वेदार्थसङ्ग्रहः

विकिस्रोतः तः
वेदार्थसङ्ग्रहः
रामानुजाचार्यः
१९५३

// E ७ ditor

with the commentनry 1a१paryati

. 3 k ॥f s: 7 $ulars.utilat॥ !

7/ 36 ) { } \ * - *** --.* 38 सम्पादकः - श्री प. घे. रामानुजस्वामी, एम्. ए . श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयाध्यक्षः श्रीभगवद्रामानुजमुनिविरचितः श्रीमच्छूतप्रकाशिकाचायैः श्रोमसुदर्शनभट्टारकैः अनुगृहीतय (उपोद्धात - अनुबन्धादिभिः सहितः) साहेिय-न्धाय-वेदान्त उभयवेदान्तवेि श्री ति. कु. वें. न, सुदनाचार्येण सम्पादित: १९५३ 1 | * { श्री तेरुमल-तिरुपतेि देवस्थानमुद्रणालये मुद्रितः = } . 8:55 By 7१८72. ५.2.79 1801(' 18 Sri Vaishnava Samprad':#ya, published by th's Institute and the first in $)/i Tamanuj१ with t18 01mmentary (f Tātp:॥try2 Dipikā 1)y Sular5ana Bhatta, famous a८ Srutaprakā5ikacharya. There 15 a p५uli३॥” p:0priety i॥ publicling this work as the first Sanskrit, v0111111e In the Series whicl1 is published by aा। []] (out 0f print 0” w!ich h?ve 10t y(et be९11 ] ] (Grant) amālt॥ t16 ser'es in it is exp]५5sly state !!)y t; e (0111111e॥ 10t originally pr0p011de५, by hill; published. Rama hasic work for the ]]')i1080pl। ५८cording to every sc}0 ]. In tl:e present work 8](१1) we fll his 1et!।0d (f 11 te]'pretati01 of all th(! importa11 , Upt५॥i$adic passages as supp0rti1g t!! ७ s:'#te॥ and detailed table of contcrts and a.comprel७nsiv0 index of in 27 1 ॥n] very glad t() introdute the eliti011 to the public the hope that 11 wi11 5-17ve to propagate t)le philosophy श्रीरस्तु श्रीमते वेङ्कटेशाय परम्मै ब्रह्मणे नमः श्रीमते रामानुजाय नमः उपोद्धात ॐ नमो वेङ्कटेशाय जगन्मङ्गलभूमये । वेदार्थसंग्रहसुधा यत्प्रश्नादाद्विनिसृता। वेदार्थसंग्रहसुधां वेदान्ताब्धेर्ये आहरत् । रामानुजाय मुनये तस्मै भगवते नमः । अविस्तृताः सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ।। अयि सारामारविवकज्ञाः सहृदयतल्लजा विपश्धिदपश्चिमाः ! अमलोऽयं निबन्धवरस्समाविरति सर्वाङ्गसुन्दरः सर्वाङ्गीणमङ्गलमयः सर्वा तिशायी निरुपमः, यो वा प्रबन्धृ - प्रबन्ध – प्रमेय परमवैलक्षण्यादि दिव्यपरिमल परिकर्मितः तत्त्व – हित – पुरुषार्थानां परमाथार्थ्यनिरूपणचणः, परमपुरुषार्थ प्रापणालङ्कर्मणिः, मृदुमधुरोदारोदात्तगम्भीरपदबन्धसन्दर्भ:, विकल्यासह-विविधकुतर्क कल्ककल्पित – कुदृष्टिमतविततितूलवातूलः, श्रीमान् – अस्यां श्रीमत्यां श्रीपद पुर्यां समुलुसन्त्यां श्री वेङ्कटेश्वरभगवद्दिव्यकृपाकटाक्षसन्धुक्षितायां प्राच्यविद्या परिशोधनमहाशालायां विद्योतमानायां श्री श्रीवैष्णवसम्प्रदायग्रन्थदिव्यप्रसूनमालायां देवनागरदिव्याक्षरेषु सार्वजनीनेषु प्रकाशितेषु दिव्यप्रबन्धरत्नेषु प्रथमं, तृतीयं च तदितरसर्वप्रबन्धेषु, सर्वतोमुखं सर्वतश्च विराजमानं “वेदार्थसंग्रह ' नामकं हृद्यानवचं अतिमहार्ध 'प्रकरणप्रबन्धादिव्यसूनरत्लम् | १. शास्रप्रतिपाद्यसर्वविषयवैशद्यसम्पादकः सुलभावबोध अनतिसंक्षिप्तविस्तृत ग्रन्थविशेष .. प्रकरणम् नाम । अयं च ग्रन्थः श्रीमतः विशिष्टाद्वैतवेदान्तशास्रस्य प्रशस्तं प्रकरणे भवति । अन्वग्राहीदं खलु श्रीमद्भिर्भगवद्भिः श्रीभाष्यकरैः श्रीमद्विशिष्टाद्वैतसत्सम्प्रदाय महासौधपरिष्करणचुञ्चुभिः, भवभयाभितप्तजनभागधेयवैभवभवितभव्यावतरणैः, परमे व्योम्नि परमपुरुषदिव्यसंकल्पकल्पानुवर्तिस्वरुपस्थितिप्रवृत्तिभेद – अशेषशैषतैक रतिरुप . नित्यनिरवद्यनिरनिशयनिरुपाधिक - सकलविधभगवत्कैङ्कर्यदिव्यसाम्राज्य लक्ष्मीधुरन्धर - श्रीमन्नित्यमूरिपरिपन्निर्वाहक – श्रीमदनन्तगरुडविष्वक्सेनाद्यपरावतारैः सर्वज्ञैः, सत्यसंकल्पै-, परमकारुणिकै, परमोदारोदात्तस्वभावैः, दिव्यरमणीय मञ्जुलमङ्गलविग्रहैं:, निखिललोकोजीवनैकनिरतैः, सर्वदा सर्वथा सकलविधप्राणि कोटिहिततमप्रवर्तकैः, स्वोत्तमाङ्गदिव्यगन्धसम्बन्धतः पूर्वेषां, स्वचरणारविन्द निष्यन्दिदिव्यमकरन्द्रबिन्दुसन्दोहसम्बन्धतश्च अवरेषां, सर्वेषामाचार्याणां स्वहस्त गतीकृन्मुक्तिकन्यपरिष्वङ्गैः, सकलदिव्यसूरिस्वरूपैः, श्रीमच्छटारातिदिन्यसूरिसार्व ̆------------ श्री भगवद्रामानुजमुनिपुङ्गवैः-निखिललोकतिलकायमाने सुभगशीतले विविधविलक्षण


ः-----                     दिव्यप्रसूनपरेिमलाकृष्ट – सकलदिगन्ताव

लबिदिव्यमधुकरझांक्रारादिमुखरित - दिन्यारामशतसहस्रपरिवृते निरन्तरनिरवधिक निष्यन्दमान-निर्मलमधुररमणीवप्रसन्न - सलिलझलाझलारावप्रतिध्वनितदशदिगन्तदिव्य स्रवन्तिकाशतसहस्रकोटिमण्डिते निम्सीमवैभवोपेते निरिवलोकनिवासिभक्तलोक समुद्रयसमाराधिते निस्समाभ्याधिके निसर्गरमणीये श्रीमद्वेङ्कटाग्यशिखरेिवरे विराजमानस्य शिखरशेखररत्नस्य, दिव्यकमनीयनिरुपमरूपलावण्य – शोभासौभाग्य कल्याणगुणगण . शीलालासादिभिरात्मानुरुपया अशरण्यशरण्यया दिव्येन कारुण्या मृताभिवर्षणेन सन्ततं सकलमपि विश्वमाध्याययन्त्या निखिलजगदीशानया निखिल लोकानामपि निरुपाधिकजनन्या नित्यानपायिन्या क्षणमपि विश्लषसम्भावनागन्ध मसहमानया अनन्यार्हया अनन्यशरण्यया अनन्यभोग्यया तरूण्या अरविन्दनिवासिन्या परमवल्लभया दिव्यमहिष्या श्रीदेव्या नित्यं गाढमाश्लिष्टेन सुविशालविमलकमनीयमङ्गल दिव्यवक्षःस्थलेन विद्योतमानस्य, परमपुरुषस्य परस्य ब्रह्मणो निखिललोकशरण्यस्य, निविलहेयप्रत्यनीककल्याणैकतानदिव्यमङ्गलविग्रहविभूतिम्य, उल्लोकया सर्वावयव सौन्दर्यसम्पदा सर्वचेनसां सदा सम्मोहनस्य साक्षान्मन्मथमन्मथस्य निखिलकल्याण गुणगणमहार्णवस्य, आश्रितवात्सल्यैकजलधेः कलियुगप्रत्यक्षदैक्तम्य कल्याणकपमहां रुहस्य, भगवतो नारायणस्य निखिलवेदवेद्यस्य श्रनिकेतनम्य दिल्या परमाज्ञया, सारसार विवेकज्ञ – विमत्सर – प्रमाणपरतन्त्र ..- वपश्चिदपश्चिम – दिन्यूरिंगुरुवरपरिषत्परि मेदुरे तस्य दिव्यसन्निधौ सकलबेद वेदान्न --तदुपवृटण - सकलाम्रहदयसर्वस्वन्य विपुलकुम्भस्थलविनिबद्धविजयफलकम्य विज्ञापनोपन्यासरुपेण । जग्रन्थे च अनुपदमेव विलेखनेन ग्रन्थम्पतया, श्रीमद्रि श्रीमो विशि ष्टाद्वैतदर्शनस्य विजयस्तम्भायमानैः चिकुष्ठत्रयीकण्ठमङ्गलसूत्रायमानसरस्मसारमणंय भुजथानीयै: लोकोत्तरमभिप्रभावसमुद्रश्चित – विशुद्धविज्ञानवैराग्य - परभक्ति परज्ञान – परमभक्तिपरिः , मुनिशिनशेमुपाविला सर्वज्ञेः, सत्यसंक:, परमसात्विकैः:, आचार्येकदैवः, परमविलक्षणानिक:रानुष्ठान समुद्टङ्कि किलायं युभगो भन्कवृत्तान्त , श्रीमद्भिः श्रीहरिनकुलतिलक श्रीमद्वाग्विजयनु:ि श्र। श्रावन्मांकमिश्रयै: श्री श्रीरङ्गराजदिव्याज्ञालब्धवेदन्यामा परनामधेयैः श्रीमद्ररदाचार्यपादसेवासमविगत – श्रीमद्वेदार्थसग्रहपरमतात्पर्धेः श्रीसुद शेनसूरिमि: वेदार्थसंग्रहस्यास्य व्याख्यानभूतायाः तात्पयेदपिकायाः समन्वारम्भ यथा हि | वेदार्थसंप्रहृस्यास्य कुर्मस्तात्पर्यदीपिकाम् ॥ इति । श्रीरामांशसम्भूता इति केचित् । श्लाघितश्च इतेि दिव्यसूरिचरिताद्विज्ञायते । यथा: कष्यासं वचनमभाणि शङ्करेण खय्यन्ते कपिगुदमित्ययुक्तवाच्यम । अद्य त्वं कमलपदित्यनन्यथार्थे यद्वयाख्यस्तदसि ममापि पूजनीयः ।। इत्युक्ता निगमशेिखार्थसंग्रहाख्यं विन्यस्तां कृतिमुररीचकार मूध्न । वाग्देवी कुमतिनिरासनं स्वमूध्न दामेवाधित विदुषां मुदा समक्षम् ॥ इति । अभ्यवाणं तेरेव च इदमपि यत् तद्ग्रन्थान्त * भगवानयं भाष्यकार संयभीन्द्रवृन्दवृन्दारकपरिषत्पाकशासनः, निर्मन्थ्य स्वमतिमन्थानेन सर्ववेदान्तविशुद्ध परमयोगविलासनामके आन्धभाषामये चारित्रक्षप्रन्थेऽप्येवाभिवण्यैते । यथा - [ः

वेदार्थसंप्रहस्य * वेदान्तसंग्रह ' इत्यपि व्यवहारः आन्ध्रदेशे आसीदिति ज्ञायते , यतोऽत्र, मुमुक्षुजनकल्पके, आचार्यसूक्तिमुक्तावल्यां च तथैव निरदेशि । श्रीशैलपूर्णानां सविधे रामायणार्थश्रवणसमये वेदार्थसंग्रहमुखाः सर्वेऽपि प्रबन्धाः, तेभ्यो निवेदिता , तैश्च आदृत :– इत्यपि अभिवर्धते “श्रीरामायणगदितं वृषाद्रिपूर्णात् श्रुत्वार्थ सुदृढममुं निजप्रबन्धान् ! संश्राव्याकृतकवचोऽर्थसंग्रहादीन् सोऽनैषीत्तनयममुष्य शिष्यतां हिँ ॥ ” इति । तात्पर्यदीपिकायां तु – “श्रीशैलपतेःपुर उपन्यस्तः : इत्यभिवण्यत इति पूर्वमेव न्यवेदि । अत्रायं समन्वयप्रकारः – सरस्वतीसंशयच्छेदनाय कप्यासश्रत्यादीनां परमार्थाः प्रति . पादिता , ततो ग्रन्थे निबद्धाश्च । विजयवृतान्तप्रकारज्ञापनाय श्रीशैलपतिना नियुलै संरसन्निधौ उपन्यस्तः अयं ग्रन्थः: तदनु च श्रीशैलपूर्णेभ्येऽपि विज्ञापितः स्यात 'इतेि । दुग्धवारिधिं, आरादाजहार वेदार्थसंग्रहयुधामिमां संसाराग्निविदीपनव्यपगतप्राणात्म संजीविनीं परमया निहेतुकया दिव्या कृपया ' इति । नथाह्ययं श्लोकः वेदार्थसंग्रहसुधां वेदान्ताब्धेर्य आहरत् । रामानुजाय मुनये तस्मै भगवते नमः ।। इति । भगवद्रामानुजाचार्याणामवतारः, देशकालादिविवेकश्च श्रियःपतिः अग्विलहेयप्रत्यनीकल्याणगृणगणैकतानः स्वेतरसमस्तवस्तुविल । नारायणः, अत्यकनलदीते शुद्रसत्वज्योतिर्मये आनन्दैकमहार्णवे श्रीमतेि वैकुण्ठ लोके प्रकृष्टविज्ञानबलैकधामनि फणामत्रिातमयूरवमण्डलप्रकाशमानोदरदिव्यधामनि अनन्तभोगिनि स्वैश्चक्रुष्येण विलासधष्टिरपूर्ववद्विमयमादधानया श्रिया सहासीन अनन्तपरिजनपरिचारिकापरिचरितचरणनलिनयुगलः, नित्यमुक्तानुभाव्यः, अवाप्त समस्तकामः, अमन्दानन्दमन्दहनिर्भरोऽपि सर्वेश्वरः- तादृगमन्दानन्दसन्दोहमकरन्दा नुभवभाभ्यानपि स्वभावसहजं स्वात्मस्वरुपं परमपुरुषशेषत्वमपि युद्रं विस्मृत्य विस्मृत्य, तिलतैलवत्, दारुववित्, दुर्विवचमभिव्यामया प्रतिक्षणमुपचीयमानट्त्र्यिवैभवया गुणमाया दुरन्त्या दुरत्ययया प्रकृतिपिशाचिकया भृशमावश्यमानान्, अनकप्रका रातिकठारदुरदुःवसयातनानुभवर्निरान्, दुगशेखरान्, प्रलयसमनि पक्ष शून्यानिव अण्डज्ञान्, करणकलबरविधुरान्, आचदशेपितान्, संसरतश्चेतनान् दर्शदर्श , स्मारंमारं च तदूदुर्गतिं दयमानमनः , पटुमि: करणकलेबरैः तानेतान् संयोजयन्, स्वयमपि ताननुप्रविशन्, अनुगृह्य च स्वातन्यशक्तयादीन्, कर्त व्याकर्तव्यशासकं स्वस्वरुपरूपगुणविभूति - म्वाराधान - तत्फल - तदनुभवप्रका रादिप्रदर्शकं स्वत:प्रमाणम् अनादिनिधनं अविच्छिन्नसम्प्रदायं नित्यनिर्दष्ट निगमाख्यं प्रमाणप्रदीपं प्राहिणोत् – परमकारुणिकः. अपारवात्सल्यैकजलधिः, निखिललोक प्रथमाचार्यः चनुर्मुखर्मुखादिदिव्यपरम्परया । एवं कृतेऽपि युविस्तृते प्रयत्ने, “ नारायणाद्विनिप्पनं ज्ञानं कृतयुगे स्थितम्। केिचित्तदनन्यथाभूतं ग्वेल त्रेतायां द्वापरे ,' स्युक्तरीत्या तत्तत्कर्मानुरूपमतिविल सिनजनित - अप्रतिपति - अन्यथाप्रतिपत्ति - विपरीतप्रतिपत्त्याद्यवरुद्रशेमुपीविशेषप्रति भासः सकलमपि श्रुतिमार्ग कष्टवि कुर्वन्तः स्वस्वरूपना स्वयमेवोऽम्भयन्त पराचक्रमेिरे प्रतापगतयो वि.ढसार्वमा: संसारिणः । तदेतत्सर्वमवलोक्य पुनः परमपुरुष संकीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः शरण्यं शरणं जग्मुनारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । चकार ब्रह्मसूत्राणि ये पां सूत्रत्वम5-ज वा । एवंविधान सूत्राणि कृत् व्यासं : हायड़ाः । नैराद मनुष्यमृगपक्षिषु इति प्रतिपादितदिशा, श्रीमद्रादरायणस्पेण अवीर्य, चेदान् सर्वान समुत्य. विभज्य, मंभ्थाप्य च थाथातथ्येन, नान् विवरीतुं प्रवृत्तः, भ्चान्तरङ्गशिष्येण जैमिनिमुनिना, कर्मभागम्य अनुष्ठानोपयिकत्वेन सुलावगाहतया, स्वाराधनैकबेषकर्म बोधकपूर्वमगाथांबचाररूपपूर्वमीमांसासूत्राणि कारयित्वा, ज्ञानमार्गम्य अत्यन्त दु:ग्वाव गाहतया . जीवपरयाथात्यादिस्वरुपनिन्तपणेदम्परवेदान्नभागाथविचाररुपशारीरक मीमांसासूत्राणि स्वयमेव अनुजग्राह । तानि च शारीरकमीमांसासूत्राणि भगवद्वोधायनादिभिर्महानुभावैः महानिबन्धे विशदीकृतानि, सर्वसदर्थरल्यापनपरसत्सप्रदायपरम्परया । परं तु मध्येकालनिम्मानि सूत्राणि, औपनिषदपरमपुरुषवरणीयताहेतुगुणविरहितैः अनादिपापवासनादृपिताशेष शेमुपीकैः अनधिगतपदवाक्यस्वरुप - तदर्थयाथात्य - प्रत्यक्षादिसकलप्रमाणवृत्त तदितिकर्तव्यतारुपसमीचीनन्यायमार्गः कुदृष्टिभि: कैश्चिद्वयाकुलीकृतानि । तामेतां दुरवस्थां तपस्विन्याः श्रुतेः तत्तत्त्वार्थप्रविष्ठापकसूत्राणां च अव लोक्य, भृशं निर्विण्णः, स भगवान् - तत्संरक्षणाय, सदर्थल्यापनाय च अन्यं कमपि युक्ततमं पुरुषमपश्यन् “निवासशयासनपादुकांशुकोपधानवप तपवारणादिभिः । शरीरभेदैस्तव शेषतां गतो यथोचित शेष इतीयेते जनै: ) इत्यभितिदिशा स्वस्य सर्वदेश - सर्वकाल - सर्वावस्थोचित - सकलविध कैङ्कर्यनिर्वहणैकप्रवणं अनितरसाधारणया .' आदिशेष ” इनि सभाग्यया वेिग्ल्यानं श्रीमन्तम् अनन् । नित्यन्मूरिवरं स्वान्तरङ्गनित्यविङ्करं स्वकीयानां निरवग्रहृदिन्यकृपा कटाक्षाणामनुत्तमं पात्रमतानीत् । स च भगवतो नारायणस्य श्रीमतः कटाक्षपात्रभूतः श्रीमानादिशेषः सूरीणा मग्रणीः, तमकुष्ठितं सर्वेश्वरसंकपं यथावदनुपालयितुं, समुद्धर्तु च संसारिणः सर्वान् घोरादस्मात्संसारसागरात् , अबनाबम्यामबि नेनीषैः समुचितं देशमाकल यन्, श्रीमच्छूीकान्तचरणाम्बुरुहपरमैकम्निकात्यन्तिकभक्तियोगनिष्ठागरिधैः प्रामाणिकैः प्रपन्नजनैः परिमडित श्रीमन्महाभूतपुरे, निरन्तरनिर्वत्यैमाननैकविधसप्ततन्तु समाराधितरमारमणम्य शान्तशमदमाद्यन्तकयाणगुणगणालङ्कतस्य, श्रीहरितकुल कलशादिराकाशशाङ्कम्य सर्वक्रतुदीनि-4 श्रीमत्कावसोमयाजिनाम्रो विप्रवर्यस्य धर्मपत्न्यां, श्रीमद्यामुनमुनिशिप्यावतंसानां श्रीमतां श्रीशैलपूर्णानां प्रियसहोदरायां श्रीभूदेवीमाग्व्यानायां कन्निमन्यां पूर्वमन्यायां, श्रीरामदिवाकर ... अच्युतभानू. श्रीकौसल्यादेवर्कटेनोरिव. रामानुजदिवाकरम्सन् समाविरासीत् , पुष्याम्भोजविकासाय पपन्ना-नक्षयाय च, अष्टादोतशनोत्तरचतुःसहस्रसंख्याक्रषु (४११८) गतेषु श्रीमति पिङ्गले, व, श्रीमतेि च चैत्रे मासेि, शुमतेिथैौ च शुपक्षपञ्चम्यां श्रीमदाद्रानक्षत्रयुजि रोवसर, श्रीमति मन्या कर्कटे चातिप्रशस्ते उचम्थग्रहपश्चक लग्ने, सकललोकभाग्योदये पुष्करांशे । *

  • आधुनिक विमर्शकदृष्टया कालनिर्णयः

एतदाचर्यचरणविहृतान सर्वेषामपि समारम्भाणां काल: विश्वप्रच एव आधुनिकदृश्यापि । दिव्यसूर्यादनां समयनिर्णये गुरु रम् रादिसम्प्रदायग्रन्थानां, चरित्र-शासनाद्युक्तम्भित-विम शैकमन्थानां च यो वा समुलमति मतभेदः, सोऽप्येषामाचार्याणां विषये नाचतरत्येव । '. धीलैब्धा ' ' धर्मो नष्टः' इति वाक्याभ्यां श्रीभगवद्रामानुजाचार्याणां लीलाविभूत वस्यां स्थितिसमयः सम्यङ् नितुं शक्यते । “ कदि नव, टादि नव, पादि पश्चकम् , अत्र च अनुसन्धीयन्ते इमे श्लोका आद्राभे समजनि चैत्रमासि तस्मातू आद्रात्मा बहुलकृपारसेन कश्चित् । निस्सीमाखेिलगुणसङनाश्रयत्वात् श्रीरामानुजभकृताख्यया पेिता तम् ।। ! दिव्यसूरिचरितम्) यावष्टो ' इति अक्षरसंकेतशास्रसूत्रानुगुण्येन यदि वयमत्र परिशी येम, तदा 'धीलैब्धा' इत्यत्र 'ध' कारेण नवत्घ '५) संख्य , “ल' कारेण त्रित्व (३) संख्या, पुन: ध 'कारेण नक्त्व (९) संख्या च बोध्यन्त इति निश्चिनुयाम ! * *ानां वामतो गनि:' इति व्षयस्तकमेण संख्या निबध्यते इति च, संकेतशास्त्रपरिपाटीविदाम् अतिरोहितो विषयः । अत्र परं यथाकथत्रि दपि एव संख्या सियति । इयं ९३९ संय। शालिवाहनशकसम्बन्धिनी । अस्याः ७८ संख्या मेलने हूणाशकवर्षमंख्या निर्गलति । सा च १०१ १७ { की . प) भवति । एवं च यतिराज राजानां जन्मकालः क्री-प १,१७ वत्सर इति सिद्धयति । एवमेव “ धर्मो नष्टः" इत्यनेन शालिवाहशकवर्षः १०५९, हृणशकवर्षः ११३७-इति च परिनिष्पद्यते । स एव संयमीन्द्राणां परमपदावाप्तिकाल । तावता त्रिंशत्युत्तरशतं वत्सरान् |१२.) न्यवसन् श्रीमद्रामानुजाचायां अस्यां लीलाविभूती-इनि सिद्धन्तीक शक्यने; कृत एवैव विमर्शकै: विनिर्णय सप्रमाणोपपत्ति । एवं सर्वेषां समारम्भाणामप्येतेषां ऋालः सुव्यक्तं निर्णनं शक्यत एव । रामानुजाचार्याणां जीवितकालसूची 3. श्रीयामुनमुनेि संदर्शनार्थ-श्रीरङ्गनगरे प्रथमप्रवेश 4. दिव्याज्ञा स्वीक णम्- (कृरेश दाशरथि मागमश्च) 5. महीशरपुरीगमनम् चोलबाधया-(श्रीग":"नर्माणञ्च) (, होयसालदेशाधिपतेः विट्टिदेवस्य वैष्णवमते प्रवेशा:- “ विाणुवर्धन ' नामतिरभं च 7 तिरुनारायणपुरे - भगवतः प्रतिापनम् 8. तत्रैव-निवासः १. श्रीरङ्गनगरं प्रति-आगमनम् 10. परमपदं प्रति-प्रस्थानम् आहत्य जीवितकालः १२० वत्सराः की, प, १०१७ १०३३ , , १८४९ १०९६ १०९८ १११६ १११८ ११३७ • एवंगते बहूतेिथे तभ्यां जज्ञे महाभातेिः । चैत्रे मेषे शुकृपक्षे पञ्चम्यां गुरुवासरे ।। मध्याङ्गे कर्कटे लग्ने नक्षत्रे रुद्रदैवते । कौसल्यायां यथा रामो यथाऽऽदियां च वामनः । देवक्यां तु यथा कृष्णो रोहिण्यां तु यथा हली । तथा सुतो महातेजाः फणिराजो महाबलः । चैत्राशा मम्भवं विष्णोर्दर्श स्थापनोत्सुकम तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे । कस्यावतारोऽयं श्रीमद्रामानुजः ? एतन्मिहमातिशयवर्णनेदप्रवृते, संयिमसामैरेव, स्व-वप्रकटनं सर्वथा असम्मन्यमानैरपि, श्रीमत्कुरुक्रश – दाशरथि --कृरनाथादिभिः प्रियशिष्यै. सपादग्रहं साञ्जलिबन्धश्च संप्रार्थि: अङ्गीकृत्य जिनिविलदिप्यवर्गेभ्यः परमगुह्यतया प्रवर्तित

  • प्रपन्नगायत्री' ति विख्यते श्रीरामानुजशतान्तादिप्रबन्धे श्रीमच्ट्रीरङ्गामृतदेशिके

न्द्रानुगृहीते दियप्रबन्धे पञ्चायुधावतारत्वमेषामभ्यवणिं । तथैव च समुद्रलेखि

  1. उपदेशग्लमालायां “अ'jत्रा गळू ताङ्गव्' इति २८ तमपारस्य मदीयः

प्रतिकृतिश्लोकोऽयम्। कल्यब्दे दिङयकुम्भे बुधजनविदित वत्सरे पिङ्गलाख्ये चैत्रे मासे गते च त्रियुतदृशद्दिने दीप्यमाने हिमोऽौ । पञ्चम्याद्रासमेते सुरगुरुदिवसे कर्कटाख्ये च लग्ने श्रीमद्रामानुजा: समजनि निगमान्तार्थसंरक्षणार्थम् । श्रीदिव्यसूरि जनवरेषु लोका: !

  • ाद्राभ्रमेत दधिकं कुझालाच है नः ।

श्रीमन्मधौ सुभगमासेि दयातिरेकात् यत्रावेिरास भगवान् यतिसार्वभौमः ।। व्- ५7 4D"t bl742ी : ५८ ॐ 6 0 4:#५-५L 27,3 4 38 श्रीमद्वेदान्ताचार्यचरणैः यतिराजसप्तत्यामपि

  • प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरसत्परिरक्षणे यतीन्द्र ।

सपृथक्प्रतिपन्नयन्मयत्वैः ववृधे पञ्चाभिरायुधैर्मुरारेः ।। इति किञ्च तैरेव * विश्धं त्रातुं विषयनियतं व्यञ्जितानुग्रहस्सन् विष्वक्सेनो यतिपतिरभूत् वेत्रधारस्त्रिदण्डः ।।' इति, Iत्रष्वक्सनावतारत्वम् काषायेण गृहीतपीतवसना दण्डैस्त्रिभिर्मण्डिता । सा मूर्तिर्मुरमर्दनस्य जयतेि त्रय्यन्तसंरक्षिणी !” इ,ि मुरमर्दनावतारवमपि समुदङ्कि । अपि च शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्विकै; । वितक्यीय महाप्राजैः भाष्यकाराय मङ्गलम् ॥ इति, महद्विराचार्थमङ्गलाशासनपरैः अनुसन्धीयमानोऽयं क्षेकोऽपि िपयम स्वहस्तयति । क्रिश्च श्रीमहालक्ष्या अवतारोऽयमित्यिप केचन आचार्याः प्रतियिन्त। वस्तुतस्तु, श्रीमन्मुरमर्दन – विष्वक्सेन - दिव्यपुरुषात्मक पञ्चायुधप्रभृतीनां सर्वेषां सारतमस दिव्यांशसम्पत्सम्पन्नः श्रीमाननन्त एव, रामावतार इव, श्रीमद्रामानुज रूपेण अवतार –इति महतां आचार्याणां निर्वाहः । गावमेव हि अभिवष्यैते यादवगिरिमाहात्म्ये अनन्त: प्रथमं रूपं द्वितीयं लक्ष्मणस्तथा । बलभद्रस्तृतीयं तु कलौ कश्चित् भविष्यति ।। इति । दिव्यसृरिचरितेऽपि

  • पर्यङ्कोरगभविविप्रयोगप्रस्तावासह !” इति, “भैौजङ्गं वपुरफहाय शेष

भोगी, यष्ट्रपं त्रिभुवननन्दितं जगाम ) इति च शेषाक्तारत्वमेव एतेषामभिवण्यते । अपि च यतिराजदण्डके “नम रूयन्तपर्यन्तचयोपयोय वेधसे । नरवेषाय शेषाय गुरवे परवेदिने ।” इतेि । “दोषातिदूराय शेषावताराय ” इति च, श्रीरामानुजाष्टपद्याम् “तस्मात्तुं निगमपदवीमेष जज्ञे स शेष । श्रीमान् रामानुजमुनिरसौ श्रीमहाभतधान्नि ।' इ' । च अभिवप्येते श्रीमद्यनिराजसार्चमैकदैवतैः श्रीमद्भिरान्भ्रशैरपि स्वकीय यतिराजवैभवग्रन्थे “ वेदान्तसिद्धान्तसमर्थनाय बाह्यान्तरभ्रान्तमतापनुत्यै । शेषांशाकः केशवयज्वदैव्यां तेजोनिधिः कश्चिदिहाविरासित् ।।' इति समभिवष्यते । भगवदाम्यहेवाकाकमहासज्ञः महाप्राज्ञश्च श्रीमानाशेिष एव िह। अतः स्वधर्मज्ञानवैराग्यसाय,तयेकगोचरम्य परम्य ब्रह्मणः श्रीमन्नारायणम्य परमतत्त्व प्रतिपादकं, परमपुरुषपादारविन्दछारणागर्तिवैभवप्रकाशकं, श्रीमन्नारायणचरणनलिन परिचरण परमानन्द - मोक्षसाम्राज्यसमर्पकं विशिष्ट शिष्टजनोपदिष्टं प्रेष्ठं गरिठं च शुद्धान्तसिद्धान्तलत्वमिदं व्यवस्थापयतः श्रीमतो यतिराजस्य, साम्प्रतम् प्राधान्येन अनन्तावतारत्वम् अत्यन्तं युक्तमेबेत्युपश्यामः । किं बहुना • योगेन चेित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलेि रानोऽस्मि ।। " इति वण्यैमानप्रकारेण सर्वेषामपि चेतनानां त्रिविधकरणमलापहरणचण-शास्र-प्रमाण निबन्धनिर्माणचातुरीचुञ्चुः, निखिलजगद्रक्षणजाकरूकस्य भगवतो विष्णोरत्यन्तवल्लभ:, सर्वप्राणिसमुत्तरणायम्भविष्णुः, भगवत्प्रवर्तितसर्वशास्त्रवेिशदीकरणनिपुणः, भगवत प्रकृष्टान्तरङ्गतत्त्वयाथाल्यवेदी सूरीणामग्रणीः – स एव हि भगवान् अनन्तसूरिः । अतः सर्वे समञ्जसम् । एतेपामाचार्याणां ‘बिष्यन्नयमवतारः समसूचेि, ग्रफन्नजनकूटस्थैः निर्हेतुक भगवत्कटाक्षपीयूषपरिपाकपरीवाहसम्प्राप्तविशुद्धविज्ञानैः, उन्मस्तकीभूतपरभक्ति – पर ज्ञान– परमभक्तिपरिपूणै: श्रीमद्भिः झठाराति दिव्थसूरिसावौमैरपि * कलियुं केढुं कण्डुकोळमिन् ' (कलिरपि नश्यनि पश्यत लोकाः) इति, “कण्डोम् काडोम् काडोम् ? (अद्राक्ष्म अप्राक्ष्म अद्राक्ष्म) इति च सर्वेषामपि स्वचरणनलिनमाश्रितानां भक्तानाम् –इति प्राज्ञा व्याहरिन्त । श्रीपाश्चरात्रेऽपि “क्रस्मिन् कुले भवान् विष्णो ! करिष्यति गुरोर्जनिम् । कस्मिन् युगेऽवतीर्णस्त्वं भविष्यसेि वद प्रभो! ।।' इति श्रीदेव्या पृष्टो भगवानेवमाह श्रीभगवान

  • ‘आहमाचारूपेण भविष्यामि युगे युगे ।

तत्रापि योगिनां पुंमां कुले महति जन्म मे ।। विशिष्य मे नेवि! कलौ युगे गुरोर्जनिर्भवित्री ग्वलु सत्कुले रमे । त्रिदण्डकाषायपटोध्र्वपुण्डभाक् भविष्यता सा हेि भुजिष्य भूयसी । सर्वोपायदरिद्राणां चेतन.नां वरानने । ममाभिमानात्सर्वेषां मुक्तिर्गुरुशरीरिण ' ।।' इति । स च अवतारः श्रीमद्रामानुजमुनिरेवेति महतां आचार्याणां निर्वाहः । अवश्वो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे न यस्यान्वयमुपगता देशिका

  • कर्म ज्ञानं च भक्तिः प्रपद्नमेिति च प्राप्यसेिद्धयर्थमेतान्

आलोचयालोच्य हेतून पुनरिह सुनरां दोघदृष्टि विधाय । कर्तु शक्ता न पूर्वे यतिवरचरणद्वन्द्वमूर्धाभियुक्ताः तत्कारुण्याभिमानात् तदनु च गुरो मुक्तिमाप्ता महान्तः ।।' ति च अभिवर्णितरीत्या एतेषां यतिसार्वभौमानां सम्बन्धादेव सर्वेषामपि मुक्तिः करे स्थिता, तिष्ठ,ि स्थाग्यति इति च युस्फुष्टमवगम्यते । विषयममुं प्रकाशयन्ति श्रीमन्तो वेदान्ताचार्याः, श्रीमद्रयजामातृमुनयश्च उत्तया घनञ्जयविभीषधालक्ष्यया ते प्रत्याय्यलक्ष्मणमुने भैचला वितीर्णम् । नेिल् प्रसीद भगवन् ! मयेि रङ्गनाथ !।।' इां ।

  • कलत्रयेऽपि करणत्रयनिर्मिताति

पापक्रियस्य शरणं भगवत्क्षमेव । सा च त्वयैव कमलारमणेऽर्थिता यत् क्षेम: स एव हेि यतीन्द्र ! भवछूितानाम् !” इनि च न्यासतिलक - यतिराजविंशनि गतश्लोकाभ्याम् । “एतेषाभुलोकमहनीयदिव्यवैभवानामवतरणेन (१) निरस्ता भनिः तपस्विन्याः श्रुतेः अल्पश्रुतविविधकुममितवितकिपितप्रतारणावागुरानः, (२) नष्टश्च कलिंपुरुषो दुष्टशिखामणिः, (३) अपगतश्च दुरो मारः सर्वसहायाः (४) परिनुष्टाश्च प्राचार्याः परांकुशादयः प्रपन्नजनजीवातवः, (५) परमानन्दनिर्भराश्च सञ्जाता निखिलदिव्य देशनिवासिनः श्रीरङ्गनाथाद्याः श्रियःपयुर्निभेदाः " इति श्रीभगवद्रामानुजमुनि चरणानां अवतारवैभवमभिवर्णयति श्रीमद्वन्यजामातृमुनयः श्रीमति आर्तिप्रबन्धे १. * इशाङ्कर -बार्केर - यादव -बाट्ट-प्रभाकर तङ्गलू मतम शायुर वादियर् माय्गुवरेन्रु चतुमरैवा;न्दिडु नाळू, २. वेङ्कलेि येिङ्गिनेि वीरु ममकिले येन्रु मेिकतळ नालू, ३. मेदिनेि नम शुमै थारुमेन सुयर् विट्टु विश्लङ्गिय नाळू: ४. मद्वैयराळेि परंकुशमुन्नबर् वाbचु मुलैतिडु नालू ५ मन्निय तेन्नरङ्गापुरि मामलै मत्तु मुवन्दिडु नाळू , शेङ्कयल् वाविकल् श) वयल नालं शिरन्द पेरुम्बूदूर शीमानिळ्याjचा वन्दरुळिय नाळू तिरुवादिरं नाळे' इ:ि श्रीमद्रामानुज नामधेयवैभवम् न चेद्रामानुजेत्येषा चतुरा चतुरक्षरी । कामवस्थां प्रपद्यन्ते जन्तवो हन्त माझ: ।। इति । तेषामभङ्गुरविभूतेः परमपवित्रस्य 'नारायण' नामधेयवत् मन्त्ररलायमानस्य श्रीनाम धेयस्य वैभवमनर्वाधिकमनुसन्धीयते प्राचीनैराचार्यचरणै । श्रीमलोकाचार्यसगोत्रैः श्रीमद्भिः अनन्तायैः अनुगृह्यतेऽत्र चतुश्चोकी: “गुरू 'रा'थों, 'मा'थों हरिनध्यजीवेन सहितः 'नु' कारार्थो हेतुः सह घटकभावेन 'ज' इति । भुवि प्रादुर्भूतं वदति स हेि रामानुज इति प्रसिद्धो नः पायात् प्रबलतरसंसारभयतः । वेिपक्षप्रध्वंसात् सकलजगदुञ्जीवनगुणात् फणीन्द्रत्वात् , रामत्रितय मनुसृत्याख जननात् । ' सपापानां कार्य करुण'मिति निधारणगुणान्। श्रियं चाप्यायेवाद्वदति स हि रामानुज इतेि । परब्रह्म प्रोक्तं प्रथेितमेिह रामेति तदनु प्रविष्णो जातो यस्तदनुज इतीदं वदतेि वै । तथायात्मानं चेत्यखिलविधया यदुगुणगणं प्रवक्ति श्रीरामानुजपदमसौ नस्सुखयतु । सारो मूलमनो “गुरोशरणत ? “तत्ता यतीन्द्रे स्फुटा ।” तन्निष्ठा वरयोगेिनि स्फुरति सा लभ्या तदङ्घ्रधन्वयात् । स्वाचार्येण तदन्वयोऽस्ति स गुरुः म्वश्रेयसां साधनम् । ज्ञात्वेति स्थितिमान् यतीन्द्रकृपया सिद्धिं परां विन्दति ।” इति, “रामानुजाय मुनये नम उक्तिमात्रं कामतुरोऽपि कुमतिः कलयन्नभीक्ष्णम् । याभामनन्ति यमिनां भगवजनानां तामेव विन्दति गतिं तमसः परस्तात् । रामानुजेतेि यदिदं विदितं जगत्यां नामापि न श्रुतिसभीपमुपैतेि येषाम् । मा मा मदीय इति सदूिरुपेक्षितास्ते कामानुविद्धमनसो निपतन्यथोऽथः ।। नामानुकीर्य नर कार्तिह यददं - व्योमाधिरोहति पदै सकलोऽपि लोकः । रामानुजो यतिपतिर्यदि नाविरासीत् को मादृशः प्रभविता भवमुत्तरंतुम इत्यादि रामानुजाकऽपि एतन्नामप्रभाः समाम्रायते । श्रीमतो नामधेयस्यास्य

  • रामस्य अनुजः, रामः अनुजः यस्य सः, रामायाः अनुजः, रामा अनुजा यस्य

सः," इत्यादयो नैकविधा व्युत्पत्यः प्रत्यपादिषत प्राक्तनैराचाँः, एतत्कल्याणगुण चरित्र-विग्रह-विभूत्यादीनां परिकलनति, अतिरोहितोऽयं विषये विद्वरण्यानाम् । (१) बाल्यात्प्रभृति पुलिग्धाः, भगवन्कैङ्कर्यनिर्वहणैकनिरतः, “श्रीमलक्षण मुनयः ।' इति सर्वत्र सवतोमुखं प्रथमानाः, नित्यमच्युतपदाम्बुजयुमरुक्मव्यामोहतस्तदि तराणि तृणाय मन्वाना, श्रीमद्दशरथात्मजानुजसौमित्रिरुप एते भवितुमर्हन्तीति, आद्या व्युत्पत्तिः सूपपन्ना भवति । अथवा, ते आचार्वसार्वभिः, कलिकलाहलप्रशमनाय, श्रीकूरनाथ-कुरु केश-दाशरथि-विन्दार्यादिमहाभक्तजनसमुज्जीवनाय, अनादिनिधनवेदधर्मसंस्थाप नाय च सद्विः कारागृहतया भाव्यमाने प्रकृनिमण्डलेऽन् िकृतावतरणाः, जगतां मातापिताभ्यां श्री श्रीधराभ्यां परिपोप्यमाणे अष्टमे गुरुपरम्परागः सञ्जाताः, श्रीभूत पुरी-काञ्चीनगरी – श्रीरङ्गनगररुपस्थलत्रितयं, स्वप्रादुर्भाव – समभिवृद्वि-नेित्यावास स्थानतया स्वीकृतवन्तः, स्वचरणकमलसमाश्रयणपरणां कामक्रोध-पुण्यपाप-सुखदुःखादि रूपद्वन्द्वविमोचनमनुगृह्यन्तः, शामिोदयशङ्करादिगवः, स्वबलादुद्धृतयादवप्रकाशाः, अत्ररोपितवान् श्रुतेरपाथोनू नन् राभरजस्स एात्र भूयः ।।' इति यतिराजसप्तति श्लोकः। • विविधमुनिगणः:जीव्यतीर्था विनामतसर्षगणा परेण पंमा । अ५:जत यमुन। विशुद्धिमन्यां शमतबहिर्मतसंक्षवा त्रयीव ।।' इति याद्वाभ्युदय (४-१२८) भ्रोकः । सकलकुमतिमिितकिल्पित-कुतर्कनिराकरणेन सम्मन्त्रितत्रयीमार्गसंरक्षणैकप्रवणः श्रीमन्तः रामानुजाचार्थाः-श्रीमता, जगत्यगुरुणा, कंसशिशुपालादि-दुर्जनजननिबर्हणाय अक्रूरमालाकारविदुरादि – महाभागवतसंरक्षणाय, त्रयधर्मसंस्थापनाय, स्वपितृश्रृंखला विच्छेदनाय च श्रृङ्कलिते कारागृहे कृतावतरणेन, देवकीदेव्याः अष्टमगर्भसंजातेन, मथुरा-गोकुल-द्वारकारूपस्थलन्नित्यं स्वजनि - समवृिद्रि- नित्यावासस्थानतया स्वीकृतवता, ययलार्जुनपापविमोचकेन, शमितोदयशाङ्करादिगर्वेण, स्वबलादुद्धतयाट्व प्रकाशेन. त्रयीसंरक्षक्रेन , त्रीप्रतिपाद्यमानग्न्यिवैभवेन नन्दनन्दनेन पुरुषोत्तमेन रामानुजेन' तुलमनुलां समक्षुवाना क्लिसति--- इति वा. आद्या व्युत्पत्तिः सूपपादा २. पुंसां मोहनरूपात्, पुण्यश्लोकात्, चक्रवर्तितन्जातादपि, अधिक कारुण्यमूर्तयः, परमरमणीयभूर्तयः, पुण्यश्लोकाश्च एते यतिसार्वभामा इति, द्वितीया व्युत्पतिरपि उपपन्ना भवति । श्रीमद्यतिशेश्वराणां दिव्यमङ्गलविग्रहोऽपि लोकोत्तरदिव्यकमनीयतानिकेतनः परमभोग्यतातिशयसम्पन्नः आसीत् दशरथात्मजस्येवेति, तत्साक्षात्कारमाङ्गल्यभाग्याः महात्माने नितरां व्याभुग्धाः स्तिभ्धाश्च अनिवर्णयन्ति काषायशोभि कमनीयशिखानिवेशे दण्डवयोज्ज्वः करं विमलोपवीतम् । उद्यद्दिनेशनिभ मुलसदूध्र्वपुण्ड्र रूपं तत्रास्तु यतिराज ! टशोर्ममाग्रे ।। इति । जै इति आर्तिप्रबन्धपाशुरम् - इत्यादयोऽत्र अनुसन्धेयाः । 1. हे रामानुज ! हे जगतूयगुरं । (मुकुन्दमाल) ॐ ) 29. “उपवीतिनमूध्र्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्। शरणागतसार्थवाहमीढे शिावया शेवरिणं पतिं यतीनाम् ।।' इत्यादि च अभियुतैरभिवर्यते । एतत्सर्वमिदानीमपि, तेषामाचार्यसार्वभौमा नाम् अर्चादिव्यमङ्गलविग्रहसंसेवनेनापि व्यक्तीभविष्यति । तदित्थमभिवण्यते :- पुण्द्वैदशभिर्युतं विलसितं दण्डैस्त्रिभिर्मण्डितं आसीनं जलजासने च तुलसीपाश्रमालाविनं युतं चाञ्जलेिमुद्रया 'रविनिभं श्रीभाष्यकारं भजे ।। इति ।

  • करुणाकाकुस्थ' इति अभिवष्यैमानात् श्रीरामचन्द्रादपि अतिशयितकारुण्य

पीयूषरसपरिपूर्णा एते कृपामात्रप्रसन्नाचार्याः, अनुवृत्तिप्रसन्नपूर्वाचार्यानपि अतिशेरते वात्सल्यकारुष्यौदार्यसौशील्यादिभिरिति सुस्फुटोऽयं विषयः, मन्त्रोपदेशप्रक्रियादिषु समयेषु सर्वेषाम् । ३. अनन्याहृत्- अनन्यशरयत्-अनन्यभास्यत्वरुप-अाकारत्रयसंपन्नायाः, 'मृदुमधुरमङ्गलगुणविग्रहायाः, मङ्गलदेवतायाः, देवदेवदिव्यमहेिप्याः, निखिलजग दीशानायाः, तत्सदृशकल्याणगुणगुम्भिता एते आचार्याः, अनुजा भवितुमर्हन्तीति, तृतीयाऽपि व्युत्पत्तिरुपपद्यते । ४. करुणया कमला, साक्षात्क्षमा, श्रीविष्णुचित्तकुलनन्दनकल्पकी गोदा आमुक्तमाल्यदा देवी, दिव्यसौन्दर्यसौकुमार्यलावण्यगाम्भीर्यादिपरिपूर्णा, एतेषामाचार्याणां "स्वसेति, तुरीयाऽपि व्युत्पत्तिः सुप्ट्रपद्यते नितराम् । 1. अझै ते मृदुशीतमुग्धमधुरोदरैर्गुनैर्गुम्भतः क्षीराव्छेः किमृजीषतामुपगता मन्ये महाधस्ततः । इन्दुः कल्पलता सुधा मधुमुखा इत्यादिलां वर्णन श्रीरङ्गेश्वरि ! शान्तकृत्रिमकथं दिव्यं वपुर्नाईति । इति श्रीगुणरङ्गकोशश्लोकोऽत्र अनुसन्धेयः । इति श्रीसूक्तिः, तदुष्ठम्भकमैतिह्यमपि अत्रानुसन्धेये । विशिष्टाद्वैतदर्शनस्य “रामानुजदर्शन' मिति प्रथायामौचित्यम् एवं वाचामगोचरमहाप्रभावविशेषभायुराणाम् तेषामाचार्यसार्वभौमानां नात्रैव खलु इदानीं प्रथते चास्माकमिदमनादिसिद्धं हृद्यमनवदं श्रीमद्विशिष्टाद्वैतमोपनिषदं दर्शनम्

  • श्रीमद्रामानुजदर्शनम् " इति । श्रीमद्भिर्भगवद्भिरभिः संयमिसार्वभौमैः अतिविशिष्ट

क्रमेण सर्वतोमुख साङ्गोपाङ्गं सपरिकरबन्धं चेदं दर्शनं तथा प्रवर्धितम्, यथा एतदुपज्ञ मेवेदं दर्शनमिति सर्वेषां निध्यूढं भानं समुद्देियान्नाम । अयमर्थः सम्यगुपपादि सर्वजैः परमकारुणिकैः श्रीमद्वरवरमुनीन्दैः उपदेशरलमालायाम् अस्योचेित्तां परमवैदिकदर्शनस्य रामानुजार्यरचेितोपकृतिं कृतज्ञः । रङ्गेश्वर: प्रथयेितुं रचयांचकार

  • रामानजस्य मत' मेित्यभिधानमस्य । इति

सर्चतन्त्रम्वतन्त्रैः कबिक्रथककण्ठीरवै: श्रीमद्भिर्वेदान्ताचार्यचरणैरपि यतिराजसप्तताविद मभ्यवर्णेि प्रक्षनेिवचनाभ्यामेवम् “यतिक्ष्माभृद्द्रष्टं मतमिह नवीनं तदपि किम ? ततः प्रागेवान्यद्रद तदपि किं वर्णनेिकषे । निशाम्यन्तां यद्वा निजमतितिरस्कारवेिगमात निरातङ्कः टङ्क-न मेिड -गुहदेवप्रभृतय ।।' इति , निराबाधा बोधायनभणितिनिष्यन्दसुभगा विशुद्धोपन्यासव्यतिभेिदुरशारीरकनयाः । अकुण्डैः कल्पन्ते यनिपतनिबन्धा निजमुखै: अनिद्राणप्रज्ञारसधमनि वेधाय सुधियाम । इन च । त एवेमे मीमांसापादुकायाम् –“वञ्चिन् केनापि दृष्टम् ' इत्यष्टमे श्लोके “ प्रत्ये तव्यं तदयं पटुनरमति:ि प्राक्तनं नृतनं वा! इनि चतुर्थचरणेन तमेवेममभिसन्धि ॐ

इति द्राविडपाशुरय संस्कृतश्लोकोऽयम् । 2

५५

7 57 आग्रेडयांचक्रः : याद्वाभ्युदयेऽपि – “नदात् नृतनं सर्वमायत्यां च पुनाननम् । न दोषायैतदुभयं न गुणाय च कल्पते ' इत्यभिरेि । एवं श्रीमनां यतिसार्वभौमानां दिव्यश्रीमूक्तियुधाप्रभावमपि. प्रपटं साििनवेशं सेतरावमर्श संसाहसम्मादं पैोढगम्भीरं च सममिवर्णया: कविकथककाठीरवाः कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरन्यमतीत्य तद्द्रहिणतन्त्रमन्त्रोद्र प । कुदृष्टिकुहनामुखे निपनतः परब्रह्मणः करग्रहविचक्षणो जयतेि लक्ष्मणोऽयं मुनिः । कणादपरिपाटिभेि: कपिलकल्पनानाटकैः कुमारिल कुभापेितैः गुरुनिबन्धनग्रन्थिभिः । तथा तकथाशतै: तदनुसारिजल्पैरपि प्रतारितमेिदं जगत् प्रगुणेतं यतीन्द्रोक्तिभिः । इदंप्रथमसम्भवत्कुमतिजालकलङ्कषा: भूषाभलविधानलज्वलेितजीवजीवातत्र: । क्षरन्त्यमृदमक्षरं यतेिपुरंन्दरन्त्रोक्तय: चिरन्तनसरम्बती चेिकुरबन्धसैरन्ध्रिकाः।। द:। दनः। श्रीमद्रामानुजाचार्याणां अभियान एव सर्वेषाम् उज्जीवनहेतुः आसन्नत्वात् दयालुत्वात् शानि त्रान् गुरुभावतः । चरमस्यावतारस्य गुरुरूपस्य मे सद प्रप्यत्व प्रापकत्वे द्वे म्बनिष्ठ सगुणौ मतौ तस्मन्मत्पादयुगलं शरण्यं मोक्षकामिनाम् । ' इति पाञ्चरात्रे भगवता स्वयमेवोक्तत्वात् , आचार्थत्वपराकाष्ठाधिष्ठितानां स्वानुवृति प्रसन्न-सवेश्वराद्याचायांपेक्षया अतिविशिष्टानां कृपामात्रप्रसन्नाचार्याणां श्रीभगवद्रामानुज मुनिपुङ्गवानां चरणारविन्दसम्बन्ध व 'यारोत्तरणोपायो भवतीनि नाषडक्षीणम् । दक्म्

  • मोमशियाण्डान् ' नामकगुरुवरैः चरमोपायविवरणनिबन्धे

समचीकश “भगवत्प्रवृत्तिविरोधि-स्वप्रवृत्तिसाध्याया भत्ते स्वातन्त्र्यरुपाहङ्कारजनकत्वात्, भगवन्तमुपेत्य तचरणारविन्दयुगलशरणागतेरपि निरङ्कशैश्वर्यभगवत्स्वातन्त्र्यस्मरणद्वारा भीतिहेतुत्वाच, तदुभयविषयभगवदवतारभूत-परमकारुणिक-रामानुजयोगि-चरणार विन्दशरणागतेिरेव सर्वोञ्जीवनाय भवतीति समर्थितम्' इति । श्रीमद्वादिकेसरिसौग्यजामातृमुनिचरणैरपि स्वकीयचरमगुरुचरितप्रबन्धे -- पारतन्त्र्यं स्वरूपं हेि सर्वजीवात्मनामपि । तद्विरुद्धा हेि भक्तिस्तु जीवयत्राभिलाषेिणी । त्यागो निवृत्तिसाध्योऽयं निर्मलानन्तशायिनः । स्वातन्त्र्यस्मृतिमात्रेण भीतिहेतुर्भविष्यति ।। तस्माद्भतिं प्रपतिं च विहाय विस्लाशयाः । अस्मदीया महात्मानः सदायैचरणाश्रयाः । तत्कृतेनाभिमानेन निस्तरन्ति भवार्णवम् । लघूपायेन लब्धव्ये फले महति देहिनाम ! गुरूपायद्वयात् किं वा कर्तव्यं स्यान्मुमुक्षुभिः ।। इति । प्रामाणिकाग्रेसरैः श्रीमद्भिः पराशरभट्टावैरपि स्वविरचितगुरुप्रभावदीपि . कायाम् “परमकारुणिकस्य परमगुरोः अगवतः श्रीमन्नारायणस्य पुण्डरीकदलामलायते क्षणमुखकमलविकासहेतुभूतं हि भगवद्रामानुजचरणारविन्दशरणवरणम् । तस्मात्तदेव अस्माकमुञ्जीवनाय अलमितेि अस्मत्तातपादा मेनिरे इति च अनुगृहातम् ।

  • लक्ष्मणार्यगुरुपादसेविनां रक्षणाय वलु तत्कृपा परम ।

यन्क्षणेन निजमुख्यमानिनां व्युक्षिणोति फलरीीतितंत्त्वतः ।।' इति च अभिमुक्ताग्रेसराणां प्राचामाचार्याणां मुक्तकं किञ्चित्समाविरस्ति । श्रीमद्भिः “नैनाराचाम्बिलै ? स्वामेिभिरपि स्वव्यापारेण साध्या भजनातिरियं स्वानुरूपत्वहानात् त्याज्या पूज्यैः प्रपन्नः शरणवरणिता देशिकंनर्माऽप्युपाता । किं त्वाचार्याभिमानात परमपदमहो ! लभ्यते नान्यतो नः तस्माद्रामानुजः इन्नि िग्यमनुपमं साधनं भावयामः ।।' इति मुक्तकण्ठमन्वप्राह । श्रीमन्तः । वेदान्ती ' ति विस्ल्याता “ नञ्जीयर्' स्वामिनोऽप्येवमन्वगृह्यन्

  • यइश्रीलक्षणयोगियर्येचरणद्वन्द्वाश्रयी नाभवत्

तस्यायन्तदयादि सदूगुणनेिधिनारायण: श्रीपतिः । दातुं भुक्तिमनादरो भवबृहद्वाराशये मन्ततं निक्षिप्यैव पदापि नो गणयति प्राक्सिद्धकर्मरिन्; ।।' इति ।

  • श्रीमद्रामानुजपदच्छाये 'ति प्रथिताः श्रीमन्तः गोविन्दभट्टपादाः ( एम्बार्

स्वामिनः) एवमनुजगृहुरुदारवाचः

  • श्रीशाश्रीमत्पदाब्जे शरणमिति धिया तव भक्तित्त्रराणाभ

श्रीमद्रामानुजार्यप्रणतिमभजतां गूढचेित्ताशयानाम् । कारुण्यक्षान्तिसिन्धुः स्त्रपदनिवसतिं नश्वरोो दातुमिच्छेन् इत्येवं चिन्तकानामपि परमपदं दातुकामः स जातु ।।' इनेि,

  • श्रीमन्नारायणचरणारविन्दशरणागतिरेव उज्जीवनाय भवतीनि बुद्धया,

भगवन्तं परमकारुणिकं परमोदारं अपारकारुण्यादिकल्याणगुणाकारं अपरिमितवात्सल्य सौशील्यसागरं शरण्याविलजनशरण्यं अनवरतमाश्रयणीयचरणकमलयुगलं अभिमतानु रुप – निरवधिकानन्दसन्दोहजनक - नित्यसूरिपरिपदन्तर्भावमहाफलप्रसादकं अस्म दुत्तारकं अतिरमणीयविमलतरलावण्याकरदिव्यमङ्गलविग्रहं अतिीतलविमलप्रगम्भीर जलाशयप्रभव-मिहिरतरुणविरणनिकरविकसितविराजमान- कमलदलायत-दिव्यनयन युगलं स्ववशागमितचिदचिदीश्वरतत्त्वन्नयसूचकदण्डन्नयरूपमण्डनमण्डितं, अस्मन्मातरम् अश्मत्पितरम्, अमृतलहरीवदनुकूल-नव्यदित्यकोमलविमलमधुरायमाणनिजसूक्तिकलापै राश्रितान् अखिलजनान् आह्मदयन्तम्, श्रीमन्तम्, आर्यजनाभिवन्द्यम्, अस्मत्कुल नाथम्, अस्मदसाधारणशेषिणम्, अस्मदादिरक्ष्यवर्गसर्वप्रकारक्षणैकक्षागुरुं. श्रीरामा नुजाचार्यम् अनादृत्य, ' परमकारुणिको भगवानव स्वचरण स्वप्राप्तिरूपफलं प्रयच्छति' इति स्वमतेन विचिन्त्य वर्त तेिगानां दुर:ि अ . इति स्वमतेन आत्मानं बहुमन्यमानानां चेतनानाम् , आपरकारुण्यौदार्य-वात्सल्य सैौशील्यैकनिधेिरपि भगवान् पुरुषोत्तमः श्रीमन्नारायण , अस्मत्कुलस्वामिनो भगवत श्रीमद्रामानुजगुरोः चरणयुगलसम्बन्धराiहत्यं हृदि निधाय, कदाचिदपि स्वग्राप्तिरूप कदाचिदपि, तान् हृदा न गणयन्, रामानुजगुरुकृपाभिमानान्तर्भूत-सात्त्विकर्जनेषु नित्यदत्तदृष्टिः, तेभ्यः सर्वस्वदानकरणेऽपि, 'किमपि न दत्तमेव' इत्यद्यापि अपरितुष्ट रामानुजगुरुचरणयुगलावण्यनैरन्तर्यप्रदानैकनिष्णातो वर्तते !” इति च सविपुल निपुणम् । किञ्ज्ञ, 'श्रीमद्रामानुजमुनिचरणविमलललेितमङ्गलकटाक्षविक्षेपैकप्रवणानां चरम पर्वाधिकारिणां श्रीवैष्णवानां वस्तव्या परमा भूमिस्तु . श्रीमद्रामानुजमुनिचरणचरण कमलचञ्चरीकैः आनन्दनिरैः श्रीवैष्णवैः समलङ्को दिव्यदेश राब इति च समुपदिशन् श्रीमन्तः नायनाराचान्कलैस्वामिनः । तद्यथा

  • अस्माद्देशिक-भगवद्रामानुजयोगि-चरणयुगलमाश्रितानां तदभिमानैकनिष्ठानां

तदुणसन्दोहानुभवानन्द – अमृतसागरतरङ्गीकरसम्बन्धशीतलट्टन्यानां तदीयदिन्य नामोच्चारणजनिन्-हर्षप्रकर्षवशात् ससंभ्रमनर्तनं कुर्वनां सात्विकाग्रेसराणां शमदमादि गुणोपेतानां तत्त्ववित्तमानां अभत्स्वामिनां आन्ध्रपूर्ण-गोविन्दा- तुल्यस्वभावानां उपा देयतमदिव्यज्ञानभक्तिवैराग्यनिष्ठानां श्रावैष्णवानां आवासस्थानमेव अस्मदाचिरमाधि कारिणामांप आवासभूमिः इति । अत ाब निग्वला अध्वाचार्याः श्रीमद्यराजचरणनलिनराजहंसायिनमानसा कृतार्थाः सञ्जाताः । श्रीमद्वेदान्ताचार्याणां श्रीमति यतिराजराजं अत्युत्कटं प्रावण्यं समुल्लसितमामदिति तदीयओंढगम्भीरयनिराजसप्तत्यादिश्रीसृक्तिभिरेच मुम्फुटं विज्ञायते श्रीमन् र यजामातृमुनीन्द्रास्तु * यांन्द्रप्रवणाः ।' इति अनितरसाधारणीं प्रथां ग्रपन्नाः .. आर्निप्रबन्धादिषु दिव्यनिबन्धेपु अनिमात्रं तत्प्रावण्यातिरेकं . न्तरणपरमोपाय इति सिद्धम् । तेषां च चरमं नियमनं परमहितमम् प्रस्फुरत्येवम् क मारादिमदिव्यसूरिकृतिसत्सोपान्मवद्वां द्रय म्म्दाचार्यनिरूपिार्थत्रऽरतः प्राप्याधिरोहेन् गदा ।। पठेित्वा भाष्यं तत्प्रवचनमः क्तौ शाठरिपं: गिरि श्रद्धा वा ५: प्रभुपरिचेिनस्थाननित्रहे । प्रभोः कैङ्कर्य वा प्रपद्नमनोरर्थमननं प्रपन्नानां वा मे भवतु परिचयपरिचयः ।। कुटीं कृत्वा तस्मिन् यदुगिरेितटे नियवसतिः व्यरचयन्। . भगवन्तः कृपामात्रप्रसन्नाचार्याश्च इमे संयमिसार्वभौमाः –. अनाद्यविद्या संवलितशेमुपीक्रान् अज्ञान – अन्यथाज्ञान - विपरीत्रज्ञान - संशयाद्यवरुदबुद्धिप्रबो श्रान् सन्तनसन्तन्यमान- परमपुरुपदिश्यनियमनन्पशास्त्रविहिनधर्मानुष्ठानातिक्रमणजनि अनन्ताभाजनसांसारिकमायाचक्रे, बम्भ्रम्यमाणान्, दवदहनदन्दह्यमानदारुदरविघूर्ण मानानिव बुणसंघातान्, महाप्रवाहमध्यगतान् प्रतिकूलेनेव वातेन नीयमानान् सांयात्रिक गणान्, कुपिनकपिकपोलान्तर्निपतनविशीर्यमाणपक्वोदुम्बरफलमध्यगतानिव मशक समूहान, मुग्धमूदांग्तपस्विनी जन्तूनवलोक्य संजातनिर्वेदा, दयाट्टयाः, तेषामेषा मेतत्संसृतिबन्धनिवारणे किमप्यन्यन्निदानमपरिकलयन्तः, कलयन्तश्च पुरुषोत्तमप्रसाद मेकमेव परमोपायम्, तस्य च सपादने भक्तिप्रपती परं हेतू 'यत इति निश्चि न्वानः, तयोस्वरूपं, तदनुष्ठानौपयिकं जीवपरयाथान्यादिकं च अवोधयितुं. अवगमयितुं च निखिलनिरवद्यवेदशास्रपुराणादीनां हृधं परमं हृदयरहस्यम्, अपेक्षित निखिलार्थसार्थप्रबोधकं सकलवेदवेदान्तशास्रसर्वस्वभूतं वेद्रार्थसंग्रहमिमं निवन्धवरं वेदार्थसंग्रहस्य प्रथमतः स्वीकारणे कारणम् अनादिनिधनाविच्छिन्नसम्प्रदायनित्यनिर्गुष्टवेदवेदान्तेषु , तदुपवृंहणीभूत-स्मृति पुराणेतिहाससूत्रशास्रादिषु च प्रतेिबोध्यमान , विमलानूचानसत्सम्प्रदायपरम्पराप्राप्त अनादिसिद्धश्च अयं श्रीवैष्णवसम्प्रदायः–प्रथमतः प्रथमाचार्येण श्रीमन्नारायणेन उप दिष्टः, तदनु परमाचाः श्रीभगवद्वादरायण-बोधायन पराशरादिभिर्महर्षिभिः परं परि पोतिः, भगवन्निरवग्रहानुग्रहसम्पत्समासादित-विशिष्टविमलविज्ञान-परभक्ति-परज्ञान परमभक्त्यादिपरिपाकैः, परमपुरुषदिव्यचरणारविन्दयुगलविन्यस्तात्मात्मीयैः, पुरुषोत्तम् दिव्यचरणारविन्दद्वन्द्वैकनिबद्ध –अकृत्रिमापरिमेयदिन्यव्यामोहस्नेह-प्रणय-प्रेमानुबन्धै प्रपन्नजनकूटस्थैः िदव्यसूरिपिरषत्प्रधानैः श्रीमद्भिः शठगोपदिव्यसूरिभिः सुलभं सुन्यक्तः सर्वप्राणिहृदयंगमं सर्वजनसाधारणमतिरमणीयं च अभिवर्णितः, श्रीमन्मधुजिदङ्किसरोज तत्त्वज्ञानानुरागमहिमानिशयान्तसीम:ि, अनुन्नेयाद्रताष्टिज्ञानवैराग्यराशिभिः, अगाध भगवद्भक्तिसिन्धुभिः, स्वहस्तबदरीकृतनैगमिकपरमतत्वैः, उभयवेदान्तामृतनिप्यन्दजन्म मूलधरणीधरैः, श्रीमन्नाथयामुनादिभिः परमर्पिकल्पैराचार्यस ार्वभौमैः करतलामलकीकृत सकलाचार्यस्वरूपैः श्रीमदनन्तावतरै; मन्नारायणदिव्यचरणारविन्दयुगलैकान्तिकात्य न्तिक-परभक्ति-परज्ञान-परमभक्तिपरीवाहमकरन्दनिपानमत्तमनोमधुपैः, दिव्यसृरि-पर मर्षि – परमाचार्यदिन्यश्रीसूक्तिनिरन्तरानुसन्धानसमधिगतपरावरतत्त्वयाथात्यैः, सुनि शितप्रतिभाप्रभावसंकलित-सकलवेदवेदान्तशास्राद्विपरमहृदयैः सर्वतन्त्रनिष्णातै: परम कारुणिकैः नित्रिलोकक्षेमंकरैः श्रीभगवद्रामानुजमुनिसार्वभौमैः – न केवलं, विल क्षणै: अधीनिबंधाचरणप्रचारणैबिशिष्टकार्यक्रमैः, न केवलं च, देवायतन – राजा स्थान – पण्डिनपरिपत् – पामरगोष्ठीषु पुसम्पाद्य अििवशिष्ट, अविचाल्यं च परिवर्त नम्. उन्मूल्य रजतमसी, उद्दीप्य च उद्रिक्तसत्वमदीपम्, निष्काम्य च सुदूरमज्ञानान्ध तमसम्, प्रज्वाल्य च विज्ञानधनञ्जयम्, विदन्दह्य पापविततिखाण्डवम्, अनुभाव्य सर्वत्र भगवद्भक्तिभानूद्वयम्, अभिवष्यै च सर्वत्र श्रीकान्तस्य भगवती दिल्यवात्सल्यपीयूष रसम्, पर्यंरक्ष्यत निखिलप्राणिसमुदयसस्यजातम्, अपितु, समुपन्यस्य निरर्गलं वेदार्थ संग्रहमनर्ध-उपनिषत्प्रस्थानम्, विरचय विशिष्टप्रक्रियान् वेदान्तसार-श्रीभाप्य-वेदान्त दीपानमूल्यान् निबन्धान्-सूत्रप्रस्थानम्, अनुगृह्य च महार्घ सरलसुभगं महितगम्भीरं गीताभाष्यं-गीताप्रस्थानम्, विज्ञाप्य च मृदुलमधुरं निखिललोकप्रियङ्करं वेदान्तकर चामीकरकरण्डकं अतिमहाधैं परमरहस्यं गद्यत्रयं-परमरमणीयां प्रपदनपदवीम् , मणीय च परमपावनं परमेोपादेयं परमैकान्तिनां भगवदारावनक्रमं-प्रपन्नानुष्ठानसरिणं च संप्रकाश्य, निष्कण्टकीकृत्य निष्कल निरुपमं परमसिद्धान्तघण्टापथम्, समपोह्य निविलकुममित विततिमायायामिनीं, निखिलजगद्विनानुशासनप्रवृत्त- वेदशिरःसहस्रमानु-विज्ञानभानवः सर्वतः संप्रसारयां वभूविरे । तेषु नवयु’ ग्रन्थरत्रेपु वेदार्थसंग्रहोऽयम्-प्रस्थानत्रयप्रसिद्धानां सर्वेषां वेदान्त 1. लक्ष्मीनाथाख्यसिन्धौ शठरिपुजलद प्राप्य कारुण्यनीरम् गत्वाऽतो यामुनाख्यं सरितमथ यतीन्द्रस्यपद्माकरेन्द्रम् सम्प्राप्य प्राणिसस्ये प्रवहति नितरां देशिकेन्द्रभ्रमंथैः ।। इति श्लोकोऽत्रानुसन्धयः । 2. विष्मवर्चाकृत्मवनोत्सुको जनानाम् श्रीगीतविवरण-भाष्य - दीप - सारान् । तद्वन्नयविवरणमकृत प्रपन्ना नुष्ठानक्रमम योगिराट् प्रबन्धान् । इत्युक्त्वा निगमशिखरार्थसंग्रहाख्यम् ॥ दिव्यसूचरिते श्रीभाष्यमित्थं कृपया लोकानुअहकरणा: । वेदान्तदीयं वेदान्तसारं वेदार्थसंग्रहम् ।। गीताभाष्यं च योगीन्द्रः सुस्पष्ट शास्रसम्मतम् । विधाय लक्षणाचार्यः सर्वलोकैकपूजितः । प्रथमं यामुनार्थस्य दुःखं महदोहयत् ॥ (प्रपन्नामृतम् ) गीताभाष्यं भूयवेदान्तभाघ्यं सारं दीपं केिष गद्यत्रयं च । वेदार्थानां सङ्कहं नित्यागे प्रहँतान् यस्तं यतीन्द्रं भजेऽदम् ॥ (गुरुपरम्पराग्रन्थे) ] शास्त्रग्रन्थानां मूलभूतानामुपनिषदां सर्वसमन्वयव्याख्यानशेखर इति, श्रुतिवाक्येष्वपि भेद- अभेद- घटक– सगुण – निर्गुणवाक्यानां, एवमेव, श्रुति-स्मृति-पुरण इतिहासानां, परमर्षिभिः परमाचार्येश्ध आरचितानां सूत्रशास्रग्रन्थानां च सवां साम रस्यसम्पादकम्, समीचीनव्युत्पतिपरिपूरकवेदान्तशास्रमविजिगमिधूणां छात्राणां सर्वेषाम् अत्यन्तोपकारकम्, अतिविशिष्टं च प्रकरणमि,ि अस्य अशेषलोकशरण्यस्य अस्मत्कुलधनस्य अपारवात्सल्यैकजलधेः श्रीशेषशैलपतेः श्रीनिवासस्य समुग्वे, तस्मै ' शङ्खचक्रप्रदानेन s"* ) , 35***********s ****सैers पुण्यसंकीर्तनः पुण्यो ब्रह्मराक्षसमोचकः । यादवापादितायार्थवृक्षच्छेदकुठारकः । अमोघो लक्षणमुनि. शारदाशोकनाशकः । निरन्तरजनाज्ञाननिमचनविचक्षणः | वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः । परमिप्रायतत्त्वतो यमुनाङ्गुलिमोवक ॥ 15 (आचार्यसूक्तिमुक्तावलिः) 1. श्रीमद्रामानुजमुनिसार्वभौमनां अन्तरङ्गप्रियः : तदेकदैवतैः चरमपर्वनिष्ठागरिछै: महाप्राईः श्रीमदान्ध्रपूणैः प्रणीते श्रीरामानुजाटोत्तरशतनामस्तोत्रे श्रीमद्रामानुजाचार्याणां श्रीवेङ्कटाचलाधीश-शङ्खचक्रप्रदानादिकं चरित्रं, महेिमा च सम्यगभिवण्र्येते । यथाहि--

  • क्षन्तिमत्यात्मजः श्रीमान् लीलामानुषविग्रहः ।

सर्धशाम्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रेि; ।। नारायणकृपापात्रं श्रीभूतपुरनायकः । { परायोगिविलासः } देवराजकृपालब्ध - षड्वाक्यार्थमहोदधिः । पूर्णार्यलब्धसन्मन्नः शरिपादाब्जषट्पदः । त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मभ्यानपरायणः । रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः । गोष्टीपूर्णकृपालश्ध – मन्त्रराज – प्रकाशकः । वरङ्गानुकम्पात् - द्रनिडान्नाग्र - पारगः ।। मालाधरासुज्ञात - प्राविडाम्राय - तत्त्वधीः । चनुस्सप्ततिशिष्यायः पञ्चाचार्यपदाश्रयः । रङ्गीशवेङ्कटेशादिप्रकटीकृतवैभवः । देवराजाचैनरतो मूकमुक्तिप्रदायकः । यज्ञमूप्रितिष्ठाता मन्नाथो धरणीधरः । अनन्तामीष्टफलदः विठ्ठलेन्द्रप्रपूजितः । श्रीशैलपूर्णकरुणालध - रामायणार्थकः । व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः । पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीश-शैव चक्रप्रदायकः। श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशेिकः ।। क्रिमिकण्ठनृपध्द्री सर्वमन्त्रमहोदधिः । अङ्गीकृतान्ध्रपूणांय: सालप्रामप्रतिष्ठितः । श्रीभग्रामपुर्णेशो विष्णुवर्धनरक्षकः ॥ चौद्धधवान्तसहस्रांशुः शेषरूपप्रदर्शकः । नारायणप्रतिष्ठाता सम्:पुत्रविमोचकः । सम्पत्कुमारजनकः साधुरलोकशिग्वामणिः । सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः । गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥ सर्वसंशयवच्छेत्ता विष्णुलोकप्रदायकः। अव्याहृतभहद्वत्मा यतिराजो जगद्गुरुः' इति । यतश्च श्रीमन्तः आन्ध्रपूणांश्चमे श्रीमद्भाष्यकाराणां समकालेिकाः, अत्यन्तमन्तरङ्गाः, ततश्च अस्मिन् स्तोत्रे प्रतिपाद्यमानविषयाः सर्वे अत्यन्तं प्रामाणिकाः-इति निश्चप्रचो विषयः । एवम् :- वेदान्तान् शङ्कराचैः कुमतिमिरसदर्थान् हि नीतांश्च भूयः खायें तात्पर्ययुक्तान केलयितुमपि च श्रीशठार्यादिभतैः । प्रोक्तान् दिव्यप्रबन्धान् शरणवरणयोगात्मकान् प्रस्फुटार्थान् कृत्वोद्धर्तु भवाः अखिलजनमभूत् गो महाभूतधान्नि । वेदान्तानामसीम्राँ गुरुतरगहनार्थेकवाक्यत्वपूर्वम् व्याख्यातृत्वाञ्च शेषं गुरुभरवहनादीशितुः सैन्यनाथम् । साधुत्राणातू, तदन्यप्रमथनकरणाचापि तत्पद्धहेतीन् आचार्थत्वस्य पूल्य चमुरुतरकृपं श्रीपहिं चाहुरार्याः । श्रत्यर्थान् प्राप्य तत्त्वेन च वरदमुखादाज्ञया तस्य सर्वम् स त्यते वा निदण्डाञ्चितमहेितकरो रङ्गधाम्न्यास्त पश्चात् | आयैस्साकं च लक्ष्मीरमणकृतपदान् दिव्यदेशान् धरायां सेवै से प्रकल्प्याथ च मतिसमाराधनै तत्र तत्र । यतो यः शारदाया: सविधमध तया सत्कृतस्खप्रबन्धः बाहान् वेदात् कुदृष्टीनपि कपटपटून् वादतो निर्जिगाय । प्रादक्षिण्येन गच्छन् भुवमखिलजनं वैष्णवायं च कुर्वन् न्यासाख्यं देवगुणं परमहितमपि द्राक प्रकाशं च कृत्वा । र वेदान्तभाष्यं व्यतनुत्त च ततः कीटकझठस्य हेतोः गत्वा यो होसलाख्यं जनपदममले गादवाद्रौ निवेश्य । पश्चादागत्य रङ्गं गुरुवरमुखनो वैदिकाम्यं विशिष्ट्रा द्वतं सिद्धान्तमस्मिन् जगतेि वहुमुखं विस्तृतं कारयित्वा आद्याप्यास्ते यदुक्ष्माभृतेि महेितदयश्च क्षुषीं स्वीयमूर्तिम्। कुर्वाणस्तं यतीन्द्रं गुरुकुलमृपतिं नौमि रामानुजार्यम् । व्यासो वा भगवान् पराशरमुनिः श्रीशौनको वाऽथवा साक्षान्नारद एव वा शठरिपुर्वागीश्वरो वा स्वयम् । लोकेशः पुरुषोत्तमः फणिपतिः शेषो जगच्छेष इत्याख्यातुं जगतां हिताय समभूत् रामानुजार्यो मुनिः ॥ इति विपश्चिदपश्चिमैरमियुक्ताप्रेसरैरनुगृहीतेषु श्लोकेष्वमीषु गुरुपरम्परायामुदाहृतेषु श्रीभगवद्भाष्यकाराणां वैभवमनवधिकै, चरित्रांशाश्वानेके विज्ञायन्ते । तदाचार्यभूतैः, वक्षःस्थले प्रियवल्लभायाः पाक्याः समर्पणेन श्वशुरभूतैः, श्रीपदपुर्यो सुप्रतिष्ठितगोविन्दराजैः, अस्मत्रायैः, श्रीशेषावतारैः, अशेषजनसंत्राणैकनिबद्धकङ्कणैः, श्रीवैष्णवसम्प्रदायपरम्परामध्यमणिनिः श्रीमद्रामानुजमुनिचरणैः समुपन्यस्त इति च, प्रथममयं ग्रन्थः स्वीकृतोऽस्माभि:, अभ्यां श्रीश्रीवैष्णवग्रन्थमालायां महत्यां प्रकाशनाय । नधानां ग्रन्थानां परिचयः, पौर्वापयनिर्णयश्च एषु नवसु रामानुजीयेषु ग्रन्थेषु, लयो ग्रन्थाः, वेदान्तसार - वेदान्तदीप श्रीभाष्यनामकाः, भगवतो बादरायणम्य शारीरकमीमांसासूत्राणां व्याख्यानरूपा विल सन्ति । तेषु वेदान्तदीपः, बेदान्तसारश्च संग्रहात्मकौ, छात्रजनमनोऽमिरामी ; श्रीभाण्यं तु अतीव विपुलात्मकम्, कथकजनमनोऽभिरामम् । वेदान्तसार श्रीभाष्यादीनामनुळेखनेन, वेदान्तर्दपे च त्रिषु प्रदेशेषु श्रीभाष्यस्य समुलेखनेन च युस्फुष्टमिदमवगम्यते – श्रीभाष्यम्. वेदान्तसारादनन्तरं वेदान्तदीपात् पूर्वं च विरचितमिति । वेदान्तसारः --अयं तु न केवलं ब्रह्मसूत्रव्याल्यानग्रन्थानां, किंतु, सर्वेषा मपि श्रीभगवद्रामानुजाचार्यानुगृहीतानां ग्रन्थानां प्रथमः, परमाचार्याणां श्रीमद्यामुन मुनीन्द्राणां स्वैः प्रतिश्रुतस्य प्रथमनियोगम्य परिपालनाय, वाक्य-द्रमिडभाष्य-आगम प्रामाण्य –सिद्विलयादीनां पूर्वतनानां ग्रन्थानां समेषामवलोकनेन प्रसन्नधीर्भि श्रीमद्रामानुजमुनिपुङ्गवैः द्रमिडनाप्यमादशीकृत्य अतिसंक्षिप्ततया, प्रमुग्वसारांशमात्र निबडतथा च विरचितः, श्रीमद्वशिष्टाद्वैतसिद्धान्तानुसारेण सूत्राधिकरणपादाध्यायादि निविलप्रमेयनिरुपणैकतानो मणिोर्पणस्थानीयः, वेदान्तघण्टापथपथिकजनविश्रान्तिदायी कल्पकमहीरुहश्च । अत्र “ अन्तस्तद्धर्मोदेशात् ?’ इति सूत्रवेिबरणघट्टे वाक्य -द्रमेिडभाष्ये समुद्यङ्किते । यथा – 1. श्रतेिन्यायविरोधस्तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतभ्यते । भाष्योदितोऽधि करणार्थः ससूत्रार्थविवरण; सुखग्रहणाय संग्रहेणोन्यस्यते (वे. दी. उपोद्धाते ) खरू नाशादिदोषा भाष्ये प्रपश्चिताः (चे. द. इतरव्यपदेशाधिकरणे)

  • तदेतत् वाक्यकारश्चाह – “हिरण्मयः पुरुषो दृश्यत इति, प्राज्ञ

स्सर्वान्तरस्यात् लोककामेशोपदेशात् तत्रोदयात् पामनाम्' इत्युक्त्वा, तदूपस्य कार्यत्वं, मायामयत्वं वा? इति विचार्य, “स्याद्रपं कृतकमनुग्रहार्थ तखेतसामैश्वर्यात् । इति निरसनीयं मतमुपन्यस्य “रूपं वाऽतन्द्रियं अन्तःकरणप्रत्यक्षनिर्देशात्” इति । व्याख्यातं च द्रमेिडाचार्ये : –“ न वा मायामात्रम्, असैव वेिश्रऋजो रूपम् ; तत्तु न चक्षुषा ग्राह्यम् : मनसा त्वकलुषेण साधनान्तरवता गृह्यते * न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धेन इतेि श्रुतेः । न ह्यरुपाया देवताथा रुपमुप दिश्यते; यथाभूतवादि हि शाम्रम् । यथ “ माहारज वासः, वेदाहमेतं पुरुषं महान्तं आदित्यवर्णम् !” इति प्रकरणान्तरनिर्देशात् ' –इति । साक्षिण ’ इति, ‘हेि रण्मय ” इति च रूपसामान्याचन्द्रमुण्वत् ' इति च वाक्यम् । तच व्याख्यातं तैरेव – “न मयङत्र विकारमादाय प्रयुज्यते. अनारभ्यत्वादात्मन: इत्यादिना इति । बोधायनादीनां ग्रन्थाः, अत्र नामो वा नोििखताः । आकाशाधिकरणे रविकरविकसेितपुण्डरीकनयनस्य इति परं ' कप्यास : शब्दं मनसेि निधाय विशेषणं समर्पितं भगवतो वायुदेवस्य, न तु विपुलतया वेदार्थसंग्रहादाविव क-यास श्रुतिव्र्याख्याता । जन्माद्यधिकरणे – सर्वश्रुतिस्मृतिसूत्रादीनामैककण्ठ्यं पुष्ट्रपपाद्य ब्रह्मणो जगन्निमित्तोपादानत्रे सम्यगुपपादिते । तत्रैव शाङ्करभास्करपक्षावपि समुदा हृतौ----“चिदचितोः परस्य च प्रलयकालेऽपि व्यवहारानर्हसूक्ष्मभेदः, सर्वेदन्तिभि: अभ्युपगतः ; अविद्याकृतभेदस्य, उपाधिकृतभेदम्य च अनादित्वाभ्युपगमात् ” इति । वेदार्थसंग्रहादिषु तु विपुलनममुपापादि तन्मतप्रक्रियादिकं सर्वम् : अत्र तु न तथा । किंच प्रथमसूत्र-याख्याने – “कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थ कामरूपपुरुषार्थसाधनतानिश्चयः “ प्रभुत्वादान्विज्यम्' इत्यन्तेन सूत्रकालापेन सङ्कर्ष णेन कृतः ?’ इ िसंकर्षणकाण्डुः प्रस्तुतः, यश्च तदनन्तरन्थेषु नोििखतः। संकर्षणकाण्डस्तु “ अन्ते हरौ तद्दर्शनात्, स विष्णुराह हि स विष्णु राह हि' इति विष्णोः परदेवतावल्यापनेन समासो दृश्यते । तमेव विष्णुशब्दमुपादाय “विष्णवे नमः " इतेि मङ्गलश्रोकोऽत्र कृत । * परमपुरुषप्रसादात् वेदान्तसार उढ़ियते ?) इतिग्रन्थ आरब्धः ; तदनन्तरग्रन्थेषु तु आचार्यवन्दनादिकमपि ग्रन्थादौ िनवद्वमुप लभ्यते । भङ्गलोक-सूत्रयाग्यान - विषयप्रतिप्रादनादिषु यचनरचनाप्रकारः सूक्षपेक्षिक्रया यदि परिशील्यते, तदा अवश्यमयं श्रीभाष्यकाराणां प्रथमः प्रयलः-इति सुस्फटं । ज्ञायत एवेतेि सुधियां निर्णय । बोधयनवृत्तिग्रन्थप्रदानाय संबादिरूपतया काश्मीरराजेन पर्यनुयुक्तः श्रीमदा भार्यपादाः, तदैव प्रणीयैनं तस्मै प्रहिष्वन् । तमिमं वेदान्तसारं बोधायन वृतिप्रतिपाद्यविषयसजातीयविषयपरिमिलिनं सारतमं सरलगभीरं अप्रिशस्तमवलोक्य प्रहृष्टान्तरङ्गेण, तेषु अत्यन्तभक्तिभारमुद्रर्हता, तेन राज्ञा सद्य एव उपहारीकृत बोधायनवृत्तिग्रन् :; एते च विधिवदनिमात्रमभ्यर्चिताः ससम्भ्रमाश्चर्यपुलकिनगात्रेण भक्तिभारनिर्मितीत्तमाङ्गेन सपरिकरबन्धेन साञ्जलिबन्धेन तेन ' इति केषुचित् चारित्रकग्रन्थेषु दरीदृश्यते । अतः, सर्वथाऽयं वेदान्तसारः, प्राथमिक: प्रबन्धः श्रीभगवद्रामानुजीयेषु प्रबन्धेषु इति िनर्णयो नानुपपन्न इनि प्रतिभाति । श्रीभाष्यम् – अतिविपुलां विशिष्टां च श्रीमड्रोधायनीयां वृत्तिमवलम्ब्य, सुविपुलनिपुणं सप्रमाणोपपति सकलमनिकन्धक-कुदृष्टिपक्षविक्षेपणेन भगवद्भिर्भाप्यकारैः साििनवेशादरं प्रत्यवतारितमिदम् सूत्राधिकरणपादाश्यायप्रबन्धानां परमार्थपरिमलपरि मिलि द्विजनमनोरञ्जकं कमनीयमृदुमधुरगम्भीर-पदबन्धसन्दर्भ-रचनाचातुरीविराज मानं समाभ्यधिकदरिद्र सर्वाङ्गसुन्दरं अतिप्रशस्तं “श्रीभाष्यम्' इति सर्वत्र सर्वतः सर्वथा जोधुप्यमाणं श्रीमच्छारीरकमीमांसासूत्राणां अत्युज्ज्वलं भाप्यप्रदीपरलम् । एतदधिकृत्य वक्तव्यं सुमहदति विषयजातम्; तत्सर्वं भगवतः श्रीनिकेतस्य निरवग्रहेणानुग्रहेण अचिरादेव प्रकाश्यमानस्य तदून्थरलस्य भूमिकायां विज्ञापयिप्यते । इदं च वेदान्तसारादिव वेदार्थसंग्रहादपि परत व आविरासीदिनि सुस्फटं विज्ञायते । श्रीमाप्ये हि – जिज्ञासाधिकरणे महापूर्वपक्षे, सद्विद्यावाक्यार्थनिरुपण प्रकरणे – “ प्रपञ्चितश्चायमर्थो वेदार्थसंग्रहे; अत्रापि आरम्भणाधिकरणे निपुणतर मुपपादयिष्यामः ” इति, एवमेव शरीरवचिनां शब्दानां शरीरिपर्यन्तबोधनप्रकरणेऽपि

  • अयमर्थो वेदार्थसंग्रहे

ग्रन्थो मुक्तकप्टम् । -- ३२ समिर्थतः' इति च समुद्रहारि वेदार्थसंग्रह एवं वेदान्तदीपात् पूर्वमेवेदं प्रणीतमित्यपि युरफटं विज्ञायते । तथाहेि वेदान्तदीपे प्रथमत उपोद्धानान्ते – “श्रुतिन्यायविरोधस्तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतन्यते ; भाप्योदितः अधिकरणार्थ: ससूत्रार्थविवरणः मुखग्रहणाय संक्षेपेण उपन्यस्यते ?” इति, इतरव्यपदेशाधिकरणे – “तिरोधानम्य प्रकाशनिवृत्ति करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनिवृत्तिरवेति स्वरुपनाशादिदोपा भाप्ये प्रपञ्चिताः ! इतिं च श्रीभाष्यमुखिल्यते । वेदान्तदीपः-श्रीभाप्ये अतिविपुलं मन्दमतीनां दुरवगाहं वादशास्त्रार्थबहुलं प्रतिवादिमत्तभकूटयुक्तिकुम्भस्थलविपाटनक्षमं प्रैढगम्भीरम् अतिप्रशस्त परमाद्भतं प्रबन्ध रलम् । * कः कृत्स्नं वेति भाष्यार्थे श्रतांशस्थितये कृति । आयै. काकणिकैवेषा नोपेक्ष्या भाष्यवेित्तमैः ।। अविस्तृताः सुगम्भीरा रामानुजमुने गिरः। दर्शयन्तु प्रसादेन बंभावमखिलं दृढम् । भाष्यं चेठद्यवृणोत् वयं यतेिपतिव्यध्यानवाचां तथा गाम्भीर्यात् अनवस्थितिः मितमतिर्दूरे जनस्तद्रिगाम । तद्राष्यं स च भाष्यकृत् स च हरिः सम्यक् प्रसीदन्तु नः ।। " इति श्रुतप्रकाशिकाकरैः सर्चतन्त्रनिष्णातैः उल्लोकप्रतिभाप्रभावसम्पत्रैः श्रीमत्सु दर्शनभट्टारकैरेव प्रतिपाद्यत इति वस्तुस्थितौ, का कथा इतरेषां विषये ? । अत ,

  • सर्वेषां सुलभबोधाय भाप्योदिताधिकरणार्थसंग्राहकः ससूत्रार्थविवरणः कश्चन अन्थः

अन्यूनानतिरिक्तः अनुग्राह्यः ' इति श्रीमत्कूरनाथादिभिरभ्यार्थिताः भगवन्तः कृपामात्र प्रसन्नाचार्याः शिप्यजनवात्सल्यवशंवदाः श्रीमन्तो भाप्यकारा अनुजगृहुः वेदान्तदीपममुं छात्रजनमनोऽभिरामम् । अत्र च । अधिकरणार्थसूत्रार्थप्रतिपादनशैली अत्यद्भतावहा विद्वज्जनराजहंसानां मानसं परमार्जयति । ग्रन्थारम्भे च उपनिबद्धा भूमिका एकैव अलम्भवति निखिलवेदान्तशास्त्रप्रक्रियां अवगमयितुम् । करबदरीकरोत्ययं च महान् ग्रन्थः, निखिलशारीरकशास्त्रार्थरहस्यानि सकलजनज्ञानगोचरतया – इत्यतिरोहितोऽयं विषयः सर्वेषां प्रामाणिकानाम् । गीताभाष्यम् –श्रियः फ्या निखिलजगदुदयविमवलयलीलेन पुरुषोत्तमेन जगदुरुणा आश्रितवात्सल्यैकजलधिना निखिलजगतां परमानन्दसम्पादनाय देवीपूर्च सन्ध्यायामविभूतेन अच्युतभानुना जगदूरुणा, अस्थानस्नेहकारुण्यधर्माधर्मधियाऽऽकुलं पार्थ प्रपन्नमुद्दिश्य, तद्युद्धमोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तो दितस्य स्वविषयस्य ज्ञानकर्मानुगृहीतस्य भक्तियोगस्य अवतरणाय प्रवर्तितायाः, श्रीगीतायाः सुगेयायाः, समुचितं सर्वाङ्गसुन्दरं अतिरमणीयं निस्तुलं अतिप्रशस्तं परम तत्त्वार्थबोधकं मृदुमधुरमञ्जुलमङ्गलं, श्रीमत्परमगुरुभिः भगवद्यामुनमुनिभिरनुगृहीतस्य श्रीमतो गीतार्थसंगहस्य विशदव्याख्यानभूतं अनतिसंक्षिप्तविस्तृतं भाप्यरतमिदम् । इदञ्च श्रीभाष्यात्परमेव आरचितमिति निर्णेतुं शक्यते । तद्यथा --- अत्र प्रथमाध्याये “न त्वेवाहं जातु नासम्” इति श्रोकविवरणान्ते “कृतमसमीचीनैर्वादै र्निरस्तै: ' इत्यभाषि । अत्र, “ असमीचीन – निरस्त ?’ पद्भ्यां , इतरमतानां असामीचीन्यं, निरासप्रकारं च आवेदयन्तः श्रीमाप्यादयो ग्रन्था उपक्षिप्यन्ते, येन तदुपष्टम्भेन, तत्सिद्धवत्कारेण च अत्रैवमनुगृह्यते – इति सूक्ष्मेक्षिकया परिशीलने सम्यगवगन्तं शक्यते ।

