयोगो न स्यात् पितुः, फलवचनं शेषभूतं पुत्रस्य, न पितुः. कथम्? एवं श्रूयते, वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते. यद् अष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन् नवकपालो भवति, त्रिवृतैवासमिंस् तेजो दधाति. यद् दशकपालो विराजैवास्मिन् अन्नाद्यं दधाति, यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति. यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति. यस्मिञ् जात एताम् इष्टिं निर्वपति, पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति{*४/३५४*}. यो जातः, तत्र फलं श्रूयते, नास्ति वचनस्यातिभारः. तस्मात् पुत्रस्य फलम् इति. यद् उक्तम्, न परस्य फलदान्य् एतानि कर्माणीति. तद् उच्यते, यत् पुत्रस्य फलम्, आत्मनः सा प्रीतिः, तस्माद् आत्मनेपदं न विरुध्यते, एताम् एवात्मनः प्रीतिम् अभिप्रेत्य भवति वचनम्, आत्मा वै पुत्र इति.
अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे/
आत्मा वै पुत्रनामासि स जीव शरदः शतम्// इति.

NOTES:

  • {४/३५०: Tऐत्.S. २.२.५.४}*
  • {४/३५१: E२: इति विधायाम्नायते, यस्मिञ् जात एताम् इष्टं निर्वपति पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति. तत्र}*
  • {४/३५२: Tऐत्.S. २.६.३.६}*
  • {४/३५३: E२: ५,८३; E६: २,५०}*
  • {४/३५४: E२ ओम्. इति}*


____________________________________________


अङ्गानां तूपघातसंयोगो निमित्तार्थः // MS_४,३.३९ //

अथ यद् उक्तम्, यद्य् एकं कपालं नश्येद् इत्येवमादि. तत्रोच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थ उपपद्यते, नान्यथा. न हि कपाले नष्टे तद् अन्वेषणार्था इष्टिर् युक्ता. न हि काकिन्यां नष्टायां तद् अन्वेषणं कार्षापणेन क्रियते.
एवं वा,


____________________________________________


अङ्गानां तूपघातसंयोगो निमित्तार्थः // MS_४,३.३९ //{*४/३५५*}
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*४/३५६*}. तत्र संदेहः, किं जातमात्रे, उत कृते जातकर्मणीति. जातमात्र इति ब्रूमः, संप्राप्ते हि निमित्ते नैमित्तिकेन भवितव्यम्. एवं प्राप्ते ब्रूमः, कृते जातकर्मणीति. कुतः? सामर्थ्यात्. कृते हि जातकर्मणि प्राशनं तस्य विधीयते. यदि प्राग् जातकर्मणः, इष्टिः क्रियते, प्राशनकालो विप्रकृष्येत. तत्रास्य शरीरधारणं न स्यात्.
अथ यद् उक्तम्, संप्राप्ते निमित्ते हि नैमित्तिकेन भवितव्यम् इति. उच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थः, उपघातः पुत्रजन्म, तद् भूतं निमित्तम्. न तत्कालो ऽङ्गम्, तच् च निमित्तम्. कृते ऽपि जातकर्मणि नापैति. इतरस्मिन् पक्षे कालो ऽपेयात्, लक्षणा चास्मिन् पक्षे स्यात्. तस्मात् कृते जातकर्मणीति.
अथ किम् अन्तर्दशाहे यस्मिन् कस्मिन् वाहनि, उत स्वकाल इति. किं प्राप्तम्? यस्मिन् कस्मिन् वाहनीति, एवम् अनियमः प्राप्तः. अत्रोच्यते, पौर्णमास्याम् अमावास्यायां वा. कुतः? श्रुतेः, एवं हि श्रूयते, य इष्ट्वा{*४/३५७*} पशुना सोमेन वा यजेत, स पौर्णमास्याम् अमावास्यायां वा यजेतेति. नातिभारो वचनस्य, इतरस्मिन् पक्षे कालो ऽपेयात्. लक्षणाप्य् अस्मिन् पक्षे स्यात्. अन्यस्यां तिथावन्तर्दशाहे वा कुर्वन् सर्वाण्य् अङ्गान्य् उपसंहर्तुं न शक्नुयात्. कालं शौचं च [५१४]{*४/३५८*} नोपसंगृह्णीयात्. तस्माद् अतीते दशाहे पौर्णमास्याम् अमावास्यायां वा कुर्याद् इति.

NOTES:

  • {४/३५५: E२ wइएदेर्होल्त् MS ४.३.३९ निछ्त्}*
  • {४/३५६: Tऐत्.S. २.२.५.४}*
  • {४/३५७: E२: इष्ट्या}*
  • {४/३५८: E२: ५,८५; E६: २,५२}*


____________________________________________


प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् // MS_४,३.४० //

अग्निं चित्वा सौत्रामण्या यजेत{*४/३५९*}, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति, अङ्गप्रयोजनसंबन्ध इत्य् उक्तम्. एतद् इदानीं संदिह्यते, किं चितमात्रे, तन्त्रमध्य एव कर्तव्यम्, उत स्वकाले कर्तव्यम् इति. तथा वाजपेये किं बृहस्पतिसवे, उत स्वकाल इति. मुख्यकालत्वम् अनयोः स्यात्. कुतः? प्रधानाकालत्वाद् अङ्गानाम्. एको हि कालः प्रधानानाम् अङ्गानां चेति वक्ष्यते{*४/३६०*}. अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरन्न् इति. अग्निचयनं कृत्वा न तावत्य् एव स्थातव्यम्, सौत्रामणीसंज्ञको ऽपरो यागः कर्तव्य इति. तथा वाजपेयम् अभिनिर्वर्त्य नैतावता कृती स्यात्, बृहस्पतिसवसंज्ञकं यागम् अभिनिर्वर्तयेद् इति.

NOTES:

