शङ्कराष्टकम्

विकिस्रोतः तः
शङ्कराष्टकम्
ब्रह्मानन्दः
१९५३

॥ शङ्कराष्टकम् ॥

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्त्रर्याफालम् ।
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४
त्रिपुरादिकदनुजांतं गिरिजाकान्तं सदैव संशान्तम्
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ।
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं दालयावेशम् ।
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६
करतलकलिवपिनाकं विगतजराकं सुकर्मणां पाकम् ।
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ।।७

भूतिविभूषितकार्य दुस्तरमायं विवर्जिवापायम् ।
प्रमथसमूहसहायं सायं प्रातनिरन्तरं वन्दे ॥ ८
यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं


श्रीशङ्कराष्टकं सम्पूर्णम् ॥


"https://sa.wikisource.org/w/index.php?title=शङ्कराष्टकम्&oldid=320151" इत्यस्माद् प्रतिप्राप्तम्