  • अत्र, ' असमीचीनबादै ? रित्यनेन भास्करादिमतेऽप्येवंविधट्टषणशतं शारी

रकभाप्याद्यत्तं स्मारितम् ? इति श्रीमन्निगमान्तमहादेशिकै; कवेिकथककण्ठीरवैः स्पष्टी कृतोऽयं विषयः तात्पर्यचन्द्रिकायाम् । अत्र 'स्मारित पदं अनन्थानेयं क्षेदक्षमं प्रमाणं भवितुमर्हति। अत , श्रीभाष्यादनन्तरमेव गीताभाष्यमारचितं भगवद्भिर्भाष्यकाररिति सिद्धं भवति । अपेिच, “क्षेत्रज्ञ चापि मां विद्धि' इतेि लोकव्याख्याने – “ पृथिव्यादि सातरूपस्य क्षेत्रस्य, क्षेत्रज्ञस्य च भगवच्छरीरैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति ? इयारभ्य, मध्ये, “केचित् " इति मतान्तराणि निरूप्य, “एवमादिवादाः, अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्वचाविरोधैरज्ञानिभिः जगन्मोहनाय प्रवर्तिता इति अनादरणीयः' इति निरस्य, “अत्रेदं तत्त्वम्' इति सर्वासां श्रुतीनां स्वरूप स्वभावैो निरुप्य, “ एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां, कार्य कारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सार्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं, शरीरभूतयोः कारणदशायां नामरूपानर्हसूक्ष्मदशा प,ि कार्यदशायां च तदर्हस्थूलदशापतिं वदन्तीभिः श्रुतिभिरेव ज्ञायत इति, ब्रह्माज्ञान बादस्य, औपाधिकब्रह्माभेढ़वादस्य अन्यस्यापि अन्यायमूलस्य सकलश्रुतिविरूद्धस्य न कथञ्चिदप्यवकाशो दृश्यत इति अलमतिविस्तरेण ? इति अभिवार्यते । अयं प्रघट्ट वेदार्थसंग्रह-श्रीभाप्य-वेदान्तदीपेषु सुनिपुणविशदं प्रतिपादितस्य प्रमेयस्य अतिपौडेन सन्दर्भण सङ्गहरूप एवे,ि तद्भन्थसन्दर्भपरिशीलने सुस्फुटमवगम्यते । अत्रापि – “स्वपक्षे सर्वप्रकाराविरोधै, परपक्षेषु च सर्वप्रकारविरोधं श्रुत हानाश्रुतकल्पनाद्विरुपं संग्रहेण वदनुपसंहरित' ” इ,ि “अत्र 'अन्यस्यापि' इति यादवप्रकाशनैयायिकाद्यभिमतयोजनासंग्रहः ? इति च तात्पर्यचन्द्रिका । एवमाभ्यन्तरनिदानपरिशीलने, अथं क्रमः सूपपन्न एवेति ज्ञायते । निसर्ग निर्मलनिरर्गलगम्भीरनिष्यन्दी हृद्यानवद्यमृदुमधुरमङ्गलवचनरचनाप्रवाहोऽपि विषयममुं उत्तम्भयनि गद्यलयम्-इदं शरणागस्विरूपानुष्टान-तत्फलावाप्तिप्रबोधकं परमबिलक्षण मुलोकरमणीयतानिकतनं प्रसन्नगम्भीरं परमोदारप्रसन्नधियां श्रीभगवद्भाप्यकाराणां प्रबन्धेषु अन्तिममेव स्यादित्यत्र न कोऽपि सन्देहः । गुरुपरम्परादिभ्यः तथैवावगम्यते । नित्यग्रन्थः – परमैकान्तिनां भगवदाराधनक्रमादिनिरूपणप्रवणः प्रबन्धो ऽयम्, कदा वा आरचित इति वक्तुं सुदृढं प्रमाणं किंचिदपि नोपलभ्यते । वेदार्थसंग्रह – वेदार्थसंग्रहोऽयं प्रकृतस्तु निखिलवेदवेदान्त –पुराणेति हासागम-पूर्वाचार्यनिबन्धादिसकलशास्रसर्वस्वभूतः श्रीभगवद्रामानुजमुनिदिव्यप्रबन्धे द्वितीय इति निर्णेतुं शक्यते । श्रीभाष्ये वेदार्थसंग्रहस्य समुलेखात्, अयं श्रीभप्यात् पूर्वमेव आरचित इति, ततश्च तदनन्तरकालिकेभ्यो वेदान्तदीपादिभ्यश्च पूर्वतन इति च निश्चप्रचोऽयं विषयः । परं तु वेदान्तसारात्पर इत्यत्र किश्चदिव वक्तव्यमाफ्तति । वेदान्तसारः-- वेदार्थसंग्रहश्च वेदान्तसरे तु वाक्यकारद्रमिडाचार्यावेव िनिर्दष्ट, वेदार्थसंग्रहे तु भगवद्वोधा यन-गुहदेव-भारुच्यादयः अनेके आचार्याः नामतो गृहीताः । अद्वैतमतत्रितयं वेदान्तसारापेक्षया अत्र सम्यङ् निरूप्यते, तस्य निराकरणमपि अतिविशिष्टविशदप्रक्रिया क्रियते । नारायणपरत्वं, भक्तिप्रपत्योः परमोपायत्वम्, प्रतितन्त्रसिद्धः जगद्रह्मणः शरीरशरीरिभावः, सर्वसां श्रुतीनां, सर्वेषामपि प्रमाणानां अतिविशिष्टः समन्वयः प्रकारः, सकलशाखहृदयसर्वस्वम् – इत्यादयोऽनेके अंशाः चतुरश्रतया अत्र िनरूपितः । 'कप्यास ' शब्दार्थः, वेदान्तसारे 'रविकरविकसित पुण्डरीकनयनस्य ' इत्येतावदेव प्रतिपाद्यते; अत्र तु “गम्भीराम्भ:समुदूत सुमृष्टनाल-रविकरविकसित -पुण्डरीकदलामलायतेक्षणः' इति परिकृत्य समुप वण्यते । सद्विद्यावाक्यादयोऽपि सर्वे वाक्यविशेषाः सप्रपञ्चं व्याख्यायन्ते । सप्तविधा नुपपतयः, निर्विशेषवस्तुनो निष्प्रमाणकत्वम्, निर्विकल्पकप्रत्यक्षस्य सविशेषविषय त्वम् -इत्यादयोऽपि नैकविधा बादाः सरलगम्भीरमुपन्यस्यन्ते । स्वसिद्धान्तसिद्धाः नित्यविभूतिसद्भावादयोऽपि अयेके विशेषाः सपरिकरवन्धं सप्रमाणोपपति निरूप्यन्ते । आदित आरभ्य आपरिसमाप्ति, अतिविशिष्टा विलक्षणा रचनाधोरणी, निरर्गल निसगोदात्तनितान्तकान्तगम्भीरा अमृतरसनिप्यन्दपरीवाहायमाना सर्वानपि सहृदयान् अतिमात्रमावर्जयति, निमज्जयति आनन्दामृतदुग्धवरिधौ, उन्मज्जयति च अज्ञानान्धकार बन्धुर –कुतर्ककुहनामोहजलघेितः – इति नितरां अतिरोहितोऽयं विषयः समेषा मपि निरूपकाणाम् अतोऽयं ग्रन्थः सुश्लिष्टपदबन्धसन्दर्भहृद्यानवद्यगुम्भ: वेदान्तसारात्परतरः-इति युस्फटं सिद्धयति । ३६ मङ्गलोकनिबन्धक्रमपरिशीलनेऽपि अयं क्रमः समुपपन्न एव, इति विज्ञायते । एतदुक्तं भवति :–श्रीभगवद्यामुनमुनीनां निरवग्रहं नियोगमनुपालयितुं सकलप्राणिभियङ्करं श्रीमद्विशिष्टाद्वैतसिद्धान्तममुं व्यवस्थापयितुं च श्रीमद्भिः परिगतपरि गन्तव्यैः परमकारुणिकैः भगवद्रामानुजमुनिपुङ्गवैः –(१) वेदान्तसार, (२) वेदार्थ संग्रह, (३) श्रीभाष्य, (४) वेदान्तदीप, (५) श्रीगीताभाष्य, (६) शरणागतिगद्य, (७) श्रीरङ्गगद्य, (८) श्रीवैकुण्ठगद्यनि, (९) ग्यिाराधनक्रमश्ध-इत्येते नवग्रन्था क्रमेण अनुजगृहिरे – इति । वेदार्थसंग्रहवैभवप्रकाशः इतरमतनिराकरणेन सर्ववेदान्तप्रत्यन्यायेन सर्वेषामपि वेदान्तवाक्यानां, तदुप वृंहणानां स्मृतिपुराणेतिहासपूर्वाचार्यग्रन्थानां च समन्वयसम्पादनेन तत्त्वार्थः, अस्मिन् ग्रन्थे सम्यक् सुसंगृह्यत इति, अस्य “वेदार्थसंग्रह' इति नाम सम्यगुपपद्यते । तथाह्यारम्भः–“अशेषजगद्वितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ । इति । अन्यत्र च । वेदवित्प्रवरप्रेोक्त वाक्यन्यायोपहिताः । वेदारसाङ्गा हरिं प्राहुः जगज्जन्मादिकारणम् । इति मुक्तकण्ठमभ्यवर्णेि । “ वेदविदग्रेसर – वाल्मीकेि – पराशर -द्वैपायनवचोभिश्च परस्य ब्रह्मणः सर्वस्य आत्मत्वावगमात्” इति, “तदेतत् नानाविधानन्तश्रुतिनिकर शिष्टपरिगृहीत-तव्याख्यानपरिश्रमादवधरितम्' इति, “सद्विद्यायामुपास्यं ब्रह्म सगुणम् , सगुणब्रह्मप्राप्तिश्च फलम् -इत्यभियुतैः पूर्वाचाथैव्याख्यातम् –“यथोक्तं वाक्य कारेण ” इति, “तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपदैः ” इति, “भगवद्वोधायन टङ्ग-द्रमिड-गुहदेव-कपर्दि-भारुचिप्रभृति-अगिीतशिष्ठपरिगृहीत-पुरातनवेद वेदान्तव्याख्यान - सुव्यक्तार्थ-श्रुतिनिकरदर्शितोऽयं पन्थाः' इति च, बहुषु स्थलेषु वेदवित्प्रवर-सदाचार्यप्रदर्शितपदव्यनुसारेण निखिलवेदवेदान्तानां परमं हृदयम्-अत्र सहीतमिति श्रीमदाचार्यपादैरेव असकृदुपिदश्यते । अत्र सर्वासां श्रतीनामैककण्ठ्यनिरूपणघटे, भतेरुपायत्वनिरूपणस्थले नित्य विभूतेः समर्थनादिप्रदेशेषु च प्रतिपादनशैली-परमरमणीया, निसर्गनिरर्गलनिरुपम् निकाभसरलगम्भीरा मानसं परं द्रावयति प्रामाणिकानां सहृदयतलजानाम् । अत्र, * चार्वाक-शाक्य-औलूक्य-अक्षपाद-क्षपणक-कपिल-पतञ्जलि मतानुसारिणेो वेदबाह्याः, वेदावलम्बिभिः कुष्टिभिस्सह निरताः' इति इतरमतप्रति क्षेपोऽपि स्पष्टमुपक्षिप्यते । ग्रन्थेऽस्मिन् प्राधान्येन श्रीमतामद्वैतमतप्रवर्तकाचार्याणां भगक्तां शङ्कर भास्कर-यादवाचार्यचरणानां मतानि त्रीणि संग्रहविस्ताररूपेण सम्यङ् निरूप्यन्ते निराक्रियन्ते च श्रुतिन्यायापेतत्वव्यवस्थापनपुरस्सरं सप्रमाणोपपति सप्रपञ्चम् । अपिच , अनादिसिद्धो विशुद्धः स्वसिद्धान्त एव. सर्वश्रुति-स्मृति-पुराण-आगम-इति हासादिप्रसिद्धः, भगवादरायण -बोधायन – आचार्यटङ्क-द्रमिडाचार्य–गुहदेव भारुच्यादि – सत्सम्प्रदायसिद्धः सर्वशास्रह्मदयसर्वस्वभूत इतेि च सम्यक् िवशदीक्रियते। श्रीशङ्करमतसंग्रहप्रकारः द्वितीयमङ्गलोके –“परं ब्रौषामं भ्रमपरिगतं संसरति' इति सहीतः श्रीशङ्करभगवत्पादानां पक्षः, “निर्विशेषज्ञानमात्रमेक् ब्रह्म; तच नित्यमुक्तस्वप्रकाशमपि तत्त्वमस्यादि – सामानाधिकरण्यावगत – जीवैक्यम्; ब्रलैव अज्ञम्, बध्यते, मुच्यते च; निशेिषचिन्मात्रतिरेकेि ईश-ईशितव्यादि अनन्तविकल्पस्वरूपं कृत्रं जगत् मिथ्या;........ आचार्यो ज्ञानस्य उपदेष्टा मिथ्या: प्रमाता मिथ्या: शास्त्रं च मिथ्या ; शास्त्रजन्यज्ञानं च मिथ्या; एतत्सर्वे मिथ्याभूतेनैव शाखेणावगतम्' इति विक्रियते। अत, तन्मतप्रतिपादनवेलायामेव तन्मतौस्थ्यमपि पदे पदे समुपक्षिप्यते ।

  • निर्विशेषचिन्मात्रं ब्रह्म मायाशबलं भ्रमति । स एव – संसार । “ तत्व

मसेि ) इत्यादिवाक्यजन्यज्ञानेन भ्रमनिवृत्तिः – मोक्षः ' इति एतन्मतसारांशः । श्रीमास्करमतसंग्रहप्रकारः एवं “तत् परोपाध्यालीढम्' इति सङ्गहीतः श्रीभास्कराचार्यचरणानां पक्षः, “अपहतपाप्मत्वादि-समस्तकल्याणगुणोपेतमपि ब्रह्म, तेनैव ऐक्यावोधेन केनचित्। उपाधिविशेषेण सम्बद्धं बध्यते, मुच्यते च नानाविधमलरूपपरिणामास्पदं च !” इति विशदीक्रयते । अत्रापि उपक्षेपः तत्प्रतिपादनवेलायामेव विज्ञायते । “सत्योपाधिमिश्रे सकलकल्याणगुणाकरं ब्रव, तेन ऐक्थावबोधेन बध्यते; स एव संसारः । वर्णाश्रमधर्मानुष्ठानसहकृत – चाक्यजन्यज्ञानपूर्वक-उपासनात्मकज्ञानेन उपाधिः नश्यति, स एव च मोक्षः ” इति एतन्मतसारांशः । श्रीयादवमतसंग्रहप्रकारः

  • अशुभम्यास्पद') िमित सङ्गहीतो यादवपक्षः, “स्वाभाविकनिरतिशय

अपरिमितोदारगुणसागरं ब्रौव, सुर-नर-र्तिर्यक्-स्थावर-नारकेि-स्वर्गि-अपवर्गि चेतनैकस्वभावम्, स्वभावनो विलक्षणं च अविलक्षणं च वियदादिनानाविधपरिणाभास्पदं च' इति व्याख्यायते । अत्रापि पदे पदे उपक्षेपः स्कोर्यत एव ।

  • सन्मात्रमेव ब्रह्म सत्यचिदचिदीश्वरात्मकतया परिणमति । तस्य तैस्सह

भेदज्ञानं –संसारमूलभ्रमः । ज्ञानकर्मसमुचयात् भेदज्ञानाशः – मोक्षः ” इति एतन्मतसाराशः । श्रीशङ्कराचार्याणां देशकालादिनिर्णयः श्रीशङ्करभगवत्पादाचार्याणां तु कालविषये विविधा विप्रतिपत्तय उपलक्ष्यन्ते । प्राचीनास्तु “२३९३ तमे कलियुगे श्रीमति केरलदेशे आल्वे (चूणीं) नद्यास्तीरे कालडिनामके ग्रामे प्रादुरभूवन्नेते आचार्या' इति अभिवर्णयन्ति । आधुनिकविमर्शकास्तु क्रीस्तुशके सप्तमे, अष्टमे वा एते आसन्, प्रायशः श्रीकुमारिलभट्टपादानां समानकालिका भवेयुरिित च अनेके निश्चिन्वन्ति । श्रीभास्कराचार्याणां देशकालादिनिर्णय भेदाभेदवादिनः श्रीमन्तो भास्कराचार्याः –श्रीशङ्करभगवत्पादाचार्याणां परतः, श्रीमद्रामानुजाचार्याणां पूर्वतश्ध आसन्निति सम्यज्ज्ञायते । यद्यपि लोकभास्कर-ौगाक्षि भास्कर -श्रौतभास्करादयोऽनेके भास्करा उपलभ्यन्ते । तेष्वयं भास्कराचार्यः कः ? इति निर्णयः परिश्रमावहो भवति, तथापि “ब्रह्मपरिणतेति भास्करगोले युज्यते । इति श्रीमन्यायकुसुमाञ्जलैौ श्रीमदुदयनाचार्येरलेखात् , तेभ्यः पूर्वतना एते इ,ि “भास्करः – त्रिदण्डिमतभास्करः ?” इति श्रीवर्धमानोपाध्यायविवरणेन, एते त्रिदण्डि सन्यासिनः, इति च निर्णेतुं शक्यते । उदयनाचार्याणां कालस्तु, तैरेव लक्षणावल्यां तकाम्बरांक (९०६) प्रमितेष्वतीतेषु शाकान्ततः । वर्षपूदयनश्चके सुबोधां लक्षणावलीम् ।।' इति निदेशात्, स्फटं विज्ञायते । स च समयः क्रीस्तुशके १०८४ वर्षों भवति । अपिच तत्रभवद्विर्वाचस्पतिमिश्रेरपि भामत्यां उदाह्रियन्ते भास्कराचार्थाः । अतस्ततोऽपि पूर्वतना एवैते-इति अभ्युपगन्तव्यं भवति खलु । श्रीमतां वाचस्पति मिश्राणां कालोऽपि तु तेरेव निरधरि न्यायसूचीनिबन्धे न्यायसूचीनिबन्धोऽसावकारि सुधयां मुदे । श्रीवाचस्पतिमिश्रेण बस्वंकवसु (८९८) वत्सरे । इति । स च क्रीस्तुशके ९७६ वर्षों भवति । अतः, ततः पूर्वमेव एतेषां स्थिििरति विज्ञायते । श्रीमद्भास्कराचार्यचरणानां भाष्यं तु ब्रह्मसूत्राणामुपलभ्यते । तत्र आदित आरभ्य अनेकेषु स्थलेषु शाङ्करमतं निराक्रियते। तद्यथा सूत्रामप्रायसवृत्त्या स्वाभप्रायप्रकाशनात् । व्याख्यातं यैरिदं शास्र व्याख्येयं तन्निवृत्तये । इति प्रतिज्ञाश्लोके शाङ्करभाप्यमेवाधिक्षप्यते; यत उतरत्र * तथा च वाक्यम् “परिणामस्तु स्याद्दध्यादिवत्' इति विगीतं विच्छिन्नमूलं माहायनिकबौद्धगाथायुतं मायावाद व्यावर्णयन्तो लोकान् व्यामोहयन्ति ” इति, *ये तु बौद्धमतावलम्बिनो मायावादिनः, तेऽप्यनेन न्यायेन सूत्रकारेणैव निरस्ता वेदितव्याः " इति च मुक्तकण्टं अभ्यभाषि । व्याख्यानशैली अनूद्य निराक्रियते । वेदावलम्बिभिः मतप्रवर्तकाचार्थेः सर्वेरपि प्रस्थानत्रयस्यापि भाष्यायाचितानीति सयक् ज्ञायते । तदानीमेव तेषां मतव्यवस्थाप कत्वेन परिगणनाऽपि तदा आसीदिति च विज्ञायते । प्रथमतस्तु ते आचार्याः, श्रीमद्रामानुजार्यप्रतिपादितेषु तत्वार्थेषु विमनायमाना अपि, ब्रह्मरक्षो-मूकादिवृत्तान्तैः तेषामवतारविशेषतामाकलय, स्वमातृदेवताया उपदेशेन, श्रीदेवराजभगवनियमनेन च, भगवतः कृपामात्रप्रसन्नाचार्यान् श्रीमद्रामानुजमुनिपुङ्गवा नाश्रित्य, समुत्सार्य एकदण्डिसन्यासं, स्वीकृत्य च त्रिदण्डिसन्यासं, तप्तचक्रांकनधारणम् अष्टाक्षरादिमन्त्रमन्त्रार्थोपदेशं च स्वीचक्रुः । गोविन्दस्वामिनः ” इति परिगृहीतपवित्रनामधेयः, आचार्याणां िनयमनानु रोधेन “यतिधर्मसमुचयः ? इति सुप्रसिद्धं विशिष्टं निबन्धवरं च प्राणैषुः । स च ग्रन्थवर इदानीमुपलभ्यते; पूर्वाश्रमकृताः ग्रन्थः परं नोपलभ्यन्ते । परमार्थपरि ज्ञानानन्तरं परमतभ्वीकारसमये कण्ठेगडायमानां स्तान् सर्वानपि ग्रन्थान् , पूर्वतन वेषभाषाद्विसहोदरान् वितेनुरमी प्रामाणिकाः आचार्याः –इति अभ्यूह्यते । प्राचीना विशिष्टाद्वैतिन आचार्याः अत्र “भगवरोधायन-टङ्ग-गुहदेव-कपर्दैि - भारुचिप्रभृत्यविगीतशिष्टपरि गृहीत-पुरातनवेदान्तव्याख्यान-सुव्यक्तश्रुििनकरनिदर्शितोऽयं पन्थाः' इति अनेके प्राचीना विशिष्टाद्वैतमतावलम्बिन आचार्या नामतो गृहीताः । अत्र “भगवठ्ठोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृतिं पूर्वाचार्याः संचिक्षिपु तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ?' इति श्रीभाप्योपक्रमात्, एते बोधायनमहर्षयः ब्रह्मसूत्राणां * बृति नामकविपुलव्याख्यानकारा इति विज्ञायते, या च वृतिः श्रीमद्रामा नुजमुनिचरणैः काश्मीरे सपदिता | * अम्या एव * कृतकोटि' रिति व्यवहारोऽपि दृश्यते, अयं च ‘अवन्तिसुन्दयाँ । दण्डिना क्षिष्टतया चलिख्यत इति ” केचित् आचार्या अभिवर्णयन्ति । अत्र श्रीभप्योदाहृताः पूर्वाचार्याः के इत्याकांक्षायां “द्रमिडभप्यकारादयो हि परपक्षप्रतिक्षेपाद्यनादरेण अतिसंक्षिप्तान् ग्रन्थान् अरचयन् ” इति श्रीमत्सुदर्शन भट्टारकैर्विशदीकृतम् | तात्पर्यदीपिकायां च “टङ्कः – ब्रह्मन्न्दी ।। इति श्रीम त्युदर्शनभट्टारकैरेव व्यक्तीक्रियते । आत्मसिद्वैौ भगवद्वियमुनमुनिभिः “आचार्यटक । इो समुदटङ्कि। श्रीमद्वेदान्ताचार्येरपि – “ निशाग्यन्तां यद्वा निजमतितिरस्कारविगमात् निरातङ्काः टङ्कद्रमिडगुहदेवप्रभृतयः 'इनि यतिराजसप्तसँ, 'व्यासबोधायनादिगळाले यथधिकारं प्रवृत्तमान वेदान्तसम्प्रदायतिर्कु इन्द युगारम्भतिले ब्रह्मानन्द्यादिगलुक्कुं पिन्बु नम्माळ्वार् प्रवर्तक रानार् " इति सप्रदायपशुिौ च समुद्रलेखि । Iाते च छान्दोग्यम्येव ब्रह्मसूत्राणामपि वाक्यनामकट्यान्यानप्रणेतारः स्युरिति केषांचित्सुधियां निर्णयः । *नवचनं च स्मार्तमुदाहृतं भाष्यकारेण !” इति श्रीभाप्य पंक्तिविवरणतया “ अत्र भाष्यकारो ब्रह्मनन्दिवाक्ययाम्याता द्रमिङाचार्यः ।' इति वेदान्ताचार्याः नत्वटीकायां विशदीचक्षुः । वाक्य - द्रमिमाप्ययोः व्याख्येय व्याख्यानभावम् श्रीमद्रियसिार्वभौमैरेव सिद्धान्तः । श्रीमद्रिः द्रमिडाचयें ब्रह्मसूत्राणामपि भाष्यममाप्यतेति श्रुनप्रकाशिकान इव सिद्रित्रयादपि ज्ञातुं शक्यते ; तद्यथा “भगवता बादरायणेन इदमर्थान्येव सूत्राणि प्रणीतानि । त्रिवृतानि च तानि परिमितगम्भीरभाषिणा द्रमिडमाप्यकृत । बिम्तृतानि च तानि गग्भीरन्याय सागरभाविणा भगवता श्रीवत्सांकर्मिश्रेणापि। तथाऽपि आचार्यटङ्क - भर्तृपञ्च – भर्तृ मेित्र-भर्तृहरि – ब्रह्मदत् - शङ्कर – भास्करादिविरचित – सितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयः, न यथावत्, अन्यथा च प्रतिपद्यन्ते ” इति । अत्र सूत्रसन्दर्भपन्नमात्, शङ्करभास्करादिसाहचर्याच आचार्यटकादयोऽपि ब्रह्मसूत्रत्याख्यातारः-इत्यवगम्यते । भर्तृपञ्च – बृहदारण्यकल्याख्यातेति तदीयशङ्कर भाप्योऽवगम्यते । एते सर्वेऽपि उपनिषदमिव, तत्समन्वयसयाकशारीरकमीमांसासूत्राणामपि व्याख्यातारः--. इत्यपि सिद्धयति । द्रमिडाचार्याणामपेक्षया पूर्वतना एव तदाचित व्याख्यानस्य व्याख्येयप्रणेतारः ब्रह्मन्नन्द्यपरपर्यायाः आचार्यटङ्का इति च सिद्धं भवति । “पूर्वाचार्यास्संचिक्षिपु' रिित भाप्यग्रन्थयाळयानसमये तत्वटीकायाम् – “ अत्र पूर्वाचार्थाः – ब्रह्मन्नन्द्याद्य' इति विशदीक्रियते । अत्र श्रुतप्रदीपिकायां तु

  • श्रीद्रमिडाचार्यग्रन्थस्यातिसंक्षिप्तत्वात् ' इति त्रिव्रणं दृश्यते ।

अतः, श्रीमन्ौ तत्रभवन् टङ्क-द्रमिडावुभावपि, उपनिषदामिव ब्रह्मसूत्राणामपि व्याख्यानकारा िित. युदृढं सिद्धयति । एवमेभिः भगवडोधायनादिभिः परिपोषितः, अनादिनिधनोऽनवद्यो हृद्यश्चायं सिद्धान्त – प्रपन्नजनकूटः श्रीमच्छठगोपसूमि: समभिवर्धितः । तथाचोक्तम् द्विकाभ्यां द्यष्टाभिर्तुरधिगमीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । दादौ गाथाभिर्मुनिभेिकविंशाभिरिंह नः कृती सारग्राहं व्यत्रदिह सङ्गह्वा कृपया ।। ” इति । ततः परं च श्रीमन्नाथमुनिभिः न्यायतत्त्वास्ये विशिष्ट प्रबन्धे विशदीकृत एतद्वेदान्तयुगलीरह्म्यार्थः श्रीमद्विशिष्टाद्वैतसम्प्रदायः । ततश्च तत्पत्रैः लोकोत्तरप्रतिभा समुदञ्चितसकलतन्त्रस्वातन्त्र्यैः पण्डित्य – वैदग्भ्य-कवित्वनैपुण्यनििि : प्रतिवादि बारणप्रकटाटोपविपाटनक्षमैः श्रीमद्यामुनमुनीन्दैः – सिद्रितत्रय- . आगमप्रामाय पुरुषनिर्णयादि – पटिष्ठ – गरिष्ठ-विशिष्ट – प्रबन्धरलै: अमिमात्रं प्रकाशं नीतः । भगवद्भिर्भाष्यकारैरमीभिस्तु सकलक्रयाणगुणगणपरिपूर्णे: कुममिततितिनृलवानृलाय मान – युक्तिनिकरपरिकर्मि: निरुपमैर्निवन्धः , सचायं सदायकल्पकमहीरुह सम्यक् पर्यवस्थापिनो विजयतेतमाम् । यथा चोक्तम् 'नाथोपज्ञे प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः । ऋातं सम्यग्यतीन्द्ररिदमखिछतमः कर्शनं दर्शनं नः ।।' इति । एवं निरुपमनिस्सीमवैभवोपेतस्य सकलशास्रसर्वस्वभूतम्याम्य श्रीमतो केदार्थ संग्रहस्य गहनगभीरार्थत्वात्, मन्दमतीनां अस्मादृशां दुरचगाहतामाकलय, परम कारुणिकाः महानुभावाः सर्वतन्त्रस्वतन्त्राः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेया श्रीयुदर्शनभट्टारकाः श्रीमद्वरदाचार्यपादसेवासमधिगतत्रेदार्थसंग्रहपरमतात्पर्याः, श्रीभाप्य ४४ श्र स्येव अतिगम्भीरभाष्यकारवचःसन्दर्भार्थावगमनसिद्धाञ्जनौषधिभूतां अन्वर्थी तात्पर्य दीपिकां कलितललितमृदुलमुमापदबन्धां व्याख्यामतठिकां अनुजगृहुः, परमया कृपया । अस्या अपि 'श्रुतप्रकाशिका ' इत्यपि व्यवहार, समति । तदपि युक्ततम मेवेत्युत्पश्यामः; यत एतेषां श्रीसुदर्शनमट्टारकमहाभागानां “श्रुतप्रकाशिकाचार्याः । इत्येव प्रसिद्धिः सर्वत्र समाविरस्ति । “गुरुभ्योऽर्थः श्रुतः शब्दैः तत्प्रयुतैश्च योजितः । सकयाय बुभुत्सूनां संकलय्य प्रकाश्यते।।' इति श्रीभाप्थव्याख्यायां प्रतिपादितः परमार्थः, अत्रापि समुल्लसति विल । एते च महाप्राज्ञः सुनिशितधियः श्रीवत्सांकमिश्रा इव एकसन्धाग्राहिण अहङ्कारमकारदरगा विनयविभूषिता इति, हेन्नः परं आमोदः । को वा तदितरः प्रेक्षावान् ताट्शमहामावसंकलितमहाप्रबन्धनिबन्ध, तथा प्रतिपादयेत् “गुरुभ्योऽर्थ कः कृत्त्रं वेतेि भाप्यार्थम् भाप्यं चेद्यावृणोत् स्वयं यतिपतेि १) { तेषां चरित्रसमयवैभवादिकं सर्वमपि श्रीभाष्यव्याख्यानस्य भूमिकायां प्रपञ्च विप्यते, श्रीमतां भगवद्भागवताचार्याणां परमेण अनुग्रहेण अचिरादेव प्रकाश्यमानस्य , इति शम् ।। कृतज्ञतानिवेदनम् अपदार्थमिमं दासजनं पदार्थीकृत्य, महाप्राज्ञेकनिर्वहणीये तद्वैभवप्रकाशकं श्रीवैष्णवसम्प्रदायग्रन्थसम्पादनकार्यभरेऽस्मिन् नियोजितवतः, पङ्गोरुपरि गङ्गाप्रवाह इव, सर्वदा सर्वथा चातिमात्रं कटाक्षामृतरसममिवर्षयतः, श्रीशेषाद्विशिखावलाहकस्य, दीन जनमन्दारय, श्रीमन्मङ्गलदेवतालिङ्गितस्य, सर्वाङ्गीणरमणीयदिन्यमङ्गलगुणविग्रहविभूतिकस्य कलियुगप्रत्यक्षदैवतम्य, निखिलवेदवेदान्त-तदुपहणादिनिविलप्रमाणप्रतिपाद्यमानवैभक्स्य तकृतिपतेः, श्रीमतः श्रीनिकेतनस्य, सर्वदेशसर्वकालसर्वावस्थास्वपि धन्यवादानति मात्रमपयन् , “सदाऽहमैकान्तिकनियकिङ्करः प्रहर्षयिष्यामि सनाथजीवितम् " इति सन्त साञ्जलिबन्धं निवेदयामि । ४५ एतद्रन्थमालाप्रकाशनौपयिकान् सर्वानपि संविधानविशेषान् सम्पाद्य, तथ, एतद्रथप्रकाशनायापि महदुपकृतवद्भव, श्रीतिरुमलै-तिरुपदेवस्थानधर्मकर्तृसंघसभ्य महोदयेभ्यः, था, तत्सकलकार्यनिर्वहणधुरंधराय महोदाराय श्री ध० अन्नारावुम्होदयाय च परश्शतं धन्यवादानर्थयामि । हेितभाषिणः, मितभाषिणः, मृदुमधुरभाषिणः, शान्तशमदमाद्यनन्तकल्याणगुण गणपरिपूर्णाः, सादराभिमानं ये वा सर्वदा सर्वथा एतदून्थरखप्रकाशनाय, न केवलं समुचितं सौकर्य, अनृल्यानभिप्रायान्, अपि तु, सहृदयतासम्पदा “मुखभाषण' मपि महार्घमन्वगृह्णन्, तेभ्यः सहृदयतलुजेभ्यः महामहोदयेभ्यः अस्मद्रक्ष्यक्षचरणेभ्यः श्री. प. बॅ. रामानुजस्वामिमहाभागेभ्यः, सदा अहमवमर्णः, साञ्जलिबन्धं कृतज्ञ क्रियमाणज्ञः, करिष्यमाणज्ञश्च भवामि । एतद्रन्थसम्पादनायापि सवैष्वप्यंशेषु अत्यन्तं साहाय्यकमाचरितवतेि मम प्रियसुहृदि चिरायु िविदुधि श्री ईयुणि – गोपालकृष्णमाचाथै शिरोमणी मङ्गलाशासन पुरस्सरी कृतज्ञता प्रकाशनीया भवनि । अत्र च पाठभेदनिवेशने, तथा आक्ररादिनिर्देशेषु च अनेकेषां अनेके श्रीकोशा उपयुक्ताः, अनेकेषां साहाय्यकमपि विनियुक्तम्, तेभ्यः सर्वेभ्योऽपि महाशयेभ्यः कृतज्ञतां सबहुमानं बहुमुखं निवेदयामि । विज्ञप्तिः भ्रान्तेः पुरुषधर्मत्वात्, अत्र ज्ञाताज्ञाता अनेक देषा: भ्रमप्रमादानवधानादिभिः निपतिताः भवेयुः, तान् सर्वान् सहृदयशिरोमणयः –“गुणदोषौ बुधो गृहन्' इति न्यायेन परिपाल्य दयाद्रं * हृदयाः वत्सलाः मर्पयेयुः, आवेदयेरंश्च परमया कृपयाँ द्वितीयसंस्करणे समीकर्तुम् 'इति सविनयमभ्यध्यैते । प्रसीदतु भगवान् पद्मासहाः श्रीनिवास: ; प्रमादन्तु च श्रामन्त भगवद्रामानुजाचार्याः सकलदिव्यपूर्वाचार्यस्वरुपाः, श्रीमद्भिः युदर्शनभट्टारकैस्सह ; प्रसीदन्तु च महानुभावाः श्रीमन्तो महान्तश्ध सहृदयाः । सर्वदेशदशाकालेऽभव्याहतपराक्रमा । रामानुजादिव्याज्ञा वर्धतामभिवर्धताम् । रामानुजायैदिव्यज्ञा प्रतिवासरमुज्ज्वला । दिगन्तव्यापिनी भूयात् सा हेि लोकहितैषिणी । श्री. . प्र, परिशोधनालयः ४६ श्रीविजयशारदाश्वयुजविजयदशमी इति तेि. कु. वें. न श्रीमते रामानुजाय नमः प्रतिपाद्यविषयसंग्रहः ( विषयः) देवतानमस्कारात्मक - मङ्गलश्लोकप्रतिपाद्यार्थसङ्कहः उपेयसूचनम् यादवप्रकाशमतनिरासः शाङ्करमतनिरास भास्करमतोपन्याससङ्गह (पत्रपुंख्या ) ब्रह्मणः लीलाविभूतिविशिष्टत्वोपपादनम नित्यविभूतिविशिष्टत्वोपपादनम् हेयप्रत्यनीकत्वोपपादनम् कल्याणगुणाकरत्वोपपादनम् शेषित्वस्य अन्तर्यामेिपर्यन्तास्फुराणम् उपायसूचनम् गुरूपासनात्मकद्वितीयमङ्गलश्रेोक - प्रतिपाद्यार्थसङ्गहः .. .. शाङ्करादिमतनिराससंक्षेपः देवतागुरुविषयमङ्गलाचरणे प्रमाणम् प्रथमश्रेोकार्थस्य श्रुतेि नेकरसमधिगतत्वम् प्रथमश्लोकोक्त – उपायविवरणम् ध्यानादेः प्रीतिपूर्वकरणीयता उपेयस्वरूपनिरूपणम परोक्त-उपेय-निवर्य -उपायानां निरासः नेदान्तवाक्यानां उपासनरूपकार्यप्रधानत्वशङ्कानिरासः ..

  • ]

८, ९ ( वेिषयः ) उपासनाविषयवाक्योपपादनम् जीवस्वरूपनिरूपणम आत्मनो ज्ञानानन्दस्वरूपता जीवात्मनोऽभेदशाङ्कापरिहारः भेदाभेदश्रुत्यो: अविरुद्धत्वोपपादनम. शाङ्करमतोपन्यासविवरणम् ब्रह्मण: निविशेषज्ञानमात्रत्वम् ब्रह्मणः नित्यमुक्तता प्रझण: अविद्यातिरोहितत्वम् नङ्घातिरिक्तकृत्स्नजगतः मिथ्यात्वम् बद्धमुक्तव्यवस्थाभावात् मुक्तानां मिथ्यात्वम एकशरीरस्य जीववत्वात् अन्येषां निजविता एकशरीरस्य जीववत्वात् शरीरजीवयोः जीवज्ञानवत्व निश्चयाशाक्यता एकशरीरवत्वात् आचार्यादीनां मिथ्यात्वम् ममातृप्रमेयप्रमाणज्ञानानां मेिश्यात्वम् भास्करमतोपन्यासविवरणम् कल्याणगुणाकरस्य ब्रह्मणः देवाद्युपाधेिना बन्ध त्रह्मणः अचिद्रूपपरिणामारपदता यादवप्रकाशमतोपन्यासविवरणम् ब्रह्मा - जीव - अवेितां भेदस्य स्वाभाविकत्वम् जीवाचेिद्वताशुभास्पदत्वम् परपक्षप्रतिक्षेपसंक्षेप: शाङ्करपक्षप्रतेिक्षेपः प्राणः नेिर्विशेषपरत्वे तच्छब्दावगतगुणगणबाध (पसंख्या)

.. १५,१६ .. .

१७० (विषयः ) (पत्रसंख्या) स्मद्विद्यायाः निर्विशेषस्थापनपरता १८ प्रतिज्ञावाक्ये कारणसत्यत्वस्य अथैता दाष्ठन्तिकवाक्ये काणसत्यत्वकण्ठोक्तिः दाष्ठन्तिकवाक्येऽपि निशेिषपरता शोधकवाक्यानामपि निर्विशेषपरत्वम् १८,१९ शोधकान्तरवाक्यानामपि निर्विशेषपरत्वे सामानाधि करण्यलक्षण-अहानिः निर्विशेषपरत्वे पदपर्यायताशङ्कांनरासः सद्विद्यायाः जगन्मिथ्यात्वपरतादूषणम् जगद्रह्मणो: अनन्यत्वात् सर्वस्य सत्यता ज्ञानैकत्वे सर्वशाब्दस्य अभाववावित्वाभावात् ऐक्यहानि: ... ज्ञानद्वित्वे अन्यतरस्य सत्यमिथ्याथैतावेिकल्पना ब्रह्मणः सत्यत्वे ब्रह्मात्मकसर्वज्ञानसिद्धिः उपक्रमवाक्यस्य महावाक्यापेक्षया दौर्बल्यनिरासः .. २१ “ स्तब्धोऽसी' त्यादिशब्दार्थविचारः आदेशशब्दस्य प्रशासनार्थपरता आदेशाच्दस्य उपदेशार्थपरता आदेशशाब्दस्य उपदेशाथैपरत्वे प्रकृत्यर्थास्वरसता आदेशाशब्दस्य प्रशासनार्थपरत्वे प्रत्ययार्थास्वारस्यम प्रशासनार्थपरत्वे शब्दार्थयोः स्वारस्यम प्रशासितृत्वे स्मृतेिप्रमाणप्रदर्शनम् अध्याहारयोजलायाः हेतुत्रयोपपादनम् जगत्कारणत्वाभिप्रायस्य प्रयोजनम् कारणात् कार्यस्य द्रव्यान्तरत्वात् कारणत्वासंभवशाङ्कापरिहारः शुश्रूषाद्यभावेऽपि पुत्रस्य ब्रह्मोपदेशहेतुता ' कथन्नु भगच' इत्यस्य चोद्यरूपता

} २२,२३ २४ २५ (विषयः) (पत्रसंख्या) गुणतोऽपि आनन्त्यप्रतिपादनम् उपादानत्वप्रयुक्तविकारादिविषयप्रदर्शन निमित्तत्वप्रयुक्तचोदनापरिहारः कार्यकारणयोः अनन्यत्वे दृष्टान्तप्रदर्शनम् उत्तरखण्डस्य दृष्टान्तवाक्योपपादनम् कारणकार्यज्ञानयोः ऐक्योपपादनम् पृर्वखण्डस्य ब्रह्मोपादानत्वपरता • • • २७.२८ अद्वितीयपदस्य निमित्तान्तराङ्काव्यावर्तकता उपादानस्यैव निमित्तत्वे उपक्रमसाङ्गल्यम सदेचेति वाक्यस्यापि उपादाननिमेितत्वपरता व्यष्टिसृष्टिवाक्यात् नामरूपव्याकरणयो: ब्रह्मपर्यन्तता

  • अनेने ' त्यादिश्रुतेः सद्वारकता ३१
  • अनेने ' त्यादिश्रुतेः संक्षेपयो जना ३३

ब्रह्मात्मकजीवानुप्रविष्टस्यैव देवादिनामभक्तःम् शारीरशारीरिभावान् ब्रह्मात्मकता ३४ सर्वेषां ब्रह्मात्मकत्वे परमात्मनि सद्वारकत्वान्बयोपपत्तिः ... त्रिवृत्करणापेक्षया नामरूपव्याकृतेः पूर्वभाविता ३५ सन्मूलेति वाक्यात् सत: उपादानतादिधर्मप्रतिपादनम् ऐतदात्म्यमिति वाक्येन उद्देश्योपादेयविभागाचोद्यपरिहारः... ३७ वंशाब्दस्य जीवमात्रपरत्वे तच्छब्दस्य स्वरूपंक्यताचोदना ऐतदात्म्यमितेि सर्चस्य ब्रह्मात्मकत्वात् स्वमित्यस्यापि नङ्कात्मकता आत्मशाब्दस्य स्वरूपे क्यपरत्वव्युदासः ब्रह्मात्मताजगच्छरीरत्वयोः श्रुति वाक्यम् ब्रह्मात्मताजगच्छरीरत्वयो: कण्ठोक्तयन्वितश्रुतेिवाक्यम् .. ३८ एतत्प्रकरणे जीवस्य ब्रह्मात्मकत्वोपपादनम् सामानाधिकरण्येन उपसंहारस्य प्रयोजनम त-त्वंशाब्दयोः परमात्मपर्यन्तत्वे हेतूपपादनम ४० सिद्धान्तिपक्षे सामानाधिकरण्यासार्थक्यम् त्रिषयः ) सामानाधिकरण्येन प्रवृत्तिभेदस्य सिद्धत्वम पूर्वपक्षे सामानाधिकरण्यत्ठक्षणहानि: सर्वयोः पदार्थशाट्दयो: ब्रह्मपर्यन्तत्वे प्रतीतिव्युत्पत्योः अयुक्ततानिरासः पदार्थसत्तायामपि सामग्रीवैकल्यात् ग्रहणाभावः पदानां ब्रह्मपर्यन्तत्वबोधनाशक्यताशाङ्क सर्वशाब्दानाम् अचिञ्जीवविशिष्टपरमात्मवाचकत्वे (पत्रसंख्या) तत्तत्पदार्थशब्दयो: ब्रह्मपर्यन्तत्वग्रह्णव्युत्पत्यो ब्रह्मस्वरूपापेक्षता लौकिकतत्तद्वस्तुमात्रपरत्वेन व्युत्पन्नशाब्दानां परमात्मपरता. .. वैदिकशब्दानां परमात्मपरता वैदिकशब्दानां परमात्मपरत्वे स्मृतिप्रमाणम् बैदिकशब्दानां परमात्मपरत्वे श्रुतिप्रमाणम् जगत: सत्यत्वोपपादनान् महावाक्यस्वरसता तत्सत्यमिति वाक्यस्य जगत्सत्यत्वपरना मृत्पिण्डादिदृष्टान्तत्रयस्यापि परिणाभपक्षानुगुणता दाष्ठन्तिकवाक्यानां परिणामपक्षानुगुणता सूत्रस्य परिणामपक्षानुगुणता उपबृहणवचनानां परिणामपक्षानुगुणता ब्रह्मणः निर्दोषत्वादिश्रुतिबाधात् सद्वारकता उपवृंहणवचनात् ब्रह्मणः सद्वारकता सद्वारकोपादानत्वस्य ब्रह्मणेि मुख्यता सद्वारकोपादानत्वस्य मुख्यतायां मीमांसकामिनत्व सद्विद्यायां षड़िधतात्पर्यलिङ्गस्य विशिष्टाद्वैतविषयानुगणता .. सदुपक्रमवाक्यस्य सविशेषविषयत्वम् तत्त्वमिति उपसंहारवाक्यस्य विशिष्टाद्वैतविषयता .. तत्त्वमिति पुनः पुनरावृत्तत्वात् अभ्यासः चिदचिदात्मकप्रपन्नवस्य ब्रह्मविशेषणत्वे प्रमाणान्तरा गोचरत्वात् अपूर्व सद्विद्यार्थज्ञानघल: मोक्षोपदेशात् फलडा ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ (पत्रसंख्या) सद्विद्याविषयस्य पितापुवसंवादरूपत्वान् अर्थवादता ४९ अस्यार्थस्य मृत्कार्यदृष्टान्तोपन्यासात् उपपन्नता शोधकवाक्यानां सविशेषविषयत्वम् विशेषविधाने सतेि सामान्यानेषेधस्य विशेषातिरिक्त निषेधविषयत। आर्थः भेदनिषेधपरिहारः सामानाधिकरण्यस्य वस्तुमात्रैक्यपरसा अन्वयुरूपार्थाभिधायिौछादिशब्दस्य व्यतिरेकमुखेन शौक्षादेः स्वरूपातिरेकिव्यावृत्त्यभ्युपगमात् न निर्विशेषता ज्ञानमात्रताप्रतिपादने ब्रह्मणः निर्विशेषताशङ्क स्वरूपनिरूपकधर्मशब्दानां धर्ममुखेन स्वरूपप्रतिपादकता । ज्ञानस्य धम्र्यन्तरनिष्ठताशङ्का ज्ञानस्वरूपत्वे प्रमाणम् ज्ञानत्वश्रुतेः ज्ञात्वस्वरूपानुगुण्येन नेयता द्याश्रयत्वे व्याप्यविरुद्धता स्वार्थभूतज्ञानादिविशिष्टपरता वृत्यपेक्षया तात्पर्यानुगुणलक्षणाया क्षणाया: प्राबल्ये दृष्टान्तकथनम् यं देवदत्तः' इत्यत्र लक्षणाभावता एकस्मिन् क्रियाद्वयसम्बन्धस्य आविरुद्धता एकस्मिन् देशाद्वयसम्बन्धस्य अविरुद्धता द्वयोः पद्यो: लक्षणासमाश्रयणे दोषता वृत्यपेक्षया लक्षणाबलीयस्त्वस्य श्रुत्या निरसनीयत विशेषणान्वयापेक्षायाः कारणता विशेषणपरित्यागरूप-अनुपपत्त्यभावकथनम् उपक्रमविरोध्युपसंहारवाक्यतात्पर्यनिश्चयाघटमानता .. .. ५० }

५४

५५ ५६ ५७ (विषयः ) निर्विशेषवस्तुनः शब्दप्रमाणtगोचरसा निर्विशेषशब्दस्य निर्विशेषवस्तुप्रमित्यजनकत्वम् निर्विशेषवस्तुनः निष्प्रमाणकता स्वयंप्रकाशस्य स्वत:प्रमाणानपेक्षता प्रमाणानपेक्षत्वे वेदान्तवैयथयेम सर्वविशेषनिवृत्तेः वस्तुमात्रानवच्छिन्नता ब्रह्मणः निर्देश्यताबोधक-पदप्रभः निर्विशेषे स्वयंप्रकाशास्वानुपपन्नता अन्यसाधनस्वभावतया ज्ञझेः स्वतस्सिद्वता निर्विशेषे आच्छादिकानिवृत्त्यनुपपन्नता तिरोधाननिवृत्तिसिद्धिप्रयोजनैकविशेषाभ्युपगमाशङ्क निर्विकल्पकप्रत्यक्षस्य निर्विशेषविषयताशङ्कनिरासः निर्विकल्पकस्य सविशेषविषयताप्रदर्शनम् सविकल्पके पूर्वावगतप्रकारताविशिष्टप्रतीत्यनुपपन्नता प्रथमपिण्डप्रहे अनुवृत्त्यग्रहात् गोत्वादिप्रहानुपपन्नता निर्विकल्पकप्रत्यक्षेऽपि गोत्वादिग्रहणे दोषता सविकल्पक-निर्विकल्पकयो: अनुवृत्तिधर्मवीशिष्टत्व तद्रहितस्वग्राह्यभेदात् वैषम्यम् भिन्नामेिन्नरूपेण एकस्य ध्यात्मकत्वविरुद्धता भेदाभेदसाधकसहोपलम्भनियमादिहेतुचतुष्टयोपपादनम् संस्थानिन: प्रकारतया संस्थानस्य पदाथान्तरता पृथक्सिद्धयनुपलम्भादेः न यात्मकता व्यावृत्त्यनुवृत्तिविशेषणविशेष्यादीनां भेदप्राहकता भेदनिरासकत्व-त्वयंप्रकाशाकत्व-तेिरोधान-तन्निवृत्तिभ्य:- सवेिशेषतासमर्थनम् स्वयंप्रकाशवस्तुनि तदारोपितविशेषाणां निषेध्यताशङ्क सद्विद्यायाः भेदनिरासपरताशङ्कापरिहारः एकज्ञानेन सर्वज्ञानसम्भवे अन्यज्ञान अन्यज्ञानासंभ वै वाचारम्भणमितेि वाक्यस्यार्थः (पन्नसंख्या) ... ... ५७ ५८

६२ {{विषयः) ब्रह्मातिरिक्तमिथ्यात्वाभ्युपगमे दृष्टान्नंस्य रज्जुसपदेिवस् साध्य वेिकलता सदेचेतेि वाक्यस्य सन्मात्रातेिरेकि-सजातीयसर्वविशेष निषेधकताशङ्का भयावस्थवस्तुनः एकविज्ञानेन अन्यज्ञात्ताद्रष्टान्तेन ब्रह्मकारणत्त्रसिद्धिः सदेवेति विशेषोपस्थापकपदोपादानम् एकमेिति पदेन सदुपादानतः उपादानतानन्तरं निमित्तान्तरनिषे घासम्भवात् अस्य जगदुपक्रमकब्रह्मप्रतिपाद्कश्रुतीनाम् उपादानपूर्वक निमित्तता ब्रह्मोपक्रमकजगत्प्रतिपादकश्रुतीनां निमित्तपूर्वकोपादानता कारणत्वोपपादनेन विलक्षणत्वात् दोषा भात्रता सदेचेत्यादिवाक्यस्य विशेषप्रतिपादकता

  • अग्रे, असीत्” इतिपदाभ्यां कालक्रिययो: उपादान

निमित्तसद्भावता सद्विद्यायाः कार्यकारणभावस्य परमार्थताज्ञापकत्वम् .. असदेवेति वाक्यस्य माध्यमिकपक्षप्रतेिक्षेपपर-शङ्कर (पत्रसंख्या) असदेवेति वाक्यस्य क्षणिकवादनिरास्टपर-भास्करपक्षानुप असदेवेतेि वाक्यस्य वैशेषेिकमतनिरासपरता

  • कधम्' इत्यादिवाक्यस्य क्षणिकवादनिरासपरताशन ...
  • वाचरम्भण ? मित्यादिवाक्येन सतोऽवस्थान्तरयोग

षाचारम्भणमात्रेोपजीव्यक – “कुतस्तु '-इत्यादिवाक्वेन असत्कावादनिरसनीयता उत्तरवाक्यसङ्गतिपूर्वकं निराश्रयावस्थास्थीकारे बाधकदर्शनम् ६९ ७१ , ७३,७४ ५५ (विषय:) (पत्रसंख्या) सतो व्यवहारहेतुभूतावस्थायोगोत्पन्नता ७४ क्षणिकवादनिरासापेक्षया वैशेषिकमतनिरासपरत्वे हेत्वन्तरोपपादकता असत्कार्यबादनिरासात् प्रतिज्ञातार्थसिद्धेः प्रकारजिज्ञासा ... द्रव्यभेदहेतुनिरसनचोदना ७५ द्रव्यभेदनिरसनाशङ्कापरिहारः माध्यमिकमतनेिरासपरताशङ्कानिरासः असत्कार्यवादनिरासस्य निरधिष्ठानभ्रमासम्भवज्ञापकता ... निरधिष्ठान-पारमा४र्ययोः भ्रमासम्भत्र-सम्भवप्रकारक निरधिष्ठानभ्रमासम्भवस्य दुरुपपादनता अधिष्ठानापारमाध्यें दर्शनयुक्तिभ्यां भ्रमासम्भवविकल्पना परोक्तनिर्विशेषपरशोधकत्राक्थानां वदनिषेधनिरासपरता ... अथात-इतेि वाक्यस्य भदनिषेधपरताशङ्का द्वे चेत्यादिश्रुतेः प्रपञ्जनिषेधपरता ब्रह्मणो रूपतया प्रज्ञातस्य पुन: तन्निषेधायोग्यता प्रतिपादितनिषेधन्यायप्रतिपादकपुराणवचनम् निषेधक वाक्यानाम् इयत्तानिषेधपरता निषेधकवाक्यस्य नानात्वनिषेधपरताशाङ्का ब्रह्माज्ञानपक्षस्य न्यायापेतता अविद्यातिरोहितज्ञानमात्रस्य स्वगतनानात्वदर्शनाघटमानता .. ज्ञानस्य प्रकाशापर्यायत्वेन नित्यत्वे प्रकाशस्य अविद्या तिरोहितत्वासाङ्गत्यम् नित्यमनृतेनेत्यादिश्रुत्योः नित्यतातिरोधिबोधकत्वात् अनित्यताभत्वशाङ्कापरिहारः प्रकाशारय अविद्यातिरोहेितत्वे प्रकाशोत्पत्तिप्रतिबन्ध विद्यमानविनाशायो. विकल्पना स्वयंप्रकाश-तिरोधानश्रुत्वोः अन्यतरपरिग्रहे अन्यतरस्य त्यज्यता

७७ ७८ ७९ ८१ , ८२ (विषयः) (पत्रसंख्या) प्रकाशस्यानुत्पाद्यत्वे स्वरूपनाशाता प्रकाशस्य नित्यत्वे तिरोधानश्रुतेः त्यज्यता ८३ विज्ञानरूपात्मत्वे स्वयंप्रकाशस्य श्रुतेित्याज्यताचोदना अनेकात्मतिरोधिसत्यतापेक्षया एकात्मतिरोधिकाल्पनि कत्वे दोषाधिक्याभावचोदना अनेकात्मतिरोधिसत्यतापेक्षया एकात्मतिरोधि - काल्पनि कत्वे दोषाधिकताभावचोदनापरिहारः वचनविरोधे न्यायप्रवर्तनानभ्यपगमेऽपि वचनान्तर विरोधस्य दुर्वारता उभयलिङ्गत्ववचनवेिरोधेन ब्रह्मरूपस्य भ्रमाश्रयत्व विभूतेः भ्रमविषयत्तानुपपन्नता प्रकृतेः परिणामहेतुता लीलाविभूतिमत्त्वम् वचनविरुद्ध-तकप्रवर्तनरूपपरिहारासम्भवपूर्वकप्रमाण स्वरूपप्रदर्शनम् द्वैपायनादिब्रह्मवित्प्रणीत-इतिहासाद्युपवृंहेितवेदाभ्युपगन्तु उक्तार्थषु परिगणनाक्रमेण ऋषिवचनोपादानम चेिदविद्वैलक्षण्यस्य द्वाविमाविति वचनादानम् लीलाविभूतिमत्वे धचनादानम उभयविभूतिमत्वे पराशरवचनोपादानम् नित्यविभूते अकालकाल्यत्वे वचनोपादानम् आपस्तभ्बवचोव्याख्यानम् उभयलिङ्गतादिबोधकवचनविरोधादिना परिहाराशक्यता ... वचनविरोधे न्यायप्रवर्तनानभिज्ञोपालम्भचोदना तादृशाचोदनापरिहारः ज्ञानसंकोचवादिनां सर्वापरिहरणीयता संको चाभ्युपगमे प्रकाशानिवृत्तेः प्रकारजिज्ञासा ८२ ८४ ८८ , स्वरूपनाशप्रसङ्ग - तद्भावयो: वैषम्यप्रदर्शनम् अविद्याया: तिरोधानत्वे तिरोधानात्मकम्यरूपप्रकाश अविद्याख्यकर्मणा धर्मभूतज्ञानसंकोचे देवाद्यात्माभि मानता। पूर्वोक्ततकनुसरणे: प्रमाणानुसारिताप्रदर्शनम् निर्विशेषत्व – जीवब्रौक्य – जगन्मयत्वप्रयुक्तदूषण (पत्रसंख्या) सामान्योक्ते प्रस्तुतचोद्यपरिहारजिज्ञासया चोद्योक्ति: प्रस्तुतचोद्यविशेषपरिहारः अविद्याया: ब्रह्मस्वरूपतिरोधानहेतुदोषश्रूपताश्रयणम् .. ९६ अविद्यायाः मिथ्यात्चे ब्रह्मण एव मिथ्यादानमूलता अविद्यायाश्च अनादित्वे ब्रह्मण एव तदर्शनमूलता ९७,९८ एतत्प्रतिपादनेन एकजीववादनिराकरणम् स्वप्रे द्रष्टशारीरस्य एकस्य जीववत्वान् इतरेषां नेिजीवता जीचशरीरराणां काल्पनेिकत्वेन शारीरजीवानां मिथ्याश्रूपता .. प्रपञ्चसूयत्वे द्रष्टशरीरजीवयोः अबाधितत्वात् इतरेषां नेिजीवता १८ ० निवर्तकानुपपति-निवृत्त्यनुपपत्तिप्रदर्शनम् निवर्तकनिवृत्योः पराभ्युपगतप्रकारशाङ्क निवृत्तिस्वरूपषणम् अनिर्वचनीयस्य सद्मदुद्विरूपत्वत्रिविधप्रकारकजिज्ञासा .. १०१ अनिर्वचनीयस्य काल्पनिकसत्त्वे दूपणम् अनिर्वचनीयस्य अकाल्पनिकसत्त्वे ब्रह्म-रूपानति रिक्तत्वशाङ्कया दृपणम् १०२ तत्त्वज्ञानात्पूर्वं निवृत्त्यङ्गीकारपूर्वकानुपपत्तिजिज्ञामा निवृत्तिदूषणेनैव निवर्तके दूपितेऽपि, मुखान्तरेणापि दूषणाभिप्रायता १८०३ निवर्तकज्ञानस्य काल्पनिकत्वे, तद्विनाशादिरूपाविद्यायाः स्थिरता } { विषयः) निवर्तकज्ञानस्य अविद्यारूपत्वेऽपि कारणजिज्ञासा निवर्तकज्ञानस्य स्वेतरसमस्तभेदनिषर्तकस्य क्षणिकत्वात् (पत्रसंख्या) अविद्यानिवर्तक १०३ अविद्यायाः अवस्थान्तरप्राप्तौ अनिवृत्तता ज्ञास्रनुपपत्तिप्रदर्शनम् छअध्यासन्नह्मणो: ज्ञातृविषयकजिज्ञासा निवर्तकज्ञानस्य विरूपत्वाभावे दूषणप्रदर्शनम् ज्ञानत्वाभावस्य हेतुजिज्ञासायाम् अन्वयव्याप्तिप्रदर्शनम् ज्ञानस्य त्रिरूपत्वविरहे निवर्तकस्यापि अनिवर्तकता पादनम् ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे अपसिद्धान्तता निवर्तकज्ञानस्य निवर्तकान्तरापेक्षत्वे हि अनवस्था सामग्यूनुपपत्तिप्रदर्शनम् श्रुतेः सामग्रीत्वशङ्कया दूषणम् निवत्र्यस्य दुष्टकारणजन्यस्य दुष्टकारणजन्यज्ञानेन बाध्य स्वभावः निधत्र्यस्य दुष्टकारणजन्यज्ञानबाध्यत्वाभावविवरणम् .. बाधकस्य दुष्टकारणजन्यत्वेन ज्ञातत्वाज्ञातत्वप्रयुक्तनिवर्त कत्वानिवर्तकत्वशाङ्कपरिहारः सामग्रीदूषणप्रसङ्गात् ज्ञानज्ञातृत्वमिथ्यात्वेऽपि अनुगत दूषणोपादानम् प्रपञ्चसत्यत्चे दृष्टान्तोपादानम् भ्रान्तिमूलज्ञानस्य निवर्तकत्वेऽपि दृष्टान्तमुखेन चोदना भ्रान्तिमूळज्ञानस्य निवर्तकत्वे दृष्टान्तमुखेन चोदना परिहार प्रस्तुतेऽर्थे किमवगतत्वप्रक्षेोत्तरम् १०४ १०६

१८७

      • ( विषयः) (पत्रसंख्या)

मिथ्याशास्त्रस्य निर्विशेषोधकत्वं पश्चात्तनबाधादर्शन प्रयुक्तमिति शङ्क प्रमाणमिथ्यात्ववादिनः स्वाभेिमतार्थसिद्धयभावता १०९ शास्त्रप्रत्यक्षयो: बाधकत्व – बध्यत्वनिरासः मूलेोच्छेदप्रसङ्गाय प्रत्यक्षपारमार्यस्य वक्तव्यता १११ ११२ ब्रह्मणः औपाधिकत्वोपगमे तदा निर्दोषत्वासम्भवात् अपहृतेत्यादिश्रुतेः त्याज्यता ११३ महाकाशास्य घटाकाशादोषादिवत् जीवदोषाणां ब्रह्मणि असम्भवात् निर्दोषता ..११३,११४ ब्रह्मणः अच्छेद्यत्वात् उपाधिसम्बन्धात् निर्दोषश्रुतेः बाध .. , ५२९ निरवयवाकाशस्य श्रेोत्रेन्द्रियत्वेऽपि इन्द्रियव्यवस्थावत् जीवब्रह्मभावकल्पनाशङ्का कर्णसंयुक्ताकाशस्य देशान्तरभेदानियमेऽपि इन्द्रिय व्यवस्थापपादनम् • आकाशस्यैव शरीरेषु गच्छत्सु सर्वदेशसंयोगवत् ब्रह्मणि उपाधिसंयोगप्रदेशानियम एव नभसः इन्द्रियत्वाभ्युपगमेन परिहारस्य अर्थासाङ्गत्य कथनम् वैकारिकात् अहङ्कारात् इन्द्रियोत्पतेः, आकाशस्य श्रोत्रे ििन्द्रयत्वाभावता अहङ्कारात् इन्द्रियोत्पत्तौ प्रमाणम् तस्य व्याख्यानम् भूतपरिणामेित्वाविशेषात् अनिन्द्रियत्वापादनशङ्कापरिहारः... जीवब्रौक्याभ्युपगमे निर्दोषत्वश्रुतेः बाधः अचिद्रूपेण परिणामाभ्युपगमे निर्दोषनेिर्मलत्वादिश्रुतेः - नाः शक्तः परिणामित्वशङ्का ८ ८ ११५ ११६ ११७ ११८ ११९ १२० (विषयः ) जीवन्ब्रह्मगोः भेदाभेदाभ्युपगमे जीवदोषाणां ब्रह्मणेि सामवन्! चिदचिदीश्वराणां ब्रह्मांशात्वान् त्रह्मण: तदैशित्वम ईश्वरम्य रूपनः सुग्नरतेिर्यक्स्थावगात्मता घटाद्यनुपयुक्तमृहद्रव्यूस्य कार्यान्तरानन्वयवत्, जीव वार्नुपयुक्त – ईश्वरस्य सर्वज्ञताशाङ्का एकोशेन कल्याणत्वे अन्यांशेन हेयता जीवेश्वरांशयोः व्यवस्थितत्वात् जीवगतदोषस्य ईश्वर उपाटा एकस्य एकांशेन दुःखित्वे अंशान्तरेणापि सुखित्वाभावः चन्दनानुलिप्त – कहस्तवत: पुरुषस्य अन्यहस्ते मुद्राभि जीवस्य विलक्षणत्वाङ्गीकारे अपसिद्धान्तता परपक्षे ईश्वरम्वरूपतादात्म्यवर्णने पूर्वोक्तदोप आत्मशरीरभावेन तादात्म्यवर्णने सगुणता सामान्येन सर्ववतुभिन्नन्वनिरसनम् सदसद्भावयो: एकदेशा-एककालावच्छेदेन विरुद्धता जाति-तदभावाभ्युपगमवतां भेदाभेद्दृषणेन भेिन्नाभिन्नस्थ प्रतिक्षेिप्तता जातिव्यत्तयो: अभिन्नत्व-भिन्नत्व-भिन्नाभिन्नत्वपक्षेषु जातिव्यत्तयोः भिन्नत्वे व्यक्तिजाल्योः भेदाभेदाभ्याम् • जातेिव्यक्तयो. भिन्नाभिन्नत्चे खण्डस्य मुण्डत्व-तद्भाव प्रसङ्गः जात्यादेः वस्तुप्रकारतया प्रकारप्रकारिणोश्च पादार्थान्तर (पत्रसंख्या) • • • १२० १२१ १२२ १२३ १२४ १२५ ६१ (विषयः ) (पत्रसंख्या) अनुवृत्त जाते: व्यावृत्तसंस्थानाभावत्वशङ्कायां संस्थानस्यैव १२७ प्रतियोगिबुद्धिनिरपेक्षुजाल्यादेः तत्सापेक्षभेदत्वाभाव शाङ्कायां जात्यादेः भेदत्वसाधनम् १२८ जात्यादेः वस्तुभिन्नत्व-स्वव्यवहारहेतुता संवेदनस्य स्वपरव्यवहारहेतुत्ववत् जातेः वस्तुभेद स्वव्यवहारहेतुता १२९ सन्मात्रप्राहिप्रत्यक्षस्य भेदाग्राहतावादनिरास स्वमतस्थापनम् १३० प्रथमश्ोकस्य महाविस्तरेण अर्थपवर्णनम भेद – घटकश्रुत्यविरुद्धार्थ – तत्त्वमसीति सामानाधि करण्योपयेगेिघटकश्रुत्युपपादनम् घकारणावस्थस्य अन्तर्यामित्व - देवताविशेषत्वज्ञापक वचनोपादानम १३१ तत्तच्छब्दवाच्यत्वस्य तत्तदनुप्रवेशकृतत्वे स्पष्टार्थक वाक्योपादानम् तत्तदनुप्रवेशेऽपि तद्रतर्दोषास्पृष्टता नामरूपव्याकरणश्रुतेः घटकत्वप्रयुक्तोपपादनम् भदश्रुत्युपपादनम् आत्मनित्यत्व-बहुत्व-प्रदर्शकवाक्येोपादनम् मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य आत्मशारीर त्वापगमे प्रयोजनाशाङ्क १३३ मुख्यवृत्तत्वप्रकारशङ्कायां मुख्यवृत्तत्वोपपादनम् १३४ स्वपक्षमुख्यप्रकारशङ्कायां मुख्यत्वोपपादनम् कारणत्वशङ्कितदोषव्यावर्तकरूपशोधकवाक्यार्थः त्वंशब्दस्य जीवान्तर्यामेिपरत्वे लक्षणाशङ्कानिरसनम् .. १३५ शरीरतया तादात्म्ये अन्तर्यामिपर्यन्तत्वस्य अप्रयोजन त्वाऽऽशङ्कानिरासः स्वरूपतादात्म्यपक्षेषु अमुख्यता ...

          • (विषय:) (पत्रसंख्य॥ )

ब्रह्मणः कार्यकारणत्वासम्भवशाङ्कानि :ासः १३८ पृथक्सिद्धयर्हचेिदचेित्पदार्थस्य ईश्वरपर्यन्तशब्दाभिधेय तया ईश्वरप्रकारायुक्तता सामानाधिकरण्यस्य दण्डादिशब्दानामिव मत्वथयि प्रत्ययसापेक्षनापादनचोदना द्रव्यान्तरं प्रति विशेषणत्वे द्रव्यस्य मत्वर्थीयप्रत्यय निरपेक्षसामानाधिकरण्यप्रयेोगदर्शनम् १४० अद्रव्यत्वे सति विशेषणत्वस्य मत्वथयप्रत्ययनिरपेक्ष सामानाधिकरण्यप्रयोजकत्वात् लाक्षणिकता १४१ सर्वप्रयोगानुगतप्रयोजकजिज्ञासा द्रव्यवाचकानां प्रकारिपर्यन्तत्वे दण्डकुण्डलादेरपि-तथा १४२ शरीरस्य जीवं प्रति नियतप्रकारत्वात् तद्वाचिपदानां तत्पर्यन्तता जगद्वाचकानां ईश्वरपर्यन्तत्वे प्रमाणे सतेि तदनुप्राहक यायापेक्षा सद्विद्योपसंहारगत – तत्त्वमसीतेि सामानाधिकरण्यस्य एकविज्ञानेन सर्वविज्ञानप्रतेिज्ञावाक्यस्यापि विशिष्टैक्य पता ब्रह्मण: तेजोऽबन्नमात्रकारणत्वे न्यूनतावारणाय ... उपक्रमोपसंहारवाक्ययो: विशेिटैक्यपरता सन्मूलेत्यादिवाक्यानामपि आत्मशरीरत्वेन तादात्म्यपरता .. जगदुपादानत्व-निर्विकारत्वव्याघातशङ्काचोदना स्वरूपपरिणामास्पदत्वनिवारणे प्रयोजनाशङ्का उपादानत्वप्रतिपादने प्रयोजनाशङ्का सद्वारकोपादानत्वस्य आविरोधित्वेन परिहारः जीवरूपेण परिणामाभ्युपगमे दूषणम् अवेिद्रूपेण परिणामाभ्युपगमे दूषणम् • ब्राह्मणः सद्वारकोपादानत्वे द्वारभूतस्य परिणामिता

१४३ १४४ १४५ १४६ (विषयः) (पत्रसंख्या ) सद्वारकोपादानत्वस्य स्मृतिप्रमाणप्रदर्शनम प्रकृतिपुरुषयोः अनादित्वे प्रमाणप्रदर्शनम द्वारभूतायाः प्रकृतेः परेिणामित्वे प्रमाणसिद्धिः प्रकृतेः परिणामित्वे म्रह्मणः उपादानत्वप्रकारशाङ्कानिरास प्रकृतिपुरुषयोः ब्रह्मात्मकताप्रदर्शनम् ... १४८ पुरुषस्य ब्रह्मात्मकत्वे स्मृतिप्रदर्शनम् निर्दोषत्व-निर्विकारत्वश्रुत्योः उपादानत्वश्रुत्यविरोधता ... विशिष्टस्य कार्यकारणत्वयोगेो कार्यकारणयोः अनन्यता ... ब्रह्मणः कार्यकारणत्वयो: अयुक्तताशङ्कनिरासः १४९ वस्तुस्वरूपनेित्यत्वेऽपि अवस्थाभेदेन कारणत्वाद्युपपत्तौ प्रमाणम् प्रकृतिपुरुषयोरेव कार्यकारणत्वात् परमात्मकारणत्व वाचिशब्दस्य अमुख्यताशङ्कानेिरासः चिदचेितोः परमात्मना सहोपलम्भनियमाभावात् जाति गुणवत्-प्रकारतेंकस्वभावस्य अयुक्तताशङ्कानिरासः .. १५० सहोपलम्भनेियमस्य अपृथक् िसद्वप्रकारत्वे प्रयोजकस्य अभावात्, देवादेिशाब्दानां जीवपर्यन्तत्वे अमुख्यताशङ्कानेिरास दृष्टान्तेोक्तार्थस्य दाष्टन्तिके अतिदेशाः चेिदचिदात्मनां शारीरशारीरित्वानुपपन्नताशङ्का शरीरत्व - आत्मत्वयोः विभागप्रदर्शनम् आत्मशब्दावयवार्थस्य शरीरशारीरिलक्षणौपयेिकत्वाभेि प्रायकत्सा शरीरत्वलक्षणपरिष्कारप्रदर्शनम् • १५२ शारीरित्वलक्षणपरेिष्कारप्रदर्शनम् उक्तलक्षणव्याप्तिप्रदर्शनम् शरीरात्मलक्षणस्य जगद्रह्मवृतित्वेन तद्वाविशाब्दानां सर्वशब्दानां अह्मपर्यन्तत्वे प्रमाणप्रदर्शनम् ... }

१५४ (विषयः } सर्वशाच्दवाच्यत्वे हेतुप्रतिपादकश्रुत्युपादानम् उदाहृतवाक्यद्वयस्य अर्थप्र तपादनम सर्वशब्दवाच्यत्वे स्मृतिप्रमाणप्रदर्शनम् सर्वशब्दवाच्यत्वे हेतुभूत-मनुवचनोपादानम सर्वशब्दवाच्यत्वपरश्लोकोपादानम् सद्वारकान्यानां ब्रह्मपर्यन्तश्चे दक्षवचनम् दक्षवचनव्याख्यानम् सिद्धवस्तुपराणां भेदाभेद् घटकश्रुतीनां अर्थोपपादनम ( पत्रसंख्या) ... १५४

मेिश्यात्वशङ्का उपायनिवयैश्रुतिपर्यालोचनया अस्मदुक्तार्थोपपन्नना निवर्यस्त्ररूपेोपादानम •. भगवच्छेषतैकरसत्वस्य तन्नाप्यपेक्षाहेतुत्वोपपादनम् .. दिव्यात्मस्वरूपस्य हेयप्रत्यनीकत्व – कल्याणगुणाश्रय उपासनस्य उपायतासमर्थनम् आत्मनः ज्ञानकाकारत्वे प्रमाणोपादानम् दुःखादीनाम् औपाधिकत्वे प्रकृतिमात्रधर्मनिर्देशस्य अनुपपन्नत्वशङ्कनिरासः देवादिभेदस्य औआधिकत्वात् उपाधिवियुक्तरूपसाम्ये प्रमाणम् ब्राह्मणादी समदर्शित्वस्य अपाण्डित्यरूपताशङ्कायां पण्डितशब्दव्याख्यानम् पण्डितशब्दार्थानुवादपूर्वकवाक्यार्थयोजना साम्यस्य उपाधिवियुक्तस्वरूपविषयत्वे अतिस्पष्टोपपादनम् ... १५५ १५८ १५९ १६१ १६२ १६३ १६४ १६५ ६५ ( विषयः) (पत्रसंख्या) भगवदात्मकस्य प्रागेव उपपादितत्वम् प्रपतिमन्तरेण मोक्षासिद्धौ प्रमाणप्रदर्शनम प्रपतिप्रमाणव्याख्यानम् तमेवेत्यादीनां प्रपतिं विना मोक्षानुपपत्तिपरत्वे हेतुजिज्ञासा १६७ नच इत्यादिना उक्तसर्वात्मकत्वं मिथ्या-इत्याशङ्कायाः परिहार: सर्वशक्तियोगात् स्वसङ्कल्पैकदेशेन धारकत्वे प्रमाणम् सङ्कल्पकदशन स्रष्टत्वं प्रमाणव्याख्यानम् भेदाभेदानुगुण्यसदृशश्लोकव्याख्यानोपादानम एकत्वे सति नानात्वमित्येतळद्याख्यानम् नानात्वे सति चैकता इत्येतव्याख्यानम् अचिन्त्यपेित्येतळद्याख्यानम् सामान्येन विजातीयधमसंभवापादनय अयक्तत्वे प्रमाण दृष्टान्तदाष्टन्तिकयोः विवक्षिनांशव्याख्यानम् ब्रह्माणः सकलेतरविसजातीयत्वान आश्चर्यशक्तियोगे प्रमाणम स्वग्रन्थस्य अतिगम्भीरार्थगौरवसंभवाभिप्रायता श्रुतीनां नानाविधत्व-त्वदुक्तार्थपरत्वप्रकारशङ्कनिरासः सृष्टिप्रलयश्रुतेिवैविध्यप्रतिपादनम् निर्गुणादिश्रुत्युपपादनम् श्रुतीनां निर्गुणभेदनिषेधसगुणैक्यभेदशरीरात्मबोध निर्गुणादिश्रुतीनां स्वोक्तार्थपरत्वे हि उपपन्नता मुख्यार्थस्य अविरुद्धताप्रकारशाङ्गानिरासः अविकारनिर्गुणश्रुत्योः मुख्यार्थताप्रतिपादनम् भेदनिषेधकवाक्यानां प्रकारिनानात्वानभ्युपगमात् मुख्यार्थता ज्ञानानन्दमात्रवादिवाक्यानां ज्ञान्यादिपर्यन्तश्वात् ज्ञानिनः ज्ञानवत् स्वयंप्रकाशित्वाच मुख्यार्थता १६६

  • *

१३८ १६९ १७० १७२ १७४ १७५

  • *

१७६ १७७ १७८ १७९ १८० ( विषयः) ज्ञानस्य ज्ञाना ऐिक्यश्रुतेः मुख्यार्थताप्रतिपादनम् सर्वश्रुत्यनुरोधेन चोदना सर्वश्रुत्यनुरोधचोदनाप्रतिवचनम सर्वस्य समर्थितत्वप्रकारप्रश्र: अपवर्गेपायभूतैक्यज्ञानानुगुण्येन श्रुत्यन्तरनेयताचोदना 4, कारयेितृत्वश्रुतेः नैघूण्यचोदनापरिहारः कारयेितृत्व श्रुतिनिर्वाहोपपादनम् (पत्रसंख्या ) ऐक्यज्ञानस्य अपवगोपायत्वे पुनः आशङ्का ऐक्यज्ञानस्य अपवर्गसाधनतायां पुनः आशङ्कापरिहारः १८३ ऐक्यज्ञानस्य परमार्थविषयताशङ्कायां त्वदनिष्टप्रसङ्गाभिप्रायना १८४ विषयभेदेन अविरोधताप्रश्न: विषयविभागप्रदर्शनम् भेदाभेदज्ञानस्य मोक्षोपायतातात्पर्यशाङ्काव्युदासः १८५ द्वारभूताचेित्स्वभावनिदर्शनम् द्वारभूतजीवम्बभावनिदर्शनम् १८६ परोक्त ‘तत्त्वमसि' वाक्यस्य ऐक्यज्ञानेन सगुणपरताग्रतिपादनम , सगुणपरत्वे वाक्यकारग्रन्थनि दर्शनम् १८५७ सगुणपरत्वे सुस्पष्ट - द्रमिडाचार्यग्रन्थनिदर्शनम् यद्यपीति द्रमेिडाचार्यग्रन्थप्रदर्शनम् द्रमेिडाचाये ग्रन्थव्याख्यानोपपादनम् परमात्मनेियाम्यत्वे विधिनिषेधशास्त्रस्य वैयथर्यप्रसञ्जन चोदना १८९ परमात्मानयम्यत्त्राङ्गीकारे प्रयोजनप्रश्नः अधिकार्यभावप्रकारशाङ्कापरिहारः रा जादौ प्रजानां विधिनिषेधयोग्यतेव ईश्वरेऽपि नियाम १८१ १८२ 6 ईश्वरविष भक्त: ब्रह्मविषयत्वाभावशाङ्कव्यावृत्तये परेत्युक्तिः जन्मान्तरेत्युक्तभक्तः अङ्गप्रपतिसापेक्षता ( पत्रसंख्या ) अर्चनादेः पूर्वेत. भेदेन अङ्गाङ्गितासमर्थन अर्चनादेः अङ्गाङ्गित्वसमर्थनम्य सांप्रदायेिकता भक्तः कर्मानुगृहीतत्वे प्रमाणप्रदर्शनम् कर्मवाचेिपदप्रश्नः अविद्याशाब्दस्य कर्मवाचेित्वे प्रयोगप्रदर्शनम् भक्तयुपायत्वप्रकारशाङ्कापूर्वक-उपायविधिवाक्यैककण्ठयेन योजना • • • ध्यानविधेयत्वाङ्गीकारे भक्त्युपायतायाः प्रयोजनप्रश् भक्तिवाचिशब्दाप्रतीतिपूर्वकध्यानविशेषत्वप्रकारशाङ्कायां प्रतिवचनम् भक्त्येत्यादौ भक्तिसाध्यज्ञानान्तरस्य अपवर्गसाधनता शाङ्कानिरसनाय तद्रद्याख्यानम उदाहृतश्रुत्यर्थोपसंहा: कर्मानुगृहीतत्चे प्रमाणप्रदर्शनम् म्यकर्मणा सिद्धयभ्युपगमे भत्तेः उपायताप्रकारकशङ्कानेिरासः अन्योपयादिवादिनां कानुगृहा श्रुतेिविरोधात् नेिरसनीयता कुदृष्टीनां वेदैकरुचिमृलसत्त्वोद्रेकात् तन्निरसनानुपपत्ति शाङ्कपरिहारपूर्वकफलेितार्थोक्तिः शुद्धसत्त्वातिरिक्तानाम अप्रामाण्यहेतुत्वे मात्स्यवचनोपादान, उदाहरिष्यमाण यस्मिन्नित्यादिश्लोकार्थः देवतागुणप्रकारप्रश्रम्य प्रतिवचनोपपादनम् संकीर्णेत्यस्य श्लोकस्य बहुभि: बाध्यताशाङ्कनिरसनम् ब्रह्माण: क्षेत्रज्ञत्वप्रकारप्रश्न ... ।, १९५ १९८ १९९ ८ , २०२ २००४ .. ८० विषयः ) (पत्रसंख्या) भूयसां बलीयस्त्वन्यायपरिहारः २०६ परिहारप्रयोजनप्रतिपादनम् किंगुणकदैवतोक्तत्वशाङ्कनिरमनम सात्विकादिविभागाभ्युपगमेऽपि जिज्ञासाविषयभूलयो:- प्रामाण्यप्रामाण्यशाङ्कानेिरासः पुराणानां ब्रह्मप्रोक्तत्वे पराशरादिप्रेक्तत्वप्रकारशङ्कानेिरसनम् , अपौरुषेय श्रुतिषु गुणानुगुणप्रामाण्याप्रामाण्यविभागासम्भव पूर्वोक्तशाङ्कापरिहारः उपनिषद्भागेषु अनन्यपरत्वात् निर्वाहक प्रकारशाङ्कनिरासः परिहारकथनम् सृष्टधाद्युपपादकवेदेषु सद्रह्मादिशब्दानां नारायणकारण परत्वोक्तिः एतद्वचनैकार्थकवाक्यान्तरप्रदर्शनम् -- कारणवाक्यैकार्थवाक्यान्तरोपपादनम् सद्रह्मशाव्दयोः आत्मपर्यवसायेित्वोपपादनम् सद्भाशाच्दविशेषात्मशाब्दस्यापि नारायणपर्यवसायित्वोक्तिः एको ह वा। – इत्यम्य अनुवादरूपताशङ्का उक्तार्थे प्रमाणान्तरोक्तिपर्चक-आर्थिकहिरण्यगर्भकारणता शाङ्कः॥निराकरणम् पादनम् अद्भयस्संभूत इत्यम्य नारायणपरताप्रकारशङ्कनिर .. पुरुषशब्दस्य नारायणपरत्वप्रतिपादनम् नारायण नुवाकस्यापि प्रमाणत्वोपपादनम् नारायणानुवाकप्रकारतदर्थप्रपञ्चनप्रकारशङ्कानिरासः .. नारायणानुवाकस्य मर्वविद्योपाल्यविशेषनिर्णायकत्वाभावशाङ्का म २११ , २१२ २१४ २१५ २१६ २१७ (विषयः ) (पत्रसंख्या) तत्तच्छब्दानां तत्तद्गुणयोगेन नारायणवाचित्वसमर्थनम् २१७

  • विश्वमेवेद ? मेिति सामानाधिकरण्यार्थोपपादनम् .. २१८
  • स ब्रह्मा ' तेि वाक्यसामानाधिकरण्थार्थोपपादनम २१९

एतदनुवाकस्य शम्भ्वादिशब्दानुगुण्येन नेयत्वशङ्कायां मयोक्तिः अन्येषां वाक्यानाम् अन्यपरत्वोपपादनम् पूर्वपक्षोदाहृतश्रुतेः व्याख्यानोपपादनम् • • • २२२ सर्वस्येति श्रुत्यर्थविचारः ईशानादिशब्दानां नारायणवाचकत्वम् सर्वेश्वयै-इत्यादिवाक्यार्थविचारः शम्भुरिति वाक्ये कारणत्वम्य विधेयताशङ्कानिरास .. अनुवादत्वाङ्गीकारेऽपि शिवस्य कारणत्वेन अनूद्यताशाङ्का ततो यदित्यादि श्रुत्यर्थविचारः • • • यस्मान्नाणीय इत्येतञ्चाख्यानोपपादनम् अस्य वाक्यस्य बिरुद्धार्थनिर्वाहकप्रकारकजिज्ञासाप्रतिपादनम् उक्तप्रकरणानगणयेन * ततो य 'दितेि वाक्यार्थविचार प्रकरणाननुगुणार्थप्रतिपादने दोषापादनम्।

  • सर्वानन ' इति वाक्यावगतशिवशाब्दार्थविचार : ...