  • {४/३५९: Tऐत्.S. ५.६.३.४}*
  • {४/३६०: Vग्ल्. MS ११.२.७}*


____________________________________________


अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् // MS_४,३.४१ //

अपवृत्ते यागे चोद्यते यागान्तरम् इदम्, अपवृत्तिश् च सर्वेषु यागाङ्गेष्व् अकृतेषु न भवति. न यथा भवान् मन्यते, [५१५]{*४/३६१*} यागमात्रे निर्वृत्त इति. कुतः? करणविभक्त्या संयोगात्, वाजपेयेनेष्ट्या वाजपेयेन फलस्य व्यापारं कृत्वा{*४/३६२*}, साङ्गेन च व्यापारो गम्यते, न निरङ्गेन. भवेत् तन्त्रमध्ये प्रयोगः, वदि वाजपेयम् अभिनिर्वर्त्येतीप्सितभावो वाजपेयस्य स्यात्, ततः प्रधानमात्रं वाजपेयसंज्ञकम् अभिनिर्वर्त्येति गम्येत, न त्व् एवम् अस्ति. तस्माद् यथोक्तानि सर्वाण्य् अङ्गानि कृत्वेत्य् अर्थः. एवं चेत्, निर्वृत्ते प्रयोगे, अतिक्रान्ते वाजपेयकाले याग प्रयुज्यते. तस्य चोदनासामान्याज् ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्राप्तेन कालेन भवितव्यम्. सौत्रामण्याश् चोदनासामान्यात्, दर्शपूर्णमासकालेनेति.
आह, वाजपेये तावद् इष्ट्वेतिवचनाद् यागम् अभिनिर्वर्त्येति गम्यते, अग्नौ तु नोपपद्यते. तत्र चित्वेतिवचनाच् चयनम् अभिनिर्वर्त्येत्य् अर्थः स्यात्. उच्यते, नैतद् एवम्. अग्निं चित्वेति हि श्रूयते, अग्नि चयनेन संस्कृत्येत्य् अर्थः{*४/३६३*}. अग्निर् इति ज्वलनो ऽभिधीयते. न तस्य स्थलस्थापनमात्रम् उपकारः, यदि स्थलस्थिते यागो भवति, ततश् चयनेनाग्नेर् उपकारो ऽस्ति. तम् अभिनिर्वर्त्येति स्थलस्थिते ऽग्नौ यागम् अभिनिर्वर्त्येति गम्यते. यावत् स्थलस्थिते ऽग्नौ यागो न भवति, न तावद् अग्निश् चयनेनोपक्रियते. येनाग्निर् यजमानस्योपकरोति, सो ऽग्नेर् उपकारो न स्थलस्थापनमात्रम्. तस्मात् तत्रापि यागम् अभिनिर्वर्त्येति गम्यते.


[५१६]{*४/३६४*}

NOTES:

  • {४/३६१: E२: ५,८६; E६: २,५२}*
  • {४/३६२: E१ गिब्त् वाजपेयेन फलस्य व्यापारं कृत्वा इन् Kलम्मेर्न्}*
  • {४/३६३: E१ गिब्त् अग्नि चयनेन संस्कृत्येत्य् अर्थः इन् Kलम्मेर्न्}*
  • {४/३६४: E२: ५,८७; E६: २,५३}*


____________________________________________


प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् // MS_४,४.१. //

सन्त्य् अनुमत्यादीन्य् ऐष्टिकानि कर्माणि, मल्हादयः पशवः, पवित्रादयः सोमाः, वल्मीकवपायां होम इत्येवमादीनि दार्विहोमिकानि. तथा यष्टौहीं दीव्यति, राजन्यं जिनाति, शौनःशेफम्{*४/३६५*} आख्यापयति, अभिषिच्यत इति, एतेषां सन्निधौ श्रूयते, राजसूयेन स्वाराज्यकामो यजेतेति, स एष रूपवतां यागानां संनिधाव्{*४/३६६*} अरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः. तत्र संदेहः, किं सर्वेषाम् अनुमत्यादीनां समुदायस्य राजसूयशब्दो वाचकः, उत केषांचिद् वाचकः केषांचिन् नेति. किं प्राप्तम्? सर्वेषां वाचक इति. कुतः? प्रकरणशब्दसामान्यात्, प्रकरणशब्दः सर्वेषां समानो राजसूयेनेति. राजा तत्र सूयते, तस्माद् राजसूयः. राज्ञो वा यज्ञो राजसूयः. तत् प्रकरणसंनिधाने सति, विशेषाभावे च सर्वेषां वाचको भवितुम् अर्हति. यश् च राजसूयशब्दितस् ततः फलं भवति. तस्मात् सर्वाणि प्रधानानीति.

[५१७]{*४/३६७*}

NOTES:

  • {४/३६५: E२: शौनःशेपम्}*
  • {४/३६६: E२,६: रूपवतां संनिधाव्}*
  • {४/३६७: E२: ५,८८; E६: २,५३}*


____________________________________________


अपि वाङ्गम् अनिज्याः स्युस् ततो विशिष्टत्वात् // MS_४,४.२ //

अपि वेति पक्षव्यावृत्तिः. या अनिज्यास् ता अङ्गम्, यथा विदेवनादयः. राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्याद् इत्य् उच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन. अयागाश् च विदेवनादयः. तस्माद् अङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति.


____________________________________________


मध्यस्थं यस्य तन्मध्ये // MS_४,४.३ //

राजसूये ऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः. ते किम् अभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः. उच्यते, मध्याम्नानाद् अभिषेचनीयस्येति, तथानन्तर्यम् अनुग्रहीष्यत इति.


____________________________________________


सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये // MS_४,४.४ //

सर्वासां चानुमत्यादीनां चोदनानाम् अङ्गं विदेवनादि स्यात्. कुतः? चोदनातः समत्वात्, समाना एता अनुमत्याद्याश् चोदनाः, ताः सर्वाः फलवत्यश् च प्रधानभूताः. सर्वासाम् आसां प्रकरणम्, न ह्य् अभिषेचनीयस्य केवलस्य. क्रमाद्{*४/३६८*} अभिषेचनीयस्य प्राप्नुवन्ति, प्रकरणात् सर्वासाम्, प्रकरणं च क्रमाद् बलीयः. तस्मान् नाभिषेचनीयस्य केवलस्येति. अभिषेचनीयस्य तु मध्ये स्थानं विदेवनादीनाम्, तत्र क्रियमाणाः सर्वासाम् उपकुर्वन्तीति.

[५१८]{*४/३६९*}

NOTES:

  • {४/३६८: E२: केवलस्य. कामाद् अभिषेचनीयस्य केवलस्य. कामाद्; E६: केवलस्य. कामाद्}*
  • {४/३६९: E२: ५,८९; E६: २,५४}*


____________________________________________


प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् // MS_४,४.५ //

राजसूय उपसदः प्रकृत्य श्रूयते, पुरस्ताद् उपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद् वैष्णवेनेति{*४/३७०*}. तत्र संदेहः, किम् उपसदङ्गं सौम्यादयः, उतोपसत्काला इति. उपसदङ्गम् इति ब्रूमः. कुतः? उपसत्संयोगस्य श्रुतत्वात्, कालविधौ सति लक्षणा स्यात्. तस्माद् उपसदङ्गम् इति.
ननु कालवद् अङ्गं भविष्यति, तथा सत्य् उभयम् अनुगृह्येत, उपसत्संयोगश् च, पुरस्ताद् इति च कालाभिधानम्, उपसच्छब्दसंयोगाद् उपसदङ्गता भविष्यति. पुरस्ताच्छब्दसामर्थ्याच् च पूर्वादिषु प्रयोग इति. उच्यते, विप्रतिषिद्धं ह्य् उभयम्, न शक्नोत्य् उपसदाम् इत्य् एष शब्दः, सौम्यादींश् च विशेष्टुम्, एकस्मिन् वाक्ये, पूर्वादींश् च. भिद्यते हि तथा वाक्यम्. तस्मान् न कालवद् अङ्गम्.

NOTES:

  • {४/३७०: Tऐत्.Bर्. १.८.१.२}*


____________________________________________


अपि वा कालमात्रं स्याद् अदर्शनाद् विशेषस्य // MS_४,४.६ //

अपि वेति पक्षव्यावृत्तिः. कालमात्रं स्यात्, नाङ्गप्रयोजनसंबन्धः. कुतः? अदर्शनाद् विशेषस्य, नान्यैः कालाभिधानैर् अस्य कश्चिद् विशेषो लक्ष्यते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्येवमादिभिः. अत्रापि हि सौम्यादयो विहिता उपसदो ऽपि. इदम् आनुपूर्व्यम् अविहितम्, तद् विधीयते. तस्मात् कालमात्रम् इति.

[५१९]{*४/३७१*}

NOTES:

  • {४/३७१: E२: ५,९०; E६: २,५५}*


____________________________________________


फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् // MS_४,४.७ //

वैश्वदेवीं सांग्रहायणीं निर्वपेद् ग्रामकाम इति. तत्रामनहोमाः श्रूयन्ते, आमनस्येति{*४/३७२*} तिस्र आहुतीर् जुहोतीति. अत्र संदेहः, किं समप्रधानभूता आमनहोमाः सांग्रहायणीष्ट्या, उताङ्गं तस्या इति. किं प्राप्तम्? समप्रधानभूता इति. कुतः? तुल्यहेतुत्वाद् इतरस्य. तुल्यं हि यजिमत्त्वम्. नन्व् अफला होमाः. उच्यते, ग्रामकाम इत्य् अत्रानुपज्यते{*४/३७३*}. तस्मात् समप्रधानभूता इति.
एवं प्राप्ते ब्रूमः, फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्. न चैतद् अस्ति, समप्रधानभूता होमा इष्ट्या इति. फलवद् ध्य् अफलस्य प्रधानम्, फलवती चेष्टिः, अफला होमाः. ननूक्तम्, अनुषङ्गो भविष्यतीति. उच्यते, नानुषङ्गः प्राप्नोति. कुतः? व्यवायात्. तद् उक्तम्, व्यवायान् नानुषज्येतेति. केन व्यवायः, परिधिमन्त्रैः, उग्रो ऽस्य् उग्रस्त्वं देवेष्व् अध्युग्रो ऽहं सजातेषु भूयासं प्रियः, सजातानाम् उग्रश् चेत् ता वसुविद् इत्येवमादिभिः, एतान् अनुक्रम्य, आमनस्येति{*४/३७४*} तिस्र आहुतीर् जुहोतीत्य् आमनन्ति. तस्मात् सांग्रहायण्या अङ्गम् आमनहोमा इति.

[५२०]{*४/३७५*}

NOTES:

  • {४/३७२: E२, E१ (Fन्.): आमनस्यामनस्य देवा इति}*
  • {४/३७३: E२: इत्य् एवानुपज्यते}*
  • {४/३७४: E२: आमनस्यामनस्य देवा इति}*
  • {४/३७५: E२: ५,९१; E६: २,५५}*


____________________________________________


दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् // MS_४,४.८ //

ज्योतिष्टोमे श्रूयते, यां वै कांचिद् अध्वर्युश् च यजमानश् च देवताम् अन्तरितः, तस्या आवृश्चेत, यत् प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्य् एवैनाम् इति{*४/३७६*}. तत्र संदेहः, किं नित्यो दधिग्रहः, उत नैमित्तिक इति. किं प्राप्तम्? दधिग्रहो नैमित्तिकः स्यात् श्रुतिसंयोगात्, देवतान्तराये निमित्ते श्रूयते, न च नित्यो ऽन्तरायः. तस्मान् नैमित्तिक इति.

NOTES:

  • {४/३७६: Tऐत्.S. ३.५.९.१}*


____________________________________________


नित्यश् च ज्येष्ठशब्दात् // MS_४,४.९ //

यद् उक्तम्, नैमित्तिक इति, तद् गृह्यते, किं तु नित्यश् च. कुतः? ज्येष्ठशब्दात्, ज्येष्ठशब्दो भवति, ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते, ज्यैष्ठ्यम् एव गच्छतीति{*४/३७७*}. ज्येष्ठशब्दश् च प्राधान्ये प्राथम्ये वा स्यात्. एष{*४/३७८*} प्रथमः, न प्रधानम्. यदि नित्यः, एवं प्रशस्यत्वाद् उपपद्यते, न जातु चलाचलं हि{*४/३७९*} प्रशंसन्ति. तस्मान् नित्यश् च नैमित्तिकश् चेति, विनापि निमित्तेन ग्रहीतव्यः, निमित्तेनापि पुनर् इति.

NOTES:

  • {४/३७७: Tऐत्.S. ३.५.९.१}*
  • {४/३७८: E२: नैष}*
  • {४/३७९: E२ ओम्. हि}*


____________________________________________


सार्वरूप्याच् च // MS_४,४.१० //

सर्वरूपता च श्रूयते, सर्वेषां वैतद् देवानां रूपं यद् एष ग्रहो यस्यैष गृह्यते सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्त इति{*४/३८०*}. न हि देवतारूपम् अस्माकं किंचिद् अन्यत् प्रत्यक्षम्, अन्यद् अतो नित्यत्वात्. तस्माद् अपि नित्यश् च नैमित्तिकश् चेति.

NOTES:

  • {४/३८०: Tऐत्.S. ३.५.९.१}*


____________________________________________


नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य // MS_४,४.११ //

यद् उक्तम्, नित्यो नैमित्तिकश् चेति, तत्र नित्य एव स्यात्, ज्येष्ठशब्दात् सार्वरूप्याच् च. यद् उक्तम्, देवतान्तराये निमित्ते श्रूयत इति. न देवतान्तरायो निमित्तत्वेन गम्यते. तयोर् अध्वर्युयजमानयोः{*४/३८१*} कर्मण्य् अन्तरायेण संबन्धात्. न ह्य् एतच् छ्रूयते, अध्वर्युणा देवतान्तरितव्या यजमानेन वेति, अनित्यो हि अन्तरायः. न चैवंशब्दो ऽस्ति, अन्तराये सति दधिग्रहो ग्रहीतव्य इति. विनैव संयोगेन, दधिग्रहस्य ग्रहणम्, अन्तरायसमाधानं त्व् अस्य प्रयोजनम् इति. तद् एतन् नित्यवद् ग्रहणम्, अनित्यं प्रयोजनम्. नित्यं गृह्णीयात्, अनित्यम् अन्तरायं समाधातुम् इति नावकल्पते. तत्र प्रयोजने ऽनित्यत्वाद् ग्रहणे नित्यवच् छ्रुतिर् बाध्येत, अर्थवादत्वे तु न बाध्यते. न हि तद् अन्तरायं समाधातुं गृह्यते. अन्यद् एव प्रयोजनम् अस्यास्तीति प्रशंसितुम् अभिधीयते. दधिग्रहस्य तु सोमाङ्गतैव प्रयोजनम् इति.
भङ्गित्वाच् चान्तरायस्य, भङ्गी चान्तरायो ऽनित्यो नित्यप्रशंसार्थं संकीर्त्यते. तस्मान् नैष दोषः, नित्य एव दधिग्रह इति.