उत्तरत्र पुरुषप्रतिपादनाः शिवशब्दस्य पुरुषपरतासमर्थनम् देवतान्तरपरत्वे 'न सन् . यः परः' इति कारणोपास्य विशेषनिर्णयपरवाक्ययो: अस्तित्वाशङ्कानिरासः यद्वेदादौ ' इति वाक्यस्य पूर्वापरपर्यालोचनया नारायण परतासमर्थनम् यद्वेदादौ-इत्यस्य अर्थप्रतिपादनम् अकारवाच्यस्यैव महेश्वरत्चे नारायणस्य परत्वसिद्धि प्रकारशङ्कानिरास भगवतो वाक्यजातप्रकृतित्वे अकारस्य वाचकजात प्रकृतित्वे च भगवद्वचनम् . .. २२३ २२४ २२६ २२५ २२८ , २२९ २३० २३१ ( धिषयः ) अकारवाच्यत्वे श्रतिप्रदर्शनम् अकारस्य वाचकजातप्रकृतित्वेऽपि श्रुतिप्रदर्शीनम उक्तार्थस्य निगमनम् महेश्वरशाब्दस्य साधारणत्वात् प्रकरणपर्यालोचनया च नारायणस्यैव तत्तच्छब्दवाच्यम्य परत्वम्य उत्तरानुवाके विश्वाधिक' इत्यादिषु शिवादेः कारणताशङ्कानिरासः प्रतीयमानत्वे प्रयोजनाशङ्का वेिश्धाधिको रुद्र ? इत्यम्य अर्थविचारः ... हिरण्यगर्भकारणनावादनिरास व्योमातीतवादोपपादनम आकाशान्तर्वर्तिनः कस्यचित् अन्वेष्टव्थत्वेऽपि प्रयोजनाशङ्का योमातीतवादनेिरास अनधीतवेदादिचोद्यप्रकाराङ्कः श्रत्या परिहारप्रकारशङ्का उर्भ ' इत्यादिना आकाशवर्तित्वप्रतीतेः गुणजाताप्रतीति शाङ्कानिरासः वाक्यकारपरिऋतेः कथन्तानुयोग गुणिव्यतिरेकेण गुणानाम् उपास्यतायाः प्रकारतानुयोगः उभयस्यापि अन्वेष्टव्यता उभयस्य अन्वेष्टव्यत्वे यच्छब्दनिर्वाहस्य आश्वश्यकता .. ब्रह्मादेः कायेत्वश्रवणात् परत्यवकल्यशाङ्काव्युदास .. देवेषु अवतारय कथन्ताशङ्काव्यावृनि: द्वादिषु अवतारद्वयस्य कथेताशैकानिरासः - परत्वे प्रामाणिक सति हि एवं निर्वाह्यता ... सोऽन्तरान्तरम्' इत्यादेः रुद्रवाक्यता श्रुतिवाक्यताप्रश्: ... श्व (पत्रसंख्या ) २३१ २३२ २३३ २३४ २३५ २३६ २३७ २३८ २३९ २४ २४१ , (विषयः ) (पत्रसंख्या) अस्यार्थस्य सूत्रकारोक्तिप्रदर्शनम् २४३ सर्वसामानाधिकरण्यस्य परमात्मानुप्रवेशाकृतत्ववैशाद्याय उदाहृतश्लोके हेत्वंश-तत्प्रयुक्तसर्वसामानाधिकरण्यसिद्धि प्रदशेन ... चेतनानां नित्यत्वान्, सर्वस्य तदनिष्पन्नत्वशाङ्कव्यावृत्तिः .. ब्रह्मा - शेिवयोः परमात्मकत्वस्य चेिशेषत: प्रदर्शनम् तव्याख्यानप्रतिपादनम् रुद्रस्यैव नारायणात्मकत्वे प्रमाणम् ।। भगवदात्मकत्वस्य प्रतीतत्वप्रकारकजिज्ञासानिवृत्तिः .. भगवदू - रुद्रयोः उपादाननिमित्ततामतनिराकरणम् .. सूत्रश्रुतिविरोधाभ्यां बेदब्राह्मत्वोपपादनम् नारायणस्य परमकारणत्वे उपद्वैष्णवचनप्रदर्शनम् राजसादीन् विहाय सर्वलोकावेिगानपरिगृहीतमहाभारत श्रीविष्णुपुराणे नारायणस्य परमकारणत्ववचनोपपादानम् .. अनुष्ठान-तत्त्वस्थित्योश्च प्रमाणतया परिगृहीतता श्रुतवेदान्तस्य अनधीतशाखा- बुभुत्मया प्रश्: उपसहारस्य भगवत्परता परब्रह्मवस्तुस्वरूपाशङ्कायां विष्णोः परम्रह्मता वेदादिषु अग्न्यादेः प्रतिपादितत्वेन विष्णो: वाच्यता प्रकारशङ्कायां तळयाख्यानम् संग्रहेणोक्तः - अनन्यपरतावेिवरणाम प्रश्लोकेन प्रश्अस्य सामान्यविषयकत्वप्रदर्शनम् सामान्यविधयः विशेषविषयोत्तरसंक्षेपश्लोकः यत्रेतेि लथस्थानप्रोत्तरकथनम् २४४ २४५ २४६ २४७ २४८ २५८० २५१ (विषय:) लयकर्तृपश्रेोत्तरादिकथनम् नमस्कारश्ोकानन्तरस्थवचनोपपादनम् त्रिवेिधपरिच्छेदानां प्रथमं संग्रहेणोपपादनम् कालपरिच्छेदं वतुं कालपरिच्छिन्नव्यावृत्युपपादनम् षडूभावविकारराहित्यकथनम् नामनिर्वचनमुखेन देशापरिच्छेदः उपसंहारगतवचनजातोपपादनम् धर्मिस्वरूपस्य हेयप्रत्यनीकता दिव्यात्मस्वरूपस्य कल्याणगुणवत्त्वम् दिव्यात्मस्वरूपस्य अनायासेन सर्वधारकता विग्रहवैलक्षण्योपपादनम् अन्येषां पुराणानां अन्यपरत्वान् एतदविरोधेन नेयता अविरोधेन नेतुमशक्यत्वे प्रकारशङ्का उभयलिङ्गत्वेन विलक्षणम्य जगत्सामानाधिकरण्यप्रकारशाङ्का सामान्यविषयप्रपूर्वकविशेषविषयेोत्तरवचनप्रवृत्तत्वान्: • • • ( पत्रसैख्या ) .. .. साम्यशङ्काचोदनापरिहारः तादात्म्यकथनस्य प्रयोजनजिज्ञासा संप्रहेणोक्ततादात्म्यस्य विवरणापेक्षितत्वाभिप्राय: कृत्स्नप्रपवतादात्म्यस्य प्रतीयमानत्वप्रकारजिज्ञासा ... प्रस्तुतसाम्यपरिहारप्रयोजनजिज्ञासा विष्णोरपि विभूतित्वप्रसङ्गशङ्का ब्रह्मशेिवादिप्रपञ्चस्य परब्रह्मविभूतित्वे वचनान्तरप्रदर्शनम्... २५१ २५२ २५३ २५४ २५५ २५६ २५७ २५८ २५९ २६० } } . (पत्रसंख्या) सामानाधिकरण्येन स्वरूपैक्यज्ञानव्यावृतिप्रयोजनता ... २६१ उपपादोपपादकांशयोः स्वरूपापेक्षायाम उकविवरणम् • , हेत्वंशाव्याख्यानम श्रूपशाब्दस्य शारीरपरत्वनिश्चयाय वचनान्तरकथनम् .. भगवतो निरवद्यत्वाद्युपपत्तिकथनम् २६२ सामानाधिकरण्यस्य शारीरशारीरेिभावनेिवन्धनता अवस्थायोगस्य सद्वारकता अत्रैव प्रबन्धे क्षस्यार्थस्य स्पष्टता विप्रहवैलक्षण्ये महाभारतप्रमाणप्रदर्शनम विग्रहविषयश्रुतिप्रदर्शनम् तव्याख्यानस्य आपाततो व्याहृतिशङ्कापरिहारप्रयोजनता ... ... २३४ धीरशब्दव्याख्यानस्य धैर्थगुणान्वितपरत्वव्यावृत्तिप्रयेजनता , प्रकृति-रुद्रयोः उपादाननिमित्तत्वमसस्य, नारायण-रुद्रयो:- उपादाननिमित्तत्वमतस्य च निरसनप्रस्ताव: २६५ कारणादन्यस्य प्राध्यत्वनिरासः तत्प्राकरणिकप्रन्थेन चतुर्मुखस्य परमकारणत्वानुपपत्त्युप श्रीविष्णुपुराणवचनस्य मानवश्लोकार्थनेिणायकत्वोपपादनम् भावनात्रयविचार कर्मभावनाया एव संज्ञास्रयक्लप्तिशङ्काव्यावृतिप्रयोजनम् हिरण्यगर्भादीत्यादिशब्दस्य असंकोचात् मुक्तषु भावना द्वयप्रसङ्गशाङ्कव्यावृत्त्यर्थप्रयोजकोपपादनम् अधिकारबोधविषयकप्रश्रेोत्तरोपपादनम मीमांसाभिमतसिद्धार्थे व्युत्पत्त्यभाववादनिरास ... सिद्धार्थे व्युत्पत्त्यनङ्गीकुषणस्य पूर्वपक्षोपपादनम् पूर्वोक्तपूर्वपक्षपरिहार: सिद्धवस्तुनि शब्दस्य बोधकत्वशक्तिमहोपपादनम्

२३७ २३८ २५७८० } २७१ (विषयः ) (पत्रसंख्या) प्रथमं यादृच्छिकव्युत्पत्तेः सिद्धार्थविषयत्वप्रदर्शनम् बुद्धिपूर्वव्युत्पत्तेः लोकप्रचुरताप्रदर्शनम् २७३ यादृच्छिक-बुद्धिपूर्वकव्युत्पत्योः आद्यव्युत्पत्योः सिद्धार्थ वेिषयत्वेऽपि प्रयोजनप्रकारशङ्कया प्रतेि वचनम् २७५ सिद्धार्थ आद्यव्युत्पत्त्यभावेऽपि ब्रह्मणः सिद्धयुपपादनम २७६ फलत्वेन सिद्धौ उदाहरणस्वयप्रदर्शनम् विधिश्रवणाभावशाङ्कायां फलेितार्थकथनम् ब्रह्मस्वरूप - तद्विशेषणयोः सिद्धत्वेऽपि प्रयोजनजिज्ञासा ... , सर्वविधिसाधारणोक्तिकथनम् अर्थवादानां विध्युपयोगेित्वेन स्वार्थे प्रामाण्ये द्रमिडा चार्यमन्थोपपादनम् २७८ असता स्तुत्यनुपपतिप्रकरशङ्कनिरासः २७९ कार्यत्वस्य कृतिभावभावित्व-कृत्युद्देश्यतारूपत्वे दूषणाय प्रश्नः २८०

  • यदधिकृत्य कृतिः प्रवर्तते, तन् कृत्युद्देश्यत्वम् ?' इत्यस्य

परेिहाररूपता पुरुषबुद्धिश्रूपाधिकारस्य पुरुषकृतेः असम्भवाभिप्राय: ... यत्प्राप्तीच्छया कृते: उत्पत्ति: तत् कृत्युद्देश्यत्वम कृतिमत्पुरुषेष्टत्वस्य कृत्युद्देश्यत्वे दोषः इष्टस्य प्रेरकत्वाकारः कृत्युद्देश्यत्क्म इष्टतया प्रतीतस्य स्वप्रयक्रोस्पत्तिमन्तरेण असेिट्रे: प्रेर २८१ इच्छायामपि दष्टस्य स्वप्रयन्नेोत्पतिमन्तरेण असिद्धत्वम पुरुषानुकूलत्वस्य कृत्युद्देश्यत्वशङ्कपरिहारः सुखव्यतिरिक्तदुःखनिवृत्तेरपि पुरुषानुकूलताशङ्का दुःखनिवृत्तौ अनुकूलताबुद्धेः भ्रान्तिपूर्वकसुग्त्रदुःखयो:- विवेकप्रदर्शनाम ' .. दुःखनिवृत्तेरपि अनुकूलत्वभ्रमसमर्थनम ७) २८२ २८३ ( विषयः) इष्टतासाम्यात् अनुकूलनाबुद्धेः भ्रमत्वनेिगमनम सुखव्यतिरिक्तस्य नियोगम्य अनुकूलत्वानुपपन्नता नेियेोगस्य सुस्वविशेषत्वनिराकरणप इष्टसाधनतयैव निथेोगत्व -स्थिरत्व – अपूर्वस्वप्रतीति भृत्येष्टप्रदराजवत् नियोगस्य स्-त: इष्टवानुपपत्त्यभान शङ्कानिरासः धात्वर्थस्य पुरुषप्रथन्नसाध्यतापादनम स्वर्गकामपदसमभिव्याहारात् धात्वर्थातेिरेकिण: नेियो धात्वथतिरिक्तत्वस्य भ्वर्गमाधनताप्रतीतिनिबन्धन ... स्वगसाधनत्वप्रतीतिनिबन्धनत्वस्य महेतुकताशङ्काप्रति वचनम् वचनम् योग्यप्रकारजिज्ञासाप्रतिवचनम् प्रथमम् अनन्यार्थतया कार्यस्य प्रतिपन्नश्चेऽपि तदनुप (पत्रसंस् प्रथमप्रतिपन्नवाक्यार्थपरित्यागे उदाहरणप्रदर्शनम एकपदश्रवणवेलायाम् अनन्यार्थतया प्रथमप्रतिपतेः असत्त्वम् कार्यस्य अन्यार्थत्वाभावप्रतीत्यसाङ्गत्यपूर्वककारणजिज्ञासा नेियोगस्य अनुकूलत्वे प्रमाणाभावोपसंहारः नियोगस्य अनुकूलत्वे योग्यानुपलम्भदूषणोपपादनम् कृतिं प्रतेि शेषित्वं कृत्युद्देश्यत्व 'मिति लक्षणवाक्य दूषणोपपादनम् ... पराभिमतशेषशेषेित्वलक्षणाशङ्का कृत्युद्देश्यत्वे दोषेोपपादनम् कार्यप्रतिसम्बन्धिप्रतेि सम्बन्धित्वरूपशेषित्वस्य कार्यता रूपताभ्युपगमे हेतुजिज्ञासा , २८६ २८८ २८९ ( विषयः) ( पत्रसख्या!) परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वस्य शेषत्वश्रूपतापक्षेऽपि एतद् • । । २८९ शेषशेषित्वलक्षणजिज्ञासायां “शेष' इत्यादिसूल व्याख्योपपादनम् उक्तलक्षणस्य वैदिकोदाहरणप्रदर्शनम उक्तलक्षणस्य व्रीह्यदिलौकिकोदाहरणप्रदर्शनम् उक्तलक्षणस्य औपनिषदोदाहरणप्रदर्शन २९१ ईश्वरस्य चेिदचेितोश्च शेषित्व-शेषत्चे प्रमाणवचनम् .. निरूपकेषु प्राभाकरार्थस्य असुन्दरत्वम् कार्यानुबन्ध्यर्थदूषणम् कर्तृवाचेिलकारस्य नेियोज्यपरत्वस्य शब्दानुशाग्न विरुद्धत्वरूपपूर्वपक्षयुक्तिशाङ्कः तादृशपूर्वपक्षयुक्तिशङ्कापरिहारः शास्रसिद्धे यागकर्तृत्वान्वये स्वर्गसाधनस्वनिश्चयोदाहरण विशदीकरणम् २५३ क्रियान्तरं प्रति कर्तृत्वश्रवणप्रकार-क्रियान्तरे कर्तृत्वकल्पन स्वरूपयोः शङ्कानिरासः बुद्धौ कर्तृत्वकल्पनाप्रकारशङ्कानिवृत्तिः नेिोरूयत्वपरताश्रयणाशङ्का फलसाधनतया सिद्धचुपपादनम्, आर्थिककार्यसाधनतया यागादेः स्वर्गादिसाधनत्वासम्भवशङ्कापरिहारः श्रुतिप्रमाणप्रदर्शनम् तद्वाक्यव्याख्यानम् २९४ २९५

        • (विषयः )

विश्वमित्येतळयाख्यानम् धारकप्रकाराशाङ्क मन्त्रोत्तरार्धच्याख्यानम् भुवनस्येत्यन्तेन उक्तफलप्रदत्वादिवैशद्याय भगवद्वचनकथनम् अवतारशङ्कनिवृत्त्यर्थकव्याख्यानम तनुशब्दस्य अल्पार्थत्वनिवृत्त्यर्थकवचनम् भोक्तत्ववैशादोपपादनाम एतदर्थस्य सर्ववेदशास्त्रानुमतत्वम् एतदर्थस्य उपपन्नत्वपूर्वकघटकवाञ्यप्रदर्शनम प्रस्तुतानुपपतिपरिहारस्य प्रयोजनकथनम प्रकृत्यर्थस्य कर्तृव्यापारसाध्यताभिधानविवरणम् कर्मविधिवाक्यानां देवताफलप्रदत्वावबोधकत्वेन अपूर्व (पत्रसंख्या) त्रायव्येत्यादिवाक्यप्रदर्शनम् फलसाधनत्वस्य विध्याक्षेपसिद्धतावचनायुक्तता कर्मण. देवताद्वारकफलसाधनत्वसिद्धयभावशङ्कानिरासः ... अर्थवादोक्तविध्यर्थतात्पर्याङ्गीकारे उदाहरणोक्तिः ताकृशाङ्गीकारस्य प्रयोजनोक्तिः लोकसिद्धभाषणानुस्मरणेन परोपालम्भनम उक्तार्थे श्रुतिवचनम् वेदविद्वचनकथनम् उक्तार्थे भगवद्वचनप्रदर्शनम् एवम् अविरोधेन निर्वाहस्य प्रयोजनप्रश्ः तदनमितनित्यविभूतिसमर्थनम् २९७

८ } - ३०१ ३०२ ३०३ ३८०४ ३०५ ( विषयः ) नीलतोयदेति श्रुतिव्याख्यानोपपादनम पत्रीविषयप्रमाणप्रदर्शनम् स्थानपरिजनादिविषयप्रमाणप्रदर्शनम् अनेकार्थविधाने वाक्यभेदचोदना अनेकार्थविधाने वाक्यभेदशाङ्कापरिहार: विशिष्टविधौ जैमिनीयसूत्रप्रतिपादनम् सूखविषयवाक्यप्रदर्शनपूर्वकविशिष्टार्थविशदीकरणम् भन्वाणाम् अनुष्ठयार्थप्रकाशाकत्वेन अख अन्यपरत्वेन स्वार्थे तात्पर्याभाचात् सर्वसिद्धयभावशाङ्कनिरास: स्तोत्रादि स्वरूपनिरूपणम मन्त्राणाम् अनुष्ठेयार्थाभ्युपगमेन प्रतिवचनम् नित्यविभूतिपरत्वे मुक्ताविषयत्वशङ्कापूर्वकपरिहारः .. व्युत्पत्तेः कार्यपरत्वेन विवचेिनसेिद्धयभावशाङ्कापरिहारः परमपदशाब्दस्य अर्थान्तरपरत्वमुखन चोदना पूर्वचोदनापरिहारः विष्ण्वाख्यमित्यत्र स्थानस्य व्यावत्र्यत्वाभावात जीव स्वरूपस्य व्यावत्चैत्वमिति शाङ्कनिरासः परमपदशाब्दस्य अर्थत्रयवाचेित्वे प्रयोगप्रदर्शनम् एकावयवशात्तयां त्रिष्वपि मुख्यत्वोपपादनम् अर्थस्रयस्यापि प्राप्यत्वस्य चोदनापूर्वकोपपादनम् अविद्याशब्दस्य कर्मवाचेिता अनृतशब्दस्य पापवाचिता स्थानविशेषप्राप्तः भगवत्प्राप्तिगर्भता (पत्रसंख्या ) ... ०७) ३८०९ ३१ ३११ ३१३ ३१४ ३१५ ३१६

३१ (विषयः ) अस्य परमव्योमशाळदवाच्य:वनिर्विकारत्वप्रदर्शनम ध्याख्याविशेषव्यावृतिप्रयोजनोपपादनम परमपदस्य अस्थिरत्वापादनशङ्कनिरासः जिज्ञासानिवृत्तिः प्रमाणमम्बन्धात्वलक्षणसत्यन्ताव्यावृत्तिप्रयोजनत्वापादनम् (पत्रसंख्या) अर्थान्तरकथनम् तत्तत्पदार्थधर्माणां तत्संकल्पायत्ततापादनम् भूषणादिकण्ठोक्तिप्रदृशैनाय उपवृंहणवचनप्रदर्शनम् श्रीमद्रामायणप्रामाण्यप्रदर्शनम् श्रीपराशरवचनोपपादनम् श्रीपत्न्यां प्रमाणोपपादनम् परस्थाने वचनोपपादनम् तस्य नित्यत्वोपपादनम महाभारतवचनोपपादनम तस्य विलक्षणत्वप्रकारकशङ्कायां तद्विषयवाक्यार्थपूर्वक तदर्थोपपादनम य एषोऽन्तरादित्ये इति वाक्यार्थोपपादनम् क्तप्यास 'श्रुतेः अथैषट्कोपपादनम् ... एतद्विषयसूत्रप्रतिज्ञाखण्डtर्थोपपादनम् रूपस्य अनित्यत्ब-प्राकृतत्वशाङ्काव्यावृनिप्रयोजनोपपादनम् .. वाक्यार्थोपपादनम् तत्तात्पर्योपपादनम्। द्रमिडाचार्यव्याख्यानानुभाषणम् ऐन्द्रजालेिकवस्तुवत् मायाकृतत्वशाङ्काव्यावृत्तिप्रयोजनोप पादनम् ३१८ ३१९ ३२१

३२३ ३२४ ३३ ३३१ ३३२ ८८० ( विषयः ) ( पत्रसंख्या) परमार्थत्वोपपादनम् अरूपाया: रूपोपदेशस्य कथन्ताशङ्का विकारवावेिशब्दश्रवणान् कृतकरूपत्घशाङ्काव्यावृत्तिप्रये ३३३ पूर्व संग्रहेण उक्तार्थस्य विस्तरेण उपपादनम् वाक्य – भाष्यकारमन्थयोः दिव्यरूपसमर्थनस्य पत्रीपरेि जनादेः प्रदर्शनार्थता गुणानङ्गीकारशङ्कनिरासः अथैवादादेः स्वार्थे तात्पर्याभावात् ब्रह्मस्वरूपानङ्गीकार शङ्कायां प्रतिवचनम् स्वाभाविकत्वविवरणम् बोध - तदतिरिक्तकायैकरत्वयो : स्वाभाविकास्वाभाविकत्व विभागझङ्कायां तत्परिहारः हस्तचेष्टादिवत् शाब्दस्य बोधकत्वात् सङ्केतेिलत्वाशाङ्कनेिरास शाब्दत्वान् देवदत्तादिशब्दवन् साङ्केतिकत्वशाङ्कापूर्वकपरिहारः बेोधकत्वस्य स्वाभाविकत्वे व्युत्पत्तिग्रहणसापेक्षत्वस्य अयुक्तत्वान् साङ्केतिकत्वशङ्कायां प्रतिवचनम् शब्दानां बाधकत्वस्वभावत्वे लौकिकवैदिकप्रकारशङ्कानिरास: स्मृतिपूर्वकत्वाभ्युपगमे पुरुषाधीनत्वात् उचारणस्थ, वेदस्य अपौरुषेयत्वप्रकारकजिज्ञासा उपबृह णापेक्षाप्रकारकजिज्ञासा सिद्धवस्तुपरत्वे वेदानाम् अनादिताहानिशङ्कायां तत्प्रति वचनम् इदानीं दुरवगा॥हत्वात् तस्य अ पेक्षेितत्वापादनम् व्युत्पन्नलीकिकशाब्दस्य वैदिकाऽनवबेोधकत्वाशङ्कानिरासः .. लक्षणभेदात् शाब्दभेद् इत्याकारकचोदना पूर्वचोदनापरिहारः

  • *
  • *

३३५४ ३३५ ३३६ ३३७ , ३३८ ३३९

३४०

          • (विषयः )

एतत्प्रकरणोत्साथैत्य सुमहत्वाव लङ्गहेण अनुक्राणम् .. उभयलिङ्गत्वोक्ति विभूतिमत्त्ववचनम् नेित्यविभूतिमत्वबचनम् लीलावेिभूतिमत्त्ववचनम् ऐक्यश्रुतेिप्रकाराशङ्कानेिरास : कारणावस्थायाम् एकत्वनेिश्येन शरीरात्मत्वस्य अनुप पद्यमानत्वात् सामानाधिकरण्यस्य स्वरूपैक्यनिबन्ध नत्वशङ्कानेिरास ... व्यष्टिसृष्ट्युक्तिः ब्रह्माण्ड-तन्तर्गत-भोग्य-भोगोपकरण-भोगस्थान-देब मनुष्यादिध्यष्टिजातोक्तिः पूर्ववाक्ये गर्भितार्थविवरणम् ब्रह्माण: चेिदचेिद्विलक्षणत्वादौ श्रुतिप्रमाणम् ज्ञानस्य मोक्षोपायत्वप्रकारशङ्का प्रीतिविशेषत्चे प्रयोजनजिज्ञासा वैशेषिकमतेन चोदना पूर्वचोदनापरिहारः ज्ञानातिरेकिसुखस्य दृष्टत्व – कल्प्यत्वविकल्पेन दूष्णकधनम् द्वितीयशेिरोदूषणम् प्रस्तुतोपासनस्य अनवधिकातिशयप्रीतिरूपत्वे हेतु जिज्ञासाप्रतिवचनम् तत्र श्रुतिकथनम् आनन्द' इति ब्रह्मणः सुखस्वषचनस्य अयुक्तलाशङ्का ज्ञानानुकूलत्वस्य विषयानुकूल्यत्रयोज्यत्वे श्रुतिकश्चमम तादृशश्रुतिध्याख्यानम् परस्य भोग्यभूतब्रह्मणः स्वभोग्यत्वाभावशङ्गा ... ... , ३४१ ३४२ ३४३ ३४४

३४५ ३४६ (विषय ( पत्रसंग्व्याः ) रसो वै' इति परं प्रति आनन्दत्वश्रवणस्य प्रकाराशङ्का... ३४६ प्रीतिविशेषशाब्देन अभिप्रेतार्थविवरणम ३४७ अपुरुषार्थत्वापादनमुखेन चोदना सर्वलोकविरुद्धत्वोपपादनम् पूर्वचोदनापरिहारः ३४८ देहात्माभिमानवेिज़म्भितत्वोपपादनम् सोपाधिकत्वदूषणपूर्वक - आत्माभिमानप्रदर्शनम् आत्माभिमानानुगुणपुरुषार्थज्ञानोदाहरणकथनम् आत्माभिमानेनऽपि सुखानुभवे ब्रह्मप्राप्तिप्रयोजनाशाङ्का व्यतिरिक्तसुखास्थिरत्वादौ श्रीविष्णुपुराणवचनम्

  • वस्तु' इत्येतद्वद्याख्यानम्

सुग्बाटोकान्तत्वप्रतीतेः प्रकाराशङ्क उक्त-वक्ष्यमाणश्चोकया: अपौनरुक्यार्थकथनम् उदाहृतश्शेोकार्थकथनम् फलितार्थकथनम

  • सेने'त्यादिवचनस्य असेव्यसेवाविपयत्वप्रकारजिज्ञासा । ..

स हीति व्याख्यानम् सेवाया: मोक्षोपायत्वप्रकारादिशाङ्कः भत्तेः वेदनाशाब्दवाच्यत्वप्रकारशाङ्क विशेषितत्वस्य कथन्ताशङ्का तत्र भगवद्वचनकथनम् भक्त: वेदनादिशब्दवाच्यत्वे प्रयोजनाशङ्का एतत्प्रबन्धस्य अतिगम्भीरताप्रदर्शनम उक्तविशेषणलयफलकथनम् ... ३४९ ३५८० ३५ १ ३५२

३५३ ३५४ ३५४,३५५ | श्रीमते रामानुजाय नम । विषयानुक्रमणिव प्रथमो मङ्गलशोकः इष्टदेबनानमम्कारः. प्रतिपाद्यार्थसंक्षेपश्च द्वितीयो मङ्गलश्लोकः परमाचार्योपासनम् . परपक्षपन्याससंक्षेपश्च स्वपक्षसक्षपः प्राकरणिकार्थस्य सप्रमाणं पज्ञिा द्वितीयश्लोकविवरणम् परपक्षप्रतिक्षोपः श्रुत्यपेतत्वनिरूपणम् सद्विद्यायाः सविशेषपरत्वोपपादनम् शोधकवाक्यानां सविशेषपरत्वोपपादनम् निर्विशेषक्स्तुनः निष्प्रमाणकत्वोपपादनम् निर्विकल्पकप्रत्यक्षस्य निर्विशेषविषयकत्वव्युदासः प्रसङ्गात् भेदाभेदनिरासः ४९ ५७ ]] वेदान्तवाक्यानां भेदनिरासपरत्वाभावनिरूपणम् असदेवेत्यादिवाक्यानाम् असत्कार्यवादनिरोधपरवोपपादनम् शोधकवाक्यानामपि भेदनिषेधपरत्वव्युदास तिरोधानानुपपत्तिनिरूपणम् अविद्याम्क्रू पानुपपत्ति प्रसङ्गात् एकजीक्वादनिरूपणम् निवतकानुपपत्तिः, निवृत्त्यनुपपत्तिश्च शास्त्रस्य प्रत्यक्षबाधकत्वनिरास भास्करमतनिराकरणम् प्रथमश्लोकविवरणम् स्वसिद्धान्तव्यस्थापनम् समानाधिकरण्यस्व भेदश्रुति-घटकश्रुति-अविरुद्धत्वप्रतिपादनम् सृष्टः प्रागपि जगद्रह्मणोः शरीरशरीरिभावनिरूपणम् ब्रह्मणः सर्वशब्दवाच्यत्वे प्रमाणप्रदर्शनम् } भेदाभेदानुगुणलोकार्थविचार स्वक्षे उपायस्वरूपनिरूपणम् स्वोक्तार्थश्य साम्प्रदायिकत्वमदर्शनम् .. ....

“ ७३ ९६ १०४ १९५ १२० १५४ १६९ १७६ः विरुद्धवद्भासमानानां वेदान्तवाक्यानां समन्वयप्रकारः व्योमातीतवादनिरासः सामानाधिकरण्यस्य भगवदनुप्रवेंशकृतत्वनिरूपणम् नारायणस्यैव परमकारणत्वे उपशृंहणवचनानि त्रिमूर्तिसाभ्यनिरास सिद्धार्थे व्युत्पत्यभावनिरासः कार्यवाक्यार्थवादनिरासः नित्यविभूतिसमर्थनम् विस्तरेण निरूपितस्य प्राकरणिकार्थम्य संग्रहेण अनुवादः शेषत्वस्य परमपुरुषार्थत्क्समर्थनम् शरण म्। .... •... .... .... ५०८ २३४ २४३ २४७ २५९ ३१३ ३४० ॥ श्रीरस्तु । जयतु जगदशेषं रञ्जयन्नञ्जनाद्वै। शुभगुणविभवेन श्रीमतः विग्रहेण । अनुकलमनुकम्पोद्वेलया लीलया च श्रुनिपरिषदि पुंसामुत्तमः श्रूयमाणः ।। ऊध्य हस्तैो यदीयैौ प्रतिभटदलने बिभ्रनः शाङ्कचक्रे सेव्यावङ्घ्री स्खकंयावभिदधदधरो दक्षिणो यस्य पाणिः । तावन्मात्रं भवाब्धि गमयति भजतामूरुगो वामपणिः श्रीवत्साङ्कश्च लक्ष्मीयेदुरसि लसतः तं भजे वेङ्कटेशम् ।। चक्र शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा पाणिश्चारुकटेिप्रसञ्जिततलः श्रीभक्तियोगं तथा । श्रीमत्पादसरोजदर्शककरो योगं प्रपतिं परम् यस्यान्वर्थचतुर्भुजस्स भगवान् जेतु लक्ष्मीसखः । शेषाद्रिशिखरलं त्रिभुवनदुरितान्धकारमार्ताण्डम् । भक्तजनपारिजातं वन्दे श्रीवेङ्कटेशमखिलेशम् । श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् । अभङ्गुरविभूनिनः तगङ्गयतु मङ्गलम् ।। श्रियै नमः श्री श्रीनिवासपराह्मणे नमः / }

श्र.शङ्कचक्रयुगलन्विनपणिपद्मः ।

श्री श्रीनिवासपरत्राद्वाणे नमः श्रीमते रामानुजाय नम . ४.

  • श्रीवेङ्कटेशकधारनाङ्गचक्रः

गमानुझेो बिजय यनिराञ्जगजः ।

  1. गुरुपरम्परामु, श्रीचैङ्कटाचल – इतिभमः |यां, “ तिरुमलै ओलुगु' नामके

अम्माभिरद्य प्रवाश्यमाने प्रघन्ध, श्रीरामानुज - अष्टोत्तरशत - शतान्तदि - दिव्यप्रबन्धादिपु च ॥ श्रीरस्तु । | मङ्गलाशासनम् ।। जयतु जयतु धारः सवावद्यावहारः शमदभगुणपूरः श्रीशसेवाधिकारः । कुमतिवनकुठारः कुण्डलीशावतारः कलिकलुषविदारः कान्तिमान् भाष्यकारः । पाषण्डदुमषण्डदावदहनः चार्वाकशैलाशनिः बौद्धध्वान्तनिरासचामरपतिः जैनेभकण्ठीरवंः । मायाधादिभुजङ्ग भङ्गगरुडः विद्यचूडामणिः श्रीशैलेशजयध्वजो विजयते रामानुजोऽयं मुनिः । जयति सकलविद्यावाहेिनीजन्मशैलः जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यः निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः । नम:प्रणवशोभितं नवकषायखण्डाम्बरम् त्रिदण्डपरिमण्डितं त्रिविधतत्वनिर्वाहकम् । दयाञ्चितदृगञ्चलं दलितवादिवाग्वैभवम् शमादिगुणसागरं शरणमेमि रामानुजम् ।। पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च । श्रीमानाविरभूत् भूमौ रामानुजदिवाकरः । श्री श्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः । मङ्गलाशासनम् ।। श्रीभाष्यकृदुपन्यस्तः यश्श्रीशैलपतेः पुरः । वेदार्थसंग्रहो भायात् वेदशास्त्रप्रभाकरः । । श्रुतमकाशिकाचार्यः श्रीसुदर्शनसूरिभिः । प्रणीता दीप्यतां नित्यं दिव्या तात्पर्यदीपिका ।। भगवद्भाष्यकारेण कृतो वेदार्थसंग्रहः । तात्पर्यदीपिकायुक्तो जीयात् सुमनसां मुदे । श्रिये नमः श्रीश्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजमुनिविरवि - -- - अशेषचिदचिद्वस्तुशेषेिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः ।। १ ।। तात्पर्यदीपिका वरदं द्विरदाद्रिशेखरं कमलाया दयितं दयानेिधिम् । सकलयर्थिजनार्थितप्रदं प्रणमामि प्रणताहिारिणम् ।। १ ।। कृत्वाऽनवद्य निगमन्तभाष्यं निराकृतं येन भयं श्रुतीनाम् । प्रतारितानामबहुश्रतैस्तं रामानुजं योगिनमाश्रयाम ॥ २ ॥ श्रीभाष्यकृदुपन्यस्तो यः श्रीशैलपतेः पुरः । वेदार्थसङ्गहस्यास्य कुर्मः तात्पर्यदीपिकाम् ।। ३ ।। अशेषेत्यादिश्लोकद्वयेन 'प्रारिप्सित प्रकरणाऽवेिन्नपरिसमाप्त्यर्थ, श्रोतृणां तत्प्रसिध्यर्थं च स्मृत्याचारप्राप्त श्रुत्या मङ्गलमाचरति । श्रोतृबुद्धिसमाधानार्थ मार्थः प्रतिपाद्यसंक्षेपश्च िक्रयते। तत्रष्टदेवोपासनारूपमङ्गलाचारः, स्वपक्षस्थापनस्पः

  • * शास्त्रैकदेशसम्बद्धं शास्रकार्थान्तरे स्थितम् ।

आहुः प्रकरमं नाम ग्रन्थभेदं विपश्चित । ” (पराशरोपपुराणा ) १. अरिप्सित-पाठान्तरम् . २. आदौ-पा० प्रतिपाद्यसंक्षेपश्च क्रियते श्रौत आर्थश्च प्रथमश्चोकेन । स्वपक्षे च प्रतिपाद्यमुपायोपेय त्मकम् । । तत्र सिद्धवस्तुस्वरूपमुपेयम्, चतुथ्र्यन्तैः पदैस्सूच्यते । नमश्शब्देन उपायस्सूत्थते । तत्र उपयस्य ब्रह्मण उभयविभूतिविशिष्टत्वं' पूर्वीधेनोच्यते । निर्मलेल्यादिपदेन उभयलिङ्गत्वमुच्यते । तत्र विप्रतिपत्तिविषयस्य तत्वमस्यादि वाक्यस्यार्थनिष्कर्षमुग्वन लीलाविभूतिविशिष्टत्वमुच्यते अशेषचिदचिद्वस्तुशेषिण इति प्रथमपदेन । जगद्रह्मणोस्सामानाधिकरम्यं शरीरशरीरिभावनिबन्धनम् । शरीरत्वं च वेतनं प्रत्यनन्याशेषत्वम् । एवं सामानाधिकरण्यस्य शरीरशरीरभाव निबन्धनत्वे सति हि भेदश्रुतिभिर्धटकश्रुतिभिश्चास्य वाक्यस्याविरोधः । अशेषपदं चेतनबहुत्वं दर्शयाते । कतिपयचेतननियन्तृव्यावृतिश्चानेन सिध्यति । वस्तुशब्देन परमार्थत्वं विवक्षितम् । अशेषवस्तुशेषिण इत्येतावताऽलम् , किमर्थं चिदविच्छब्द पयोग इति चेत्, उच्यते यादवप्रकाशमते सर्वमपि चेतनमेव, तन्न घटादेश्चैतन्यानभिव्यक्तिमत्रमेवेति न चिदचिद्विभाग इति, तच्यावृत्तिश्चिदचिच्छब्दाभ्याम् । किञ्च शारमते जीव ब्रह्मणोस्सामानाधिकरण्थे स्वरूपैक्यनिबन्धनम्, अचिब्रह्मणोस्तु बाधार्थम्, इति सामा नाधिकरण्यस्य नैकरूपोऽर्थ इति तद्वयावृत्तिश्चाभिप्रेता । विश्व भास्करमते जीवब्रह्मणेोमदश्रुतय औपाधिकभेदविषयः, अचिद्रह्मणेोभेदश्रुतयः स्वाभाविकभेद विषया इति भदश्रत्यथों नैकरूपोऽभ्युपगत इति तच्यावृत्तिश्चाभिप्रेता । निश्शेषेत्यपि वक्तलये अकारस्य मङ्गलार्थत्वादशेषेत्युक्तम् । एवं लीलाविभूतिविशिष्टत्वमुक्तं मवति । नित्यविभूतियंगमाह शेषशायिन इति । शेषशध्दः पीपरिजनादे प्रदर्शनार्थः । तान्छीलयार्थप्रत्ययान्तत्वात्, भोगविभूतिसम्बन्धस्य स्वाभाविकतया नित्यत्वमभिप्रेतम् । एवमूभयविभूतिविशिष्टत्क्क्त म् । १. वेशिष्टयम्-पा० वेदार्थसंप्रहः ३. अपिः केषुचित श्रीकोशेषु नास्ति । तात्पर्वदीपिकायुक्त अथोभयलिङ्गत्वमाह निर्मलानन्तकल्याणनिधय इति । निर्मलश्च अनन्तश्च कल्याणनिधिश्च निर्मलानन्तकल्याणनिधि:। '“निर्गुणम् ।। ' निरवद्यम् ))

  • निरञ्जनम् ) *** अपहतपाप्मा") *समस्तहेयरहि तं विष्वास्यं परमं पदम् ।।

इत्यादिषु ब्रह्मविशेषणत्वेन निर्दोषत्वादिवाचिपदानां प्रयोगात् । नैर्मल्यं हेययनीक त्वम् । निर्मलत्वमनुकूलकम् परिच्छिन्नेषु केषुचित्प्राकृतवस्तुष्वप्यस्तोतेि तद्धा वृत्यर्थ, सकलचेतनाचेतन'परित्यागपूर्वकं प्राप्यत्वादिसिध्यर्थं च तदुपयोग्यानन्त्यमाह अनन्तशब्देन । अनेन वाङअनसनिवृत्तिरूपार्थगुणनिषेधपरिहारश्चाभिप्रेत; । कल्याण शब्दः अनुकूलवाचित्वादत्राऽऽनन्दाभिधायी । न हि प्रतिकूलोपेक्ष्येषु कल्याणशब्द पयोगः । यद्वा अनुकूलवेदनीयत्वात्सर्वे गुणाः कल्याणशब्दवाच्याः । निर्मलकल्याण शब्दाभ्यां "सामान्यविशेषगोक्लीबर्दनयाकभिपेतैौ । निधिशब्देन गुणगुणेिभावो विवक्षितः । अनेन *** आनन्दो ब्रह्म इत्यादिष्वानन्दशब्दस्यानन्दिवचेित्त्रं सिद्धमित्यभिप्रेतम् , '* आनन्दं ब्रह्मणो विद्वान् ” इति व्यतिरेकनिर्देशात् । एवं हेयप्रत्यनीकत्वकल्याणगुणाकरत्क्रूपोभयलिङ्गत्वं ब्रह्मण उक्तम् । विष्णुशब्दः धर्मिनिर्देशकः । अनेन शेषित्वमन्तयमिवपर्यन्तमिति स्फोरितम् । रूढवा देवताविशेषनिर्णयश्च । एवं चतुथ्र्यन्तैः पदैः उपेयवस्तु निरूपितम् । अथोपाथं सूचयति नम इति । * * मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।) इत्यत्र मद्भक्तशब्दस्य प्रतिपदभन्वयेन नमस्याया भक्तयन्तर्गतत्वात् । ध्यानार्चनप्रणामादिरितेि हि वक्ष्थते । एवं देवतोपासनरूपमङ्गलाचारः श्रौतः कृतः । प्रतेिपाचे * स्वपक्षस्थापनसंक्षेपश्चार्थतः कृतः ।। १ ।। 1,5. आत्मा. उ. २. २. सामान्यविशेषाभ्यां गोबलीक्दैन्यायो- | 2,4. पृह. उ. ६-२-२१. , वि. पु. १-२२-५३. ३. अन्तर्भावान्-ा० bj. तै. ल. भू. ६-२. ८. प्रतिपाद्यस्वपक्ष-पा० 7. तै. उ, आन, ४-९. 8. गीता. ५७-६५ वेदार्थसंग्रहः परं ब्रहवाई भ्रमपरिगतं संसरति तत् परोपाध्यालीढं विवशमशुभस्यास्पदमिति अथ द्वितीयेन गुरूपासनपमङ्गलाचारः श्रौतः क्रियते । आर्थः प्रतिपाद्य परपक्षनिराससंक्षेपश्च क्रियते । तत्र पूर्वाधेन परपक्षोपन्याससंक्षेपः । उत्तरार्धेन तन्निराससंक्षेषः । परं ब्रवेत्यादि । परम् – हेयप्रत्यनीकत्वकल्याण गुणाकरत्वाभ्यां सविलक्षणम् । एवकारः विरोधं स्फोरयति। संश्रितदुरितापहरत्वेन तदिष्टफलप्रदत्वेन च यदाश्रयणीयम्, तदेवाज्ञानादिपरवशं चेत् कोऽन्यो रक्षक इति भावः । अज्ञम्- अविद्यातिरोहितस्वरूपम् । अत एव भ्रमपरिगतम्---विविधभेद दर्शनशालि । संसरति – भेददर्शनकृतजन्मजरामरणादिसांसारिकदुःखभागोत्यर्थः। अथ भास्करममुपन्यस्यते तत् परोपाध्यालीढमिति । परशब्देन, उपाध्यन्तनिरपेक्षं स्वत एव प्रस्तुतब्रह्मव्यातरिक्तत्वमुच्यते । पराभ्युपगतमिथ्या भूताविद्यान्यत्वं च विवक्षितम् । आलीढम्-सम्बद्धम् । विवशः-कर्मपरवशम् । अथ यादवप्रकाशमतम् । अशुभस्यास्पदमिति । अचिद्वतपरिणामर्हता रूपाशुभस्य, चिढ़तापुरुषार्थयोग्यता'रूपाशुभस्य च आस्पदमित्यर्थः । जीवब्रह्मणो भेदस्य स्वाभाविकत्वाभ्युपगमान्न ब्रह्मण्यपुरुषार्थान्वय इति वैषम्यं दुचम्; अभेदस्यापि स्वाभाविकत्वोपगमेनापुरुषार्थान्वयादिति भावः । “ अचिद्रह्मणीभेदाभेदौ स्वाभाविक , चिंद्रह्मणोस्वदस्वाभाविकः, भेदस्वौपाधिकः, मुक्तावभेदवचनात्' इति भास्करमतम् ; “चिद्रह्मणोरपि भेदाभेदौ स्वाभाविकौ, मुक्तौ भेदस्यापि निर्देशात्” इति यादवकाशमतम् तस्मात् उक्त एवाथेः । तत्र अशुभस्यास्पदमिति न यादवप्रकाशमतीपन्यासः । परं ब्रहेत्यादिपदेन शङ्करमतोपन्यासः, तत् परोपाध्यालीढमित्यादिपदेन भास्करमतोपन्यासः, इतरत्वर्थ सिद्धमिति केचित् । तदानीम् अशुभस्यास्पदमिति अचिद्वताशुभास्पदत्वमुच्यते । श्रुतिन्यायापेतं जगति विततं मोहनमिदम् तमो येनापास्तं स हि विजयते यामुनमुनिः ।। २ ।। खपक्षसैक्षेपः अशेषजगद्वितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थः ।। ततोपि पक्षत्रयोफ्न्यास इति निर्वाहो वरम् । कस्यचिन्मतस्यार्थसिद्धत्वादवान्तर विभागस्य कल्प्यत्वोपपत्तेः ।

  • इति ? शब्दः पक्षत्रयस्वरूपपरः ।

अथ तन्निराससंक्षेपः। श्रुतिन्यायापेतमिति । श्रुतिः-अमाणम् । तदनुग्राहकः तर्क:-न्यायः । तन्मतसाधकतर्कानुगृहीतं प्रमाणं नास्तीत्यर्थः । यद्वा श्रुतिन्यायापेतम् तन्मतं प्रभाणतर्कविरुद्धम् । बाधकतर्कानुगृहीतप्रमाणमस्तीति भाव । तन्निरासे किं कारणमित्यत्राह जगतिवितमिति। श्रुतिन्यायार्पतमिति प्रसिद्धत्वान्न तन्निरासे थत्नः कार्य इति चेतवाह मोहनमिदं तम इति । तमः- यथार्थज्ञानावरणम् । मोहनम् अपस्मार्थे' सम्यक्तधीहेतुः । अपास्तम्-दूरत उत्सरितम् ।इत्यार्थः परमतनिरासः । स हीत्यादिना गुरूपासनमुक्तम् । ' “जयत्यतिबलो राम' इतिवत् स हि विजयत इत्युक्तम् । अनेन प्राकरणिकार्थस्य सांप्रदायिकत्वमुतं भवति । एवमार्थ स्वपक्षस्थापनपरपक्षप्रतिक्षेपसंक्षेपं कुर्वत, देवतागुरूपासनरूयोभयविधं मङ्गलं श्रौत माचरितं भवति । तथा पूर्वैरनुष्ठितम् *** नमस्कृत्य हृषीकेशम् " **नमो भगवते तस्मै व्यासाय ? इत्यादिषु । तथा च श्रुति “यस्य देवे ?' इत्यादि ।॥ २ ॥ अथ प्रथमश्लोकार्थमीषद्विस्तरेण वदन् प्राकरणिकमर्थं प्रतिजानीते सत्र माणम् अशेषजगदित्यादिना । 'श्रयते नित्य'मिति व्युत्पत्तिसिद्धेन श्रतिशब्देन वेदस्यापौरुषेयत्वान्निर्दोक्त्वमभिप्रेतम् ! निकरशब्देन अधीयमानकृत्स्नशास्वार्थपर्य लोचनं विवक्षितम् । तत्राप्यनन्यस्रपरभागसिद्ध इति दर्शयितुं शिरश्शब्दः । वक्ष्व भाणाभिप्रायेण “अयमर्थ' इत्युक्तम् । समधिगतः - सम्यगधिगतः, अनधीत १. अपार्थे-पा० 1. रामा. सु. ४२ स. ३३ श्लो. '. भार. १-१-२६. 3. भा. १-१-३. जीवपरयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तष्यताकपरमपुरुष शाखान्तरार्थप्रतिपादकेतिहासपुराणादिभिस्सहाधिगत इत्यर्थः । जगतो मिथ्यात्वात् न भवदभिमतोपायेोपेयपराः श्रुत4:; अपि तु निर्विशेषवप्नुज्ञानस्यैव मोक्षोपायत्वप्रति पादनपग इति शद्धां व्युदस्यति अशेषजगद्वितानुशामनेति । जगद्धितानुशास नेति । जगद्वितज्ञापनप्रवृतस्य वेदस्य, पूर्वमेव भ्रान्ते जगति प्रत्यक्षाद्यनवगतभ्रमा न्तरोत्पादकत्वमनुपपन्नमित्यभिप्रायः । हितम् -उपायोपेयात्मकम् । अनुशासनम् विविच्य ज्ञापनम् । * अनुपूर्वशासिर्विविध्य ज्ञापनार्थो दृष्टः' इतेि हि शाब्दाः । अशेषजगच्छब्देन सर्वाधिकारिण उच्यन्ते । हितानुशासनपरो वेदः कथं त्रिवर्गाद्य पुरुषाथ पुरुषार्थ बंधयतीतिं चेत् – तत्तदधिकारिविशेोषापेक्षया पुरुषार्थत्व मस्तीति तद्वधनम् । तर्हि '* श्येनेनाभिचरन् यजेत इति कथं पापममत्यन्ता हितं कर्म विदधतीति चेत् , उच्यते --तच भक्ष्यविशेषैर्वालानिव शठान् वशी कर्तुम् । यद्वा देवब्राह्मणहिंसकादिदष्टनिग्रहार्थकवेन तस्य हितत्वमिति । यद्वा अभिचारादिकर्माराध्यत्वतत्तत्फलप्रदत्वरूपभगवदैश्वर्यविशेषज्ञापनेन तदभिधायेिशास्रस्य हेितपरत्वमिनि । प्रथमक्षाके उपायस्यातिसंक्षेपेण सूचितत्वात् तं विस्तरेण वदन्, प्रतिज्ञात स्वार्थस्य शरीरमाह जीव इत्यादिना । * यद्वा याथात्म्यशब्देन -* तत्त्वमसि ।। इति वाक्ये त्तंपदस्य चेतनद्वयगर्भत्वं सूचितम् । ' “ऐतान्यमिदं सर्वे तत्सत्यम् ' इति परमात्मात्मकत्वं हेि सत्यमुक्तम् । तस्माद्याथात्म्यशब्दस्यायमेवाभिप्राय । ज्ञानपूर्वकशब्देन वाक्यार्थज्ञानमात्रस्यानुपायत्वं सूचितम् । वर्णाश्रमधर्मेतिकर्तव्यता शब्देन कर्मणो विविदिषसाधनत्वं, समुचयवादश्च व्यावर्तितौ । परमपुरुषशब्देन ध्येयस्य हेयप्रत्यनीकत्वकल्याणगुणाकरत्वाभ्यां सर्वविलक्षणत्वं देवतावेिशेषत्वचोक्तम्। अत्र प्रन्थो गालत इव भाति, जीवपरशब्दयोः अर्थस्य अनुक्तत्वात्, याथात्म्य शब्दस्य च प्रथमविकल्पगोचरस्य अर्थस्य अकथनाच । १. स्वर्गाद्यपुरुषर्थम् – पा० २. अधिकारापेक्षया – पा० 1. पू. मी. १.४-५. साम. २६ झ. ३.८. 2,४. छ, उ. ६. (९,१०,१,१२, १३ १४, १५,१६) ३. तात्पर्यदीपिकायुक्तः चरणयुगलध्यानाचैनप्रणामादिः अत्यर्थप्रियः, तत्प्राप्तिफल । “तमेवं विद्वान्-नान्यः पन्था ? इति श्रीपुरुषसूक्तानुरोधात् । चरणयुगलशब्देन स्वमिनि 'दासस्यानुगुणा स्थितिर्दर्शिता, *सर्वदा चरणद्वन्द्धं व्रजामि " इत्यादि क्चनानुगुण्यात् । ध्यानार्चनप्रणामादिरित्यन्न आदिशब्देन ' “सततं कीर्तयन्ती माम् ?' इत्यादिकीर्तनस्मरणादयो विवक्षिताः । ध्यानाचैनयणमकीर्तनादयस्सर्वे उपासनशरीरान्तर्गत । वर्णाश्रमधर्माः प्रयाजादिस्थानीया: ; आग्यादिभट्कस्थाने ध्यानाचैनप्रणमादि नामसंकीर्तनम् अर्चनादि- कायिकं च कर्म । यद्यपि तत्र ध्यानस्य प्राधान्यमितपेक्षथा, तथाऽपि तद्विषाकरूपपरभक्तयपेक्षया अर्चनादितुल्यव्यबद्दारः । एवं त्रिविमुपासनम् । यथा मन्मना भव मद्भक्तां मद्याजी मां नमस्कुरु !', ' ' सततं कीर्तयन् माम् यतन्तश्च दृढव्रताः ", " “स्मरणं कीर्तनं विष्णोः श्रवणं पादसेवनम्। अचनं वन्दनं ददास्यं सस्यमात्मनिवेदनम् । इति पुंसर्पिता विष्णोर्भक्तिश्च नवलक्षणा ?' इत्यादि । मद्याजी-मदर्चनपरः । वेदनध्यानादिशब्दैरन्यतमोौ अर्चनप्रणामादितिध्यान स्योपयत्वम् न्यायस्मृत्यनुगृहीतश्रुतिसिद्धम् । तत्र सामान्यविशेषभ्याथान् वेदनदि शब्दानां ध्यानादिपरत्वसिद्रिवत्, स्मृत्यनुगृहीतत्वादर्चनप्रणामादिसहितध्यानपत्व सिद्धिरित्यर्थः । तस्मात् ध्यानाचैनप्रणामादिस्सर्वोऽप्युपेयविरोधिनिरामकः । अत्यर्थप्रिय इति । ध्यानार्चनप्रणमादिस्सर्वोऽप्यत्यर्थप्रीतिपूर्वकः कार्यः । । मन्मना भव' इत्यादि वचने, 'मद्भक्तो मन्मना भव, मद्भक्तो मद्याजी भव : इतिं प्रतिपदं मद्भक्तपदान्वयादिति भावः । वं प्रथमश्लोकसंक्षिप्तमुपायस्वरूपं विस्तृतम् । उपेयमाह तप्रतिफल इति । अयमर्थ इति अर्थशब्दस्य विशेषणत्वायुछङ्गता । पूर्वमुपायस्यातिसंक्षिप्तत्वेन तिद्र वरणपरत्वादस्मिन ग्रन्थे उपायप्रधा निर्देश: । 2. जि, ती. २ः ॐ. गीता. ८-५ . 4. गीता, १८-६'. 5. गीता. ८.५. अस्व जीवात्मनोऽनाद्यविद्यासश्चितपुण्यपापरूपकर्मप्रवाहहेतुक ब्रह्मादिसुर-नर-तिर्यक्-स्थावरात्मक-चतुर्विधदेहप्रवेशकृत-तत्तदात्मानि मानजनितावर्जनीयभवभयविध्वंसनाय, देहातिरिक्तात्मस्वरूप-तत्स्वभाव उपेयम्-निर्विशेषज्ञप्तिमात्रम् । निवत्र्यम् -मिथ्यारूपमविद्यादिकम् । उपायः - वाक्यार्थज्ञानमात्रम् । न हि मिथ्यास: गरुडध्याननिवत्यः । अपि तु नायं सर्प इति ज्ञानमात्रनिवर्यः। तस्मान्न भवदुक्तस्योपायतेत्यत्राह अस्येति । परमात्यै क्यानुपपत्तये तद्विरुद्धस्वभावतया प्रत्यक्षसिद्धत्वमुच्यते अस्येति पदेन । अनादि शब्देनान्योन्याश्रयः परिहृतः । अविद्या-- '“श्रयतां चाप्यविद्यायास्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धियः अस्वे स्वमितेि या मतिः ॥” इत्युक्तप्रकारा अविद्या अत्राऽभिप्रेता । तया संचितं विद्यासंचितम् । “अविद्यासंवितं कर्म ? इति हि स्मृतिः । उत्क्षेपणदिव्यावृत्यर्थम् पुण्यपापशब्दः । कथं पुण्यस्याविद्यासंचितत्वम् ? तद्धि देहातिरिक्तात्मज्ञानवताऽनुष्ठीयते ? उच्यते ; यथ। आत्मनो देहादिविलक्षण त्वात् देहात्मज्ञानमविद्या । तद्वता च पापं क्रियते । एवम् आत्मनो भगवच्छेषत्वात् स्वतन्त्रात्मज्ञानमप्यविद्या । तन्मूलं स्वर्गादिफलदकमानुष्ठानम् । इति पुण्यस्थाविद्यः संचितत्वोपपतिरिति । देहात्माभिमानिभिरजडत्वादिधर्मकं आत्मनेि जडत्वाद्यारोपक भगवदात्मके आ:मनि स्वनिष्ठवारोपणं भ्रान्तिरेवेत्यविचैव हि सा । एवंविधकर्म प्रवाहहेतुकः चर्विधदेहप्रवेश । नत्कृतः तद्देष्वन्माभिमानः । अनात्मनि अस्वे = आत्मात्मीयधिया कर्म, कर्मणा शरीरप्रवेश , तच्छरीरसंबन्धेन अविद्या इति प्रवाहानादिता' । तेन अवर्जनीयं भवभयम् । जन्मजरामरणादिभयं मिथ्येति सहस्रकृत्व उद्धोषणेऽपि निवर्तयितुमशक्यमित्यभिपायेण अवर्जनीयमित्युक्तम् । तद्विध्वंसनायेति । एवं निवर्यमुक्तम् । अत्र जन्यजनकभावोपपादनेन, प्रतीति मालसिद्धत्वाभावात् अदृष्टद्वारा निवत्यमिति सिद्धम् । देहातिरिक्तात्मस्वरूप तत्खभावेति । स्वरूपम्-ज्ञानानन्दैकलक्षणम् । स्वभावः-भगवच्छेषत्वम्। उपासक त्स्-ा * 1. ,ि पु. ६--१० . तात्पर्यदीपिकायुक्तः तदन्तर्यामिपरमात्मस्वरूप-तत्खभाव-तदुपासन-तत्फलभूतात्मस्वरूपा विर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्य जातम्--"तत्त्वमिस”, “अयमात्मा ब्रह्म', “ य आत्मनि तिष्ठ भ्रात्मनोऽन्नरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त । आत्माऽन्तर्याम्यमृतः ”, “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण ', * “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ', **ब्रह्मविदाप्नोति परम्', त्वानुगुणैौ स्वरूपस्वभावौ जीवस्योक्तौ । तदन्तर्यामिपरमात्मस्वरूपतत्स्वभावेति । तदन्तर्यामिशब्देन जीवस्य परमात्मशरीरत्वे ' तद्वाचिशब्दस्य परमात्मपर्यन्तत्वं सिद्धम् । परमात्मस्वरूपम्-ईशितृत्वम् । स्वभावः-प्रणतसौलभ्यम् । उपास्यत्वानु गुणौ स्वरूपस्वभावौ ईश्वरस्योक्तौ । एवं सिद्धरूपमुपेयमुक्तम् । तदुपासनशब्देन उपाय उक्तः । स पूर्वं विस्तृत इति नात्र विस्तृतः । उपेयस्य प्रसिप्रकार उच्यते तत्फलभूतेत्यादिना । ज्ञापन इति । ज्ञानशब्देन पूर्वोक्तानुशासनशब्दस्पष्टार्थः । वेदान्तवाक्यजातशब्देन एकवाक्यमात्रपर्यालोचनं व्यावृत्तम् । ब्रह्मानुभकज्ञापन इति निर्देशेन वेदान्तवाक्यानामुपासनरूपकार्यप्रधानत्वशङ्का व्यावृत्ता। उक्तार्थविषयाणि तानि वाक्यान्याह तत्त्वमसीति । षड्धितत्पर्यलिङ्गोपेतत्वात् तत् प्रथममुक्तम् । तत्र जीव विशेषस्य ब्रह्मतादात्म्यं प्रतिपन्नमिति, जीवमात्रस्य ब्रह्मात्मकत्वपरं वाक्यमाह अयभात्मा ब्रोति । अथ धटकश्रुतिमाह य आत्मनीति । देवताविशेषनिर्ण यार्थमाह एप इतिं । उपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वे प्रमाणमाह तमेतमिति उपासनमेवोपाय इत्यत्र प्रमाणमाह ब्रह्मवििि । ब्धानि-r म्रोr=. २. इ 1 बृ. उ. ६-४-५. 5. श्री. भा. ३२६. भाध्य. बृ. उ. ५-७. 4. सु. उ. ७. 5. बृ. उ. ६-४-२२. [0. तै. उ. आन, १. “तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते' इत्यादिकम्। जीवात्मस्वरूपम् – देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविध भेदरहितम् ; ज्ञानानन्दैकगुणम्। तस्यैतस्य कर्मकृतदेवादिभेदेऽपध्वस्ते उपायान्तरनिषेधमाह तमेवमितेि । धादिशब्देन उपासनशब्दान्वितवाक्यानि, भेदश्रयश्च विवक्षिता । एषु वाक्येषु जीवपरयोस्वरूपं कथं प्रतिपन्नमित्याकाङ्कायाम्-उपवृंहणानुः गृहीतश्रुतिप्रतिपत्रं तयोस्वरूपं विवक्षन् , प्रथमं जीवात्मस्वरूपमाह जीवात्मेति । “तथाऽऽत्मा प्रकृतेस्सङ्गादमानादिदूषितः । भजते प्राकृतान्धर्मान् अन्यस्तेभ्योऽपि सोऽव्यय ॥ ' *पुमान्न देवो न नरो न पशुन च पादप । शरीराकृतिभेदास्तु भूचैते कर्मयोनयः।।' इत्यादिषु प्रकृतिसङ्गात्, देवदिशारीरसङ्गादपि, अनेकरूपत्व दर्शनात्, तदुभयवायैककण्ठवं दर्शयन्नाह देवमनुष्यादिप्रकृतिपरिणामविशेष रूपेति । प्रकृतिपिरणामनिबन्धनो िवशेष प्रकृतिपरिणामविशेषः; तपः । नानाविध शब्देन बाह्यो देवमनुष्यादिष्ववान्तरभेदः, आन्तरः सुखित्वदुःखित्वाद्यवान्तरभेदश्ध विवक्षितः । ज्ञानानन्दैकगुणमित्यनेन “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धमः प्रकृतेस्ते न चात्मन इयम्यार्थोऽभिप्रेत: । ज्ञानानन्दविशेष गुणकम्, ज्ञानत्वानन्दत्वादिगुणकं वा । न तु ज्ञानमात्रस्वरूपम्। ननु कथं देवादिभेद राहेित्यम् । प्रत्यक्षानुमानागमैस्तथा हि प्रतिपत्तिः ? इति शङ्कायाम्-प्रत्यक्षादीनि शरीरविशिष्टात्मविषयाणि; निष्कृष्टात्मविषवाणि वाक्यानि तु भेदराहित्यं वदन्ति इत्यादि वदन् अभदशङ्कां च परिहरति तस्यैतस्येति । अत्र अद्वैतभ्रमास्पदानि कानिचिद्वचांसि व्याख्यातानि भवन्ति । तस्येति- ज्ञानानन्दैकस्वरुपत्वं विवक्षितम् । एतस्येति - शरीरसंबन्धोऽभिप्रेत : । कर्मक्रतदैवादिभेदेऽध्वस्ते * इत्यनेन ५ २. विवृण्वन्-पा० ४. त तु नात्मनः-पा० ६. वि-वस्त-पा० ४

• 5. स्, ७. 3. वि.पु. २-१३ ९४. 4. ,ि पु . ६-७ २४. स्वरूपभेदो वाचाभूगोचरः, स्वसंवेद्य , “ज्ञानस्वरूपम्' इत्येतावदेव निर्देश्यम् । तच सर्वेषामात्मनां समानम् ।

  • एकस्वरूपभेदो हेि 'बाह्यकमवृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हेि

सः ।।' इत्यस्यार्थो विवृतो भवति । स्वरूपभेदो वाचामगोचरस्वसंवेद्य इत्यनेन

  • प्रत्यस्तमितभेदम् ? इत्यादिवचनं व्याख्यातं भवति । । एकस्वरूपेतिग्रन्थ

स्यायमर्थः – ज्ञानानन्दैकस्बरूपस्यात्मनो बुद्भिसुखाद्यान्तरभेदः संसारहेतुकर्मजन्य शरीरास्थावरणहेतुक । देवदिशरीरभेदे 'त्रिनष्ट सतेि नात्मनो भेदः । आवरणो हेि सः—स हि देवदिशरीरभेद आवरणः । तस्मात् तन्नाशे तत्कृतभेदो नात्मनि विद्यत इत्यर्थः । 'नात्मनाऽऽवरण इति पाठान्तरे अर्थस्पष्टः । प्रत्यस्तमितेत्यादिग्रन्थस्यायमेवार्थः-प्रत्यस्तमितदेवमनुष्यादिभेदम्, सत्तामात्रम्, न तु जन्मदिवेिकारास्पद्म्; अत एवागोचरम् वचसाम्–देवादिभेदवचसाम्, जायत इत्यादिवचसां च अगोचरम् । तुच्छत्वय्यावृत्यर्थमाह “आत्मसंवेद्य 'मिति । तत्र स्वरूपतो धर्मतश्च ज्ञानम् । तच ब्रसशब्दाभिलप्यमित्यर्थ । संसारदशायां यो व्यवहारः तदगोचरं चेत्, जानामीत्यपि तदानीं व्यवहारात ज्ञानस्वरूपम् इत्यपि न वक्त शक्यम् ; यदि शक्यं, तर्हि टेवादिव्यवहारश्च शक्य इत्यत्राह “ज्ञानस्वरूपम् ' इत्येतावदेव निर्देश्यमिति । न हि औपाधिकाकाराभावे" तद्वाचशब्दागोचरत्वमिच तात्पर्थदीपिकायुक्त न शक्यते वक्तमिति भावः । तच सर्वेषामात्मनां समानमित्यनेन “पुमानेको व्यवस्थितः' इत्यादिषु एकशब्दो व्याख्यातं भवति । “तन्मनस्समतालम्बि कार्य साम्यं हि मुक्तये ।”, “निर्दोषं हि समं ब्रह्म ?' इत्यादिवचनात् ।। प्रत्यस्तमितभेदं घन सत्तामात्रमोचरम् । वचसामात्मसंवेद तद्ज्ञानं ब्रह्मसंज्ञितम् || ५. आकारमेदे विध्वस्ते-पा० ४. 'नात्मनावरण इति ”– कांचदंत ( वि. पु . ६ ७-५३. } 1. वि. पु. 1-४-४०. . 1व. पुं . २-7 ८४-६३. }. गीता. ५. १५ एवंविधचिदचिदात्मकप्रपञ्चस्थ उद्भवस्थितिप्रलयसंसारनिवर्तनैक हेतुभूतः समस्तहेयप्रत्यनीकतया, अनन्तकल्याणैकतानतया च, स्वेतरसमस्त वस्तुविलक्षणस्वरूपः, अनवधिकातिशयासह्वयेयकल्याणगुणगणः, “सर्वात्म'

  • परं ब्रह्म) *** परं ज्योति ” “परतत्व” “परमात्म' 'सदादिशब्द

भेदैर्निखिलचेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तम इत्यन्तपमिस्वरूपम् । तस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्म वेदार्थसंग्रह २. अस्य चेत्यादिना-पा० अथान्तयमिस्वरुपमाह एवंविधेतेि । जीवस्वरूपस्य देवादिशरीरस्य च प्रस्तुतत्वात् एवंविधेत्युक्तम् । यः प्रत्यक्षदिप्रनाणप्रसिद्धतयोक्तम् । उद्भवेत्यादिना जगत्कारणत्वमोक्षप्रदत्वे उत्ते । स्वेतरवैलक्षण्यं तृणादेरथ्यस्तीति, तद्यावृत्यर्थे शोधकवाक्योक्तोभयलिङ्गत्वेन वैलक्षण्यमुच्यते समस्तेत्यादिना । कल्याणशब्दः आनन्दवाची । समन्तवस्तुविलक्षणस्वरूप इत्यत्र स्वरूपशब्देन विशेष्यांशोऽभिप्रेतः । उपस्यत्वमप्यत्वोपयोगिगुणजातभिप्रायेणाह अनवधिकातिशयासङ्खयेयकल्याण गुणगण इति । सद्रह्मात्मादिसाधारणशब्दै, भगवन्नारायणपुरुषोत्तमाद्यसाधारण शब्दैश्ध एक एवाभिधीयत इत्याह सर्वात्मेत्यादिना । भगवच्छब्देन-हेयप्रत्यनीकत्वं कल्याणगुणास्पदत्वं च विवक्षितम् ; नारायजशब्देन-उभयविभूतिमत्त्वम्; पुरुषोत्त शब्देन-विभूतिभूतचिदचिद्वैलक्षण्यम् । इत्यन्तर्यामेिस्वरूपम् । इत्युक्तं भवतीत्यर्थः एवं भेदश्रुत्यर्थः उक्तः । अयं चाभेदश्रुतिविरुद्ध इति शङ्कायाम्, तदैकाथ्र्यमुच्यते तस्य चेत्यादिन । तस्य-भेदश्रुतिप्रतिपन्नस्य। वैभवप्रतिपादनपराःश्रुतयइति। भेदश्रुत्यानुगुण्यात्, घटकश्रुत्यैकाथ्र्यात्, सामानाधिकरण्यस्वाभाव्याच अभेदश्रुतयोऽपि तद्वैभवप्रतिपादनपरा इत्याभप्रायः । सामानाधिकरण्यवक्यस्य तद्वैभवप्रतिपादकत्वं कथ मित्यत्राह स्वेतरेत्यादिना। अन्तर्यामिणः परमात्मनः तदेकनियाम्यत्वेन कृत्स्रस्य शरीर 1 1. आर. ३-५० 2. तै. उ, २-१२. }, छा, उ. ८-३, 4. छा. उ. ६-२-१. 5. छा, उ. ६-२-१, तात्पर्यदीपिकायुक्तः तया निखिलनियमनम्, तच्छक्ति-तदंश-तद्विभूति-तदूप-तच्छरीर तत्तनुप्रभृतिभिश्शब्दैः, तत्सामानाधिकरण्येन च प्रतिपादयन्ति । त्वात्, तद्वचिनश्शब्दाः शरीरेिपर्यन्तमभिदधतीति, समानाधिकरणवाक्यैर्भिन्नप्रवृति निमितपदैः, यधिकरणवाक्यैश्धतद्वैभवमेव'प्रतिपाद्यत इति सर्वश्रुतीनामैकाथ्यमित्यर्थः। तन्नियमनं प्रतिपादयन्ति इत्यन्वय । “परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत्

  • वेिष्णोरंशाः द्विजोत्तम ! *विष्णोरेता विभूतय ” “परस्य ब्रझणो रूपम्')
  • शरीरं ते जगत्सर्वम् ? " “तत्सर्वं वै हरेस्तनु ' 'तानि सर्वाणेि तद्वपु )

इत्यादिषु शक्यंशादिशब्दानां प्रयोगो द्रष्टव्यः । तच्छक्तितदंशेत्यादिना प्रतिपदं तच्छब्दप्रयोगावृति, एकैकस्य निरपेक्षहेतुत्वाभिप्रायेण । यद्वा, यं परमात्मानं प्रति यदेतज्जगत् शरीरमुच्यते, तमेव प्रति तदेवेदं जगत्, शक्तिः अंश इति चोच्यते । अत एव पितृत्व-पुत्रत्ववत् प्रतिसम्बन्धिभेदात् अचेिरोधो दुर्वचः । अत एव शरीरादिशब्दानाम् एकार्थपरत्वेनाविरोधे वाच्ये, शरीरादिशब्दानुगुणं शक्तयादि शब्दानाम् अविरोधेनार्थो वर्णनीय । “ अन्तरौ यमयति ) इति लक्षणपूर्वकं शरीरभावस्य मुख्यतयोक्तत्वात्, कार्योपयोगिविशेषणत्वात् शक्तिः; विशिष्ट ब्रह्मणि विशेषणतयैकदेशत्वात् अंश ; नियम्यतया िवभूति; व्यंप्यत्वे सति नियम्यत्वात् शरीरम्; अतः सर्वेषामैकाथ्यमित्यभिप्रायः । शरीरतनुशब्दोपादानं दृष्टान्ताभि प्रायेण कृतम् । शरीरनुशब्दयोरिव शक्तादिशब्दानामविरोधो वर्णनीय इति भावः । एवं प्रथमश्ोकार्थ इषद्विवृत ।। 1. वि. पु. १-२२-५६. 2, वि. पुं. १-२२-१७, 8. वि. पु. १-२२-३२. 4. वि. पु. १-२-१७. 5. रा. यु. १२०-२६. 6. वि. पु. १-२२-३८. 1. वि. पु. १-२२-८७. वेदार्थसंग्रहः अथ शारपक्षसंक्षेप तस्य वैभवप्रतिपादनपराणामेषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन–“निर्विशेषज्ञानमात्रमेव ब्रह्म ; तच नित्यमुक्तस्वप्रकाशमपि तत्त्वमस्यादिसामानाधिकरण्यावगतजीवैक्यम्; ब्रौ अज्ञम्, बध्यते,मुच्यते च ; निर्विशेपचिन्मात्रातिरेकि ईश-ईशितव्याद्यनन्तविकल्पस्वरूपं कृत्। अथ द्वितीयश्लोकस्य पूर्वार्धस्य परपक्षलोपन्यासपरस्य अथै क्रमाद्विवरिष्यन्, प्रथमं शाङ्करमतसंग्रहं विवृणोति तस्य वैभवेत्यादिन । “तस्य, एषाम्' इति पदद्वयस्यायमभिप्रायः--तस्य-भेदश्रुति:ि समस्तचिदविद्वस्तुविलक्षणतया प्रतिपन्नस्य ब्रह्मणः ; एषाम्-भेदश्रुत्यानुगुण्यान् समानाधिकरण्यस्वाभायात्, घटकश्रुत्यैकाथ्र्याच तद्वैभवप्रतिपादनपराणामिति भाव । आदिशब्देन घटकश्रुतयो विवक्षिताः, भेद निषेधश्रतयो वा । “एषां विवरणे प्रवृत्ता केचन ?' इत्यनेन विरोधस्फोरित । केचन वर्णयन्ति इत्यन्वयः । निशेिपज्ञानमात्रमेव ब्रह्म इति । मात्रशब्देन कचिदंशे जडत्वव्यावृत्तिः । कात्स्न्येन ज्ञानमात्रमित्यर्थ । “स यथा सैन्धवघनः । इति श्रुतिवाक्यार्थोऽन्नाभिप्रेतः । यद्वा निर्विशेषशब्देन श्रौतनिषेधोऽभिप्रेतः । तेन ज्ञातृज्ञेयस्वरूपविशेष:, गुणरूपविशेषाश्च निषिद्धा भवन्ति । ज्ञानशब्देन ज्ञान स्वरूपतोक्तिरूपार्थगुणनिषेधोऽभिप्रेतः । ज्ञानस्वरूपस्यैब ज्ञातृत्वं, ज्ञेयत्वं च सिद्धान्तिनोऽभिमतम् । अतस्तद्वावृत्यर्थ *** न दृष्टर्दष्टारम् ! **यस्यामतम् । इत्याद्युक्तज्ञातृत्वज्ञेयत्वनिषेधभिप्रायां मालशब्दः । एवकारेण सविशेषत्वपरवाक्यानाम् अतत्त्वावेदकत्वमभिप्रेतम् । स्वयाथात्म्याऽज्ञानपूर्वको बन्धः स्वप्रकाशे वस्तुनि न सम्भवतीति ब्रह्म नित्यमुक्तमेवेत्यत्राह नित्येति । वस्तुतो नित्यमुक्तस्वप्रकाशमपि, जीवैक्यस्य समानाधिकरणवाक्यावगतत्वात् । ब्रसैव अविद्यातिरोहितम्, भेदभ्रममनु भक्तीति कल्प्यम् । अत एव बन्धश्च मोक्षश्चोपपन्न इत्यर्थ । जीवैक्यं श्रुतिसिद्धमभ्युपगतं चेत्, श्रुििसद्ध-ईश्वरेशितव्यादिभेदोप्यभ्युपगन्तव्य इत्यत्राह निर्विशेषेति । अद्वैतवाक्यबलेन तेषां वाक्यानाम् मिथ्याविषयत्वमाश्रयणीयमित्यर्थः। १. खप्रकाशस्वभावमपि – पा. I, वृ, उ. ६-६-१२. २. मामित-पा० ३. व्याधृतिर्वा-पा 5. केन. उ. २-३. तात्पर्यदीपिकायुक्त २. कल्याणोपेतम्-पा० ३. बुद्धाद्वैत-पा. ४, अपिः कुत्रविन्नास्ति । १५ जगत् मिथ्या; कश्चिद्वद्धः, कश्चिन्मुक्त इतीयं व्यवस्था न विद्यते; इतःपूर्व केचन मुक्ता इत्ययमर्थो मिथ्या; एकमेव शरीरं जीववत्, निजवानीतराणि शरीराणि ; तंच शरीरं किमिति न व्यवस्थिनम्; आचार्यो ज्ञानस्योपदेष्टा मिथ्या; 'प्रमाता मिथ्या ; शास्त्र च मिथ्या; शास्त्रजन्यज्ञानं च मिथ्या; एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगतम्'-इति वर्णयन्ति । अथ भास्करपक्षसंक्षेपः अपरे तु- “ अपहतपाप्मत्वादिसमस्त कल्याणगुणोपेतमपि ग्रह्म, बद्धमुक्तव्यवस्थासिध्यर्थमात्मभेदोऽभ्युपगन्तव्य इत्यत्राह कश्चिदिति। बद्धमुक्तव्यवस्था श्रुतिसिद्धत्वादङ्गीकार्या । शुकादयो हि मुक्ताः इत्यत्राह इतः पूर्वमिति । चेष्टादिभिः सर्वशरीराणामात्मवत्वं सिद्धम् । तथा सति सुखदुःखव्यवस्थायां चात्मनि मेदेन बन्धमोक्षव्यवस्था स्यादित्यत्राह एकमेव शरीरमिति । जीवैक्ये सर्वशरीराणां सजीवत्वाभावात् सुखादिप्रतिसन्धानाभाव इत्यर्थः । एकस्य सजीवत्वं च ऐक्योप देशबलात् स्वीकृतम् । एकमेव शरीरं सजीवं चेत् तच्छरीरको जीवः श्रवणमनना दिभिः ॐ लव्धाद्वैतज्ञानस्यादिति, बन्धो न स्यादित्यत्राह तच्च शरीरं किमिति न व्यवस्थितमिति । “इदं शरीरं सजीवम्; एतच्छरीरको जीवः ज्ञानवान् । दुति निश्चेतुमशक्यमित्यर्थः । शिण्याचार्यव्यवस्थायाम् आत्मबहुत्वं स्यात् । शास्रस्य च प्रामाण्यात् ब्रह्मव्यतिरिक्त सत्यं स्यात् इत्यत्राह आचार्य इति । प्रमाता । श्रोता विवक्षितः । एकैकमेव निरपेक्षं दृषणमिति ज्ञापनाय मिथ्याशब्दाऽऽवृत्तिः । इति वर्णयन्ति इति । वर्णनशब्देन ग्रन्थप्रपञ्चः अर्थदौस्थ्यं च विवक्षितम् । अथ द्वितीयश्लोकपूर्वार्धस्थं भास्करमतोपन्याससंग्रहं विवृणोति अपरे इत्यादिना । विवरणे प्रवृत्ता: इत्यनुवर्तते । अपरे ... व्यवस्थिताः इत्यन्वयः । प्रमाणसिद्धस्य बाधायोगात् सगुणत्वं तैरभ्युपगतमित्याह अपहतपाप्मत्वादि इति । स्वतोऽपहतपाप्मत्वादियुक्तमपि ऐक्योपदेशाऽन्यथानुपपत्या उपाधिसंबन्धो'प्यभ्यप वेदार्थसंग्रह तेनव ऐक्यावबोधेन, केनचिदुपाधिविशेषेण संबद्धम्, बध्यते, मुच्यते च, नानाविधमलरूपपरिणामास्पदं च ” इति व्यवस्थिताः ।। अथ पादपक्षसंक्षेपः अन्ये पुनः, ऐक्यावबोधयाथात्म्यं वर्णयन्तः – “स्वाभाविक निरतिशयापरिमितोदारगुणसागरं ब्रचैव सुर – नर – तिर्य-स्थावर नारकि-स्वग्र्यपवर्गि-चेतनैकस्वभावम्, स्वभावतो विलक्षणं चाविलक्षणं च वियदादिनानाविधपरिणामास्पदं च' इति प्रत्यवसिष्ठन्ते । अथ शारपक्षप्रतिक्षेपः तत्र प्रथमपक्षे * श्रुत्यर्थपर्यालोचनपराः दुष्परिहरान् दोषान् गम्यत इत्याह तेनैवेति । ऐक्यावबोधेन .... व्यवस्थिताः इत्यन्वयः । केनचित्। देवमनुष्याद्युपधिषु अन्यतमेन । तथा सति बन्धमोक्षव्यवस्थाप्युपपद्यत इत्याह बध्यते युच्यते चेति । बध्यते-संसरति। एवं जीववं ब्रह्मण उक्तम् । अथाचिदूपपरिणामह नानाविधेति । मलरूपशब्दो दोषरूपत्वपर । अथ यादवप्रकाशमतसंग्रहं विवृणोति अन्ये पुनः इत्यादिना। “ ऐक्याव ोधयास्यं वर्णयन्तः” इयुपलम्भः। यथा अचिट्रमणोः जीवब्रह्मणोश्च ऐक्यम् एकरूपं प्रतिपत्रम्, तथा भेदोप्येकरूपः प्रतिपन्न इति अचिट्रह्मणोभेदस्य स्वाभाविकत्वम्, जीवब्रह्मणोभेदस्य औपाधिकत्वं च न वाच्यम् । उभयत्र भेदः स्वभाविकः इतेि “वर्णयन्तः” इत्यभिप्रायः । तत्रापि सगुणत्वाङ्गीकारमाह स्वाभाविकेति । अपरिमितत्क्म्-असङ्खयेयत्वम् । उदारः-उत्कृष्टः, प्रशस्यः । तादृशः गुणसागरः-गुणगणः यस्येति बहुव्रीहिः । जीवगताचिद्वताशुभास्पदत्वमाह सुरनरेति। स्पष्टम्॥ तत्रेत्यादिना द्वितीयोकोत्तराधर्वोक्तपरपक्षमतिक्षेपसंक्षेपं विवृणोति श्रुत्यर्थ पर्यालोचनपराः इतेि । पर्यालोचनम्-परितः आलोचनम् । अभेद-भेद-घटक २, नानाविधमलरूपपरिणामास्पदम्-पाः ३. प्रथमे पक्षे, प्रथमपक्षस्य-पा० ४. संक्षेपपदं कविन्न दृश्यते । कृतजगदुदयविभवविलयादयः 'तदैक्षत बहु स्यां प्रजायेय ” इत्यारभ्य

  • सन्मूलस्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः' इत्यादिभि

पदैः प्रतिपादिता ; तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञता-सर्व शक्तित्व – सर्धेश्वरत्व-सर्वप्रकारत्व – ममाभ्यधिकनिवृत्ति - सत्यकामत्व - तात्पर्यदीपिकायुक्त समानाधिकरण – श्रुति-तयौर्वापर्याद्यालोचनपरा'; न त्वेकवाक्यमात्रतृप्ता इत्यर्थ । उदाहन्ति । * भगवद्यामुनाचार्या इति शेष । तत्र प्रथमं *** तत् त्वमसेि " इति क्यस्य निर्विशेषपरत्वे अनेकषणानि वक्ष्यन्, पूर्वं तच्छब्दावगतगुणबाध'भाः प्रकृतेत्यादिना । प्रकृतपरामर्श इतिपदं हेतुगर्भम् । तच्छब्दः गुणविशिष्टयाची प्रकृतपरामर्शित्वादित्यर्थः । कथं गुणानां प्रकृतत्वमित्यत्राह खसङ्कल्पेति । अनि शब्देन अनुपवेशनामरूपव्याकरणादयो गृह्यन्ते । जगदुदयविभववेिलवादय एव तत्तद्वाक्यप्रतिपन्नतया विशेष्यन्ते । तदैक्षतेत्यादिना' पदैः प्रनिपादिनः इत्यन्तेन तत्प्रकरणाधीतगुणाः उक्ताः । सर्वशाखाप्रत्ययन्यायेन प्रकरणान्तराकृष्टान् गुणानाह तत्संबन्धितयेति । कारणवस्तुसंबन्धितया प्रकरणान्तरोक्ता गुणा गण्यन्ते सर्वज्ञ तेत्यादिना । *** यस्सर्वज्ञस्सर्ववेिन् ।। *** पराऽस्य शक्तिर्विविधैव श्रयते ।

  • “स ईशोऽस्य जगतो नित्यमेव, नान्यो हेतुर्विद्यते ईशनाय ” ? “न तत्समम्॥

भ्यधिकश्च दृश्यते * * सत्-----------. १. * * -ा भासा सर्वमिदं १, लयादयः-पा० २. विवक्षन्-पा० ४. इत्यादिभिः-पा. 1. छा. उ. ६-५-३ 2. छा, उ . ६-८-६. , छः, उ. ६-१-४. 4. मु. उ. १ १-१ ०.

, वे. उ. ६ .

t), थे. उ. ६. 7. ध. उ. ६. 8. छा. उ. ८-७-१. 9. कठ. उ. २-५-३५. वेदार्थसंग्रह सत्यसङ्कल्यत्व-सर्वावभासकत्वाद्यनवधिकातिशायासङ्खयेयकल्याणगुणगणाः,

  • अपहतपाप्मा ) इत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे

तस्मिन् पक्षे विहन्यन्ते । अथ -उपक्रमेऽपि एकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव स्यात् सत्यतां प्रतिज्ञाय, तस्य कारणभूतस्यैव सत्यताम्, विकारभूतस्य च असत्यताम् मृद्दष्टान्तेन दर्शयित्वा, सत्यभूतस्यैव ब्रह्मणः 'सदेव विभाति ! इत्यादिवाक्येषु अमी सर्वज्ञत्वादिगुणा द्रष्टव्याः । एकैकम्-अनवधि कातिशया, कल्याणगुणगणाः, असङ्कयेया इत्याह अनवधिकेति । हेयत्यनीकत्व माह अपहतपाप्मेति । अमी गुणास्सर्वे सृष्टयुयोगित्वेन प्रकरणान्तरोक्ताः आकृष्टा भवन्ति । समाभ्यधिकनिवृत्तौ सत्यां तदेककरणत्वसिद्धिः । सर्वावभासकत्वं च सृष्टजगत्-स्थित्युपयोगित्वेन कारणत्वापेक्षितम् । हेयप्रत्यनीकत्वं च सर्गाद्युपयोगि। हेयास्पदत्वे कर्मवश्यत्वेन स्वातन्त्र्यादिभङ्गप्रसङ्गात् । ते सर्वे तच्छब्दागता विहन्यन्ते इत्यर्थ । अथ स्यादित्यादि । उपक्रमशब्देन उपक्रमेोपक्रमो विवक्षित । *** तत् त्वमसि ? इतेि वाक्यापेक्षय “ तदैक्षत इत्यादिवाक्यस्य उपक्रमत्वेपि *** एक विज्ञानेन सर्वविज्ञान'प्रतिज्ञावाक्यं तस्याप्युपक्रमभूतमित्यभिप्रायः । एकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय इति । एकविज्ञानेन सर्वविज्ञान द्वारा, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया, कारणम्यैव सत्यत्वं फलितमित्यर्थः । कारणम्यैव सत्यत्वं दृष्टान्तवाक्ये काठोक्तमित्याह तस्येति । दार्टीन्तिकवाक्येऽपि निर्विशेषपरत्वमुक्तमित्याह सत्यभूतस्येति । निखिलभेदशब्देन स्वगतभेदो विवक्षितः, विजातीयभेदान्तर्गतत्वात् स्वगतभेदभ्य। शोधकवाक्यानामपि निर्विशेष 1. छा. उ. ८ ७-१.

  • ५, ठा. उ, ६-२-१ .

8. छ. उ, ६-१३-२. 4, छ. उ. ५-२-३. ", छा, इ. ६-१-४. सोममेदमग्र आसीत्, एकमेवाद्वितीयम्” इतिं सजातीय-विजातीय निखिलभेदनिरसनेन निर्विशेषतैव प्रतिपादिता । एतच्छेोधकानि प्रकरणान्तरवाक्यान्यपि – ' ' सत्यं ज्ञानमनन्तं ब्रह्म ' निष्कलम् '

  • “निष्क्रियम् ', '“निर्गुणम्” " “निरञ्जनम् 'विज्ञानम् ।
  • “आनन्दम्' इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति ।

न च एकाकारबोधनेऽपि पदानां पर्यायता, एकत्वेऽपि वस्तुनः सप्रत्य नीकाकारत्वोषस्थापनेन सर्वपदानामर्थवत्वात् इति । तात्पर्यदीपिकायुक्त परत्वमाह एतदिति । एतच्छोधकानि कारणवाक्यावगतस्य शोधकत्वात्तदैकायेन निर्विशेधपराणीत्यर्थः । सामानाधिकरण्यस्वाभाव्यात् “निर्गुणम्' इत्यादिशोधक वाक्यान्तरैकाथ्र्याच्य, 'सत्यं ज्ञानम्” * विज्ञानम् ' “ आनन्दमयम् ) इत्यादीनि शोधकवाक्यानि निर्विशेषपराणीत्यभिप्रायेणाह-सत्यं ज्ञानमिति । सत्यादि पदानां निर्विशेष'परत्वे प्रवृत्तिनिमित्तभेदाभावात् सामानाधिकरण्यलक्षणहानिरेित्यत्राह सविशेषप्रत्यनीकेति । प्रतियोगिभेदाः प्रवृत्तिनिमित्तानीत्यर्थ । तर्हि नद्या धृतिरूपधर्मस्यादित्यलाह एकाकारतामिति । आकारशब्दः स्वरूपवाची स्वपमेव यावृत्तिरिति भावः । निर्विशेषवस्तुपरत्वे पदानां पर्यायत्वं : स्यादिति पर्यायत्वशङ्कां परिहरति--नचेति । कुत इत्यत्राह--एकत्वपीति । अर्थवत्त्वात्–प्रयोजन १. एतत् केषुचिन्न दृश्यते । २. एतत् केषुचिन्नोष्टतम्

  • समानशक्यतावच्छेदकत्वे सतेि विभिन्नशक्ततावच्छेदकत्वं पयायत्वम् ।

५. सर्वविशेषप्रत्यनीक-पा. ६. निशेिषक्स्तुपरत्वे-पा. ७, प्रतियोगेिशेिषाः-पा. 1. तै. उ. आन, १. 3. आत्मा. उ. 4, आत्मा, उ. {}. . उ. भू. १०-४. 7. तै. उ, आन. १. नैतदेवम्; एकविज्ञानेन सर्वविः नप्रतिज्ञानम्’, सर्वस्य मिथ्यारखे सर्वस्य ज्ञातव्यस्याभावात् न सेत्स्यतेि; सत्यमिथ्यात्वयोः एकताप्रसक्तिक; अपि तु, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति । अथ ' सिद्धान्तमाह नैतदेवमिति । एकविज्ञानं, सर्वविज्ञानं च केिमेकं ज्ञानम् ? उत ज्ञानद्वयम् ? एकत्वपझे किमेकविज्ञानेन सर्वविज्ञानं सर्वस्याभवा दुच्यते ? उत एकस्य सर्वस्य च तादात्म्यात्? इति विकल्पमभिपेत्य प्रथमं दृषयति एक इति । एक इत्यादि स्पष्टम् । न सेत्स्यति इति । सर्वशब्दस्य सर्वाभाववाचित्वाभावादिति भावः । द्वितीयं दूषयति सत्यमिथ्यात्वयोः एकता प्रसक्तिर्वा इति । जगतस्सत्यत्वं ब्रह्मणो मिथ्यात्वं वेत्यर्थः । "द्वित्वपक्षे च एक विज्ञानेन सर्वविज्ञानम् ; स्थालीपुलाकन्यायेन सर्वस्यैकसाधम्र्यात् यत् ' स्यात् तत् त्वन्मते न युक्तम्, कार्यस्य असत्यत्वात् ; एकबैधम्र्याद्वा स्यात्, देवदत्तप्राधान्य ज्ञानेन इतरेषामप्रधानतया ज्ञातत्बवत् । तदानीं त्वन्मते “मिथ्यात्वेन ?' इत्यध्याहार स्थात् । * ज्ञातव्याभावेन निवृत्तिलक्षणा वा स्यात् । ज्ञानद्वयवैरुप्यात् अस्वारस्यं च इत्यभिप्रायः । अपित्विनि । न हि घटपट्योस्सत्यत्वेऽपि धष्टज्ञानेन पटो ज्ञातो भवति इति तद्यावृत्यर्थमाह सर्वस्य तदात्मकत्वेनैव' सत्यत्व इति । ब्रह्मात्मकत्वे नैव' सत्यत्व इत्यर्थ । न हि कारणावस्थे ब्रह्मणि ज्ञाते कार्यावस्था ज्ञाता

  • श्रुतप्र. आनन्दमया.ि पुटम् २५७, पड़क्ति: ३६-३७.

१. प्रतिज्ञानमिति कचिन्नास्ति । २, सर्वविज्ञानम्-पा० ४. सिद्धान्त्याह-पा० ५. द्वितीयपक्षे-पा. ६. यदि-पा, वेदार्थसंग्रहः ८. झातृवेयाभावेन-या. ०. ब्रह्मात्मनैव-या. अयमर्थः-चेतकेतुं प्रत्याह-“स्तत्र्धोऽसेि; उत तमादेशमप्रक्ष्यः इति;-परिपूर्ण इव लक्ष्यसे । तानाचार्वान्प्रति तमप्यादेश भवति ? इति चेत् उच्यते । न हि विशेषणान्तरविशिष्टाकारे' विशेषणान्तरान्वयः। अपि तु एकस्मिन् धर्मिणि विशेषणद्रयान्वयो विवक्षितः । तस्मात् न ज्ञातत्व विशिष्टाकारेण सर्वत्वम्; सर्वत्वांवेशिष्टाकारेण ज्ञातता वा; किं तु सर्वत्वं, ज्ञातत्वं च एकाश्रयवर्तिनी इति, अवस्थानवगमेऽपि धर्मिणः ऐक्येन ज्ञातयः प्रयोगो मुख्य एव दृष्टः, “सोऽयं देवदत्तः, पूर्वमेव मया अयं ज्ञातश्च ” इत्यादिषु । न हि तत्र वर्तमानकालविशिष्टत्वेन पूर्वं ज्ञातः । तस्मात् परिषद्दर्शनेन “अमी पुरुषा दृष्टा: " इतिवत् इदमुपपन्नम् । एकस्य सत्यवज्ञानेन 'तद्यतिरिक्तम् मिथ्यात्वेन ज्ञातं भवतीति चेत्, न; *“येनाश्रुतं श्रुतं भवति ” इत्यादिषु वाक्येषु “मिथ्यात्वेन इत्यध्याहारः । एकविज्ञानस्य सर्वविज्ञानस्य च वैरूप्यम्, अमुल्यत्वं च ज्ञात्रभावात् । न हेि सवै मिथ्यात्वेन जानन् कचित् कश्चित् ज्ञाताऽस्ति । तस्मात् सर्वविज्ञानशब्देन 'सर्वज्ञाननिवृतिलक्षणा स्यादिति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं किम् ? तदात्मनैव सत्यत्वं कथम् ? तथा सति कथं प्रितज्ञोपपत्तिः : उपक्रमवाक्यं, सत्यत्वपक्षानुगुणमपि तदुपसंहार पेक्षया प्रबलम् ; न तु महावाक्यस्वारस्यापेक्षया; महावाक्यं च मिथ्यात्वपक्षानु गुणम् ; *“तत्वमसेि ?, '* मृत्तिकेत्येव सत्यम् ”, ' “सदेव...एकमेव । इत्यादिषु तथा प्रतीतेः-इति शङ्कायामाह अयमर्थ इति । प्रतिज्ञावाक्योप क्रमभूतं “स्तब्धोऽसि ?” इति अक्यमारभ्म व्याख्यातुम् , “स्तब्धोऽसि' इति श्रयमाणमध्यमपुरुषार्थस्याष्टयार्थ' माह श्रेतकेतुं प्रत्याह इति ।

  • स्तब्धोऽसि ' इत्यादिश्रुतिवाक्योपादानम् । तन्न वाक्ये “स्तब्धोऽसि ? इत्य

स्यार्थमाह परिपूर्ण इव लक्ष्यसे इति । पृच्छतिधातुः द्विकर्मकः-कृकर्मकः १. आक्ररेण-पा० 1,2, छा. उ २, धम्यैक्येन ज्ञातताप्रयोगः-पा. 3. ऊा, उ. ६-५ ३.'व्यतिरिक्तम्-पा० 4. छा. उ. ६ ४, सर्धनिवृत्तिलक्षणा-पा० *** ** 6. अष्टध्यायी १ वेदार्थसंग्रहः पृष्टवानसि ? इति । 'आदिश्यते अनेनेत्यादेशः । आदेशः-प्रशासनम्; वाच्यकर्मकश्धति । तत्र “ आदेश ! शब्दाभिहितै बच्यकर्मेति वर्शयितुम् 'तानाचार्यान्मति' इति वक्तृकर्म व्याहृतम्'। 'न वै नूनं भगवन्तस्त एतदवेदिषु यद्येतदवेदिप्यन् कथं मे नावक्ष्यन् ?! इति 'तच्छब्द ' निर्दिष्टा आचार्या: अन्न सारित: । तान् इति बहुवचनेन * तमादेशम् ? इति तच्छब्दस्य आचार्यविषयत्व शङ्काव्युदासः । तमपेि इति । “ श्रोतु'दुर्लभम् ' इत्यपिशब्दाभिप्राय । कर्मादिः श्रोतव्यान्तरसमुचयो वाऽभिप्रेतः । इति चेतकेतुं प्रत्याह इत्यन्वय । “ आदेश ').- शब्दं व्याचष्ट आदिश्यत इत्यादिना ! आदिश्यतेऽनेनेत्यादेशः इति प्रत्ययार्थ व्याख्यानम् । आदेशः प्रशासनम् इति प्रकृत्यर्थव्याख्यानम् । अत्र '* अकर्तरि ब कारके संज्ञायाम्' इति घञ्जः कर्तृव्यतिरिक्तकरके विहितत्वात् ब्रह्मण प्रशासने कर्तृवात्, उपदेशकर्मत्वोपपतेश्च, प्रकृत्यर्थः उपदेशः, प्रत्ययार्थः कर्म च इति रैव्यख्यातम् । तत्र प्रकृयर्थास्वारस्यम्, प्रत्ययार्थस्वारस्यम् ; अस्मत्पक्षे कृत्यर्थस्वारस्यम् , प्रत्ययार्थाम्वारस्यम् । कर्तृव्यतिरिक्तकारकविषयस्य घञ्ज कथं कर्लथैवम् ? " “विवक्षातः कारकाणि भवन्ति” इति न्यायेन कर्तुरेव करणान्तरनिरपेक्षत्वलक्षणेन करणसाधन्यैरूपेण साधकतमत्वेन करणत्वविवक्षया घञ्प्रत्यय उपपद्यते । एतदभिप्रायेण हि अदिश्यतेऽनेन इत्युक्तम् ; न तु आदिशति इति । विवक्षया कारकप्रवृत्तिश्चेत् “अकर्तरि ” इति विधानस्य किं प्रयोजनम्! * स्वत: प्राप्तत्वम' कर्तुव्यतिरिक्तकारकस्य ; कर्तरि करणत्वादि क्क्क्षिया कर्थत्वमस्वरसम् " इति विभागः प्रयोजनम् | सूत्रस्य प्रयोजनकत्वेऽपि स्वास्यम्, अस्करस्यं च तुल्यं चेत् किभनेन योजनान्तरेण ? इति चेत् उच्यते । परपक्षे प्रत्ययार्थस्यैव स्वारस्यम् ; अस्मत्पक्षे तु स्वारस्यद्वयमस्ति १. आदिश्यते अनेनेत्यादेशः-प्रशासनम्-पा . 1. छा. . ६-१-७. 2. अष्टाध्यायी ३-३-१९ 4, भाभ्यायी ३-३-१९.