NOTES:

  • {४/३८१: E१ गिब्त् अध्वर्युयजमानयोः इन् Kलम्मेर्न्}*


____________________________________________


वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात् // MS_४,४.१२ //

अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/३८२*}. तत्र श्रूयते, यो वै संवत्सरमुख्यम् अभृत्वाग्निं{*४/३८३*} चिनुते, यथा सामिगर्भो विपद्यते, तादृग् एव तदार्तिम् आर्च्छेत्, वैश्वानरं द्वादशकपालं पुरस्तान् निर्वपेत्. संवत्सरो वाग्निर् वैश्वानरः, यथा संवत्सरम् आप्त्वा काल आगते विजायते, एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते, नार्तिम् आर्च्छेद् इति, एषा वाग्नेः प्रिया तनूर् यद् वैश्वानरः, प्रियाम् एवास्य तनूम् अवरुन्ध इति{*४/३८४*}. तत्र संदेहः, किं नित्यो वैश्वानरः, अथ नैमित्तिक इति. किं प्राप्तम्? अत्रापि नित्य एव. अर्थवादः, उख्यस्य संवत्सराभरणेन कृतो दोषः, वैश्वानरेण विहन्यत इति. नित्यैश् चास्य समानसंख्यत्वं भवति, त्रीण्य् एतानि हवींषि भवन्ति, त्रय इमे लोका एषां लोकानाम् आरोहायेति, लोकानां हविषां सामान्यं नास्ति. यदि यथा लोका नित्यास् त्रयः, एवम् इमानि हवींषि नित्यानि त्रीणि, एवं लोकैः संस्तवो घटते. तस्मान् नित्यो वैश्वानर इति.

NOTES:

  • {४/३८२: Tऐत्.S. ५.५.२.१}*
  • {४/३८३: E२: अभूत्वाग्निं}*
  • {४/३८४: Tऐत्.S. ५.५.१.७}*


____________________________________________


पक्षे वोत्पन्नसंयोगात् // MS_४,४.१३ //

उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः. नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता. तस्माद् इह न दधिग्रहवद् विरोधो ऽस्ति. तेन नार्थवादः, नैमित्तिक इति. अथ यद् उक्तम्, लोकैः समानसंख्यत्वं नित्यत्वाद् उपपद्यते, नान्यथेति. तत्र ब्रूमः, त्रित्वाल् लोकानां हविषां च सामान्याद् अर्थवादो भविष्यतीति.


____________________________________________


षट्चितिः पूर्ववत्त्वात् // MS_४,४.१४ //

अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/३८५*}. तत्र [५२३]{*४/३८६*} श्रूयते, संवत्सरो वैनं प्रतिष्ठायै नुदति यो ऽग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश् चितयो भवन्ति. अथ षष्ठीं चितिं चिनुत इति{*४/३८७*}. तत्र संदेहः, किं यो ऽयं नित्य एवाग्निः स एवायं षट्चितिक उच्यते, उतैकचितिको नैमित्तिक इति. किं प्राप्तम्? तस्मिन्न् एव नित्ये ऽग्नौ षष्ठी चितिर् एषा विधीयते, नित्यायाम् एव षष्ठ्याम् एषो ऽर्थवादः. यो ऽपि न प्रतिष्ठार्हः, सो ऽप्य् अनया षष्ठ्या चित्या प्रतिष्ठातुम् अर्हतीति चितिप्रशंसा. किम् अर्थम् एवं वर्ण्यते? षष्ठीशब्दश्रवणात्. षण्णां हि पूरणी षष्ठी, एकस्यां हि चितौ षष्ठीशब्दो न सामञ्जस्येन स्यात्. तस्मात् षट्चितिको ऽग्निर् नित्य इति.

NOTES:

  • {४/३८५: Tऐत्.S. ५.५.२.१}*
  • {४/३८६: E२: ५,९४; E६: २,५७}*
  • {४/३८७: Tऐत्.S. ५.४.२.२}*


____________________________________________


ताभिश् च तुल्यसंख्यानात् // MS_४,४.१५ //

ताभिश् च पूर्वाभिर् अस्यास् तुल्यवत् प्रसंख्यानं भवति. कथम्? इयं वाव प्रथमा चितिः, ओषधयः पुरीषम्. अन्तरीक्षं वाव द्वितीया चितिः, वयांसि पुरीषम्. असौ वाव तृतीया चितिः, नक्षत्राणि पुरीषम्. यज्ञो वाव चतुर्था{*४/३८८*} चितिः, दक्षिणा पुरीषम्. यजमानो वाव पञ्चमी चितिः, प्रजाः पुरीषम्. संवत्सरो वाव षष्ठी चितिः, ऋतवः पुरीषम् इति{*४/३८९*}, तुल्यानां च तुल्यवद् अनुक्रमणं भवति, यथा - देवा ऋषयो गन्धर्वास् ते ऽन्यत आसन्. असुरा रक्षांसि पिशाचाः ते ऽन्यत आसन्न् इति{*४/३९०*}, तुल्यवच् चामूषां चितीनाम् अनुक्रमणम् अनया षष्ठ्या. तस्माद् एतया तत्तुल्यया भवितव्यम्. यदि च यस्मिन्न् एव क्रतौ [५२४]{*४/३९१*} ताः, तस्मिन्न् एवैषा, तत एताभिस् तुल्या. तस्माद् अपि स एव नित्यो ऽग्निः षट्चितिक इति.

NOTES:

  • {४/३८८: E२,६: चतुर्थी}*
  • {४/३८९: Tऐत्.S. ५.६.१०.३}*
  • {४/३९०: Tऐत्.S. २.४.१.१}*
  • {४/३९१: E२: ५,९४; E६: २,५८}*


____________________________________________


अर्थवादोपपत्तेश् च // MS_४,४.१६ //

अर्थवादश् च भवति, षट् चितयो भवन्ति, षट् पुरीषाणि, तानि द्वादश संपद्यन्ते, द्वादशा मासाः संवत्सरः, संवत्सर एव प्रतितिष्ठतीति{*४/३९२*}, तद् एकचितिके ऽग्नौ न सामञ्जस्येन वचनं भवति. तस्मान् नित्य एव षट्चितिकः.

NOTES:

  • {४/३९२: Tऐत्.S. ५.६.१०.३}*


____________________________________________


एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन // MS_४,४.१७ //

एकचितिर् वा नैमित्तिकः{*४/३९३*} स्यात्. कुतः? अपवृक्ते हि यागे चोद्यते, अप्रतिष्ठया निमित्तेन. यो न प्रतितिष्ठति, तस्यैषा चितिर् उच्यते नैमित्तिकी, सा न नित्या भवितुम् अर्हति.
अपि चापवृक्ते यागे चोद्यते सा, न वर्तमाने भवितुम् अर्हति. ननु चित्वेति चयने निर्वृत्ते, न यागे. उच्यते, नैतत् पदार्थे निर्वृत्ते चित्वेति. किं तर्हि? वाक्यार्थे. अग्निं चित्वेति, अग्नेश् चयनेनार्थम् अभिनिर्वर्त्येति. कृते च यागे चयनेनाग्नेर् अर्थो निर्वर्तितो भवति, नान्यथा. षष्ठीशब्दश् च, पञ्च पूर्वाश् चितय उक्ताः, ता अपेक्ष्यावकल्पिष्यते, तस्मान् निर्वृत्ते याग इत्य् उच्यते. तस्माद् वचनाद् एकचितिर् अग्निः.

NOTES:

  • {४/३९३: E१ गिब्त् नैमित्तिकः इन् Kलम्मेर्न्}*


____________________________________________


विप्रतिषेधात् ताभिः समानसंख्यत्वम् // MS_४,४.१८ //

द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, [५२५]{*४/३९४*} अर्थवादोपपत्तेश् चेति{*४/३९५*}. ताभिर् नित्याभिः{*४/३९६*} समानसंख्यत्वं भविष्यति, अर्थवादश् चोपपत्स्यते. पञ्च पूर्वाश् चितयो भवन्ति, याभिर् असौ चितिभिर् न प्रतितिष्ठते, अथेयं षष्ठी प्रतिष्ठार्थम् इति. ताश् च सपुरीषा अपेक्ष्य द्वादशत्वेन संस्तवो भविष्यति. विप्रतिषेधाद् एकस्य, षट्संख्याया द्वादशसंख्यायाश् चेति. अतुल्यानाम् अपि तुल्यवद् अनुक्रमणं भवति, यथा - देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् इति{*४/३९७*}.

NOTES:

  • {४/३९४: E२: ५,९५; E६: २,५८}*
  • {४/३९५: E१ गिब्त् द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, अर्थवादोपपत्तेश् चेति इन् Kलम्मेर्न्}*
  • {४/३९६: E१ गिब्त् नित्याभिः इन् Kलम्मेर्न्}*
  • {४/३९७: Tऐत्.S. २.४.१.१}*


____________________________________________


पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् // MS_४,४.१९ //

अस्त्य् आमावास्ये कर्मणि पितृयज्ञः, अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञेन चरन्तीति{*४/३९८*}. तत्र संशयः, किम् आमावास्यस्य कर्मणः पिण्डपितृयज्ञो ऽङ्गम्, उतानङ्गम् इति. किं प्राप्तम्? अङ्गम्, फलवत् संनिधानान् निष्क्रयवचनाच् च.
आह, ननु फलवत् संनिधाव् अफलं तदङ्गं भवति, फलवच् चेदं कल्प्येत स्वर्गेणेति. उच्यते, सत्यम्, अमानास्ययैकवाक्यत्वान् न शक्यः स्वर्गः कल्पयितुम् इति. आह, कालवचनत्वान् न कर्मणैकवाक्यत्वं संभवतीति. उच्यते, लक्षणयापि तावत् कर्मैकवाक्यत्वं संभवति. स्वर्गे कल्प्ये न लक्षणा, न श्रुतिः. एवं चामनन्ति, यत् पितृभ्यः पुर्वेद्युः करोति, पितृभ्य एतद् यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुत इति{*४/३९९*}, अमावास्यां प्रति निष्क्रेतुम्{*४/४००*} च श्रूयते, तस्मात् तदङ्गभूतम् इति.
एवं प्राप्ते ब्रूमः, पितृयज्ञः स्वकालत्वाद् अनङ्गं{*४/४०१*} स्यात्, [५२६]{*४/४०२*} अनङ्गभूतः पिण्डपितृयज्ञः. कस्मात्? स्वकालत्वात्, स्वशब्दाभिहितेन कालेनास्य संबन्धः, न कर्मणा लक्षितेनेति, यथा - दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति{*४/४०३*}, यथा तद् एतत्{*४/४०४*} पुरस्ताद् उपसदां सौम्येन चरन्तीति{*४/४०५*} च, काल{*४/४०६*} एवायं मुख्यः शब्दो न कर्मणि, कर्मणि{*४/४०७*} लक्षणा, श्रुतिश् च लक्षणाया बलीयसी. यच् चोक्तम्, लक्सणया कर्मैकवाक्यता भविष्यतीति, तच् च न. कस्मात्? अनुवादे हि लक्षणा न्याय्या, न विधौ. विधिश् चायम्. तस्मान् नामावास्याकर्मणा संबन्धः, एकस्मिन् काले द्वे कर्मणी परस्परेणासंबद्ध इति.

NOTES:

  • {४/३९८: Tऐत्.Bर्. १.३.१०.२}*
  • {४/३९९: Tऐत्.S. १.३.१०.२}*
  • {४/४००: E२: प्रतनितुं}*
  • {४/४०१: E२: अङ्गं}*
  • {४/४०२: E२: ५,९६; E६: २,५९}*
  • {४/४०३: Tऐत्.S. २.५.६.१; दzउ MS ४.३.३७}*
  • {४/४०४: E२ ओम्. तद् एतत्}*
  • {४/४०५: Tऐत्.Bर्. १.८.१.२; दzउ MS ४.४.५-६}*
  • {४/४०६: E२,६: अत्र काल}*
  • {४/४०७: E२ ओम्. कर्मणि}*


____________________________________________


तुल्यवच् च प्रसंख्यानात् // MS_४,४.२० //

तुल्यवच् चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस् तुल्यवत् प्रसंख्यायते. कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः. तस्माद् अनङ्गम्.


____________________________________________


प्रतिषिद्धे च दर्शनात् // MS_४,४.२१ //

इतश् चानङ्गम्, प्रतिषिद्धे{*४/४०८*} आमावास्ये पिण्डपितृयज्ञं दर्शयति, पौर्णमासीम् एव यजेत भ्रातृव्यवान्, नामावास्याम्, हत्वा भ्रातृव्यम् अमावास्यया यजेत, पिण्डपितृयज्ञेनैवामावास्यायां प्रीणातीति{*४/४०९*}. असत्याम् अमावास्यायां पिण्डपितृयज्ञं दर्शयति, तदनङ्गत्व उपपद्यते. तस्माद् अपि नाङ्गं पिण्डपितृयज्ञ इति.
किं प्रयोजनं चिन्तायाः? यदि पौर्णमास्याम् आधानम्, ततो ऽनन्तरायाम् अमावास्यायां न क्रियते, यथा पूर्वपक्षः. यथा तर्हि सिद्धान्तः, तथा कर्तव्यः. इदम् अपरं प्रयोजनम्, कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां [५२७]{*४/४१०*} यजेतेति, यथा पूर्वः पक्षः, तथा कर्तव्यः पिण्डपितृयज्ञः. यथा सिद्धान्तः, तथा न कर्तव्य इति. श्लोकम् अप्य् उदाहरन्ति -
आधानं पौर्णमास्यां चेद् वृत्ते दर्शे करिष्यते/
अनङ्गं पितृयज्ञश् चेत् तत्रैव{*४/४११*} न करिष्यते// इति.