  • “एतस्य वा अक्षरस्य प्रशासने गार्गिस्यचन्द्रमौ विधृतौ तिष्ठतः ।

इत्यादिभिंरकाथ्यत् । तथा च मानवं वचः - “प्रशासितारं सर्वेषाम्' इत्यादि । अत्रापि ‘एकमेव' इति जगदुपादानतां प्रतिपाद्य, 'अद्वितीय -- पदेन अधिष्ठान्नन्तरनेिवारणात् अस्यैव अधिष्ठातृत्वमपि प्रतिपाद्यते । अतः “तं प्रशासितारं जगदुपादानभूतमपि पृष्टवानसि ? येन श्रुतेन मतेन अर्थस्वारस्यं, शब्दस्वारस्यं चेति । प्रकृत्यर्थस्वारस्यं तावत् सिद्धः । वेिवक्षित विशेषणस्य' असाधारणाकाराभिधानं स्वत:ाप्तम् । सर्वपशासेितृत्वं ब्रह्मासाधारणे धर्मः । उपदेश्यत्वं तु कर्मस्वरूपादेः साधारणम् । केिश्व “ अपेक्षितविधेरनपेक्षित निधानं दुर्बलम्' इति न्यायात्, अन्नावश्यापेक्षिप्रशासेितृत्वज्ञापनमेव युक्तम् ; नाऽनपेक्षितोपदेश्यत्वज्ञापनम् । तस्मात् शब्दस्वारस्यमर्थस्वारस्यं चेति स्वारस्यद्वय विभवात्' अयमेवार्थः । ब्रह्मणः कृत्स्नशासितृत्वे सिद्धे हि तदत्रlसाधारणाकार तया वक्तव्यम्? तत्र किं प्रमाणम् ? इत्यत्राह “एतस्य वा' इति । स्मृतिमाह प्रशासितारम् इतेि । न केवलं श्रुत्यन्तरेष्वेव प्रशासितृत्वप्रसिद्धिः । अस्मिन् प्रकरणेऽपि सिद्धमित्याह अवापीतेि । अधिष्ठातृवं हि प्रेरकवम् ! तच्च प्रशासि तृत्वमिति फलितम्' । एवम् “ आदेश ' शब्दार्थ उक्त । अयं तच्छब्दं च विवृण्वन् वाक्वार्थे च योजयति अत ऋति । येन....विज्ञातं भवति, तं .... पृष्टवा नसि ? इत्यन्वयः । येन श्रुतेन मतेन विज्ञातेन इत्यध्याहारेण योजनया को हेतुः: उच्यते । न हि ब्रह्मणस्सत्तया कृत्स्नं ज्ञातं भवति ? अपि तु तज्ञानेनैव ज्ञातं भवतीति वस्तुसामथ्र्यात् । किं च दृष्टान्तेऽपि न हि मृत्पिण्डसत्तथा “ घटादि १. अत्र एतदुपरि “क्षणीयांसमणीथसाम् ' !. बृ. उ. ५-८-९. इत्यपि उपात्तं दृश्यते केषुचित् कोशेषु। ५. मनुस्मृ. १२-१२. २. निराकरणात्-पा० ३. विशेषस्य-पा. ४, न्यायेन-पा. .


-- --- ३. तत् फलितम्-पा. -


.. --. --. • -

-- * - - • * -

  • २४

शिातेन, अश्रुतममतमविज्ञातम्, श्रुतं भतं विज्ञातं भवति ?' इत्यु स्यात् । “निखिलजगदुदयविभवविलयादेकारणभूतं 'सर्वज्ञत्व-सत्य कामत्व - सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरं किं ब्रह्म त्वया श्रुतम् ?' इति हार्दो भावः । ज्ञातं भवति ? अपि तु तद्भज्ञानेन इति दृष्टान्तसामथ्र्यात् । किञ्च *** आत्मनि खल्वरे दृष्ट झते मते विज्ञाते इदं सर्वं वेिदितम्' ?' ' “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ?' इत्यादिश्रुत्या च । एवम्, दृष्टान्तसामथ्र्यात् दाष्टन्तिकसामथ्र्याश्च " श्रुत्यन्तरकण्ठोक्तया च एवं 'व्याख्यातम्। इत्युक्तं स्यादिति । कण्ठोक्तया, अभिप्रेततया च, अयमेवास्याश्श्रुतेरर्थ इत्यभिप्रायः । ननु अस्मिन्वाक्ये उपादानत्वं हि न कठोक्तम्, विन्तु फलितम् । `कारणत्वं ज्ञातत्वं च न कण्ठोक्तम् । अत्र जगत्कारणत्वभिप्रायस्य किं प्रयोजनम्त्यिपेक्षायां “माह निखिलजगदिति । श्रुत्यन्तरेषु “थतो वा इमानेि ? इत्यादिवाक्येषु जगत्कारणत्वलक्षणकं ब्रह्मावगतम् । तस्मात् अत्र जगत्कारणत्वगर्भ ' वदतः पितुः “त्वया किं ब्रक्ष श्रुतम् ?' इत्यभिप्राय इत्यर्थः । *** अप्रायः इति पक्षोक्तिः तत्पूर्वकश्रवणाभिप्रायेण ? इत्याशयवानाह

  • ...त्वया श्रुतम्' इति । नात्र “ब्रह्म ! इति कण्ठोक्तम् । तस्मात्

जगत्कारणत्वान्तर्भावप्रयोजनब्रह्मश्रवणमक्षः कृतो भवति'। सर्वज्ञत्वादिगुणाः कारण त्वोपयोगितया उक्ताः । सृष्टयादयः परिपूर्णस्य लीला' । अतः सत्यकामत्क्स्य कारणत्वोपयोगः । हार्दो भावः । हृदि निहितं तात्पर्यमित्यर्थः । १, सार्वश्य-पा. 1. ऋ. उ, ६-५-६ २. ब्रह्माऽपि-पा. 4. बृ. उ, ६ ५ ६. तद्विज्ञानेन-या . विज्ञातं स्यात्-पा, 4. तै. उ. भृ. : . तस्य निखिलकारणतया, कारणमेव नानासंस्थानविशेषसंस्थितं कार्यमित्युच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्य भूतमखिलं जगत् विज्ञातं भवतीति हृदि निधाय '“येन अश्रुतं श्रुतै भवति, अमतम् भतम्, ' स्यात् अिवज्ञातं िवज्ञातम्इतःिपुत्रं प्रतिपृष्टः वान् पिता । तदेतत् सकलस्य वस्तुजातस्य एककारणत्वं पितृहृदि निहित भजानन् पुत्रः परस्परविलक्षणेषु वस्तुषु अन्यस्य 'ज्ञानेन तदन्य ज्ञानस्या कारणत्वे सत्यपि, एकविज्ञानेन सर्वविज्ञानं नोपपद्यते, कारणात्कार्यस्य द्रव्यान्तरत्वात् । कारणत्वं च नोपपद्यते, तथा सतेि ब्रह्मणो हेयास्पदत्वप्रसङ्गात् । कारणत्वोपपत्तावपि एकविज्ञानेन सर्वविज्ञानं नोपपद्यते, नानाजातीयकार्याणां नाना जातीयकारणकत्वदर्शनात् इत्याह तस्येतेि । तस्य नेिखिलकारणतया....कार्यभूत मखिलं जगत् विज्ञातं 'भवति इत्यन्वयः । कारणात्कार्यस्यानन्यत्वमाह-कारणमेव इति । नानासंस्थानविशेषसंस्थितम् । संस्थानविशेषविशिष्टमित्यर्थः । सूक्ष्म चिदचिद्वस्तुशरीरशब्देन ब्रह्मणो हेयास्पदत्वप्रसङ्गः परिहृतः । 'निर्वेदादुपसन्नाय वक्तव्यमर्थ स्वयमेव कथं बदतेि ? इत्यत्राह पुत्रं प्रति पृष्टवान् पिता इति । पुत्रव्यतिरिक्तानां शुश्रूषाद्यपेक्ष, पुलस्य तु पुत्रत्वमेव ब्रह्मोपदेशहेतुः इति शास्त्रार्थः सूचितः । पुत्रपितृशव्दाभ्याम् '* उद्दालको हारुणेिश्वेतकेतुं पुत्रमुवाच ' '“ तं ह पेितोवाच ?' इति श्रुतिवाक्यं स्मारितम् । “ अनन्तरवाक्यं "“कथन्नु भगवस्स आदेशः’ इति। इदम् किम् मक्षरूपम्, उत चोद्यरूपम् ? इति संशये, 'चोद्यरूपमिति व्याचष्ट तदेतदित्यादिना । प्रतिवचनमक्रेण प्रभार्थो विज्ञायते । प्रतिवचने उत तमादेशमl६ो, येनःऽश्रुतं श्रुतं भवति अमतम् मतम् अक्षिातं विज्ञातम् ?' इति पितृकृतप्रश्रव क्यम् । २. :िज्ञानस्य-प० ३. शब्देन-पा० ४, अनन्तरमिदं वाक्यम्-पा. ५. चोद्यपर-पा. छा, उ ६ १-३. 2. मु. उ, १-१२. 3. छा. उ. ६० १ १. 4. छा. उ. ६१-२. 5. छा. उ, ६-१-३. २६ घटमानतां बुध्वा परिचोदयति – '“ कथन्नु भगघस्स आदेश ' इति । परिचोदितः पुनः तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम्, अपरि च्छेद्यमाहात्म्यम् , सत्यसंकल्पत्वमिथैरनवधिकातिशयासंख्येयकल्याण गुणगणैर्जुष्टम्, अविकारस्वरूपं परं ब्रव, नामरूपविभागानर्हसूक्ष्मचिदचि द्रस्तशरीरम् " खलीलायै खसंकल्पेन, अनन्तविचित्रस्थिरत्रसरूपजग

    • यथा सोम्यैकेन ?' इत्यादिना दृष्टान्तैरुपपादनात् इदं चोद्यरू५ इत्यभिप्राय ।

परिचोदयनेि इति । विवक्षितविशेषकण्ठीक्तिमकुर्वन्, सामान्येन चोदयति इत्यर्थः । वाक्यमुपादते “ कथन्नु' इति । अ५ पिता, ब्रह्मणो जगत्कारणत्वम्, तदुपयोगिगुणजातम् , उपादानत्वनिमित्तत्वमयुक्तदोषशङ्कापरिहारं च विवक्षन् कारणज्ञानेन कार्यज्ञानं लोकसिद्धं दर्शवतीत्याह परिचोदितः पुनः इत्यादिना। ज्ञानानन्दामलत्वैकस्तारूपमिति । ०* विज्ञानमानन्दं ब्रह्म ? इत्यादिशोधक वाक्यार्थो विवक्षित । स्क्रुपशव्दः धर्मिस्वरूपनिरुपकधर्मवाची । अपरिच्छेद्य माहात्म्यमित्यनेन *** अनन्त' शव्दार्थो विवक्षितः । स्वपम्-अपरिच्छिन्न मित्यर्थः । गुणतोऽप्यानन्त्यमाह सत्यसङ्कल्पत्वमित्रैः' इति । '* सत्य " शब्दार्थः माह अविकारस्वरूपमिति । अत्र स्वायूपशब्दः विशेष्यांशपर । अत्रिका रत्वादिश्रुतेर्विषयो दर्शितः । उपादानत्वप्रयुक्तविकारादिविषयं दर्शयति नामरूप इति । पूर्वम् – सूक्ष्मचिदचिद्वस्तुशरीरकम् इत्येवावदुक्तम् । अत्र नामरूप विभागानईशब्देन सूक्ष्मशब्दो व्याख्यातः । अनेन उपादानत्वप्रयुतं चोद्य परेि हृतम् । अथ निमित्तत्वप्रयुक्तं चोद्य परिहरतेि स्वलीलायै इतेि । अवाप्तसमस्त कामस्यापि लीलार्थे . जगव्यापार उपपद्यत इत्यर्थ । महायासस्पजगद्यlारस्य न लीलात्वभितेि चेत् तत्राह स्वसंकल्पेन इति । संकल्पमात्रसाध्यत्वात् नायमायास

  • स्थिरत्रस = चराचर ! - श्रीभ, श्रुतप्रका. जि. , पुटम् ४४.

]. छा, उ. ६ १-३ २. कायविज्ञानम्-पा. 2. छा. उ. ६१-४: ३. संकल्पमित्रैः-पा. ४. तै. उ. आन. १-१ 4. तै, उ, आम. १ -१, तात्पर्यदीपिकायुक्त ४, विशेषवरबा-प1. त्संस्थानम् स्वांशेनावस्थितमिति, तद्ज्ञानेन अन्यस्य' निखिलस्य ज्ञाततां बुवन्, लोकदृष्ट कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तमाह --'“यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येन सत्यम्' इति । एकमेव मृद्द्रव्यम्, स्यैकदेशेन, नानाव्यवहारास्पदत्वाय', घटशराबादिनानासंस्थानाऽवस्थारूपविकारपन्न नानानामधेयमपि, मृत्तिकासंस्थानविशेषत्वात् मृदुद्रच्यमेवेत्थमवस्थितम् न वस्त्वन्तरम् इनि ; यथा मृत्पिण्डविज्ञानेन तत्संस्थाविशेषधटशरावादिरूपं सर्वे विज्ञातमेव भवतीत्यर्थः इत्यर्थः । स्वांशेन – विशिष्टस्य स्वस्य अंशेन । बुन् – बक्तम् । लोकदृष्ट कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तभाह इति । कार्यकारणयोरनन्यस्त्रे दृष्टान्तमाहेत्यर्थः । अन्यांनबन्धनचाद्यत्य अनन्थवज्ञापनेन हि परिहार इति भावः । दृष्टान्तवाक्यमुवादते यथा सोम्वैकेन मृत्पिण्डन इति । तत्र कारण ज्ञानेन कार्थविज्ञानस्य सिद्धये तयोरैक्योपाद्कमुतरवण्डं प्रथमं व्याचष्ट एकमेव इतेि । तत्र * वाच।' इति पदं व्याचष्ट नानाव्यवहारास्पदत्वाय इति । वाकृतः शब्दः अजहलक्षणया वाकूपूर्वकम्यवहारे वर्तते । वाक्पूर्वकव्यवहारश्च प्रयोजन तया हेतुः इत्यर्थः । विकारशब्दार्थमाह घटशराव इत्यादिना । संस्थानमेव अवस्था, सैव विकारः । * * षोडशकश्च विकारः ? इत्यादिषु विकारशब्दस्य अवस्थावद्दश्य परत्वेन प्रयोगदर्शनान् । तद्भयावृत्य अवस्थाल्पविकार इत्युक्तम् । नामधेदं व्याचष्ट नानानाभधेयमिति । मृतकेतिं पदं व्याचष्ट मृत्तिकासंस्थानविशेष त्वात्' इत्यादिना । एवकारत्यावर्यमाह न वस्त्वन्तरमिति इति । एवं कारणज्ञानेन कार्यज्ञानस्योपपादकमुत्तरखण्डं व्याख्याय तदुपपाद्य पूर्वखण व्याचष्टे यथा इति ।

  • * घाचा(म्भणम् इत्यादि । । आरम्भणाधिकरण, श्रुतप्रका. पुटम् .५०२.

०* यथा सोम्य' इत्यादि । २७ 1. छ, इ. ६-१-४. 2, छा. उ, ६-१-४. '. सांख्यकारिक ३ २८ ततः कृत्स्रस्य जगतो ब्रलैककारणतामजानन् पुत्रः पृच्छतेि “भगवांस्त्वेव मे तब्रवीतु' इनि । ततः सर्वज्ञ सर्वशक्ति ब्रप्रैव सर्यकारणम्, इत्युपदिशन् स हो,ाच '* सदेव सोम्येदमग्र आसीदेक मेवाद्वितीयम्' इति । अत्र इदम्-इति जगन्निर्दिष्टम्; अग्र – इनि च सृष्टः पूर्व लः । तमिन् काले जगतः सदात्मकाम् “ सदे " इतिं प्रतिपाद्य, तत्, सृष्टिकालेऽप्य:नेशिष्टम् इति कृत्वा , “एकमे । 1

  • लोकं कारणज्ञानात्वा ज्ञानं सम्य तु, तथाप्ये विज्ञानेन सधैविज्ञानं

नोपपद्यते, विजातीयकार्याणामेककारणत्वायोगात् ? इति बुद्वा ब्रलैककरणत्वाज्ञा नेन पुत्रः पृच्छति इत्याह तत इत्यादिना । विजातीयाना,पि सर्च कार्याणां ब्रशै वोपादानम्, तदेव च निनित्तम् , युदिदेशेत्याह ततः सर्वज्ञम् इति । उप दिशन-उपदेष्टुम् । “ सदेव' इति वाक्योपादानम् । इदम् इति जागन्निर्दि ष्टम् इति । प्रकृ भाति चेत् तत्परत्वम्, अन्यथा प्रत्यक्ष िदप्रसिद्धजगत्परत्वमेव इदं शब्दस्योचितमिति भा: । अग्रे इत्यादि । अनन्तरं सूटेक्ष्यमाणत्यात्, अग्र शब्दस्य प्रलयकालपरत्वमवगम्यत इति भावः । तस्मिन्काले जग:स्सदात्मकतां सदेवेति प्रतिपाद्य इति । सदात्मकताम्- कारणानिकताम् । सदेव इत्यनेन धैशेषिकोत्तं कदाचित्सत्वम्, कदाचिदसत्वं च व्यावृत्तम् । तेन प्रलयकालेऽपि सत् फलेितमिति एवमुक्तम् । न तु वाचनिकोऽयमर्थ मेव आसीत्, इति दान्वयः । सच्छब्दः प्रमाणसंबन्धात्वोपाधिन ' प्रकृतिपुरुष कालविशिष्टं ब्रह्माह । कारणात्कार्थस्यान्यश्चैन, जगतः कदाचित्सत्वं परैरुक्तम् । कारण भूतब्रह्मानन्यत्वेन, जगतः नित्यसत्वमित्यर्थः । तत् सृष्टिकालेऽपि इति । जगत् सदेव चेत् मलये' को विशेष इत्यपेक्षायाम्, द्रव्यं नित्यमेव; तस्य अविभक्त नामरूपाचस्था मलय:; विभक्तनामरूपावस्था कार्थता इति वैषम्यम् “एकमेव' 1. छा, उ. ६-१-७. १. संनन्धातिोपाधिना-या. }, छा. उ. ३-२-१. तात्पर्यदीपिकायुक्त इति, सदापन्नस्य जगतः तदानीमविभक्तनामरूपतां प्रतिपाद्य, तत्प्रति पादनेनैव सतो जगदुपादानत्वं प्रतिपादितमिति स्वव्यतिरिक्तनिमित्तकारणम्

  • अद्वितीय'पदेन प्रतिपिद्धम् इति '“तमादेशमप्राक्ष्यो येनाऽश्रु श्रतं

भवति ” इति आदावेव प्रशासितैव जगदुपादानमिति हृदि निहितम् इदानीमभिव्यक्.म्' । * (एतदोपपादयति)– स्वयमेव जगदुपादानं जगन्निमित्तं च सत् *** तदैक्ष बहुस्यां प्रजाधेय ' इति । तदेतत्सच्छब्दः इति । अनेन ब्रह्मण उपादान्त्यं फलेित मत्याह तत्प्रतिपादने पदेनोक्तं भवतीत्यर्थ नैव इति । भाव्यवस्थाविशेषवतः प्रावस्थायोगी बुपादानत्वम् ? तस्मात् वक्ष्यमाण बहुत्वावस्थायाः पूर्वावस्थाकथनेन उपादानत्वम् उक्तं भवतीत्यर्थः । कृत्स्रस्य कार्यस्य ब्रलैवोपादानमस्तु, तथाप्येकविज्ञानेन सर्वविज्ञानं नोपपद्यते, निमित्तान्तरसंभवात् इति शङ्कायाम् – तस्यैव निमित्तत्वेन, निमित्तान्तरशङ्काम् “ अद्वितीय ” पदं व्यावर्तयतीत्याह – स्व्य तिरिक्त इति । कुलालस्य विविधपरिणामशक्तिवैकल्येन, अनुपादानत्वम्; मृत्पिण्डस्य ज्ञातृ विरहादनिमित्त्वम्; अत्र तूभयसद्भाव द्रौवाभयकारणमित्यर्थः । उक्तार्थस्य क्रमसंगतवमाह तमादेशिित । आदेश शब्देन प्रेरयितृत्वं कण्ठक्तम्। '“येनाश्रुतं श्रुतम्' इत्यादिप्रतिज्ञानेन उपादनत्व मभिप्रेतम् । तदुभयमत्र स्फुटमित्यर्थ । अन्नासत्कार्थवादोपन्यासनिरासवाक्यं द्वितीयोजनायां व्याख्यास्यत इति नात्रोदाहृतम् । अथ तदनन्तरवाक्यं पूरक पदान्तरैस्सह उपादत्ते स्वयमेव इति । “सदेव' इत्यादिवाक्यं सजातीय विजातीयादिभेदनिषेधपरत्वेन परैव्याख्यातम् । तत् उतरवाक्याननुगुणम् । अस्म दुक्तार्थस्यैवोपपादकन्युत्तरवाक्यानि इत्यभिप्रायेण जगदुपादानम्, जगन्निमितं च सत् इति विशेषणद्वयोपादानम् । एतद्याचष्ट तदंतदित्यादिना । वक्ष्यमाणसृष्टयुपपादक विशेषणान्याह सर्वज्ञामेत्यादिना । अवाप्तसमस्तकामस्य प्रवृत्यनुपपतिं परेिइरति }. छा. उ, ६-1-३. २. कुण्डलेिो भागः अधिकषाठः ४. उ. ६-२-३ ४. छा. उ. ६-१-३. 4, छा. उ, ६-२-१. ५. लीलार्थम् विचित्रानन्तचिदचिन्मिश्रजगदूपेण अहमेव “यहुस्पाम्” तदर्थ “प्रजायेय ” इति स्वयमेव सङ्कल्प्य, स्वांशैकदेशादेव वियदादिभूतानि सृष्ट, पुनरपि, सैव सच्छब्दाभिहिता परा “देवता ", एवम् “ऐक्षत, वेदार्थसंग्रह अवाप्तसमस्तकाममपि लीलार्थमिति। संकल्पमात्रसाध्यत्वात् न जगद्यापार आयास रूप इत्यभिप्रायेण “ सत्यसङ्कल्प 'मित्युक्तम् । ' * अजायमानो बहधा विजायते । इत्युक्तावताररूपबहुत्वव्यावृत्यर्थ जगढूपेण इत्युक्तम्। तत्र बहुशब्दार्थोऽस्तीति दर्शयितुं विचित्रानन्त इत्याद्युक्तम् । “बहुस्याम्' तदर्थ 'प्रजायेय” इति । जायते, अस्ति इत्याद्यवस्थासु जायमानावस्या, जातावस्था चेत्युत्पत्तावेव अवस्थाद्वयमस्ति । तत्र “अस्ति” शब्दवाच्या उत्पन्नावस्था; उत्पाद्यमानावस्था “जायते'इति शब्दवाच्या। तन्न “बहुस्याम्'इति वाक्ये “स्याम्' इति पदेन उत्पन्नावस्य विाक्षता। तपूर्वभाविन्युत्पाद्य मानावस्था। तदर्थं “प्रजायेय” इत्युक्त इति िनभाः । उत्पौ साधनस्य पूर्वभावित्वम्, साध्यस्य पश्चाद्भावित्वम् । संकल्पे तु साध्यं पूर्वभावि, साधनं पश्चाद्भावि । तस्मात् “स्याम्' इति पूर्वमुक्तम्। स्वयमेव । उपादानभूतं तदेव संकल्थ्य इत्यर्थः । स्वांश:- प्रकृति:।'तेजोऽबन्नसृष्टिवचनं वियदादेरपि प्रदर्शनार्थमतिवियदधिकरणसिद्धार्थाभि प्रायेणाह वियदादि इति । श्रीभाप्ये महदादेरपि प्रदर्शनार्थमित्युक्तम् । पुनरपि इति । व्यष्टिसृष्टयर्थमित्यर्थः । सैव इति। “सदेव' इत्यादौ िनिशेषं वस्तूक्तम्।

  • “सेयं देवता ।' इति सगुणमुच्यत इति भ्रमापनयनार्थमेवमुक्तम् । उतरत्र
  • *तेजः परस्यां देवतायाम् ?” इति हि वक्ष्यते । तत्प्रत्यभिज्ञानाय “परा देवता ।।

इत्युक्तम् । अत्र पूर्वापरेषु च सगुणं ब्रवीच्यत इत्यर्थ । व्यष्टिसृष्टिसंकल्यवाक्य

  • श्रीभा. २३. ३ पा. ९. सू. भा.

२. व्यष्टिसृष्विाक्यम्-पा. 1. पुरु. सू . 2, 8, 4. छा. उ. ६-२-३. 5. छ, उ. ६-३-२. 6. छ, उ. ६-८-६. हन्ताहमिमा स्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे मुपादते “हन्ताहम्' इतेि । “ अनुप्रविश्य नामरूपे व्याकरवाणि " इत्यत्र अनुप्रवेशः न केवलं तत्तत्पदार्थमात्रपर्यन्तनामरूपव्याकरणार्थः; अपि तु स्वपर्यन्त नामरूपव्याकरणार्थः । अनुप्रवेशश्रवणेन मातापितृकुलालादिनेिर्वत्र्यदेवदत्तघटादि नामरूपव्याकरणतो व्यावृतत्वावगमात्, “ बहुस्याम्' इत्युपक्रम एव स्वपर्यन्तनाम रूपभाक्तसंकल्पात् तद्धेदं तर्हव्याकृतमासीत्, तन्नामरूपाभ्यां व्याक्रियते । इति नामरूपयो: ब्रह्मपर्यन्तत्वश्रवणात् । * “तदनुप्रविश्य, सच त्यचाभवत्' इति च श्रवणात् । व्यष्टिसृष्टिसंकल्पवाक्ये अनुप्रवेशपूर्वकनामरूपव्याकरणोक्तिः आद्य सृष्टरपि प्रदर्शनार्था , महदहङ्कारादिनामरूपयोगपर्यन्तत्वात् । *“यस्य बुद्धि शरीरम्....यस्याहङ्कारश्शरीरम् ? इति हि श्रूयते । अत एव हेि '***प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षेोभयामास संप्राप्त सर्गकाले व्याव्ययौ ॥ ); इति स्मृतम्' । एवं व्यष्टिसृष्टिसंकल्पवाक्येऽपि नामरूपव्याकरणयोर्बह्मपर्यन्तत्वस्य विवक्षितत्वम्, आद्यसृष्टिसंकल्पवाक्यानुरोधात्, “ तद्वेदम्' इत्यादि श्रुत्यन्तरानु गुण्यात्, *** तदनुप्रविश्य, सच त्यवाभवत्” इत्यनुप्रवेशपूर्वकब्रह्मपर्यन्तनामरूप व्याकरणोक्तश्च' अवगम्यते । “बहुस्याम्” इत्युक्तं नानानामरूपभाक्तम्, मृत्पिण्डस्य घटादिनामरूपभाक्तवन् किमद्वारकम् ? जीवस्य देवादिनामरूपभाक्तक्त् किं सद्वारकम् ? इति संशये “ अनेन जीवेन ” इत्यादिश्रुतिस्सद्वारकमाह । ब्रह्मणः समष्टिनामरूपभाक्तमद्वारकम्, महदादेः जीवं प्रति शरीरत्वाभावात् । व्यष्टिनामरूप भाक्तमद्रारकम्, सद्वारकं च । तथा सति न द्विपर्यवसानहेतुता, गोशब्दादिवत् ।

  • जीवेनात्मना । जीवशरीरकेण मया। “सिंहेन भूत्वा बहवो मयाताः ? इतिवत् ।
  • तदनुप्रविश्य, सच त्चाभवत ” इति, जीवेप्यनुप्रवेशेन तन्नामभात्श्रवणात् ।

उपलक्षणार्था-पा ३. प्रधानपुरुष-मुद्रित वेि. पु. ५, व्याकरणकण्ठोचेश्व-पा. 1, धृ. उ. ३-४-७- 2, तै. उ. 3ान, ६ 3. सु. उ. ६ खं. 4. वि. पु. १-२-२९. 5. है. उ. आन. ६. व्याकरवाणि !' इति । “जीवेनात्मना " इति तृतीयायाः कोर्थः? न तावत् 'सहयोगलक्षणेयं तृतीया । “ कारकविभक्तौ सम्भवन्त्यामुपपदविभक्तरन्यायत्वात् " इति न्यायेन उपपदविभक्तिरनुपपत्तेः । न च * करणे तृतीया । 'अनुप्रवेशं प्रति जीवस्य करणत्वा भावात् । अनुप्रवेशस्य द्वारकर्ता हि स । जीवशब्दस्य परमात्मपर्यन्तत्वाच नेयं

  • करणे तृतीया । तस्मात् “कर्तरि तृतीया । ननु तिङ्कतद्धितसमासैरनभिहेितं कारकं

हेि विभक्तयभिधेयम् ? अत्र तु * व्याकस्वाणि इति तिङभिहितत्वात् न तृतीभिधेयः कर्ता । तत्र प्रथमैव युक्ता इति चेत्-न । याकरणकर्ता हेि तिङभि हितः । अनुमवेशकर्ता तु नाभिहितः इति स तृतीयाभिधेयः । नामरु५व्याकरणानु प्रवेशक्रियया: समानकर्तृकत्वम्, '* अनुप्रविश्य ' इति क्ताप्रत्ययेनाभिहितमिति न

  • तृतीयभिधेयः कर्तेत चैन्न । कर्ता हि न क्ताभिधेयः? अपि तु प्रत्ययान्तराभिधेयः ।

प्रत्ययान्तरप्रतिपन्नयोः कर्तेः ऐक्यमेव क्ताप्रत्यभिधेयम् । यथा 'समानधिकरण वाक्येषु प्रातिपदिकावगते 'विशिष्टऽथं विशेष्यांशैक्यमात्रं समानविभक्तयभधेयम् ; न तु विशेषणान्वयो विशेष्यं वा । एवमत्रापि ताप्रत्ययो न कर्तृभिधावी । अपि तु शब्दान्तरप्रतिपन्नाक्रयाद्वयकवाभावाभिधायी । क्तप्रत्यथ एव कर्नभधावीति चेत्, 10 “ व्याकरवाणि ) इत्यत्र तिङ्प्रत्ययो निरर्थकस्यात् । तस्मात् शब्दान्तरप्रतिपन्न ] वेदार्थसंग्रहः २. नन्धिति पदं कतिप-कोशेषु नास्ति । तृ"ी - - ' . 2. अष्टाध्यायी ०.३-१९. ४. “ अन्तरान्तरेण यु.” इति सूत्रभाष्ये पठितमिदम् 4, 5 छा. उ. ६-३-२. ८- ५ ; ६-६. ४ ६-१ 11, 1२, १३, १४, १५-३ . 10. छा, उ. ६-३-२. तात्पर्यवीपिकायुक्तः ३३ “ अनेन जीवेनात्मना ” इति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य, ब्रह्मात्मकजीवानुप्रवेशादेव कृत्स्रस्वाचिद्वस्तुनः पदार्थत्वम्, एवंभूतस्यैव क्रियाद्वयकत्रैक्यमात्राभिधायी क्त प्रत्यय इति, * अनुप्रवेशक्रियाकर्ता * तृतीयाभिधेय एव' । '* कर्तरि कृत्।' इति कृत्प्रत्ययानां कर्तरि विहितत्वात् ", " कृत्संज्ञक क्तामत्ययः कलभिधायीति चेन्न। अर्थान्तरेष्वविहितानामेव कृप्रत्ययानां कलैर्थत्वम् न त्वर्थान्तरे विहितानाम् ; 'तव्यदादीनां हि कर्माद्यथे विहितत्वात् । अयं तु क्ताप्रत्ययो भावे विहितः, तथा "अधिकारात्। "प्रतिपदिकार्थमाले यथा 'प्रथमा विभक्तिः, तथा धात्वर्थमात्रे विहितो यः प्रत्ययः स भावार्थः । अयं तु क्ताप्रत्ययो भाचे विहित इति न कर्तृभिधायी । तस्मात् " तृतीया कर्ता अभिधीयत इति निरवद्यम् ॥ अनेन इत्यादिवाक्यं संक्षेपेण योजयति “अनेन ....” इत्यादिना । पदार्थत्वम्—तत्तदक्स्थाविशिष्टत्वम् ', देवमनुष्याद्याकारविशिष्टत्वम् । * न हि निराकारः पदार्थः ? पृथिवीत्वाकरविशिष्टो हि पृथिवीपदार्थः ? परमात्मपर्यन्तस्यैव वस्तुनः तत्तदवस्थाविशिष्टत्वम् , न स्वतन्त्रस्य ' इत्यर्थः । तत्पर्यन्तस्यैव देवदिः नामभातूं चेत्याह एवंभूतस्यैव इति । १. एवंभूतस्यैव सर्वस्य वस्तुनः-पा० 1, छा. उ. ६-३-२, श्री. भा. संज्ञामूर्ति २. “ एव ' कुत्रचिन्नास्ति. क्लुप्स्यधिकरणे पु. ६०९. 2. छ. उ. ६-३-२. ४. अवस्थितत्वभ-पा. 3. अष्टाध्यायी २-३-१८. 4, अष्टाध्यायी ३-४-६७. ॐ. अष्टाध्यायी ३-१-९३. 6. सि. कौ. पूर्वकृदारम्भः । 7. अष्टमायी ३-६-९६. 8. सि, कौ. अष्टाध्यायी ३-४-२१. 9, अत्र सेि. की. पु. ३५२ -- * अव्यय कृतोभावे'इतेि । 10. अष्टाध्यायी १-२-४५. 11. अष्टाध्यायी २-४-४६. 12. अष्टध्यायी १-३-१८. बे संहः अचिद्वस्तुनो नामरूपभाक्तम् इति च दर्शयित । एतदुक्तं भवति-जी ात्मा तु ब्रह्मणः शरीरतया प्रकारत्वात्, ब्रह्मात्मकः; '“ यस्यात्मा शरीरम्” इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनि इति ब्रह्मात्मकानि तानि सर्वाणि ; अतः देवो मनुष्यः यक्षो राक्षसः पशुः मृगः पक्षी वृक्षेो लता काष्ठं शिला * तृणं घटः पटः इत्यादयस्सवें प्रकृति मृदात्मको घट इतिवत्' ब्रह्मात्मकत्वं स्वरुपैक्येऽप्युपपद्यते । शरीरशरीरिभावेन तादात्म्यमस्तु । तथा सति किं प्रयोजनम् ? सर्वशब्दानां परमात्मपर्यन्तत्वं चेत् परमात्मनि देवत्वमनुष्यत्वादेः प्रकृत्यर्थस्य, द्वित्वादेः विभक्तयर्थस्य च अयोगात् न तत्पर्यन्तत्वमुपपद्यते इति शङ्कायाम्-विस्तरेण वाक्यार्थमाह एतदुक्तं भवति इत्यादिना । शरीरत्वमस्तु तत किं ब्रह्मपर्यन्ताभिधानस्येत्यत्राह प्रकारत्वात् इति । प्रकारवं दण्डकुण्डलादेरप्यस्तीति तद्यावृत्यर्थं शरीरतया प्रकारत्वात् इत्युक्तम् । एवं ब्रह्मात्मकत्वं शरीरशरीरिभावादित्युक्तम् । “ आत्मशब्दः स्वरूपैवये, शरीरशरीरिभावे च साधारणः । अत्र शरीरशरीरिभाव एवेनेि किं नियामकम् ? इति चेत् ; तत्राह

  • यस्यात्मा ? इति । जीवात्मा ब्रह्मणश्शरीरमस्तु, ततः किम् ? इत्यत्राह

एवंभूतस्य इति । देवत्वादिविशिष्टशरीराणि जीवद्वारा ब्रह्मात्मकानि—इत्यर्थः । ततः किमेित्यत्राहं अत इति । देवाद्यवाःतरजातीयानामपि ब्रह्मपर्यन्तत्वं दर्शयितुं यक्षराक्षसाद्य उपात्ताः । “ अप्राणिमत्सु । स्वल्पा सा ।',' *ततो हि शैलब्धिधरादिभेदान् जानीहि विज्ञानविजूम्भितानि ”, “भूतानां प्राणिनः श्रेष्ठ ' इत्यादिभिः लोष्टकाष्ठादेर्जीवधिष्ठितत्वश्रवणात् का शिला इत्याद्युक्तम् । छिन्नदुमो • तृणम्-शुष्कतृणम्, छिन्नतृणं बा, अप्राविस्तूनां मध्ये टात्तत्वात् । | अप्रामित्यु-अनभिव्यक्तप्राणयुक्तशरीरवत्सु । २ ट्रेवत्वमनुः बादिप्रकृत्यर्थस्य च द्वित्वा- | ४, “अप्राणत्सु'-मुति वि, पु. !, सु. उ. ६. 4. वि पु. ६-७ ६४ . 8. वि. पु. २-१२ ३९. 4. मनु. स्मृ. १-८६. तात्पर्वदीपिकायुक्तः प्रत्ययोगेन अभिधायकतया प्रसिद्धाः शब्दाः लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानजीव-तदन्तर्यामिपरमात्म पर्यन्तसंघातस्यैव वाचकाः—इति । एवं समस्तस्य चिदचिदात्मकप्रपञ्चस्य सदुपादानता-सान्निमित्तता हि काष्ठम्! तल द्रुमात्रस्थाधिष्ठातृजीवापगमेऽपि काठावस्थाभिमानी जीवो विद्यत एव नामरूपभाक्तात्, इति भावः । तत्तत्संस्थानवस्तुमुखेन इत्यनेन परमात्मनि देवत्वमनुष्यत्व'द्वित्वाद्यनुपपतिः परिहृता भवति । देवत्वद्वित्वादीनां परमात्मस्वरूपे अव्यवधानेन अन्वयाभावेपि देवत्वादीनां प्रकृयभिधेयानां, प्रयाभिधेयानां द्वित्वादीनां च परमात्मनि सद्वारकान्वयः संभवतीत्यर्थः । अत एव '* काठिन्यवान् येो बिभ"ि) इत्यादिरुपपद्यते । इति । एतदुक्तं भवति इत्यन्वयः ।। अथ त्रिवृत्करणादिवाक्यानां प्रस्तुतार्थानपेक्षितत्वेन तानि विहाय अपेक्षित वाक्यानामर्थ संग्रहेणाह एवमित्यादिना । नामरूषव्याकरणार्थं हेि त्रिवृत्झरणम् । तस्मात् त्रिवृत्करणसाध्यं नामरूपव्याकरणं *संकल्पवाक्ये पूर्वभावि अभूत्; 'उत्पतेि वाक्ये तु त्रिवृत्करणस्य पूर्वभावित्वं युक्तम्; पाठक्रमेण 'त्रिवृत्करणस्य पश्चाद्भावित्वेपि, अर्थक्रमेण पाठक्रमस्य बधिनत्वात् ' त्रिवृत्करणं पूर्वभावेि । यथ *** अमिहोत्रं जुहोति, यवागू पचतेि' इत्यत्र हेि यवाग्वाः पूर्वभावित्वं पाठक्रमबाधेन अङ्गीक्रियते । **यवाग्वा जुहोतेि ” इतेि यवाग्वाः होमसाधनतया विहितत्वात् । तद्वदस्रापि क्रमोऽनुसन्धेयः । '* सन्लास्सोम्येमाः' इत्यादिवाक्यस्यार्थमाह एवमिति । 'सदुपदानता-सन्निमित्तता शब्देन “सन्मूला ?' इत्यत्र “मूल') १. “द्वित्' शब्दः केषुचित्कोशेषु मस्ति । } 1. चेि. पु. १-१४-२८ . 2. छा उ. ६३-३ ; ६-८-३; ६-८-५ 4. छा. उ. ६-३-३. 5, 6. पू. मी. ५-१-२. वेदार्थसंहः सदाधारता-समियाम्यता-सच्छेषतादि सर्वे च '“ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः " इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेन “ऐतदात्म्यमिदं सर्वे, तत्सत्यम्' इति कृत्स्रस्य जगतः श्रह्मात्मकत्वमेव “सत्यम्' इति प्रतिपाद्य, कृत्स्नस्य जगतः स एवात्मा, कृन्स् च जगत् तस्य शरीरम् । तस्मात् “त्शब्द शब्दार्थ उक्तः । “ सदायतन ? शब्दार्थमाह सदाधारता इति । नियन्तृतया धारकत्वात्, धारकत्वाकृष्टमर्थमाह समियाम्यता इति । अतेन शेषत्वमप्यर्थसिद्धम्। शरीरतया ,ि 'शेषत्वं, धार्यत्वं नियाम्यत्वं च । तदप्याह सच्छेषतादे इति । आदिशब्देन, “ अनुक्तमन्यतो भ्राह्यम्' इति न्यायात्, अन्यत् अपेक्षितं गृह्यते । कार्यकारणभावादिश्रुखेन इति । आदिशब्देन सदाधारत्वादिक विवक्षितम् । तेन ब्रह्मात्मकत्वमेव सत्यमिति प्रतिपाद्यते ! धारकत्वादिभिस्तावत् शरीराम भावसिद्धः; कार्यकारणभावाच' सिध्यति, स्वरूपमात्रस्य कारणत्वायोगेन विशिष्ट स्यैव कारणत्वात् । ब्रह्मात्मकत्वमेध इति एवकारेण स्वर्यन्तत्वं प्रामाणिकमित्युक्त भवति । । ऐतदात्म्यम् ' । एतदात्मकम् । “स्वार्थे प्यङ्”, संबन्धार्थे धा । एतदात्मसंबन्धीत्यर्थः । * अस्मात्मनः शरीरतया संबन्धीत्युक्तं भवति । ऐतदाल्यमिदं सर्वम् .. ...स आत्मा' इति निर्देश *** रामानुजं लक्ष्मण पूर्वजं च ? इतिवन्मन्तव्य । आत्मशब्देन फलेितमर्थमाह कृत्स् जगत् तस्य शरीरं इति । “ अस्यायं पिता " इत्युक्त पितृपतियोगिनः पुत्रत्वं ह्यर्थसिद्धं भवति ? तसात् इत्यादि । “ ऐतदात्म्यम् ? इति सामान्येन वैयधिकरण्येन प्रतिज्ञातं

  • तेन - उरुककार्थकारण-वादिमुखेन ।

१. अत्र * शरीरत्वम्” इत्यप्यस्ति केधु ' 1. छ, उ, ६ ८ -छै. चिद्ग्रन्थेषु ! तच अनन्वितमिव भाति । | ', छा. उ, ६.८-६ २. अविरूद्धम्, अनुत्तमविरूद्धम्-इति | 3. अष्टध्यायी. ५-१-१२४ 4. छा. उ. ६-८-६. ३. प्रतिपाद्य इति-पा० 5, रा, सु. २८-१०, ५. ऐतदात्म्यमेव-पा० तात्पर्यवीपिकायुक्त वाच्यमपि जीवप्रकारं ब्रव ! इति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातम् “तत्त्वमसि ? इति जीवविशेपे उपसंहृतम् । एतदुक्तं भवतेि-' तदात्म्यमिदं सर्वम्' इति, चेतनाचेतन प्रपञ्चम् “ इदं सर्वम् " इति निर्दिश्य, तस्य ग्रपञ्चस्य एषः “आत्मा । ब्रह्मात्मकत्वम्, “तत्वमसि ' इति सानानाधिकरण्येव जीवविशेषे उपसंहृतमित्यर्थ । अनेन उद्देश्योपादेयविभागनिमंतं चोचं परिहृतं भवति । उद्देश्योपादेयविभागे सति

  • त्वं । शब्दः उद्देश्यसमर्पको भवतेि । “ तच्छब्दावगतकारणत्वस्य प्रमाणान्तरासि

द्धत्वात् । त्वंशब्दस्तु लोकििसद्धप्रकारेण उद्देश्यसमर्पकः । जीवस्य ब्रह्मात्मकत्वं च न प्रत्यक्षादिसिद्धम् । तस्मात् जीवलपर “त्वं ? शब्दः। 'त्वं । शब्दावगतस्य जीवस्य ' त' च्छब्दावगतस्य ब्रह्मणश्च सामानाधिकरण्येन प्रतिपाद्यमानमैक्यम् स्वरूपैकयमेव भवति इति चोद्यम्। परिहारस्तु–“ऐतदात्म्यम् इति सर्वस्य ब्रह्मा त्मकत्वस्य प्राप्तत्वात्', यथाप्राप्तमुपसंहार्यत्वात्, सामान्येनोक्तस्य विशेषे उपसंहारस्या पेक्षितत्वाब जीवविशेषे पूर्वोक्तब्रझानकत्वं सामानाधिकरण्येन उपसंहृतम्' इति । ऐतदात्म्यमित्यत्राप्यात्मशब्दः मृदात्मकी घट इतिक् स्वरुपैक्यपरस्यात् तेन ” “तत्त्वमसि ' इत्युपसंहारेऽपि स्वरूपैक्यमेवोक्तं भवति । ऐतादात्यमिदं सर्वमित्यत्र अचिरह्मणोक्यम् , 'तत्त्वमसि ' इति जीवब्रह्मणोरैक्यं च उतं इति नालानुवादः-इति शङ्कद्वयमभिप्रेत्याह एतदुक्त भवति इति। चेतनाचेतनपञ्चमित्यनेन

  • अचिद्रह्मणोरैक्यं प्रतिपादितम्' इत्येतत् प्रत्युक्तम् ; “सर्वं ? शब्दों हि असको

चेन प्रमाणान्तरगम्यं सचेतनाचेतनात्मकं जगत् वदतीति ; चेिन्मात्रपरत्वे * सर्व शब्दस्वारस्वभङ्गात् ; श्रुत्यन्तरे च “इदं सर्वममृजत' इत्यारभ्य “सच त्यचाभक्त्, विज्ञानं चाविज्ञानं च ' 'इति, इदं सर्वं इति निर्दिष्टस्य जगतः चेतनाचेतन १. प्रत्यक्षादिप्रमाणप्रसिद्धः-पा २, ' चोद्यम्'मिति कुत्रचिन्न दृश्यते । ३. ऐतदात्म्यमिदं सर्वमिति-पा० ४. एतत् कुत्रचिन्न दृश्यते । ! 1,2. छा, उ. ६-८-६ ४. छा. उ. ६-१६-३. 4. तै. उ. आ, २-} इति प्रतिपादितः । प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं प्रतिपादितमित्यर्थः । तदिदं ब्रह्मात्मकत्वं, किम् 'आत्मशरीरमावेन ? उत खरूपेण ! इति विर्वचनीयम्। खरूपेणेति चेत्, ब्रह्मणः सत्यसङ्कल्पत्वादयः '“तदैक्षत बहुस्यां प्रजायेय इत्युपक्रमावगताः बाधिता भवन्ति । शरीरात्मभावेन च' तदात्मकत्वं श्रुत्यन्तराद्विशेषतोऽवगतम्

  • अन्तप्रविष्टश्शास्ता जनानां सर्वात्मा ? इति । प्रशासितृत्वरूपात्मत्वेन

सर्वेषां जनानाम् “ अन्तः प्रविष्टः !, अतः “सर्वात्मा ", सर्वेषां जनानां त्मकत्वेन विवृतत्वाख' । * ऐतदात्म्य ! मित्यत्र विमुद्देश्यम् ? निमुपादेयम् ? इत्यत्राह प्रयश्वोद्देशेन इति । एवम् एका शङ्का परिहृता । अथ आत्मशब्दस्य स्वरूपैक्यपरत्वं व्युदस्यति तदिदं इत्यादिना । स्वरूपेणेति चेत् इति । अचिट्रह्मणोस्वरुपैक्ये, अचेतनत्वादेव सत्यसङ्कल्पत्वादि विरोधः । जीवब्रह्मणोरैक्ये, तस्य कर्मवश्यत्वादेव सत्यसङ्कल्पवादि "विरोधः-इत्यर्थः। एतद्विरोधपरिहाराय शरीरात्मभावः कल्प्यत इत्यभिप्रायः । न केवल मनया 'श्रुत्यर्थापत्या कल्यः; अपि तु ब्रह्मण आत्मत्वम्, जगतः तच्छरीरत्वं च कण्ठोक्तमित्याह शरीररात्मभावेन च इति । का पुनः श्रुति । तत्र विशेषतोऽवगतिः कथम् ?-इति शङ्कायाम् श्रुतिवाक्यमाह “अन्तः' इति । तव वाक्ये विशेषतोंऽवगतिं दर्शयति प्रशासितृत्व इति । “सर्वात्मा' इत्युक्त मात्मत्वं प्रशासितृत्वलक्षणम् इनि दर्शथितुं प्रशासितृत्वरूपात्मत्वेन इत्युक्तम् ।

  • अन्तःप्रविष्ट 'शब्देन राजादिव्यावृत्ति , “शास्ता ?' इति पदेन गगनादिव्यावृत्तिः ।

१. झरीरात्मभावेन-पा. ]]. छ, उ, ६.२-३. २. 'प्रजायेय ' इत्येतत्कुत्रचिन्न दृश्यते । 4. य, चे. आर. ३.२४ . ३. शरीरात्मभावेन चेत्, शरीरात्मभावेन -पा ४. वितत्वात्-पा० ५. संकल्पतादि-पा• ६. धुलार्थानुपपत्त्या-ा. आत्मा, सर्व चास्य शरीरम् इति िवशेषतो ज्ञायते ब्रह्मात्मकत्वम्;'य आत्मनि तिष्ठन् आत्मानमन्तरो यमयति, स ते आत्माऽन्तर्याम्यमृतः ? इति च अत्रापि *** अनेन जीवेनात्मना !” इति 'इदमेव ज्ञायत इति पूर्वमेवोक्तम् । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वशरीरं सर्वप्रकारं सर्वेशब्दैः ब्रवाभिधीयत इति, “तत् त्वम् ” इति सामानाधि करणेन जीवशरीरतया जीवप्रकारं ब्रौवाभिहितम् । एवमभिहिते सति अथमर्थो ज्ञायते–“ त्वम्' इति यः पूर्वं देहस्या धिष्ठातृतया प्रतीतः, सः परमात्मशरीरतया परमात्मप्रकारभूतः परमात्म पर्यन्तः; अतः’ “त्वम्” इति शब्दः तत्प्रकारविशिष्टं तदन्तर्यामिणमेवाचष्ट अतः-अन्तः प्रविश्य प्रशासितृत्वादित्यर्थः । कथं विशेषतोऽवगतम्? इत्यपेक्षायाम्,

  • एवं विशेषतो ज्ञायते ? इत्युक्तमिति न पुनरुक्तिः । अस्मिन् वाक्ये प्रशासितृत्व

विशेषितात्मत्वस्य' कण्ठोक्तिः ; शरीरत्वं गम्यम् । अथ आत्मत्व, शरीरत्व कण्ठोक्तयन्वितं वाक्यमाह “य आत्मनि ?' इति । यद्यपि "शरीरशरीरिभावः श्रत्यन्तरसिद्धस्यात्, तथाप्येतत्प्रकरणे स्वरुपवयं गम्यत इत्यत्राह अत्रापि इति । ततः किं सामानाधिकरण्यसिद्धेरित्यताह अत इंतं । सामानाधिकरण्येन उपसंहारे किं प्रयोजनमित्यत्राह एवमभिहिते सति इति । बुद्धिशब्दयोस्तत्पर्यन्ताज्ञापनं प्रयोजनमित्यर्थः । परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः इति । शरीरतया प्रकारत्वेन पृथक्-सिद्धि 1. अयम् घृ. उ.माध्यंदिनपाठः बृ. उ २. अत्र 'पृथक्कु...स्थिति प्रवृत्यनर्ह ५-७-२२; का पाठस्तु ‘ यो विज्ञाने इत्येतत् इचित् मूले एव वर्तते । तिष्ठन्' इति च श्रीभा. प्र, अ, .ि प. ४. अन्तर्याम्यधि. पुटम् ३२९. ४. “यद्यपि” इति केषुचिन्नास्ति । 2. छा, उ. ६-३-३. ५. शरीरिशरीभावः-पा. इति; '“अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इति ब्रह्मात्मकनयैव जीवम्य शरीरिणः ' स्वनामभाक्तात् । “तत् त्वम्' इति समानाधिकरणप्रवृत्तयो द्वयोरपि पदयोः ब्रौत्र वाच्यम् । तत्र “तत् ? पदं —जगत्कारणभूतं 'सर्वकल्याण' गुणाकरं निरवधं निर्विकारमाचष्ट। “त्वम्” इति च--तदेव "ब्रह्म जीवान्तर्यामि रूपं ' 'सशरीरजीवप्रकारविशिष्ट * माचष्टे । तदेवं प्रवृत्तिमिनित्तभेदेन स्थिति प्रवृत्यनर्ह इत्यर्थः । बुद्धिशब्दयोस्तत्पर्यन्तत्वे' हेतुमाह * अनेन "इतेि । स्वनामभाक्तात् अन्तर्यामिणमेवाचष्ट इति, अयमर्थः इत्यन्वयः । परं प्रति वक्ष्यमाणदूषणानां स्वपक्षास्पर्शित्वं दर्शयितुं स्वपक्षे सामानाधि करण्यसाण्यं' विवक्षुः तत्रैकार्थवृत्तित्व' सिद्धिमाह “तत् त्वम्” इति समानाधिकरणप्रवृत्रयोः इति । तत्र इत्यादिना वाक्यद्वयेन “तत् त्वम्' इति पदद्वयस्य प्रवृत्तिनिमित्तभेदसिद्धिमाह । “तत् त्वम् ) शब्दौ त्वदुक्तार्थपरौ स्याताम्, ततः किम् ? इत्यत्राह तदेवम् इति । “प्रवृत्तिनिमित्तभेदेनैकार्थवृत्ति त्वरूपं '* सामानाधिकरण्यं सिद्धम् ? इत्यर्थः । त्वन्मते सामानाधिकरण्यलक्षणा १. ब्रहाशारीरिणः-पा० २. द्वयोः पदयोरपि-पा. ३, सकलकल्याण-ा. ५. 'ब्रह्म' केषुचित्काशेषु नोपलभ्यते । ६. रूपेण, रूपि-पा ७. खशरीर-पा. ८. “विशिष्ट” एतन्नास्ति कचित् । ९. पर्यन्तरवहेतुम्-ा. १०, आचष्ट इत्यन्वयः, आचष्ट इत्यर्थ.-पा. ११. सामानाधिकरण्यस्यानुगुण्यम्, सामा नाधिकरण्यं विवक्षुः-पा० १२, पृतित्वेति कविन्न दृश्यते । 1. छा. उ. ६-३-२. तात्पर्यदीपिकायुक्त एकखिन् अक्षण्येव “ तत् त्वम्' इति 'द्वयोः पदयो ' तिरुक्ता । ब्रह्मणो निरवद्यत्वं निर्विकारत्वं सर्वकल्याणगुणाकरत्वं जगत्कारणत्वं च अबाधितम् ।। अश्रुतवेदान्ताः *पुरूषाः “सर्वे पदार्थाः, सर्वे जीवात्मानश्च ब्रह्मात्मकाः' इति न पश्यन्ति । सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु सिद्धिः'; वाक्यान्तराबगतसर्वज्ञत्वादि गुणविरुद्धमवेिद्याश्रयत्वादिकल्पनीयं च' इत्यभिप्रायेणाह ब्रह्मण इति । सर्वे पदार्थाश्शब्दाश्च' ब्रह्मपर्यन्तश्चेत्, ब्रह्मपर्यन्ततया पदार्थाः प्रतीयेरन्, शब्दाश्च तत्पर्यन्तत्वेन व्युत्पद्येरन् *; न च : तस्मात् नामरूपयो तथा िक्रयते तत्पर्यन्तत्वमयुक्तम् इत्यत्राह अश्रुत इति । पदार्थानां ब्रह्मपर्यन्ततया ग्रहणाभावः' वेदान्तश्रवणरूपसामग्रीवैकल्यात्, न तदर्थाभावात् इत्यर्थः । सर्वशब्दानां च इति । तस्मादेव सामग्रीवैकल्यान् ' शब्दानां 'तत्पयेन्तव्युत्पत्यभावः इत्यर्थः । न हि चक्षुषा 'गन्धग्रहणाभावे सति गन्धाभावः इत्यर्थः। सामन्यां सत्यां तत्पर्यन्तग्रहणात् पूर्वं तत्तत्पदार्थमात्रपर्यन्तत्वग्रहणम् , सामग्रीवैकल्यान् । घ्राणेन गन्धग्रहणे सतेि १. द्वयोरपि पदयोः-पा, ३. सर्वे पुरुषा:-पा० ४. सामानाधिकरण्यासिद्धिं:-पा. ५. सर्वज्ञतादि-पा, ६. कल्पनीयत्वं च-पा. ७. शब्दाश्च' एतत् कचिन्न दृश्यते ए. ब्रह्मपर्यन्तत्वम्-पा० १०, वेदान्तश्रवण-पा. ११. वैकल्याच्य ततच्छब्दानाम्-पा० २२. सत्पर्यन्तत्य-पा. १३. * गन्ध'-एतत् नास्ति कवित् घाध्यैकदेशेषु' ' वाच्यपर्यवसानं मन्यन्ते । इदानीम् वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामिकतया ' च सर्वस्य ब्रक्षात्मकत्वम्' सर्वशब्दानां तत्तत्प्रकारसंस्थितन्नह्मवाचित्वं च जानन्ति । नन्वेवं गवादिशब्दानां तत्तत्पदार्थकाचितया' व्युत्पतिर्वाघिता चक्षुषा गन्धग्रहणाभावः, सामध्यभावात्; न तु गन्धाभावात् 'इत्यवगम्यते हीत्याह इदानीमितेि । इदानीम्-वेदान्तश्रवणरूपसामीसंभवे सतेि । वेदान्तवाक्यानि तत्तत्पदार्थतत्तच्छब्दानां ब्रह्मपर्यन्तत्वं बोधयितुं न शक्रवन्तीति चोदयति ननु इति । वेदान्तवाक्यानि किं व्युत्पत्तिनिरपेक्षाणि ? उत'तत्सापेक्षाणि? 'व्युत्पत्तिनिरपेक्षाणि चेत् अव्युत्पन्नस्यापि बोधजनकानि स्युः । सापेक्षाणि चेत् अन्यपर्यन्ततया व्युत्मन्नस्य शब्दस्य अन्यपर्यन्तत्वं व्युत्पत्तिविरुद्धं न बोधयन्ति । न्युत्पतेश्च प्रत्यक्षसापेक्षत्वात् तद्विरुद्धं सकलदार्थानां अन्यपर्यन्तत्वं च' न बोधयन्ति । यथा '“ आदित्यो यूपः " इत्यादिवाक्यम् । तत्र व्युत्पत्यर्थे शब्दस्य 'प्रत्यक्षसापेक्षत्वात् प्रत्यक्षविरुद्धं यूपादित्यतादात्यं हेि नं बोधयितुमलं तद्वाक्यम्; १. छाध्यैकदेशेषु – इत्येतत् कविन्नास्ति । । ]. पूर्वमी. १-४-१५ . . • • •==।= - • • - - • •-- २. वाचकपर्थदसानभू-ा . ३. अन्तर्यामितया-प ० वेदार्थसंग्रहः = * = - ८ इति च गम्यते-ा. ९. * सति ”–एतन्नास्ति कवि. १०. सापेक्षाणि-पा० ११. * व्युत्पत्ति ”-एतन्नास्ति ऋचित् । १२. बोधकानि स्युः-पा० १३. * च'-नास्ति कवित् । .----. • = । तात्पर्थदीपिकायुक्तः स्यात् । नैवम् । सर्वे शव्दाः 'अचिज्जीवविशिष्ट परमात्मनो वाचकाः अत्रापि तद्वत् इत्यर्थः । परिहरति--नैवमित्यादिना । यूपादित्यभेदविषयस्य' प्रत्यक्षस्य अनन्यथासिद्धत्वात्, तत् यूपादित्यतादात्म्यवादिवाक्यस्वारस्यभञ्जकम्; न तु प्रत्यक्षत्वात् । अत एव हि प्रत्यक्षावगतज्वालैक्यस्य अनन्यथासिद्धमनुमानं भञ्जकम् ; देहातिरिक्तात्मवादि ' वाक्यं प्रत्यक्षसिद्धदेहात्माभिमानस्य भङ्गकम् । तत्र हि ज्वालैक्यप्रत्यक्षम् ' एकवर्तिकावर्तित्वसादृश्यात् अन्यथासिद्धम् । देहामाभिमान विषय'प्रत्यक्षं च : 3ष्णं जलम्' इतिक्त् संसर्गात् अन्यथासिद्धम् । तस्मान् उचलैक्यविषयस्य, देहात्माभिमानविषयस्य च अन्यथासिद्धस्य प्रत्यक्षस्य अनुमानागमौ भञ्जकै भक्त । तत्रापि व्याप्ति लिङ्ग-धर्मग्राहि प्रत्यक्षस्य अनन्यथासिद्धत्वात् तत् अबाधितम् । एवमत्रापि तत्तत्पदार्थपर्यन्तत्वग्रहणपन्यथासिद्धम् । `तत्तत्क्र्यन्तत्व

  • व्युत्पतिश्च अन्यथासिद्धा इति । अनन्यथासिद्रागमेन' अन्यथासिद्धांशबाधो

युक्त एव । अत्रापि अनन्यथासिद्धं तत्तत्पदार्थस्वरूपविषयम्, शब्दस्वरूपविषयम्, तत्संबन्धविषयं'" च प्रत्यक्षं न बाध्यते । अन्यथासिद्धः, ततःमात्रपर्यन्तत्वांश एव' बाध्यते इति परिहारमभिप्रेत्याह सर्वे इत्यादिना । शब्दानां परमात्मपर्यन्तत्वं युक्तम् । * बाधकस्य अन्यथासिद्वत्वान् इत्यभिप्रायः । तत्र कथं अन्यथासिद्धिः बाधकस्य-परमात्मपयेन्नत्वबाधकप्रत्यक्षाः । १. इशब्दा अपि-पा० २. बेिशिष्ठस्य-पा० ३. विषयप्रत्यक्षस्य-पा. ४. वादि च वाक्यम्-प । ५. प्रत्यक्षम् इति केषुचित्कोशेषु न । ६. विषयं प्रत्यक्षम्-प० ७. तत्पर्यन्त-या. ८. पर्यन्तम्यु-पा० ९. अनन्यथासिद्धागमेन-एतत् केचित् कोशेषु न दृश्यते। १०, संबन्धिविषयम्-पा• ११. एव हि-पा० ४४ इत्युक्तम् '“नामरूपे व्याकरवाणि ' इत्यत्र । 'तत्र लौकिकास्तु पुरूपाः शब्दं व्यवहरन्तः, शब्दवाच्ये प्रधानांशस्य ' ' परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वात् वाच्यैकदेशभूते वाच्यसमाहिं मन्यन्ते । वेदान्त श्रवणेन हि * व्युत्पत्तिः पूर्यते । इत्यत्राह" तत्र लौकिका इति। ततत्वदार्थानां 'ब्रह्मपर्यन्तत्वग्रहणे 'तत्पर्यन्त शब्दव्युत्पौ च ब्रह्मस्वरूभग्रहणं 'अवश्वापेक्षितम् । यथा नैल्यपतिमादीनां द्रव्थपर्यन्तत्वप्रहणे नीलपीतादि 'शब्दव्युत्पत्तौ च तद्वस्तुग्रहणमपेक्षितम् । * तस्य च प्रत्यक्षाद्यगोचरत्वात् तत्तद्वस्तुमात्रपर्यन्तग्रहणम्, तत्पर्यन्तव्युत्पतिश्च उभयमप्य न्यथासिद्धमित्यर्थः । तर्हि व्युत्पत्या वेदान्तश्रवणम्, वेदान्तश्रवणाच' व्युत्पत्ति इत्यत्राह वेदान्त इति । एकदेशव्युत्पत्या वेदान्तश्रवणमुपपद्यते ; वेदान्तश्रवणेन व्युत्पतिपूर्तिः; न तु कात्स्न्येन आदितः प्रभृति व्युत्पति:-इति नान्योन्याश्रय ३. ' तु' नीति चिन् । ३. व्याहरन्तः-पा० ४. प्रधानांशस्यैव-पा. ५. * परमात्मनः ' - अयं पलभ्यते । ८. पर्यन्तग्रहणे-प! . बेदार्थसंग्रहः १०. अवश्येति कुत्रविन्नास्ति । ११. शब्द-एतन्नास्ति कचित् । १३. श्रवणेन च-पा० कुत्रचिन्न। 1. ], उ. ६-३-२, एवमेव वैदिकाश्शब्दास्सर्वे परमात्मपर्यन्तान् स्वार्थान् मेोधयन्ति । वैदिका एव सर्वे शब्दा , 'आदौ वेदादेवोद्धत्योढ़त्य, परेणैव' ब्रह्मणा सर्वपदार्थान् पूर्ववत् सृष्टा, तेषु परमात्मपर्यन्तेषु पूर्ववत् नामतया प्रयुक्ताः। तदह मनुः “सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ', वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ” इति । “संस्था: "-संस्थानानि, रूपाणीति यावत् । आह च भगवान् पराशर

    • नामरूप च भूताना कृत्याना च प्रपञ्चनम् ।

वेदशब्देभ्य एवादौ देवादीनां चकार सः ? इति । एवं "लैौकिकशब्दानां तत्तद्वस्तुमात्रपर्यन्तत्वेन व्युन्नानामपि परमात्मपर्यन्तत्व मुक्तम् । वैदिकशब्दानां परमात्मपर्यन्तत्वमाह एवमेव इति । वैदिका एव शब्दाः परमात्मपर्यन्तास्युः, लौकिकाः स्तत्तद्वस्तुमात्रपर्यन्तास्युः, व्युत्पतिस्वास्य सिद्धयर्थम् इत्यत्राह वैदिका एव इनि । लौकेिकशब्दानामपि "वेदशब्दोभ्यः उद्धृत्य नत्तद्वस्तुषु प्रयुक्तत्वान् सर्वे शब्दाः वैदिका एव इनि, सर्वे परमात्मपर्यन्ना एव इत्यर्थ । तत्र माणमाह तदाह इति । “संस्था' शब्दस्य स्थित्यर्थतान्यावृत्यर्थमाह “ संस्था: 1) संस्थानानि इति । आह चेति । अत्र मनु-पराशस्योरैककण्ठयं १. आदौ उद्धयोद्धत्य, वेदादेवोद्धत्यो य-प ३. विविधानि च-पा० ४. प्रपश्चितम्-पा. ५. लौकिकानां तत्तद्वस्तु-पा० ६. वेदशब्देन उद्धल्य-पा० 1. मनुस्मृ. १-२ १ ,

  • , .ि पु. १ ५-६३ ४६

वेदार्थसंग्रहः श्रुतिश्च । “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् "इति। सूर्यादीन् पूर्ववत् परिकल्प्य, नामानि च पूर्ववश्वकारेत्यर्थः । एवं जगद्रह्मणोरनन्यत्वं प्रपश्चितम् । तेन एकेन ' ज्ञानेन सर्वस्य ज्ञातता उपपादिता भवति । सर्वस्य ब्रह्मकार्यताप्रतिपादनेन तदात्मक तयैव सत्यत्वं नान्यथेति ' ' “ तत्सत्यम् " इत्युक्तम् । यथा दृष्टान्ते सर्वस्य * मृद्विकारस्य मृदात्मनैव' सत्यत्वम् । दर्शितम्"। श्रुतिश्च इति । “ सूर्याचन्द्रमसौ ।' इति निर्देशेन नामकल्पनं चार्थ सिद्धम् इत्यभिप्रायात्, पूर्वोक्तोपर्तृहणवचनानुगुण्याच, नामानि च पूर्ववचकार इति व्याख्यातम् । शब्दास्सवं वैदिका एव, आनुपूर्वीभेदमात्रालौकिकत्वम्; तत एव लक्षणभेदश्च । तस्मात् सर्वे शब्दा: ब्रह्मपर्यन्ताः--इतेि । ततः किम् “ अयमर्थः ? इत्यारभ्य प्रतिपिपादयिषितस्यार्थस्य '-इत्यत्राह एवमिति । ब्रह्मण एवोपादानत्वनिमित्तत्वोपपादनेन, जगद्रह्मणोरनन्यत्वं उक्तमित्यर्थः । तेन इति जगतस्सत्यत्वेन सत्यमिथ्यार्थयो 'रेकताप्रसङ्गाद्यभावात् एकविज्ञानेन सर्वविज्ञानमुपपादितं भवति इत्यर्थः । सर्वस्य इत्यादि । “ तत्सत्यम् ' इति वाक्ये ब्रह्मात्मकलयैव जगत् सत्यम्, ' स्वनिष्ठत्वमेवासत्यम्, इति जगतो ब्रह्मा त्मकत्वेन सत्यत्वोपपादनात् महावाक्यस्वारस्यमपि जगन्सत्यत्वानुगुणमित्यर्थ । यथा इति । * लोकदृष्टप्रकारेण दृष्टान्तस्य कथनीयत्वाम्, दृष्टान्तस्य च लोके सत्यत्वेन संप्रतिपन्नत्वात्, दार्धान्तिकस्य च दृष्टान्तानुगुणत्वात् “तत्सत्यम् । 1. तै. उ. १ अनु. ३८ वा. 2. छा, उ. ६८-६-१६. ३. सर्वमृद्विधर-पा, ४, मृदात्मकतयैव-पा - ५. दर्शितं स्पष्टम्-पा. ६. ४येंस्येतेि कविन्नास्ति । ८. एकज्ञानेन-पा० ९. खनिछमेक्-पा• इत्यादिवाक्यान्यपि जगतस्सत्यत्वपराणीति, महावाक्यस्वरस्यं जगतस्सत्यत्वानुगुण मित्याशयः ।। किञ्च भृविण्डादिदृष्टान्तत्रयमपि परिणामपक्षानुगुणमेव। दाष्टन्तिकब्रह्मकारण त्वपराणि '*ततेजोऽसृजत ? *** तदात्मानं स्वयमकुरुत' इत्यादिवाक्यान्यपि परिणामानुगुणान्येव; न हि रज्जुसपदिदृष्टान्तश्यते ? । “ व्यवर्तत "

  • अभ्रमत्” इत्यादिकमपि पदं न श्रूयते । सूत्रं च *** परिणामात् । )
  • “ अत्कृतेः' “पटक्च' इत्यादि; न तु “विवर्तात्” इति, “ज्जुसर्पक्त् '

इतेि च । उपर्द्धहणवचनान्यपि परिणामानुगुणान्येव ; “निस्सरन्ति यथ लोहपिण्डीत् " " “कटकमुकुट' इत्यादीनि; एवं सकलश्रुति स्मृति सूत्रानुगुण त्वात् ' परिणामपक्षे सुस्थे सति, स च सद्वारकोऽद्वारको वा परिणाम् इति विवेके, ब्रह्मणो 'निर्दोषवविकारत्वादिश्रुतिबाधप्रसङ्गात् सद्वारकत्वमेव युक्तम् । “यस्यामा शरीरम्” इत्यादिश्रुतयश्च शरीरशरीरिभावं वदन्त्यः परिणामादिकं सद्वारकं ज्ञापयन्ति । उपबृहणेष्वपि *** काठिन्यवान् यो बिभर्ति .... तस्मै भूम्यात्मने नमः “ इति " ब्रह्मणो निर्देशात् ' सद्वारकत्वमेव स्पष्टम् । सद्वारक मुपादानवं ब्रह्मणि * मुख्यमेव । शरीरवाचिपदानां शरीरिपर्यन्तत्वात् । १. सपदिति च-पा. ३. सट्रारको वा-५ :० ४. निर्दोषत्वनिर्विकारत्वादि तात्पर्यदीपिकायुक्त ५, ' ब्रह्मणो निर्देशात् '- अयं दृश्यत । ६ निर्देश्यत्वात्-पा श्रुत्यतिबाध* . कचिन्न 1. छा. उ. ६-२-३.

  • ). भा. १८, ७

6. ब्र. सू. १.४-७-५. 8. ब्र. सू. २-१-६-५. 9. याज्ञ, स्मृ प्र, का. ६७ 10. वि. पु.३-७-१६. 12. वि. पु. १-१४-२७, ४८ वेदार्थसंग्रह मीमांसकैरपि सद्वारकस्यापि ' मुख्यत्वमभ्युपगम्यते । यथा परमापूर्वं प्रति प्रेक्षणादेः शेषत्वम् । तन्न हि यज्ञशेषत्वं व्रीह्यादिद्वारकम् । अपूर्वशेषत्वं

  • त्रीहियागद्वारकम् । '* अरूणया क्रीणाति ? *गवा यजते ' ' इत्यादिषु

गुणस्य जातेश्च क्रयजनसाधनत्वं सद्वारकमपि मुख्यमेवाभ्युपगतम् । एवं विशिष्टस्य ब्रह्मणः शारीरद्वारकमुपादानत्वं मुस्यमेव । 'एवं विशिष्टस्यैवो उपादानत्वं सर्धवेदान्तिभिरभ्युपगतम्; आविद्योपविशक्ति' विशिष्टस्यैव उपादनत्वो पपादनात् । तस्मात्-चिदचिद्विशिष्टमेव ब्रह्म कारणम् परीणामित्वेन, न तु विक्र्ताधिष्ठातृत्वेन । षड्रविधतात्पर्यलिङ्गं च अस्मत्पक्ष एवास्ति; पडूविधतात्पर्यलिङ्गं अद्वैतविषयम् , इत्येतदभ्युपगतम् ;' ततु न निर्विशेषाद्वैतविषयम्, अपि तु विशिष्टाद्वैतविषयम् ।

  • उपक्रमे "**सदेव' इतेि वाक्यं च, निमित्तत्वोपादनत्वतदपयोगि

सार्वश्यसर्वशक्तित्वादिपरत्वात् सविशेषविषयम् । उपसंहारगतं 'तत्वमसि ' इति सामानाधिकरण्यं प्रवृत्तिनिमित्तभेदेन एकार्थविषयत्वात् विशिष्टाद्वैतविषयम् । 'विशिष्ट

  • * उपक्रमोपहारौ, अभ्यासोऽर्वता फलम्, अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ';

{ श्रु. प्र. पु. १०६-१०७.) १. अपिनास्ति कुत्रचित् । 1. पू. मी. ३-१-९ २. वीहेि—ातन्न दृश्यते काचित् । 2. पू. मी . ३. यजेत-पा . 5. छा. उ, ६ २-१. ४. एवम्-विदेतन्न दृश्यते । 4. छा. उ, ३-१६-३. ५. अभ्युपेतम्-पा० ६. शक्तिरिति नास्ति कचित् । ७. आधिष्ठानत्वेन-प।० ८. असीति-या . ९. अभ्यासोऽस्ति-पा , १०. विशेषत्वम्-पा. ११. अस्मिन्पक्षे-पा. १२, लिङ्गम्-कचिदेतन्नास्ति | तात्पर्यदीपिकायुक्तः ४९ शोधकवाक्यान्यपि निग्वधं सर्वकल्याणगुणाकरं परं ब्रह्म * शोधयन्ति। कार्थपरस्य “तत्त्वमसि ' वक्यस्य आवृतत्वात् अभ्यासोऽप्यति । चिदचिदात्मक प्रपञ्चस्य ब्रह्मविशेषणत्वं प्रमाणान्तरगोचरम् * इति अपूर्वता चास्ति । एतदर्थ ज्ञानक्तः * * तस्य तावदेव चिरम् ! इति मोक्षेोपदेशात् फलं चास्ति । एतद्विषयस्य पितापुत्रसंवादरूपत्वात् अर्थबादश्चास्ति । 'तस्मिन्नेवार्थे 'मृत्कार्य दृष्टान्तोपन्यासेन उपृपतिश्चास्ति । इति षडुविधतात्पर्यलिङ्ग विशिष्टाद्वैतविषयम् इति- आशयः, इत्यन्वयः । एवं सद्विद्यायास्सविशेष रत्वमुक्तम् । अथ शोधकवाक्यानां सविशेष परत्वमुच्यते शोधक इत्यादिना । तत्र श्रौतगुणनि धं द्विधा परिहरति निरवद्य सर्वकल्याणगुणाकरमिति पदद्रयेन । “सामान्यनिषेधः विशेषोपस्थापके सति तत्र पर्यवस्यित 'छागो वा मन्त्रवर्णात्' इति न्यायात् । तस्मात् 'अपहतपाप्मा ' इत्यादिभिः हेयगुणानां * निषिध्यमानत्वात् गुणसामान्य निषेध: तत्पर्यवसायी । इति “निरवद्यम्' इति पदस्याभिप्रायः । 'विशेषविधाने सति सामान्य निषेधस्तद्यतिरिक्तविषय एव ; यथा अमीषोमीयहिंसाव्यतिरिक्तविषय : ' ' न हिंस्यात्सर्वा भूतानेि ! इति सामान्यनिषेधः । तस्मात् ' ' सत्यकामस्सत्यसंकल्प इत्यादिभिर्मङ्गलगुणविधाने सति गुणनिषेधः तद्यतिरिक्तविषयः' इति “सर्व कल्याणगुणाकर 'मिति पदस्याभिप्रायः । आर्थभेदनिषेधः परिहरिष्यते ।

  • गोचरशब्दस्य अबहुत्रीहौ नित्यपुंलिङ्गत्वात् अत्र 'प्रमाणान्तरागोचर' इति पाठेन

भाव्यमिति भाति । १. *: परम्'-एतत् बहुषु कोशेषु न }. छा. उ. ६७-१५, [दृश्यते । । 2. छ. उ. ६-१४-२ ३. बोधयन्ति-पा. ; '. पू. मी. ६-७-३९. ५. अस्मिन्नेव-पt. 1. छा. उ, ८-७. १. ६. तत्कार्य-पा 5. छा. उ. ८. १५-२. बाक्यानुवादः ७. निषेध्य-पा. 5. छा. उ. ८-७-१. ८. निषेधशब्दस्तत्पर्यवसायी-पा ९. इति मङ्गलगुण-ा. ०. अर्थगुण-प सामानाधिकरण्यान्यथानुपपत्या' निशेिषवस्तुसिद्धिं दृषयति सर्व इत्यादिना। विशेषणविवक्षायां विशेषणभेदेन वेिशेष्यभेदात्, युगपदभिधाने विशेषगाना मध्यैक्यप्रसङ्गात् , क्रमेणाभिधाने, विशेषणानामन्योन्यविशेषणविशेष्यभावप्रसङ्गाच, वस्तुमात्रैक्यपरमेव सामानाधिकरण्यम् ; तल प्रतियोगिरूपप्रवृत्तिनिमित्तभेदात् न सामानाधिकरणयलक्षणहानि । वाक्घतात्पर्थानुगुणा लक्षण ' तद्विरुद्धमुख्यवृतेर्व लीयसी । सर्वपदलक्षणा च न दोष । ' ' विषं भुङ्क्ष्च ’ इत्यादिषु दर्शनात्। । सर्वपदलक्षणायामपि समानविभक्तया तात्पर्यनिर्णय * । शैौकृयादेः काष्ण्र्यादिव्या दृतिवच, न व्यावृत्तिः धर्म '; स्वरूपमेव व्यावृत्तिः । न च पर्यायता । काष्ध्यैन्यावृत्तपीतिमध्यावृत्तदिशब्दकत्, इतेि हि पूर्वपक्षशरीरम् ? विरुद्ध विशेषणानामेव विशेष्यभेदापादकत्वात्, न विशेषणभेदे विशेष्यभेदः; युगपद भिधानेऽपि समनविभक्तया 'विशेष्यमात्रैक्यप्रतिपादनात् ' न विशेषणैक्यपसङ्ग

    • पदजानं श्रुतं सर्वम्' इत्यादिन्यायेन सर्वैः पदैर्युगपदेव अनेकविशेषणविशिष्ट

कार्थाभिधानात् न विशेषणानां अन्योन्यविशेषणविशेष्यभावप्रसङ्गः । 'उद्देश्यो पादेयविभागस्तु परामर्शदशायामेवावगत' इतिं न विशेषणविवक्षाया: काचिदनुपपत्तिः ; इत्येतावदभिप्रेतम्, श्रीमद्भिः भाष्यकारैः श्रीभाष्येऽभिहितत्वात् । वेदार्थसंग्रहः १. सामानाधिकरण्थानुपपत्या-प २. अनुगुणलक्षणा-पा• ३. निश्चय-पा. ४. व्यावृतिधर्मः-पा. ५. कष्ण्यादि-पा. ६. विशेष्यैक्यप्रतिपादनातू-पा. विशेष्यैक्यमात्रप्रतिपादनात्-पा ८. उद्देश्मविधेय-पा० ९. अवगम्यते-पा. 1. लौकिकवाक्यम् 2. श्रु. प्र. जिज्ञासाधि. पु. १०७, ५, ३३. सर्वप्रत्यनीकाकारताबोधने' ऽपि, नीयत्वा * निर्विशेषत्वसिद्धिः । तात्पर्यदीपिकायुक्त २. तeत्प्रत्यनीकाकारभेदस्य, तत्तत्प्रत्यनी झताभेदस्य-पः ३. निर्विशेषक्स्तुसिद्धिः-पा. ५. प्रत्यनांकताकारबोधने-ा. अत्र 'शैौष्यादिदृष्टान्तध्यावृतिं द्विधाऽऽह सर्व इत्यादिना । सर्वप्रत्यनी काकारताबोधने' ऽपि इति । “काष्ठायैव्यावृत्त ? मित्यादिषु प्रतियोगितद्वयावृत्ती शब्दस्वारस्यादेव प्रतिपन्ने; अत्र तु अन्वयरूपार्थाभिधायिनश्शब्दस्य व्यतिरेकमुखेन अर्थपरिकल्पन "मयुक्तम् ' इत्यपिशब्दस्य भाव ' । एवं शैौकृयादिदृष्टान्तान् शब्दवैषम्यमुक्तम् । अथ अर्थवैषम्यमभिप्रेत्याह तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वादिति । शैौक़यस्य कस्यचिद्धर्मभूतत्वात् ' स्वरूपमेव यावृत्तिः, स्वरूपे पतिपन्ने अध्यासासहत्वाच । ब्रह्म तु न कस्यचिन् धर्मभूतम् ; स्वरूपे प्रतिपन्ने अध्याससहं च । तस्मात् स्वरूपारिकेण व्यावृत्तिरभ्युपगन्तव्या; इति भाव । ६. संप्रतिपन्ने-पा० ७. स्वार्थपरिकल्पनम्, अर्थपरत्व कल्पनम्-पा० ८, अपिशब्दभावः १. शौक्यदृष्टान्तात्-पा. १०. तक्तत्प्रत्यनीकाभेदस्य-ा० ११. कस्याविद्धर्म-पा तत्तत्प्रत्यनीकारतायां भेदस्याव:वेदार्थसंग्रहः ननु ज्ञागमात्रं ब्रह्मति प्रतिपादिते निविशेषज्ञानमात्रं ब्रक्षेति निश्चीयते नैवम्-स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपमपि' प्रतिपादयन्ति गवादिशब्दवत्' । तथाऽऽह सूत्रकारः –“ तद्गुणसारत्वात्तु' तद्यपदेशः प्राज्ञवत् [ ' इति । ज्ञानगुणसारत्वात् आत्मनो ज्ञानमिति व्यपदेशः । यथा प्राज्ञेन ब्रह्मणा विपश्चिता ; “यस्सर्वज्ञस्सर्ववित्' इति सर्वशे एव ज्ञानगुणसारत्वात् 'सत्यंज्ञान 'मिति व्यपदिश्यते।]' यावदात्मभावित्वाच न दोषः' इति । ज्ञानेन 'धर्मेण ' स्वरूपमपि निरूपितम्। न तु अथ गुणनिषेधं वदन् परिचोदयति ननु इति। न हि ज्ञानं 'ज्ञानान्तराश्रयो भवति; तस्मात् ज्ञानस्वरूपत्वप्रतिपादनेन गुणनिषेधस्सिद्धः 'इत्यर्थः । परिहरति नैवम् ति। स्वरूप इत्यादि । स्पष्टम्। तथाह इति। धर्मवाचिशब्दस्य धर्मपर्यन्तत्वं लक्षणा स्यादितिं शङ्कापरिहाराय “यावदात्म' इति सूत्रभुदाहृतम् । जातिगुणयो व्यक्तिगुणपर्यन्तत्वस्य लोके प्रत्यक्षसिद्धत्वात् तद्वाविशब्दानां तत्पर्यन्तत्वमाश्रितम् । अत्र तु ज्ञानस्य धम्र्यन्तरनिष्ठत्वं 'कथमित्यभिप्रायेण चोदयति ज्ञानेन इति । तत्र प्रमाणं दर्शयनि “ यस्सर्वज्ञः' इति । ज्ञानस्वरूपवश्रुत्यनुगुणं ज्ञातृत्वस्वरूपता १, अविन्नति कचित् । !, गधादिपदानां जातवेव शक्तिरिति मीमांसकाः । तर्कसं. दीपिं. सव्या. केषुचित्कोशेषु न ! शब्दपरिं,

  • , ब्र. सू. २-३-१०.