NOTES:

  • {४/४०८: E२: प्रतिषिद्धे ह्य्}*
  • {४/४०९: Tऐत्.S. २.५.४.३}*
  • {४/४१०: E२: ५,९७; E६: २,६०}*
  • {४/४११: E२: सत्रे च}*


____________________________________________


पश्वङ्गं रशना स्यात् तदागमे विधानात् // MS_४,४.२२ //

ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति. तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गम् इति. किं प्राप्तम्? पश्वङ्गम्. कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते. पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति. एवं श्रुतिर् भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति.


____________________________________________


यूपाङ्गं वा तत्संस्कारात् // MS_४,४.२३ //

ज्योतिष्टोमे प्रत्यक्षो हि यूपस्य संस्कारः, रशना हि या च यावतीं च द्रढिम्नो मात्रां यूपस्य संजनयति, द्रढिम्ना च प्रयोजनं यूपस्य. तस्माद् यूपस्यैव द्रढिम्ने रशना स्यात्. द्वितीया च विभक्तिस् तत्प्राधान्य एव भवति, रशनायां च तृतीया. तृतीया च गुणत्वे तस्याः, तस्माद् यूपाङ्गम्. यत् तु, तदागमे विधानाद् इत्य् उक्तम्, तत्परिहर्तव्यम्. उच्यते, तदागमे विधानं [५२८]{*४/४१२*} वाक्यम्{*४/४१३*}, द्वितीया च विभक्तिः श्रुतिः प्रत्यक्षं च, वाक्यं बाधेयाताम् इति. यत् तु लक्षणेति, श्रुत्यसंभवे लक्षणापि न्याय्यैव.

NOTES:

  • {४/४१२: E२: ५,९८; E६: २,६०}*
  • {४/४१३: E२: वाक्यात्}*


____________________________________________


अर्थवादश् च तदर्थवत् // MS_४,४.२४ //

एवं च मन्त्रार्थवादो ऽर्थवान् भविष्यति, युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः. तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति{*४/४१४*}. तस्माद् यूपाङ्गं रशनेति.
किं प्रयोजनं चिन्तायाः? अग्नौ श्रूयते, एकयूप एकादश पशवो नियोज्या इति. प्रतिपशु रशना कार्या, यदि पूर्वः पक्षः. सिद्धान्ते द्वैरशन्यम् एव. श्लोकम् अप्य् उदाहरन्ति -
पश्वङ्गं रशना चेत्, यद्य् एकस्मिन् बहून् नियुञ्जीत/
प्रतिपशु रशना कार्या, यूपे चेद् द्वैरशन्यं स्यात्// इति.

NOTES:

  • {४/४१४: ṚV ३.८.४}*


____________________________________________


स्वरुश् चाप्य् एकदेशत्वात् // MS_४,४.२५ //

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः सोमाङ्गभूतः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/४१५*}. तत्र श्रूयते, स्वरुणा स्वधितिना वा पशुम् अनक्तीति. तत्र संदेहः, किं यूपाङ्गं स्वरुः, उत पश्वङ्गम् इति. किं प्राप्तम्? यूपाङ्गम् इति ब्रूमः. कुतः? एकदेशत्वात्. एकदेशः स्वरुर् यूपस्येति श्रूयते, यूपस्य स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः{*४/४१६*}. एवं स यूपो भवतीति, यथा चषालम्.

[५२९]{*४/४१७*}

NOTES:

  • {४/४१५: Tऐत्.S. ६.१.११.६}*
  • {४/४१६: E१ गिब्त् स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {४/४१७: E२: ५,९९; E६: २,६१}*


____________________________________________


निष्क्रयश् च तदङ्गवत् // MS_४,४.२६ //

यूपाङ्गम् इव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयम् अपश्यन्, यूपस्य स्वरुम् अयज्ञवैशसायेति, निष्क्रयश्रवणात् तदङ्गता विज्ञायते. तस्माद् यूपाङ्गम् इति.


____________________________________________


पश्वङ्गं वार्थकर्मत्वात् // MS_४,४.२७ //

पश्वङ्गं वा, तस्य ह्य् अञ्जनार्थेन स्वरुणा प्रयोजनम्. तथा हि श्रूयते, स्वरुणा पशुम् अनक्तीति. तद् अञ्जनं पशोः, स्वरोर् उत्पत्तिं प्रयोजयति. यदि तदर्थ एषः स्वरुः, ततो दृष्टं प्रयोजनम्. अथ यूपार्थः, अदृष्टं प्रयोजनं{*४/४१८*} ततः कल्प्यम्. तस्मात् पश्वङ्गम् इति.

NOTES:

  • {४/४१८: E२ ओम्. प्रयोजनं}*


____________________________________________


भक्त्या निष्क्रयवादः स्यात् // MS_४,४.२८ //

कया भक्त्या? एवम् आह, यूपः किलाग्नौ पक्षेतव्यः, यत् स्वरुः प्रक्षिप्यते, तेन{*४/४१९*} यूपः प्रक्षिप्यत इति स एष निष्कय इव भवति, अनया भक्त्या स्तुतिर् इति.
किं भवति प्रयोजनम्? एकयूप एकादश पशवो यदा नियुज्यन्ते, तदैकस्यैव पशोः समञ्जनम्, पूर्वस्मिन् पक्षे. सर्वेषां सिद्धान्ते. श्लोकश् च भवति -
स्वरुर् यूपाङ्गम् इति चेद् एकस्मैव समञ्जनम्/
बहूनाम् एकयूपत्वे, सर्वेषां तु समञ्जनम्// इति.

[५३०]{*४/४२०*}

NOTES:

  • {४/४१९: E२: तेन तेन}*
  • {४/४२०: E२: ५,१००; E६: २,६२}*


____________________________________________

दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् // MS_४,४.२९ //

स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः. तथा, आघाराव् आज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृद् इति. तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद् गुणभूता इति. किं प्राप्तम्? दर्शपूर्णमासयोर् यावत्य इज्यास् ताः सर्वाः प्रधानभूता इति. यजेत स्वर्गकाम इत्य् अविशेषेण यागेभ्यः फलं श्रूयते, फलवच् च प्रधानम्, सर्वे चामी यागाः. तस्मात् सर्वे प्रधानभूता इति.


____________________________________________


अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः{*४/४२१*} // MS_४,४.३० //

अपि वा कानिचिद् अङ्गानि भवेयुः. कानि पुनस् तानि? येष्व् अङ्गत्वेन संस्तुतिः, यथा, अभीषू वा एतौ यज्ञस्य यद् आघारौ, चक्षुषी वैतौ यज्ञस्य यद् आज्यभागौ{*४/४२२*}, यत् प्रयाजानुयाजाश् चेज्यन्ते वर्म वा एतद् यज्ञस्य क्रियते, वर्म वा यजमानस्य भ्रातृव्यस्याभिभूत्यै, इति{*४/४२३*}. अभीशू रथस्याङ्गम्, चक्षुषी चक्षुष्मतः, वर्म वर्मवतः. सामान्यो ह्य् अभिसंस्तवो युक्तः. यदि चाङ्गानि तानि संस्तुतानि, ततः संस्तवो ऽर्थवान् भवति. तस्माद् अङ्गसंस्तुतान्य् अङ्गानीति.

[५३१]{*४/४२४*}

NOTES:

  • {४/४२१: E१ (Fन्.): सामान्येष्व् अभिसंस्तवः}*
  • {४/४२२: Tऐत्.S. २.६.२.१}*
  • {४/४२३: Tऐत्.S. २.६.१.५}*
  • {४/४२४: E२: ५,१०१; E६: २,६२}*


____________________________________________


तथा चान्यार्थदर्शनम् // MS_४,४.३१ //

एवं च कृत्वान्यार्थदर्शनम् उपपन्नं भवति, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*४/४२५*}. न च प्रयाजान् यजति, न चानुयाजान् यजतीति च.

NOTES:

  • {४/४२५: Tऐत्.S. २.३.२.३}*


____________________________________________


अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् // MS_४,४.३२ //

अविशिष्टम् एतत् कारणं संस्तवो नाम, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अस्ति, शिरो वैतद् यज्ञस्य यद् आग्नेयः, हृदयम् उपांशुयागः, पादाव् अग्नीषोमीय इति, शिरः शिरस्वतो ऽङ्गम्, हृदयं हृदयवतः, पादौ पादावत इति सर्वस्यैवाङ्गत्वेन संस्तुतिर् इति सर्वम् एवाङ्गं प्राप्नोति. तत्{*४/४२६*} प्रधानं न स्यात्. असति प्रधाने कस्याङ्गम्? तस्मान् नैतद् अङ्गम् इति.

NOTES:

  • {४/४२६: E१ (Fन्.): तत्र}*


____________________________________________


नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् // MS_४,४.३३ //

अथ यद् उक्तम्, अन्यार्थदर्शनं परार्थत्वात्, न तत् साधकं भवति. परार्थं हि तद् वाक्यम्, न दृश्यमानस्य प्रयाजादेः प्रापणार्थम्. तस्माद् अन्यद् अस्य प्रमाणम् अन्वेष्टव्यं श्रुत्यन्तरं न्यायो वा. तस्मिन्न् असति, मृगतृष्णादर्शनम् इव तद् भवति, संस्तुतिर् अप्य् असति न्याये, असाधिकैव.

[५३२]{*४/४२७*}

NOTES:

  • {४/४२७: E२: ५,१०१; E६: २,६३}*


____________________________________________


पृथक्त्वे त्व् अभिधानयोर् निवेशः, श्रुतितो व्यपदेशाच् च, तत् पुनर् मुख्यलक्षणं यत् फलवत्त्वम्, तत् संनिधाव् असंयुक्तं तदङ्गं स्यात्, भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः // MS_४,४.३४ //

तुशब्दः पक्षं व्यावर्तयति. तद् उक्तम्, सर्वाणि समप्रधानानीति. नैतद् एवम्, दर्शपूर्णमासशब्दवाच्यानि प्रधानानि कर्माणि. कुतः? फलसंयोगात्, दर्शपूर्णमासशब्दकेभ्यः फलं श्रूयते, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति{*४/४२८*}. कानि पुनर् दर्शपूर्णमासशब्दकानि? येषां वचने पौर्णमासीशब्दो ऽमावास्याशब्दो वा, आग्नेयादीनि तानि. नन्व् अमावास्याशब्दकानां नैव फलं श्रूयते. उच्यते, पृथक्त्वे समुदाययोर् निवेश एतयोर् अभिधानयोः, पौर्णमासीति चामावास्या इति च, त्रिष्व् आग्नेयादिषु यः समुदायः, तत्र पौर्णमासीशब्दः, इतरेष्व् अमावास्याशब्दः.
कथं पौर्णमास्य् अमावास्येति च द्विशब्दः श्रूयते? द्व्यर्थवद् व्यपदेशाच् च. कथं तद् व्यपदेशः? द्विवचन्निर्देशात्, दर्शपूर्णमासाभ्याम् इति, एकार्थौ च दर्शामावास्याशब्दौ. कथम्? दर्शो वा एतयोः पूर्वः, पूर्णमास उत्तरस् तयोर् अथ यत् पूर्णमासं पूर्वम् आरभते तद् अयथापूर्वं प्रक्रियते, दर्शपूर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत्, सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती, पूर्णमासः सरस्वान्. उभाव् एतौ यथापूर्वं कल्पयित्वारभत ऋद्ध्यै ऋध्नोत्य् एवार्थो मिथुनत्वायेति{*४/४२९*}. तत्र दर्शशब्देन प्रकृत्यामावास्याशब्देन ब्रुवन्न् एकार्थतां दर्शयति. शक्यते च चन्द्रस्यादर्शनेनामावास्या दर्श इति लक्षयितुम्, यथा चक्षुषोर् अभावे सति चक्षुष्मान् इति चक्षुर्भ्यां लक्ष्यते. [५३३]{*४/४३०*} एतस्माद् व्यपदेशाच् च श्रुतितश् च लोके श्रवणाद्{*४/४३१*} एकार्थताम् एवाध्यवस्यामः. तत् पुनर् मुख्यलक्षणम्, यत् फलवत्त्वम्, यद् अन्यत् तत् संनिधौ श्रूयते, तत् तद् अङ्गम्. कथम्? इतिकर्तव्यताकाङ्क्षस्य संनिधौ श्रूयमाणम्, इतिकर्तव्यताविशेषणत्वेन परिपूरणसमर्थं तदङ्गं भवितुम् अर्हति. अकल्प्यमाने वाक्यशेषे फलं कल्पयितव्यं स्याद् इति.
आह, ननु दर्शपूर्णमासफलम् एवात्रानुषज्यते. उच्यते, शक्यम् अनुषक्तुम्, किं तु दर्शपूर्णमासवाक्यं साकाङ्क्षम् एव स्यात्. अन्यास्येतिकर्तव्यताश्रुता कल्प्येत. एषाम् अपि प्रयाजादीनाम् अन्या कल्प्येत. एतद् इतिकर्तव्यतावगम्यमानोत्सृज्येत, तेनाङ्गत्वम्, कारणं भागीति. एषां अन्येन फलेन संबन्धो ऽश्रुतः. तस्मान् न सर्वाणि समप्रधानानि, आघारादीनि गुणकर्माणीति.