8. ब्र. सू. २-३-३१. ११. इख्यभिप्रायः-पा. परिचेोदयति-ा० ५. “हि ”-अयं कुत्रचिन्नास्ति । य दृश्यत । || ज्ञानमात्रं ब्रक्षेति । कथ' मिदमवगम्यत इति चेत् “ 'यस्सर्वज्ञस्सर्ववित् । इति ज्ञातृत्वश्रुतेः, “परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञान बलक्रिया व ' ' 'विज्ञातारमरे केन विजानीयात् ' ' इत्यादिश्रुतिशत समधिगत "मिदम् । ज्ञानस्य धर्ममात्रत्वात धर्ममात्रस्यैकस्य " वस्तुत्व श्रुतिः नेया;' न तु ज्ञातृत्वश्रुत्यनुगुणं ज्ञानस्वरूपताश्रुतेिनेय ; इत्यत्राह “परास्य शक्ति "रिति । ज्ञातृत्वश्रुतीनां भूयस्वात् बहुवारस्यानुगुणं कतिपयश्रुतिर्नेयेत्यर्थः ।

    • द्वधे, बहूनां वचनम्' इति हेि स्मृतिः । * ** भूयसां स्याद्वलीयस्त्वम् '।

इति 'मीमांसकाः । “स्वाभाविकी ” इति श्रुत्य, ज्ञातृत्वादेः आवेिद्यकत्वादि

  • च परिहृतं भवति । 'ज्ञानशब्दस्य 'ज्ञातृत्वपर्यन्तत्वे तु न कस्यचित्रैरर्थक्यम्

ज्ञातृशब्दस्य ज्ञानपरत्वे ' तृच् ' प्रत्यया निरर्थकस्यात् इत्ययमर्थः ' अर्थसिद्ध इतेि न कण्ठोक्तः । ' ज्ञानस्य ज्ञानाद्याश्रयत्वं व्याप्तिविरुद्धमित्यत्राह ज्ञानस्य इति । एकस्य धर्मरहितस्य " ज्ञानस्य ज्ञानान्तराश्रयत्वे तु न श्रुतिविरोधः;

  • उपपादितप्रकारात् व्याप्तिविरोधश्चेत्, ज्ञानं कस्यचिद्धर्मत्वेन दृष्टमिति तवापि

४. इत-पा० १. * इदम्' एतन्नोपलभ्यते कचित् | तात्पर्यदीपिकायुक्त ३. श्रुतयो नेयाः-पा ८. आविद्यकत्वम्-पा० ५. भवतीति न दृश्यते कचित् । झातृपर्यन्त-पा० १२. अर्थशब्दः नास्ति कुत्रचित । १३. सिद्धस्यादिति-पा', !. मु उ. २-२-७ . '६. उ. ६-६* १७. }. बृ. उ 4. याज्ञ-स्मृति वाक्यानुवादः 5. पू-मी-१२-२-२४. सूत्रानुवादः ५४ प्रतिपादानानुपपत्तेश्च । अतः सत्यज्ञानादिपदानि ' खार्थभूतज्ञानादि विशिष्टमेव ब्रह्म प्रतिपादयन्ति । “तत् त्वम्” इति द्वयोरपि पदयोः खार्थग्रहाणेन निर्विशेष वस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च । ननु ऐक्यतात्पर्यनिश्चयात् न लक्षणादोषः । “सोऽयं देवदत्तः । इतिवत् । यथा 'सोऽयम् ' इत्यत्र ' ' स' इति शब्देन देशान्तर " कालान्तरसम्बन्धी 'पुरुषः प्रतीयते ; ' 'अयम् ' इति च सन्निहेित तुल्यम् । श्रुतिबलात् । ' स्वतन्त्रत्वं चेत्, तत एव ज्ञानाद्याश्रयत्वसम्भवः इति प्रतिबन्दीमुखेन व्याप्तिविरोधः परिहृत । परपक्षस्य धर्मभूतस्य स्वतन्त्रवस्त्वन्तरत्व कल्पनानुपपत्ति: दृषणं चोक्तं भवति । अत इत्यादि स्पष्टम् । अथ प्रस्तुतेऽर्थे दूषणान्तरमाह “तत् त्वम्' इत्यादिना । लक्षणा स्या दित्यर्थः । * तात्पर्यविरुद्धभुरव्यवृत्तेरपि तात्पर्यानुगुणा लक्षणा प्रबला ?' इति चोदयति ननु ऐक्य इति । दृष्टान्तं विशदयति यथा इति । परिहरति नैतदित्यादिना । अन्यतरपदस्यापि न लक्षणेत्यभिप्रायेण “गन्ध "शब्दः । विरोधाभावं विवृणोनि एकस्य इति । क्रियाद्वयम् किमित्यत्राह देशान्तर इति । तथापि देशद्वयसम्बन्धो खार्थभूतेति कुत्रचिश्रोपलभ्यते । २. द्वयोः पदयोरपि-पा० ३. निर्विशेषस्वरूप-प० ४, ननुनास्ति इचित् । ५, सोयं देवदत्त इत्यत्र-पा, -पाठ ७. कालान्तरेति क्रचिनोपलभ्यते । ८. सम्बन्धिपुरुषः-पा० ९. अयमिति वर्तमानकालदेशसन्निहित १०, इत्यत्र इदंशब्देन च-पा० ११. स्वतन्त्रं चेत्-पा० दशवर्तमानकालसम्बन्धी । तयोस्समानाधिकरण्येनैक्यं प्रतीयते । तत्र एकस्य युगपत् बिरूद्वदेशकालसम्बन्धितया' प्रतीतिर्न घटत इति, द्वयोरपि पदयोः * खरूपमात्रोपस्थापनपरत्वम् , "खरूपस्य चैक्यं प्रतिपाद्यते-इति चेत् ; नैतदवम्–“सोऽयं देवदत्तः' इत्यत्रापि लक्षणागन्धो न विद्यते विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसम्बन्धो न विरुद्धः; दशान्तरस्थिनिः भूता ; सन्निहितदेशस्थितिः वर्तते ; अतः भृतवर्तमान क्रियाद्वयसम्बन्धितया ऐक्यप्रतिपादनमविरुद्धम् । देशद्वयविरोधश्च काल भेदन परिहृतः । लक्षाणायामपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणम्, 'एकेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एव उक्तः, देशान्तरसम्बन्धितया भूतस्यैव * अन्यदेशसंबन्धितया वर्तमानत्वाविरोधात् । एवमत्रापि बिरुद्ध इत्यत्राह दशद्वय इति । कालद्वयसम्बन्धविरोधे क्षणिकत्वप्रसङ्गान् देशद्वय सम्बन्धविरोधः इत्यर्थः । ' देशद्वयसम्बन्धबिरोधे तीर्थयात्रादिविधानानुपपति

  • श्राभिप्रेता ।

अथ पदद्वयलक्षणायां दूषणमाह लक्षणायामपि इति । लक्षणाभाव एव इत्यादि । स्पष्टम् | * सोऽयं देवदत्त ? इत्यादौ लक्षणा न स्यात् । अत्र तु तत् त्वम्' पदावगतार्थविरोधात् लक्षणैब स्यात्' इत्यत्राह एवमत्रापि इति । 1. संबन्धताप्रनीनिः-या, स्थान ५. खरूपेक्यम्-पा० ७. एकेनैव पदेन लक्षितेन-ा , तात्पर्यदीपिकायुक्तः ५. “देशद्वयसम्बन्धविरोधे ती -अयं न दृश्यते केषुचित्कोशेषु । 1१. * तु ? नास्ति कचित । जगत्कारणभृतस्यैव' परस्य ब्रह्मणः जीवान्तर्यामितया जीवात्मत्वमविरूद्ध मिति प्रतिपादितम् । यथाभूतयोरेव हेि द्वयोरैक्यं सामानाधिकाण्येन प्रतीयते? तत्परित्यागेन स्वरूपमात्रैक्यम् न सामानाधिकरण्यस्यार्थः । “भिन्नप्रवृत्तिनिमित्तानां शच्दानां एकस्मिन्नर्थे वृत्तिस्सामानाधि करण्यम्' इति हेि तद्विदः । "तथाभूतयोरेव ऐक्यमुपपादितमस्माभिः। वेदार्थसंग्रहः जीवात्मत्वं-जीवतादात्म्यम्, स्वरूपैक्ये शरीरशरीरिभावे च साधारणमिति, तत् विशेषितम् जीवान्तर्यामितया इति । यदुनं, तापर्यविरुद्धमुख्यवृतेरपि तापर्या नुगुणलक्षणा' बलीयसीत, तत् श्रुत्या * परिहरन्, अर्थाहूषणान्तरं चाह यथा भूतयोरिति । यथाभूतयो: यद्विशेषणविशिष्टयोः । त्परित्यागेन-तद्विशेषणपरि त्यागेन । शब्दप्रतिपन्नविशेषणपरित्यागस्य सामानाधिकरण्यप्रतिपाद्यत्वे सति हि तदनुगुणलक्षणायाः बलीयस्त्वम् । यद्विशेषणं प्रवृत्तिनिमेित्ततयाऽपेक्षितम्, तद्विशेषणपरित्यागे सामानाधिकरण्यस्य तात्पर्यमेव नाति ; प्रत्युत सामानाधिकरण्या पेक्षित एव विशेषणस्वीकारः । अतः तात्पर्यानुगुण्यभावात् लक्षणा न बलीयसी इत्यर्थः । विशेषणान्वयापेक्ष। कुत इत्यत्राह भिन्न इति । विशेषण'परित्यागरूप नुपपतिनीस्मत्पक्ष इत्याह तथाभूतयोरिति । एवं शङ्कापरिहारः कृतः । प्रवृत्ति १. परस्येति नास्ति कुत्रचित् । २. जीवात्मकत्वम्-पा० ३. सामानाधिकरण्यार्थः-पा० ४. इति तद्विदः-पा. ५. तथाभूतयोरैक्यम्-पा. ६. संपादितम्, प्रतिपादितम-ा. ७. प्रवलेतेि-पा० ८. श्रुत्यऽपि-पा० ९. लक्षणाबलीयस्त्वम्-पा० १०. परित्यागानुपपतिः-पा० . 1. श्रीभा, जि. अ. १०९. तात्पर्यदीपिकायुक्तः ५५ उपक्रमविरोध्युपसंहार'वाक्यतात्पर्यनिश्चयश्च ? न घटते । उपक्रमे 'ि-'“तदैक्षत बहुस्यां प्रजायेय' इत्यादिना सत्यसङ्कल्पत्वं जगदेक कारणत्वमप्युक्तम् । तद्विरोधि च अविद्याश्रयत्वाद् िब्रह्मणः । अपि च, अर्थभेदतत्संसर्गविशेषबोधनकृत'पदवाक्य"स्वरूपता लब्धप्रमाणभावस्य शब्दस्य * निर्विशेषत्रस्तुबोधना 'सामथ्यात न निमित्तभेदाभावात् सामानाधिकरण्यलक्षणहानिरुपं दृषणमुक्तं च भवति । उपक्रम दूषण' माह उपक्रम इति । तदेवोपपादयति उपक्रमे हेि इत्यादिना । ततः विमित्यत्राह तद्विरोधि च इति । एवं (१) प्रकृतपरामर्शितच्छब्दांवगतगुणगणबाध:, (२) पदद्वयलक्षणा (३) सामानाधिकरण्यलक्षणहानिः, (४) उपक्रमविरोधश्च इति चत्वारि दूषणान्युक्तानि। अथ निर्विशेषवस्तुनि प्रमाणाभावो ' * निरूप्यते अपि च इत्यादिना । अर्थभेद इति । प्रकृतिप्रत्ययार्थभेदबोधनकृतम् पदत्वम्; अनेकपदार्थ ' संसर्ग विशेषबोधनकृतम् वाक्यत्वमित्यर्थ । “ न केवलं प्राबल्यदौर्बल्य-निरूपणेन सवि शेष-निर्विशेषविषयावनिश्चयः'; स्वरूपसिद्धिरेव सविशेषविषयत्वेन ?) इति-स्वरूप शब्दस्य भावः । ममाणभावः-प्रमितिजनकत्वम् । १. उपसंहारपदेन वाक्य-पा ' 1. छा. उ, ६-२-३ २, * च'—अयं केषुचिन्नास्ति । ३. अपि-पा ८ ४. “प्रजायेय' इत्येतन्न दृश्यते इचित् । ६. बोधक्रमपदकृत-पा० ८. शब्दस्येति नास्ति कुत्रचित् । ९. वस्तुप्रतिबोधना-पा = १०. विरोधम्-पा० १२. उच्यते-पा. १३. शब्दार्थ-पा० १४. नेिशेिषनिश्चयः, सविशेषवस्तुनिश्चयः, सविशेषस्मनिश्चय , निर्विशेषविषय निधयः-पा० वेदार्थसंग्रह शब्दः प्रमाणम् । “निशेिष' इत्यादिशब्दास्तु केनचेिद्विशेषेण विशिष्टतयाऽवगतस्य वस्तुनो ' वस्त्वन्तरावगतविशेषनिषेधपरतया * बोधकाः; इतरथा । तेषामप्यनचबोधकत्वमेव; प्रकृतिप्रत्ययरूपेण पदस्यैव अनेकविशेषगर्भि नििर्वशेषक्तुनि न शब्दः प्रमाणम् इत न च वाच्यम्; नििर्वशेषशब्दो हि तत्प्रतिपादकः । निर्विशेषशब्देन-निर्विशेषक्स्तु प्रमितं चेत्, न तदूप्यम् । अप्रमितं चेत्, नितराम् । तस्मात् निर्विशेषवस्तुनि शब्द " प्रमाणमेव-इत्यत्राह निशेिष इत्यादिशब्दास्तु इति । न हि निर्विशेषशब्दो निर्विभक्तिकः पदान्तरानन्वित: प्रमितिजनकः, किं तु सविभक्तिक: पदान्तरान्वित एव प्रमितेिजनकः । तस्मात् विभक्तिपदान्तरावगतविशेषा अपि न निर्विशेषशब्देन निषेध्या: । तस्मात् कतिपयनिषेधपरतया बोधकाः निर्विशेषादिशब्दाः, न कृत्स्राविशेषनिषेधपरा सति, “माता मे वन्ध्या ?' इतिवत् व्याहृतिः स्यात् । तस्मात् निर्विशेषशब्दो न निर्विशेषवस्तुनि प्रमितिजनकः-इत्यर्थः । बोधकत्वं-प्रमितिजनकत्वम् । अबोध कत्वमेवोपपादयति प्रकृतिप्रत्ययरूपेण इति । प्रमितापमितविकल्पः अतिदुस्थः : तथा सति सर्वदर्शनेषु पूर्वपक्षोपन्यास-सन्निरासानुपपते ; पूर्वपक्षः प्रमितश्चेत्, : दूष्यः; अमितश्चेन्न दूष्यः—इति । पूर्वपक्षस्तु मतीत एव, न तु प्रमितः; प्रतीति सिद्धत्वाच दृषणमपि * युक्तमिति चेत्- ' तर्हि “ अङ्गुल्यग्रे ' इत्यादिवाक्यवः २. निषेधकतया-पा० ३. इतरथात्वेतेषाम्-प० ४, अपि नास्ति कृत्रचित् । ५. प्रमाणमित्यत्राह-पा० ६. निरसन-पा० ७. अपिने दृश्यते चित् । ८, * तर्हि'-एतन्नास्ति कचित् । • “अङ्गुल्यग्रे करिशतम् '-' ननर्त सूच्यां करिणीसहस्रम् '। तत्वात्', अनेकपदार्थसंसर्गबोधकत्वाच वाक्यस्य । अथ स्यात्–“ नास्माभिर्निर्विशेपे स्वयंप्रकाशे' वस्तुनि शब्दः प्रमाण 'मित्युच्यते , स्वतस्सिद्धस्य प्रमाणानपेक्षत्वात् ; सबँशब्दैः तदुपरागविशेषाः "ज्ञातृत्वादयः सर्वे नेिवत्येन्ते '; सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रं अनवच्छिन्नं स्वर्यप्रकाशं 'खत एवावतिष्ठते-इति। निर्विशेषशब्देन प्रतीतिर्जायते, न तु प्रमिति: । तस्मात् , निर्विशेषक्स्तु प्रतीतम् दूष्यमेव-इत्यभिप्रायेण न निर्विशेषवस्तुनि शब्दः प्रमाणम्-इत्युक्तम् । निर्वि शेषवस्तुविषयप्रतीतेिजनकत्वं नास्माभिर्निषिध्यते, किं तु प्रमितिजनकत्वमेव निषिध्यते । तस्मात् न प्रतिाप्रमितविकल्पावकाशः । अतः निर्विशेषादिशब्दा कतिपयविशेषनिषेधपर । कृत्स्रनिषेधपरत्वे व्याघातादेच न प्रमितिजनका:- इत्यर्थः । एवं निर्विशेषवस्तुनो निष्प्रमाणकत्वमुक्तम् । स्वयंप्रकाशस्य वस्तुन प्रमाणानपेक्षत्वात् शब्दो भेदनिषेधपर एव-इति शङ्कते अथ स्यात् इत्यादिना । प्रमाणानपेक्षत्वे वेदान्तवैयथ्यैमेित्यत्राह सर्वेश्शब्दैः इति । तदुपरागविशेष:- तदारोपितविशेषाः-इत्यर्थः । अनवच्छिन्नम् । अवच्छेदकज्ञातृ-ज्ञेयादिनिवृत्या अनवच्छिन्नमित्यर्थः । स्वत एव । प्रमाणान्तरनिरपेक्षम् ।

  • * ” इति शेषः ।
िनिर्वशेषादिशब्दानाम्

तात्पर्यदीपिकायुक्त २. संसर्गबोछित्वात्-पा, ३. प्रकाशधस्तुनि-पा० ४. प्रमाणमुच्यते-पा० ५. 'शातृत्वादयस्सर्वे '-अयं कुत्रचेि नास्ति ६. निरस्पन्ते-पा० ७. सर्वेष्वेव-पा. __ _ नैतदेवम्-केन शब्देन तद्वस्तु निर्दिश्य ' तद्रता विशेषा निरस्पन्ते ? “ज्ञप्तिमात्रशब्देन ? इति चेन्न' । सोऽपि सविशेषमेव वस्तु अवलम्बते, प्रकृतिप्रत्ययरूपेण विशेषगर्मितत्वात्तस्य । '“ज्ञा-अवबोधने " इति, सकर्मकः, सकर्तृकः, क्रियाविशेष । 'क्रियान्तरव्यावर्तकस्वभाघ विशेषश्च प्रकृत्या अवगम्यते ; प्रत्ययेन च लिङ्गसङ्कयादयः । परिहरति नैतदित्यादिना । केन शब्देन इति । केनचित् 'पदेन ब्रह्म निर्दिश्य, तद्विशेषा निरसनीय ; * अनिर्दिश्य विशेषनिरसने ब्रह्मणोऽपि ' स्वेतरव्यावृत्तत्वेन विशेषत्वात्, विशेषनिषेधे ब्रह्मापि निषिद्धं स्यात् ; इति तत्परिहाराय ब्रह्म केनचित्पदेन निर्देष्टव्यमेव । वेदान्तेषु श्रूयमाणानां ब्रह्मवाचि पदानां निर्वाहाथै च केनचित्पदेन ब्रह्मणो निर्देश्यत्वमभ्युपगन्तव्यमित्यभिप्रायेण केन शब्देन इत्युक्तम् । ज्ञप्तिमात्र इत्यादि । स्पष्टम् । कथं ? सविशेक्स्त्वव. लम्बते ? इत्यत्राह प्रकृतिप्रत्ययरूपेण' इति । तदेव विवृणोति “ज्ञा-अवबोधने” इति । ज्ञप्तिमात्रशब्दस्य प्रस्तुतत्वात् 'ज्ञा-अवबोधने ' इति धातुरुक्तः । इदं, ब्रह्मवचिसर्वपदानां प्रकृतिप्रत्ययविभागस्य प्रदर्शनार्थम् । क्रियाविशेष इति । धात्वर्थत्वात्, धम्येन्तरनिष्ठत्वाच क्रियाविशेष इत्युक्तम्, न तु स्पन्दात्मकत्वात् । क्रियान्तरव्यावर्तकस्वभावविशेषश्च इति । व्यावर्तकस्वभावः-स्वयंप्रकाशत्वम् । क्रियान्तराणि हि जडरूपाणि । लिङ्गसङ्गचादय इति । ज्ञान-ज्ञप्तयादिशब्दानां लेिङ्गस्य शब्दसाधुत्वमात्रार्थत्वेऽपि देव-ईश्वर-पुरुषोत्तमादिशब्दानां लिङ्गस्य अर्थवत्त्वात् लिङ्गसङ्खयादयः-इत्युक्तम् १. “ तदूता'-इत्येतन्न दृश्यते कचिन् । | 1. थ. पा. क्रघादिपरस्पदिषु २५. ३. गर्मत्वादेव-पा. ५. चकारो न दृश्यते काचित् । ६. शब्देन-पा० ७. अनिर्देश्य-पा० वेदार्थसंग्रहः ९. सविशेषं वस्तु-पा. १०. प्रकृतिप्रत्यययोगेन-पा , ११. मात्रत्वेऽपि-पा. खतस्सिद्वावपि एतत्स्खभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधनस्वभावतया हेि तेः स्वतस्मिद्धिरुच्यते । ब्रह्मस्वरूपं कृत्रुं सर्वदा स्वयमेव प्रकाशते चेत्, न तस्मिन् अन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपे 'अवभासमाने 'सर्पत्वादिः अध्यस्यते । अत एव हि भवद्भिः * आच्छादिकाऽविद्या । अभ्युपगम्यते। ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो ' विषयः । अन्यथा स्वयंप्रकाशत्वसिद्धिरपि सविशेषत्वादेवेत्याह स्वतस्सिद्धावपि इति । एतत्स्वभावविशेषविरहे । " सकर्मकत्व-सकर्तृकत्वबिरहे । सिद्धिरेव-प्रमाणमेव, न स्यात्-इत्यर्थः । कुत इत्यत्राह अन्यसाधनस्वभावतया इति । ज्ञातू विषयव्यवहारहेतुतया हि ! स्वयंप्रकाशत्वं * साधितमित्यर्थः । ° स्वसम्बन्धाद्रथन्तरे तटद्यवहारहेतुत्वं हि स्वयंप्रकाशत्वानुमानहेतुः ? एवं निर्विशेषत्वे स्वयं काशत्वानुपपत्तिरुक्ता। निर्विशेषत्वे " आच्छादिका निवृत्यनुपपतिमाह ब्रह्मस्वरूपमित्यादिना । कृत्त-ज्ञातव्यावशेषरहितम् । असं भवः कथमित्यत्राह न हि इति । कृत्स्रावभामे अभ्यासायोगात् अनवभासमानांशः स्वीकार्यः इत्यर्थः । अत एव इतेि । अत एव-अज्ञातांशसम्भवादेव । न ह्याच्छाद्याभावे आच्छादनमुपपद्यते ? तस्मात् अज्ञातांशोऽभ्युपगन्तव्य इत्यर्थः । ततश्च इति । न िह पुरोवर्तिमात्रविषयिमदं प्रितज्ञानं भ्रमनिवर्तकम्; अपि तु अज्ञातशुक्तयंश विषयज्ञानमेव भ्रमनिवर्तकम् । तस्मात् ब्रह्मणि पूर्वमज्ञाताकारसंभवे एव

  • अनन्याधीनखधर्मव्यघहारत्वं-स्वयंप्रकाशत्वम् | ० अनुमानप्रकारस्तु-अनुभूति ,

अनन्याधीनखधर्मव्यवहारा; खसंबन्धादर्थान्तरे तद्धर्मव्यकहारहेतुत्वात् । १. अनन्यसाधन-पा०


'

तात्पर्यदीपिकायुक्त ३. छपदिः-पा. ४. विशेषः-पा. ५. सकर्मकर्तृत्-पा ६. त्या साधितम्-पा. ' ८. ज्ञातव्यविशेष, ज्ञातव्यात्मविशेष-पा • - -- ' - ' '- ' ' -------- -- --- --- - - -- । १. चकारः न चकांवत् परिदृश्यतं तस्य निवर्तकत्वं 'च न स्यात्; अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश्चेद्विशेषो ज्ञानमात्रे * वस्तुनि शब्देन अभिधीयते ; स च ब्रह्मविशेषणं भवति इति, सर्वश्रुतिप्रतिपादित'सविशेषणविशिष्टम् ब्रह्मा भवति । अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तु सिद्धिः । निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । अन्यथा निवर्तकज्ञानस्य नेिबर्तकत्वमित्यर्थः । तिरोधाननिवृत्तिसिद्धयर्थम्-एकविशेषाभ्युपगमं " शङ्कते एकश्चेत् इति । स च ब्रह्मविशषणं भवति इति । उपलक्षणत्वव्यावृत्यर्थ विशेषणशब्दः । ज्ञाप्यत्वसिद्धये, ब्रह्मगताध्यासनिवर्तकत्वसिद्धये च “विशेपणम्' इत्युक्तम् । न ह्यन्यगतधर्मज्ञानेन अन्यविषयभ्रमनेिवृत्तः । पुरोवर्तिगतशुक्तिस्व धर्मज्ञानेनैव हेि तटूनरूप्यत्वभ्रमनिवृति --यभिप्रायः । अत इति । स्पष्टम् । अथ निर्विकल्पकप्रत्यक्षस्य निर्विशेषविषयवमाशङ्कय व्युद्स्यतेि-निर्विकल्प कप्रत्यक्षेऽपि इत्यादिना । बौद्धादयः सर्वबिशेषशून्यविषयं निर्विकल्पकमाचक्षते । तदयुक्तम्; योग्यानुपलम्भनिरस्तत्वात्। यत्किञ्चिदपि वस्तु 'कतिपयव्यावृतं प्रतीयते ; सर्वसाद्यावृतं वा प्रतीयते इति, तेन अरिण सविदोषश्चात् न सर्वविशेष शून्यत्वम्। “जतिगुणद्रव्यादीनामन्योन्यसंबन्धं विना पृथक्पृथगुपलम्भो-निर्विकल्पक

  • छाप्यन्धमिद्धये-ब्राणो ब्राप्यत्वसिद्धये ।

वेदार्थसंग्रह ४. प्रतिपादितविशेषण-या. ५. विशेषविशिष्टम्-पा० ६. भवतीति-पा० ७. प्रकारेण-पा • ८ अभ्युपगतिम्-ा . ५. ब्रह्मविशेषणम्-पा. सविकल्पके सोऽयमिति 'पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः '; वस्तु संस्थानविशेषरूपत्वात् गोत्वादेः, निर्विकल्पकदशायामपि ससंस्थानमेव प्रत्यक्षम् " इति केचिदाचक्षते । तच, योग्यानुपलम्भनिरस्तम् । ' कल्प्यते चेत् , तत्र को हेतुः ? दण्डदेवदत्तादिषु विशेषणविशेष्ययोः पृथगुपलम्भपूर्वक-सहोपलम्भ दर्शनात् इति चेत ; "तत् किं सम्वन्धचंलायाम् , उत असम्बन्धवंलायाम् ? असम्बन्धवेलायाम् पृथग्रहणं असम्बन्धप्रयुक्तम् ; न विशेषणविशेष्यभावप्रयुक्तम् । सम्बन्धवेलायां तु विशेषणविशेष्यभावेनैव ग्रहणम् । तस्मात् नियमेन सम्बन्धिनां 'जनिव्यक्तयादीनां असंबन्धप्रयुक्तं पृथग्रहणं नास्ति । नियमेन संबन्धेऽपि गन्धपृथि व्यदिषु पृथगुपलम्भः इति चेत्"; तत्, भिन्नसामग्रीवेद्यत्वात्, न तु, विशेषण विशेष्यभावात् । तस्मात् जातिव्यक्तयादेः * एकसामग्रीवेद्यत्वे सति सम्बन्धनियमात् न पृथग्रहणमुपपद्यते इति, विशिष्टविषयमेव प्रत्यक्षम् । तस्मात् “प्रथमपिण्डग्रहणं निर्विकल्पकम्; िद्वतीयादिपिण्डग्रहणं सविकल्पकम्' इत्यस्यार्थस्य सिद्धचत्करणेन निर्विकल्पकस्य सविशेषविषयतां दर्शयति-निर्विकल्पक इत्यादिना । कुतस्सविशेष विषयत्वमित्यत्राह--अन्यथा इति । प्रथमपिण्डग्रहणे अनुवृत्यग्रहणात् गोत्वादिग्रहणं नोपपद्यते, इत्यत्राह-वस्तुसंस्थान इति। न ह्यनुवृत्तिजीतिः; अपि तु अनुवृतैव जातिः।

  • अनुवृत्ता जातिः, नानुवृतिः' इति हि पञ्चिकाकारः । तस्मात् अनुवृत्यग्रहणेऽपि

इदम्, इत्थम् ! इति ग्रहणे इत्थमंशो गंत्वादिः गृहीत एव; अनेकव्यक्तिसम्बन्ध रूपानुवृत्यग्रहणम्, अनेकव्यक्तिग्रहणरूपसामग्रयभावात्; तस्मात् निर्विकल्पकं सविशेष 1. पूर्वानुभूतविशिष्ठ, पूर्वमनुभूत तात्पर्यदीपिकायुक्त २. प्रतीत्यनुपपतेः-पा० ३. “ स '-एतन्नास्ति कावेत् । । ४. कल्प्यं चेत्-पा. ६. जातिगुणादीनाम्-पा० ७, चेन्न-पा० ८. व्यक्तपादौ-पा. ९. सिद्धवत्कारेण-पा. वेदार्थसंग्रहः वस्तु “इत्थम्' इति' प्रतीयते । द्वितीयादिप्रत्ययेषु' तस्यैव संस्थान विशेषस्य अनेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्य अनेकवस्तुनिष्ठतया अनेकवस्तुविशेषणत्वं द्वितीयादिप्रत्यया'- वगम्यमिति' द्वितीयादिप्रत्ययाः * सविकल्पका इत्युच्यन्ते । अत एच एकस्य पदार्थस्य भिन्नाभिन्नरूपेण' विरुद्धं यात्मकत्वम् विषयमित्यर्थः । निर्विकल्पकेऽपि गोत्वादिः गृह्यते चेत्, निर्विकल्पक-सविकल्पकयोः को विशेषः ? कतिपयविशेषग्रहणं कतिपयविशेषाग्रहणं च उभयत्र तुल्यमित्यत्राह द्वितीयादिश्यत्ययेषु इति । अनेकवस्तुनिष्ठता नाम-तत्तद्वस्तुसंस्थानसादृश्यम् । प्रथमपिण्डग्रहणस्य,' द्वितीयादिपिण्डग्रहणस्य च निर्विकल्पक-सविकल्पकशब्दौ कथं वाचकैौ ? इत्यत्राह-संस्थानरूप इति । संस्कारमोषवता पुरुषेण द्वितीयादिग्रहणेऽपि नानुवृत्तिग्रहणम्, इति चेन्न ; द्वितीयादित्वेन ग्रहणं हेि द्वितीयादिमहणम् विवक्षितम्। तस्मात् न दोषः । संस्कारसचिवत्व-तद्रहितत्वसामग्रीभेदेन, अनुवृत्तिधर्मविशिष्टत्व तद्रहितत्वग्राह्मभेदेन च सविकल्क-निर्विकल्पकयोः वैषम्यम्-इत्यभिप्रायः । प्रसंगात् भेदाभेदं ' युदस्यति अत एव इत्यादिना । एकस्य द्यात्मकत्वं चेत् न विरुद्धम् ; अपि तु भिन्नभिन्नरूपेण यात्मकत्वं विरुद्धमित्यर्थः । १. “इति'-अयं न दृश्यते कुत्रवित् । २. प्रत्यक्षेषु-पा. ३. * वस्तु”-एतन्नास्ति कुत्रचित् । ५. प्रत्यक्षावगतमिति-प . ८. * विरुद्धम्”-विदेतन्न दृश्यते । ९, कतिपयामहणम्-पा• १०. द्वितीथादिप्रह्णस्य-पा. ११. मेदाभेदमपि-पा. तात्पर्यदीपिकायुक्त प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम्’, प्रकार त्वादेव पृथकूसिद्धयनर्हत्वम्, पृथगनुपलम्भश्चेति न द्यात्मकत्यसिद्धिः । अत एव इत्यत्र गतिमर्थं विवृणोति संस्थानस्य इति । भेदाभेदे चत्वारो हेतवः-(१) सहोपलम्भनियमः, (२) * समानाधिकरण्य प्रत्ययः, (३) एकशब्दानुविद्धप्रत्ययः, (४) प्रथमपिण्डप्रहणे भेदकाकाराग्रहणादभेद प्रतिपतिश्च-इति । एते परिहृयन्ते-संस्थानस्य इत्यादिना । प्रकारत्यादे । नियतप्रकारत्वादित्यर्थः । (१) अपृथक्सिद्धथर्मत्वात् पृथक्मनिपत्यनत्वमिति यावत्। तत्कृतः पृथगनुपलम्भः । सहोपलम्भनियमस्तावत् संप्रतिपत्रैक्येषु भिन्नेषु च न दृष्टः। तत्र सहभावो भेदसाधकः । द्वयोरेव हि सहभावः ? नियमांशस्तू नोभयत्र। किञ्च भेदसाधकः सहभावनियमः भेदनियभसाधकः। एकसामग्रीवेद्यत्वे सति पृथक्कृस्थितेः अपृथक्स्थितत्वे सति भिन्नसामग्रीवेद्यत्वाद्वा सहोपलम्भनयमाभावः । अत्र तु अपृथक् स्तित्वे सति एकसाभप्रोवेद्यवात् सहोपलम्भनियमः। न तु अभेदात्। (२) मत्वर्थीय प्रत्ययनिरपेक्षसामानाधिकरण्यमपि अपृथसिद्धप्रकारत्वादेव उपपद्यते । (३) एक शब्दानुविद्धप्रत्ययोऽपि धम्येंकत्वात्, न तु धर्मधर्मिणोरैक्यात्-इनि हेतुन्न-परिहारः

  • प्रकारत्वादेव !) इत्यादिना अभिप्रेत । (४) प्रथमपिण्डग्रहणे भेदाग्रह

“संस्थानस्य ? इत्यादिना परिहृतः । कथम् ? उच्यते । यावृत्यनुवृत्यग्रहेण हेि भेदाग्रहः उच्यते ? न केवलं व्यावृत्यनुवृत्ती एव भेदकधर्मी: विशेषणविशेष्यभावोऽपि भेदकः । प्रथमपिण्डग्रहणेऽपि “इदम्, * इत्थम्, इ िविशेषणविशेष्यभावेनैव ग्रहणात् भेदो गृहीत एव इति । एवं प्रसंगात् भेदाभेदनिरासः कृतः । ६५ २. अनर्ह इति-१॥. ३. भेदसाधकसहभावस्य नियम.-पा ४. सिद्धत्वे-पा० ५. ग्रहणे-पा. ६. इत्थमवस्थितम्-पा० अपि च निर्विशेषवस्तुवादिना खर्यप्रकाशे घस्तुनि तदुपरागविशेषाः सवैशब्दैः निषिध्यन्ते इति वदता, के ते शब्दा निषेधका-इति वक्तव्यम्; '“वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'इति, विकार नामधेययोः घाचारम्भणमात्रत्वात्, यत्तत्र 'कारणतया उपलक्ष्यते वस्तु मात्रम् तदेव सत्यम्, अन्यदसत्यमिति इयं श्रुतिर्वदति' इति चेत्, नैत दुपपद्यते । एकस्मिन् विज्ञाते सर्वमिदं चिःानं भवतीति प्रतिज्ञाते अन्यज्ञानेन 'अन्यज्ञानासंभवं मन्वानस्य एकमेव वस्तुविकाराद्यवस्थाविशेषेण पारमार्थि "पूर्वपस्तुतं हेि बेदान्तवाक्यानां भेदनिरासपरत्वम् ? तत्र वेदान्तवाक्यानां भेदनिरासपरत्वेऽपि (१) केनचिच्छब्देन ब्रह्मणो निर्देश्यत्वात्, (५) स्वयंप्रकाशत्वात्, (३) तिरोधानात्, (४) अध्यास-सत्रिवृतिभ्यां च सविशेपत्वम् उक्तम् । अत्र वेदान्तवाक्यानां भेदनिरासपरत्वमेव अनुपपन्नमित्युच्यते अपि च इत्यादिना । तदुपरागविशेष:-तदारोपितविशेषाः । के ते शब्दाः निषेधकाः इति चोद्य, उतरम् वक्तव्यम् ; तत्त अशक्यमेवेत्यर्थ पूर्व या निर्विशेषपरत्वनिरासाय सद्विद्या व्याख्याता, इदानीं तस्याः भेदनिरस परत्वमाशङ्कय निराक्रियते घाचा इत्यादिना । वाचारम्भणमात्रत्वात्-वागालम्भनमान्न त्वात्, व्यावहारिकत्वात्, अपारमर्थिकत्वादित्यर्थः। यत्तत्र कारणतयोपलक्ष्यतेवस्तु मात्रम् इति। “कार्येषु अनुवर्तमानं कारणं सन्मात्रे यद्वस्तु तदेव"इत्यर्थः। शङ्कितमर्थ दृषयति नैतदित्यादिना । चाचारम्भणमित्यादिवाक्यस्यार्थः पूर्वापरसंगतो वाच्यः; तच त्वन्मते नोपपद्यते इति वतुं पूर्वोक्तां शङ्काम् अनुवदति एकस्मिन्नित्यादिना। विकारा द्यवस्थाविशंपेण इति । विकारः-कायावस्था । आदिशब्देन कारणावस्था विवक्षिता । १. सं६-पा. ३. कारणतये उपलक्ष्यते-पा० वेदार्थसंग्रह ५ पूर्वं प्रस्तुतम्-पा० 1. छा. उ, ६-१-४ केनैव नानारूपमवस्थितं चेत्, तत्र एकस्मिन् विज्ञाते तस्माद् विलक्षणसंस्था नान्तरमपि तदेव वस्तु इतेि तत्र दृष्टान्तोऽयं निदर्शितः । नात्र कस्यचित्। विशेषस्य निगंधकः कोऽपि शब्दो दृश्यते। घाचारम्भणमिति । यावा-व्य हारेण, आरभ्यते इति अम्भणम्। पेिण्डरूपसंस्थितायाः मृत्तिकायाः नाम च अन्यत् , व्यवहारश्च अन्यः; घटशरा वादिरूण अवस्थितायाः तस्या एव यवहारराश्च अन्यादृशाः ; तथाऽपि " सर्वत्र मृत्तिकाद्रव्यभेकमेव । नासंस्थानानानाभधेयाभ्यां नानाव्यवहारेण च आरभ्यत इति एतदे7 मन्यम्-इत्यनेन, अन्यज्ञानेन अन्यज्ञानसम्भयो 1त्र कश्चिद्वस्तु निषिध्यत इति पूर्वमेव अयर्थः प्रपश्चि वाचारम्भणामेति पदस्यास्पष्टार्थत्वा तळह्याचष्टे वाचा इतेि कर्मणि ल्युट् इत्यर्थः । व्यवहारण इति । पयो जनतय हेतुत्वमित्यर्थः । नामभेदात् कार्थभेदाच वैशेपेक्रोक्तं द्रः ॥न्त्व नाशङ्क4, तच परिहरन्, बाक्यार्थं योजयति पिण्डरूप इत्यादिना । पूर्वं हि फलेिसाथं उक्तः । अत्रान्धार्थ उच्यते नाना संस्थान-नानानाभधयाभ्यामितिं । अन्वतमित्यर्थः । इत्थम्भावे तृतीया ; कर्तरेि बा । तदा “तथाम् आरभ्यते-आलभ्यते—संबन्यते ।' इत्यर्थः । लयोरविशेषः प्रसिद्धः । '* आलम्भस्म्पर्शहिंसयोः ? इतेि नैघण्टुकाः । * व्यवहारेण च इति पाठे , “नानासंस्थान-गानानामधेयम्यवहारात्थंभूतम्'इतेिवा, “तैस्संबध्यते"इति वा अर्थः । न एकेन ......भृदात्मनेव सत्यत्वम् ।।' इत्यत्र ।

  • व्यवहारेण च इति पाठे = नानासंथान-नामधेयव्यवहारैरिति पाठे ।

1. वैजयन्ती नि. व्यक्षरकां. पुं. अ.१८ श्रो. २. * वस्तु' शब्द कचिन्न दृश्यते । ३. वाचारम्भणमिति '-कुत्रचिद्यं नोपलक्ष्यते । ४. पिण्डरूपेण भवथिताया:-पा . ५. नामधेयानि-ा० तात्पर्यदीपिकायुक्तः ७. सर्व मृतिकाव्यमय, सर्वमृत्तिकाद्रव्य मंकम६-पा ९. इति वा अर्थ:-पा , । ६८ वेदार्थसंग्रहः अपि च '“यन्नाश्रुतम् श्रुत मित्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेन्, “यथा सोम्यैकेन मृत्पिण्डेन । इत्यादिदृष्टान्तः साध्यविकलस्यात्। । “रज्जुसर्यादिवत् ' मृत्तिका विकारस्य घटशरावादरसत्यत्वम् वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्तया च असिद्धमिति, एतदपि सिपाधयिषित : मिति चेत्, यथा इति

  • दृष्टान्तनया उपादानं न घटते * ।

"सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्' इत्यत्र “सदेव ' “एकमेव' इति अवधारणद्वयेन “ अद्वितीयम्' इत्यनेन च सन्मात्रानि रेकि-सजातीयविजातीयाः, सर्वे विशेषाः * निषिध्यन्त इति प्रतीयते इति चेत्-नैतदधम् । कार्यकारणभावावस्थाद्वयाचस्थितस्य * एकस्य वस्तुनः अवस्थान्तरावस्थितस्यापि * इस्त्वैक्येन ज्ञानानां भेदनिरासपरत्वं नृणान्तरमाह अपि च इति । प्रभाणान्तरेण युक्त्या च इति । ' प्रत्यक्षेण बाधादर्शना। मिथ्यावासिद्धिः । यावर्तमानत्वादियुक्त राभासत्वाच न मिथ्यावसिद्रि: इति भ३: । एतत् इत्यादि । स्पष्टम् । 'सदेव' इत्यादिवाक्यस्य भेदन सपरत्वमाशङ्का दूषयति “ सदा ? इत्यादिना। सर्वे ?त्यनेन स्वगनभेद: विवक्षितः, तेषामपि विजातीयभेदान्तगतत्वात् । नैनत-इति । दृष्टान्तबाक्यानुगुण व दाष्टॉन्निकवाक्यस्य अर्थो वर्णनीयः इत्यांभ प्रायेण दृष्टान्तवाक्यस्य अर्थमनुवदति कार्यकारण इत्यादिना । “सदेव' इत्यादि १ इति दृष्टान्तः-पा० २, सर्पत्यादिवत्-पा. ३. दृष्टान्तोपादानम्, दृश्यन्तत्वोपपादनम् दृष्टन्तत्वोपादानम् ४. न घटते इनि-पा० ५. निषिद्धाः-पा. ६. एकस्यैक्-पा० ७. एकधवस्थितस्य, एकवस्थावस्थितस्य-पा. ८. ज्ञानेनैव-पा० ९. अपिर्न दृश्यते कचित् । !. छा. उ. ६-१-३. ५. छा. उ. ६-१-४. 5. छा. उ. ६-२-१. तात्पर्यदीपिकायुक्तः दृष्टान्तेन दर्शयित्वा, वेतकेतो'रप्रज्ञानम्, सर्वस्य ब्रह्मकारणत्वं वक्तम्

  • सदैव सोम्येदम्' इत्यारब्धम् । 'इदभग्रे सदेवासीत्' इति । अग्र

इति कालविशेषः । इदंशव्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां, सद्द्रव्यतां च वदनि । 'एकमेव इति च अस्य ' नानानामरूपविकार प्रहाणम् । एतस्मिन् प्रतिपादितं अस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्र उपादानकारणस्य स्वव्यतिरिक्ताधिष्ठावपेक्षादर्शनेऽपि, वाक्ये (तत्पदोषस्थापितानेकविशेषान् दर्शयितुम् , विशेषोपस्थापकपदानि उपादत्ते “इदम्-अग्रे-सदेव-आसीत् 'इति। नः4-पक्रम |'सदेव-इदम्-अग्रे एकमेक्-आसीत् ' इतिं ह्यन्वयः । तस्मात् फलान् विशेषान् वतं तदुपस्थापक पदानेि उपातनि । उपस्थापितविशेषानाह अग्र इति इति । सद्-आपत्तिरूपाम् क्रियाम् । अनेन आसीत् इति पदस्यार्थ उक्तः । सच्छब्दार्थमाह सद्द्रव्यतां च इति । सदेव चेत् तदानीं को विशेषः ? इत्यत्राद् एकमेव इति । एतस्मिन् प्रतिपादिते । विभक्तनामरूपत्वेन भविष्यतः, अविभक्तनामरूपत्वे प्रतिपादिते ।

  • भाव्यवस्थाविशेषवतः प्रागवस्थायोग" उपादानत्वम्” इति लक्षणात् उपादानत्वं प्रति

पादितं भवति ? इत्यर्थः । अद्वितीयपदं व्याचष्ट अन्यत्र इति । सर्वविलक्षणत्वात् इति । विलक्षणधर्मित्वात् विलक्षणधर्मयोग उपपन्नः । यथा जलादिविलक्षणधर्मत्वात् अमेरुप्त्व धर्मयोग इत्यर्थः । ब्रह्मणः चेतनत्वात् प्रथमं निमिततां प्रतिपद्य, पश्चादुपादानान्तरनिषेधः कार्य; तस्मात् प्रथममेवोपादानवप्रितपादनम्, अनन्तरं निमित्तान्तरनिषेधश्च नोपपद्यते । तस्मात् अस्य वाक्यस्य नायमर्थः इति शङ्कायामाह १, अपि ज्ञातम्, अप्रतिज्ञातम्-पा० २. * सर्वस्य' इति चिन्न दृश्यते । ३. सोम्येत्यारब्धम्-पा० ', योगो हृद्युपादानत्वम्-पा० सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध ' इति, 'अद्वितीय' पदम् अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वादेव ब्रह्मणः, काश्चन श्रुतयः प्रथम उपादानकारणत्वं प्रतिपाद्य, निमित्तकारणमपि तदेवेति प्रतिपादयन्त, यथेयं श्रुतिः । अन्याश्च श्रुतयः ब्रह्मणो निमित्तकारणतामनुज्ञाय , तस्य उपादानतादि कथमित परिचोद्य, मर्वश:ियुक्त्वात् उपादानकारणम्, तदितराशेपोपकरणं च ब्रौन इति परिश्रान्तुि । “ किंस्विद्वनम् ? क उ स शृक्ष आसीत् ? यतो द्यावापृथिवी निष्टतक्षुः, मनीपणेो भना पृच्छतं दु तत्, वेदार्थसंग्रहः सर्वशक्ति इति । *** असद्वा इदमग्र आसीत् , त) वै सदजायत, तदात्मानं स्वयमकुरुन ' इति वाक्यं सर्वशाक्तयुक्तत्वादव इत्यादिग्रन्धे हृदि निहितम् । “किंस्विद्वनम्' इत्यादिवाक्यटक्षेणाह अन्याश्च इति । निमित्तकारणतामनुज्ञाय इति । “यद्ध्यतिष्ठद्भवनानि धारयन् ’ इत्यस्य अर्थोऽभिप्रेत । अयमथः-जगदुप क्रमेण ब्रह्म प्रातेपादयन्त्यः श्रुतयः उपादानत्वपूर्वकं निमित्ततां वदान्त' । ब्रह्मोपक्रमेण तत्प्रतिपादयन्य: :यः ब्रह्मणश्चेतनत्वेन निमित्तत्वपूर्वकमुपादानतां वदन्तीति'। “किंस्विद्वनम् : ' इत्यादि । वनशब्दन अधिकरणकारकं विवक्षितम् । वृक्षशब्दनं उपादानम् । “निष्टतक्षुः' इति । बहुवचने न तात्पर्यम्; * * अदिति पाशान्' इतिवत् । “हे मनीषिणः ! किम् यूयम् एवं पृच्छत !' इत्यर्थः । १. ब्रह्मण एव-पा० २. विरुध्यते-पा० ३. वारयति-पा० ४. तथा अन्याश्च-पा० ५. अस्यैव-पा० ६. वदन्तीति-पा. !, २ अष्ट. ८ प्र. ७ अनु. ७६.

  • ५, तै. उ. आ. २-७-१.

3. मैत्रायणीसंहिता ४-१४-४ यदध्यनिष्ठद्रनानि धारयत् ' '“ब्रश् वनं ब्रह्म स वृक्ष आसीत्, यती द्यावापृथिवी निष्टतक्षुः मनीषिणो मनसा वव्रवीमि वः ब्रह्माध्यनिष्टद्रवनानि धारयन् " इति । सामान्यतो दृष्टन विरोधभाशय ब्रह्मणस्सर्वविलक्षणत्वेन अन: * “सदः सोम्येदमग्र आसीत्' इत्यत्रापि, अग्र इत्याद्यनेक विशेषा: ' ब्रह्मणः प्रतिपादिताः । भंदभिमतविशेषनिषेधवाची कोऽपि शब्दः न दृश्यते । प्रत्युन जगद्रह्मणोः कार्यकारणभावज्ञापनाय' “अग्र तात्पर्यदीपिकायुक्त ६. उपादानच्यतिरिक्तसकल-पा- ७, व्यतिरिक्सकल-पा० यद्ध्यतिष्ठत् इति नमित्तत्वस्य संप्रतिपन्नात्वात्तदनुवाद अधिकरणम् उपादानम्, " तद्यतिरिक्तसकलकारक'वर्गश्च ब्रह्मव' इत्युत्तरमाह ब्रह्मवनम् इति । अधिकरण कारकं सर्वकारकोपलक्षार्थन् । चोद्यपरिहाररूपेण भ्रह्मण एव सर्वविधकरणत्वोपपादने किं प्रयोजनम् इत्यत्राह सामान्यतो दृष्टन इति । तस्मात् सटेव इत्यादिवाक्यम्य अमादुक्त एवार्थ:-इत्याह अत इति निषेधार्थ विशेषाणामनुवादस्यात् ' इति शङ्कायाम् आदिशब्दोपात्तविशेषान् वदन् परिहरति प्रत्युत इत्यादिना । अज्ञाताः इत्यनेन “निषेधार्थमनुवादः' इत्येतत् परिहृतम् । पूर्वाभ्यामसत्कार्यवादोपन्यासनिरासवाक्यस्य अव्याख्यातत्वात्, 1. २. अ. ८ प्र, ७ अनु. ७७. '. छा. ३. ६-२-1. १०. एव वाक्यार्थः-पा० इति कालविशेषसद्भावः, “ आसीत् ' ' इति क्रियाविशेषः, जग दुपादानता, जगन्निमित्ता च, निमित्तोपादानयोर्भेदनिरसनेन' 'तस्यैव ब्रह्मणः सर्वशक्तियोगश्चेति, अग्रज्ञाताः सहस्रशो विशेषा " एव प्रतिपादिताः । यतो वास्तवकार्यकारणभावादिज्ञापने भ्रवृत्तम्’, अत एव तदिदानीं व्याचष्ट यत इत्यादिना । आदिशब्दात् अनुप्रवेशादयः । कार्यकारण भावादेः परमार्थस्यैव * ज्ञापने प्रवृत्तम् इदं सद्विद्याप्रकरणम्; कार्यकारणभावस्य अपारमाथ्यें, असत्कार्यवादनिषेधो ऽनुपपन्न ! सत्वं हि पारमाध्यम् ? कार्य मपरमार्थभूतं ' वेत्, तस्य सत्वप्रतिपादनं विरुद्धम् । तस्मात् असत्कार्यवादनिरासः सत्यत्वपक्षे एव उपपन्नः इत्यर्थः ।

  • ' असदेवेदम् इत्यादिकं वाक्यम् माध्यमिकपक्षपतिक्षेपपरम् ' 'इति

शङ्करेण व्याख्यातम्; तदनुपपन्नम् । असदेवेदमग्र आसीत् इति अग्रशब्दाभिधेये कालविशेषे '* असत्वप्रतीतेः; न हि शून्यवादी कालविशेषे शून्यत्वं ब्रवीति । शून्यवादनिरासमात्रेण'एकविज्ञानेन सर्वविज्ञानं च '* प्रतिज्ञातं नोपपादितं भवति ; अिपतु वैशेषिकमतनिरासादेव उपपादितं भवति - । कार्थस्य "कारणस्य चासत्त्वं िह १. इति च-पा ० वेदार्थसंग्रहः ३. निरासेन-पा० ५. एवकारः कचिन्न दृश्यते । ६. भावापादनेन प्रवृतमिदं शाम्रम-पा. ७. एवकारः कचिन्न दृश्यन्न ! ८. निरासोऽनुपपन्नः-पा. ९. अपरमार्थ चेत्-पा. १०. सदेवेदम्, असदेत्रेत्यादिकम्-या. ११. “इतिः' न दृश्यते कचित् । १२. असत्प्रतीतेः-पा० 1३. वकरः कुत्रचिन्न दृश्यते । १४. 'भवति'-एतन्नास्ति कवित् । १५. *कारणस्य'-अयं कुत्रचिशोपलभ्यते। तात्पर्यदीपिकायुक्तः

  • असदेवेदमग्र आसीत’ इत्यारभ्य, असत्कार्यवादनिषेधश्च क्रियते, “कुत

स्तु खलु सोम्यैवं स्यात् ।। इति । “प्रागग्सतुः उन्पत्तिः अहेतुका” इत्यर्थ । माध्यमिक्काभिमतम् । इह तु ' ' कथमसतस्सञ्जायेत --इति ' कारणासत्वं कार्य सत्त्वं च प्रतीयत इति, न शशून्यवादिनिरासपरमिदं वाक्यम् । अतः क्षणिकवाद निरासपरम्-इति भास्करेण व्याख्यातम् । तच्चानुपपन्नम्; कालविशेषे असत्व प्रतीतेः । न हेि महाभलयसमये क्षणिकत्वमुच्यते क्षणेिकवादिभिः । तन्निरासेऽपि वैशेषिकमतनिरासः प्रतिज्ञातार्थस्यापेक्षित एव । तन्निरासे क्षणेिकशून्यवादादि निरासश्च अर्थतः कृतस्यात् । * कथमसतम्सज्जायेत ? "" इत्यादिवाक्यं कारणा सत्त्वपरं. प्रतीयत इति क्षणिकवादनिरासानुगुणमिति चेन्न । तस्यापि उपक्रमभूत कार्यासत्वपरपरमतोपन्यासवाक्यस्वारस्यानुगुणार्थत्वेन वर्णनीयत्वात्तस्य । एवम् उपक्रमानुगुण्यमभिप्रेत्य , “ ' असदेवेदमग्र आसीत्' इत्यारभ्य इत्युक्तम् । एकविज्ञानेन सर्वविज्ञानस्य, अन्तरङ्गतयाऽपेक्षितो वैशेषिकमतनिरासः । एतन्निरासे शून्यवादादिनिरासः अर्थसिद्धः । एवम् 'उपक्रमवाक्यस्वारस्यानुगुण्यात् प्रति ज्ञातार्थोपपादनस्यान्तरङ्गत्वेनापेक्षितत्वाच्च वैशेषिकमतमेवात्र निरसनीयम् ॥ “कुतस्तु” इति "व्याख्येयोपादानम् । अस्यार्थमाह “प्रागप्ततः उत्पत्तिः अहंतुका” इत्यर्थः इति। हेतुशब्दः आश्रये पर्यवस्यति, आश्रयस्यापि हेतुत्वात्।

  • उत्पतिर्नाम सतो द्रव्यस्यावस्थान्तरयोग ! इति, वाचारम्भणमित्यादिवाक्येन

ह्यपपादितम् ? इतेि । तदुपजीव्य , “कुतस्तु ! इत्यादिवाक्येन असत्कार्यवादी निरस्यते । उत्पत्तिर्नाम हेि अक्स्थाविशेष । तदाश्रयभूतं द्रव्यं पूर्वमसच्चेत् उत्पत्याख्या अवस्था निराश्रया कथं भवतेि—इत्यर्थ । कुत:- आश्रयरूपाद्धेतोः; एवं स्यात्-उत्पत्यवस्था स्यात् इति श्रुत्यक्षरार्थः । उत्तरवाक्यसंगतिमाह तदेव इति। 1,2,४. छा. उ. ६-२-२. २ क्षणिकत्ववादि, क्षणिकवादि-पा ३. कायसत्वपरमतोपन्यास-पा. ४. सदेवेदम्-पा. ५. शून्यवादनिरासोप्यर्थसिद्धः-पा. ७. व्याख्यानांपादनम्-पा० ८. निराश्रय-पा. ५४ वेदार्थसंग्रहः २. कारणैरेक्-प० ३. उत्पाद्यते-पा० ४. जात इतिवत्-पा ५. प्रतिज्ञातार्थसिद्धि:-]० तदेव उपपादयति '“कथमसतस्सज्जायेत " इति । “असत उत्पन्नम् असदात्मकमेव भवति ? इत्यर्थः । यथा मृद उत्पन्न घटादिकम् मृदात्मकम् । सत उत्पत्तिनाम, व्यवहारविशेषहेतुभूतः अवस्था विशेषयोग । एतदुक्तं भवति। एकमेव कारणभूतद्रव्यम् अवस्थान्तरयोगेन कार्यमित्युच्यत इति, एकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तत् असत्कार्यवादे न सेत्स्यति । तथा हि-निमित्तसमवायसमवायिप्रभृतिभिः कारणैः अवयव्याख्यं कार्य द्रव्यान्तरमेव 'आरभ्यत इति कारण “निरश्रयावस्थास्वीकारे बाधकं दर्शयतेि ? इत्यर्थः । कथमसत इत्यादिवाक्यं व्याचष्टे असत उत्पन्नमिति । असतस्सज्जायेत । असतः कथं सज्जायेतेत्यर्थः ।

  • मृदेव घटो जायते ? इत्यर्थे सत्यपि * मृत्तिकायाः घटो ' जायते ) इतिवत्

अयं निर्देशः । कार्यकारणयोरनन्यत्वं प्रागुपपादितं मन्वानेन एवं निर्दिष्टम् । इह सच्छब्दः जगदवस्थाविशिष्टपः । विशेयं वस्तु पूर्वम् असच्चेत्, विशेषणभूत जगत्त्वावस्थाया अप्यसत्वत् विशिष्टमप्यसत स्यात्-इत्यर्थः । सत् चेत्, कथमुत्पति: उपपद्यते इत्यत्राह सत् इति । अत्र वैशेषिकमतनिरासः किमर्थं क्रियते? क्षणिकवादनिरास एवात्र स्यात् इति शङ्कायाम्, हेत्वन्तरमाह एतदुक्तं भवति इति । असत्कार्यवादः कीदृशः ? तस्मिन् सति, " प्रतिज्ञाताथसिद्धिः कथम् ? इत्यत्राह तथा हि इति। दण्डचक्रादेरप निमित्तत्वेऽपि निमेितशब्दस्य अधिष्ठातरि प्रसिद्धिप्राचुर्यात तव्यतिरिक्तकारणं प्रभृति शब्देनोच्यते। अवयच्याख्यम् इतेि । अवयवः बहवः अल्पपरिमाणाः, अवयवेि एकं 1. छा, उ, ६-२-२ तात्पर्यदीपिकायुक्तः भूताद्वस्तुनः कार्यस्य वस्त्वन्तरत्वात् न तज्ज्ञानेन,' अस्य ज्ञातता कथमि संभधतीतेि । “कथम् अत्रयवेि द्रव्थान्तरं निरस्यते ? इति चेत् कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिचादेनः संप्रतिपन्नस्यैव बृहत्परिमाणम्' इति । अनेन संख्याभेद-परिमाणभेदादिद्रव्यान्तरत्वसाधकहेतवो । वेिवक्षिताः। " “ अस्य ”-कार्यस्य । * कथमपि इति । अवस्थात: द्रव्यतश्च ज्ञातता न संभवतीत्यर्थः । द्रव्यभेदहेतवः कथं निरस्यन्त इति चोदयतेि कथमितेि । परिहरति कारण इति । संग्रतिपन्नस्यैव इति । " असमवायिकारणत्वेन संग्रतिपन्नस्येत्यर्थ । द्रव्यान्तराभ्युपगतिः किं दर्शनात् ? उत * कल्पनेन? न ताव द्दर्शनम् । कल्पकाः बुद्धिशब्द कार्यान्तरादयः अवस्थाविशेषेण अन्यथासिद्धाः'।

  • आस्ते, शेते, गच्छतेि, तिष्ठति ? “एकोऽयं' समाजः' इत्यादिषु

बुद्धिशब्दान्तरादेः 'अवस्थाविशेषहेतुकत्वदर्शनातू घटपटादिषु द्रव्यभेदहेतुकत्वं च दृष्टम् । आस्ते, शेते-इत्यादिषु अवस्थाभेदहेतुकत्वं च दृष्टमित्यत्र िकं नियामकम्। ? इति चेत्, आस्ते, शेते-इत्यादिषु 'हेि द्रव्यप्रत्यभिज्ञया अवस्थाभेदहेतुकत्वं ज्ञायते । एवम् मृद्धटादिष्वपि द्रव्यप्रत्यभिज्ञया अवस्थाभदहेतुकत्वं बुद्धिशब्दान्तरादः" ज्ञायते इत्यर्थः । “कथं....निरस्यते ” इति शङ्कायां द्रव्यान्तरादर्शनाच निरस्यते इत्यन्वयः । २. संप्रतिपन्नस्य एकत्वनाभान्तर, संप्रति ३. परिणामम्-पा० ४. साधका हेतवः-पा. ६. कथं संभवतीति-पा. कार्यादयः-पा० ११. विशेषान्यथासिद्धाः-पा० १२. अस्थामेदहेतुकत्व-पा . १३. दृष्टम् । अत्र-पl० १४. *हेि '-अयं कचि दृश्यते । १५. शब्दादेः-पा० १ ३ 5६ एकत्व-नामान्तरव्यवहारादेरुपपादकत्वात्, द्रव्यान्तरादर्शनाच ; इतेि कारणमेव अवस्थान्तरापन्नम्, कार्यमित्युच्यते इत्युक्तम् । ननु निगधिष्ठानभ्रमासम्भवज्ञापनाय असत्कार्यवादनिरासः क्रियते । तथा हि--एकं चिदूपं सत्यमेव अविद्याशबलम्' जगद्रेपेण 'विवर्तते इति, अविद्याश्रयत्वाय मूलकारणं सत्यमित्यभ्युपगन्तव्यम्-इति असत्कार्ये वादनिरासः । नैतदेवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वात् –इत्युक्तम् । ; भवत्पक्षे निरधिष्ठान इति कारणमेव इतेि । इति--तस्मादित्यर्थः । एवं नात्र क्षणिकमतनिरासः क्रियते , अपि तु बैशेषिकमतनिरासः इत्युक्तम् । अथ माध्यमिक मतनिरास रत्वम् आशङ्कय निराक्रियते ननु इत्यादिना । निरधिgान इति । स्पष्टम् । कथं निरधिष्ठानभ्रभासम्भव ? अधिष्ठानं च किम् ? तस्य ' पारमाथ्र्ये कथं "भ्रमसंभव ? इत्यत्राह इति । एकशब्देन सजातीयादि तथा िह भेदनिषेध । सत्यमेव इति एवकारेण अधिष्ठानापारमाध्यैव्यावृत्तिः । अधिष्ठान पारमाथ्ये, तस्यापि अपरमार्थवान्, अधिष्ठानान्तरापेक्षा-इत्यनवस्था स्यात्, तस्मात्

  • सत्यमधिष्ठानम्' इत्यभिप्रायः । परिहरति नेतद् इत्यादिना । प्रसक्तत्वादसत्कार्थवाद

निरासः क्रियते इत्युक्तम्-इत्यन्क्य । प्रतिज्ञादृष्टान्ताभ्यां सत्कार्यवादस्य प्रस्तुतत्वात् , तदुपयोगित्वन , न तु निरधिष्ठानभ्रमासम्भवज्ञापनाय असत्कार्यवादनिरासः िक्रयते असत्कार्थवादनिरासः क्रियते इत्यर्थः । हेत्वन्तरं * चाह भवत्पक्षे इति ।

  • २५-२७, ४६, ६६-६९ पुटेषु द्रष्टव्यम् ।

१. शबलितम्, आच्छादितम्-पा० ३. प्रतिपन्नत्वात्-पाः ४. अपारमाध्य-पा० ५. भ्रमासंभवः-पा० ६. * च'-कुत्रचिन्नान् ि । भ्रभासम्भवस्य' दुरुपपादत्वाच । यस्य हि चेतनगतो दोषः पारमार्थिकः, दोषाश्रयत्वं च पारमार्थिकम्, तस्य पारमार्थिकदोपेण युक्तस्य’, अपारमा र्थिकगन्धर्वनगरादिदर्शनमुपपन्नम् । यस्य तु दोषश्च अपारमार्थिकः, दोषा श्रयत्वं च अपारमार्थिकम्, तस्य अपारमार्थिकेनाप्याश्रयेण तदुपपन्नमिति भवत्पक्षे न निरधिष्ठानभ्रमासम्भवः । तदेवोपपादयति यस्य हि इति । यस्य भते इत्यर्थः । दोषाश्रयत्वं च । दोषसंबन्धश्चेत्यर्थः । तस्य । तस्य मते इत्यर्थः । अधिष्ठानापारमाथ्ये भ्रमासंभवः, किं दर्शनादुच्यते ? उत युक्तिभिस्तथा कल्प्यते ? दर्शनाच्चेत्, दोष-दोषाश्रयत्वादे रपि “ अपारमार्थिकत्वे न कचिद्रमो दृष्ट इति, दोषादेरपि पारःार्य "मभ्युपगम्यं स्यात्; युक्तया पारमाथ्र्य कल्प्यते चेत् , तर्हि दोषस्य * अपारमाध्ये " दोषान्त रापेक्षित्वेन अनवस्याप्रसङ्गात् , तस्यापि पारमाथ्र्य स्यात् ; तत्रानवस्थादोपपरि हाराय, स्वरूपाननादित्वं, प्रवाहानादित्वं, दुर्घटत्वं स्वपरनिर्वाहकत्वं वा यद्युच्यते, तत् अधिष्ठानेऽपि तुल्यमिति न तत्पारमाथ्यसिद्धिः । अनादित्वेऽपि अनवस्था दुष्परिहरा; अनादेरेव जीवभेदस्य अपरमार्थस्य दोषमूलत्वाभ्युपगमात् । एवम् भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपादत्वात्, 'तज्ज्ञापनाय असत्कार्यवाद निरासोऽनुपपन्न इत्यर्थ । २. चकरः कचिन्न दृश्यते । ३. दोषयुक्तस्य-ा० ४. अपारमाध्यै, अवारमार्थिकवेऽपि-पा० ५. पारमार्थिकत्वम्-पा. ६. दोषस्यापि-पा. ७. अपारमाथ्न-पा० ९. अनवस्थापरिहाराय-पा. १०. दुर्घटम्-पा० ११. ७ - ७ वेदार्थसंग्रहः शोधकेष्वपि ' '* सत्यं ज्ञानभनन्तं ब्रह्म ', '* आनन्दी ब्रह्म ?’ इत्यादिषु सामानाधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टकार्थाभिधानम् अविरुद्धमिति, सर्वगुणविशिष्टं ब्रह्म अभिधीयत इति पूर्वमेवोक्तम्। “अथात् आदेशो नेति नेति' इति बहुधा निषेधो दृश्यत इति चेत्, किमत्र निषिध्यतः इति वक्तव्यम् । '* द्वे वाव ब्रह्मणेो रूपे मूर्त चामूर्तमेव च' इति मूर्तामूर्तात्मकः प्रपञ्चस्सर्वोऽपि निषिध्यत इति चेत्, ब्रह्मणो रूपतया अप्रज्ञातं * सर्व रूपतया उपदिश्य पुनस्तदा िनषेदुमयुक्तम्। “प्रक्षालनाद्व यानि श्रुतिवाक्यानि निर्विशेषपरत्वेन परैरुक्तानि, तेषां सर्वेषां भेदनिषेध परत्वमपि निरसनीयम् । अतः सद्विद्यानन्तरं शोधकवाक्यानां भेदनिषेधपरत्वं व्युदस्यते शोधकेष्वपि इत्यादिना । स्पष्टम् । सद्विद्यादिषु भेदनिषेधपरत्वम् आक्षेप्यमिति निषेधकण्ठाक्तिमत् वाक्यं “ अथत आदेश ? "" इत्यादिकम्, भेदनिषेधपरं शङ्कते अथात इत्यादिना । किमत्र इति । किंशब्दः क्षेपार्थः । प्रमाणान्तरागोचरस् विहितस्य निषेधायोगात् न किञ्चिदपि निषेढुं शक्यम्-इति भावः । निषेध्यं शङ्क द्वे वाव इति । पूर्वाभिप्रेतमर्थं वदन् पारहरति ब्रह्मण इति । ब्रह्मणो रूपवत्वेन। प्रज्ञातत्वात्, निषेधार्थमनुवादः इति वतुं न शक्यते । तस्मात् विधीयत एवेति विहितस्य निषेधो नोपपद्यते । तथा सति वेदस्य विप्रलम्भकत्वेन निषेधवाक्यमि अप्रमाणं भवेदित्यर्थः । एतदनुगुणन्यायप्रतिपादकं पुराणवचनमाह प्रक्षालनाि इति । यथा पोपलेप-तत्क्षालनादपि तदस्पशों वरम् , तथा ' अपूर्वभ्रमान्तरा • ४९.५४ पत्रेषु द्रष्टव्यम् । १. एतच्छोदकेष्व,ि शोधकवाक्येष्व.िपा. | .. तै उ. अ. २. ११ . २. इदं वाक्यम् कविन्न दृश्यते । 2. तै. उ. भू. ६. ३. एकार्थावबोधनम्-या. ४. बृ. उ. ४-३-६. ४. मूर्त चैवामूर्त च-पा. 4, , उ. ४ ३-1. ५. अपिभस्ति कचित् । 5. श्वतन्त्रे ३-१५-७. ६. ब्युदयति-पा . ७. इत्यादिभेद-पा० ५. विहित एव-पा• पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायात्। कस्तर्हि निषेधकवाक्यार्थः ? सूत्रकारः स्वयमेव वदति-' “प्रकृतैतावत्वं हेि प्रतिषेधति, ततो ब्रवीति च भूयः' इति । उत्तरत्र *** अथ नामधेयम्, सत्यस्य सत्यमिति प्राणा वै सत्यम्, तेषामेष सत्यम्' इत्यादिना गुणगणस्य प्रतिपादितत्वात्

  • पूर्वप्रकृतैतावन्मात्रं न भवांत ब्रह्मति, 'ब्रह्मण " एतावन्मात्रता प्रति

रोपण-तन्निषेधादपि मौनमेव वरम्' । न हि पङ्कोपलेप-तक्षालनाऽऽयासस्य प्रयोजनं विद्यते । एवम् अपूर्वभ्रमारोपण-तन्निषेधाऽऽयासस्य अप्रयोजनत्वात्, शास्रस्य प्रयोजन पर्यवसायित्वं न स्यादिति, बुभुत्सितग्राह्य शास्त्रम् अनारम्भणीयं स्यात् इति भावः । एवं स्र्वोक्तार्थे निरस्ते राद्धान्तिनं पृच्छनि क इति । * निषेधकवाक्यार्थः । * निषेध. वाक्यस्य अर्थः । आह सिद्धान्ती सूत्रकार इति । उदाहृतं सूतं व्याचष्ट उत्तरत्र इत्यादिन।'उतरत्रशब्देन सौत्रं ततः इति पदं व्याख्यातम्। भूयः-बहुतरमित्यर्थः। तदभिप्रेत्योक्तम् गुणगणस्य इति । स्वरूपान्यथाभावरूप'विकारास्पदाचिद्धावृत्या सत्यशब्दवाच्यो जीवः । तस्य धमन्यथाभावरूप'विकारोऽस्ति । स्वरूपतो धर्मत श्वविकारः परमात्मेति, तदुभयव्यावृत्या परमात्न ' 'सत्यस्य सत्यम्' इत्युच्यते इत्यर्थः। एतावन्मात्रं न भवति ब्रहेति' इति। गुणविशिष्ट ब्रह्म एतावन्न भवति; एतावदुणकं ब्रह्म न भवतीत्यर्थः। नेह नानाति-इत्यादिषु इयत्तानिषेधपत्वं दुर्वचम् ३. इत्यादि-पा. तात्पर्यदीपिकायुक्त ३. अपूर्वभ्रमान्तरारोपेण तन्निषेधादधेदन ८. निषेधवाक्यस्य अर्थः-इति कश्चिन्नास्ति । ९. * सूत्रम्”-चिदेतन्न दृश्यते । ११. रूपशब्दः कचिन्नास्ति | १२. रूपशब्दः कविन्न दृश्यते । १३. इतिर्नास्ति इचित् । । 1, न. सू. ३-२-२२. ८० षिध्यते ? इति सूत्वस्यार्थः ' । '“नेह नानास्ति किश्वन ! इत्यादिना नानात्वप्रतिपेध एव दृश्यत इति चेत्; अत्रापि उत्तरत्र “सर्वस्य वशी सस्येशानः ? इति, सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनात्, चेतना चेतनवस्तुशरीरः ईश्वर इति सर्वप्रकारसंस्थितः सर्वेश्वरः स' एक एवेति, इति * कृत्स्रभेदनिषेधपरत्वं शङ्कते नेह इत्यादिना । परिहरतेि * अत्रापि इति । वशित्वम्-गुणेन वशीकारः । ईशानः-नियन्ता । वशित्वादीनां सत्य सङ्कल्पत्वविशेषरूपत्वात् सत्यसङ्कल्पत्वम् अत्रोक्तम् । *** सवस्याधिपति ' इति वाक्योतं स्वामित्वं "सर्वेश्वरत्वशब्देनोच्यते । अस्य-प्रदर्शनार्थत्वात् प्रकरणोक्तस्य । ' “सर्वमिदं प्रशास्ति' इत्युक्तं नियमनम् * “एष सेतुर्विधरण ? इत्युक्त धारकत्वं च उतं भवति * ! एवं पतित्व-नियन्तृत्व-धारकत्वैः ईश्वरस्य, तं प्रति शेष-नियाम्य-धार्यभूतस्य जगतः शरीरत्वात्, चेतनाचेतनवस्तुशरीर इत्युक्तम्। सर्व प्रकारसंस्थितः-सर्वप्रकारविशिष्टः । एवं प्रकायेंकत्वस्य' विहेितत्वान्, निषेधस्य 'विहितव्यतिरिक्तविषयकत्वाच , 'प्रकारेिनानात्यनिषेधपर'मिदं वाक्यम्-इत्यर्थ । -- ------- - --- १. सूत्रार्थ:-पा. !. . उ. ६-४-1९. २. एवकारः कचेिन्न परिदृश्यते । ५, ७, 4, 5. बृ. उ. ६-४-२ ३. सर्ववस्नु-पा० ४. स एवेति-पा. ५. कृत्स्रनिषेध-पा० ६. तत्रापीति-ा . ७. सर्वेश्वरशब्देन-पा. ८. प्रकरणोक्तम्-पा. ९. भवतिः कचिन्न दृश्यते । ११. विहितस्य व्यतिरिक्तत्वात्-पा० १३. नानात्पपरम्-पा० तात्पर्यदीपिकायुक्तः ८१ तत्प्रत्यनीकाऽत्रह्मात्मकनानात्वं प्रतिषिद्धम्–न भवदमितम् । सर्वासु एवंप्रकारासु श्रतिषु इयमेव स्थितिः-इति, न कचिदपि ब्रह्मणः सविशेषत्वनिपेधाची * कोऽपि शब्दो दृश्यते । अपि च “निर्विशेषज्ञानमात्रं ब्रह्म, तच् आच्छादिकाऽविद्यातिरोहित स्वस्वरूपं स्वगतनानात्वं पश्यति ?' इत्यमर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम्। स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन, प्रकाशस्यैव . न भवदभिमतम् इति । सजातीयविजातीयस्वगतरूपकृत्स्नानात्वम्" न प्रति विध्यत इत्यर्थः । उक्तन्यायकलापेन सर्वाश्श्रुतयो निर्वाह्या इत्याह सर्वासु इति । निषेधवाची' कोऽपि शब्दो दृश्यते इति । के ते शब्दा इति हि प्रक्रान्तम् ; अतस्तदेवोपसंहृतम् । एवं ब्रह्मज्ञानपक्षस्य श्रुत्यपेतत्वं दर्शितम् । अथ न्यायापेतत्वं दर्शयति अपि च इत्यादिन । श्रतिन्यायापेतम्-इति हेि पूर्वमुक्तम् । अपि चेति । न केवलं श्रत्यपेतत्वमेव, अपि तु न्यायापेतत्वं चेत्यर्थ । तिरोहितस्वरूपस्य हेि भेददर्शनम् । तत्र तिरोधानदृषणेनैव * * परमतम् सम्मूल मुन्मूलितं भवतीति, ' तरोधिं दूषयितुं ' तन्मतमुपन्यस्य, तदनुपपतिं प्रतिजानीते निविंशेप इत्यादिना । कथमित्यत्राह निरोधानं नाम इतेि । प्रकाशनिवृतिः

  • द्वितीयभङ्गलश्लोके ।

२. रीतिः-पा. ३. निषेधकः-पा० ५. कृत्स्नान्यत्वम्-पा० ६. निषेधकः-पा , ९. विरोधिनम्-पा० १०. दुदूषयिषुः-पा. ८२ खरूपत्वात् स्वरूपनाश एव स्यात् । “प्रकाशपर्यायं ज्ञानं नित्यम् । स च प्रकाशः अविद्यातिरोहितः' इति बालिशभाषितमिदम् । अविद्यया प्रकाशस्तिरोहित इति-प्रकाशोत्पत्तिप्रतिबन्धेो घा, विद्यमानस्य विनाशो वा' ? प्रकाशस्यानुत्पाद्यत्वात् स्वरूपनाश' एव स्यात् । तिरोधानमस्तु ततः किम् ? इत्यत्राह स्वरूप इति । “नित्यं विभुम्' इत्यादिश्रुतयी नित्यत्वं वदन्ति । '“ अनृतेन हि प्रत्यूढा ? "" इत्यादयतिरोधानं वदन्ति । एवं नित्यत्व-तिरोधानयोरुभयोरपि श्रुतिप्रतिपन्नत्वान्नानित्यत्वम् इति शङ्कायाम् “श्रुति रण्ययोग्यार्थ वतुं नलम् ' इत्यभिप्रायेणाह प्रकाशपर्यायम् इति । वाद्यन्तरैरिव ज्ञानस्य जडत्वमङ्गीकृतं चेत्, प्रकाशस्य तद्यतिरिक्तत्वात् तन्निवृत्ति: स्वरूपनाशो न स्यात् । न च तथाऽभ्युपगतम् । ब्रह्म ज्ञानस्वरूपम्; ज्ञानं च स्वयंप्रकाशम् ' इत्येवाभ्युपगतम्" इत्यभिप्रायेण “प्रकाशपर्यायम्' इत्युक्तम् । तिरोधानं प्रकाश निवृत्तिः । तस्मात् स्वयंप्रकाशरूपं * ज्ञानं नित्यम् । तच अविद्यातिरोहितमिति व्याहृतम् इति, इमथै श्रुतिः न प्रतिपादयतीत्यर्थः । एवं स्वयंप्रकाशत्वश्रुतिं, तिरोधानश्रु,ि उभयं श्रद्धधानेन त्वया व्याहतार्थ उक्तस्यात् इत्युक्तम् । उक्तार्थे च विवृण्वन्, अन्यतरपरिग्रहे अन्यतरत् त्याज्यमित्याह अविद्यया इति । अविद्यया प्रकाशस्तिरोहित इति । अस्यार्थः--प्रकाशस्य प्रागभावः, प्रध्वंसाभावो वा इत्यर्थः । तत्र अनुत्पाद्यस्य प्रकाशस्य प्रध्वंसाभाव एव तिरोधिस्यात् इत्याह प्रकाशस्य इति । एवं “तिरोधानश्रुतिं श्रद्धधानेन त्वया' स्वयं प्रकाशत्वश्रति १. निवारितः-पा. 1. छा, उ, ८-३-२ . २. * इदम्” – कचिदेतन्न दृश्य ३. ' बा' इतिं कुत्रचिन्नास्ति । ४. विनाशः-पा. ५. इत्यादिश्रुतयः-पा० ६. इत्यभ्युपगम-पा० ७. अभ्युपगम्य-पा० ९. ' इत्यर्थः '– एतन्नास्ति कवि १०. * त्वया ' इति कुत्रचिन्न दृश्यते

  • प्रकाशः नित्यो निर्विकारतिष्ठति ” इति चेत्, सत्यामप्यविद्यायां ब्रह्मणि

न किञ्चिदतिरोहितम्’ इति. “ नानात्वं पश्यति ” इति भवतामयं व्यवहारः सत्सु अनिर्वचनीय एव । ननु च भवोऽपि विज्ञानस्वरूप आत्मा अभ्युपगन्तव्यः, स च स्वयं प्रकाशः। तस्य ' दादिस्वरूपात्माभिमाने म्वरूपप्रकाशतिरोधानमवश्या श्रयणीयम् । स्वरूपप्रकाशे पतेि म्वात्मनि 'आकारान्तराध्यासायोगात् । त्याज्या स्यात्, स्वरूपगनाशप्तङ्गान् " इत्युक्तम् । अथ स्वप्रकाशत्वाभ्युपगमे तिरोधानश्रुतिः त्याज्या स्थlत् इत्या प्रकाशो नित्थ इति । सत्स्वनिर्वचनीय एव इति । व्याहृतत्वादयमर्थः विद्वत्सन्निधौ चतुभयोग्यः-इत्युपालम्भः । तात्पर्यदीपिकायुक्तः उक्तदोषांस्सद्वान्तिनोऽपि प्रसजतीति चोदयातननु च इत्यादिना। भवतोऽपि इति । *** सत्यं ज्ञानमनन्तं ब्रह्म ' ' ' विज्ञानघन एव' ' “ प्रज्ञानघन एव' इत्यादिभिः, ज्ञानस्वरूपत्वं * त्वयाऽभ्युपगन्तव्यम् । स च इति । '“अत्रायं पुरुषस्वयञ्ज्योतिर्भवति । । * मा योतिस्सम्राडिति होवाच ' इत्यादिभि स्वयम्प्रकाशत्वमभ्युपेत्यम् । तस्य इति । " “तया तरोहितत्वाच्च शक्ति क्षेत्रज्ञसंज्ञिता ' ' इत्यादिभिः, 'तिरोधानभ्युपेत्यम्, देवत्वाद्यध्याससिद्धयर्थ १. तिरोहितं ब्रह्म खगतनानात्वम्-प . ; . . . २. १. 4. बृ. उ. २-४. १२. ॐ. नृसिंहो. ता. उ, ८-५ ; रामो. ता. उ. ३-३. 1धृ. उ. ६-३-९. ४. तस्य च-पा, ६. आकाराध्यासायोगात्-पा० ८, अभ्युपेतम्-पाथ ९. इत्येवमादिभि:-ा० 1० तिरोधानमप्यभ्युपेत्यन्-५० । आ१- b. वि. पु. ६-२-६३. ८४ अतो भवतश्च समानोऽयं दोषः । किञ्च अस्माकमेकस्मिन्नेव' आत्मनि भवदुदीरितं दुर्घटत्वम्; 'भवताम् आत्मानन्याभ्युपगमात्, सर्वेष्वयं दोषः परिहरणीयः । मित्यर्थः । त्वत्पक्षे दोषाधिक्यमस्तांत्याह * कि च इति । 'प्रयोजकं तुल्यं चेत् कथं दोषाधिक्यमितिचे; उच्यते-' भदवादिना सुखेिश्व-दुःखित्व, शिष्य-आचार्य बद्ध-मुक्तादिव्यवस्था: प्रामाणिकत्वेनाभ्युपगः सति, प्रामाणिकानेकव्यवस्थाभङ्गः स्यात्। अमपक्षे तु व्यवस्थानां ' काल्पनिकवात्। न तद्भङ्गो'" दोषः । त्वत्पक्षे तु स्वरूपनाशप्रसङ्गात्, प्रामाणिकत्वेनाभ्युपगतानेक व्यवस्थाभङ्गप्रसङ्गाच दोषाधिक्यमिति भावः । “परिहरणीय :' इत्यस्य अयमभिमाय -- सर्वत्र हेि प्रबिन्दीपयागः परिहारसाम्यभिप्रायेण; अन्यथा प्रतिबन्दी निष्प्रयोजना; न हि “त्वं चोरः' इत्यत्र “त्वमिप चोरः' इत्युक्त दोषपिरहारः स्यात् । तस्मात् परिहास्तुल्यत्वमेव प्रतिबन्दीं वदतोऽभिप्रेतभिति, अत्रापि यस्त्वया। परिहार उच्यते, सोऽस्मत्पक्षेऽपि समानः इति । २. किन्तु-ा. ३. एश्करः कचिन्न दृश्यते । ६. प्रयोजनम्-पा० ७. अमेदवादिना-पा. ८. ४ ५. कल्पनीयत्नात्-या. ११. प्रामाणिकत्वाभ्युपगत-पा. । िनरोधानेन सर्वानां स्वरूपाशे तात्पर्यदीपिकायुक्तः अत्रोच्यते-स्वभावतः मलप्रत्यनीकानन्त ज्ञानानन्दंकस्वरूपम्, खाभाविक – अनवधिकातिशय – अपरिमित - उदार गुण सागरम् परिहरति अत्रोच्यने इत्यादिना । प्रतिबन्दी बदता पूर्वपक्षिणा अयमर्थ अभिप्रेतः–“न हि वचनविरोधे न्यायः प्रबर्तते ? इति न्यायात् जीवस्वरूप नित्यत्वे, तस्य च तिरोधाने शास्त्रसिद्ध स,ि तद्विरुद्धस्तकों न प्रवर्तते इति परिहारं वदसि च : ; सोऽस्मत्पक्षेऽपि तुल्य इति । तत् प्रतिवक्ति स्वभावत इति। वचनविरोधे ' केवलतक यद्यपि न प्रवर्तत, तथाऽपि वचनान्तरिवरोधो दुर्वार:। ब्रह्मणो हेयप्रत्यनीकत्व-कल्याणगुणाकरत्ववचनैः; जगतस्तद्विभूतत्वविधायि वचनै'श्च, ब्रह्मणो भ्रमाश्रयत्वादिकम्, जगतो भ्रमविषयत्वं च विरुद्धमिति , ब्रह्मणांस्तरोधानादिकं वचनं न प्रतिपादयितुमलम् । एवं वचनविरोधेन" भवदनि मतार्थस्य व्याहृतस्य श्रुया प्रतिपादयितुमशक्यत्वात्, अस्मदुक्तस्तर्कः त्वन्मते प्रवर्तत एवेति । अस्मत्पक्षे तु जीवस्वरूपनिराधानादः वचनान्तरविराधाभावात्, जीवस्वरूप तिरोधानादिकं वचनं प्रतिपादयत्येवेति, तद्विराधे न तर्कः प्रवर्तत इति न परिहार साम्यम्-इत्यांभप्रायेण स्वभावत इंत्थादेकमुच्यते । न कवलं मलराहित्यम् । अपि तु मलविरोधि-इत्यभिप्रायेण मलप्रत्यनीक इत्युक्तम् । " पञ्चगव्यदि व्यावृत्यर्थे खभावत इत्युक्तम् । अनन्तम् अपरिच्छिन्नम् । स्वरूपम् धर्मिस्वरूपम् । मदेशभेदेन जडत्व-अननुकूलत्वशङ्काव्यावृत्यर्थम् “ एक'शब्दः । “स्वाभाविक ') शब्देन '“स्वाभाविकी ज्ञानबलक्रिया च ।। इति श्रतिरभिप्रेता । सावधिकातिशयध्यावृत्यर्थम् “अनवधिकातिशय' शब्दः । अपरिमितः-असंख्येयः, उदारगुणसागरः यस्य इति बहुक्राहेिः । एवम् उभयांलङ्गत्ववचनविरोधी दार्शतः । अनेन भ्रमाश्रयत्वं दुवेचम् इत्युतं भवति । १. मलप्रत्यनीकज्ञानानन्द-या० 1. चै. उ. ६-६-१ , ४. विधायकवचने.-या. ५. विरोधस्य-प० ८६ निमेष-काष्ठा-कला-मुहूर्तादि परार्धपर्यन्ता-अपरिमित'व्यवच्छेदस्वरूप सर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूत-कालकृतपरिणामास्पृष्ट अथ विभूतेः भ्रमविषयत्वानुपपतिरुच्यते । तत्र नित्यविभूतिमत्वमुच्यते निमेष इत्यादिना । अपरिमितव्यवच्छेदस्वरूप इति । “निमेषकाष्ठाद्यवच्छेदा कालस्य " असाधारणधमाः' इत्यथ । अन्यथा “व्यवच्छेदवत् ' इति हि वक्तव्यम् ? न तु “व्यवच्छेदस्वरूप ! इति । कालो हि * स्वयं परिणामी, प्रकृते परिणामहेतुः । निमेषादयः कालपरिणामविशेषाः, “सर्वे निमेषा जज्ञिरे । इति * श्रुतेः । एवं "स्वपरिणामित्वमुक्तम् । अथ प्रकृपरिणामहेतुत्वमुच्यते सवोत्पति इति । आदिशब्दन जाय मानाद्यवस्थात्रयं विवक्षितम् । सर्वशब्देन विशदाविशदपरिमाश्च विवक्षित । वेदार्थसंग्रह तथा ब्रह्मण एव उपकरणत्वमपि कालद्वारकम्' इत्यभिप्रायः । एवं '“सर्गस्थिति बिनशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै' इति वचनस्य, “कला मुतादिमयश्च कालः' इत्यस्य च अर्थो विवक्षित । जगन्मयः-आदित्यचन्द्राद्य वच्छेद्यतथा "संगाद्यवच्छेदकतया च जगत्प्रचुर-इत्यर्थः । 'एवंविधक्कालपरिणाम्या नित्यविभूति: ! इत्याह कालकृतपरिणामस्पृष्ट इति । “कलमुहूतादिमयश्च काले, न यांद्वभूतः परिणामहेतुः' इत्यस्यार्थोऽभिमतः । अनन्तत्वऽभिहितेऽपि २. विनाशाiदनिमित्तभूत-पा० ३. उच्यत नेिमषेत्यादिना-पा० ४. विभूतत्वम्-थः० धर्माः-पा ६. खयमपरिणामी-प० ७, इतं हि श्रुतः-पा_ ८. 'खयम्'-नास् िकुत्रचित् । 1. तै. उ. ६-1-८,

. .ि पु. १-२-४

5,4. वि. पु. ४-१.८४ अनन्तमहाविभूति, खलीलापरेिकर-खांशभृतानन्त-बद्ध-भुक्त-नानाविध 'चेतन-तोग्यभूतानन्तविचित्रपरिणाम शक्तिचेतनेतरवस्तुजातान्तर्यामित्व तात्पर्यदीपिकायुक्तः महच्छब्देन विशेषणम्, लीलाविभूत्यपेक्षया महत्वाभिप्रायम् । आनन्त्यं हि विभूतिद्वयसाधारणम् ! भोगोपकरणाद्यानन्त्यपरो वा महच्छब्द । “अस्पृष्ठनन्तः महाविभूति ” इति ब्रह्मविशेषणम् । '“महाविभूतिसंस्थानम् ', *** शुद्धे महा विभूत्याख्ये ' इति वचने महाविभूतिशब्देन स्मारिते । अथ लीलाविभूतिमत्वमुच्यते स्खलील इत्यादिना। मुक्तस्य लीलापरिकरत्वम् मोचनलीलोपकरणत्वात् । स्वांशभूतशब्देन विशेषणतया अंशत्वम् िववक्षितम् । मुक्तषु नानाविधत्वम् , "“स एकधा भवति' इत्यादिश्रुत्युक्तम्, भगवलीलान्तर्गत भ्यसंकल्पगृहीतदेहवैविध्यरूपम् । चेतनेतरशब्देन अचेतनशब्दार्थो व्याख्यातः । वस्तुजातशब्देन * प्रधानाध्यक्तकाला विवक्षितः । पूर्व 'कालसंकीर्तनं नित्य विभूतेस्तादधीन्यव्यावृत्यै । 'एवंविधस्य वस्तुजातस्य अन्तर्यामित्वेन कृतम्, सर्व शरीरत्वसर्वप्रकारावस्थानम् । * सर्वशरीरतया सर्वप्रकार वेनाक्स्थानम् अन्तर्यामित्व कृतम् । तेन अवस्थानेन अवस्थितम्-विशिष्टम् इत्यर्थः । एवं शरीरशरीरिभाव . कथनेन, '“ज्ञानस्वरुपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः १. चेतनाचेतन-पा. २, परिणामहितपरमार्थशक्ति-पा. ३. वा'-एतन्नास्ति कचित् । ५. लीलांपरिकरत्वात-पा० ७. कालकीर्तनम्-ा. ८. एवंविधवस्तु-पा. '. सर्वेशरीरत्वं सर्वप्रकारावस्थानम्-4ा 1. वि. पु. ५-१-५०. वि. पु. ६-५.७२ ॐ. छा. उ, ७-२६-२,. }, त्रि, पु. ६-५:५९. ८८ कृत-सर्वशरीरत्व-सर्वप्रकारावस्थानावस्थितम् , परं ब्रह्म च वेद्यम्; तत्साक्षात्कारक्षमभगवद्द्वैपायन-पराशर - वाल्मीकि-मनु-याज्ञवल्क्य गौतम-आपस्तम्बप्रभृतिमुनिगणप्रणीत-विध्यर्थवाद भन्लरूप-वेदमूलेतेि. स्थितम् ।' इत्याविावयोक्तं भ्रान्तिदनं ब्रह्मणः शरीरभूतजीवद्वारकम्-इत्युक्तं भवति । शरीरवाचिशब्दानां शरीरिपन्नत्वे हेनर्विवक्षित :-'सर्वप्रकार' शब्देन । बम् जगतः भगवद्विभूतित्वविधयिवाक्यैः विरोधात्, जगतो भ्रमविषयत्व मयुक्तम् इत्युक्तं भवति । एवंविधं परं ब्रह्मा वेद्यम् अभ्युपगच्छताम्-इत्यन्वयः । स्वाभिमतार्थचाचिनो वचनस्य, तत्प्रामाण्यस्य च मिथ्यात्त्रं वदत त्वया, * न हि वचनविरोधे न्याय 'प्रवर्तते ? इति परिहारो दुर्वचः; बचनस्य, तत्प्रामाण्यस्य च मिथ्यात्वात्-इत्यभिप्रायेण, प्रमाणस्वरूपं दर्शयति तत्साक्षाद् इत्यादिना । तत्साक्षा त्कारक्षमशब्देन, भगवद्वैपायनाद्विपरमर्षिगणपरिगणनेन च । “इतरेषां चानुपलब्धे ' इत्युक्त स्मृत्यधिकरणार्थोऽभिप्रेत । तत्र, कपिलस्य, वेददर्शन-योगिप्रत्यक्षाख्यपरि करद्वयसंभवादाप्तिः पूर्वपक्षिा । सिद्धान्ते तु परिकरद्वयं तुल्यम् ', वकृबहुत्वम् अधिकहेतुः-इति द्युक्तम् । तदत्र स्मारितम् ! तद्वाक्यानां प्रामाण्यं कथम्: इत्यत्राह विध्यर्थवाद इति । विधिमूलम्-धर्मशास्त्रम् ; मन्त्रार्थवादमूलम्-इति हासपुराणमित्यर्थः । धर्मशास्त्रेतिहासपुराणेषु सर्वेष्व,ि विध्यर्थवादमन्त्रार्थेषु सत्स्वपि , प्राचुर्यात् एवम् उक्तम् । 'अनधीतशाखाथैस्सह * अधीत'"शाखार्थविशदीकरणम् उपवृंहणम् । परमार्थभूतशब्देन परपक्षे वचनविरोधे तकप्रवृत्तिरुपपरिहारो दुर्वचः । बेदार्थसंग्रहः २. चेद्यमित्यभ्युपगच्छताम्-या. ३. “त्वया "-एतन्न इश्यते कुत्रचित । ७. अधीत-ा ८. शाम्राथैः-पा . १०. शान्नार्थ-पा. 1. क्र. सू. २-३-२, परमार्थभून . अनादिनिधन - अविच्छिन्न संप्रदाय’–प्राग्यजुम्मामाधर्वन्पानन्नशा दं च अभ्युपगच्छतामसाकं किं न सत्स्यति यथोक्तः भगवता द्वैपायनेन महाभाग्ने-' * यो मामजमनादि च वेनि लोकमहेश्वरम् ' ' ' द्वाविौ पुरुषैो लो# ५वाक्षर एव च । रस्मघाणि भूतानि कटस्थोऽक्षर न ८. अजमितेि कविन्न । तात्पर्यदीपिकायुक्तः वचन-तप्रामाण्यादेरपारमाथ्यत इति सूचिन्म । अनादिनिधनादिशब्दैः वेद प्रामा0 विवक्षितम् । किमर्थम् उपवृहाणापेक्षा. ' ' अनन्ना वै चेदाः ?' इतिं न दानां चतु:संस्यासंख्यातत्वेन ततः ऋग्यजुम्सामाधर्वरूपानन्नशासम् इति ५) बम्नुप्यदिचः कैििनविष्टाः प्रणिनःऽसंग्येयाः, तथा ऋग्यजुम्सामादि च:प्कोटिनिविष्टा अपि वेदा. शाखाभेदेन नन् इत्यर्थः । वेदं चाभ्युप गच्छताम् इतेि । प्रमाणं, पमेयं च प:ार्थत्न अभ्युपगच्छताम् इत्यर्थः । उक्तार्थेषु अपिवचनानि परिगणनाक्रमेणेiपाद। यथोन्म् इत्यादिना। यो माम् इति । '“ अजम् । इति अचेमचन्न्यवृनः । 'अनादिम् । तिं मुक्तव्यावृत्ति गानं विज्ञानो मक्तिमत्क्तः दिना; तदपि अन्नाभिनन् । चिदचिद्वैलक्षuयायाह ' द्वाविमौ इति । अत्र व्यापनभरणभ्वाम्यादयः प्रतिपन्नाः । तत्रैव नित्यविभूतिमत्वे प्रमाणमाह कालम् ६. लक्षण्यादाह-पा० 12 यन्न 2. गोता. १५-२३. काल |, का . २ ग इत्य वेदार्थसंग्रह मात्मनः ॥ अध्यक्ताििवशेषान्तं परिणामष्ट्रिसंयुतम् । क्रीडा हरेरिदं सर्व क्षरमित्यवधार्यताम् । ' ' 'कृuण ए : हि लोकानामुत्पत्तिर्रापि चाध्ययः । कृष्णस्य हेि कृनै भूतमिदं ि चराचरम् ।।' इति । कृष्णस्य 'हेि कृते इति । कृष्णस्य शेषभूतमित्यर्थः । शुद्धे महाविभूत्याख्ये परे ज्ञानशक्ति बलैश्वर्यवीर्यनेजांस्यक्षेपतः यैःणादिभि

  • “एवमेष महाशब्दो मैत्रेय भगानन् ि। परमब्रह्मभूतस्य वासु

देवस्य नान्यगः । तव पृज्यपदार्थोॉ.िपरिभाषासमन्वित । शब्दोऽयं नोपचारेण त्वन्यत्र हुपचान्तः । ' *** एवंप्रकारममलं नित्यं व्यापक मक्षयम् । समस्तहेयरहितै विष्ध्वाख्यं परमं पदम् ॥ “कलामुहूर्तादि मयश्च कालो न यद्विभूतेः परिणामहेतुः ।। ' ' * क्रीडनो बालकस्येव चेष्टां तस्य निशामय " इत्यादि । इति । लीलाविभूतिमत्व वचनमह अन्यनादि इति । तदायत्तोत्पत्यादिकत्वे, तच्छेषत्वे च प्रमाणमाह कृष्ण एव इति । व्याख्येयं पदं व्यावटे कृष्णस्य इति । उक्तमर्थ विशदीकर्तुम्, अनुक्तं च दर्शयितुम् आह भगवता पराशरेण इति । सर्वशब्दानां वस्तुमात्रमुपदश्यमि,ि न मुल्या ब्रमित वादश्च अत्र पिर हृतो भव:ि । * भगवच्छब्दनिर्वचनात् महाविभूत्याम्ये, सर्वकारणक्रारणे—इत्यु भयवेिभूतिमत्वं सिद्धम् । * * शुद्ध, ज्ञानशक्ति, विना हेयै: ' इत्यादिभिः उभय लिङ्गत्वं ब्रह्मणः सिद्धम् । नित्यचिभूतैकाल ल्यत्वे वचनमाह कला इति । ३. परशरेणाप्युक्तम्-पाः ७. शु' इति, ज्ञानशक्ति इतेि, बिना हेथैः इत्यादिभेिः-पा 1. भार. सभा. ३८-२ ३. 4. वेि, पु. ६ '). . वि. पु. १-२२.५३ (6. चिं, पु. ४-१-८४, 7. वेि. पु. १. २. १८ . मनुनाऽपेि – “ प्रशासितारं सर्वेषामणीयांसमणीयसाम् ? इत्या द्युक्तम् । याज्ञवल्क्येनापि '.. क्षेत्रज्ञस्येश्वग्ज्ञानाद्विशुद्धिः परमा मता ? इत्यादि ।। आपस्तम्बेनापि* *** पूः प्राणिनस्सर्वगुहाशयस्य " इति । सर्वे प्राणिनः, गुहाशयम्य-रमान्मनः, पूः-पुरम्, शरीरमित्यर्थः । प्राणिन इति । जीवात्मकभू:संघातः । मनुनाऽपि इति । प्रशासित्वादिगुणा उक्ताः इत्यभिप्रायः । याज्ञवल्क्यनाप नेिशेिषज्ञानादिति भावः । कम् ? इति हि नैध0टका ।। ३. आपस्तम्बोऽपि-५॥ स एव गु ५. जीवात्मभूतसंघात ६. ऋविदितेिन दृश्यते । ब्राह्मणतिरोधानादिकं न प्रतिपादयती:ि। पगमञ्च, “न हि वचनांवरै धे न्याय: भवर्तते ।' इति परिहारः त्वत्पक्षे वक्तुः शक्य अस्माटो , निपादयतीत, अनेन वचन-त५मा9नः मिश्यत्वाभावाच' , “ न हेि बचनविरोधे न्यायः प्रवर्तते ?’ इति परिहारः सुवच व इत्यभिभायः । १. याज्ञवल्क्योऽपेि-4; . ।. मनुस्मृ, १२- १२२. तात्पर्यदीपिकायुक्त जन्म नैखण्डुकः, नैघण्डुक ९. अद्वैतवचनम्-पा० १०. चकारः कविन्नास्ति | १1. 'चः' कुत्रचिन्न दृश्यते । IT = २-३५५. ननु च किमनेन आडम्बरेण चोद्य तु न परिहृतम् ? उच्यते; एव मभ्युपगच्छतामसाकम्, आस्मर्मभूतस्य चैतन्यस्य स्वाभाष्किस्यापि कर्मणा पारमार्थिकं संकोच, विकासं च बुवतां सर्वमिदं परिहृतम्। Iावमभिंतस्थ रहास्यास्पष्टत्वात् तमजानन् उपपत्त्यैव परिहारमपेक्ष मण ननु च इ;ि । परिहरति उच्यते इत्य दिना । न केव, ' वचनविधादेव परिहार:, ' केवलसकें।iपि परिहारो विद्यते 7 च पारमार्थिक नाभ्युपगच्छाम्- इत्यर्थः । आत्मधर्मभूतस्थ-इत्यनेन स्वरूप यावृ७ि: । पारमार्थपं सं च वकासं च बुवताम् इति । न हि ब्रह्मा ज्ञानवादिना संक, चबिकां पुं, ३ : । 1था सति तावपि 54lवहारिकं स्याताम्, वेदार्थसंग्रहः ३. सापलम्भनम्-५० धानं वक्तव्यम् । तत्रापि व्यावहारिकसंकं चाभ्युपगमे, तांद्वषयभ्रमहेतुतया पुनरपि तिरोधानम्-इत्यनवस्था स्यात् इन्था: :/ ' 'पारमार्थिकं संकोचं विकासं च । इत्युक्तम् । सर्वमिदं पाहिनम् इति । देवादेिश्धमस्याधिष्ठान कुरणसापेक्षत्वान् धर्मिस्वरू५ स्वयंप्रकाशस्पं अधिष्ठानय। स्फुरति । नात्र ज्ञानान्रापेक्षा, अजड त्वात् । जडत्वाद्रि, शुक्त यादः ज्ञानान्प क्षा ? एवं धर्मिस्वरूपमधिष्ठानं स्फुरति . भ्रमविरोधिन अणुस्थानत्यत्वधाकाराः, ते ज्ञानान्तरवेद्या इति ततिरोधानात् ८. पारमार्थिकसंदीचम्-५:० ९, अपिर्नास्ति कुत्रचिन । ०. पारमार्थिकसंकोचविकसिम्-पा० | भवतस्तु प्रकाश एव 'स्वरूपमिति प्रकाशो न धर्मभूतः, तस्य संकोचो विकासीचा नाभ्युपगम्यते। प्रकाशप्रसरानुत्पत्तिमं तिरोधानभूताः मादयः तात्पर्यदीपिकायुक्त भ्रम उपपद्यते । तिरोधानं च प्रकाशनिवृत्ति: । प्रकाशश्च न ज्ञानम्वपः । अपि तु प्रसशस्त्यो ज्ञानधर्मः, प्रकाशरूपसराभावश्ध संकोचः, " भावान्तरस्यैवा-ावत्वात् मंकोचाभावः प्रसरः, स uव तिरोधाननिवृत्तिरिति न तदा भ्रम्: ! एवं सति ज्ञानं धर्मिस्वरूपं च नित्यम् ! ज्ञानधर्मभूतप्रसरस्यैव प्रकाशत्वात्, तदभावस्थ न संकोच स्वात, प्रसरास्यप्रकाशनिवृत्तिरूपं तिरे'ानमुपपद्यते इत्यर्थः । अयं परिहारा भक्पक्षे " बत्तुं न शक्यते इत्याह भगतस्तु इ;ि । स्वरूपंऽपि प्रकाशे तस्य संकोचविकासौ अभ्युपगौ चेत्, न स्वरूपनाशः; तथा च नाभ्युपेमेित्याह तस्य ति । त्वन्मते संकोचविकासौ अभ्युपगौ स्याताम्, तत थे प्रकाशनिवृति शब्दवाच्यस्य ज्ञानस्य प्रसरः—तस्यानुत्पत्तिः इत्यर्थः । प्रकाशशब्दो हि धर्मपरो, धर्मपरश्च ; भानुर्भानुमान् , तेजस्तेजस्वी-इतिवत् । एवकारेण स्वरूपाभlवधर्मभूत ज्ञानाभावौ' च ' यावर्तितौ । तिरोधानभूत :-तरोधायकभूताः । कर्मादय इति । आदिशब्देन प्रकृतिः वासना च गृह्यते 'वासनारेणुकुण्ठः ' “ गुणमयसमा 1. .ि पु. ६-७-१९. २. नाम धर्मभूतः-पा 2. जितन्तेस्तोत्रम् ३ भ्रो. ३. संकोचविकासौ वा नाभ्युपगम्येते-ा० ८. अभ्युपेतो-प:० १. व्यक्तिपरः-पा. ५०, ज्ञानभावौ-पा. ११, चकारः कुत्रचिभ दृश्यते । ५४ कुर्वन्ति । अविद्या चेत् निरोधानम्, तिरोधानभूतया तया', 'स्वरूपभूत प्रकाशनाशः पूर्वमेवोक्तः। अस्माकं 'तु अविद्यारूपेण कर्मणा "स्वरूपनित्य धर्मभूतज्ञानप्रकाशः सङ्कचिनः; नेन दवादिरूपात्माभिमानो भवतीति विशेषः ।। वेदार्थसंग्रहः ३. नाश इति-पा. ४. अस्माकं वाविद्यारूपेण-पा. ६. देहादिरूप-या. ७. खरूपनाशाप्रसंग-ा० ८. तत्पसंग-पा.. ५. रूपतिरोधानम्-पा. १०. आत्मधर्मभूतज्ञानस्य संकोचः-पा. ५ १२. न = कविन्नास्ति । १३. हिः नास्ति कुत्रचित् । १४. * मात्' इति चिन्न दृश्यते । रुरूपवैष्म्यं दत्तं तदुपयोग्यर्थशिक्षा कृता । अथ स्वरूपनःशप्रसंग-तदप्रसंगरूपवैषम्यं दर्शयति अविद्या चेत् इति । प्रकाशनेवृििहं तिरोधानम् । स्वरूपस्य प्रकाश ८ धर्मभूतज्ञानसंकोचः-तिरंधिारति, धर्मिधरूपस्य, ज्ञानस्य च नित्यत्वमुपपद्यते । तेन संकोचेन भ्रमविरोध्याकाराग्रहणात् भ्रमोऽप्युपपद्यते इत्यर्थः । ननु भ्रमांवरीक्ष्य.कारो नाम अपाधारणधर्मः, आत्मनः असाधारण द्विमुच च्छादयो' गृह्यन्त इतेि, भ्रमो नोपपद्यते इति चेन्न' । असाधारणधर्मस्य भ्रम विरोधित्वे द्वयमपेक्षितम्-स्वरूपज्ञानम्, असाधारणधर्मत्वेन ज्ञानं च । शुक्तित्वादयो ऽपि अन्यत्रासाधारणत्वेन ज्ञाना एव हेि' भ्रमवेिरोधिन : “अध्यासात् असा धारणत्वाग्रहणम्, असाधारणत्वाग्रह गात् अध्यासः ?' इति परस्पराश्रयो न दोष स्यात्', बीजाङ्गुरन्यायात् इतेि । एवं तर्केणैव परिहार उक्त ॥ द सङ्ग तात्पर्यदीपिकायुक्तः यथोक्तम् ' “ अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यो । यया क्षेत्रज्ञशक्तिस्सा वेष्टिना नृप सर्वगा । संपारतापानखिलान् अवाप्रीत्यति सन्तान्। तया निरोहितत्वाच शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येन धर्तते । ' इति । क्षेत्रज्ञानां 'स्वधमभूतज्ञानस्य कर्मसंज्ञया अविद्यया संकोचं, विकासं च दर्शयति । स्त्रोक्ता तर्कसरणिः प्रमाणानुसारिणी इति दर्शयति यथोक्तम् इति । नारलभ्येन वर्तते-इत्यनेन ज्ञानम्य संकोचविकाौ सेिद्वैौ । न ह्यणुमात्रस्य स्वरूपस्य नारसम्यम् । तस्मात् धर्मभूतज्ञानद्वारकमेव आत्मनन्तारनयमिति । ज्ञानद्वारकत्वं च तत्रैव उपरितनैः श्रोकैः विवृतम् -* अयाणिगल्' स्वरूपा सा स्थावरेषु ततोऽधिका” इयादिभि: । उदाहृतलोकार्थमाह क्षेत्रज्ञानाम् इति । अत्रोच्यते इत्यादिग्रन्थस्यायमर्थः प्रतिपाद्यः-स्वरूपनाशप्रसङ्गप्रभृतीनेि यानि पृषणानि वन्नते' लक्ष्यन्ते, तेषामस्मन्मतेऽपि साम्यापादनमनुपपन्नम् । निर्विशेषत्व-जीवब्रौक्य-जगन्मिथ्यात्प्रयुक्तत्वात् तेषां दृषणानाम् इत्यभिप्रायेण

  • स्भावः' इत्यादिग्रन्थज्ञातमुक्तम् । एवं सामान्येनोक्ते सति प्रस्तुतोद्य

विशेषस्य कः परिहार उक्तः ? इत्यभिप्राये । *' ननु च किमनेन आडम्बरेण ?' इत्यादिचोद्यमुक्तम्।* “मुच्यते' इत्यादिना प्रस्तुतोद्यविशेषपरिहारश्चोक्तः' इति ।

  • ८५ पुट । ०८५ पुट । * ९२ पुटं । । ९२ पुटं ।

!. दि. पु. ६-७-६., ६ १. अप्राणवन्सु = ' अनभिव्यक्तप्राणेषु' इनि श्रोधरीये। “ अधिक शङ्का तु-कृत्स्नस्य तया निर्दे५मर्हतीनि । परिहारस्नु-शेिल:- इति श्रीभाध्ये १ अ.१ पा.प्राणाधिकरणे ॥ ३, खरूपनाशप्रभृतीनि-पा . ४. त्वन्मत एव-ा० ५ वक्ष्यन्त-१० ६. उक्त इत्यर्थः प्रतिपाद्य इति-ा० अपि च आच्छादिका अविद्या, 'श्रतिभिश्च, ऐक्योपदेशबलाच ब्रह्म स्वरूपतिरोधानहेतु दोपरूपा, आश्रयते । तस्याश्च मिथ्यारूपत्वेन, प्रपञ्च वत्, खदर्शनमूलदोषापेक्षत्वात्, न सा मिथ्यादर्शनमूलदोषस्यादिति. अथ स्वरूपानुपपतिमाह' अपि च इति । आच्छादिका' इत्यादिना तद भ्युपगतकाग्मा । आच दिवाऽविद्याशब्दार्थविवरणार्थ' ब्रह्मस्वरूपविरोधान हेतुदोषरुपा नृत्यूक्तम् । दृषयनि तया इनि । “ यथा प्रपञ्चो मिथ्यात्वेन स्वदर्शन हेतुदोषान्तरापेक्षः, तथा दोषोऽपि मिथ्यात्वान् दोषान्तरापेक्ष:—इत्यनवस्थादुस्थत्वात् न सा भेदभ्रममूलदोषस्यात् । अतः परमार्थोपे अभ्युपगन्तव्ये सति तस्य' ब्रह्म व्यतिरिक्तत्त्रे अद्वैतहानिप्रसङ्गात् ब्रदैव दोषस्यात् " इत्यर्थः । उपपादकस्य उपपाद कान्तरापेक्षा न भवतीति न्याय: परमार्थतिपय इति, न तेनात्र परिहारश्शाक्यते वक्तम् । कथम् ? उच्यने । उपपादकस्योपपादकान्तरानपेक्षत्वं नाम परप्रतीते स्वप्रतीतेश्च स्वस्यैव हेत्वम् । तच परमार्थविषये संभवति । परमार्थो हि प्रतीति निरपेक्षः, स्वरूपेण सन्, स्वप्रतीतेः, परप्रतीतेश्च हेतुर्भवति ? अपरमार्थस्तु न स्वरूपेण सन्; अतः स्वविषयमतीत्यतिरेकेण सत्ताऽभावात् आमाश्रयदोषः प्रस ज्येन ' । न िह प्रतीतिः स्वयमेव 'स्बात्मनो हेतुभवतेि ? 'इत्यात्माश्रयदोषसंगात्, उपपादकस्य उपादकान्तरानपेक्षत्वरुपन्यायेन' नात्र परिहारश्शक्यते वक्तम्-इत्यभि प्रायेण स्वदर्शनमूलदोषापेक्षत्वात् इत्युक्तम् । वेदार्थसंग्रहः हेतुः द।षरूपा-पा, ३. प्राह अपि चेत्यादिना दिभ्यु गत-ा, ४. आच्छादिकेनि पा. ७. तदपरप्रतीतेः-पा , ८. प्रतीतिनिरपेक्षम् , ११. खभानहेतुः-पा. १२. इतिः कचिन्नास्ति । १३. न्यायात्-पा० स्वपरनिरपेक्षः तात्पर्थदीपिकायुक्तः १. दर्शन-पा. २. अनपेक्षितम्-पा. ३. दोषान्तरपेक्षत्वम्-पा० ४. अपेक्षित्वम्-पा० ५. अपिर्नास्ति कृचित् । ६. प्रयुक्तदोषत्वे-पा० ७. अनिर्मोक्षे च-पा. ८. * अस्ति '- चिदेतन्न दृश्यते । ब्रह्रैव मिथ्यादर्शनमूलं स्यात् । तस्याश्च अनादित्वेऽपि, मिथ्यारूपत्वादेव, ब्रह्मदृश्यत्वेनैव अनादित्वात्, तद्दर्शनमूलपरमार्थदोषानभ्युपगमा, ब्रव तद्दर्शनमूलं आत्माश्रयदोषो मा भूत्, तथा सति ‘उपपादकम् उपपादकान्तरानपेक्षम्' इति यायेन माध्यमिकस्य अधिष्ठानापारमाथ्यै सुवचं भवति, 'उपादकम् उपपादकान्तरान पेक्ष्म्' इति न्यायेन अधिष्ठानानवस्थायाः परिहृतत्वात्, इत्येवम् अनवस्थापरिहारार्थम्, अद्वैतहानिपरिहारार्थं च ब्रखैव दोषस्यात् इत्यर्थः । प्रपञ्चस्य आदिमत्वात् दोषान्तरसापेक्षत्वम्, दोषस्य तु अनादेः न दोषान्तरा पेक्षा' इति चेत् तत्राह तस्याश्चानादित्वेऽपि इति । जीवभेदस्य स्वरूपानादित्वेऽपि दोषसापेक्षत्वाभ्युपगमात् जीवभेदोऽत्र प्रतिबन्दीत्वेन अभिप्रेतः । मिथ्याभूतस्य प्रतीयमानत्वव्यतिरेकेण स्वरूपाभावात्, तत्प्रतीतेश्ध स्वरूपप्रयुक्तत्वे सति उक्त दोषप्रसङ्गात्, अतिरिक्तहेतोश्च पूर्वकालवर्तितया पश्चाद्भाविनो मिथ्याभूतस्य म्वरूपानादित्वमेवानुपपन्नम्-इत्यभिप्रायः । जीवभेदस्य स्वरुपानादित्वेऽपि मिथ्या भूतस्य तस्य ब्रह्मदृश्यत्वेनैव अनादित्वात्, तदपरमार्थभेददर्शनस्य स्वरूपप्रयुक्तत्वे तदनिर्मोक्षप्रसंगात्, "निर्मोक्षे च स्वरूपोच्छेदप्रसङ्गाच तद्दर्शनहेतुदोषापेक्षा अस्ति इति चेत्, दोषस्यापि ततुल्यम् इत्यर्थः । परमार्थदोषानभ्युपगमाच इति । अद्वैतहानिप्रसंगादिति भावः। एवम् अनवस्था-अद्वैतहानिपरिहारार्थं ब्रौ दोषस्यात् 13 ९७ स्पात : तस्य नित्यत्वात अनिमॉक्ष एव । इत्यर्थः । ततः केिमनेिष्ट स्यादित्यत्राह तस्य इति । दुर्घटत्वेन अनवस्थापरि हारोऽप्यतिदुर्बलः । तथा सति तत्वज्ञानोदयेऽपि सा तिष्ठतु, उपपत्यनपेक्षत्वात् । न हि निवर्तकसन्निधौ निवत्यै तिष्ठति इति चेत्, तर्हि उपपतिमती सेति न दुर्घटत्वम् । केिञ्च प्रपञ्चस्यापि मिथ्यात्वेन दुर्घटत्वात्, मृलदोषापेक्षा न स्यात् । कारणेन विना कार्य न संभवतीति चेत्, 'उपपत्यपक्षत्व स्यात् । जीवभेदोऽपि दुर्घटत्वान्गूलदोपानपेक्षस्यात् । अधिष्ठानापारमाथ्ऽपि' दुर्घटत्वात्, अधिष्ठानान्तरा नपेक्षत्वेन अनवस्था न स्यात् । दुर्घटत्वं नाम परमार्थत्वप्रयुक्तोपपत्यनपेक्षत्वम् । अपरमार्थत्वप्रयुक्तोपपतिरपेक्षितैव । यथा प्रासादनिगरणादिषु परमार्थत्वप्रयुक्तोपपतिः-. अल्पास्येन विपुलनिगरणायोगरूपा अनपेक्षिता । निगरणसाधनस्य निगरणीया द्विपुलवं ह्मपेक्षितम्, पारभाथ्र्ये ? तच प्रासादनिगरणादावनपेक्षितम् । 'एवं परमार्थत्वप्रयुक्तोपपतिरेव अनपेक्षिता । अपरमार्थत्वप्रयुक्तोपपत्तिस्तु अपेक्षिता । अधिष्ठानं तु अपरमार्थत्वप्रयुक्तमिति' तदपेक्षया अनवस्था इति चेत्, दोषश्ध अपरमार्थत्वप्रयुक्त इति दोषपारमाथ्य, तदपेक्षया अनवस्था स्यादिति ।

  • स = आच्छादिका अविद्य ।

वेदार्थसंग्रहः १. एवकारः कविन्नास्ति" ३. दुर्लभः-पा. ४, उपपत्त्यनपेक्षत्वम्-पा० ५. न स्यात्-पा० ७. “न'-एतन्नास्ति कचित् । ८. अपेक्षिता-पा . ९. निगरणीयविपुलत्वम्-पा० 1०. कचित् एवमिति न दृश्यते । ११. अधिष्ठानापारमाध्यें तदपेक्षया-प० अत एव इदमपि निरस्तम् । “एकमेव शरीरं जीववत्, निर्जी वानीतराणि शरीराणि । यथा स्वप्रदृष्ट नानाविधशरीराणां निर्जीवत्वम् । तत्र 'खझे द्रष्टश्शरीरमेकमेव जीववत् । तस्य खमवेलायां ' दृश्यभूत नानाविधानन्तशरीराणां नेिजीवत्वमेव । अनेनैकेनैव परिकल्पितत्वात् जीवाः मिथ्याभृताः ” इति । ब्रह्मणा स्खस्वरूपव्यतिरिक्तस्य जीवभावस्य तात्पर्यदीपिकायुक्त १. शरीराणीति कचिन्न दृश्यते । २. नानाशरीराणाम्-पा० एकजीवादं निराकरोति अत एव इति । अत एव-ब्रह्मव्यतिरिक्तस्य कृन्नस्य मिथ्यात्वाभ्युपगमादेव' इत्यर्थ । किं निरस्तमिति शङ्कायां -निरसनीय मुपन्यस्यति एकमेव इति । स्वादृष्टशरीराणां निजींवत्वे कथमेकस्य सजीक्वम्, इतरेषां निजींक्वं च ? इति शङ्कायाम् – एकस्य सजीवत्वम्, इतरेषां निजींवत्वं चाह तत्र इत्यादिग्रन्थद्वयेन । तेषां मिथ्यात्वं कथम् इत्यत्राह अनेनैकेनैव इति । इतिः-समाप्तौ । एतत् कथं निरस्तं भवति इति शङ्कायाम्-अत एवेत्यभिप्रेतमर्थ विवृणोति ब्रह्मणा इति । जीवभावः-जीवत्वम् । किं प्रातिभासिकजीवैक्रत्व मुच्यते ? उत पारमार्थिकजीवैकत्वम्? आतिभासिकजीवैकत्वं चेत्, स्वमजागरयोः जीवबहुत्वप्रतिभासात् दृष्टान्तदाgन्तिकयोः जीवबहुत्वप्रतिभासः सार्वलौकिको विरुध्येत । पारमार्थिकजीवैकत्वं चेत्, एकोऽपि जीवो न पारमार्थिकतया अभ्युपगत इति, तत् सुतराम् अनुपपन्नम्-इत्यभिप्राय । ब्रह्मणा - कल्पित ५. व्यतिरिक्तस्य तस्य सर्वजीवभावस्य-पा. ६. कचितू एक्कारः न दृश्यते । ७. इत्यादिना, इति-पा० ८. प्रातिभासास्-ा० ९. विरुध्यते-पा०

सर्वशरीराणां च कल्पितत्वात्, एकस्मिन्नपि शरीरे शरीरवत्, जीवसद्भां वस्य मिथ्यारूपत्वात् सर्वाणि शरीराणि मिथ्यारूपाणि । तत्र जीवभावश्च मिथ्यारूपः' इति । एकस्य शरीरस्य तत्र जीवसद्भावस्य च न कश्चिद्विशेषः । अस्माकं तु स्खमे द्रष्टुश्शरीरस्य तस्मिन्नात्मसद्भावस्य च प्रबोधवेलायामबाधितत्वात्, अन्येषां शरीराणां तद्वतजीवानांच पाधितत्वात् ते सर्वे मिथ्याभूताः । स्वशरीरमेकम्, तस्मिन् जीवभावश्च परमार्थः इति विशेषः । अपि च केन वा अविद्यानिवृत्तिः ? सा च कीदृशी ? इति विवेचनीयम् । “ऐक्यज्ञानं निवर्तकम्, निवृत्तिश्च अनिर्वचनीयप्रत्य वेदार्थसंग्रह त्वात् इत्यन्वयः । स्वस्वरूपव्यतिरिक्तस्य इति हेतुगर्भविशेषणम् । न कश्चिद्विशेपः इति । प्रातिभासेिकत्वं स्वमदृष्टशरीरस्थस्य, अन्यशरीरस्थस्य च जीवभावस्य, अविशिष्टम् । पारमार्थिकत्वं तु न कस्यचिदपि इत्यर्थः । प्रपञ्च सत्यवपक्षे कथं 'स्वमद्रष्ट-तदृश्यविशेषसिध्यति ? इत्यत्राह अस्माकं तु इति । तस्मिन् जीवभावश्च । जीक्सद्भावः इत्यर्थः । लोकसेिद्धप्रक्रिया स्वार्थानां बाधाभ्युपगमः | सूत्रकारेणापि हि तथा कृतम् ' “वैधम्र्थाच न स्वमादिवत् । इत्यत्र । एवम्, एकजीवादः प्रसंगात् निरस्तः । अथ निवर्तकानुपपतिं , निवृत्यनुपपतिं चाह अपि च इत्यादिना । किंशब्दः क्षेपार्थः । निवर्तकनिवृत्त्योः पराभ्युपगतप्रकारं शङ्कते ऐक्य इति । तत्र निवृतिं दूषयति अनिर्वचनीय इति । शब्दशक्तयैव पञ्चमकोठ्यभावो दर्शितः । १. मिथ्याभूतः-पा० ३. स्वशरीरस्य-पा ४. कचित् चकारः न दृश्यते । ५. खग्रे द्रथुः-पा० 1, ब्र. सू. २-२-२९. तात्पर्यदीपिकायुक्तः १०१ नीकाकारा " इति चेत् , अनिर्वचनीयप्रत्यनीकं निर्वचनीयम् । तच सद्वा? असद्वा ? द्विरूपं चा? 'कोठ्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेण एतदभ्युपगमे पुनरप्यविद्या न निवृत्ता स्यात् ; अनिर्वचनीयप्रत्यनीकं निर्वचनीयम् इति । नवर्थस्य हि स्वनिरूपक एव प्रत्यनीकः इति भाव । अनिर्वचनीयप्रत्यनीकम्—न तावत् अनिर्वचनीयम् , अपि तु निर्वचनीयमेव । तत्र वैविध्यमाह तव इति । एवं शब्दस्वभावात् पञ्चम कोटिनस्ति । अर्थस्वभावाच' तथा । अविद्यानिवृत्तिः किं ख्याता ? उत अस्याता ? अख्यातत्वे असत्वम् । ग्यातत्वे किं बाध्या ? उत अबाध्या? इति विकल्पः । बाध्या चेत्, अनिर्वचनीयता। किञ्च निवृत्तश्च' बाध्यत्वे निवयैमज्ञानं स्थितं स्यात् । निवृतरसत्वेऽपि तुल्यमेव तत् । अबाध्या चेत्, सत्वम् । अबाध्यत्वेऽपि आदिमत्वात् न सत्त्वम्' इति चेन्न । आदिमत्वं नित्यवैलक्षण्यम् । न तत् सद्वैलक्षण्यम् । प्रतिपन्नोपाधावबाध्यत्वं हि सत्यत्वम् ? तदेव हेि सत्त्वम् । त्वन्मते प्रतिपन्नेोपाधौ बाधान् सद्यावृति रित्युक्तः । तत्र सत्वपक्षे किं काल्पनिकसत् ? उत अकाल्पनिकसन् ? इति विकल्पमभिप्रेत्य, अकाल्पनिकसत्वे च ब्रह्मव्यतिरिक्तत्वपक्षे अद्वैतहानि'प्रसङ्गः । । अव्यतिरिक्तत्वपझे दूषणं वक्ष्यते । काल्पनिकसत्त्वे दृषणमाह ब्रह्मव्यतिरेकेण इति । व्यावहारिकसद्धि अनिर्वचनीयम् ? तस्मात् अविद्या न निवृत्ता स्यात् । • विवक्षित इति शेष । ३. अर्थस्वभावान् । अधाविद्यानिवृत्तिः-पा. ४, चकारः कचिन्नास्ति । ७. न तु-प० ८. “प्रतिपन्नोपाधी'-एतन्नास्ति चित | ९. सद्वथावृत्युक्तः-पा• १०. अद्वैतानिः-पा० ११. व्यावहारिकसत्त्वं निर्वचनीयम्-पाः १०२ वेदार्थसंग्रहः ब्रह्रैव चेन्निवृत्तिः, 'तत् प्रागप्यनिशिष्टमिति, वेदान्तज्ञानात्पूर्वमेव निवृत्तिस्स्यात् । “ ऐक्यज्ञानं निवर्तकम्, तदभावात् संसारः' इति भवद्दर्शनं विहन्यते ।। असत्वपक्षेऽपि इदमेव दृषणम् । निवृत्तिः सती चेत्, “द्वैौ नौ प्रकृतमर्थ सूचयत : ' इति न्यायात् अवेिद्या ह्यनिवृत्ता स्यात् । द्वेरुरूपत्वपक्षेऽपि सदंशेन अद्वैतहानि , असदंशेन निवृतेरसत्वात् अविद्याश्चितिरेव इत्यर्थः । सदंशेऽपि काल्पनिकत्व-अकाल्पनिकत्वविकल्पः पूर्ववन् । अकाल्पनिकसत्त्वे च ब्रह्मस्वरूपान तिरिक्तत्वपक्षमाशङ्कय दूषयति ब्रहँव इतेि । तत्त्वज्ञानात्पूर्वमेव निवृत्तिरस्तु, ततः किम् ? इत्यत्राह ऐक्यज्ञानम् इति । ननु यथा भावान्तराभाक्वादपक्षे भूतलमेव घटाभावोऽभ्युपगतः, तथा स्क्रूपमेव विद्यानिवृत्तिस्यात्-इति चेत्, न । 'भूतले वैलक्षण्यमस्त्येव । कालविशेषविशिष्टदेशविशेक्त्वै' तत्' । तदेव घटाभावः । तच अभाववादिनाप्यभ्युपगतम् । एकस्मिन् देशे कालभेदेन "भावाभावसंभवात् । एकस्मिन् काले देशभेदेन 'घटभावाभावसंभवाच । अनेन अभाववादिभिरुक्तो विकल्पः परिहृतः । केवलभूतलमेव अभावः—इति वाक्ये केवलशब्दार्थः किं भूतलातिरिक्तः ? तभावाङ्गीकारः । भूतलमेव चेत् , सघटेऽप्यभावप्रसङ्गः-इति हेि तै: विकल्प्य दूषणमुक्तम् ? तत् परिहृतम् अनेन वैलक्षण्येन । एवं वैलक्षण्या नभ्युपगमात्, ब्रह्मस्वरूपमेव निवृतिर्भवितुं नार्हति । स्वरूपमेव अविद्यानिवृत्तिश्चेत् अविद्यानुदय एव स्यात् । निवृत्तौ सत्यां निवत्यस्वित्यनुपपत्तेः । ब्रह्मस्वरूपमेव निवृतिश्चेत् पञ्चमकोटित्वं च न स्यात् , स्वरूपस्य सत्वात् । १. 'तत्'-इति कचिन्न दृश्यते २. अस्तीतेि वेन्न-पा. ३. द्विरूपपझे -प० ५. विशेषविशिष्टं यतू तदेव-गा. तात्पर्यदीपिकायुक्तः १. निवृत्तिः -प॥० २. * एव '-वाचिन्न दृश्यते । ३. नश्यति-पा० किश्च निवर्तकज्ञानस्याप्यविद्यारूपत्वात् तन्निवर्तनं केनेति वक्त व्यम् । निवर्तकज्ञानं स्वेतसमस्तभेदै निवत्र्य, क्षणिकत्वादेव' स्वयमेव विनयति। दावानलविषनाशन'चिषान्तरवत् इति चेत्, न । निवर्तक ज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूप-तदुत्पत्तिविनाशानां मिथ्यारूपत्वात् तद्विनाशरूपा अविद्या तिष्ठत्येवेति, तद्विनाशदर्शनस्य निवर्तक "वक्तव्य मेव । दावाग्न्यादीनामपि पूर्वावस्थाविरोधिपरिणामपरम्परा अवर्जनीयैव । एवं निवृतिदूषणेनैव निवर्तकेऽपि दूषिते सति, मुखान्तरेणापि दृषणमस्ति इत्यिभप्रायेण आह किञ्च इति । किंशब्दः क्षेपार्थः । तदभ्युपगमकारं शकते निवर्तक इति । दूषयति न इति । वस्तुतः उत्पन्नस्यैव हेि वस्तुनो विनाशः ? उत्पत्यादेः काल्पनिकत्वेन विनाशोऽपि काल्पनिक इति, तद्विनाश-तद्विषयभ्रम-भ्रान्त भ्रमहेतुरूप अविद्या िस्थतेति तिन्नवर्तकं वक्तव्यम्' इत्यर्थः। 'स्वरूपतदत्पत्ति इत्यत्र स्वरूपशब्दः स्थितिवाची । तद्विनाशरूप इति । विनाशानुबन्धिनां भ्रम-तदाश्रय-तद्धेतूनामपि विनाशशब्देन विवक्षा । 'तद्विनाशादर्शनस्य ' इत्यत्रापि, तदाश्रय'तत्कल्पकाविद्या-तत्कल्पनीयानां च प्रदर्शनं कृतम् । मुखान्तरेण दृषयति दाबाग्ल्यादीनामपि इति । दावान्यादीनां विनाशो नाम, पूर्वावस्था विरोध्य वस्थान्तरप्राप्तिः; न तु द्रव्याभावः । एवम् अविद्याया अवस्थान्तप्राप्तौ सा न निवृत्ता स्यात् इत्यर्थः । १०३ ५. तद्विनाशस्य-पा. ६. निवर्तकत्वम्-पl० ७. मन्तव्यमेध-पा० ८. अपिनास्ति कचित् । ९. भ्रमरूपाविद्यादों स्थिते सति-ा, १०४ अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्तनिषेधविषयज्ञानस्य कोऽयं ज्ञाता ? अध्यासरूपः इति चेत्, न; तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः। ब्रह्मखरूपमेव इति चेत्, न '। ब्रह्मणः निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम्, उत अध्यस्तम् ? अध्यस्तं चेत् 'अयमध्यासः, तन्मूलाविद्यान्तरं च निवर्तक'ज्ञानाविषयतया तिष्ठत्येव । तन्निवर्तकान्त राभ्युपगमे, तस्यापि त्रिरूपतया अनवस्थैव' । सर्वस्य हि ज्ञानस्य त्रिरूपत्वविरहे' ज्ञानत्वमेव हीयते; कस्यचित् कश्चन अर्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य विरूपत्वविरहे, भवतां स्वरूपभूतज्ञानवत् ज्ञात्रनुपपतिं दर्शयति अपि च इनि । निषेध्यतया-निवत्तया । किम् अध्यासरूपो ज्ञाता ? उत ब्रह्मव ज्ञातृ ' ? इति विकल्पोऽभिप्रेतः । ब्रहैव इति पक्षे ज्ञातृत्वधर्मे विकल्पः । ज्ञातृवं िकं स्वरूपम् ? उत अध्यस्तम् ? इति । तस्यापि विरूपतया इति। निवर्तकज्ञानस्य त्रिरूपत्व ज्ञातृज्ञेयानुबन्धित्वकृतम्' । निवर्तकज्ञानस्य विरूपत्वाभावे दूषणमाह सर्वस्य इति । ज्ञानाय-'प्रमाण ज्ञानस्य ; न तु स्वरूपभूतज्ञानस्य इत्यर्थः । कथं ज्ञानत्वं 'हीयते इत्यपेक्षायाम् अन्वयव्यर्ति दर्शयति कस्यचित् इति । सिद्धिरूपत्वात्-"प्रकाशरूपत्वात् । दूषणान्तरमाह, यद्वा, व्यतिरेकव्याप्ति दर्शयति त्रिरूपत्वविरहे इति । 'ज्ञातृत्वम् १. 'तत्' इति कचिन्नास्ति । २. “न'- एतन्न दृश्यते कचित् । ३. “ अयमध्यासः '-नास्त्येतत् कवित् ४. ज्ञानाद्यविषयतया-या. -प० वेदार्थसंग्रहः ६. एवकारः कविन्नास्ति । ७. त्रिरूपकत्वविरहे-पा. ८. चित्-इति कुत्रचिन्न । ९. खरूपभूतानमप्यनिवर्तकम्-पा० १०. झातेति-पा० ११. अनुबन्धिकृतम्-पा० १२. प्रमाणजन्यानस्य-पा० १३ . अभिधीयते-पा० तात्पर्यदीपिकायुक्तः निवर्तकज्ञानमपि अनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे अस्मदीयपक्ष एव परिगृहीतस्यात् । “निवर्तकज्ञानस्वरूपज्ञातृत्वं च खनिघत्र्यान्तर्गतम्' इति वचनम् , “भूतलव्यतिरिक्त कृत्रुं छिन्न देवदत्तेन' इत्यस्यामेव छेदनक्रियायाम् अस्याः छेदनक्रियायाः, छेत् त्वस्य च छेद्यान्तभाववचनवत् उपहास्यम् । अपि च निखिलभेदनिवर्तकमिदमैक्यज्ञानं केन 'जातम्-इति विवेचनीयम् । श्रुन्यैव इति चेत्, न । तस्याः 'ब्रह्मच्यतिरिक्तायाः अविद्या परिकल्पितत्वात्, प्रपञ्च चाधकज्ञानोत्पादकत्वं न संभवति । तथा हेि अध्यस्तम् ? इति पक्षो दृषेित: । अथ स्वरूपम्-इति पक्ष ङ्गीकारे अपसिद्धान्तप्रसङ्ग इत्याह ब्रह्म इति । निवर्तकज्ञानस्य निवर्तकान्तरापेक्षत्वे ह्यनवस्था ! न चान्यापेक्षा । “स्वयं च ज्ञातृत्वम्, विषयश्च, सर्वम्, स्वनिवत्र्यम्' इति चेत्तत्राह निवर्नक इनि । ज्ञातृत्वादिकं सर्वे, स्त्रयं च स्वनित्र्यान्तर्गतम्-इति वचनम्, अङ्गुल्यग्रादि बाक्यवत्, अयोग्यार्थत्वात् न प्रमेितिजनकमिति भावः ।। अथ सामग्रयनुपपत्तिमा अपि च इति । केन जातम् । न केनापीति भावः । श्रुतेस्सामग्रीत्वमाशङ्कय दूषयति श्रुत्यैव इति । अविद्याकल्पितवाक्यजन्यं ज्ञानं न भ्रमनिवर्तकम् इत्यर्थ । 'निवत्यम्-दुष्टकारणजन्यत्वात् दुष्टकारणजन्ये नापि ज्ञानेन बाध्यते इति चेत्तत्राह तथा हि इति । तदेव विवृणोति १. अस्मदीच एव पक्षः-पा. २. अस्य दनकियाया:-इतेि कच्चिन्न । ४. ज्ञातम्-पा० ५. विमर्शनीयम्, निर्वचनीयम् – पा. ६. ब्रह्मव्यतिरिक्ततया-पा. ७. बाधकबोथेोत्पादकत्वम्, बाधकज्ञानस्य ८. चकारः इचिन्नास्ति । ५. निवत्स्य -पा . 14 १०५ १०६ दुष्टकारणजन्यमपि रज्जुसर्पज्ञानम्, दुष्टकारणजन्येन “रज्जुरेियं न सर्पः” इति ज्ञानेन न बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने, केनविद्वान्तेन पुरुषेण, “ रज्जुरियं न सर्पः ” इत्युक्तेऽपि “ अयं भ्रान्तः ? इति ज्ञाने सतेि, तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति, भयं च न निवर्तते; प्रयोजकज्ञानवतः श्रवणवेलायामेव 'हेि, ब्रह्मव्यतिरिक्तत्वेन श्रुतेरपि भ्रान्तिमूलत्वं ज्ञातम् इति । 'किञ्च, निवर्तकज्ञानस्य, ज्ञातुः, तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वमुच्यते ' , हन्त ! तर्हि प्रपञ्चनिवृत्ते वेषार्थसंग्रह रज्जुसर्प इति । बाधकस्य दुष्टकारणजन्यत्वे ज्ञाते सति हि ' तत् अनिवर्तकम् । अत्र तु न दुष्टकारणजन्यत्वं ज्ञातम् इति चेत्तत्राह प्रयोजक इति । प्रयोजक ज्ञानवतः । ब्रह्मव्यतिरिक्त कृत्स्नं मेिश्येति , मेिध्यात्वे प्रयोजकं ब्रह्मव्यति रिक्तत्वम्-इति ज्ञानक्तः इत्यर्थ । निदिध्यासनेन निरस्तसमस्तभेदवासनस्य निवर्तकज्ञानोत्पतिः' इत्यभ्युपगमात्, श्रवणबेलायामेव श्रुतेः भ्रान्तिमूलत्वज्ञानाच न सा बाधकज्ञानहेतुः इत्यर्थः । भ्रान्तिमूलत्वं ज्ञातम् इति । बाधकज्ञानोत्पाद कवं न संभवति इति पूर्वेण अन्वयः । सामश्रीदूषणप्रसङ्गान्, ज्ञानज्ञातृत्वमिथ्यात्वेप्यनुगतं दूषणमाह निवर्तक इति । न हि विरुद्धद्वयस्थ मिथ्यात्वं संभवति । अपि त्वन्यतरस्यैव मिथ्यात्वम् । तचाभ्युपगतं परेण । सर्वशून्यवादिना उक्तस्य अधिष्ठानमिथ्यात्वस्य बाधितत्वे १. अपेिनाप्ति चित् । २. झाते-पा. ३. हिनस्ति ऋचित् । ४. : किञ्च '-एतन्नास्ति कचित् । ५, उच्येत-या० ६. रज्जुरियं न सर्प इति-या. ७. हिः न दृश्यते कुत्रचित । ८. उत्पत्तेरभ्युपगमात्-पा. तात्पर्यदीपिकायुक्तः १०७ मिथ्यात्वमापततीति प्रपञ्चस्य सत्यता स्यात्; खमदृष्ट'पुरुषवाक्याव गतपुत्रादिमरणस्य मिथ्यात्वेन पुत्रादिसत्यतावत् । किञ्च तत्व मस्यादिवाक्यं न प्रपश्वस्य बाधकम्, भ्रान्तिमूलत्वात् ; 'भ्रान्त प्रयुक्तरज्जुसर्पबाधकवाक्यवत् । अधिष्ठानं 'सत्यं भवति । न हि अधिष्ठानभूता संवित्तिः, मिथ्यात्वम्, उभयं च मिथ्या भवति । तस्मात् ब्रह्मव्यतिरिक्तत्वोपाधि ! निवृतेरप्यविशिष्ट इति निवृत्तिः मिथ्या भवतीति, तन्निवृत्तेः, निवत्यस्य चोभयस्य मिथ्यात्वम्-मातृत्ववन्ध्या त्वयोरिव अनुपपन्नम् इत्यथे । तत्र दृष्टान्तमाह खप्त इति । 'निवृतेर्मिथ्यात्वे 'निवत्यैस्थितिरेव, न तु निवत्सत्यत्वम् '—इति चेत्, न । नेिवत्यैस्थितेः यावत्कालं बाधानुदथात् सत्यत्वसिद्धे , अबाधिततया हि स्थितिः 'सत्यत्वम् ? तत्वमस्यादि इति । अयम् अनिष्टप्रसङ्गः, न त्वनुमानम्, " "व्याप्तिप्रदर्शनार्थ प्रतिज्ञाहेतुरूपेण उक्तम् । • क्यन्तो धुः ; पुमानित्यधिकारः । । अत्र इदमित्यध्याहार्यम् । १, पुरुषेण बाक्यावगत-पा, २. पित्रादि-पा० ३. मरणमिथ्यात्वेन-पा. ४. पित्रादि-या. ६. भ्रान्तियुक्त-पा० सद्भवति-पा ९. निवृत्तिमिभ्यावे-पा० १०. निषत्र्धस्य स्थितिः-ा० ११. सत्यमिति चेतू-पा. १२, सत्यत्वमिति कषिन्नास्ति । १३. अनुमानव्याप्तिप्रदर्शनार्थम्-पा. १ ०८ वेदार्थसंग्रह ननु च' खमे कस्मिंश्चिद्भये वर्तमाने स्वादशायामेव “अयं खमः” इति ज्ञाते सति, पूर्वभयनिवृत्तिः दृष्टा ; तद्वदत्रापि संभवति इति । नैवम्-खमवेलायामेव, “सोऽपि स्खमः " इति ज्ञाते सति 'पुनर्भया निवृत्तिरेव दृष्टति न कश्चिद्विशेषः । श्रवणवेलायामेव “सोऽपि स्खमः ।। इति ज्ञातमेवेत्युक्तम् । यदपि चेदमुक्तम् – भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपमपि शास्त्रं “सत्...अद्वितीयं ब्रह्म ” इति बोधयति । तस्य सतो ब्रह्मणो विपयस्य पश्चात्तनबाधादर्शनात् ब्रह्म सुस्थितमेव इति । तदयुक्तम् । “शून्यमेव भ्रान्तिभूलस्य ज्ञानस्यापि निवर्तकत्वे दृष्टान्तमुखन चोदयति ननु च इति । परिहरति नैवम् इति । “सोऽपि स्खमः' इति ज्ञाते सतेि इति । प्रथमस्वप्रबाधके द्वितीयस्वमेऽपि 'स्वमः' इति ज्ञाते, भयानिवृतिदर्शनात् इत्यर्थः । द्वितीयस्वमस्य स्वमत्वं न स्वप्नेन ज्ञायते इति चेत्, तर्हि तस्य प्रथमस्वप्तभय निवर्तकत्वम्, दुष्टभूलत्वाज्ञान्कृतं स्यात् । एतत्परिहाराय ि द्वितीयस्वमज्ञानस्य स्वमता ज्ञायते इति चेत्, तदा तस्य भयानिवर्तकत्वमपि दृष्टम् इत्यभिप्रायः । न कश्चिद्विशेषः इांत । बध्यबाधकयोः न कश्चिद्विशेष:-इत्यर्थः । प्रस्तुतार्थे स्वमत्वं किम् अवगतम् ? इत्यत्राह श्रवण इति । स्वमशब्दः गौणवृत्या मिथ्यात्वपरः ॥ मिथ्यारूपस्यापि शास्त्रस्य निर्विशेषवस्तुबोधकत्वम्, पश्चात्तनबाधादर्शनेन संभवति इनि शङ्कते यदपि इति । परिहरतेि तदयुक्तमिति । पुनश्शङ्कते १. चकारः कचिन्न दृश्यते । | 1. छ। उ. ६-२-१. २. इति चेत्-पा. ३. तद्दशायामेव-पा. ४. सति अनितिरेव-पा. ५. पूर्वमेवोक्तम्-पाe ६. तस्येति कविन्न । ७. मिथ्यात्वापन्नः-पां . ८, मिथ्याखरूपस्यापि-पा . नत्वम्' इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलं वाक्यम् इति चेत्, “सत् अद्वितीयं ब्रह्म ’ इति वाक्यमपि भ्रान्तिमूलमिति त्वयै वोक्तम् । पश्चात्तनबाधादर्शनं तु 'सर्वशून्यवाक्यस्यैवेति विशेषः । सर्व शून्यवादिनः, ब्रह्मव्यतिारक्तवस्तुमिथ्यात्ववादिनश्च, स्वपक्ष'साधनप्रमाण पारमाथ्यांनभ्युपगमेन अभियुतैः वादानविकार एव प्रतिपादितः-'“अधि इदम् इति । दृषयति सत् इति । वेदस्वपौरुषेयः, तद्वाक्यं पौरुषेयम्-इति चेन् तनः किम् ? पौरुपेयत्वाख्धेयत्नवैषम्यस्यापि भ्रान्निसिद्धत्वेन द्वयोस्तुल्यत्वात् । किञ्च तद्वाक्यस्य पौरुपयत्वं वदत। “ भ्रान्तिमूलत्वान् " इति हेतोः किं दृषणमुक्तं ग्यान् । हेनोस्सोपाधिकत्वम् इ+ चेत् न । वाक्याप्रामाण्ये पौरुषेयत्वस्य उपाधित्वाभावात् । अप्तिवाक्ये व्यभिचारस्य हि न साध्यसमव्याप्तिः । स्वाभिमतार्थसिांद्धः प्रमाणमियात्ववादिनो नास्त इत्याह भर्व इति । अभियुतैः इति । * भट्टाचार्येरित्यर्थः । यथा-“सर्वदा सदुपयानां बादमार्गः प्रवर्तते' ) इति पूर्वार्धम् । । “ अधिकारोऽनुपावबात् न वा शून्यवादिनः " इत्यत्र “सर्व शून्यवादिन : ” इत्युक्तेऽपि ब्रह्मव्यतिरिक्तवम्नुमिथ्यात्ववादिनोऽपि ग्रहणम् , तुल्यन्यायत्वात' । न्यायश्च बपक्षसाधनमाuपारमार्थानभ्युपगमः । अनेन 'संदुu4नाम्' इति पदं यस्यातम् । सदुपायानाम् – परमार्थभूतप्रमाण:-

  • पूर्वतन्त्रव्याय तृi': कुमारिलभटैः । 1. गू. मी. श्रोकवार्तिकम् . सू. ५.

स्ट ३. मिथ्यानादिः-पा. ४. साधक-प० तात्पर्यदीपिकायुक्तः ६. समभिव्याप्ति:-या, ७, इत्यर्थः-इत्येतद् ऋचिन्न । ८. प्रवर्तकः-पा, कारोऽनुपायत्वात् न वादे * शून्यवादिनः' इति । अपि च । 'प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते? प्रत्यक्षस्य दोषमूलत्वेन अन्यथासिद्धिसंभवात्, निर्दोषं शास्रमनन्यथासिद्धं प्रत्यक्षस्य बाधकम् इति चेत्, केन दोषेण जातं प्रत्यक्षम् अनन्तभेदविषयम् इति वक्तव्यम् । 'अनादिभेदवासनाख्य दीनामित्यर्थ । "शून्यवादिनं प्रति अनुपायत्वात् वादानधिकारः इत्युक्त, वादः प्रवृत्त एवेति व्याहतमिदं वादानधिकारवचनम् इति चेन्न । ग्रन्थाभिप्रायाज्ञानकृतमिदं चोद्यम् । वादो नाम स्वाभिमार्थसाधकत्वम् । अनुपायस्य स्वाभिभतार्थसिद्धिर्नास्ति, साधकाभावात् । अतो निष्प्रयोजनत्वमुक्तम् । न तु “ अनुपायस्य वादानधि कारः' इति वाक्यप्रयोगस्याप्ययोग्यत्वम्' । यद्वा, अनेन ग्रन्थेन शून्यवादिनो व्याहृतिपाद्यते “कथाप्रवृतेन त्वया कथाप्रवृत्तिविरुद्ध'मङ्गीकृतम् ” इति । तस्मान्नात्र चोद्यम् । शास्त्रत्यक्षयोः बाधकत्वबाध्यत्वे निरस्यति अपि च इत्यादिना । प्रत्यक्ष इत्यादि । म्पष्टम् । काचतिमिरादेः दोषत्वं कैश्चिदुक्तमिति, तस्य सर्वभेदानुगतत्वा भावात् अयुक्तमित्यभिप्रायेण' अनन्तभेदविषयम्' इत्युक्तम् । काचतिमिराद्यभावेऽपि कचिद्दर्शनात् अन्यत्र कल्प्यते चेत्, वाक्यत्वाद्वेदस्य पौरुषेयत्वादिकं कल्प्यताम् • उपायप्रामाण्यमनभ्युपगच्छतः पुरुषस्य। १, मूलत्वेनासिद्धिसंभवात्-पा० ३. अनादिमेदसमाख्यदोषजातम्-पा० ५. ननु शून्यवादिने प्रति-पा. ६. बेिधायकत्वम्-पा. ७. निष्प्रयोजनो बाद इत्युक्तम्-पा. ८. अनधिकारित्वम्-पा . १०, अभिधीयत इति-पा० दोषजातं प्रत्यक्षम् इति चेत्, हन्त ! तर्हि अनेनैव दोषेण जातं शास्त्रमपीति, एकदोषमूलत्वात् शास्त्रप्रत्यक्षयोः' न बाध्यबाधकभावसिद्धिः । आकाश वाग्वादिभूत - तदारब्धशब्दस्पर्शादियुक्त-मनुष्यत्वादिसंस्थानसंस्थित पदार्थग्राहेि प्रत्यक्षम्; शास्त्रं तु 'प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वाद्यनन्त विशेषणविशिष्टब्रह्मस्वरूप – तदुपासनाद्याराधनप्रकार – तत्प्राप्तिपूर्वक तत्प्रसादलभ्यफलविशेष - तदनिष्टकरणमूलनिग्रहविशेषविषयम् – इति शास्रप्रत्यक्षयोः न विरोधः ।। इत्यभिप्राय । उपालम्भसूचको हन्तशब्द । एवं बाध्यबाधकयोः तुल्यदोषत्वेन प्राबल्यौर्बल्याभाव उक्तः । प्राबल्यं दौर्बल्यं चास्ताम्, तथाऽपि विरोधाभावात् न बाध्यबाधकत्वसिद्धिः –इति वक्तुं शास्त्रप्रत्यक्षयोः विषयभेदमाह आकाश इति । 'तदुपासनादि इति । आदिशब्देन यागदानादयो विवक्षिताः । तत्प्राप्तिः मोक्षः । तदादिकफलविशेषः-त्रिवर्गः । तदनिष्टकरणम्-पापम् । एवं तुल्यदोषत्वम्, विरोधाभावश्चोक्तः * । पूर्वमेव स्वमूलीच्छेदित्वं चोक्तम् ' । ' वक्ष्यते च

  • अनादि इति । प्रमाणान्तरेण सदोषत्वानवगतिश्धार्थसिद्धा इति, ज्वालाभेदानुमान

वैषम्यचतुष्टयमनुसन्धेयम् ।।

  • अस्मिन्नेव 'पुटे ।

१. प्रत्यक्षशास्रयोः-पा. २. भूतारख्धस्पर्शादि-पा. ३. संयुक्तदेवमनुष्यादि-ा. ४. प्रत्यक्षाद्यगोचरसिद्धसबोन्तराम-पा. ५. सर्वान्तरात्मत्सत्यत्वाद्यनन्त-गा. ६. अस्तु-पा? ७. वध्यवाधकभावसिद्धिः-ा. ८, तदुपादानादीति-पा. १. प्राप्तिः-पा० १०९ पुट । 1 १११ ११२ पुटे । अनादिनिधन-अविच्छिन्नपाठसंप्रदायताद्यनेकगुणविशिष्टस्यशास्त्रस्य बलीयस्त्वं वदना प्रत्यक्षपारमाथ्र्यमवश्यं'मभ्युपगन्तव्यम् इति, अलमनेन श्रुतिशतविततिबातवेगपराहरुकुदृष्टिदुष्टयुक्तिजालनूलनिरसनेन-इत्युपरम्यते।। इति शाङ्करमतनिराकरणम् अथ भास्करमतनिराकरणम द्वितीये तु पक्षे उपाधेित्रह्मव्यतिरिक्तघस्त्वन्तरानभ्युपगमात् , अत्र मूलेच्छेदित्वप्रसङ्गाग्र प्रत्यक्षपारमाथ्र्यम् .. वक्तव्यम् इत्याह अनादि इति । शब्दस्वरूपग्रहण-युत्पति-तात्पर्यलिङ्गग्रहणादे , अपौरुषेयत्वानु मानलिङ्गस्य च प्रत्यक्षमूलत्वात् तत्पारमार्थम् अवश्याभ्युपेत्यम् । अन्यथा धर्मिस्वरूप-तद्वलीयस्त्वहेतुभूतगुणासिद्धिः इत्यर्थ । 'इति' शब्देन अन्येषामपि कुतर्कजालानां दूषणम् उक्तप्रयोजकान्तर्भूतमित्यभिप्रेतम् । श्रुतिशत इति । शतशब्दः शाग्वाभेदपरः । विततिशब्दः प्रतिशाखं वाक्यपरम्परापर । वातवेगशब्देन प्राबल्यमुक्तम् । तूलशब्देन परमतस्य दौर्बल्यमभिप्रेतम् । न हि वचनविरुद्धस्तर्कः प्रबलः-"इनि स्पष्टम् । एवं ब्रह्माज्ञानपक्षः प्रतिक्षिप्त । ३ति शाङ्करन्तनिराकरणम् वेदार्थसंग्रह २. मूलोच्छेदितत्व-पा. ३. अवश्यमभ्युपेतव्यम्-पा अथ द्वितीयश्चोकोक्तक्रमेण भास्करमतं निराकरोति द्वितीये तु इत्यादिना । मिथ्यात्वप्रयुक्तानुपपत्यप्रसंगेऽपि जीवब्रह्मस्वरूपैक्यनिबन्धनदोषाः भवन्त्येवेतेि “तु। ५. प्रयोजकन्तर्गतम्-पा. ६. अभिप्रेतम्-प7० ७. कचित् इतिर्नास्ति । 'ब्रह्मण्येव उपाधिसंसर्गात् औपाधिकास्सर्वे दोषाः ब्रह्मण्येव भवेयुः । ततश्च

  • अपहतपाप्मत्वादिनिर्देषश्रुतयस्सर्वा विहन्यन्ते । यथा 'घटाकाशादेः

परिच्छिन्नतया महाकाशाद्वैलक्षण्यम्, परस्परमेदश्च दृश्यते; तवस्था दोषा वा, गुणा वा अनवच्छिन्ने महाकाशे न संदध्यन्ते; एवम् उपाधिकृतभेदच्यव स्थितजीवगताः' दोषाः अनुपहिते परे ब्रह्मणि न संबध्यन्ते इतेि चेत् शब्दाभिप्रायः । ब्रह्मण्येवोपाधिसंसर्गस्य हेतुः, उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमः। व्यतिरिक्तशब्दः "ईश्वरत्वाकारात् जीवत्वाकारविशेषणभेदानुवादपरः। वस्वन्तरशब्दः धभ्र्यन्तत्वाची' । आकारभेदाभ्युपगमेऽपि धग्येकत्वाभ्युपगमात्, ब्रह्मण्येवोपाधिरिति, तत्कृतदोषास्तत्रैव स्युः इत्यर्थः । ततः किमित्यत्राह-ततश्च इति । निर्दोषश्रुतिबाधं परिहरन् चोदयति यथा इति । तत्रस्था दोषा 'चा गुणा वा इति । अल्पत्वम् अभिमतविनियोगविशेषानर्हत्वं च घटाकाशस्य दोषः । अभिमतविनियोगविशे पार्हत्वम्, 'महत्व च गुण । तदुभयं महाकाशे न प्रसजेत् । घटकरकाद्य वच्छिन्नाकारः परस्परभेदश्च दृश्यते । न हि 'घटावच्छिन्नाकाशकायै करका वच्छिन्नाकाशे संभवति ? एवम् उपाधिभेदकृतपरस्परभेदेन गुणदोषव्यक्स्थान्विता

  • सु, उ, ७ .

१. ब्रह्मण एव उपाधि-पा. २. अपहतपाप्मत्व-निदधत्वश्रुतयः, अपहृत ३. तथा-पा० ४. घटकरकादेः, घटकरकादिपरिच्छिन्न-पा० ५. जीवगतदोषा:-पt. ६. * दोषाः' इति कविन्न दृश्यते । ७. ईश्वरत्वाकारजीवत्-पा० ८. धर्मान्तरबाची-पा. ९. कचित वाकरः न दृश्यते । ११ ८. महत्वं चेति क्वचिन्नास्ति । घटत्वावच्छिन्न-पा 15 नैतदुपपद्यते । निरवयवस्य आकाशस्य 'अनवच्छेद्यस्य घटादिभिः छेदा संभवात्, तेनैवाकाशेन घटादयस्संयुक्ता इति, ब्रह्मणो'प्यच्छेद्यत्वात् ब्रौव उपाधिसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदेशः अन्यस्मादाकाशग्रदेशाद्भिद्यते-इनि वेत्', आकाशस्यैकस्यैव' प्रदेशभेदेन घटादिसंयोगात्, घटादौ गच्छति, जीवः तद्वतगुणदोषाश्च न 'परब्रह्मणि संबध्यन्ते' इति । निर्दोषत्वश्रुतीनां सावकाशत्वात् न तत्व ' बांधप्रसङ्गः इत्यर्थः । परिहरति नैतद् इति । उरगक्षताङ्गलेिवत् ब्रह्मा खण्डनार्ह चेत्, ब्रह्मणि जीवगतगुणदोषास्पर्शः उपपद्यते । ब्रह्मणो निरवयवत्वेन अच्छेद्यत्वात् ब्रह्मण्येवोपाधिसंसर्गस्यादिति निर्दोषश्रुतिघाध एव इत्यर्थः । प्रदेशभेदेन व्यवस्थां शङ्कते 'घटसंयुक्त इति । 'त्वदुक्तदृष्टान्तेनैव अनियम इत्याह आकाशस्य इति । एकस्यैव इति । आकाशव्यक्तयः'अनेका सन्ति चेत्, उपाधीनां गमनेऽपि आकाशव्यक्तयन्तरासंबन्धेन गुणदोषव्यवस्था स्यात् । न च तथा आकाशव्यक्तिभेदोऽस्ति इति भावः । प्रदेशभेदेन इत्यादि । ३. अपच्छद्यत्वात्-पा० ४. आकाशाद्भिद्यते-पा. ५. इति चेन्न-पा. ८. परे ब्रह्मणि-पा० ११. घटेतेि-पा. १३. अनन्ताः, अनेकास्सन्तीति चेत्, अनेके = तस्य च प्रदेशस्य अनियम इति ; तद्वत् ब्रह्मण्येष प्रदेशभेदानियमेन उपाधिसंसर्गात्, उपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशमेवाश्च, ब्रह्मण्येव उपाधिसंसर्गः, क्षगे क्षणे 'बन्धो मोक्षश्च भवतीति सन्तः फरिहसन्ति । निरवयवस्याकाशस्यैव श्रोत्रेन्द्रियत्वेऽपि इन्द्रियव्यवस्थावद् ब्रह्म uयपि व्यवस्था उपपद्यते इति चेत्, न । वायुविशेषसंस्कृतकर्णप्रदेश को घटः एकलैव तिष्ठति चेत्, प्रदेशभेदेन व्यवस्था स्यात्, न च तथा अस्ति इत्यर्थः । इति, दृष्टान्ते अनियमो दर्शित । तं दान्तिके दर्शयति तद्वत् इति । ब्रह्मण्येव प्रदेशभेदानियमेन उपाधिसंसर्गात् , उपाधौ संयुक्तवियुक्तब्रह्मप्रदेश भेदाच-इति हेतुद्वयस्य साध्यद्वयं क्रमादुच्यते-ब्रह्मण्येवोपाधिसंसर्गः क्षणे क्षणे बन्धो मोक्षश्च भवति इति । िनरवयववेन अच्छेद्यत्वात्, व्यक्तिबहुत्वाभावात उपाधीनामेकत्रैव स्थित्यभावाच व्यवस्थानुपपत्तिः इत्यर्थः । पुनः दृष्टान्तविशेषमुखेन व्यवस्थां शङ्कते निरवयवस्य इति । यथा निरवयवस्य आकाशस्यैव श्रोत्रेन्द्रियवेऽपि श्रोत्रेन्द्रियाणां परस्परव्यवस्था, "इन्द्रिया निन्द्रियव्यवस्था च उपपद्यते ; तथा जीवानामन्योन्यव्यवस्था, जीवब्रह्मव्यवस्था च उपपन्ना इत्यर्थः । तत्राप्यनियमापादनेन दूषयति न इति । दाष्टान्तकं दूषयितुं दृष्टान्तव्यवस्थाप्रकारं दर्शयनि वायु इति। 'उच्चारणप्रयलजनितवायविशेष १. तस्य चेनि क्वचिन्न दृश् ने । ३. प्रदेशाभेदाच, प्रदेशाच -प ४. एवकारः कुत्राचिन्नास्त । ५. संसर्गात्-पा० ६. बन्धमोक्षौ स्यातामिति-पा. ७. इति भावः-पा. ८. इन्द्रियानिन्द्रियव्यवस्था-इन क्वचिन्न दृश्यते । ५. दृष्टन्ते अर्थव्यक्स्थाग्रकारभू-पा० १०. उच्चारणप्रयुक्तजनेित-ा. ११६ संधुक्तस्यैव आकाशप्रदेशस्य इन्द्रियत्वात्। तस्य च प्रदेशान्तराद्धेदानियमे ऽपि इन्द्रियव्यवस्था उपपद्यते । 'आकाशस्य तु, सर्वेषां शरीरेषु गच्छत्सु अनियमेन सर्वप्रदेशसंयोगः, इति ब्रह्मण्यपि उपाधिसंयोगप्रदेशानियम एव । वेदार्थसंग्रहः संयोगसंस्कृतकर्णशष्कुलीसंयुक्तस्यैव आकाशस्य' शब्दोपलम्भहेतुत्वमेव' श्रोत्रेन्द्रियत्व मिति, प्रदेशभेदानियमेप्युपलम्भकार्यकरत्वोपपत्तेः उपलम्भहेतोः प्रदेशस्य इन्द्रियत्वात् तदहेतोरनिद्रियत्वाश्च इन्द्रियानेिन्द्रियव्यवस्योपपतिः । प्रदेशभेदेनाप्येकपुरुषं प्रतेि वायुवेिशेषसंस्कृतकर्णसंयुक्तस्य प्रदेशविशेषस्य शब्दोपलम्भकार्यकरत्वात्, तं प्रति वायुविशेषसंस्कृतकर्णसंयुक्तस्यापि' नभ:प्रदेशान्तरस्य अकार्यकरवेन इन्द्रियाणां परस्परस्यवस्थासिद्धिश्च । एवं प्रदेशभेदेनापि कदावित्' कार्यकरवात् इन्द्रिय व्यवस्थासेिद्धिः इत्यर्थ । दाष्टन्तिकदूषणसिद्धयर्थम् * अनेियमेऽपि' इत्युक्तभर्थमुप पादयति आकाशस्य तु इति । प्रदेशव्यवस्थित्यभावरूवैषम्यपरः 'तु' शब्दः । आकाशस्य तु सर्वशरीराणां गमनात् तत्कर्णप्रदेशभेदेन संयोगो विद्यत इति आनयमः इत्यर्थः । ततः किम् इत्यत्राह इति' ब्रह्मण्यपि इति । इतिः हेतौ । 'उपाधि संयोगप्रदेशानियमः । उपाधिसंयोगस्य प्रदेशानियम । एवं 'ब्रह्मण्यपि १. संयुक्षस्यैवेति क्वचिन्न दृश्यते । २. प्रदेशान्तरत्वाद्वेदादनियभे-या. ४. क्वचित् अपिर्न दृश्यते । ५. प्रदेश एव-पा. ६. आकाशस्यैव-पा. ७. हेतुत्वै तस्यैव श्रोत्रेन्थित्वम्, हेतुत्वं तदेव श्रोत्रेन्द्रियत्वम्-पा. ८. एकं पुरुषम्-पl० ९. कणंयुक्तस्यापि-पा० १०. कदाचित्ककार्यकरवान्-पा,

  • १. इतिनोति क्वचित् ।

१२. उपाविसंयोगाख्यप्रदेश-पा. २. हिनस्ति क्वचित् । । ३. प्रदेशनेियमेन-पl० ४. संयोगप्रदेशाः-पा. ५. कादाचिस्क्वायैकरत्व-पाँ० ६. संयोगातू-पाँ० आकाशस्य खरूपेणैव श्रोत्रेन्द्रियत्वमभ्युपगम्यापि, 'इन्द्रियव्यवस्था उक्ता। परमार्थतस्तु आकाशो न श्रेलेन्द्रियम्। “वैकारिकादहङ्कारात् एकादश इन्द्रियाणि जायन्ते ” इति हि चैऐिकाः । यथोक्त भगवता पराशरेण –'“तैजसानि इन्द्रियाण्याहुः देवा वैकारिका दश, एकादशै भनश्चात्र, देवा वैकारिकास्स्मृताः । इतेि । अयमर्थः-वैकारिकः, तैजसः, भूतादिः इति त्रिविधोऽहङ्कारः ।

  • प्रदेशभेदानियमेन उपाधिसंयोगः' इत्यर्थः । आकाशप्रदेशानियमेऽपि "कदाचेित्

कार्यकरत्वरुपं श्रोत्रेन्द्रियत्वमिति इन्द्रियव्यवस्था उपपद्यते । एवं ब्रक्षण्यपि प्रदेशभेदानियमेन उपाधिसंयोगे' जीवत्वमपि कादाचित्कं स्यात् । तत् अजत्वनित्यत्व श्रतिविरुद्धम् । अतः जीवब्रह्मव्यवस्था नोपपद्यते इत्यभिप्रायः । “ परस्परव्यवस्था चानुपपन्ना; उपाधीन गमने सजीवगतसुखादिप्रतिसन्धानप्रसंगात् । प्रदेशभेदा दप्रतिसन्धाने च एकोपाधौ गच्छति सति, प्रतिसन्धानाभावप्रसङ्गाच' इत्यनुसन्धे यम् । नभस इन्द्रियत्वाभ्युपगमेन अयं परिहार उक्तः, नेयमर्थस्थितिः इत्याह आकाशस्य इति । * स्वरूपेणैव ) इति पदेन भूतैरिन्द्रियाणामाप्यायनव्यावृति । तद्धि अप्रामाणिकम् ? कथमर्थतत्त्वम् ? इत्यत्राह वैकारेिकात् इति । अत्र प्रमाणमाह यथोक्तम् इति । वैकारिकादिपदव्याख्यानाथे, 'पौनरुक्य व्याघातशङ्कपरिहारार्थे च तं श्लोकं व्याचष्ट अयमर्थः इत्यादिना । '“सात्किो राजसधैव तामसश्च त्रिधा महान् । वैकारिकस्तैजसश्च भूतादिश्चैव तामस तात्पर्यदीपिकायुक्त पौनरुच्यशङ्का-पा. ११७ 1. वि. पु. १-२-४७. 4. वि. पु. १-२-३४, ३५.

  • ११८

स च क्रमात् सात्विकः, राजसः, तामसश्च । तत्र 'तामसातादेः आकाशादीनि भूतानि जायन्ते' इति सृष्टिक्रममुक्ता, 'तैजसात् राजसाहङ्कारात् एकादश इन्द्रियाणि जायन्ते । इति परमतमुपन्यस्य,

  • सात्विकाहङ्कारात् 'वैकारिकाणि इन्द्रियाणि जायन्ते ' इति खमत

मुच्यते-देवा वैकारिकास्मृताः इति । देवाः-इन्द्रियाणि । एवम् 'आहङ्कारिकाणामिन्द्रियाणाम्, भूतैश्चाप्यायनम् महाभारते उच्यते । भौतिकत्वेऽपि इन्द्रियाणाम्, आकाशादिभूतविकारत्वादेव-'आका त्रिविधोऽयमहङ्कारो महत्तत्वादजायत ? इत्यादिप्रकरणपोलोचनया तदनुगुण यास्यातम् । अहङ्कारकार्यप्रतिपादकश्लोके तामसाहङ्काराप्रस्ताव ' कथम् ? “तैजपान्याहुः । “वैकारिकास्स्मृताः' इत्येतत् कथं घटते ? इत्यत्राह तत्र इति । नमसाहङ्कारकार्यस्य पूर्वमेवोक्तवात् तदत्रानुक्तम् । आहुः--इति परमतोपन्यासः । वैकारिकास्स्मृता:-इति सिद्धान्तः इत्यर्थः । इन्द्रियवाचिपदं किम् ? इत्यत्राह देवाः इति । । “न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवै ” *** मनसा तु विशुद्धन ,' '“ सहैव सन्तं न विजानन्ति देवाः' इत्यादिषु प्रयोगानुसारेण देवशब्दः इन्द्रियवाची इत्यर्थः । कचित् इन्द्रियाणां भौतिकत्वमुच्यते इत्यत्राह एवम् इति । वैकारिकादुत्पतिवाचिवचनाविरोधाय, आपातप्रतीतार्थत्यागेन तदाप्यायनमेवार्थ इति मन्तव्यम् इत्यर्थः । आपातमतीतार्थपरत्वाभ्युपगमेन दूषयति ‘भौतिकत्वेऽपि इति । पूर्व भूतानामेवेन्द्रियत्वाभ्युपगमेनपरिहार उक्तः । अत्र भूतपरिणामत्वाभ्युपगमेनोच्यते-इति १. वैधरिकादीन्द्रियाणि-पा. १. सूच्यते-पा० 2, व्यासस्मृति । १. अहङ्काराणाम्, इन्द्रियाणामाहकारिका- 3. आर. ३.२-४. ४. आकाशभूतपरिणाम-पा ५. प्रमाणपर्यालोचनया-पा. ७. उत्पाक्विनाविरोधाय-पा० ४. भौतिकत्वाभ्युपगमेऽपि इति-पा० २. दुष्परिहराः-पा० तात्पर्यदपिकायुक्त शादिभूतपरिणामविशेषाः व्यवस्थिता एव, शरीरवत् पुरुषाणानेिन्द्रियाणि भवन्ति इति ; ब्रह्मणि अच्छे मिरक्षवे निर्विकारे तु अनियमेन अनन्त हेयोपाधिसंसर्गदोषो' दुष्परिहर एव इति; श्रद्धथानानामेव अयं पक्षः इति शास्त्रविदो न बहुमन्यन्ते । स्वरूपपरिणामाभ्युपगमात् 'अविकारश्रुतिः बाध्यते । 'निरवद्यता भिदा । भूतपरिणामत्वाविशेषात अनिन्द्रियत्वमपि स्यात् घटवत्-इति शङ्कापरिहारार्थं भूतविकारत्वादेव इत्युक्तम् । ' आकाशादिभूतपरिणामविशेषा : ' ' आकाशादि भूतविकारत्वादेव' ' शरीरबत् ' 'व्यवस्थिता एव ' ' पुरुषाणामिन्द्रिथाणि भवन्ति इत्यन्वयः । न हि शरीरस्य भूतपरिणामविशेषत्वादशरीरत्वम् । एवं भूतपरिणणत्वेन इन्द्रियाण्यपि व्यवस्थितानि भवन्तीति, जीवस्य ब्रहपरिणामत्वाभावात् व्यवस्था अनुपपन्ना इत्यर्थः । ब्रह्मपरिणामत्वेऽपि जीवस्य अजत्वनित्यत्वश्रतिबाध , अकृताभ्यागम कृतविप्रणाशप्रसंगश्च , ब्रह्मणो निर्विकारत्वश्रतिबाधश्च' इत्यभिप्रायः । निरवयवत्वं, निर्विकारत्वं च अच्छेद्यत्वे हेतुः । श्रद्धधानानाम्--'न्यायनिरूपणाक्षमाणाम्, उपदेशमालतृप्तानाम् इत्यर्थः । एवं जीवब्रौक्याभ्युपगमे निदॉक्वश्रुतिबाध उक्तः । अचिद्रपेण ब्रह्मणः परिणाभाभ्युपगमे दृषणमाह स्वरूप इति । अविकारत्व श्रुतिः, निर्मलत्वश्रुतिश्च बाध्येते इत्यर्थः । न स्क्रूपेण परिणामः, अपि तु ४. निरवद्यस्य ब्रह्मणः, निरवद्या ११९ ५. भूतपरिणामत्वाविशेषत्वात्-पा० ६. श्रुतिविरोधः-पl. ७, वाधप्रसैगश्-पा. ८. अवच्छेद्यत्वे-4ा. ९. न्यायनिर्णय-पा. वेदार्थसंग्रह च अक्षणः शक्तिपरिणामः इति चेत् , केयं शक्तिरित्युच्यते ? किं ब्रह्म परिणामरूपा ? उत ब्रह्मणोऽनन्या काऽपि ? इतेि; उभयपक्षेऽपि स्वरूप परिणामः अवर्जनीय एव । इति भास्करमतनिराकरणम् अथ यादवप्रकाशमतनिराकरणम् तृतीयेऽपि पक्षे जीचब्रह्मणोः भेदवदभेदस्य चाभ्युपगमात्, शक्तिरेव परिणमते “देवात्मशक्तिम्' इत्यादिवचनात् इति शङ्कते ब्रह्मणः इति । दूषयति केयम् इति । ब्रह्मणोऽनन्या काऽपि इति । ब्रह्मस्वरूपमेव इत्यर्थः । विकल्पशिरस्त्वेन अत्यन्तभेदो न शङ्कितः, तदनभ्युपगमात्। शिरोद्वयेऽपि दूषणमाह उभय इति । एवम् भास्करमतं प्रतिक्षिप्तम् । इति भास्करमतनिराकरणम् - -- अथ यादवप्रकाशमतनिराकरणम् अथ यादवप्रकाशमतं निरस्यति तृतीयेऽपि इत्यादिना । भास्कर-यादवप्रकाशाभ्यां स्वामितार्थमधकप्रमाणसिद्धयर्थम्, बन्धमोक्षादि व्यवस्थासिद्धयर्थं च, प्रपञ्चस्य पारमाथ्यमभ्युपेतम् । तत्र मुक्तावभेदश्रुते भेदस्यौपाधिकवम्, अभेदस्य स्वभाविकत्वं च जीवब्रह्मणोरभ्युपेतम् । अचिद्रह्म णेोस्तु सर्वस्य ब्रह्मात्मकत्वश्रुतेः, िनर्मलत्वादिश्रुतेः उपाध्यन्तराभ्युपगमे'अनवस्थानाच, भेदाभेदौ स्वाभाविकावभ्युपगतौ' भास्करमते । यादवप्रकाशमते तु मुक्तावपि भेदनिर्देशश्रुतेः जीवब्रह्मणोश्च भेदाभेदौ स्वाभाविकावभिमतौ –इति भिदा ॥ १. इतिर्नास्ति क्वचित् । तृतीयपक्षेऽपि-पा ३. मदस्यानभ्युपगमात्-पl० ६. अभ्युपेतौ-पा० ७. खाभाविकाविति मताभिमता, खाभ विकिित मतभिदा स्थितिः, खाभा क्किाविति मतािित मिदा, खाभा ६. मुरुद्यार्थपारेत्यागेन-पा. ७. जीतगतदोषास्पर्शः-पा, ८. न त्वविद्या, नत्वाविद्यः-पाठ तात्पर्यदीपिकायुक्त तस्य च तद्भावात्, सौभरिभेदवत्, स्वाचंतारभेदवच' सर्वस्य ईश्वरभेदत्वात् सर्वे जीवगता दोषाः तस्यैव स्युः । एतदुक्तं भवति ईश्वरः खरूपेणैव सुर-नर-तिर्यक्-स्थावरादि भेदेन अवस्थितः' इति हि' तदात्मकत्ववर्णनं क्रियते ? तथा सति एक तत्र भास्करमतप्रतिक्षेपानन्तरं यादवप्रकाशमतै निरयते तृतीयेऽपि इति । तस्य च तद्भावात् । ब्रह्मणो जीवभावात् । एकजीवभेदस्य " सैौभरिदृष्टान्तः । ईश्वरभेदस्य स्वावतारदृष्टान्तः । न हि सौभरिशरीरभेदात् जीवभेद ? न च नृसिंह-वामनादीनामनीश्वरत्वम् ? यथा त्वन्मते भेदश्रुतिमुख्यार्थापरित्यागेन स्वाभाविकभेदाभ्युपगमात् ब्रह्मणि जीवगतदोषाद्यस्प:, तथा अस्माभिरपि स्वाभाविको भेदोऽभ्युपगत , न त्वाविद्यकः, औपाधिको बेति असत्पक्षेऽपि न कश्चिद्दोष । अभेदश्रुतेरपि मुख्यार्थस्वीकार यो दोषः त्वया आपाद्यते, सः त्वत्पक्षेऽपि तुल्यः; अभेदश्रुतेि मुल्यार्थस्य त्वत्पक्षेऽपि स्वीकृतवात् । तस्मात्, अस्मान् प्रति अयं दो आपादयितुं न युज्यते' । केिश्व चिदचिदीश्वराः ब्रह्मांशभूतः, ब्रह्म तु तदंशि । तस्मात्, यथा मृदंशभूतघटशरावादीनाम् अन्योन्यगुणदोषासङ्करः, एवं ब्रह्मांशभूतयोः जीवेश्वरयोरपि गुणदोषासङ्करः इति शङ्कायामाह एतदुक्तम् इतेि । “ईश्वरः स्वरुपेणैव' इत्यनेन ईश्वरस्य ब्रह्मांशत्वं निरस्तं भवति । जगत्कारणत्वं हेि' ब्रह्मलक्षणम् ? कारणवाक्यानि च *** सदेव सोम्येदमग्र आसीत्', '* ब्रह्म वा १. भेदत्वाच-पा. 1. छा. उ. ६-२-१. ॐ. चू. उ. ३-४-११. ३. अवस्थितिः-पा. ४. हिः नास्ति कचित् । १०, नः शक्यते-पा. ११. हेिः नास्ति इति | 16 १२१ वेदार्थसंग्रहः मृत्पिण्डारब्धधटशरावादिगतान्युदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवम्, सर्वजीवगतसुखदुःखादि पर्वम् ईश्वरगतमेव स्यात् इति । घटकरकादिसंस्थानानुपयुक्तमृदूव्यं यथा कार्यान्तरानन्वितम् एवमेव सुर-पशु-मनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसङ्कल्पत्वादि इदमेकमेवाम आसीत् । ', '“ आत्मा वा इदमेक एवाऽग्र आसीत् ', ' एको ह वै नारायण आसीत् । , “ विष्णुस्तदासीद्धारेव निष्कलः ”, “ त - मीश्वराणां परमं महेश्वरम् ?” इत्यारभ्य, *स कारणं करणाधिपाधिष ” इत्यादीनि ऐककण्ठ्येन ईश्वरस्य जगत्कारणत्वं वदन्ति । ईश्वरस्य च **न तत्समश्धाभ्यधिकश्च दृश्यते ” इति समाभ्यधिकरहित्यं च श्रूयते । तच ईश्वरस्य ब्रह्मांशत्वे तु न घटते। अंशात् अंशिनोऽधिकत्वेन' ईश्वरादप्यधिकस्य संभवन् । तस्मात्, समाभ्यधिक रहित्यात् जगत्कारणत्वाच ईश्वर व ब्रह्मति, ईश्वरस्य ब्रह्मांशत्वमनुपपन्नम्-- इत्यभिप्रायेण “ईश्वरः स्वरूपेण'इत्युक्तम् । न हित्वया अस्मन्मत इव आत्मशरीरभावेन तादात्म्यं वण्यते ? अपि तु ईश्वरः स्वरूपेणैव पुग्नरादिरुपेण स्थित इतिं हि तादात्म्यं वण्यैते ? तथा सति मृत्पिण्डास्थ्धघटादिगतोदकाहरणादिकार्याणि यथा मृत्पिण्डस्यैव भवन्ति, एवम्, 'सर्वजीवगतसुखदुःखभागीश्वरस्यात् इत्यर्थः । पुनः, परमतं शङ्कते घटकरकादि इतेि । यद्यपि कार्यत्वेनोपयुक्त मृदंशस्पर्शि घटादिगतोदकाहरणादि भवति, तथाऽपि कार्थत्वेनानुपयुक्तमृदंशान्तर १. घटशरावादि-पा० 1. ए. . ५-१-१. २. सुरनरजीवत्व, सुरनरमनुजादिज बन्व, सुरनरपशुमनुजादिजीवत्व, मृ’ शु- ४. श्रे, उ. ६. १३. ]. थे. उ. ३-१९ . ३. इत्यादिनैककण्ठ्थेन-पा ४. अधिकत्वेनेति क्रचिन्न । ५. खरूपेणैवेत्युक्ता-प!.. ६. सर्वजगतस्सवंसुख सर्वजोवगतसर्ध सुख-१० ७घटशरावादि-पा. ८. कार्यकरत्वेन-पा. { उ. १.

  • ६, उ. ६-१३६ गुणाकरः इति चेत्, सत्यम् । “ स एव ईश्वरः एकेनांशेन कल्याण

गुणाकरः, स एव ' च अन्येनांशेन हेयगुणाकरः” इत्युक्तम्, द्वयोरंशयोः ईश्वरत्वाविशेषात् ।। द्वावंशैौ यत्रस्थिौ इति चेत् , कस्तेन लाभः ? एकस्यैव एकेनांशेन नित्यदुःखित्वात्, अंशान्तरेण सुखित्वमापे न ईश्वरत्वाय कल्पते । यथा ददत्तस्य एकस्मिन् हस्ते चन्दनपङ्कानुलेपः केयूर कटकागुलीयकालःारः, एतस्यैवान्यस्मिन् हस्ते मुद्भराभिघातः, काला नलज्वालानुप्रवेशव, तद्वद '"ईश्वरस्य' स्यात् इनि, ब्रह्माज्ञानपक्षादपि पर्श न भवति । तथा जीवत्वानुगयुक्तश्धांशे जीवगतदोष न प्रसजन्ति त्यर्थः । परिहरति सत्यम् इति । तत्राय अंशिन एकवान् ईश्वरस्यैव दोषः प्रसजति इत्यर्थः । पवास्थःात् जीवातदोषः न ईश्वरस्पृक् इतेि शङ्कते द्वावंशैो इति । दृषयति कः इति । इश्वरस्य चेन्नत्वेन स्वांशजीवगतसर्वदुःख तिसन्धातृत्वात् अंशान्तरेण युस्वित्वं न ईश्वरत्वाय भवति इत्यर्थः । तत्र दृष्टान्तमाह यथा इति । पेहि काल्पमुखस्य, भाक्षसुखस्य च स्थाने चन्दनानुलेपः, केयूराद्यलङ्कारश्च । ऐहिकाल्दुःख ना' नन्नदुःश्वस्थने मुराभिहतिः', कालाप्ति स तात्पर्यदीपिकायुक्त २. * ईश्वरः”-क्रचिदतन्नास्ति । ३. तेनांशेन-प . ४. चकारः कचिन्नास्ति । ८. पानुलेपनकेयूर-पा० ९. तस्यैव-पा० 1०, ईश्वरः-पा० पापीयानयं भेदाभेदपक्षः ; अपरिमितदुःखस्य पारमार्थिकत्वात्, संसा रिणामनन्तत्वेन' दुस्तरत्वाच। तस्मात् विलक्षणोऽयं जीवांशः इति चेत्, आगतोऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्यादयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिदोषः । प्रत्युत निखिलभुवननियमनादिः । महान् "गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्य वृत्तम् । प्रवेशश्च । भेदाभेदपक्षस्य पापीयस्त्वमुपपादयति अपरिमित इति । औपाधिक भेदवादिनोऽपि तुल्यमिदं पापीयस्वम् । ततोऽप्याधिक्यबुध्या पश्चात्तनत्वात् , अत्रेदं दृषणमुक्तम् । अगत्या । परेण विलक्षणत्वाभ्युपगमं * शङ्कते तस्मात् इति । अभ्युपगमन प्रतिपतिं दूषयति आगतोऽसि इति । अपसिद्धान्तप्रसङ्ग इत्यर्थः । भवत्पक्षे तु अभेदश्रुतिः अमुख्यार्था स्यात् । मुख्यार्थस्वीकारे उक्तदोषा पातस्यात् इति शङ्कायां तै परिहर्तु स्वरूपेण तादात्म्यवर्णने तं दोषमनुमन्यते ईश्वरस्य इति । तर्हि कथं भवता तादात्म्धं वते ? इत्यत्राहं आत्म इति । न केवलं ' दोषाभावः, मङ्गलगुणसिद्धिः इत्याह प्रत्युत इति । आदिशब्देन धारकत्वशेषित्वाद्युच्यते । तर्हि अमुल्यत्वं स्यादित्यत्राह सामानाधिकरण्यं च इति ॥ १. अनन्तत्वेनापि-प्रा. २. आगतोऽसि हि तर्हि-पा, ३. निखिलचेतन-पा. वेदार्थसंग्रह ५. गुणप्रतिपादितः-पा, ६. अभ्युपगतिमाशते, अभ्युपगतदूषण ७. तुनास्ति इचित् । ८, अभेदश्रुतेः अभुख्यार्थस्यात्-प० ५. तत्परिहर्तुम्-पा. १०. केवलदोषाभावः-पा. अपि च एकस्य' वस्तुनो हि भिन्नाभिन्नत्वं विरुद्धत्वात् न संभवतीति उक्तम् । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभावः । अभिन्नत्वे सति तस्य च भावः इ,ि एकस्मिन् काले च, एकस्मिन् दश च, एकस्य हि पदाथस्य युगपत् मद्भावः असद्भावश्व विरुद्धः । जात्यात्मना' भावः, व्यक्तयात्मना च अभावः इति चेत्, जातेः मुण्डेन भेदाभेदपरत्वं दृषितम् । इदानीं सामान्येन सर्धस्य वस्तुनो भिन्नभिन्नत्वं निरस्य अपि च इति । उक्तम् इति । निर्विशेषवस्तुनिरासे प्रसङ्गात् उक्तम् इत्यर्थः । तत्र 'विरुद्धत्वहेतोः सेिद्धवत्कारेण असंभव उक्तः । अत्र तदेव विरुद्धत्वं कथम् ? इतिं शङ्कायां तदुपाद्यते घटस्य इति । घटस्य 'पटद्भिन्नत्वं नाम तस्य तत्राभावः । आभन्नत्वं नाभं तत्र तस्य भावः-इत्यर्थः । ततः किम् ? इत्यत्राह एकस्मिन् इति । आकारभेदादविरोध शङ्कते जात्या इति । जातिमभ्युपगच्छाद्रः अभिमतभेदाभेदषणेन, तामनभ्युपगच्छद्भिः अभिमतभेदानेदोऽपि प्रतिक्षिप्तस्यात् इत्यभिप्रायेण 'जात्यात्मना इत्याद्युच्यते । अत्र जातिव्यक्तयोः किमभिन्नत्वम् ? उत भिन्नत्वम् ? उत भिन्नभिन्नत्वम् ? इति विकल्पमभिप्रेत्य अभिन्नत्वपक्षे दूषणमाह जातेः इति । जातिव्यक्तयोरभेदश्चेत् खण्डमुण्डव्यक्तिद्वयेन जातेरभेदात् खण्डस्य मुण्डत्वप्रसङ्ग इत्यर्थः । तत्र भिन्नत्वपक्षे व्यक्तिगतो भेदः, जातिगतश्चाभेद इति न १. एकस्येव-५. २. हिनस्ति कचित् । ३. घटाद्भिन्नत्वे-पा. ४. तस्य तादात्म्यतया तस्मिन्नभावः-पा. ६. हिनस्ति कचित् । तस्य तात्पर्यदीपिकायुक्त ८. इति चेन्न-पा. ९. मुण्डाभेदे सति-ा. १८. विरुद्धहेतोः-पा. ११. घटाद्भिन्नत्वम्मू-पl० १२, जात्याद्युच्यते-पा. तादात्म्यतय वेदार्थसंग्रह व्यत्या' चाभेदे सति, खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डन च जातेरांभेन्नत्व सावः; भिन्नन्वे असद्भावः ; अथे महिषत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादः वस्तुसंस्थानतया वस्तुनः प्रकारत्व। , प्रकारप्रकारिणोश्च पदार्थान्तरत्वम्, प्रकारस्य पृथसिद्धयनहत्वम्, पृथगनुपलम्भः, तस्यच (क्रस्य द्यात्मकतेत षणस्य स्पष्टत्वात् तदनुक्तम् । भिन्नभिन्नत्वपक्षे दृषणमाह खण्डेन च इत्यादिन । जाते: मुण्डस्य च अभदात् "ख"डस् गुण्डत्प्रङ्गः । । प्रसङ्गः इति बिरोधः । थद्वा, जानव्यक्तयो: अभेदं खण्डस्थ जातिरुपत्वप्रसङ्गः । भंदे खण्डस्य जातिरूपत्वाभाव-सङ्गः इति । एवं युगपत् एकत्र एकस्य भावाभाव विरोधं। दुष्यारहर इत्यर्थः । जातरूपेuiभं :, व्यक्तिरूपेण भेदः इत्येवंरूपभेदाभेद मता निरस्तं! भवति, तुल्यन्यायत्वात् । यद्वा, जातिशब्द। द्रव्यपः, व्यक्तिशब्दः

  • अबस्थापरः इति जनयम् । न हि दृष्ट अनुपपत्रं नाम ? तमात् भेदाभेदयो

प्रतिपन्नत्वेन नक्तदंषप्रसङ्गः इति शङ्कायां प्रतीतिः न तथेत्याह जात्यादेः इति । प्रथमपिण्डग्रहणे अभदेन ग्रहणम्, भदाभेदसाधनत्वेन हि पंररुच्यते ? तत्प्रत्युतं प्रकारप्रकारिणोश्च पदार्थान्तरत्वम् इति । वस्तुसंस्थानतया इति । संस्थानशब्दः • “ तदभिन्नाभिन्नस्य तदभिन्नत्वम्'इांत नियमंन मुण्डव्यक्तवांन्नजाते (*७डाभेदत्वेन खण्डस्य मुम्डत्वप्रसंग इत्यर्थः ।। ५. * व्यक्तपा'-चिदेतन्नास्ति । २. खण्डे च जाने:-पॉ. ३. महिषस्यैवेति-प . ४, खण्डे चेत्यादिना-पl८ ५. खण्डत्वस्य-प० ८. इत्येवं योजनीयम्-पा ९. दृष्टोऽनुपपन्नः, दृष्ट नोपपनं नाम-पा. -- -- - संस्थानस्य च अनेकवस्तुषु प्रकारतया अवस्थितिश्च इत्यादि पूर्वमेवोक्तम् ।

  • ' साऽयम् ' इति बुद्धि प्रकारक्यात् , “ अयमाप

अपृथक्सिद्धधर्मबाची । वस्तुसंस्थाननया-वस्तुनः प्रlरत्वान् अपृथक्सट्रधर्मत्वेन वस्तुनः विशेपणत्यादित्यर्थ । इम्, इथम्-इति प्रकार कारिभावेन प्रतीते मात्र अभेद इति स्पष्टम् । “पृथक्सिद्धयनर्हत्वम्' इत्यनेन सहोपलम्भनियमः प्रत्युक्तः । मत्वर्थीय प्रत्ययनिरपेक्षसामानाधिकरण्यमपि, अपृथक्सिद्धधर्मवाचित्वा इत्युक्तं भवति । एक शब्दानुविद्धप्रत्ययः धम्क्यात्, न तु धर्मधर्मिणोरभेदात् इति स्फुटतरम्। “संस्थानस्य च अनेकवस्तुषु' प्रकारतया अवस्थितिश्च'इत्यनेन प्रथमपिण्डग्रहणेऽपि संस्थानस्य ग्रहणमस्तीत्युतं भवति। अन्यथा िद्वतीयपिण्डग्रहणे अनुवृत्तिः न िह' बंढुं शक्यते । निर्विकल्पकप्रत्यक्षेणाभेदन' गृहीतम् इति चेत्, तदपि प्रत्युक्तम् इति आदिशब्दाभि प्राय ।। अनुवृत्त। जातिः न व्यावृतं संस्थानं भवति' इति शङ्कायां संस्थानमेव जतिरित्युपपादयति सोऽयमिति इति ! प्रकाँक्यात् । एकप्रका:स्वात; तुल्य प्रकारत्वात् इत्यथः ।। संस्थानातिरेकण' जातिनीम' न काचिदुपलभ्यते । अनुवृत्तव्यवहारण कल्प्यते चेत्, तदयुक्तम्; अनुवृत्तव्यवहारस्य "न्यथासिद्धेः । अश्वगजमहिषग्वादिषु

  • ६२-६५ पुटेषु ।

सोऽयं ददत्त इ,ि बु:ि २. मुंबन्धवा-वी-पी, ३. पृथक्स्थित्यनत्वम्-॥० ८. अनेकेषु प्रकारतया-पा. ५. म्रहणमप्यस्तनि, ग्रह्णभुनं भवति-पा० ६. हिनस्ति कचित् , । ७. प्रत्यक्षाभेदेन-पा० ८. भवतीति कचिन्न दृश्यते । ९. संस्थानध्यतिरेकेण-पा० १०. “जातिर्नाम "-कचिदेतन्न दृश्यते ।

  • -

- • = • • तात्पर्यदीपिकायुक्त • • = • • - - - - - - - १२७ - वेदार्थसंग्रह दण्डी' इति बुद्धिचत् । अयमेव चप ' जात्यादिः प्रकारो वस्तुनो भेद इत्युच्यते, तद्योग एव 'वस्तु भिन्नम्, इति व्यवहारहेतुरित्यर्थः । स च

  • इयं जातिरियं जातिः ? इति अनुवृतन्यवहारेऽपि न हि जातिषु जात्यन्तरं कल्प्यते ।

इयं व्यक्तिरियं व्यक्ति: ) इति व्यवहारेण व्यक्तिषु न हि व्यक्तित्वजातिः कल्प्यते ? स हि व्यवहारः "सादृश्यात् । तस्मात् कल्पकस्य अन्यथासिद्धत्वात् संस्थानातिरिक्तस्य अदशनात् , सस्थानमव जातः इत्यर्थः । सोऽयमिति बुद्धि -अनुवृत्तविषवव्यवहारान्विता बुद्धिः, तज्जातीयत्व बुद्धिः, अयमपि गौः इति 'बुद्भिरित्यर्थः । दण्डी इति बुद्धिवत् इति । अयं दण्डी, अयमपि दण्डीति व्यवहारे दण्डित्वं नाम जातिः न ह्यति इत्यर्थः । गुणक्रियात्मसु ' 'अनुवृत्तव्यवहारोऽपि प्राभाकराणां प्रतिबन्दीत्वेन वक्तव्यः । प्रतियोगिबुद्धिनिरपेक्षेो जात्यादिः, प्रतियोगिसापेक्षो भेदो भवितुं नार्हति इति शङ्कायां, जात्यदिरेव भेद इतेि साधयति अयमेव च जात्यादिः इति । जात्यादेः भेद इति किं संज्ञाकरणं देवदत्तादिवद्, इति शङ्कायां तद्विवृणोति तद्योग एव इति । अभेदबुद्धिविरोधी हि भेदः? जात्यादिग्रहणे अभेदबुद्धि निवृत्तः जात्यादिरेव भेदः इत्यर्थः । जात्यादिविषयभेदन्यवहारे हेत्वन्तरापेक्षया अनवस्थाप्रसङ्गः इत्यत्राह स च इति । स्वपरनिर्वाहको जात्यादिरित्यर्थः । १. चकारः कचिन्न दृश्यते । २. इतिर्नास्ति कृतूि ; ३. वस्तुनो भिन्न इ,ि वस्तुनो भिन्नमिनेि , वस्तु भिन्नमिति व्यवहारात स च-या, ५. सौसादृश्यात्-पा० ६. वृत्तिविषय-पा० ७. बुद्धिवदित्यर्थः-पा० ८. अपिर्नास्ति कचित् ९. गुडाक्रियासु-या. 1०. अनुकृतेव्यवहारोऽप-पा० ११. संज्ञाकरणं किं देवदत्तादिनत्-पा. तात्पर्यदीपिकायुक्तः १२९ वस्तुनो भेदव्यवहारहेतुः खस्य च', संवेदनवत् ; यथा संवेदनं वस्तुनो व्यवहारहेतुः, स्वस्य व्यवहारहेतुश्च भवति । अत एव' सन्भाव ग्राहिप्रत्यक्षं न भेदग्राहि-इत्यादिवादा 'निरस्ताः, जात्यादिसंस्थितस्यैव बस्तुनः प्रत्यक्षेण गृहीतत्वात्, तस्यैव संस्थानरूपजात्यादेः प्रतियो संवेदनवत् इति । संवेदनस्य स्वपरव्यवहारहेतुत्वं हि पराभ्युपगतम् ? तदेव विवृणोनि यथा इति । उक्तार्थेनैव परोक्तभेदस्य प्रमाणानुपपतिः, प्रमेयानुपपत्तिश्च परिहृता इत्याह अत एव इति । आदिशब्देन प्रमेयानुपपतिः विवक्षिता । 'अत एव' इत्यभिप्रेतमथै विवृणोति जात्यादि इतेि ! प्रत्यक्षज्ञानमेकक्षण्णवत्यैपि तस्मिन्नेव क्षणे जात्यादिविशिष्टमेव वस्तु गृह्णाति-इत्यनेन प्रमाणानुपपत्तिः निरस्ता। स्वरूपधर्म विकल्पेन हि प्रमेयानुपपत्ति । तत्र स्वरूपव्यवहारवत्, भेदव्यवहारप्रसङ्गः गोत्वादिव्यवहारादेव प्रयुक्तः । भिन्न इति 'शब्दव्यवहारविशेषस्य प्रतियोग्य पेक्षत्वं' 'दाराः, कलत्रम्, 'जलम्, आपः' इत्यादिषु स्रीत्वबहुलवपुंस्त्वादिवत् शब्दस्वभावायतम् इति नार्थस्वरूपदोषः, हानादिव्यवहारे, जात्यादिशब्दव्यवहारे च प्रतियोगिनिरपेक्षत्वात् इत्ययमर्थोऽतिस्पष्टत्वादभिप्रेतः । स्वपनेिर्वाहकत्वाभ्यु पगमेन अनक्स्था च परिहृता, जात्यादेरेव भेदत्वान् अन्योन्याश्रयश्च परिहृतः इत्यर्थः । २. अन्यव्यवहारहेतुः, क्स्नु भिन्नमिति ५. जात्यादिः-पा० ५. प्रतियोग्यपेक्षत्वात्-पा. ८. बलमिति कचिन्न दृश्यते । ९. इहाभिप्रेतः, इत्यमिप्रेतः-पा. ग्यपेक्षया भेदव्यवहारहेतुत्वाच' । स्वरूपपरिणामदोषश्च पूर्वमेवोक्तः * ॥ इति यादवप्रकाशमतनिराकरणम् वेदार्थसंग्रहः अथ स्वमतस्थापनम् “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एप त आत्माऽन्तर्याम्यमृतः ', एवं जीवब्रह्मम्वन्पैक्ये निर्दोषस्वश्रुतिवाघ उक्तः । अविद्रमैक्यप्रयुक्त दोषोऽपि भास्करम इव अत्राप्यापतती त्या स्वरूप इति । दोषश्च अविकारत्व निरवद्यत्वश्रुतिबाधः पूर्वमुक्त । । एवं द्वितीयश्लोकार्थो विवृतः ।। इति अथ प्रथमश्रीका पूर्वमीषद्विवृतम् , महाविस्तरेण वक्तुमारभते । तत्र “तत्त्वमसि ' इति सामानाधिकरण्यम्य भेदश्रुति-घटकश्रुत्यविरोधेन अर्थ वक्ष्यन् तदुपयोगिनी:'घटकश्रुतीरुदाहरति " यः पृथिव्याम् इत्यादिना । “यः पृथिव्याम्' इति काuवशाखावाक्यम् । “य आत्मनि ” इति माध्यन्दिनशाखा वाक्यम् । अनेन वाक्यद्वयेन अचिजीवान्तर्यामित्वं सिद्धम् । 'उभयेऽपि हि भेदेनैनमधीयते ” इति सूलानुसारात् उभयवक्योपादानम् । तत्र कारणावस्थस्यापि अक्षरस्य' अन्तर्यामित्वं वर्तु, देवताविशेषं ज्ञापयितुं च सुबालोपनिषद्वाक्यमाह अथ स्वमतस्थापनम् ७. अक्षरस्य-झविदेतन्नास्ति । ८. देवताविशेषणuम्मू-पा.