NOTES:

  • {४/४२८: Tऐत्.S. ३.५.१.४}*
  • {४/४२९: Tऐत्.S. ३.५.१.४}*
  • {४/४३०: E२: ५,१०२; E६: २,६४}*
  • {४/४३१: E१ गिब्त् लोके श्रवणाद् इन् Kलम्मेर्न्}*


____________________________________________


गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते // MS_४,४.३५ //

नामविशेषसंयुक्ताश् च गुणविशेषा विधीयन्ते, यथा - चतुर्होत्रा पूर्णमासीम्{*४/४३२*} अभिमृशेत्, पञ्चहोत्रामावास्याम् इति, सर्वेषु प्रधानेषु, अस्मिन् समुदाये चतुर्होत्रा, अस्मिन् पञ्चहोत्रेति विभागाविज्ञानाच् चेदं नोपपद्येत. भवति चैवंलक्षणकं गुणविधानम्. तस्माद् अस्मत्पक्ष एवेति. अपि चाङ्गत्वेनाधारादीनां संस्तुतिर् उपपन्ना भविष्यति.

[५३४]{*४/४३३*}

NOTES:

  • {४/४३२: E२: पौर्णमासीम्}*
  • {४/४३३: E२: ५,१०३; E६: २,६४}*


____________________________________________


तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः // MS_४,४.३६ //

अथ यद् उक्तम्, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अङ्गत्वं ख्यापयेद् इति. तत् परिहर्तव्यम्.


____________________________________________


उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात् // MS_४,४.३७ //

नैष दोषः, प्रधानानाम्{*४/४३४*} अप्य् एषां सताम् उत्पत्त्यपेक्षा{*४/४३५*} शिरादिस्तुतिर् अभिविष्यतीति{*४/४३६*}. जायमानस्य{*४/४३७*} हि पुरुषस्याग्रे शिरो जायते, मध्ये मध्यम्, पश्चात् पादौ, एवम् आग्नेयो ऽग्रतः, उपांशुयाजो मध्ये, अग्नीषोमीयः पश्चाद् इति. एतस्मात् सामान्यादोषा स्तुतिर् इति.

NOTES:

  • {४/४३४: E२: प्रधानाम्}*
  • {४/४३५: E२: उत्पत्त्यपेक्षया}*
  • {४/४३६: E२ ओम्. इति}*
  • {४/४३७: E२: यथा जायमानस्य}*


____________________________________________


तथा चान्यार्थदर्शनम् // MS_४,४.३८ //

चतुर्दश पूर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति, इतरथा न चतुर्दश पौर्णमास्याम् आहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति. तस्माद् आग्नेयादीनि प्रधानानि, आघारादीन्य् अङ्गानीति सिद्धम्.


____________________________________________


ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् // MS_४,४.३९ //

अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. [५३५]{*४/४३८*} तत्र दीक्षणीयादयश् च यागा विद्यन्ते, सौत्ये चाहनि सोमयागः. तत्र संदेहः, किम् अत्र यागमात्र प्रधानम्, उत सोमयाग इति. किं प्राप्तम्? ज्योतिष्टोमे तुल्यानि सर्वाणि भवेयुः. कुतः? अविशिष्टं हि कारणम्, यागात् फलं श्रूयते, सर्वे चामी यागाः, फलवच् च प्रधानम्. तस्माज् ज्योतिष्टोमे सर्वे यागाः प्रधानम् इति.

NOTES:

  • {४/४३८: E२: ५,१०३; E६: २,६५}*


____________________________________________


गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् // MS_४,४.४० //

गुणानां तूत्पत्तिवाक्येन संबन्धो भवति. केषां गुणानाम्? ज्योतिषां स्तोमानाम्. कतमेनोत्पत्तिवाक्येन संबन्धो भवति? ज्योतिष्टोमेन स्वर्गकामो यजेतेति{*४/४३९*}, ज्योतिष्टोमाद् यागात् स्वर्गः श्रूयते, न यागमात्रात्. यत्र च ज्योतींषि स्तोमाः, स ज्योतिष्टोमः. कस्य ज्योतींषि स्तोमाः? स्तोमयागस्येति ब्रूमः. एवं ह्य् आम्नायते, कतमानि वैतानि ज्योतींषि, य एते तस्य स्तोमाः, त्रिवृत् पञ्चदशसप्तदशैकविंशा एतानि वा ज्योतींषि. तान्य् एतस्य स्तोमा इति{*४/४४०*}, सोमयागस्य स्तोमा अङ्गम्, समभिव्याहारात्, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति, ते च स्तोमास् त्रिवृदादयः. कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानीत्येवमादिभिः श्रवणैः.
तस्मात् त्रिवृदादिस्तोमकः सोमयागः, स ज्योतिष्टोम इति. यश् च ज्योतिष्टोमस् ततः फलम्, यतश् च फलं तद् एव प्रधानम् इति. कथं पुनस् त्रिवृदादयो ज्योतींषि? उच्यते, भवन्तु वा ज्योतींषि, मा वा भूवन्, ज्योतिःशब्देन तावद् उक्तानि. [५३६]{*४/४४१*} वचनमात्रेणापि शब्दो भवति, विशेषतो लक्षणायाम्. अपि च द्योततेर् वा दीप्तिकर्मणो ज्योतयतेर् वा{*४/४४२*} ज्योतिःशब्दं लभन्ते. द्योत्यते{*४/४४३*} हि तैः शब्दैः, द्योतयन्तीति वा स्तुत्याम्{*४/४४४*}. तस्मात् सोमयागो ज्योतिष्टोमः. स च प्रधानम्, गुणभूता दीक्षणीयादय इति.

NOTES:

  • {४/४३९: Tऐत्.Bर्. १.५.११.२}*
  • {४/४४०: Tऐत्.Bर्. १.५.११.३}*
  • {४/४४१: E२: ५,१०५; E६: २,६५}*
  • {४/४४२: E६ ओम्. ज्योतयतेर् वा}*
  • {४/४४३: E२: द्योत्यन्ते}*
  • {४/४४४: E२: स्तुत्यम्}*


____________________________________________


तथा चान्यार्थदर्शनम् // MS_४,४.४१ //

शिरो वा एतद् यज्ञस्य यद् दीक्षणीयेत्येवमादि च लिङ्गं दृश्यते. तथा गुणाश् च ज्योतिष्टोमविकारे दीक्षणीयादयो दृश्यन्ते, चतुर्विंशति मानं हिरण्यं दीक्षणीयायां दद्यात्, प्रापणीयायां द्वे चतुर्विंशतिमान इति, तुल्यत्वे न प्रवर्तयिष्यन्ते दीक्षणीयादयः. तस्माद् अपि सोमयागः प्रधानम् इति.



[५३७]{*४/४४५*}

NOTES:

  • {४/४४५: E२: ५,१०६; E६: २,६६}*


____________________________________________