  • ११९-१२० पुटयो, ॥ ! ११९ पुटे (खरूपपरिणामाभ्युपगमातू) ।

१. हेतुः-पा० 1. बृ. उ. ५-७-३. २. आपतेदित्याह-प. . . ऋ. सू. १-२-२१. ३. * पूर्वम्' इति कविन्न दृश्यते । ४, तदुपयोगेिघटकश्रुतिः-पा. ५. यः पृथिव्यामित्यादिना-कचिदेतन्न । 1 तात्पदीपिकायुक्तः “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्यम्यमृतः”, “यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरम्, यं पृथिवी न वेद ? इत्यादि, '“योऽक्षर मन्तरे संचरन् यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे संचरन् यस्य मृत्युइशरीरं यं मृत्युर्न द एप सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः”, “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिप स्वजाते तयोरन्यः पिप्पलं खाद्वत्यनक्षन्नन्यो अभिचाकशीति', " “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा”, “तत्सृष्टा नदनाgप्राविशत् तदनुप्रविश्य सच त्यचाभवत्' इत्याद , 'सत्यं चानृतं च सत्यभवत् ', अनेन यः पृथिवीम् इति । योऽक्षरमित्यारभ्य उदाहर्तव्येऽपि “यः पृथिव्याम् ' इत्याद्युपादानं प्रकरणज्ञापनार्थम् । “ अन्तर्याम्यमृनः' इत्यत्र अमृतशब्दस्य, “एष सर्वभूतान्तरात्माऽपहतपाप्मा ?' इत्यत्र अपहनपt:शब्दस्य च अर्थ:-तद्वतदोषा संस्पृष्टत्वमिति, तदुक्तः प्रदर्शनपरलं दर्शयितुं “द्रा सुपण ' 'इत्याद्युदाहृतम्, न तु भेदश्रुतित्वात् । भेदश्रुतयो हि उतरल वक्ष्यन्ते । अन्नः प्रविष्टः इति । 'इदमपि धटकवाक्यम् । "सर्वात्मत्वं तदन्तर्यामित्वात् । न तु स्वरूपैक्यात् इति हेि अस्यार्थ ' । तत्तच्छब्दवाच्यत्वं तत्तदनुप्रवेशकृनम्, न तु स्वपैक्यकृतम् इति स्पष्टार्थं वाक्यमाह तत्सृष्टा इति । तदनुप्रवेशेऽपि तद्भतदोषास्पृष्टत्वमाह सत्यं चानृतं च सत्यमभवत् इति वाक्यम् । चिदचिदनुप्रवेशेन तत्तच्छब्दवाच्यमपि ब्रहः 'सत्यमभवत् !-अप्रच्युतस्वस्वभावम् अभवत् इत्यर्थः । नामरूपव्याकरणश्रुतेरपि घटकत्वात् तामाह अनेन इति । जीवेन इति निर्देशस्य } . माध्य. ॥ा, बृ. उ. ५-७-२२ . २, इति प्रदर्शयितुम्-५० 2, 3. सु. उ. ७ ३. इत्युदाहृतम्-1० 4. मु. उ. ३-१-१. ४. इयमपि-पा. , आर. ३-प्र. २१ . ५. सर्वात्मकत्वम्-पा. 6,7. तै. उ. आ. ६ अनु. ६. तस्यार्थः-पा० 8. छा. उ. ६-३-२, . वेदार्थसंग्रह जीवेनात्मना' ? इत्यादि, ' “पृथगात्मान प्रेरितारं च मत्वा जुष्टस्ततस्तेना मृतत्वमेति”, “भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं 'प्रक्षा एतत् ', ' “नित्यो नित्यानां चेतनचेतनानामेको बहूनां यो विदधाति कामान् ', '“ प्रधानक्षेत्रज्ञपतिर्गुणेशः ”, “ज्ञाङ्गौ द्वा बजावीशूनीशैौ ॥ इत्यादिश्रुतिशतैः, तदुपबृहणैः *** जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्', अनुप्रवेशकृतत्वं पूर्वोदाहृतवाक्यैः स्पष्टम् । भेदश्रुतिमाह पृथक् इति । तेन जुष्टः- ब्रह्मणा अनुगृहीतः । ततः-पृथक्तज्ञानात्, अमृतत्व'मेति इत्यर्थः । भोक्ता इति । भोक्तामित्यर्थः । भोतृभोग्यनियन्तृन् यथावत् ज्ञात्वा, त्रिविधम् एतत् ब्रह्म सर्वं मया तव मेोक्तम् इत्यर्थः । आत्मनां नेित्यत्वं बहुवं च दर्शयतेि नित्य इतेि । प्रधान इत्यादि । स्पष्टम् । स्थैर्यं ते वसुधातलम् इति । वसुधातलं तव स्थैर्यम् । भूम्याः स्थिरत्वस्वभावत्वं त्वदधीनमित्यर्थः । सामानाधिकरण्यप्रयोगः कार्यकारणभावात् लाक्षणिकः । '“अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ? इति पकरणस्थवाक्यानामयमेवार्थ । **थस्य प्रसादजो ब्रह्मा, रुद्रश्च क्रोधसंभवः”, “यस्यप्रसादादहमच्युतस्य भूतः प्रजासर्गकरेऽन्तकारी। क्रोधाच रुद्रः ? इत्यत्र देवताविशेषेषु प्रसादक्रोधहेतुकत्वदर्शनात्। कार्यकारणभावेऽपि सामानाधिकरण्यप्रयोगो दृष्ट , '* *ब्राह्मणोऽस्य मुखमासीत्' इत्यादिषु '“पद्भयां भूमिः ” इतेि वाक्यैकाथ्यात्। तस्मात् “स्थैर्य ते वसुधातलम्” इत्यादिवाक्येन १.....आत्मनाऽनुप्रविश्य नामरूपे व्याकर . वाणि " इत्यादि-पा० २. मत्वा जुष्टस्ततस्तेनामृतत्वमेति-पा . ३. ब्रह्ममेतत्-पा . ४. माक्ये-या. ५. ततः – एतन्नास्ति कचित् । ७. स्थिरखभाक्त्वम्-पा. ८. खभाश्वं च, स्ट्रभावत्वं ब-या. 1. श्ध, उ, १-१२. 2. श्ध. उ. १-२५. 3. क. उ, २-५-१३. हैं. चे. उ. १-१७. 6, 7. रामा, युद्धक, २०-२६. 8, 8. वि. पु. ४****५. 10. पुरुषसूकम् १३. 11. पुरुषसूक्तम् १५. १. द्वैपायनादिभिश्च-पा. २. विदचिदात्मकबस्तुनः-पt० ३. तत्- कविदेतन्न । ४. तत्पदार्थत्वात्-पा. ५. धर्मभेदेन तयोः-पा. ६. प्रकाशयद्भिः-पा. ७. तत्कारणान्तर्यामितया ८. तश्छरीरकम्-पा. तात्पर्यदीपिकायुक्त । “यत्किश्चित्सृज्यते येन सत्त्वजातेन त्रै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ", " “अहमात्मा गुडाकेश सर्वभूताशयस्थित ',

  • सर्वस्य चाऽहं हृदि सन्निविष्टो मत्तस्मृतिज्ञानमपोहनं च " इत्यादि

वेदविदग्रसरवाल्मीकि-पराशर-द्वैपायनवचोभिश्च’, परस्य ब्रह्मणः सर्वस्य आत्मत्वावगमात् , चिदचिदात्मकस्य वस्तुनः 'तच्छरीरत्वावगमाव, शरीरस्य च शरीरिणं प्रति प्रकारतयैव पदार्थत्वात्, शरीरशरीरिणोश्च धर्मभेदेऽपि तयोरसङ्करात्, सर्वशरीरं ब्रोति ब्रह्मणो वैभवं 'प्रतिपादयद्भिः सर्वस्य उत्पत्तिस्थितिप्रवृत्तयो भगवदधीना इत्युक्तं भवति । यत्किञ्चित् इति । कृत्स्रकार्यवर्गस्य कारणं तत्तत्कारणान्तयमितया तत्तच्छरीरकं ब्रचेत्यर्थः । अहमात्मा इति । आत्मशब्देन सर्वमपि शरीरमित्यर्थासिद्धम् । “सर्वस्य चाहम् ।। इत्यन्तर्यामित्वपरम् । “हृदि ह्ययमात्मा ! इति जीवस्य हृत्स्थत्वात् तदन्तर्यामी च `हृदि स्थित 'एवेत्यर्थः । आत्मशरीरभावावगमोऽस्तु, ततः किम् मत्वर्थीयप्रत्ययनेिर पेक्षसामानाधिकरण्थस्य ? इत्यत्राह शरीरस्य च इति । अनेन आकृत्यधिकरणन्यायः स्मारितः। शरीरशरीरिणोश्च धर्मभेदेऽपि तयोरसङ्करात्' इति । महापातकिनः, तत्संसर्गिणश्च, धर्मभेदेऽपि संसर्गप्रयुक्तं पातकित्वमापतति, काष्ठस्य रुमायाश्च धर्मभेदे सत्येव काष्ठस्य संसर्गप्रयुक्त लवणत्वं दृश्यते ; एवं धर्मभेदेऽपि संसर्ग १०. एव भक्तीन्यर्थः-पा. १२. संसर्गप्रयुक्ततल्लक्षणत्वम्-पा० १३३ i. वेि. पु. १-२२-३८ . 2. गीता १८५२ . ॐ , गीता १५-१५ , 4. पू. मी. ३-१-६. १३४ वेदार्थसंग्रह सामानाधिकरण्यादिभिः मुग्यवृतैः सर्वचेतनाचेतनप्रकारं ब्रौव अभिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेन एकार्थनिष्ठत्वम्। तस्य च एतस्मिन् पक्षे मुख्यता। तथा हि “ नत् त्वम् ' इति सामानाधि करण्ये 'तत् ? इत्यनेन जगत्कारणं सर्वकल्याणगुणाकरं * निरवद्य ब्रह्मोच्यते । “त्वम् " इति च चतनसमानाधिकरणवृत्तेन जीवान्तर्यामि प्रयुक्तो यस्संकरः, तस्य शरीरशरीरिणोरसंभवादित्यर्थ । * धर्मभेदेन' च' इति पाठः । एवम् उक्तहेतुभि: सर्वशरीरं ब्रह्म । आदिशब्देन व्यधिकरणवाक्यविशेषाः शरीर-तनु-अक्षादि'शब्दवन्तो विवक्षिताः । सर्वशरीरत्वात् सर्वचेतनाचेतनप्रकारं ब्रशैव सर्वशब्दानां मुख्याभिधेयमित्यर्थः । कथं मुख्यवृत्तत्वमित्यत्राह सामानाधिकरण्यम् इति । ततः किम् ? इत्यत्राह तस्य च इति । कथं स्वपक्षे भुख्यता? इत्यत्राह तथा हि इति । कारणत्व'शङ्कितदोष व्यावर्तकशोधकवाक्यार्थमाह निरवद्यम् इति। त्वम् इति च इति । *तच्छब्देन

  • सर्वः कल्याणगुणाकर: यस्य इति बहुव्रीहिसमाश्रयणेन सर्वकल्याणगुणाकरमिति

नपुंसकलिङ्गत । इतरथा तु आकरशब्दस्य अजहत्पुंस्त्वात् पुंस्त्वमेध स्या : १. ब्रह्म वाभिधीयते-पा, २. एकस्मिन्-पा, ३, इति व पदेन चंतनसमानाधिकरण, इतेि पदेन च समानाधिकरण्य च तेन समानाधिकरण, इतेि च वाक्येन समानाधिकरण, इत्यनेन च। समानाधिकरण-ा, देनेति च पाठः, धर्मभेदेनेत्यपि व पाठः, धर्मभेदेनेति वा पाठ:- ५. विशेषतः शरीर-या. ६. शरीरतन्वादि-पा. ७. कारणत्वदोष-पा . ८. तेनेति तच्छब्देन, तत्वमिति तच्छ रूपि, तच्छरीरं तदात्मतया अवस्थितम्, तत्प्रकारं ब्रह्मोच्यते । इतरेषु एथेषु सामानाधिकरण्यहानिः, ब्रह्मणः सदोषता च स्यात् । तात्पर्यदीपिकायुक्तः समानाधिकरणवृत्तेन “ * त्वम्' इति पदेन इत्यर्थः । “त्वम्” शब्दस्य जीवान्तर्यामिपरत्वे' लक्षणा स्यादित्यत्राह तच्छरीरं तदात्मतया अवस्थितम् इति । शरीरतया तादात्म्यमस्तु, ततः किम् अन्तयमेिपर्यन्तत्वम्य ? इत्यत्राह तत्प्रकारम् इति । पक्षन्तरेषु अमुग्यार्थत्व"माह नरेषु इति । 'ब्रह्माज्ञानपक्षे प्रवृत्तिनिमित्ताभावेन सामानाधिकरण्यलक्षणहानिः, अविद्या श्रयत्वदोषश्च' स्यात् । द्वितीयपक्षेऽपि ब्रह्मण व तच्छब्दावगतकल्याणगुण विरुद्धाज्ञत्वदिप्रसंग इति, सर्वज्ञत्वादिव्याघातादेव “त्वम् ? शब्दस्य जीक्वमहा णेन वस्तुमात्रपरत्वे स्वाभिमुक्चेतनत्वरुप्रवृत्तिनिमित्तहानमापतति । स्वाभिमुख चेनो हि “त्वम्' शब्दवाच्य: । आभिमुल्यं च “श्वेतकंतो: ' जीवत्वविशिष्ट यैव, न तु वस्तुमालस्य । अत: सामानाधिकरण्यलक्षणहानिः ब्रह्मणः सदोषत्वं चेत्यर्थः । तृतीयेऽपि पक्ष "सार्वश्यादि'गुणकत्वात् 'तच्छब्दवाच्यतया प्रकृतः ईश्वर इति ब्रह्मांशभूतजीवेश्वरवाचिपदयो 'घटः, शराव; ' इतिवत् सामानाधि ३. 'तत्वम्' इति-पा, ८. परत्वेऽपि-ा . '. ब्रह्माज्ञानभावपक्षे-पा. ७. चकारः कचिन्न । ८. सर्वज्ञत्वात्वादि-पा० ९. नह्मणः- काचिदेतन्न दृश्यते । १०. सर्वज्ञत्वाद-पl० ११. गुणस्यैव प्रकृतत्खात्, गुणकस्यैव १३. घटशराबवत्-पा० १३६ एतदुक्त भवति :-“ब्रशैव एवमवस्थितम् ” इत्यत्र “एवं शब्दार्थभूतप्रकारतयैव' विचिवचेतनाचेतनात्मकप्रपञ्चस्य ' स्थूलस्य करण्यमयुक्तम् । तच्छब्दः सन्मालपरः इति ' चेत्, सार्वज्ञयदिगुणकस्यैव प्रकृतत्वात् घटे प्रकृते, मृण्मात्रस्येव सन्मात्रस्य प्रकृतत्वाभावात्, 'तत्' पदस्य प्रवृतिनिमित्तप्रहाणेन "सामानाधिकरण्यलक्षणहानेिः । सन्मात्रं च प्रकृतमिति चेत्, '“सत् ? प्रकृतम्, न तु सन्मात्रम्, 'मात्रजर्थस्य “तदैक्षत बहुस्याम्' इत्याद्युक्तसार्वश्यादिविरोधात् । तच्छब्दस्य ईश्वरपरत्वे तद्विरोधपरिहाराय त्वंपदस्य वस्तुमात्रपरत्वे स्वाभिमुखचेतनत्वरूपप्रवृत्तिनिमित्तमहाणात् सामानाधिकरण्यलक्षण हानिः, सदोषवं' च स्यात् इत्यर्थः । ननु सृष्टः प्राक् एकत्वावधारणात्, “यतः प्रधानपुरुषौ' इति प्रधानपुरुषयो रप्युत्पतिमत्त्वदर्शनाच तदानीं न शरीरशरीरिभावः सिध्यतीति, द्रव्यैकत्वमेवाभ्युप गन्तव्यम् इत्यत्राह 'एतदुक्तं भवति इति। यद्यद्विशेषणं' वेदान्तवाक्येषु श्रुतम् तत्तद्वाहुत्यात् तदभिप्रेत्य * एवम् ” शब्दोऽत्र प्रयुक्तः । यथा निमित्तकारणत्वं निमित्तत्वोपयोगि-सर्वज्ञत्वादिसापेक्षम् , एवम् उपादानत्वमपि निष्कृष्टस्वरूपस्य वेदार्थसंग्रहः १, प्रकारान्तरतयैव -पा. २, चेतनाचेतनात्मकस्य प्रपञ्चस्य-पा. ३. चकारः कचिन्नास्ति । ४. इति चेन्न-पा . ५. सर्वज्ञत्वादिगुणकस्यैव, सार्वज्ञादिगुण ६. मृण्मात्रस्यैव-पा. ७. सामानाधिकरण्यहानिः= पा. ९, बहुस्थाम्-इति कचिन्न दृश्यते । १०. दोषत्वम्-पा. ११. एतदुक्तमिति-पा. ११, मद्यद्विशेषेभ-पा. 1. छा, उ, ६-२-१.

  • . छा. उ. ६२-३.

3. वि.पु. १ १७-३०. १३७ “बहुस्यां प्रजायेय” इति अयमर्थः संपन्नो भवति । तथा च अनुपपन्नत्वात् 'प्रकृतिपुरुषविशिष्टत्वसापेक्षमिति कारणविषयम् एकत्वावधारणं न कारणत्वोपयुक्तविशेषणविरोधीति तदानीमपि चिदचिद्विशिष्टमेव ब्रह्म इत्यभिप्रायेण' परिहार उच्यते इत्यादिना ब्रहँव । “एवमवस्थितम्” इत्यत्र एवं शब्दार्थभूतप्रकारतया इति । *** ', *** व्यक्त विष्णुस्तथा सर्वे खल्विदं ब्रह्मा ऽव्यक्तम्’ ”, “' 'rयम्' शब्दः । ज्योतींषि विष्णुः ? इत्यादिनिर्देशप्रदर्शनार्थ व्यक्तं विष्णुः इत्यादिनिर्देशेषु 'एवम्' शब्दार्थभूतप्रकारतयः- तच्छब्द प्रवृत्तिनिमित्तभूतप्रकारतया सर्वास्ववस्थास्वपि चेतनाचेतनप्रपञ्चसद्भाव इत्यर्थः ।

  • स्थूलस्य सूक्ष्मस्य च' इत्यनेन एकत्वावधारणं व्याख्यातम् । नामरूपविभागानर्ह

" सूक्ष्मदशापतिविवक्षया एकत्वावधारणम्; नामरूपविभागाईस्थूलदश५त्या बहुत्व निर्देशः-इति भावः । तदेवोपपादयति तथाच इति । न िह “बहु ” भवनम्, ब्रह्मणि अद्वारक मुपपद्यते? तथा सति अविकारश्रुतिबाधः । अतः चिदचिििशष्टस्यैव बहुवम्, तन्नामरूपमहाणरूपैकत्वं च अद्वारकं नोपपद्यते । अतः विशिष्टत्वम् अभ्यु पेत्यम्' । अन्यथा प्रकृतिपुरुषयोः अजवनित्यत्वश्रुतिचिरंध, अकृताभ्यागम कृतविप्रणाशप्रसंगश्च । तस्मात् बहुवादिकं सद्वारकम् इति यथोक्त एव अर्थः २. प्रकृतिपुरुषत्वविशिष्टसापेक्षम्-पा. ३. इत्यभिप्रायेणात्र परिहारः-पा. ४. एवं स्थितम्-पा० ६. प्रदर्शनार्थम्-पा० यूलसूक्ष्मस्य-पl० त्वम्पा ९. अतोऽपि-पा० अभ्युपेतम्-पा 18 1. छा, उ. ६-२-३. 2. छा. उ. * 1४-१. 8. वि. पु. १-२-१८. 4. वि. पु. २-१२-३८. १३८ वेदार्थसंग्रह तस्यैव ईश्वरस्य कार्यतया, कारणतया च नानासंस्थानसंस्थितस्य संस्थान तया चिदचिद्वस्तुजातमवस्थितमिति । ननु च संस्थानरूपेण प्रकारतया “ एवम् ” शब्दार्थत्वं जाति गुणयोरेव दृष्टम् ; न द्रव्यस्य । 'स्वतन्त्रसिद्धियोग्यस्य पदार्थस्य इत्यभिप्राय । तर्हि कार्य कारणं च ब्रझैव कथं स्यात् इत्यत्राह तस्यैव इति । संस्थानतया । अपृथक्सिद्धधर्मतया । विशिष्टं वस्तु एकमेव अवस्थाद्वयान्वितमिति कार्यकारणयोः एकत्वसिद्धिरित्यर्थः । जातिगुणयोरेव "द्रव्यापृथक्सिद्धिरिति, तयोरन्यतरवाचिक्कमेव मत्वर्थीय प्रत्ययनिरपेक्षसामानाधिकरण्य'प्रयोजकम् । द्रव्यस्य तु दण्डकुण्डलादेः अपृथ सिद्धयभवात्, तद्वाचिशब्दस्य मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यं नोपपद्यते इत्यभिप्रायेण चोदयति ननु च इति । संस्थानरूपेण प्रकारतया । अपृथ क्सिद्धविशेषणरूपेण प्रकारतया । “एवम्' शब्दार्थत्वम् इति । धर्ममुखेन

  • धर्मेिवाचिशब्दानां प्रदर्शनार्थ:-एवंशब्दः । अपृथक्सिद्रविशेषणत्वेन तत्तच्छब्दाभि

धेयत्वं जातिगुणयोरेव दृष्टम् , * घटः, पटः, शुक्रुः' इत्यादिषु । न द्रव्यस्य इति । अपृथक्सिद्धविशेषणत्वेन तत्तच्छब्दप्रवृत्तिनिमित्तार्थत्वं द्रव्यस्य न दृष्टमित्यर्थः । ततः किम् ? इत्यत्राह स्वतन्त्र इति । पृथक्सिद्धार्हस्य चिदचित्पदार्थस्य १. नानासंस्थानेति कचिन्न । २, जातमिति गुणयोरेव-पा, ३. द्रष्टव्यम्-पा० ४. खतन्त्रस्य सेिडियोग्यस्य-पाठ ५, द्रव्यात् अपृथक्सिद्धिः-पा. ६. सामानाधिकरण्ये प्रयोजकम्-पा. दण्डकुलालादेः, दण्डकुण्डलादिमेदवत् अपृथसिद्धयभावात्-पा. ८. धर्मिवाचकशब्दानाम्-पा. ९, द्रव्येति-पा० एवंशब्दार्थतया ईश्वरस्य प्रकारमात्रत्वमयुक्तम् इति चेत्, उच्यते। द्रव्यस्यापि दण्डकुण्डलादेः द्रव्यान्तरग्रकारत्वं दृष्टमेव । ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो' दृष्टः, यथा-दण्डी कुण्डली इति । अतः गोस्वादितुल्यतया चेतना चंतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन तात्पर्यदीपिकायुक्तः ट्यप्राय ईश्वरपर्यन्तशब्दाभिधेयतया ईश्वरप्रकारत्वमयुक्तमित्यर्थः । परिहरति उच्यते इति । किं द्रव्यस्य द्रयान्तरं प्रति प्रकारत्वम् अयुक्तमित्युच्यते ? उत "नियतप्रकारत्वम् अयुक्तम् ? इति विकल्पमभिप्रेत्य प्रथमं शिरः प्रतेिवदति द्रव्यस्यापि इति । द्रव्यान्तरप्रकारत्वं दृष्टमेच इति । दण्डकुण्डलादेः प्रकारत्वे दृष्टऽपि तस्य विसद्धयर्हत्वं प्रमाणान्तरसिद्धम् । अत्र तु चिदचितो: ब्रह्मप्रकारत्वं दृष्टम् । पृथ क्सद्वयर्हत्वे तु * न प्रमाणमिति प्रकारत्वं स्थितमेवेति, नियतप्रकारत्वं सिद्धम् एवमभिप्रायमजानन् ' दण्डकुण्डलादिशब्दानमिव सामानाधिकरण्यस्य त्वर्थयप्रत्ययसापेक्षत्वमापादयंश्चोदयति ननु च इति । द्रव्यस्य द्रव्यान्तरं प्रति प्रकारत्वे सत्यपि नियतप्रकारत्वायोगात् न मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्य १. अयुक्तमिति उच्यते, युक्तम् ४. मत्वर्थयप्रयोगः, मत्वर्थीयप्रत्ययोगः-पा. ५. नियमप्रकारत्वम्-पा, ६. प्रथमशिोरः-पा. ७, तुर्नास्ति कवित । ८. तुर्नास्ति कचित् । ९. प्रकारचसिद्धिरेित्यभिप्राय:-मा, प्रतिपादनं' न युज्यते । अत्रोच्यते-गौरश्वो मनुष्यो देव इति, भूतसंघात रूपाणां द्रव्गाणामेव 'देवदत्तो मनुष्यो जातः पुण्यविशेषेण', 'यज्ञदत्तो गौजतः पापेन कर्मणा , अन्यथेतनः पुण्यातिरेकेण देवो जातः' इत्यादि दवादिशरीराणां, चैतनकारतया लोकवेदयोः सामानाधिकरणयेन प्रतिपादनं वेदार्थसंग्रह मित्यर्थः । परिहरति अत्रोच्यते इत्यादिन । द्रव्यस्य द्रव्यान्तरं प्रति नियतः प्रकारत्वं, प्रभाप्रभावल्यु दृष्टम्-इति हृदि निधाय, द्रन्यस्य द्रब्यानरविशेषणत्वे मत्वर्थीयत्ययनिरपेक्षसामानाधिकरण्यप्रयोगं दर्शयति गौरवः इति । 'द्रव्यत्वहेतु तया भूतसंघातरुपाणमित्युक्तम् । देवमनुप्यादिशब्दस्य "पिण्डमात्रपर्यन्तत्वशङ्क व्यावृत्यर्थ 'पुण्यविशेषेण, पापेन कर्मणा, पुण्यातिरेकेण' इत्युक्तम् । न हेि पिण्डम्याचेतनस्य पुण्यपापवत्वम् । पूर्वं गौरवो मनुष्यः इत्युक्त , पुनः देवादि. । तत्र न । पुनरुक्ति: शङ्कनीया, शब्दपरत्वेन, अर्थपरत्वेन च प्रयुक्तवत् । “” इति शब्दवाच्यानां देवत्वमनुष्यत्वादि गौरश्धा मनुष्यो देव संस्थानविशिष्टानां शरी२णाम् इत्यर्थः । चेतनप्रकारतया । चेतनस्य नियत प्रकारतया । 'देवो जातः' इत्यादिशब्दः प्रतिपादनविशेषणभूतः । गौरवो मनुष्यो देव इति शब्दवाच्यनां * भूतसंघातरूपतया द्रव्याणाम् , "देवत्वमनुष्यत्वादि संस्थानविशिष्टानां शरीराणां चेतनप्रकारतया, लोकवेदयोः 'देवदत्तो मनुष्यो जातः पुण्यविशेषेण ' इत्यादिकं सामानाधिकरण्येन प्रतिपादनं दृष्टम् इत्यन्वयः । शरीराणां सामानाधिकरण्येन प्रतिपादनम् इत्यनेन, तद्वाचिशब्दानां सामानाधिकरण्यम् उक्त १. सामानाधिकरण्यवर्णनाम-ा. २. भूतसंघातविशेषरूपाणाम्-या. ३. पापविशेषेण कर्मणा, पापकर्मणा-पा. ८ ५. पिण्डमात्रशङ्का-पा. ६. भूतरूपतया-पा, ७. देवमनुष्यत्वादि-पा. ८. शरीराणां हि-पा० ९. सामानाधिकरण्यमित्यनेन, सामानाधि करण्यप्रतिपादनमित्यनेन-या. अयमर्थः-जातिर्वा, द्रव्यै वा, गुणो वा, न तत्र आदरः । कश्चन द्रव्य विशेषं प्रति विशेषणतयैव यस्य सद्भावः, तस्य तदपृथक्सिद्धेः'तत्प्रकारतया भवति । अर्थसामानाधिकरण्याद्धि शब्दसामानाधिकरण्यम् ? शरीरस्य चेतनसामा नाधिकरण्यं नाम, चैतन्यसमानाश्रयत्वम् । शरीरं चैतन्यं च चेतनविशेषणम् । तत्र औषधिकत्वं, स्वाभाविकत्वं च-इति विशेषः । यद्वा * शरीराणां समानाधि करण्येन प्रतिपादनम् " इति शरीराणां सामानाधिकरण्यप्रवृत्तशब्दैः मनिपादनमिति यावत् ननु 'अद्रव्यत्वे सति विशेषणत्वमेव' मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यं प्रयोजकम् । तस्मात् अत्र सामानाधिकरण्यं लाक्षणिकम् इत्यत्राह अयमर्थः इति । मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकं जातित्वं वा, गुणत्वं वा, 'अन्यद्वा ; तत्र सामानाधिकरण्यं" मुस्यमिति किमिति' नाभ्युपगनम् ? "प्रयोगाविशेषं सत्यपि 'अन्नुयायिप्रयोजककल्पनेन, कचिदमुख्यत्वाश्रयणायोगात् इति चेत्, तर्हि द्रव्यविशेषवाचिशब्दानामपि तथा प्रयोगे अविशिष्ट , 'तत्र अव्याप्तप्रयोजक कल्पनेन अमुख्यत्वाश्रयणमयुक्तम्' इत्यर्थः । तर्हि सर्वप्रयोगानुगतं प्रयोजकं किम् ? इत्यत्राह कश्चन इतेि ! तदपृथक्सिद्धेः तत्प्रकारतया इति । नत्प्रकारत्वेन २. अनुयायेिद्रव्यत्वे-पा. ३. विशेषणामेव-पा. ५. सामानाधिकरण्यं न मुख्यमिति नाभ्यु ६. किमिति-कविदेतन्नास्ति । ७. प्रयोगविशेषे-या. ८. अनुयायिप्रयोजक, तात्पर्यदीपिकायुक्त

  • पाठ

१०. अमुख्यम्-पा० अननुपाधिप्रयोः ९. तत्र व्याप्तप्रयोजक, तश्राव्यावृत्तप्रयो. तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनः द्रव्यस्य पृथक्सिद्धस्यैव कदाचित् कचित् द्रव्यान्तरप्रकारत्वमिष्यते, तत्र मत्व थयप्रत्ययः ’-इति विशेषः । एवमेव स्थावरजङ्गमात्मकस्य सर्वस्य ' वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति, तत्प्रकारी' ईश्वर एव तदेतत् पूर्वमे नामरूपव्याकरणश्रुतिविवरणे प्रपश्चितम् । तदपृथक्सिद्धेः । द्रव्यवाचिपदानामपि '५कारिपर्यन्तत्वे, दण्डकुण्डलादेरपि तथा ' प्रसजेन-इति शङ्कायां तद्वैषम्यमाह यस्य पुनः इति । एवं जीवं प्रतेि शरीरस्य नियतकारत्वेन तद्वचिपदानां तत्पर्यन्तत्वं विवक्षितम्, ततः किं जन्द्वाचिशब्दानामीश्वरपर्यन्तत्वस्य इत्यत्राह एवमेव इति । जगद्वाचिशब्दानाम् ईश्वरपर्यन्तत्वे 'प्रमाणे सति हि तदनुग्राहकन्यायापेक्ष ! अत: तत किं प्रमाणम् ? व्युत्पतिभङ्गश्च भवेत् । घटपटादेः स्वनिष्ठत्वविषयप्रत्यक्षविरोधश्ध इत्यादिशङ्कायामाह तदेतत् इति । एवं सद्विद्योपसंहारगतं “तत्त्वमसेि ” 'इति सामानाधिकरण्यं न द्रव्यैक्यपरम्, अपि तु आत्मशरीरभावपरम् इत्युक्तम् । ३. द्रव्थान्तरविशेषणत्वम्-पा, वेदार्थसंग्रह ५. सर्वस्यैव वस्तुनः-पा. ६, तत्प्रकार ईश्वर एव-पा० ७. तच्छब्देन-पा. ८, तत्तत्सामानाधिकरण्येन-पा. ९. प्रकारपर्यन्तत्वे-पा. १०. प्रसज्यते-या. ११. प्रामाणिके सतेि हि-पा, १२. इत्यादि-पा. तात्पर्यदीपिकायुक्त छा. उ, ६-२-१ ६. अतः, प्रकृतिपुरुषमहृदहङ्कारतन्मात्रभूतेन्द्रिय-तदारब्धचतुर्दश भुवनात्मकब्रह्माण्ड – तदन्तर्वर्ति – देवतिर्यङ्नुष्यस्थावरादि सर्वप्रकार संस्थानसंस्थितं कार्यमपि सर्वं ब्रव इति, कारणभूतब्रह्मविज्ञानादेव एवम् उपक्रमगतम् एकविज्ञानप्रतिज्ञावाक्यमपि विशिष्टैक्यपरम् इत्याह अतः इति । अतः-- 'तत्त्वमसि । इति वाक्यस्य विशिष्टंक्यपरत्पादनादित्यर्थः । ब्राह्मणाः तेजोऽबन्नमात्रकारणत्वे कृत्स्नकारणत्वमनुपपन्नमिति, परिहाराय सद्रिदायां तेजोऽबन्नसृष्टिकथनम् अन्येषामपि प्रदर्शनार्थम् – इत्यभिप्रायेणाह प्रकृतिपुरुष इति । देवतिर्यङ्कनुष्यस्थावरादिसर्वप्रकारसंग्थानसंस्थितम्' इति । 'दि शब्देन "देवतिर्यगाद्विप्वान्तरजातिभेदो विवक्षित : । “ देवनिर्यद्धनुप्यस्थावरादि । इति कार्यविशेषणम् । सर्वप्रकारसंस्थानसंस्थितम् – नानाविधसंस्थानविशिष्टम् इत्यर्थः । यद्र देवमनुष्यादिशब्द ' भावप्रधानः'। देकत्वमनुष्यत्वादि'सर्च प्रकारो यस्य तत् देवमनुष्यतिर्यक्स्थावरादिसर्वप्रकारम् । 'तदेव संस्थानम् अपृथग्भूतधर्मः । तेन संस्थितं विशिष्टमित्यर्थः । विशिष्टमेव कारणम् ; तदेव कार्यम्-इति कार्यकारणयोरनन्यत्वात्, तज्ज्ञानेन तज्ज्ञानम् इत्यर्थः । उपपन्नतरम्। मुख्यतया उपपन्नमित्यर्थः । एवम् उपक्रमोपसंहारवाक्ययो: विशिष्क्य परत्वमुक्तम् । २. सर्वेति कविन्न दृश्यते । ३. कवित इतिर्नास्ति । ४. प्रकारसंस्थितम्-पा, ५. देवतिर्यङमनुष्याद्यवान्तरजातिभेदः-पा० ८. देवमनुष्यत्वादि-पा . ९. मनुष्यत्वादिः सर्वः प्रकारः, मनुष्य त्वादि सर्व प्रकारः-पा. 1०. स एव, एतदेव-पा• सर्व विज्ञानं भवतीति , एकविज्ञानेन सर्वविज्ञानम् उपपन्नतरम् । तदेवम् कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुन परब्रह्मप्रकारतया अथ मध्यगतं * 'सः लास्सोम्येमास्सर्वाः प्रजासदायतनाम्सप्रतिष्ठ :.ऐतदात्म्य मिदं सर्वम् ?' इति वाक्यमपि '. आत्मशरीरभावेन । तादात्म्य परम् इत्याह तदेवम् इति। कार्यकारणभावशब्देन “सन्मूलाः” “सप्रतििष्ठः' इत्यस्य अर्थो िवविक्षतः। आदिशब्देन सदायतनत्वं विवक्षितम् । तच्च धार्यधारकभावः । परब्रह्म'प्रकारतया तदात्मकत्वमुन्.म्' इति । न तु स्वरूपैक्येन तादात्म्यमित्यर्थः । कार्यकारण भावाच, प्रकारप्रकारिभावाच्च तादात्म्यं द्विविधम् । तत्र कार्यकारणभावादेव' प्रकार प्रकारिभावोऽपि सिद्ध:; विशिष्टस्यैव 'कार्यत्व'कारणत्वयोगात्, अन्तः प्रवेिश्य धारकवेन, नियन्तृवेन', । अतः “सन्लः ' इत्यादिवाक्ये थितिहेतृत्वाच उभयिवधं तादात्यमिभप्रेतम् इति ग्रन्थाभिप्रायः । “सर्व खल्वदं ब्रह्म तञ्जलान् । इत्यस्यापि अयमेवार्थ । १. उपन्नतरं :वति-पा, परेति चिन्न लक्ष्यते ४. वाक्यस्यापेि-पा. वेदार्थसंग्रहः ७. 'उक्तम्' इति चिन्न । ८. इति--एतत् कचिन्न दृश्यते । ९. भावादेरेव-पा. ११. कार्यकारणत्व-पा. १२. नियन्तृत्वेन च-पा. १३. सन्मूलेयादिवाक्ये-पा० १४. अस्यापि-पा० }. छा. उ. ६-८-3. ]. उ तात्पर्यदीपिकायुक्तः ननु च परस्य ब्रह्मणः खरूपेण परिणामास्पदत्वम्, निर्विकार निरवद्यश्रुतिव्याकोपप्रसंगेन निवारितम् ।' “प्रकृतिश्च प्रज्ञिादृष्टान्तानुप रोधात्'इति, एकविज्ञानेन सर्वविज्ञाप्रतिज्ञा ’, मृत्-तत्कार्यदृष्टान्ताभ्याम् , परमपुरुषस्य जगदुपादानकाणत्वं च प्रतिपादिनम् ; उपादानकारणत्यं च परिणामास्पदन्वमेव : कथमिदमुपपद्यते । अत्रोच्यते—सजीयम्य प्रपञ्चस्य अविशेपेण' कारणत्वमुक्तम् । नत्र ईश्वरस्य 'जीवरूपपरिणामाभ्यु जगदुपादानत्वागर्विकारत्वव्याघातशङ्कया चोदयति ननु च इति । स्वरूपेण परिणामास्पदत्वं निवारितमस्तु, ततः किम्? इत्यत्राह प्रकृतिश्च इति ! सूत्रार्थमाह एकविज्ञानेन इति । 'ानेन श्रुतिश्च समरिता । उपादानत्वं प्रतिपादितमस्तु, ततः किम् ? इत्यत्राह उपादान इति । सद्वारकम् उपादानत्वमेित्यविरोधमभिप्रेत्य परिहरति अत्रोच्यते इत्यादिना। अविशेषेण इति । ***यक्षेो वा इमानि भूतानेि

  • “सन्मूलाः सोम्येमाः सर्वाः प्रजाः ', “इदं सर्वमसृजन, यदिदं किञ्च, तत्सृष्टा ,

तदेवानुमाविशत्, तदनुप्रविश्य, सञ्च त्यचाभवत् ', **निस्सरन्ति यथा लोहपिण्डात् तप्ताः स्फुलिङ्गकाः, सकाशा'दात्मनस्तद्वत् आत्मानः प्रभवन्ति हि ' इत्यादिश्रुति स्मृत्यभिप्रायेण एवमुक्तम् । जीवरूपेण परिणामाभ्युपगमे दूषणमाह तत्र इत्यादिना । (१) अजत्वनित्यत्वश्रुतिविरोधः, (२) वैषभ्यनैण्यपरिहारविरोध (३) अकृताभ्यागम-कृतविप्रणाशप्रसंगश्च-दृषणानि इत्यर्थः । अकृताभ्यागम १. निर्मिकारत्वनिरवद्यत्वश्रतिकोप-पा. २. प्रतिज्ञानमू-पा, ४. उपपद्यत इति चेत्-पा. ५. विशेषेण-पा . ६. अत्र-पा,. तत्रेति ऋचिन्न ७. जीवरूपेण परिणाम-प . ८. अनेनेति चिन्न दृश्यते । ९. भूतानीति कथिन्न दृश्यते । 18 १४५ 2. . . भृगु. १. 3. छा. उ. ८-६ . 4. तै. उ. आन. ६-२. वेदार्थसंग्रहः पगमे, '“नात्मा श्रतेर्नित्यत्वाच्च ताभ्यः " इति विरुध्यते । वैषम्य नैघृण्यपरिहारश्च, जीवानामनादित्वाभ्युपगमेन 'तत्कर्मनिमित्ततया प्रति पादितः; *** वैपम्यनैघृण्ये न सापेक्षत्वात् ', 'न कर्माविभागादिति चेन्न, अनादित्वादुपपद्यते चाप्युपलभ्यते च ” इति, अकृताभ्यागम कृतविप्रणाशप्रसंगश्च अनित्यत्वे अभिहितः । तथा प्रकृतेरप्यनादिता श्रुतिभिः' प्रतिपादिता :-“ अजामेकां लोहितशुकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्, अजो द्येको जुषमाणो. ऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य ' इति प्रकृतिपुरुषयोरजत्वं दर्शयति' । * अस्मान्मायी सृजते विश्वमेनत्' तमिश्चान्यो मायया अहेतुकफलप्राप्तिः; कृतविप्रणाशः-कृतस्य कर्मणो निष्फलत्वम् । “नामा श्रुतेः इत्यादिना श्रुतिविरोध उक्तः । श्रुत्यर्थापत्तिविरोध “उक्तः वैषम्य इत्यादिना । 'एवं जीवरूपेण परिणामे दूषणमुक्तम् । अचिद्रपेण परिणामे दूषणमाह तथा इति । “अजामेकाम् ' इति वावयस्य अर्थमाह प्रकृति इति । ब्रह्मण 'सद्वारके उपादानत्वे विवक्षिते, द्वारभूतस्य परिणामित्वम्', द्वारभूतेन द्वारिणः संबन्धश्च अपेक्षितः इति, द्वारभूतप्रकृतेः परिणामित्वे श्रुतिमाह अस्मात् इति । अनेन १. तत्तत्कर्म-पा. 1. ब्र, सू. २-३-१९. '. म. सू. २-१-३५. ३. विप्रणाशश्च-पा० ४. श्रुतिभिरेव-पा० 4. तै. उ. ६'प्र. १०.५. ५. इति गौरनाद्यन्तवती च प्रकृति पुरुषयोः-पा. 6. . सू. २-३-१९. ६. दर्शितम्, प्रतिपादयति-पा. ७. एनत्या० ८. उक्तः इति कचिन्न ९. एवं रूपपरिणामे-ा. १०. एक लोहितशुलकृष्णाम्'इति-पा. ११. सट्टारकोपादानत्वे, सद्वारकचो पादाने विवक्षिते-या. १२. पा० परिणामित्वात्- उ. ४-१९ तात्पर्यदीपिकायुक्त सन्निरुद्धः, मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम्' इति प्रकृतिरेव स्वरूपेण विकारास्पदमिति च ' दर्शयति । 'गौरनाद्यन्तवती सा जनित्री भूतभाविनी ” इति च । स्मृतिश्च' – '“ प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि '?',

  • भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना

प्रकृतिरष्टधा । अपरेयमिस्त्वन्यां प्रकृ िविद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ', ' ' प्रकृतिं स्वामवष्टभ्य विसृजामेि पुनः पुनः ”, “मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्' इत्यादिका ।

  • एचं च ग्रकृतेरपि ईश्वरशरीरत्वात्, प्रकृतिशब्दोऽपि तदात्म

१४७ ७. चकारः चिन्न । ८. प्रकृतिवाचकशब्दः-ा. ९. परमात्मवाची-प० मायाशब्दार्थोऽपि स्पष्टः । अनित्री-समष्टिजनित्री; भूतभावनी-व्यष्टिहेतुः, इत्यर्थः । उक्तार्थविषयां स्मृतिं दर्शयति स्मृतिश्च इति । *प्रकृतिं पुरुषं ?' इत्यादिना प्रकृतिपुरुषयोः अनादित्वम् , “भूमिरापः' इत्यादिना द्वारभूतायाः प्रकृते परिणामित्वं च सिद्धम् । एवं जीवरुपेण, अविट्रपेण च' ब्रह्मणः परिणामे दूषणमुक्तम् । प्रकृतिरेव परिणामिनी चेत्, कथं ब्रह्मण उपादानत्वम् ? इत्यत्राह प्रकृतेरपि इति । “गौरनाद्यन्तवती ' इत्यादिषु * प्रकृतिवाचिशब्दः तच्छरीरकब्रह्मवाची' इत्यर्थ । 1. मन्त्रि. उ. १. २. चकारः कुत्रचिन्न । 4. गीता १३-१९. ३. स्मृतिश्च भवति-पा, 3. गीता ७-४. ४. उभावपि, विकाःांश्च गुणांश्य विद्धि । 1, गीता ९-८. b, गीता ए-१०. ५. इत्यादिना-पा. ६. एवं च सति-ा 1० कचेिदेवं चेति न १४८ भूतस्य ईश्वरस्य, तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दोऽपि तदात्म भूतस्य ईश्वरस्य पुरुपप्रकारसंस्थितस्य चाचकः । अतः तद्विकाराणामपि तथैव ईश्वरः '-आत्मा । तदाह –'“व्यक्त विष्णुस्तथाऽव्यक्त पुरुषः काल ए च ", " “स एव क्षेोभको ब्रह्मन् क्षेोभ्यश्च परमेश्वरः' इति । अतः प्रकृतिप्रकारसंस्थिते एामात्मनि प्रकारभूतप्रकृत्यंशे विकारः, प्रकाशे च अविकारः । एवमेव जीयप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे स च अपुरुषार्थाः'; प्रकाशः-नियन्ता, निरवद्यः, सर्वकल्याणगुणा श्रय , सत्यसंकल्प एव । तथा च सति' कारणाऽवस्थ' ईश्वर एवेति, तदुपादानकजगत्

  • मतः प्रधानपुरुषे। ' इत्यादिषु पुरुषशब्दोऽपि तथैव इत्याह पुरुष इति ।

ब्रह्म; कार्यवसि:र्थमाह अतः तट्टिकाःणामपि इति । उक्तार्थे स्मृतिमाह तदाह इति । निर्दोषत्व-'नर्विकारत्व-उपादानत्वश्रुत्यविरोध'माह अत इति ।

  • सत्यसंकल्पत्वपदेन '* अपहतपाप्मा ' त्यादिवाकयं समरितम् । उपादानत्व

श्रुतिः-विशिष्टविषा, निर्विकारवादिश्रुतिः- विशेध्यांशमात्रविषया इत्यर्थः । विशिष्ट एवश्वरः' कारणम्, विशिष्टः स एव कार्यमिति, कार्यकारणयो अनन्यत्त्रसिद्धिः इत्याह तथा च सते इति । काकारणयोरनन्यत्वं कारणात् कार्यस्य ३. प्रकारभूते जीवांशे-ा. ४. न पुरुषार्थाः, पुरुषार्थाः-पा ६. च सति-कचिन्न । ११, श्रुतिविरोधम्-पा. वेदार्थसंग्रह १३. अविशिष्टविषया-पा० १४, एवायमीश्वरः-पा० १८ त्रि. पु. १:२-३ १. ४. वेि, पु. १-१२-३०. • सु. उ, ७. कार्यावस्थोऽपि स एवेति कार्यकारणयोरनन्यत्वम्, सर्वश्रुत्यविरोधश्च भवति। तदेवम्, नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशारीरं ब्रह्म कारणावस्थम् । जगतः तदापतिरेव च प्रलयः । ‘नामरूपविभाग विभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणः तथाविधस्थूल भाव एव' सृष्टिः- इत्युच्यते ।। यथोक्तं भगवता पराशरण – '* प्रधानपुंसोरजयोः कारणं कार्य भूतयोः ?' इति । तस्मात् ईश्वरप्रकारभूत-सर्वावस्थप्रकृतिपुरुषवाचिनः शब्दाः तत् द्रव्यान्तरत्वं वारयति ; न तु कारणस्य विशिष्टत्वविरोधि; अविशिष्टत्वे कारणत्वायोगात् इत्यर्थः। सर्व इति। उपपादितमकारेण िनर्दोषत्व-उlदानवादिपरश्रुत्यविरोधः इत्यर्थः। चिदचिद्विशिष्टस्य ब्रह्मणो नित्यत्वात् सृष्टिप्रलयायोगः, ब्रह्मणः कारणत्वं काथत्वं च अयुक्तम् इत्यत्राह तदवम् इति । तदापत्तिः । सूक्ष्मदशापति । द्रव्यनित्यत्वेऽपि अवस्थाभेदेन सर्गाद्युपपत्तिरित्यर्थः । वस्तुस्वरूपनित्यत्वेऽपि, अवस्थाभेदेन कारणत्वाद्युपपतौ प्रमाणमाह यथोक्तम् इति । अजयोः' इत्यनेन कारणत्वावस्थायां सत्त्वं सूचितम् । 'कार्यभूतयोः'इत्यनेन कार्यावस्थां प्रति कारणत्वमित्युक्तम्, तर्हि" कार्यत्वकारणत्वे प्रकृतिपुरुषयोरेवेति परमात्मनः कारणत्वादिानर्देशोऽमुख्यस्यात् इत्यत्राह तस्मात् इति । चिद १. सूक्ष्माक्स्थापन्न-पा० 1. वि. पु. १०९-३७. २. जगत्तदापतिरेव-पा० ३. चकारः इचिन्न लक्ष्यते । ४. नामकपविभागानहंस्थूलचिदचि द्वस्तु-प० ५, एवकारः ऋचिन्न दृश्यते । ६. एव जगतः सृष्टिरिति-पा. ७. कचिदिति । ८. विशिष्ठविरोधि-पा० ९. उक्तम्, इत्युक्तं भवति-पा. प्रकारविशिष्टतया अवस्थिते परमात्मनि मुख्यतया वर्तन्ते, जीवात्मचाचि देवमनुष्यादिशब्दवत्'; यथा देवमनुष्यादिशब्दाः देवमनुष्यादिप्रकृति परिणाभविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात्, प्रकारिणि जीवा त्मनि मुख्यतया वर्तन्ते । तस्मात् सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात्, परमात्मनि मुख्यतया वर्तन्ते सर्वे तद्वाचकाः शब्दाः । चिद्द्रव्ययोः परमात्माख्यद्रव्येण सहोपलम्भनियमाभावात्, जातिगुणवत् "प्रकारतैक स्वभावत्वमयुक्तम् इत्यत्राह जीवात्म इति । सहोपलम्भनियमः-अपृथक्सिद्ध प्रकारत्वे' प्रयोजकः । अतः, तदभावात् देवादिशब्दानामपि जीवपर्यन्तत्वममुख्यम् इति शङ्कायामाह यथा इति । सहोपलम्भनियमः एकसामग्रीवेद्यत्वप्रयुक्तः, न तु नियतप्रकारत्वप्रयुक्त ; गन्धादिषु व्यभिचारात । तस्मात् तदेकाश्रयत्वम् तदेकप्रयोजनत्व' च नियतप्रकारत्वे प्रयोजकम् । विश्व मत्वर्थीयप्रत्ययनिरपेक्ष सामानाधिकरण्यप्रयोगो 'यत्रlस्ति, तत्र सर्वत्र अनुगतं प्रयोजकं कल्प्यम्। अन्यथा जातित्वं, गुणत्वं वा प्रयोजकं स्यात् । तस्मात् देवादिशरीरस्य चेननकारतैक स्वभावत्वात् तद्वाचिशब्दानां 'तत्पर्यन्तत्वं मुख्यम् इत्यर्थः । एवं दृष्टान्तोक्तमर्थ दाष्टन्तिके अतिदिशति-वक्ष्यमाणशरीरलक्षणसंगत्यर्थे तमात् इति । ' शब्दवत्' इतेि कचिन्न । २. * यथा' इति कचिन्न । ३. देवादिशब्दा:-पा । ५. प्रकारतयैकस्वभावत्वम्-पा० ७. प्रकारत्वप्रयोजकः-पा, वेदार्थसंग्रहः १८, प्रयोजनकत्वम्-पा. ११. यत्र यत्रास्ति-पा. १२. चेतनैकप्रकार-पा. १३. तात्पयेन्तत्वम्-पा० १४, अर्थमिति कचित्र । अयमेचच आत्मशरीरभावः-पृथक्सिद्भश्यनहांधाराधेयभावः', 'नियन्त नियाभ्यभावः, शेषशेषिभावश्च । सर्वात्मना आधारतया, नियन्ततया, शेषितया च आमोतीनेि-आत्मा; सर्वान्मना' आधेयनया, नियाम्यतया, चिदचिद्वस्तुनो शरीरत्वम्, परमात्मनः शरीरित्वं च अनुपपन्नम् शरीरशरीरिलक्षणाभावात्; ' चेष्टाभोगेन्द्रियाश्रयो हि शरीरम्' इत्यत्राह अयमेव इति । पृथक्सिद्धयनईशब्दः प्रतिपदमन्वेति । तेन पदेन गृहक्षेत्रघटपटादि व्यावृत्ति । अत्र 'शरीरात्मलक्षणयोः सहँोक्तया, शरीरम्, आत्मा च मतिसंबन्धि निरुप्यपदार्थः इति दर्शितं भवति । तत्र किं शरीरत्वम् ! किम् आत्मत्वम् ? इति शङ्कायां विभज्य दर्शयति सर्वात्मना इति । सर्वात्मन-यावद्दव्यभावितया इत्यर्थः । आत्मशब्दावयवार्थस्य " शरीरशरीरिलक्षौपयिकत्व'मभिप्रेत्याह आमोति इति । “द्रव्यत्वे सति 'आधेयतया” इत्यध्याहारेण योजयितव्यम् । आधेयत्वनियाभ्यत्व शेषत्वविशेषणम् '-'सर्वात्मना? इति पदम् । “अपृथक्सिद्धं ' इति पदं १. पृथसिध्नर्हत्वाधारधेयभाव, पृथक् २. विशेषणविशेष्यभावः शेषशेषिभावश्च-पा० ३. आधारतयेति कचिन्न दृश्यते । ४. सर्वात्मना च-पा. ५. चिद्वस्तुनः-पा. ६. शरीरलक्षणाभावात्-पा. ७. शरीरात्मभावलक्षणयोः-पा. ८. प्रतिसंबन्धनिरूप्य-पा, ९. परमात्मनेति-पा० १८. अवयवार्थस्य च-पा. ११. लक्षणौषधिकत्वम्-पा. १२. आधाराधेयतया-पा० १३ विशेषणत्वम्-पा• १५२ शेषतयाच अपृथक्सिद्धं 'प्रकारभूतमेिनि-आकारः शरीरम् इति च उच्यते। प्रकारविशेषणम् । सर्वात्मना आधेयत्वादिभिः अपृथक्सिद्धप्रकारत्वादित्यर्थः । आकारः शरीरम् इति च उच्यते इति । “जातिगुणयोरप्याकारत्वम् अपृथक्सिद्धप्रकारत्वात् ; शरीरमपि अपृथक्सिद्धप्रकारत्वात् आकारशब्दवाच्यम्-द्रव्यत्वाच्छरीरशब्दवाच्यम्' अयमर्थः–“ द्विपात्त्वं शरीरत्वम् , * चतुष्पात्त्वं शरीरवमिति शरीरलक्षणं 'किमिति न स्यात् ! द्विपात्वचतुष्पात्वादिविभागाभावेन सर्वत्र शरीरशब्दप्रयोगा विशेषात् इति चेत्, तिर्ह लोकं वेदे च यत्र यत्र शरीरशब्दप्रयोग , तत्र सर्वत्र अनुगते' लक्षणे वाच्ये, कतिपय प्रयोगविषयाऽननुगतान् अव्याप्त लक्षणमुक्ता प्रयोगविशेषेषु अमुख्यत्वाश्रयणमयुक्तम् । तस्मात् ' चेष्टन्द्रियार्थाश्रयत्वमव्याप्तमिति सर्वप्रयोगानुगतं लक्षणमिदमेव साधीय ! ' इति । यतु भाष्योक्तशरीरलक्षणग्रन्थे' अर्थजातमुतं तत्र' अपेक्षितांश इह अनुसन्धेयः * ॥ ऋ. सू. २-१-९ श्रीभाष्यम् । २, प्रक्रारमिति-पा. बेदार्थसंग्रह ४. किमितेि-कविन्न । ५. तत्र तत्र-पा० ६. अनुगतलक्षण-पl० ७. प्रयोगविशेषानुगतत्वात्, प्रयोगविध ८. चेष्ठन्द्रियाश्रयत्वम्, चेछेन्द्रियाद्याश्रय, ९. इति - एतत् क्रचिन्न । १०, लक्षणेप्यर्थजातम्-पा. ११. तदत्रापेक्षितांशः-पा. तात्पर्थदीपिकायुक्तः १५३ एवमेव हि जीवात्मनः, स्वशरीरसम्बन्धः ? एवमेव परमात्मनः। सर्वशरीरत्वेन सर्धशब्दवाच्यत्वम् । व्याप्यन्वे सति बत्मना स्वार्थे धारयितुं शक्यं-शरीरम्, इति शरीरलक्षणम् । 'याप्तत्वे सति यावद्दव्यभावितया स्वार्थे धारयितुं शक्तः-आत्मा, इति शरीरिलक्षणम् । स्वार्थ-शक्यपदाभ्याम् उपतनादिव्यापाराणां रुणदेहनियमनस्य' च अभावात् असंभव-अव्याप्तिशङ्कापरिहार । घटपटादिध्यावृत्थर्थ ‘व्याप्यत्वे सति ' इत्युक्तम् । परकायप्रविटं प्रति परकायस्य देहत्वव्यावृत्यर्थ 'सर्वात्मना' इति पदम् । आत्मनो धर्मभूतज्ञानम् , रत्रदीपादेः प्रभा च शरीरं स्यादिति तटद्यावृत्त्यर्थं च 'व्याप्यत्वे सति । इत्युक्तम् ! * अत एव शरीरलक्षणेऽपि व्यावत्यै स्पष्टतरम् । एवम्

  • " अन्यदप्यनुसन्धेयम् । शेषशेषिभावस्य शरीरशारीरिलक्षणत्वे तु, “ स्वार्थे '
  • शक्यम्' इति पदानपेझैव ।

उक्तलक्षणस्य व्यातिं दर्शयति एव मेव हि इति । उक्तं शरीरात्मलक्षणं जगड्रह्मणोः अस्तीति, तद्वाचिशब्दानां ब्रह्मपर्यन्तत्वं मुख्यम् इत्याह एवम् इति । एवं न्यायेन सर्वशब्दवाच्यत्वमुपपन्नम् – इत्युक्तम् । १. हिन्नोस्ति कुत्रचित् । । २. स्वशरीरत्वेन-पा. ४. व्याप्तृत्वे सतिं, व्यापकत्वे सति-पा. ६. नियमस्य-पा० ८. अतः शरीरलक्षणे-ा. ९. व्यावृत्तिः स्फुटतरम्, व्यावृत्त्यर्थः स्फुटतरम्-पा० १०. अन्यत्रापि-पा० ११. शरीरात्मभावलक्षणम्-पा० तदाह श्रुतिगणः – 'सर्वे वेदा यत्पदमामनन्ति ”, “सर्वे वेदा यत्रैकं भवन्ति ? इति । तस्य एकस्य' वाच्यत्वादेकार्थवाचिनो भवन्ति-इत्यर्थः । “एको देवो बहुधा सन्निविष्ट ”, “सहैव सन्तं न विजानन्ति देवाः ?' इत्यादि । देवाः – इन्द्रियाणि । देवमनुष्या दीनाभन्तर्यामितया आत्मत्वेन ' निबिश्य, 'सहैव सन्तं । "तेषामिन्द्रियाणि मनःपर्यन्तानि न **विजानन्ति । –.. इत्यर्थ । तथा च पौराणिकानि वचांसि -- ***नता: स सर्व वचसां प्रतिष्ठा यत्र " शाश्वती !” –वाच्ये हेि वचसः प्रतिष्ठा , तत्र प्रमाणमाह तदाह इति । सर्वे वेदाः इति । पदम् - “ पद्यते ?’ इति व्युत्पत्त्या प्राप्यमित्यर्थ । “ यत्रैकं भवन्ति ? ' इत्येतत् व्याचष्टे तस्य इति । ' ' अथैकत्वादेकं वाक्यम् ? इति न्यायेन ब्रह्मण एकस्यैव प्रधानतया वाच्यत्वात् सर्वे वेदाः एकवाक्यं भवन्ति इत्यर्थः । सर्वशब्दवाच्यत्वे हेतुप्रतिपादिकां श्रुतिमाह एको देवः इति । सर्वशरीरतया सर्वप्रकारत्वाद्धि सर्वशब्द वाच्यत्वम् ? सहेव इत्यादिवाक्यस्थं "* देवशब्दं व्याचष्ट देवाः इति । उदाहृत वाक्यद्वयस्य अर्थमाह देव इति । स्मृतिवचनं दर्शयति तथा च इति । । वचसां प्रतिष्ठा ! इत्युक्त शब्दगुण श्रय-आकाशङ्का स्यात् इति, तद्यावृत्त्यर्थं व्याचष्ट वाच्ये हेि इति । प्रतिष्ठा १. तस्येंकृस्येच वाच्यत्वातू, तस्येकम्य ]. कठ, उ, २-१५. 2. आर. ३ प्र. ११ अनु. २. ऐकात्म्यवाचिनो-प ॐ. आर. ३ प्र. १४. अनु. ३. * इत्यादि ' इति कचिन्न । 1. आर. ३ प्र. ११. अनु. ॐ. वि. पु. १-१४-३. ५. * तेषाम्' इतेि ब्राचिन्न । 6. पू. मी. ३-१-६. ६. जानन्ति-पा. ७. शाश्वतीति-पा. ८. इति –एतत् कचिन्न । ९. वाच्यत्वे-पा. १०. वाक्यस्थ देवशब्दम्-पा० तत्पक्षीपिकाकुक्तः १५५ 1“कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम्। ”, “वेदैश्च सर्वेरहमेव वेद्यः ? 'इत्यादीनि सर्वाणि हेि वचांसेि सशरीरात्मविशिष्टमन्तर्यामिणमेव आचक्षते । “तिस्रो' देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति हि श्रुतिः । तथा च मानवं वचः-'“ प्रशासितारं सर्वेषामणीयांसमणीयसाम् । रुक्माभं स्वमधीगम्यं विद्यातु पुरुषं परम् । 'अन्तः प्रविश्य-अन्तर्यामितया, सर्वेषां प्रशासितारं-नियन्तारम्', पर्यवसानम् । * उक्तार्थवैशद्यार्थमाह कार्याणाम् इति । वचसां वाच्यत्वे हेतुः, कार्याणां करणत्वम्; *सर्व खल्विदं ब्रह्म तज्जलान्' इति हि श्रु:ि: वेदैश्च इत्यादि । स्पष्टम् । मनुबचनमाह तथा च इति । “ +]ासेिनारम् ' इत्यादि श्लोकेन ' सव इमं लोकं व्याचष्ट अन्तः इति । “ अन्तः प्रविष्टः शास्ता जनानाम् ?’ इति श्रुत्यनुसारेण ‘अन्तः प्रविश्य । इत्युक्तम् । अन्नः प्रविश्य नियन्तारं इत्यन्वयः । कुतः ? "" अन्तर्यामितया “ योऽन्तरो यमयति ? इत्यन्तयमिब्राह्मणप्रतिपादितत्वात् इत्यर्थः । अन्तः प्रविश्य । प्रशासितृत्वे हेतु । “ अणीयांसमणीयसाम्' इति 1. इत्यादीनि हि सर्वाणि वचांसि-पा 1. जि, स्तो . ७, २. सर्वशरीरात्मविशिष्ट-प।, *, गीता १५.१५. ३. अहमिमास्तिस्रो देवत , हन्तहमिमा : ४. छा. उ. ६-३-२. तिस्रो देवता:-प० 1. मनुस्मृ. १२-१२२. ४. अन्तः प्रविश्य सर्वेषां नियन्तारम्-पा० ॐ, छ. उ. ३-१४-१. ५. नियन्तारम् – इतेि कचिन्न । ६. उक्तार्थे वैशद्यमाङ्ग, उक्तार्थपर्यवसानार्थ माह, उक्तार्थे वैशद्यार्थमाह-पा, ७, इयादिवाक्येन-प० ८. इति हि-पा० ९. प्रशासितारंमित्यन्वय , शास्तारमित्य न्वयः-यग० केदार्थसंग्रह अणीयांसः-- आत्मानः, कृत्रुनस्याचेतनस्य व्यापकतया सूक्ष्मभूताः तेषामपि व्यापकत्वात्तेभ्योऽपि सूक्ष्मतरः-इत्यर्थः। "रुक्माभः-आदित्य पष्टान्तं व्याख्येयं पदं व्यान्यानसौकर्यार्थ * प्रथमान्तत्वेनोपाद्रते अणीयांसः इति ।

  • रुक्माभम्' इति व्याख्येयं पदम्, तद्यावष्ट आत्यिवर्णः' इति । '* यदा पश्यः

पश्यते रुक्मवर्णम् ", " * आदित्यवर्ण तमसः परस्तात्' इति वाक्ययोः दुराधर्षत्व भोग्यताभिप्रायेण आदित्यवर्णत्वं रुक्मवर्णत्वं चोक्तम् इत्यभिप्रायेण “ आदित्यवर्णः ') इति " व्याचष्ट । तथा “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' इति । तत्र हिरण्यशब्दः औज्वल्यपरत्वेन व्याख्यातो * वाक्यकारेण “हिरण्मय इति रूपसामान्यात् चन्द्रमुखवत्' इति । *** नीलतोयदमध्यस्या ? इत्यादिश्रुत्यनुसारण एव व्याख्यातः । हिरण्मयशब्दः । नालतोयदसाम्यम् उपासनविशेोषोपास्यस्य ' 4गवतः उपासनान्तरोपास्यस्य' स्वरूपं हिरण्यवर्णमिति, हिरण्मयशब्दः न औऽबल्यपरः इति चेन्न । हृदयगुहायामेव १. अत्मानः – एता, कचिन्न दृश्यते । २. चेतनस्य-प ३. सूक्ष्मभूतानां तेषामपि, सूक्ष्मभूतास्ते तेषामपि-पा. ४. तेषामपेि-प . ५. रुक्माभं आदित्यवर्णम्-पा. ६. सौकुमार्यार्थम्-पा, ७. व्याचष्ट-पाe ८, आदित्यवर्णमू-पा. ९, आदित्यवर्णम-पा. १०. इतिः कचिन्न । ११. तथेति कचिन्न । यथा-पा. १२. व्याख्याकारेण-या. 1. मु. उ. ३• १-३.

. .

छा. ३. १-६-६ 4. बोधायनवृतिः ।

, तं. उ. ६. ११ . तात्पर्यदीपिकायुक्त १५७

वर्णः । खमधीगम्यः-स्वप्रकल्पबुद्धिप्राप्यः । विशदतमप्रत्यक्षतापन्न अनुध्यानैकलभ्यः' इत्यर्थः । नीलतोयदसाम्य-हिरण्मयत्वश्रवणात् । “पद्माकोशप्रतीकाशं हृदयं चाप्यधोमुखम् इति , “नेिलतोयदमध्यस्था' इति श्रूयते । “स य एषोऽन्तहृदय प्रकृत्य आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः। ” इति हृदयगुहायामेव हिरण्मयत्वं च' श्रूयते । तस्मात् नीलोयदसाम्यश्रुत्यानुगुण्यात् ', हिरण्मय शब्दः औज्ज्वल्यपरत्वेन व्याख्यातो वाक्यकारेण । एवं वर्णयन्ति केचिदाचार्याः–“ आदित्यवर्णम्, रुक्मवर्णम्-इति वर्ण शब्दस्वारस्यात् न केवलं हिरण्मयशब्दः औज्ज्वल्यमात्रषर , अपि तु वर्णपर एव । तर्हि नीलतोयदसाम्यश्रुत्यविगेधः कथम् ? इति चेत्, उच्यते । नीलतोयदवर्णस्यैव हेतुविशेर्पण स्वर्णवर्णत्वमुपद्यते । तथा सति भगव.द्वग्रहः बालातपानुलिप्तमरकत गिरिनिभो विभाति । तथा च श्रीरामायण - “ कच्चिन्न नहेमसमानवर्णे तस्याऽऽननं पद्मसमानगन्धि ? इति । नीलतोयदवर्णस्यैव' भगवतो हिरण्यवर्णत्वे हेतु संभदायैकाधिगम्यः – इति नात्र लिख्यते * ॥ स्वमधीगम्यम् इत्येतद्याचष्ट खम इति ॥ गुह्याधीनां सहसा अवचनीयत्वा । १. अनुध्यानैकगम्यः इत्यर्थः, अनुध्यानेक ३, “तस्मिन्नर्य पुरुषो मनोमय ' दांत कचिन्न दृश्यते । ४. चकारः चिन्न ५. नीलतोयद्सादृश्य-प1, ६. श्रुत्यनुगुणत्-पा० ७. तथाऽऽहं श्रीरामायणे-पाट ८. एवकारः कचिन्न दृश्यते । 1. १. उ. ना. १३.३. 2. तें, उ. शीक्षा, ६-१. 5. रामा, सु. क. ३६-२८. 1} एनमेकं वदन्त्यग्रिं मरुतोऽन्ये प्रजापतिम् । इन्द्रमेके परे प्राणम् अपरे ब्रह्म शाश्वतम्।। ' इति । एके-वेदाः इत्यर्थः । उक्तरीत्या परस्यैत्र ब्रह्मणः सर्वस्य प्रशासेितृत्वेन सर्वान्तरात्मतया प्रविश्य अवस्थितत्वात् अग्न्यादयोऽपि शब्दाः, शाश्वतब्रह्मशब्दवत्, तस्यैव वाचका भवन्ति इत्यर्थः । ब्रह्मण एव वाचकाः इत्यर्थः । एवं “ प्रशासितारम् " इत्यादिलोकेन सर्वशब्दवाच्यत्वे ' हेतुरुक्तः । अथ सशब्दवाच्यत्वपरं श्लाकमाह एनम् इति । एकशब्देन , "बादिविमतिपतिशङ्का मा भूदिति, तं व्याचष्ट * वेदा इत्यर्थः इति । वेदाः-वेदभागाः । उक्तरीत्या'-पूर्वोक्तश्लोकरीत्या । " सर्वस्य प्रशासेितत्वेन सर्वान्त रत्मतया प्रविश्य अवस्थितत्वात् इति। सर्वान्तरात्मत्वं नाम 'सर्वस्य अनुप्रविश्य प्रशासितृत्वमित्यर्थः । “अपरे ब्रह्म शाश्वतम् ? इति दृष्टान्ततया उक्तमित्यभिप्रायेणाह शाश्वतब्रह्मशब्दवत् इति । यथा । अद्वारकब्रह्मशब्दादयः तस्यैव निरतिशय 'बृहत्वादिगुणविशिष्टम्य वाचका:, तथा सद्वारकशब्दः अपि अग्न्याद्विमुखंन १. एवमन्ये-पा० वेदार्थसंग्रह ३. भवन्ति - कचिदेतन्न दृश्यते । ७. एक इति-पा० ८. उत्कनीया-या. ९. पूर्वश्ठोकोक्तनीया-पा. १०. सर्वप्रशासितृत्वेन-पा. ११, सवोनुप्रशासितृत्वम्-पा. 1. मनुस्मृता. १२.२३. तात्पर्यदीपिकायुक्तः तथा च स्मृत्यन्तरम् –“ ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तगत्मानं विष्णुमेव यजन्ति ते' इनि । “पित् देव-ब्राह्मण-हुताशनादिशब्दाः, 'तन्मुखेन तदन्तरान्मभूतम्य विष्णोरेव वाचकाः' इत्युक्तं भवति । दक्षवचनमाह तथा च इति । तचाचष्ट पितृदेव इति । “ 'पितृदेवादि शब्दवाच्यकर्मकं यजनं विष्णुकर्मकम्” इत्युक्त * पितृदेवादिशब्दानां विष्णु वाचित्व'मर्थसिद्धम् । तत्र को हेतुः ? इति चेत् , “सर्वभूतान्तरात्मानम् ' इति उच्यते । पितृदेवादिशरीरकत्वेन 'तदन्तरात्मत्वात् तत्तच्छब्द्राः परमात्मपर्यन्ताः --- ७. विष्णुवाचकत्वम्-पा. ८. तदन्तरात्मतया-ा० ९. चतुर्विधोऽपि भेदोऽयम्-पा १०, इत्यादि, इत्यादि हि-प० एवम्, सिद्धवस्तृपराणां भेद-अभेद-घटकश्रुतीनामर्थः उपपादितः; तथाऽपि उपायपरवाक्य-निवत्र्यपरवाक्यपर्यालोचनया ब्रह्मव्यतिरिक्तस्य मिथ्यात्वं प्रतीयते

    • ब्रह्मविदामोतेि परम् ", " * ब्रह्मवेद ब्रहैव भवति ” इत्यादिषु ज्ञानस्य उप

यत्वमुच्यते; ज्ञाननिवत्र्ये च िमथ्या, रज्जुसर्षादिवत्; निवत् च अज्ञानकृतम्;

    • विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ', '* चतुर्विधो विभद्रोऽयं' मिथ्य

ज्ञाननिबन्धनः ”, “भवत्यभेदी भेदश्च नस्याज्ञानकृतो भवेत् " इत्यादिभि ' । एवम्, निवर्तकवित्र्यपरवाक्यै: ब्रह्मव्यतिरिक्तस्य मिथ्यावात्, तदनुगुणं श्रुत्यन्त १. तत्तन्मुन्वन-या. 1. दक्षस्मृतिः । २. भक्नीति कचिन्न दृश्यते । त. उ. अन. १-१. ३. पितृदेवांत कचिन्न दृश्यते । 3. मु. उ. ३-२-५. 1. वि. पु. ६-७ .६. ४. पितृदेवेल्यादिशब्दवाच्य-पt. ५. यजमाना-पा० :५. विष्णुधर्मे-१०० अ. २१. ६. 'पितृदेवादिशब्दवाच्यकर्मकं यजनं 6• पि. १. ६-७-९५. विष्णुकर्मकम्' इत्युक्ते-इत्ययं ग्रन्: १५९ . अत्रेदं सर्वशास्रहृदयम् :- राणामपि अर्थो वर्णनीय इत्यत्राह अत्रेदं सर्वशास्रहृदयम् इति । जीवाद्वैतनिर्वा हार्थश्च अयमारम्भः । सर्वशब्देन उपायपरवाक्यानां, निवत्र्यपरवाक्यानां च कात्स्थेन पर्यालोचनं, भेदश्रुति-भेदनिषेधश्रुतिपर्यालोचनं च विवक्षितम् । न हि कतिपयवाक्यैः अर्थनिष्कर्ष: सुशकः । तस्मात् उपायपरवाक्येषु उपासननिदिध्यासनादिशब्दैः उपायं वदन्ति वाक्यानि ; निक्र्यपरेषु च '* अविद्या कर्मसंज्ञाऽभ्या' इत्यादिवाक्यानि

  • च निरूपणीयानि ; भेदश्रुतयोऽपि निरूपणीया ; 'तदविरोधेन अर्थस्य

वाच्यत्वात् ॥ वेदार्थसंग्रह न च “निषेधार्थ भेदानुवादः ” इति वाच्यम्, ईश्वर – ईशितव्यादि भेदानां प्रमाणान्तराप्राप्तत्वेन अनुवादासम्भवात्; तन्निषेधे' अभेदविधानस्य अप्रामाण्यं स्यात् । प्रमाणान्तराप्राप्तोऽपि भेदः फलविशेषार्थ * गरुडभावनादिवदारोप्यते इति चेत्, असतो' भेदस्य आरोपणम् इति कथमवगतम् ? अभेदश्रुतिविरोधात् इति चेत्, भेदश्रुतिविरोधात् अभेदश्रुतिः फलविशेषार्थ 'तदारोपणपरा स्यात्; गरुड भेदो हि आरोप्यते ? भेद एव हि तत्र परमार्थ ? तत्वज्ञानस्यैव मोक्षोपायत्वात्। १. तत्रेदम्-पा० २. च वा-पा० ३. चकारः कचिन्न । ४. तथाविधेनान्यस्य, तदविरोधेनान्थम्.पा. ५. तन्निषेधभेदविधानग्य, तन्निषेधे अभेद एव हे तत्र परमार्थ: तत्वज्ञानस्यैव मोओंपायविधानस्याप्रामाण्यम्-पा० ६. प्रमाणान्तरप्राप्तोऽपि-पा. ८. असतोऽपि-पा० ९. अमेदारोपणपरा-पा० 1. वि. यु. ६-७ ६१ . मुमुक्षन् प्रतेि अतत्वारोपणं न संभवति इति चेत्, तत् भेदश्रुतेरपि समानम् । किञ्च प्रमाणान्तराप्रज्ञातभेदभ्रमं जनयित्वा, तन्निषेधे प्रयोजनाभावात् , शास्रस्य प्रयोजनपर्यवसायित्वं न स्यात् ; न हि शास्त्रस्य प्रयोजनपर्यवसायित्वेन निथमः, अभिचारादिप्रतिपादनात् ? इति चेन्न ' । " तत्रापि तदर्थिनं प्रति प्रयोजनवत्वमस्त्येव; अभिचारस्तु देवब्राह्मणविद्वेषिप्रभृतिपापकर्मपरेषु नरेषु क्रिय माणः पुण्थाय भवति; अभिचारादिकर्माराध्यव-तदपेक्षितफलप्रदत्वरूपम्, ईश्वरस्थ वैभवं च ज्ञातव्यम् ; यज्ञादीनामपि विद्याङ्गत्वस्य “ तत्तदाराध्यत्व-फलप्रदत्वरूप वैभवस्य च' ज्ञातव्यत्वेन सर्वाः श्रुतयः प्रयोजनपर्यबसायिन्यः । तस्मात् प्रयोजनपर्यवसायित्वमवश्यंभावि; ततुप्रमाणान्तरानवगतभेदज्ञापन तन्निषेधपरवे नोपपद्यते ; तस्मात् भेदश्रुतय: उपायपरा॥ ; नेिक्यैपराश्च श्रुतयः कात्न्येन पयलिोचनीया इति, तत्कृत्रुपर्यालोचने " अस्मदक्त एव अर्थ: उपपन्न स्यात्-इत्यभिप्रायेण “ अत्रेदं सर्वशास्रहृदयम् ।' इत्युक्तम् । १. मुमुक्षन्प्रत्यारोपणम्--५ . प्रमाणान्तरप्राप्तभेद-पा ३. पर्यवसायित्वनियमः-पा. ५. तदत्रापि-प० ६. विद्वेष्टप्रभृति-पा० तात्पर्यदीपिकायुक्त १०. भेदज्ञापनम्-पा० ११. पयोलोचने भेदनिषेधस्य ९. वैभवस्यैव ज्ञातव्यत्वेन, बैभवस्याज्ञात 21 अस्मदुक्त जीवात्मानः, खयम् असङ्कचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः, कर्मरूपाचिद्यावेष्टिता:, 'तत्तत्कर्मानुरूपज्ञानसङ्कोचमापन्ना 'ब्रह्मादि स्तम्बपर्यन्तविविधविवित्रदेहेषु प्रविष्टाः, तत्तद्देहोचितलब्धज्ञानप्रसराः, तत्र निवर्यस्वरूपमाह जीव इत्यादिना । स्वयम् । स्वत इत्यर्थ । स्वभावत एव असङ्कचितं ज्ञानम् , रादिप्रभाया, " संकोचकाभावेऽपि कति पयप्रदेशवर्तित्वं दृष्टमिति, तद्यावृत्यर्थम् * अपरिच्छिन्न ? शब्दः । ३ज्ञानस्य निर्मलत्वं - " रागद्वेषादिरूपत्वाभावः, सर्वस्य भगवदात्मकत्वेन ग्रहणात् ' न राग द्वेषादभावः । “ स हि अयथावद्वहणात् भवति । तस्मात् अयथार्थविषयत्वाभाव नैर्मल्यं विवक्षितम् । म्वरूपशब्दः धर्मवाची ' । कर्मरूपाविद्यावेष्टिताः इति ।

  • “ अविद्याकर्मसंज्ञाऽन्या ? इति वचनात् ' कर्मतारतम्यानुरूपस्संकोचः इत्याह

तत्तत् इति । “विविध ! शव्दः देवादिभेदपर । “विचित्र !' शब्दः अवान्तर वैविध्यपरः । तत्तद्देहोवितलब्धज्ञानप्रसराः इति । *** अप्राणिमसु' स्वल्पा सा स्थावरेषु ')' इत्यादि वचनादिति भावः । पूर्वं कर्मतारतम्येन ज्ञानसंकोचः उक्त १. तत्कनुरूय-पा 1. वि. पु. ६-७६१ . २. ब्रह्मादिस्तम्बपर्यन्तेषु विवित्रदेहेषु-पा० | ". वि. पु. ६-७-६४ ५. रागद्वेषरूपत्वाभावः, रागद्वेषत्वादिरूपा ७, द्वेषादिति भावः, द्वेषादि . विभागः, ८. स हि यथार्थ-पा. स हीति कचिन्न । ९. विषयत्वाभाव, अविषयत्वात-पा. १०. वर्मिवाची-पा, ११. कर्मतारतम्मान्न खरूपसंकोचः, कर्म तारतम्यं न खानुरूपसंकोचः-ा. १२. अप्रणवत्सु-पा० १ ३. इति कृचनात्-पा. १४. कर्मतारतम्ये-पा. तात्पर्यदीपिकायुक्तः तत्तदेहात्माभिमानिनः, तदुचितकर्माणि कुर्वाणाः, तदनुगुणसुखदुःखोप भोगरूपसंसारप्रवाह ' प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रषतिमन्तरेण नोपपद्यत इति, तदर्थे प्रथम मेषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकस्वरूपैकरसतथा भगवदात्मकामपि प्रतिपाद्य, भगवत्स्वरूपं च, हेयग्रत्यनीककल्याणैकतानतया सकलेतरविसजातीयम्'; अनाधिकातिशय - असंख्येयकल्याणगुणगणाश्रयम्', स्वसंकल्पप्रवृत्त कर्माधीनं तारतम्यं देहविशेषद्वारकमिति अत्रोक्तम्। “तत्तद्देहात्माभिमानिनः' इत्यनेन, सुखदुःखविभागहेतुरुक्तः | आत्माभिमानानुकूलं हि सुखम्? तत्प्रतिकूलं हि दुःखम् ? “तदुचितकर्माणि कुर्वाणा ' त्यनेन बाजाङ्करन्यायात् अनlदित्वमुक्तं भवति । अथ उपायमाह ' एतेषाम् इति । प्रपतिमन्तरेण नोपपद्यत इति । भक्तियोगनिष्ठस्यापि तन्निप्त्य र्थं तदङ्गत्वेन प्रपतेरपेक्षितत्वात्, प्रतिनेिष्ठस्य स्वतन्त्र तया उपयत्वाच “प्रपतिमन्तरेण नोपपद्यते' इत्युक्तम्। तदर्थम् इत्यादि। प्राथम्यमर्थ क्रमेण । नहि देहस्यैव आत्मत्वे मोक्षोपायापेक्षा ? देहा तरिक्तत्वेऽपि भगवच्छेषक रसत्वे सिद्धे हि तत्प्राप्त्यपेक्षा ? तस्मात् प्रथमज्ञाप्यं देहातिरिक्तज्ञानैकाकरत्वम् भगवच्छेषतैकरसत्वं च आत्मनः इत्यर्थः । भगवत्खरूपं च इति । दिव्यात्म स्वरूपस्य हेयप्रत्यनीकत्वं कल्याणरूपत्वं चोच्यते हेय इति । मङ्गलगुणाश्रयत्वमुच्यते अनवधिक इति । 'कल्याणैकतानतया-आनन्दरूपत्वम् । शरीरात्मभावमाह २. एषाम्, तेषाम्, येषाम्-पा. ३. तदर्थमेतेषाम्-पा० ७. कर्माथीनानां तारतम्यम्-पा. ८. बीजाकुरनया, बीजाडुरादिन्याया-पा० ९. एषामिति-पा . १०. कल्याणैकताननम्-पा. १६४ वेदार्थसंग्रहः समस्तचिदचिद्वस्तुजाततया सर्वस्य आत्मभूतं प्रतिपाद्य, 'तदुपासन साङ्ग, तत्प्रापर्क प्रतिपादयन्ति शास्त्राणीति । यथोक्तम् – ' “निर्वाणमय एवायमात्मा ज्ञानमयोऽमल । दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः ॥ ", “प्रकृतिसंसर्गकृतकर्म मूलत्त्रात् ' न आत्मस्वरूपप्रयुक्ताः धर्माः " इत्यर्थ ' । प्राप्ताप्राप्तविवेकेन

  • प्रकृतेरेव धर्माः' इत्युक्तम् ।

स्वसंकल्प इति । उपायश्च उपासनमित्याह ' तदुपासनम्'इति ॥ यथोक्तमित्यादिना " उक्तक्रमेण प्रमाणान्युपन्यस्यन् आत्मनो ज्ञानैकाकारत्वे प्रमाणमाह निर्वाण इति । कथं अचेतनप्रकृतेः दुःखाद्यास्पदत्वमिति शङ्कायां तद्याचष्ट प्रकृति इति । दुःखादीनामौपाधिकत्वमस्तु, तथाऽपि प्रकृतेरेव धर्माः इति निर्देशः कथम् ? इत्यता प्राप्त इति । प्राप्ताप्राप्तविवेकेन | अन्वयव्यतिरेकाभ्या मित्यर्थः । “प्रकृतेरेव धर्मा ? इति व्याख्येयग्रन्थभङ्गद्यनुकार. । “दुःखादीनां प्रकृतिधर्मत्वे यत्फलम्, तत्फलं भकृतिधर्मत्वाभावं दृष्टम् इत्यभिप्रायेण “ प्रकृतेरेव धर्माः ? इति निर्देशः इत्यर्थः । प्रकृतिसंबन्धे सति दुःश्वादिसद्भावः, प्रकृति विरहे दुःखादिनिवृत्तिश्च इति , दुःखादीनां प्रकृतिधर्मःवे यत्फलं, तदिदानीं दृष्टम् इत्यभिप्रायेण “ प्रकृतेरेव धर्मा " इति वचनभङ्गिः इति यावत् । | i. वि. पु. ६-७ २२ २. चिदितिः नास्ति । ३. कर्ममूलान्-या० ४. “ इत्यर्थः' इनि कविन्न दृश्यते । ५. *' आह तदुपासनमिति '- इत्येतत् ६. आहं उपासनमिति-पा. ७. यथोक्तमित्यादि-या, ८. ज्ञानैकाकारत्वप्रमाणम्-पा, १०. प्रकृतिसंबन्धविरहे-पा. तात्पर्यदीपिकायुक्त

  • चिद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शानेि चैव श्वपाके

च पण्डिताः समदर्शिन ।। ” इति, “देव-तिर्यङ्-मनुष्य-स्थावररूप '- प्रकृतिसंसृष्टस्य आत्मनः, स्वरूपविवेचनी बुद्धिः ' येषां ते पण्डिताः ), तत्तत्प्रकृतिविशेष'विविक्त-आत्मयाथात्म्यज्ञानवन्तः , " तत्र तत्र अत्यन्त विषमाकारे वर्तमानं आत्मानं समानाकारं पश्यन्तीति “समदर्शिनः ? इत्युक्तम् । तदिदमाह –* इहैव तैर्जितः स्वर्गे येषां साम्ये स्थितं मनः । देवादिभेदम्यौपाधेिकत्वात् उपाधिवियुक्तस्वरूथसाम्ये * प्रमाणमाह विद्या इति । ब्राह्मणादेरुत्कर्षे इतरेषामप्यपकर्षे च शास्त्रसिद्धेऽपि, समदर्शित्वमपाण्डित्यमेव इति शङ्कायां पण्डितशब्दं व्याचष्ट द इति । उत्कषपकर्षशास्त्रम् उपाधेिसंसृष्टविषयम्, तद्वियुक्तस्वरूपस्य सुम्यमेव इत्यर्थ । पण्डितशब्दार्थमनुवदन् वाक्यार्थे योजयति तत्तद् इति । **विद्या विनयसंपन्न " इति श्रेोकेन तत्तद्वैषम्यं विद्यमानमपि , न आत्मस्वरूपस्पशिं-इति दर्शयितुं ब्राह्मणत्वादिविशिष्ट समदर्शित्वमुक्तम् । साम्यम्-उपाधिवियुक्तस्वरूपविषयम् इति स्पष्टयितुमाह तदिदमाह इति । दोषशब्दस्य अभक्ष्यभक्षणादिभlत्रविषयत्वशङ्काव्युदासाय निर्दोषशब्दं व्याचष्ट २. प्रकृतिसंसर्गस्य-1. ३. विवेचनबुद्रिः-पा० ४. विमुक्तात्मतया, िवयुक्तात्मयाथात्म्य-ा. ५, तत्रेति चिक दृश्यते । ७, तदिदमाह निदंषम्-पा. ८. उपाधिौधेयुक्तसाम्ये, उपाधियुिक्तरूप 1. गीता ५ १८. 2. गीता ५०१९. 5. गीता ५-१८. निर्देष हि समं ब्रह्म तस्माद्रह्मणि ते स्थिताः ।।' इति । निर्दोषम् 'देवादिप्रकृतिविशेषसंसर्गरूपदोषरिहतम् । “स्वरूपणावस्थितं सर्वम् आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया * समम् ' ' इत्यर्थः ।। “ तस्यैवम्भूतस्य आत्मनः भगवच्छेषतैकरसता *, तन्नियाम्यता, तदकाधारता च, तत्तच्छरीर-तत्तनुप्रभृतिभिशब्दैः, तत्सामानाधिकरण्षेन च श्रुतिस्मृतीतिहासपुराणादिषु प्रतिपाद्यते इति पूर्वमेवोक्तम् । '“दैवी ह्येषा गुणमयी मम माया दुरत्यया, । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।'; " इति, “तस्यैतस्य आमनः , 'कर्मकृतविवित्र गुणमयप्रकृतिसंसर्गरूपात् संसारात् मोक्षः, भगवत्प्रपत्तिमन्तरेण नोपपद्यते” इत्युक्तं भवति; “नान्यः पन्था अयनाय विद्यते ? इत्यिादिभिः श्रतिभिश्च। निर्दोषम् इति । वाक्यार्थमाह स्वरूपेण इति । उक्तक्रमेण उपपाद्यत्वेन प्राप्तस्य भगवदात्मकत्वस्य * प्रागेवोपपादितत्वमाह तस्यैवम् इत्यादिना' । प्रपतिमन्तरेण मोक्षसिद्धौ प्रमाणमाह दैवी इति । गुणमयी' इत्यनेन मायाशब्दः प्रकृतिवाची इति गम्यते । तयाचष्ट तस्य इति। तस्यैतस्य स्वतः शुद्धस्यापि' उपाधितो मलिनस्येति भावः । श्रतिमाह नान्यः इति। इत्यादिभिः श्रुतिभिश्च भगवत्प्रपतिमन्तरेण नोपपद्यते इत्युक्तं भवति इत्यन्वयः ॥ वेदार्थसंग्रहः १. देवादिरूपप्रकृतिविशेष, देवादिप्रकृति - संसर्गविशेषरूप-पा. २. सर्वात्मषस्तु-पl० ३. रसतया-पा० ४. प्रतिपाद्यन्ते-या. ५. इति - कचिदेतन्न । ६. कर्मकृतेति कचिन्न । ७, इति श्रुतिभिश्च, इत्यादिश्रुतिभिश्च-पा० ९. इत्यादि-पा_ पा 1, गीता ७-१४. 2. पुरुषसूक्तम् १७. '“मया तमिदं सर्वं जगदच्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः। न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।।' इति, सर्वशक्तियोगात् स्वैश्वर्यवैचित्र्यमुक्तम् ।। तात्पर्यदीपिकायुक्त ८. धारकबलेनेत्युक्तम्-पा० ९. उस्तमितेि कुत्रचिन्न दृश्यते । कथं '* तमेवं विद्वान् '?' इत्यादिवाक्यानां प्रपतिमन्तरेण मोक्षानुपपति परस्त्रम् ? उच्यते ; “तमेवं विद्वान् ' इत्यादिवाक्यानाम् उपासनविधिपरत्वात् , उपासनस्य च ' स्वनिष्पत्त्यर्थ प्रतिसापेक्षत्वाच्च उक्तार्थः फलितः । वाक्यार्थ ज्ञानमात्रस्य उपायताव्यावृत्तिरेवाभिप्रेता । यद्ध , “विद्वान् " इति चेदनवाचिशब्दः उपासनप्रपदनसाधारणः इति भाव पूर्वोक्तस्य भगवदेकनियाभ्यत्व'तदेकधार्यत्वादेः प्रमाणं च वदन्, “न च मस्थानि भूतानि । इत्यत्र सर्वात्मकत्वं मिथ्येत्युच्यते * इति शङ्कान्तरं च परिहरति मया इति । तच्याचष्ट वैश्यै इति | * मया ततम् ?' इत्यादिना व्याप्तिरुक्ता । ज्याप्तिश्च * धारकत्वेन इत्युक्तम् । “मत्स्थानि । इति भगवतः तदायत्तस्थितित्वं व्यावर्तितम् । न चाहं तेष्ववस्थितः इति । एवं स्वायत्तस्थितित्वविधानात्, न तदेव निषिध्यते “ न च मत्स्थानि " इति, अपि तु लोके धार्यधारकभावः यथा भवति, तथात्वं निषिध्यते; अनायासेन स्वसंकल्पमात्रेण धारकत्वादित्यर्थः । धारकत्वे सत्यपि लोकसिद्धधार्थधारकभाववैलक्षण्यमेव उपपादयति पश्य मे योग मैश्वरम् इति। तस्मात्, स्वैश्वर्यवैचिच्यमुक्तम्' इत्यर्थः । १. इतीनि कन्धिन्न । २. ' सर्वशक्तियोगात 'इति कचिन्न । पुरुषसूक्तम् १७. ३, तमेवं विद्वानमृत-पा. ४. वकारः इति न दृश्यते । ५. नियाम्यत्वम्-ा. ६, ' उच्यते' इतेि कुत्रचिन्न दृश्यते १६७ गीता ९-४ तदाह “विष्टभ्याहमिदं कृत्स्रमेकांशेन स्थितो जगत्।।' इति । अनन्तविचित्रमहाश्चर्यरूपं जगत्, मम * अयुतायुतांशांशेन आत्मतया प्रविश्य, सर्वं मत्संकल्पेन विष्टभ्य, अनेन रूपेण, अनन्तमहाविभूतिः । अपरिमितोदारगुणसागरः, निरतिशयाश्चर्यभूतः, स्थितः अहम्- इत्यर्थः । वेदार्थसंग्रह एवम्, सर्वशक्तयोगात् " स्वसंकल्पैकदेशेन धारकत्वे स्पष्टं प्रमाणमाह तदाह इति । तदाचष्ट अनन्त इति । अनन्तविचेिन्नमहाश्चर्यम्' – अनन्त वैचित्र्यात् * विस्मयनीयमित्यर्थः । “ अयुतायुताशाशन ' ' इत्यनेन *** यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता ? इति वचनं मारितम् । प्रशासनेन सर्व धारणश्रुत्यनुरोधादुक्तम् “मत्संकल्पेन ?' इति ; न तु एकांशेन इति अंशशब् व्याख्यानम् । अंशशब्दः स्वरूपैकदेशपर, निरंशे प्रतिपदार्थ पूर्णवर्तिन्यपि स्वरूपे अंशशब्दव्यवहारः, एकस्मिन्नेव वस्तुनि स्वरूपस्य पूर्णवृत्तिया' अन्यत्र वृत्य योग्यत्वशङ्कान्युदासार्थः । एकांशेन इत्यनेन फलितमर्थमाह अनेन रूपेण इति । एवम् , मायावादपक्षानुगुण्यशङ्कावहः “ न च मत्स्थानि ? इति ग्रन्थो व्याख्यातः । १. तदाहेति कचिन्न । तथा हि, २. “रूपम्' इति कचिन्न दृश्यते । ३. अयुतायुतांशेन, अयुतांशांशेन-पा ४. महाविभूयपरिमितोदारगुण-पाः ५. संकल्पकदेशेन-पा० ६. अनन्तविचित्रमहाश्चर्यम्-कुत्रचिदेतन्न । ७. वैचित्र्यविस्मयनीयम्-पा० ८. अयुतांशांशेन, अयुतायुतांशेन-या. ९. एकांशशब्दव्याख्यानम्, एकांशशादस्य १०. पूर्ववर्तितया-पा. 1. गीता २८-४२. 2. वि. पु. १-९-५३ . F. तदिदमाह - -“एकत्वे सति नानात्वं नानान्वे सति चैकना । अचिन्त्यं ब्रह्मगो रूपै कस्तद्वेदितुमर्हनि ॥ ' ' इति, “ प्रशासेितत्वेन एक ' एव सन् विचित्रचिदचिद्वस्तु अन्तान्मतया प्रविश्य, तत्तद्रपेण 'विचित्रप्रकारः, 'विचित्रकर्म कारयन् , नानारूपतां भजते । अथ 'भेदाभेदानुगुण ' व ' यः श्रीकः, स न्यात्यायते तदिदमाह इति । तदिदम्-अश्धर्यरूपत्वम्। एकत्वे सति नानात्वम् इत्येतद्याचष्ट प्रशासितृत्वेन ति । एकशब्दः प्रक्रक्यपरः । शरीरितया प्रकारिवापादकम् 'प्रशासेितृत्वेन । तिं पदम् । " तत्तद्रण बेिचित्रप्रकार:– तत्तच्छरीरतया विचित्रप्रकारः । विचिवकर्म कारयन् इतेि । अनेन तदधीनवृतित्व'मुक्तम् । तच्च तन्नियम्यत्व मिति शरीरित्वमुपपादितं भवति । नानारूयतां भजते इति । तत्तच्छरीरकतया' विचिन्नप्रकारचं नानाश्रुत्व'मित्यर्थः । २. एवकारः कधिन्न दृश्यते । ३. स्त्वन्तरात्मय १२ भेदानुगुण-पा० ५. य:-कुत्रचिन्न दृश्यन । १०. तद्रपेण-या . चिचित्रकारः' इति तात्पर्यदीपिकायुक्त 22 न ठा १४. विचित्रप्रकारत्वान्नानारूपत्वम्-पा , चिन्न दृश्यत । १६९ ७० एवम्, 'स्वल्पाल्पांशेन तु सर्वाश्चर्यमयं, नानारूपं जगत , * तद न्तरात्मतया प्रविश्य, ‘विष्टभ्य, नानात्वेनावस्थितोऽपि सन् ", अन वधिकातिशय – असङ्खयेयकल्याणगुणगणः, सर्वेश्वरेश्वरः , परब्रह्मभूतः, ननु * कारणावस्थया एकत्वं, कायैरुपेण नानात्वं च किमिति नोक्तं स्यात् ? उच्यते ; तदानीम् एकत्वशब्दः कारणावस्थापरः स्यात् भाक्प्रत्ययान्तत्वात्,

  • कारणावस्थत्वं च अविभक्तनामरूपत्वम्, तच, विभक्तनामरूपतादशायां विरोधा

देव नास्ति; तस्मात् एकत्वे सति नानात्वाभिधानम् अयुक्तम् - इत्यभिप्रायेण एवं व्याख्यातम् । 'नानात्वे सति चैकता ' इत्येतव्याचष्ट एवम् इति। 'अवस्थितोऽपि संन । इत्यन्तेन ‘नानात्वे सतिं 'इत्येतयाख्यातम् । * लीलाविभूतिविशिष्टवैचित्र्यानुभाषण परः नानात्वशब्दः सप्तम्यन्तः-इत्यर्थः । एकतापदं व्याचष्ट अनवधिक इति । नित्यविभूतिमतया समाभ्यधिकराहित्यम् एकताशब्दार्थ । 'अनवधिक ' इत्या दिना तदुपयोगिविशेषणानि उच्यन्ते । तत्र विभूतिद्वधनियमन' धारणाद्यनुगुण गुणकत्वम्' “ अनवधिक ' इत्यादिपदेन उक्तम् ईश्वरातिरिक्तब्रह्मव्यावृत्यथै १. खसंकल्पान्नानारूपं जगत्-पा० ३. प्रविष्टभ्य-पा. ४. विष्टभ्येति ऋचिन्न । ५. सन्निति कुत्रचिन्न दृश्यते । बेदार्थसंग्रह ७. कारणावस्था च, कारणावस्थात्वं हि-पा. ८. लीलाविभूतिवैचित्र्य-पा. ९. विशेषणान्यपि-पा. १०. नियमधारणाद्यनुगुण -पा. १२, इत्यादिनोक्तम्-पा. तात्पर्यदीपिकायुक्त पुरुषोत्तमः, नारायणः, निरतिशयाश्वयेभूतः , नीलतोयदसंकाशा ', पुण्डरीकदलामलायतेक्षणः , 'सहस्रांशुः, सहस्रकिरणः, परमे व्योम्नि ',

  • सर्वेश्वरेश्वरः, परब्रह्मभूतः' इत्युक्तम् । पुरुषोत्तमनारायणशब्दाभ्यां * * श्रीपुरुष

सूक्त 'नारायणानुवाकौ 'उक्तार्थे प्रमाणत्वेन स्मारितौ । एवंविधत्वात् । 'निरति शयाश्चर्यभूतः । विग्रहद्वाराष्याश्धत्वविवक्षया' 'नीलतोयद ' इत्याद्युक्तम् ' । “तस्य यथा कप्यारम्” इति श्रुतिस्तु' विग्रहवैलक्षण्ये प्रमाणत्वेन स्मारिता'। पुण्डरीक 'इति । *“पद्मपत्रोपमेक्षणम् '"', '* त्वत: कमलपत्राक्ष' इत्यादि वचनात्, पद्मदलेन साम्यं विवक्षितम् इति दर्शयितुं 'दल ' शब्दः । “ एव

  • अग्र “पुरुषसूक्ताम्, नारायणानुवाकच ... स्मारित'इति पाठं परिगृह्य, “ पुरुषसूक्त.
ान्दम्य नपंसकतया, अनुवाकशब्दस्य पुंलिङ्गतया च “ नपुंगकमनपुंगकन ' इति पाणिनीयानु

शासनानुरोधेन नपुंसक-एकशेपनाया एव समुचितत्वात् ' स्मारत'३थव युक्तः पाठः ; स्मारिता त्रित्यपाठ एव।' इत्यादिविमर्श : श्रीराममिश्रशात्रिणा एतद्प्रन्५ 'पादकन कृतः; तस्य च इदानीमक्काश एव नास्ति; समीचीनः समस्तपाटस्य समुपलम्भान् इति मुधियो विदां कुर्वन्तु । १. नीलजीमूत-पा० ! 1. छा. उ. १-६.७ . २. संकाशवपुः-पा, ५. राम. अरण्य. १७-७. ३. पुण्डरीकदलयतामलेक्ष गः, पुण्डरीक दलायताक्षः परमे, पुण्डरीकदलय i. छा. उ. १ ६ ७. ताक्षः सहस्रकिरणः-पा. ४. महखेति कचिन्न | ७. पुरुषसूतं नारायणानुवाकव-पा- ८. उक्तार्थप्रमाणत्वेन-प० '. निरवधिकाश्चर्यभूतः . 1•. आश्चर्यविवक्षया-गा . १२. तुः क्रचिन्न । १ ३. सभीरिता-पा० १४. इति पदम्, इति पद-पा, १५. पद्मपत्रनिमेक्षणम्-५:० १७१ '“ यो वेद निहितं गुहायां परमे व्योमन् ", *** तदक्षरे परमे च्योमन् ' इत्यादिश्रुतिसिद्धे' एक ' एव अवतिष्ठते । ब्रह्मव्यतिरिक्तस्य कस्यचिदपि ' वस्तुनः , एकस्वभावस्य, मक्षिणी ' इत्युक्त " पङ्कजदोषाः अक्षिणि मा भूबन्नियभिप्रायेण 'अमल' शब्दः । 'पङ्कजादधिकगुणनिवृत्तिशङ्काव्यावृत्त्यर्थम् 'आयत ' शब्द । 'नेित्यबिंभूतियोगो ऽपि " समाभ्यधिकरहित्यहेतुः ' इत्यभिप्रायेण * परमे व्योम्नि ? इत्याद्युक्तम् ।

  • “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्वं पुरुषेण सर्वम् ', '“एष

सवभूतान्तरात्म अपहतपाप्मा दिव्यो देव एको नारायण: इति श्रत्यनुरोधेन एवं व्याख्यातम् । अत्र हि “एष सर्वभूतान्तरात्मा ”, “तेनेदं पूर्णम्' इति लीलाविभूतिावशिष्टत्वम् । “दिवि तिष्ठत्येकः”, “ दिव्यो देव एक: इति द्यशब्दादिवाच्यनित्यविभूतिसंम्बन्धित्वेन एकत्वं च अवगम्यते; अन्यथ “नानात्वे सति चकता !” इत्यस्य, प्रथमपादोक्तनानात्व-एकत्वमात्रपरव', पैौनरुक्तयं स्यात्, प्रयाजनाभावात् , सकृदुक्तयाऽपि हि ' अचिन्त्यत्वं सिध्यति । अथ “ अचिन्त्यं ब्रह्मणो रूपं कस्तद्वेदितुमर्हति ?' इत्येताचष्ट ब्रह्म इत्यादिना । एकस्वभावस्य । न हेि ' एकौष्ण्यस्वभावः अमिः, शैत्यस्वभावी १. श्रुतिसिद्धः-पा० २. एकः इति काचिन्न । वेदार्थसंग्रह ८, परमव्योम्नि-पा. ९. हिनस्ति कचित् । ५, पजत्वादिदोषाः, पङ्कजत्क्दोषा:-१० १२, अविविन्यत्वम्-पा० 1. तै, उ. आ. १.४. 2. तें. उ. ना. १-४. }, ते. उ. ना. १२-३. 4. सु . उ. 5, एककार्यशक्तियुक्तस्ग, एकरूपस्य – 'रूपान्तरयोगः, स्वभावान्तरयोग , शक्यन्तरयोगश्च न घटते ; * तस्य एकम्य 'परस्य ब्रह्मणः, सर्वघस्तु विजातीयतया सर्वस्वभावत्वं, सर्वशक्तियोगश्चति, एकस्यैव " विचित्र अनन्तनानारूपता च, पुनरपि, अनन्तापरिमिताश्चर्ययोगेन एकरूपता च । तात्पर्यदीपिकायुक्त भवति । 'एककार्यशक्तियुक्तस्य । न हि "दहशक्तः अग्ःि 'जाड्यजनन शक्तः । एकरूपस्य। एकाकारस्य ; न हि ऊध्र्वज्वलनकतो रूपवत: अमेः गन्धादि मत्वं, तिर्यग्गमनादिकं वा ? इत्यभिप्रायः । सर्ववस्तुत्रिसजातीयतया इति । विसजातीयधर्मिणः विसजातीयधर्मयोगः उपपद्यते इत्यर्थः । विचित्र इति । 'विस्मयनीयमित्यर्थः । पुनरपि इातं । अनन्तशब्दः असङ्खयेयवाची । अपरि मिताश्चर्यशब्देन अत्यन्ताश्चर्यत्वं विवक्षितम् । अनन्तापरिमिताश्चर्ययोगेन एक रूपता च इति । असंख्येयात्यन्ताश्चर्यभूतपदार्थयोगेन समाभ्यधिकराहित्यम् इत्यर्थः । '* अत्यन्ताश्चर्यमूतपदार्थयोगो नाम 'दिव्यायुधभूषणादियोगः। ६. एकैककार्य-पा. २. खभावान्तरयोगः-चिदेतन्न दृश्यते । १७३ ८. जाक्षयझेदनशक्तः-पा. ९. पवनादिमत्वम्, पवनादिकम्-पा० १०. विविधामत्यर्थ.-पा. ११. असंख्येयात्यन्ताश्रीभूतमित्यर्थः-पा. १२. अनन्ताश्चयेभूत-पा० १३. दिव्यादिभूषण. -ा १७४ वेदार्थसंग्रह न विरुद्धा इति वस्तुमात्रसाम्थात् विरोधचिन्ता न युक्ता इत्यर्थः । यथोक्तम् :-

  • शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः ।

भवन्ति तपतां श्रेष्ठ ! पावकस्य यथोष्णता । [इति ] एतदुक्तं भवति :-“सर्वेषाम् अग्निजलादीनां भावानां एकस्मि वस्तुमात्रसाभ्यात् इति । वस्तुत्वात् चेतुनोऽपि अचित् स्यात् इत्यादिवत् अयुक्तमिति भावः । अस्य वचनस्य ब्रह्मणो ' भन्नाभिन्नतापरत्वमपि अयुक्तम् ; “ अचिन्त्यं ब्रह्मणो रूपं कस्तद्वादतुमहंति ?’ इत्युक्तत्वात् । न हि मृद्धटदिष्वपि दृष्टत्वेन पराभमतस्य भिन्नाभिन्नत्वस्य' अचिन्त्यत्वम् ? "घटादावपि तस्य 'तकांबाध्यत्व मुच्यते इति चेत् , न; 'ब्रह्मणो रूपम् ' इत्युक्तः । एवं यथाकथञ्चित्, सामान्यमात्रेण विजातीयधर्मिणः विजातीयधर्मासंभव पादनस्य अयुक्तत्वे प्रमाणमाह यथोक्तम् इति । पावकस्य सर्गादिशक्तिः नास्त; तस्मात् दृष्टान्तदाष्टान्तकयोः विवक्षितांशः कः ? इत्यपेक्षायां तञ्श्राचष्ट एतदुक्त भवति इति । नानुमातुं युक्तमेिति एतदुक्तं भवति इत्यन्वयः । सर्गाद्या भावशक्तयः इति । भावः-पदार्थः ', सगादाचराः पदार्थशक्तयः ब्रह्मणः संभवन्ति इत्यन्वयः । एतत्प्रतिपादनपरं वाक्यांमति वक्तव्यं “ प्रांतपादन-तत्परमांक, पदार्थशक्तयः १. भिन्नाभिन्नपरत्वम्, भिन्नतापरत्क् ३. मृत्वेन-पा- ४. भिन्नाभिमस्य-पा. ५. घटपटादेरपि-पा. ६. तर्कबाध्यत्वम्, तकचोद्यत्वम्-पा० ७. पदार्थाः, पदार्थः गोचराः सर्गाद्या इति कथ्ये सर्गादिगोचराः-पा. ८. एतत्प्रतिपादनतत्परम्-पा० ! . व. पु. ३. ६-२. तात्पर्यदीपिकायुक्तः १७५ न्नपि' भावे दृटैव' शक्तिः, तद्विजातीयभावान्रेऽपि इति न चिन्तयितुं युक्ताः जलादौ अदृष्टाऽपि, "तद्विसजातीये पाव "भासकत्वोष्णत्वादि शक्ति: यथा दृश्यते, एथमेव सर्ववस्तुविजानीये ब्रह्मणि भर्वसाम्यं | * जगदेतन्महाश्वर्य रूपं यस्य महात्मनः । तेनाश्चर्यवरेणाहं भत्रता कृष्ण ! सङ्गत ।।' इनि ' । तदेतत् नानाविधानन्तश्रुतिनिकर– शिष्टपरिगृहीतवाग्ख्यानपरि श्रमात् अधारितम् । इति िनर्देशः। फलेितार्थ माह अतः िवचित्र इति । ब्रह्मणः सकलेतर'विसजातीय त्वात् आश्चर्यशक्तियोगे प्रमाणमाह तदाह इति । अक्रूरवचनमिदम् ' 'जगदेतत् । इत्यादि । ' स्वविरचितग्रन्थस्य आपातप्रतीतार्थमात्रमेव न केवलं विवक्षितम् ', अपि तु अतिगम्भीरत्वात् अर्थगौरवमस्ति इत्यभिप्रायेणाह तदेतत् इति । तदेतत् अभेद-भेद-घटकश्रत्यादिविषय '* मुक्तमर्थजातम् इत्यर्थ । अधीयमानानामेव १. अचिदपिर्न दृश्यते । वि. पु. ५-१ ; ७. २. एवकारः कच्चिन्नास्ति । दृष्टेव हि-या. ३. तद्विसजातीये भावान्तरे-प , ४. इतिः कुत्रचिन्न ५. तद्विजातीये, तद्विसजातीयपाके-पा. ६. अवभासकत्वौष्णत्वादि, भाखरत्वोष्ण तादि-पा० ७. उहाताशक्ति:-पा० ८. सवसाम्यति-पा० ९. महाश्वर्यरूपम्-पा० १०. इनि दृश्यते कचित् । ११. सकलेतरेति विसजातीय-पा० १ ३. इदमिति कुत्रचिन्न | १३. स्वदिचित्रप्रन्थस्य-पा, १४. आपातप्रतीतित्वमात्रम-पा० १५. विवक्षितमित्यर्थः अपि तु-पा, १६. विषयमर्धजातम्-ा . १७६ वेदार्थसंग्रह तथा हि :-'प्रमाणान्तरापरिदृष्ट-अपरिमेितपरिणाम—अनेकतत्व नियतक्रमविशिष्टौ सृष्टिप्रलयौ, ब्रह्मणः अनेकविधाः श्रुतयो वदन्ति । श्रतीनां नानाविधत्वं दृश्यते । अर्थवैविध्यात् * - नानधित्वम् । नन्नशब्देन अनधीयमाना: तिहासपुराणोपहिताः शाखाभेदाः विवक्षिन । सं५धुंह श्रु:- निकरेषु, तशाख्यानेषु च परिश्रमान् अवधारितमित्यर्थः । श्रतीनां नानाविधत्वं कथम् ? तासां त्वदुक्तार्थपरत्वं वा कथम् ? इत्या तथा हि इति । तत्र प्रथमं सृष्टिप्रलय्-श्रुतिवैविध्यमाह प्रमाण इति । अनेकतत्वानि ".- महदादीनि । तानि च अपरिमितपरिणामानेि ' । 'प्रकृते: महान् , महतोऽहङ्कारः । इति * पारम्पर्यनियतः क्रम ' । अनेकतत्वानेि, नियतक्रमाश्च' प्रमाणन्तराविषयाः '; तै: विशिष्टौ सृष्टिप्रलयौ इत्यर्थ. | अनेक विधाः श्रुतयः इति । कचित् तेजोऽबन्नमात्रसृष्टिः, कचित् पञ्चभूतमात्रसृष्टिः कचित् महदादिसृष्टिश्च इति 'सृष्टिवैविध्यं श्रयते ; 'तत्र, सृष्टिप्रलयपरकृत्स्न वाक्यपर्यालोचनया हि सृष्टिप्रलयक्रम प्कर्षः क्रियते ? एवम् अथान्तरेष्वपि कृत्स्न २. अनेकत्वनियत-ा. ३. अर्थवैविध्यम्-प ४. अधीयमानाः-ा. ५. * तद्वयाख्यानेषु -क्रचिदतन्न । ६. स्थितिवैविध्यम्-पा. ७. अनेन तत्त्वानि-ा. ८. प्रमाणानि-पा. ९. पारम्पयन्नियतक्रम , पारम्पर्य नियतकमः-पा, १०, क्रमानेकतत्वानि-पl० ११. नियमतः क्रमश्च-पा. १२. प्रमाणान्तरविषया , प्रमाणान्तरा विषयः-पा १३. सृष्टि-इति कचिन्न । तात्पर्यदीपिकायुक्त १७७

  • “निरवद्यम् , निरञ्जनम् ', '“विज्ञानम्”, “ ',

आनन्दम् '“निर्विकारम्”, “निष्कलम्, निष्क्रियम्, शान्तम्”, “निर्गुणम् ” इत्यादिकाः, निर्गुणं 'ज्ञानस्वरूपं ब्रट्रेति काश्चन श्रुतयो अभिदधति ।

  • नेह नानास्ति किञ्चन, मृत्योस्स मृत्युमाझेोति य इह नानेव

पश्यति ', '“यत्र त्वस्य सर्वमात्मेवाभूत् , तत्केन कं ' पश्येत् तत्फन कं विजानीयात् ' इत्यादिकाः नानात्त्रनिषेधवादिन्यः सन्ति कश्विन श्रुतयः ।

  • “यस्सर्वज्ञस्सर्ववित्, यस्य ज्ञानभयं तप ', "* सर्वाणि रूपाणि

विचित्प धीरः, नामानि कृत्वाऽभिवदन् यदास्ते ', '| “ सर्वे निमेषा जज्ञिरे विद्युतः पुरुपादधि ', ' अपहतपाप्मा विजरो विमृत्युः वाक्यपर्यालोचनयैव अर्थो निर्णेतव्य इति भावः । सृष्टिप्रलयपरवाक्यानां * मुहु रुदाहृतत्वात् तान्यत्र अनुत्, तदर्थमात्रमुक्तम् । अथ निर्गुणश्रुतीराह निरवद्यम् इति ॥ भेदनिषेधश्रती 'राह नेह इति । सगुणश्रुतीराह यस्सर्वज्ञ इति । 1. निभुणज्ञानस्वरूपम्, निर्गुनं ज्ञानम्-ा. !, श्र. उ. ६.१९. 2. . उ. भू. ५-१. 3. तं. उ. आ. ४३. ', यो. शि. उ. ३-२1.

  • श्रे. उ. ६-१९.

t. मन्त्रि. उ. २; आत्मा उ. १. '. बृ. उ. ४-४-१४. 8. बृ. उ. ४.४. ४. 9, मु. उ. १-१-१०. } . पुरुषसूक्तम १६. 1 :. त. ३. ना. २-५ . 1.4. छा. उ. ८-७-१.

  1. १७८

विशोको विजिघत्सोऽपिासः सत्यकामः सत्यसङ्कल्पः ” इति, सर्वस्मिन् जगतेि हेयतया अवगतं 'सर्व गुणं प्रतिषिध्य, निरतिशयकल्याणगुणा नन्त्यम्, सर्वज्ञनाम्, सर्वशक्तियोगम् , सर्वनामरूपव्याकरणम्, सर्वम्य आधारतां च काश्चन श्रुनयः * ब्रुवते । '* सर्वं खल्विदं ब्रह्म तज्जलानितेि ' , '“ऐतदात्म्यमिदं सर्वम् ”, “एकस्सन् बहुधा विचारः' इत्यादिकाः ब्रह्मसृष्टं जगत् नानाकारं प्रतिपाद्य, तदैक्यं च प्रतिपादयन्ति काश्चन 'श्रुतयः ।। “ पृथगात्मानं प्रेरितारं च मत्गा ', '“भोक्ता भोग्यं प्रेरितारं च मत्वा ", " “ प्रजापतिरकामयत प्रजाः सृजेयेति ', ' “पति विश्व स्यात्मेश्वरं " शाश्वतं शिवमच्युतम्”, “तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ", " “सर्वस्य वशी सर्वस्येशानः ” इत्या दिकाः, ब्रह्मणः सर्वस्मादन्यत्वम्, सर्वस्य ईशितच्यत्वम् ", ईश्वरत्वं च ब्रह्मणः, सर्वस्य शेषताम्', पतित्वं च ईश्वरस्य काश्चन । ऐक्यश्रतीराह *सर्व खलु इति । भेदश्रतीराह पृथक्' इनि ।। वेदार्थसंग्रह २. सर्वशक्तिरूपताम्-ा. ३. काश्चन बुवते, काश्चन श्रुतयो बुवन्ति-प० ४. 'श्रुतयः' इति कुत्रचिन्न। ५. “शाश्वतं शिवमच्युतम्'-चिदेतन्न ६. ईशितृत्यम्-पा. ८. सर्व खल्विदं ब्रहोनि-पा. ९. पृथमात्मानमिति-पा , 1. छ. उ. १-१४-१. 4. छा, उ, ६ ८.७. 5. आर. ३ ५. 4. ६. उ. १.१२. 6. ३-क. १-१. 7. ११. तें. उ. ना. 8. थे. उ. ६-१३ }. बृ. उ. ६-४-२२. तात्पर्यदीपिकायुक्त १७९ “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा', 'एप त आत्मा अन्तर्याम्यमृतः ', *यस्य पृथिवी शरीरं यस्यापशरीरं यस्य तेज इशारीरम्? इत्यादि , '* यस्याव्यक्त शरीरं यस्याक्षरं शरीरं यस्य मृत्यु शरीरं यस्यात्मा शरीरम् ! इति, ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनः, ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चन, इति, नानारूपाणां वाक्या नाम् अविरोधः, मुख्यार्थापरित्यागश्च यथा संभवति, तथैव' वर्णनीयम् । वर्णितं च :-अविकारश्रुतयः स्वरूपपरिणामपरिहारादेव मुग्रुयार्थाः; शरीरात्मभावश्रुतीराह अन्तः प्रविष्टः इति ॥ एवम्, नानाविधत्वं दर्शितम् , आसां श्रुतीनां स्वोक्तार्थपरत्वमेव उप पन्नम् इति वक्ष्यन्नाह इति इति । अविरोधः, मुख्याथपरित्यागश्च यथा सम्भवति इति । परपक्षेषु अन्योन्यविरोधः, मुख्यार्थपरित्यागश्च भवतः; सगुण मेदश्रुतीनां बाध्यत्वाभ्युपगमात् विरोधः संप्रतिपन्न: ; ऐक्यश्रुतेिष्वपि “तत् त्वम्' आदिपदानां लक्षणाश्रयणात् अमुख्यत्वम् । एवम् भेदाभेदपक्षेऽ,ि निर्दोषव अविकारत्वादिपरश्रतिविरोध , “तत् त्वम् ? आदिपदेष्वपि निर्दोषत्वसदोषत्वादि व्याघातात् अन्यतरपदामुख्यत्वप्रसंगः इति भावः । तस्मात्, अविरोधेन, मुख्यत्वेन च वर्णनीयम् - वर्णयितुं युक्तमित्यर्थ । कः पुनः अविरुद्धः, मुल्यश्च अर्थ:? इत्यत्राह वर्णितं च * इति । नास्माभिः स्वबुध्द्या अर्थस्थितिः उत्प्रेक्ष्यते; पूर्वाचार्येरेव उपदिष्टः, ग्रन्थनिबद्धश्चार्थ उच्यते इति भावः । तत्र सर्वश्रुतीनां परस्परविरोधं', मुख्यार्थत्वं च दर्शयन्, अविकारश्रुतिमुख्यार्थत्वं दर्शयति अविकार इति । निर्गुणश्रुतिमुख्यार्थत्व '- १. एवकारः धन्विन्न । २. मुख्यार्थः-पा . ३० चकारः कुत्रचिन्न । ४. परस्पराबाधम्-पा. 1. आर. ३ प्र. २१. 2. वृ. उ . ५-७-३. 8, 4, सु. उ. ७. १८० निर्गुणवादाश्च प्राकृतहेयगुणनिपेधविषयतया व्यवस्थिताः * : नानात्वनिपेधचादाश्च, एकस्यैव ' ब्रह्मणः शरीरतया प्रकारभूतं " सर्वे चेतनाचेतनं वस्त्विति * , सर्वस्यात्मतया सर्वप्रकारं ब्रव अवस्थित मितेि सुरक्षिताः ; सर्वविलक्षणत्व-पतित्व –ईश्वरत्व – कल्याणगुणा करत्व . सत्यकामत्व - सत्यसङ्कल्पत्वादिवाक्यम्, तदभ्युपगमादेव सुरक्षितम् ; ज्ञानानन्दमात्रवादि * च – सर्वस्मादन्यस्य, सर्वकल्याण गुणाश्रयस्य “ , सर्वेश्वरस्य, सर्वशेषिणः , सर्वाधारस्य , सर्वोत्पत्ति माह निर्गुण इति । व्यवस्थिताः – विशेषेण अवस्थित । भेदनिषेधवाक्यं च प्रकारिनानात्वानभ्युपगमात् मुख्यार्थमित्याह नानात्व इति । भेदश्रुतिमुख्या र्थत्व माह सर्च इति । कल्याणगुणाकरत्वशब्देन अनुक्तसकलगुणास्पदत्वं विवक्षितम् । ज्ञानानन्दमात्रवादिवाक्यम् अपृथक्सिद्धधर्माचिपदानां धर्मिपर्यन्त त्वात्, धर्मिस्वरूपस्य ज्ञानवत् स्वयंप्रकाशत्वाच मुख्यार्थमित्याह ज्ञानानन्द इतेि । ज्ञानानन्दमात्रवादि च वाक्यम् इत्यन्वयः । सर्वस्मादन्यत्वम् – विलक्ष णत्वम् । तदुपपादक म्। ' ' सर्वकल्याणगुणत्वादिना उच्यते । वेदार्थसंग्रह ४. एवकारः चिन्न | ५. 'सर्वम्'-चिन्न | ६. वदन्तीति-पा० ८. गुरुणाकरस्य-पा० ९. सर्वस्योत्पतिस्थिति, सर्वोद्भवस्थिति-पा. १०. मुष्यार्थमाह-ा , १२. तदुपपादकसर्वकल्याण-पा. १३. सर्वकल्याणगुणादिनोच्यते, सर्वेकल्याणे त्यादिनोच्यते-पा. तात्पर्यदीपिकायुक्त स्थितिप्रलयहेतुभूतस्य, निरवद्यस्य, निर्विकारस्य, सर्वात्मभूतस्य, परस्य ब्रह्मणः, खरूपनिरूपकधर्मः' – मलप्रत्यनीकानन्दरूपज्ञानमेवेनि , स्व प्रकाशतया स्वरूपभषि ज्ञानमेवेति च प्रतिपादनात् , अनुपालिनम् ऐक्यवादाश्च, शरीरात्मभावेन सामानाधिकरण्य '-' मुख्यार्थतोपपादना देव सुस्थिताः ।। एषां विशेषणानाम् अथमभिप्राय:– “ सत्य ज्ञानम् ' इत्यादिश्रुति आर्थभेदनिषेधपरा-इति हेि पराभ्युपगतिः ? तत्रेदं विवक्षितम् । ज्ञानभ्य ज्ञानादि गुणाश्रयत्वानुपपतिः कथम् ? अदर्शनात् इतेि चेन् , तहिं ज्ञानं कथचिद्धर्मभूतं दृष्टमिति, ब्रह्म कस्यचिद्धर्मभूतं स्यात् ; श्रुतिबलात् न धर्मभूतमिति चेन्, तर्हि श्रुतिबलात् ज्ञानाद्याश्रयत्वमपि स्वीकार्यम्; व्याप्तिविरुद्धस्यऽपि श्रुतिपांतपन्नस्य अङ्गीकारात् । किञ्च, व्याप्तिविरोधोऽपि नास्ति, धर्मभूतज्ञानस्यैव हि ज्ञानाद्यनlश्र थत्वं दृष्टम्, अत्र तु धर्मत्वाभावान् ज्ञानाद्याश्रयत्वं युक्तमितेि "व्याप्यविरोध.। व्याप्तिविरोधेऽपि श्रतिबलात् * धर्मान्तराश्रयत्वसिद्धिरित्यभिप्रेत्य, सर्वविलक्ष णत्वादिगुणाश्च श्रसिद्धा इति प्रतिबन्दीदर्शनार्थम्, अनेकविशेषोक्तिः इति। स्वरूपनिरूपकधर्मवाचकपदस्य धर्मिपर्यन्तत्वम् '“तदुणसारत्वात्' इति सूत्रोक्तमिह दर्शितम् । स्वरूप इति । ज्ञानशब्दः धर्मभूतज्ञानपरः; मलप्रत्यनीक शब्दविशेषेितत्वात् धर्मभूतं ज्ञानं चिदचिहावर्तकम्; विशेषणभूतचिदचिद्रप जगदपेक्षया विशेष्यांशस्य व्यावर्तकतया धर्मभूतज्ञानस्य स्वरूपनिरूपणधर्मत्वम् । ऐक्यश्रुतिमुख्यार्थत्वमाह ऐक्य इति । ३. स्वरूपं विज्ञानम् -पl. ४. उपपादितम्-पा, ५. सामानाधिकरणयेन-पा, ६. मुख्यार्थोपपादनादेव-पा. ७, एवं व्याप्स्यवेिरोधः-मl. ८. धर्माश्रयश्वसिद्धिः-पा. १, निरुपणो धर्मः, निरूपणधर्मः-पा. १८१ 1. अ. सू. २-३-३०. १८२ वेदार्थसंग्रहः एवं च सनि, अभेदो वा', भेदो वा, द्यात्मकता वा, वेदान्त वेद्यः कोऽयमर्थः समर्थितो भवति ? सर्वस्य वेदवेद्यत्वात् सर्वं समर्थि तम् । सर्वशरीरतया सर्वग्रकारं ब्रलैव अवांस्थतमिति, अभेदः समर्थितः; एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेन अवस्थितम् इति, भेदाभेदौ ; 'अचिद्वस्तुनश्च, चिद्वस्तुन 'श्व, ईश्वरस्य च स्वरूप स्वभावचैलक्षण्था , असंकाश्च भेदः समर्थितः । ननु च। ' 'तत्वमसि श्रेतकेतो ”, “तस्य तादव चिरम्' इति ऐक्यज्ञानमेव, परमपुरुषार्थलक्षणभोक्षसाधनमिति " गम्यते । एवं सर्वश्रुत्यनुरोधेन चोदयति एवं च इति । उत्तरमाह सर्वस्य इति । कथं सर्वे समर्थितमित्यत्राह सर्व इति । परैरुक्तः अभेदः, भेदाभेदौ

  • च – भेदश्रुतिविरोधात्, अमुख्यत्वाच, न प्रामाणिक : भेदश्रत्यविरुद्वैौ भेदा

भेदौ, अभेदश्च अस्मदभिमता इति, अस्माकं “भेदपक्ष एव इत्यभिप्रायः । सर्वस्य वेदवेद्यत्वात् सर्वं समर्थितम् इति हेि पूर्वमुक्तम् ? तदयुक्तम्; ऐक्यज्ञानस्य अपवर्गोपायत्वेन परमार्थविषयत्वात् । तत्रैव तात्पर्यमिति तदानुगुण्येन श्रुत्यन्तर नयम् ' इत्याभप्रायण चादयति ननु च इति । परमपुरुपाथलक्षण मोक्षसाधनम् इति । उपासनादयः सगुणप्राप्तिरूपार्वाचीनमोक्षफलाः इति, तद्या वृत्तिः परम्पुरुषार्थशब्देन अभिप्रेता । गम्यते इति । ” “तत्वमसि ? इत्येताव देव अत्र श्रूयते, ऐक्यज्ञानं मोक्षसाधनमित्ययमर्थो न कण्ठोक्तः, अपि तु गम्यते २. विदचित्प्रकारम्, चिदचिद्वस्तुप्रकार. तया, चिदचिह्माप्रकारम्-पा. ३. चिदचिद्वस्तुनश्च इंश्वरस्य-ा० ४. चिट्रस्तुनः-इति कचिन्न दृश्यते । ६. एवमिति चिन्न दृश्यते । ७. चकारः कचिन्न दृश्यते । ८. अभेदपक्ष ए-पा. ९. परमार्थविषयत्वम्-प० 1., छा, उ, ६-८-७. 2, छ. उ. ५-२४-३ . 8. छा. ६८ उ. -१० नैतदेवम्; '“ पृथगात्मानं प्रेरितारै च मत्चा जुष्टस्ततस्तेनामृनत्वमेति । इति, आत्मानं प्रेरितारै ' च अन्तर्यामिषं पृथक् मत्वा , ततः पृथतः ज्ञानाद्धेतोः, तेन परमात्मना जुष्टः अमृतत्वमेति इति , साक्षात् अमृतत्वप्राप्तिसाधनम्-आत्मनः, नियन्तुश्च पृथग्भावज्ञन मित्यवगम्यते । ऐक्यवाक्यविरोधात्' एतत् "अपरमार्थसगुणब्रह्मप्राप्तिविषयमिमि अभ्युप गन्तव्यम् इति चेत्, पृथक् ज्ञानस्यैव साक्षात् अमृतत्व'ग्राप्तिमाधनत्व श्रवणात् , विपरीतं कस्मात् न भवति । १. प्रेरकम्-पा० तात्पर्यदीपिकायुक्तः इति भावः । परिहरति नैतदवम् इति । 'ततः' इति व्याख्येयं पदम् । अस्य प्रकृत्यर्थं व्याचष्ट पृथक् ज्ञानात् इति । प्रत्ययार्थ व्याचष्ट हेतोः इति । 'तेन । इति व्याख्येयं पदम् । तद्याचष्ट परमात्मना इति । जुष्टः – ' 'जुषी प्रीतिसेवनयोः' – अनुगृहीत इत्यर्थः । साक्षाच्छदेन कण्ठोक्तिः विवक्षिता । अनेन ऐक्यज्ञानस्य * मोक्षसाधनत्वगम्यताव्यावृत्ति । पुनः शङ्कते ऐक्य इति । परिहरति पृथक् इति । “ पृथक्कृज्ञानस्य मोक्षोपायत्वश्रुतिविरोधात् ऐवज्ञानम् अपरमार्थविषयं स्यात् ?' इत्यर्थः । पृथक् भावज्ञानमेवेयवगम्यते-पा. ८. ऐक्यवाक्यज्ञानविरोधात्-प० ५. अपरमार्थ सगुणब्रह्म-पा. तस्य-पा ८. ऐक्यज्ञानस्यैव-पा० १८३ 1. थे. उ. १ 1२. '. सि. कौ. .ि तुदादि । १८४ एनदुतं भवति :-“द्वयोः तुल्ययोः विरोधे सति, अविरोधेन तयोः विषयः विवचनीयः' इति । कथमविरोधः इति चेत्, “ अन्तर्यामिरूपेण अवस्थितस्य परस्य ब्रह्मणः, शरीरतया प्रकारत्वात् जीवात्मनः , अन्यतरस्य ' अपरमार्थत्रिषयत्वमम्तु तत्र ऐक्यज्ञानस्य परमार्थविषयत्वं विमर्थ नाभ्युपेतं * * भवति ? इति शङ्कायाम् , ऐवयज्ञानस्य 'अपरमार्थ विषयत्वं ' न अस्मन्मते', अपि तु * अन्यतरस्य परमार्थविषयत्वे * अन्यस्य अपरमार्थविषयत्वं प्रजेदितेि, त्वन्मते अनिष्टप्रसंगः कृतः इत्यभिप्रायेण आह्व एतदुक्तम् इति । तुल्यप्रमाणभूतयो ' द्वयोः' विरोधे अन्यतरस्य' वाधे अन्यस्यापि बाधप्रसंगात्, द्वयोरप्यबिरोधेन विषयो 'विबेचनीयः इत्यर्थ । विषयभेदेन अविरोधं पृच्छतेि कथम् इति । विषयविभागं दर्शयति अन्तर्यामि इति । ऐक्यज्ञानस्य मोक्षोपायत्वश्रुतेः विषयो दर्शितः 'अन्तर्यामि 'इति । पृथक् पा. रमर्ध-पा. ६. मतम्-पा० परमार्थ-पा० ८. अन्यस्यार परमार्थ, अन्यतरस्य वेदार्थसंग्रहः ५. प्रसंगात्कृतम्-पा, १८. प्रमाणगतोः -पा . ११. द्वयोरिति काचिन्न दृश्यते । १३. वर्णनीयः-पा० तत्प्रकारं ब्रह्रैव “त्वम्' इति शब्देन अभिधीयते; तथैव ज्ञातव्यम्; इति तस्य वाक्यस्य अर्थः । एवंभूतात् जीवात्, तदात्मतया अव स्थितस्य परमात्मनो निखिलदोषरहेिततया, सत्यसंकल्पत्वाद्यनवधिकाति शयासंख्येयकल्याणगुणाकरन्वेन च ' यः पृथग्भाचः ", सोऽनुसन्धेय' इति, अस्य वाक्यस्य * विषयः ?' इत्यय' मर्थः पूर्वमेव असकृत्। “भोक्ता भोग्यं प्रेरितारं च मत्वा ” इति, भोग्यभूतस्य वस्तुनः ज्ञानस्य मोक्षोपायत्वश्रुतेः विषयो दर्शितः एवम् इति । एवम् अभेदतात्पर्य शङ्का निराकृता । अथ भेदाभेदज्ञानस्य मोक्षोपायतया तत्र तात्पर्यम् इति शङ्कां व्युदस्यति भोक्ता इति । सद्वारकम्', अद्वारकं च' आकारत्रय मस्तीति *** त्रिविधं ब्रह्म' इत्यस्थः श्रुतेः अथै विवक्षुः, द्वारभूतयोः चिदचितोः स्वभावं दर्शयन् अचित्स्वभावं दर्शयति भोग्य इति । " ॐ “ अचेतना परार्था च नेित्या सतत १. व्यवह्नियते-ा. 1,४. श्वे. उ. १-१२, २. वाक्यस्य विषयः-पा. ३. कल्याणगुणगणाकरत्नेन-पा. ४. वकारः कचिन्न दृश्यते । ६. अनुसन्धीयते इति, अनुसन्धेय इत्यर्थ पूर्वमेवासकृदुक्तः-पा० ८. अयमिति कचिन्न दृश्यते । ९ अभिहितः-पा०

24 ५ १८५ १२, यकारः कच्चिन्न दृश्यते । . १८६ अचेतनत्वम्, परमार्थत्वम्, सततविकारास्पदत्वम् – इत्यादयः स्वभावाः ; भोक्तः, जीवात्मनश्च * अमलापरिच्छिन्नज्ञानानन्दस्वभाव स्यैव ', अनादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ, भोग्य भूताचिद्वस्तुसंसर्गश्च, परमात्मोपासनात् मोक्षश्च– इत्यादयः खभावाः; एवंभूतभोक्तृभोग्ययोः अन्तर्यामिरूपेण' अवस्थानम्, स्वरूपेण च । अपरिमितगुणैौघाश्रयत्वेन अबस्थानमिति, परस्य ब्रह्मणः * त्रिविधा वस्थानं ज्ञातव्यमित्यर्थः । '“तत्त्वमसेि ' इति सद्विद्यायाम् उपास्यं ब्रह्म सगुणम्, सगुण विक्रिया, त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रुपमुच्यते ? इत्यस्य अर्थः अत्र अभि प्रेतः' । जीवस्वभावमाह भोतुः इति । ' सद्वारकमाकारद्वयम्, अद्वारकः एक आकारश्चेति ब्रह्म त्रिावधम् ; जीवान्तर्यामितया अबस्थानम्, अचि दन्तर्यामितया अवस्थानम्, स्वरूपेण अवस्थानचेति त्रिविधं ब्रह्म' इत्यर्थ । 'ऐवज्ञानोपायस्वश्रतिविरोधेन हेि, पृथक्तज्ञानस्य 'अपरमार्थविषयत्वं शङ्कितम्, तत्र ऐक्यज्ञानपरत्वेन परोक्तम् ' ', “ तत्त्वमसेि इति वाक्यं सगुण परम् इत्याह “ तत्त्वम् ? इति । पूर्वाचार्येषु वाक्वाकारग्रन्थं दर्शयति ३. सततं विकारास्पदत्वमू-पा० i . 2. छ . . ६८-१९. २. अमलेति चचिन्न । ३. खभाधानादिकर्म-पा. ४. रूपेण च-पा . ६. आश्रयत्वेन च-पा. ७, ब्रह्मणः इति-पा. ८. सद्विद्यायामपि-पा. ९. इत्यस्यार्थोऽभिप्रेतः-पा. ११. खरूपेण-पा. वेदार्थसंग्रह १३. ऐक्यज्ञानोपायत्वपरश्रुनि-पा. १४. परमार्थविषयत्वमू-पा. १५. इतिर्न दृश्यते इचित् । १८७ ब्रह्मप्राप्तिव फलम् – इत्यभियुतै: ' पूर्वाचायैः व्याख्यातम् । यथोक्तं वाक्यकारेण '“युक्त तद्गुणकोपासनात्' इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता –“ यद्यपि सचित्तो न निर्भुग्र दैवतं गुणगणं मनसा अनुधावेत्, तथाऽपि अन्तर्गुणामेव देवतां भजते इति, तत्रापि सगुगैव देवता प्राप्यते "' इतिं । सचित्तः-सद्विद्यानिष्ठ । “न निर्भुग्रदैवतं गुणगण मनसाऽनुधावेत्”– अपहतपाप्मत्वादिकल्याण'- गुणगणं दैवतात् विभक्तम्, यद्यपि दहरविद्यानिष्ठ इव, सचित्तो न खरेत्, तथाऽपि अन्तर्गुणामेव देवतां भजते । देवस्वरूपानुबन्धित्वात् 'यथा इति । युक्तम् इति । सगुणस्यैव ब्रह्मणः उपासनेन सगुणमेव प्राप्यं युक्तमित्यर्थः । एतत्स्पष्टीकरणाय * प्राचार्यग्रन्थं दर्शयति व्याख्यातं च इति । “ यद्यपि ?' इत्यादि द्रमिडाचार्थग्रन्थ ! तव्याचष्ट 'सचित्त इति । “ अन्त गुणाम्' इति पदस्य हेतुगमतां दर्शयन्, वाक्यस्यार्थमाह देवताखरूप इति । प्रकृतसद्विद्याया असाधारणत्वात् निखिलज|त्कारणत्वमुक्तम् , ' प्रतिवेियं व्यव स्थितानां गुणानां प्रदर्शनार्थम् । आदिशब्देन सर्वविद्यासाधारण आनन्दत्वादयो १. अभियुतैरिति कचिन्न दृश्यते । ]], छा, उ. ६-८-१०. २. तथोक्तम्-पा. 2. द्रमिडभाष्यम्. ३. इतिः कचिन्न । ४. तथाऽपि-पा० ५. प्राप्तिरिति, प्रायेति-पा. ६. कल्याणेति कचिन्न दृश्यते । ७. कल्याणगुणम्-प० ८. यथोक्षमिति-पा. ९. ब्रह्मणः प्राप्यत्वं युक्तम्-पा० १०. द्रभिडाचार्यप्रन्थम्-पा. प्राचार्थग्रन्थ मित्येतत् कचिन्न। ११. सद्विद्यत इति-पा. १२, प्रकृतविद्याव्यवस्थितानाम् -पा० १३. 'विद्यम्' इति कविन्न । १८८ वेदार्थसंग्रह सकलकल्याणगुणगणस्य , केनचित्, परदेवताऽसाधारणेन निखिल जगत्कारणत्वादिना ' गुणेन उपास्यमानापं देवता, वस्तुतः स्वरूपानु बन्धि'सर्वकल्याणगुणगणविशिष्टव उपास्यते; अतः सगुणमेव ब्रह्म तत्रापि प्राप्यमितेि सद्विद्यादहरवेिद्ययोः विकल्पः-इत्यर्थः । विवक्षिताः । सर्वकल्याणगुणशब्देन निरुपितस्वरूपस्य गुणा विवक्षिता । दहर विद्यायां '“य इहात्मानमनुवेिद्य वृजन्त्येतांश्च सत्यान् कामान् " इतेि दैवतात् पृथक् अपहतपाप्मवादिगुणजातं विभक्तमुपास्यं विहितम् । एवम्, सद्विद्यायां देवतायाः पृथगुणजातम् उपास्यत्वेन न विहितम्, तथाऽपि जगत्कारणत्वादिकतिपयगुणविशिष्टत्वेन उपास्यमानं ब्रह्म स्वतः अपरिमेित कल्याणगुणमिति, सामान्येन अपरिमितगुणत्वन उपास्यमानत्वात्, तस्यापि प्राप्यं सगुणमेव ब्रह्म इत्यर्थः । आनन्यस्य सर्वविद्यासाधारणत्वात्, गुणसोप्यानन्त्यस्य तदन्तर्गतत्वात्, सामान्येन अपरिमेितगुणत्वं हि सत्रैविद्यानुयायि । "न चैतावत सर्वगुणानां निरूपकत्वम्, अपरिमितानां गुणानां स्वसंबन्धेन "“मङ्गलानां च मङ्गलम्' इति प्रकारण 'मङ्गलवापादनक्षमवत्य िनरूपकवात्। एवं, स्वोक्तार्थस्य स्वबुद्धिविलसितोत्प्रेक्षितत्वं व्यावर्तितम् । ३. जगत्कारणत्वादिगुनेन, जगत्कारण त्वादिगुणगणेन-पा० ५. गणेति कचिन्न । ६. चकारः कविञ् । ७. कल्याणगुणगणमिति-पा. ८. अपरिमितत्वेन उपास्यमानत्वात्-पा. ९. तदनन्तर्गतत्वात्-पा. १०. नथैतात्रता-पा. 1. छा. उ. ८-१-६. ४. विष्णुसहस्रनामम् ९, ननु च “सर्वस्य जन्तोः परमात्मा अन्तर्यामी, तन्नियाम्यं च सर्वम्' इत्युन्नम् ; एवं च सति, विधिनिपेधशास्त्राणाम् अधिकारी न दृश्यते; यः, खबुद्धयैव प्रवृत्तिनिवृतिशक्तः, स एवं कुर्यात्, न कुर्यादिति विधिनिषेधयोग्यः; न चैप दृश्यते; सर्वस्मिन् प्रवृत्तिजाते * सर्वस्य प्रेरकः अथ परमात्मनियाभ्धत्वे, विधिविशास्रानर्थक्यं प्रसञ्जयंश्चोदयति ननु च इति । परमात्मनेियाम्वत्वमस्तु , नतः किम् ? इत्यत्राह एवं च सति इति । कथमधिकाभावः इत्यत्राह 'खबुद्धयैव इतेि । न च इतेि । एषः – अधि कारी । राजादिनियाम्यत्वे सत्यपि, प्रजानां विधिनिषेधयोग्यत्वं दृश्यते; तद्वदत्रापि स्यात् इत्यत्राह सर्वस्मिन् इतेि । स्वाधीनपवृत्तय एव प्रजाः अपराधादिकं कुर्वन्ति ; तत्फलदुःखानुभवादिष्वेव, राजनियाभ्यवं तासाम्; अत्र तु साधनानुष्ठानदशायामपि परमात्मपराधीन्प्रवृत्तय इति, अस्वाधीनानां* अचेतनवत् न 'विधिनिषेधयोग्यत्वम् इत्यभिप्रायेण सर्वस्मिन् प्रवृत्तिजाते इत्युक्तम् । प्रेरितारम् इत्यादिभिः सर्वप्रेरक तया प्रतिपाद्यमानस्य परमात्मनः सर्वनियमनम्, सर्वत्र प्रवृत्तिजाते कारयितृत्व १८९ १. सर्व शरीरमित्युक्तम्, सूर्वमेवेत्यु म्पिा० २. तथा चैषः-पा ३. प्रवृत्तिजाले-पा० ४. नियाम्यमस्तु-पा० ५. अधिकाराभावः-पा• ७. राजादियिाम्यत्वम्-1० ८. अखाधीनानामेव चेतनानां न विधि निषेध-पा. ९. प्रतिषेधयोग्यत्वम्, विविकृतनिषेध परमात्मा कारयिता ?' इति तस्य सर्वनियमनं प्रतिपादितम् । श्रूयते च “एष एव साधुकर्म' कारयति, तं यमेभ्यो लोकेभ्य उनिीपति, एप एव असाधुकर्म कारयतेि, तं यमधो नेिनीषति ? इतेि । साध्वसाधु कर्मकारयित्वात्’ नैघृण्यं च ॥ अत्रोच्यते ; सर्वेषामेव चेतनानां विच्छक्तियोगः, प्रवृत्तिशक्ति योगः-इत्याद, सर्व प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय, पर्यन्तम्' इत्यर्थः । कारयितृत्ववैशद्यार्थे श्रुतिं वदन्, नैचैण्यं च प्रसञ्जयति श्रूयते च इतेि । साध्वसाधुकर्मकारवितृत्वात् नैष्ण्यं च इति । अत्र च' शब्दः अनुक्तसमुचयपरः । असाधुकर्मकारयितृत्वात् – नैण्यम्, साधु कर्मकारयितृत्वात् – वैषम्यं च इत्यर्थः । परिहरति अत्रोच्यते इति । इह चिच्छक्तियोगस्य भगवन्नित्येच्छाधीनत्वात् तन्नित्यत्वाविरोधः इति भावः । 'आदिशब्देन निवृत्तिशक्तियोगः इच्छाप्रयौ च गृह्यत ' । इत्यादि इति'। क्रियाविशेषणम् । प्रवृत्तिनिवृत्तिपरेिकरम् । करणकलेबरम्, बाह्यप्रवृत्तिनिवृत्तिशक्तिम्, ज्ञानचिकीर्षाप्रयतशतिं च सर्वचेतनानां १९ १. कर्मेति न दृश्यते कवित । २. कर्मेति कविन्न दृश्यते । ३. इतिः कचिन्न लभ्यते | ४. कारयितृत्वम्-ा० वेदार्थसंग्रह ६. प्रवृतिपरिकरम्-पा. ७. पर्यबसन्नम्-पा . ८. कारयितृत्वाच-पा० ९. इति भावः-विदेतन्न लभ्यते १२. इतेिः कुत्रविन्नोपलभ्यते । 1. कौषी. उ. ३-९. तन्निर्वहणाय' तदाधारो भूत्वा अन्तः प्रवेिश्य, अनुमन्तृतया च' नियमनं कुर्वन्, शेषेित्वेन अवस्थितः परमात्मा । एतदाहितशक्तिस्सन् सामान्येन तत्स्वातन्व्याहं प्रदाय इत्यर्थः । एवम्, ज्ञानचिकीर्षाप्रयत्नेषु 'प्रवृत्तेषु प्रकृत्यारम्भे न परमात्मापेक्षाऽस्ति, अपि तु म्वयमेव प्रवर्तते । तदानीं परमात्मा उपेक्षकः । न चैतावता नियन्तृत्ववैकल्यम्, परस्य उपेक्षाथा अपि "स्वस्वातन्त्र्या धीनत्वात् । देहसम्बन्ध'सुखदुःखाद्यन्बयदानादिना मुखान्तरेण नेियमनस्य विद्य मानत्वात्, जीवस्य नियमनार्हत्वानपगमाच ' । एवम्, उपेक्षकस्सन् प्रथमप्रवृतौ सत्याम्, पश्चादनुमन्ता परमात्मा । अत एव हि * अनुमन्तृतया च नेियभनं कुर्वन् इत्युक्तम् ? अनुमन्तृत्वं नाम – प्रवृत्तिशैथिल्यपरिहारात्मकः, तत्फलपर्यन्तत्वहेतु व्यापारः, न तु अप्रवृतस्य प्रवर्तकत्वम् । एवम् ज्ञानचिकीर्षादौ स्वातन्त्र्यात् विधि निषेधयोग्यत्वम् । नियमनवैकल्यशङ्कापरिहारार्थम् 'अनुमन्तृतया नियमनं कुर्वन्। इत्युक्तम् । सर्वप्रकारनियमनशक्तोऽपि सन्, 'सङ्कल्पादेव अनुमन्तृतया नियच्छति अनुभन्तृत्वमपि नियमनभेच, तेन विना प्रवृत्तेः फलपर्यन्तत्वायोगात् । एवम् नियमनप्रकारविशेषस्याभावे'ऽपि धारकत्वं, शेषित्वं च पृथितमिति आत्मशरीर १. तन्निर्हरणाय-पा० २. चकारः कविन्न लभ्यते । ३. जीवात्म मृत्तिनिवृत्त्यादि, जीवः प्रवृत्तिनिवृत्त्यादि-पा. ४. प्रथमप्रवृत्यारम्भे-था. ५. खातन्त्र्याधीनत्वात्, खस्वातन्त्र्याधि ८ इत्युक्तं भवति-पा० ९. तत्प्रयुक्तस्य प्रवर्तकत्वम्, न तत्प्रवृत्तस्य प्रवर्तकत्वम्-पा १०. स्त्रसङ्कल्पादेव, सङ्कल्पादेव, खसं. कल्पादेव कर्ता अनुमन्तृतया-पा. ११. विशेषाभावे-पा. १९२ प्रवृत्तिनिवृत्यादि खयमेव कुरुते ; एवं कुर्वाणमीक्षमाणः परमात्मा उदासीन आस्ते, अतः सर्वमुपपन्नम् । साध्वसाधुकर्म'कारयित्वं तु व्यवस्थितविषयम्, न सर्वसाधा भावस्य च न हानिः' इत्यभिप्रायेण “ आधारो' भूत्वा शेषित्वेनावस्थितः । इति चोक्तम् । पश्चादनुमन्तृत्वमपि प्रथमप्रवृत्तः निग्रहरूपमेव, नेिग्रहश्चेन्न दोषः, अनिग्रहश्चेन्न गुणः, लोके निग्राह्यनिग्रहस्य गुणत्वदर्शनात्, निग्राह्यनिग्रहस्य दोषत्वदर्शनाच । 'प्रथमनिवर्तनशक्तस्यापि उपेक्षकत्वे को हेतुः ? स्वातन्त्र्यमेवेति ब्रूमः; तर्हि तत्स्वातन्त्र्यं दोषरूपं कथम् ? लोके तथा दर्शनात्; एवं 'व्याप्तिबलात् दोषमा पादयन् भवान् किं परमात्मधर्मिणमभ्युपगम्य दोषमापादयति ? "उत अनभ्युपगम्य ? अनभ्युपगम्य चेत्, आश्रयसिद्धिः । अभ्युपगम्य चेत् धर्मिग्राहकप्रमाणबाधः । शास्त्रपवर्तनमुखेन, सामान्येन अहितनिवारणं च कृतमीश्वरेण, तदतिलङ्कय प्रवर्तमानानां प्रथमप्रवृौ उपेक्षक 'इति च न दोषः – इत्यभिप्रायः ।। कारयितृत्वश्रुतेः निर्वाह'माह साधु इति। कारयितृत्वश्रुतेः व्यवस्थितविषय त्वात् न विधिनिषेधशास्रानर्थक्यम् – इति भावः । दथायास्तु प्राचीनासंख्येयजन्मसु १. कर्मणोः कारयितृत्वम्-पा. २. तुः न दृश्यते कचित् । ३. न च्युतिः-पा० ४. आधारको भूत्वा-पा० ५. प्रथमं निवर्तन-पा. ६. व्याप्तिवादे दोषम्-पा. ७. उत न-पा० वेदार्थसंग्रहः ८. अभिमतनिवारणम्-पा. ९. वर्तमानानाम्-पा० १०. इति नास्त्येव दोषः-पा. }१. निर्वाहकम्-पा० णम्। यस्तु पूर्व 'स्वयमेव अतिमात्रम् आनुकूल्ये' प्रवृत्तः, तं प्रति प्रीतः खयमेव भगवान् कन्याणबुद्धियोगदानं कुर्वन्', कल्याणे प्रवर्तयति । यः पुनः ‘अतिमात्रं प्रातिकूल्ये प्रवृत्तः, तस्य तु क्रू बुद्धि ददन्'; खय मेव 'क्रूरेष्वेव कर्मसु प्रेरयति भगवान् । यथोक्त भगवता :-'“तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। "', '* तेषामेवानुकम्पार्थ अहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।।',

  • “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान्

आसुरीष्वेव योनिषु ।।' इति ॥ तात्पर्यदीपिकायुक्तः महापराधकारिणि, पश्चात्तनप्रतिकूल्यव्यवसायनिवृत्तिमात्रेण तदपराधान् अनन्तान्' अनादृत्य, तस्य' निरतिशय' संपत्प्रदानाय, स्वयमेव भगवान् प्रवर्तते इति सावकाशत्वम् १. स्वयमेवोक्तमात्रानुकूल्ये-ा. २. अतिमात्रानुकूल्ये-या. ३. तं प्रति भगवान्, तं प्रति खयमेव भगवान्-पा० कुर्वन्नेष-पा. ६. अतिमात्रप्रतिकूल्ये-पा० ७, तुर्न दृश्यते कचित् । ९. क्रूरेष्वेव - एतन्न दृश्यते कचित् । १०. अनुकूलार्थम्-पा० ११. अनन्तानिति क्रचिन्न दृश्यते । १२. तस्येति न दृश्यते कचित् । 1३. सुखप्रदानाय, ज्ञानप्रदानाय-प० 25 1. गीता १०-१०. 2. गीता १०-११. १९४ साऽय, 'परत्रह्मभूतः पुरुषोत्तमः, निरतिशयपुण्यसञ्चयक्षीण अशेषजन्मोयचितपापराशेः परमपुरुषचरणारविन्द – शरणागतिजनित तदाभिgख्यस्य ', सदाचार्योपदेशोपहितशास्राधिगत'तत्वयाथात्म्याच बोधपूर्वक-अहरहरुपचीयमान-शम-दम-तपः-शैौच-क्षमाऽऽर्जव अथ उपायस्वरूपं विशदयति सोऽयम् इति । पूर्वम् उपायस्वरूपम् अखेदम् । इत्यादौ नातिविस्तृतम्; अत , अत्र स्फुटमुच्यते । ईश्वरविषया भक्तिः, न तु ब्रह्मविषया—इति शङ्काव्यावृत्यर्थ 'परब्रह्मभूतः पुरुषोत्तमः' इत्युक्तम् ।

  • जन्मान्तरसहस्रषु तपो ज्ञानसमाधिभिः, नराणां क्षीणपापानां कृष्णे भक्तिः

प्रजायते ) इत्यस्यार्थे हृदि निधायाह निरतिशय इति । * “मामेव ये प्रपद्यन्ते । इत्युक्ताङ्गमपतिसापेक्षत्वमाह परमपुरुष इति ! सदाचार्योपदेशोपहेित इति। उपहितम्-पुष्कलीकृतम् । अनेन **पाण्डित्यं च निर्विद्य” इति श्रुत्यर्थ उक्तः । तत्वयाथात्म्य इति । धर्मिविपर्यास-प्रकारविपर्यासव्यावृत्त्यर्थं तत्क् याथान्यशब्दौ । प्रकारविपर्यासो रजःकायै: ; धर्मिविपर्यासः तम:कायैः; तदुभय राहित्यं विवक्षितम् । शमदमौ – अन्तःकरणवाचेन्द्रियजयौ। तप -कृच्छादि । शौचम्-मानस -वाचिक - कायिकरूपेण त्रिविधम् । क्षमा-दुःखसहिष्णु त्वम् । भगवदपचारंभीरुत्वम् – भथस्थानविवेकः । तद्रक्षकत्वाध्यवसायादिना २. प्रक्षीणाशेष-पा. ३. आभिमुख्यस्य च-ा. ५. पूर्वस्याहर-पा ६. तपोध्यानसमाधिभिः-पा. ७. अपचारादिभीरुत्वम्, अपचारादिना भीरुत्वाम-पा० 1. लध्वबिस्मृतिः; विष्णुधर्मे ६५. 2. गीता ७-१५. ४. ब्र. ट. ५', भयाभयस्थानविवेक-दया-अहिंसाद्यात्मगुणोपेतस्य, वर्णाश्रमोचितपरम पुरुषाराधनवेष - नित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्ठस्य, परम पुरुष'चरणारविन्दयुगलन्यस्तात्मात्मीयस्य , तद्भक्तिकारेितानवरत स्तुति-स्मृति-नमस्कृति -यतन-कीर्तन-गुणश्रवण-वचन-ध्यान अर्चनप्रणामादिीत – परमकारुणिकपुरुषोत्तम : प्रसादविध्वस्तस्खान्त 1. चरणयुगल-प० तात्पर्यदीपिकायुक्त निर्भयत्वम्-अभयस्थानविवेकः । दया -. परदुःखासहिष्णुत्वम् । अहिंसा – पर दुःखहेतुवम् । “वर्णाश्रमाचारवता" इत्यादिवचनाभिप्रायेण 'परमपुरुषाराधनवेष ' इत्युक्तम् । उपसंहृतिः – अनुष्ठानम् । भगवति न्यस्तभरत्वमाह परम इति ।

  • शुद्धभावं गतो भक्तया शास्त्राद्वेखि जनार्दनम् ?' इत्यादिवचनानुगुण्येन 'शास्र

ज्ञानात्प्रभृति भक्तिसापेक्षत्वात् “तद्भक्तिकारिता' इत्युक्तम् । स्तुतिः -गुणकथनम् वन्दिकृत्यं व । यतनम् – भगवदुद्यानादिकरणम् । कीर्तनम् - भगवन्नामो वारणम् । क्चनम्-परेभ्यो भगवद्भणानां प्रतिपादनम् । ध्यानशब्देन-आरम्भण संशीलनं " विवक्षितम्; न तु अङ्गि, 'अनुध्यानोपायत्वस्य उच्यमानत्वात् । ननु अर्चनप्रणामादेः अङ्गिकोटिनिवेशः प्रागुक्तः, 'वर्णाश्रमधर्मेतिकर्तव्यताक-परम पुरुषचरणयुगलध्यानार्चनप्रणामादि ' इतिं. इह कथम् अर्चनप्रणामादेः अङ्गत्त्व मुच्यते ? 'उच्यते; यावद्धारणासिद्धि क्रियमाणम् अर्चनादिकम् अङ्गम्, ततः पश्चादनुष्ठीयमानम् अङ्गि-इतेि विभागः इतेि । स्वान्तध्वान्तम् - पापमूलरज ३. नमस्कृतेिबदनयतन-पा, ४. शास्त्रज्ञानप्रभृति-पt. ६. अनुध्यानोपायस्य-पl० ७. * उच्यते' -क्रविदेत्तन्न १९५ 1. वि.पु. ३-८-९. 2. भार. ड. प. ६८-५, ध्वान्तस्य, अनन्यप्रयोजनानधरतनिरतिशयप्रिय '-विशदतमप्रत्यक्षतापन्न अनुध्यानरूपभक्तचेकलभ्यः । स्तमसी । विषयस्य प्रियत्नात्, अस्य निरतिशययित्वम् । अनुध्यानरूपभक्तयेक लभ्यः इति । एवंविधानुध्थानं - भक्तिः; तयैव लभ्य इत्यर्थः । यद्वा, पूर्वमपि ध्यानशब्देन अविच्छिन्नस्मृतिसन्ततिरूपध्यानमेवोच्यते ; न तु आरम्भणसंशीलनम् । पश्चात् अनुध्यानशब्देन दिल्यात्मस्वरूपानुसन्धानरूप समाधिः उच्यते । स हि ध्यानसाध्यः ? '* तस्यैव कल्पनाहीनं स्वरूपग्रहणं हेि यत्, मनसा ध्याननिष्पाद्य समाधिस्सोऽभिधीयते !” इति वचनात्; उपेय विरोधिनिरासकत्वं समाधेरेव; ध्यानमपि समाधिविरोधिनिरासकम् “यथाग्रुिद्धत शिखः कक्ष दहति सानिलः, तथा चित्तस्थितो विष्णुः योगिनां सर्वकिल्बिषम्',

  • मनसा ध्याननिष्पाद्य 'मेित्युक्तः । “तद्रपप्रत्यये चैका सन्ततिश्चान्यनिस्पृह

तद्वयानं प्रथमैलैः षभिर्निष्पाद्यते नृप !” इति । *** सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ”, *“यमनियमविधूतकल्मषाणाम् ' ', '“सदा तद्भाव भावितः १) इति धारणापर्यन्तानामङ्गानां ध्याननिष्पादकत्ववत्, ध्यानस्य समाधि निप्पादकत्वमेवेति समाधेरेव अङ्गित्वम् । ध्यानस्यैव प्राधान्यं यत्रोच्यते, तत्र ध्यानशब्देन समाधिपर्यन्तध्यानं विवक्षितम् । समाधिनिष्ठनापि * व्युत्थानकाले क्रिय माणमर्चनादिकम् अङ्गिकोटिनिविष्टम् , *** मन्मना भव मद्भक्तो मद्याजी मां १. प्रियशब्दः कचिन्नोपलभ्यते । ३. विषयप्रियत्वात्-पा. वेदार्थसंग्रह ५. योग्यता स्खमनो, योग्यतां खम्मनो, योग्यतौ त्वन्मनो-पा. ७. अङ्गानामिति कचिन्न दृश्यते । ८. निष्ठन द्युत्थानकाले-पt. अपर्न दृश्यते कवित् । ५. अर्चनादिकर्म-पा. 1, वि. पु. ६-७-९२ . 2. वि. पु. ३७-७४. 8. वि. पु. ६-७-१२. 4. .ि पु. ६-७-९१. 5. वि. पु. ६-७.३६. 6. वि. पु. ३-७-२६. T. गीता ८-६. 8. गीता १८-५५. तदुक्तम् परभगुरुभिः भगवद्यामुनाचार्यपादै ': – '“उभयपरेि कर्मितस्वान्तस्य ऐकान्तिकात्यन्तिकभक्तियोगलभ्यः " इति । ज्ञानयोग कर्मयोगसंस्कृतान्तःकरणस्य-इत्यर्थः । तथा च श्रुतिः :-**विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीत्व विद्यया अमृतमश्रुते ।।' इति । अत्र अविद्याशब्देन विद्येनर * वर्णाश्रमाचारादिपूर्वोक्त ' कर्म उच्यते ; विद्याशब्देन भक्तिरूपापन्नध्यानमुच्यते । नमस्कुरु, मामेवैष्यसि ! इत्युक्तय प्राप्तः अव्यवहितोपायत्वप्रतीतेः, तेन अनुष्ठीयमानो वर्णाश्रमादिधर्मस्तु अङ्गमेव ; अतः यथोक्त एवार्थः । अस्यार्थस्य सांप्रदायिकत्वमाह तदुक्तम् इति । उभयपरिकर्मितशब्दं व्याचष्ट ज्ञान इति । उक्तार्थे प्रमाणानि दर्शयन्, प्रथमं कर्मानुगृहीतत्वे प्रमाणमाह तथा च इति । अत्र कर्मवाचिपदं किम् ? इत्यत्राह अत्र इति । अविद्याशब्दस्य कर्मवाचित्वे प्रयोगं दर्शयति यथोक्तम् इति । ज्ञानव्यपाश्रयः – शास्रजन्य ज्ञानवान् । ब्रह्मविद्यामधिष्ठाय – विवेकजं ज्ञानम् अवलम्ब्य – उद्दिश्येत्यर्थः । न हि * विवेकजन्यज्ञानम् ' उपयत्वमुपपद्यते ? भत्तेरुपायत्वं कथांमेति शङ्कायाम् 1. यामुनाचाँः -पा, २. ज्ञानकर्मयोग-पा. ३. विद्येतरत्वातू-पा. ४. पूर्वोक्तकर्म-पा, ६. भक्तिरूपं ध्यानम्, भक्तिरूपापन्न ७. इत्युक्षप्राप्तः, इत्युक्ता प्राप्तः, इत्युक्तया प्रपतेः-पा. ८. विवेकजज्ञानस्य-या. ९. प्रेर्यत्वम्-पा 1. सिद्धित्रयम् । 2. ईशा. उ. ११ . यथोक्तम् '“इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया ॥ ” इति,

  • “ तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय

विद्यते', '“य एन विदुरमृतास्त भवान्त ”, “ब्रह्मविदाऽोति परम्',

  • ब्रह्मवेद ब्रव भवति ) इत्यादि ।

वेदनशब्देन ध्यानमेवाभिहितम्; “निदिध्यासितव्यः' इत्या दिना एकाथ्यात् । तदेव ध्यानं पुनरपि विशिनष्टि “नायमात्मा प्रवचनेन लभ्यः, न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्थः, तस्यैष आत्मा विवृणुते तनू खाम्।' भक्तिरूपपन्न – अनुध्यानेनैव लभ्यते, न केवलवेदनमात्रेण; 'न मेधया' इति केवलस्य निषिद्धत्वात् ।। उपायविधायेिवाक्यानि ऐककण्ठश्रेन योजयति तमेवम् इति । ध्यानं विधेयमस्तु तत्कथं भक्तरुपायत्वम्? इत्यत्राह तदेव इति । “ नायमात्मा ' 'इत्यादिवाक्येन ‘फलितमर्थमाह भक्ति इति । केवलस्य निषेधकशब्दः कः इत्यत्राह न मेधया इति । १. विद्यते इति-पा. २. स यो हवै तत्परं ब्रह्म, स यो वै तत्परं वेद् ब्रह्मा, स यो वै तत्परमं ब्रह्म वेद, तपो हनै तत्परं वेद-पा. ३. अभिधीयते-पा, ४. इत्यनेनैकाभ्र्यास्-पा. ५. ततः किं भते रूपायत्वे -पा, ६. इति वाक्येन-पा. ७. फलितार्थम्-पा . 1. वि. पु. ६-६-१२, 2. पुरुषसूक्तम् १७ 8. तै. उ. ना. १-१०. 4. तै. उ. आ. १-१ . 5. मु. उ. ३-२-९. 6. बृ. उ. ६-५-६. '. मु. उ. ३-२-३; कठ. उ. १-२. २६ एतदुक्तं भवति :–“' योऽयं मुमुक्षुः वेदान्तविहेितवेदनरूप यानादिनिष्ठः , यदा तस्य तस्मिन्नेव अनुध्याने 'निरवधिकातिशया प्रीतिः जायते, तदैव तेन लभ्यते परः पुरुषः' इति । यथोक्त भगवता :

  • पुरुषस्स परः पार्थ ! भक्तया लभ्यस्त्वनन्यया । ।
  • “भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ! ।

ज्ञातुं द्रष्ट च तत्वेन भवेषु च परन्तप ! ।।'

  • भक्तया मामभिजानाति यावान् यश्वामि तत्वतः ।

ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ।।' इति । तदनन्तर मा , तत एव भक्तः, विशते इत्यर्थः । न मेधया इत्युक्ते केवलस्य िनषेध इति कथमवगम्यते ? भक्तिवाचिशब्दश्च न प्रतीयते, भक्तः ध्यानविशेषत्वं वा कथम्? इति शङ्कायामाह एतदुक्तम् इति । उपासनादिविधायिवाक्याविरोधाय केवलश्रवणादिनिषेध इत्यवगम्यते इत्यभिप्रायेण ‘वेदान्तविहित' इत्युक्तम् । यदा तस्य इति । ध्येयस्य निरतिशयप्रियत्वात् ध्याने प्रीतिः, ध्यानदशायां प्रीतिः, यानस्य प्रीतिरूपत्वमुक्तं भवति । एवं वरणीयत्व हेतुर्गुण उक्तः । तत्र प्रमाणमाह यथोक्तम् इति । “भक्तया मामभिजानाति । इत्यादिलोके भक्तिसाध्यं ज्ञानान्तरम् अपवर्गीपायः इति शङ्का मा भूदिति तयाः चष्ट तदनन्तरम् इति । 'भक्तया' इति परभक्तिरुच्यते, “मद्भतिं लभते पराम् ? इति * प्रकृतत्वात् । “ अभिजानातेि ? इतेि परज्ञानमुच्यते । 'यः ? इति धर्मस्वरूपम् । “यावान् ’ इतेि गुणविभूत्यादि विवक्षितम् । “ततः' इति । परमभक्तिरुच्यते । साक्षात्काराभिनिवेश – परभक्तिः, साक्षात्कार: - परज्ञानम्, १. यो मुमुक्षुः-पा० 1. गीता ८-२३. २, ध्यानादिविशिष्टः-पा० 2. गीता ११-५४. ३. अनवधिकातिशया-या. 3. नीता १८-५३ ४. परमपुरुषः-पा० ५, भक्तितः-पा० २८ * ० भक्तिरपि-निरतिशयप्रियानन्यप्रयोजन'स्वेतत्रैतृष्ण्यावहज्ञानविशेष एवेति, तद्युक्त एव, तेन परेण आत्मना वरणीयो भवतीति, तेन लभ्यते'-इति श्रत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्य उत्पादकः, पूर्वोक्त-अहरहरुप चीयमानज्ञानपूर्वक-कर्मानुगृहीत-भक्तियोग एव । पश्चादनुभवाभिनिवेशः-परमभक्तिः । न च “ततः ? इतेि साक्षात्कारपरामर्शः,

  • प्रवेg "भक्तया त्वनन्यया शक्यः ? इतेि पूर्वोदाहृतवचनैकाश्यत् । 'विशते

इतेि प्रकृतिबन्धविनिर्मुक्तस्य अनुभव उच्यते । भक्तिरपि इति । निरतिशय प्रियत्वात् अनन्यप्रयोजनत्वम् । अनेन ऐश्वर्यार्थभक्तियोगो व्यावृत्तः । खेतर वैतृष्ण्यावह इति । भक्तः प्रियतमत्वतिशयान् भगवत्प्राप्तावपि नैरपेक्ष्यं भवति इत्यर्थः । उदाहृतश्रुत्यर्थमुपसंहरति * तद्युक्त एव इति । एवंविध इति । पर भक्तिरूपज्ञानविशेषस्य इति । परज्ञानात्पूर्वभाविनी परभक्तिः न विवक्षिता, परमभक्तिरेव अभिप्रेता । ज्ञानपूर्वकर्मानुगृहीतः अहरहरभ्यस्यमानो भक्तियोगः परमभक्तेः उत्पादक; इत्यर्थः । अहरहरभ्यस्यमान ' एव भक्तियोगः परमभक्ति दशापन्नः स्यादित्यर्थः । प्रीतिरूपध्यानेन निरतिशयानन्दरूपदिव्यात्मस्वरूपानुसन्धानं निरतिशयमियं सिद्धयति । तदेव साक्षात्काररूपम् ' अनुभवभिनिवेशं जनयति सोऽभिनिवेशः परमभक्तिरिति यावत् । १. सकलेतर-प २. तेनेति चिन्न दृश्यते । तेन परमात्मना-पा. ३. इतेिः कुत्रचिन्नोपलभ्यते । ६. उपसंहरतीति-पा० ७. परभक्तिरविवक्षिता-पा. ८. अहरहरारभ्यमाण एव-पा० वेदार्थसंग्रह भवाभिनिवेशम्-पा. यथोक्त भगवता पराशरेण “वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्थाः नान्यः ततोपकारकः ।।' इति । निखिलजगदुद्धरणाय अवनितले अवतीर्णः, परन्नद्मभूतः, पुरुषो त्तमः - स्वयमन एतदुक्तवान्:-

  • स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छ्णु' ।।

यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यच् सिद्धिं विन्दति मानवः ।। ) इति' ।। यथोदित'क्रमपरिणतभत्येकलभ्य' एव' ।। १७५ पुटे. १. खधर्मनिरतः-पा कर्मानुगृहीतत्वे प्रमाणमाह यथोक्तम् इति । “तत्तोषकारकः ' इत्यनेन भगवत्तोषहेतुभूतज्ञानाङ्गत्वं सिद्धम् । भगवद्वचनं दर्शयन्, तदाप्यतिशयमाह निखेिल इति । “स्व - कर्मणा .... सिद्धिं विन्दति " चेत् कथं भक्तेः उपायत्वम् ? इत्यत्राह यथोषित इति । यथोक्तकर्मानुगृहीतक्रमपरिणतभत्येकलभ्यः इत्यर्थः ।

  • पूर्वम्, उपेयस्वरूपनिष्कर्षे स्वोक्तप्रकारस्य 'शिष्टपरिगृहीतव्यास्यान

मूलत्वमुक्तम्; इदानीं तदपि विशदयन् , ' उपासनस्वरूपस्य यथोदिताकारस्य ३. इतिः कचिन्न दृश्यते । ४. कर्मपरिणत-ा . ५. भक्तिलभ्य:-पा. ६. एवेति-पा. ७. विशिष्टपरिगृहीत-पा. तात्पर्यदीपिकायुक्तः ९. उपायस्वरूपस्य-पा० 26 २०१ 1. वि. पु. २-८-९. 2. गीता १८-४५, ४६. २०२ भगवद्वोधायन -- टङ्क-द्रमिड-गुहदेव - कपर्दि-भारुचि प्रभृति - अविगीत – शिष्टपरिगृहीत –पुरातन वेदवेदान्तव्याख्यान सुव्यक्तार्थ' – श्रुतिनिकरनिदशितोऽयं पन्थाः ।। अनेन, चार्वाक-शाक्य - औलूक्य-अक्षपाद-क्षपणक-कपिल पतञ्जलिमतानुसारिणो र्वेदबाह्याः वेदावलम्घिकुदृष्टिभिस्सह निरस्ताः । वेदावलम्बिनामपि 'यथावस्थितवस्तुविपर्यस्तदृशां बाह्यसाम्यं तन्मूलत्वमाह भगवद्वरोधायन इति । टङ्क – ब्रह्मानन्दी ! शिष्टपरिगृहीतशब्दः अर्थविशेषणम् । उक्तार्थविरुद्धम् उपायोपेयस्वरूपं वर्णयन्तीवादिनः तर्कानुगृहीतश्रुतिविरोधादेव निरस्तः-इत्याह अनेन इति । औलक्य-कणादः । पतञ्जलेिमतम्-हैरण्यगर्भम् । अक्षपादादीनां वेदप्रामाण्याभ्युपगमेऽपि, वेदविरुद्धार्थानां कुतर्कमूलानाम् अभ्युप गमात्, वेदस्य पौरुषेयत्वाभ्युपगमाच, तन्मतानुसारिणां बाह्यसाम्यात्, बाह्यत्वोक्तिः ॥ वेदावलम्बिनां कुदृष्टीनां निरासो बाह्यानामिव नोपपद्यते, वेदावलम्बिनां वेदैकरुचित्वमूलसत्त्वगुणोद्रेकात् इत्यत्राह वेदावलम्बिनामपि इति । '“उत्पद्यन्ते व्यधन्ते च यान्यतोऽन्यानि कानिचित्, तान्यवकालेिकतया निष्फलान्यनृतानि च ! इति लोक्रेन बाह्या निरस्ताः । “ अर्वाकालिकतया' इत्यनेन दोषमूलत्वं वेदार्थसंग्रह २. प्रभृत्युदितशिष्ट, प्रभृत्यविगानशिष्ट-पा. ३. वेदशब्दः कचिन्नोपलभ्यते । ४. सुव्यक्तश्रुति, स्पष्टार्थश्रुति-पा० ३. यथोपस्थितवस्तु-पा० ७. बाह्यसमत्वम् मनुनैचोक्तम्, बाह्य साम्यम् महर्षिणोक्तम्-पा, ८. व्याख्यानविशेषणम्-ा. , वेदावलम्बि कुदृष्टीनाम्-पा. १०. वैदिकरुवित्-पा. 1. मनुस्मृ. १२-९५. तात्पर्यदीपिकायुक्त मनुनैव उक्तम्:- '“या वेदबाह्याः स्मृतयः याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृता ।।' इति ।

  • रजस्तमोभ्यामस्पृष्टम् उत्तमं सत्वमेव येषां स्वाभाविको

गुणः, तेषामेव वैदिकी रुचिः, वेदार्थयाथात्म्यावबोधश्च ” इत्यर्थः । सूचितम् । “ िनफलानि”– तदर्थानुष्ठानेषु नैष्फल्यम् । “ अनृतानि तत्वथितेः अनृतत्वम् । एवं, पूर्वतोत्रे' बाह्यानां निरस्तन्वात् “था वेदबाह्याः इत्यादिश्लोके कुदृष्टीनां बाह्यसाम्यमेब विवक्षितम् – इत्यभप्राय । । कुदृष्टीनामपि वेदैकरचित्क्मूल-सत्त्वगुणोद्रेकात् तन्निरासानुपपत्तिशङ्कां परिहरन्, फलितार्थमाह रज इति । “रजस्तमोभ्यामस्पृष्टम् ”, *तमोनिष्ठा हेि ताः स्मृता ' इत्यत्र तमश्शब्द रजसोऽप्युपलक्षणार्थः, शुद्धसत्वव्यतिरिक्तत्वात्; इत्यभिप्रायेण रजस्तमोभ्याम् इत्युक्तम् । 'स्वाभाविक ' इत्यनेन सत्त्वगुणस्य स्थायित्वं विवक्षितम् | अनेन कचित्प्रमाद्यतो' व्यावृति: । तेषामेव * वैदिकी रुचिः वेदार्थयाथात्म्याच बोधश्च इतेि । वेदावलम्बिकुदृष्टीनां वेदैकरुचित्वमूलसत्त्वगुणसद्भावेऽपि, तदर्थ याथात्म्यानवबोधहेतुभूतरजस्तमस्संभवात् , ते निरसनीयाः इत्यर्थः । "बाह्यानामपि मन्त्रजपध्यानादिषु दृष्टफलत्वात् तदनुष्ठानस्य न नैष्फल्यम् –इति शङ्काव्यावृत्यर्थ “प्रेत्य ” 'इति पदम् । शुद्धसत्वव्यतिरिक्तानाम् अप्रामाण्यहेतुत्वमभिप्रेत्य मात्स्य २. वेदैकरुचिः-पा . ३, धर्मानुष्ठानेषु, तदर्थानुष्ठान-पा, ४. वैश्लोकेन-ा. ५. प्रमाद्यतां यावृत्तिः, प्रामादिकतः व्यावृत्तिः, तत्रामादिकता यावृत्ति:-पा, ६. वेदैकरुचिः-पा० ७. बाह्यादीनामपि-पा० ८. इति दृश्यते ब्रचित् । २०३ 1. मनुस्मृ. १२-९६. २० ४ यथोक्त मात्स्ये '* सङ्कणाः साविकाथैव राजसाः तामसास्तथा ॥ ?' इति ॥ केचिद्रह्मकल्पाः सङ्कीर्णाः, केचित् सत्त्वप्रायाः, केचित् रजः -- प्रायाः, केचित् तमःप्रायः – इति कल्पविभागमुक्ता, सत्वरजस्तमो मयानां तत्त्वानां माहात्म्यवर्णनञ्च, तत्तत्कल्पोक्त' पुराणेषु सत्त्वादिः गुणमयेन ब्रह्मणा क्रियते, इतेि च उक्तम् :

  • “यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ।

तस्य तस्य तु माहात्म्यं तत्स्वरूपेण चण्यैते।। ?' इति । वचनं दर्शयति यथोक्तम् इति। “सङ्कीर्णाः”इत्यादिवचने प्रमाणाप्रमाणविभागकथना भावेऽपि, सात्विकादिविभागकथनस्य प्रयोजनान्तराभावात्, प्रामाण्याप्रामाण्यनिर्णय एव प्रयोजनम् – इत्यभिप्राय । उदाहृतक्षेोकं व्याचष्ट केचित् इति । सङ्कीर्णादि शब्दानां विशेष्या:-ब्रह्मकल्पाः, “यस्मिन् कल्पे तु ! इत्युक्तेरिति भाव । कल्पानां रजःप्रभृतिगुणप्राचुर्यम्, तस्मिन् कल्पे ब्रह्मणः तद्वणप्राचुर्यात् । “यस्मिन् कल्पे” इत्यदे उदाहरिष्यमाणस्य अर्थमाह सत्त्वरजस्तमोमयानां तत्त्वानाम् इति । *दैवताना मित्यर्थः । यस्मिन् इति । यस्मिन् कल्पे यत् पुराणं ब्रह्मणा उक्तम्, तस्मिन् कल्पे तत् पुराणम्--इत्यध्याहारः । 'तस्य तस्य ? इति न कल्पपरः शब्दः; न हि ब्रह्मणो दिवसानां महात्म्यं पुराणेषु बाते, “ अग्नेः शिवस्य " इति देवताविशेषवर्णन परत्वस्य वक्ष्यमाणत्वाच; 'तस्य तस्य ? इति पदं तत्तद्देवताविशेषपरम् । अतः तस्मिन् कल्पे, तस्मिन् पुराणे, तत्तद्रुणप्रचुरस्, तस्य तस्य दैवतस्य माहाल्थं वण्यते १. अयमर्थ:-केचिद्रह्मकल्पाः -पा० 1, 2. मात्स्यपुराणे । २. कल्पमेदभुक्ता, कल्पविभागादुक्त-पा. ३. चकारः कचिन्न दृश्यते । ५. इत्यादिक्चनेन-पा. ६. तत्त्वानामिति-दैवतानामित्यर्थः-पा० ७. मिस्येत्यादिदेवता-पा० तात्पर्यदीपिकायुक्तः ८, सात्विकाचैवेत्यादि-पा० ९. एतदुतं भक्तीति-पा० विशेषतश्च उक्तम् :- '* अग्नेशिवस्य माहात्म्यं तामसेषु प्रकीत्येते । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः।।'

  • सात्विकेष्वथ' कल्पेषु माहात्म्यमधिकं हरेः ।

तेष्वेव योगसंसिद्धाः गमिष्यन्ति परां गतिम् ।।'

  • सस्खल्याः िपतृणाम्...” इत्यादि ।

संकीर्णेषु एतदुक्तं भवति – आदिक्षेत्रज्ञत्वात् ब्रह्मणः तस्यापि केषुचिदहस्सु सत्त्वम् उद्रिक्तम्, केषुचित् रजः, केषुचित् तमः ।। इत्यर्थः । यद्वा, कल्पमाहात्म्यप्रतिपादनं नाम – तत्तत्कल्पानुगुणदेवतामाहात्यप्रति पादनम्; "यथा पुरवर्णनं नाम, पुरस्य'पुरुषगुणवर्णनम्, यथा च 'वनबर्णनं नाम, तद्साधारणवृक्षादिवर्णनम् ।। किंदैवतम् ? किंगुणकम् ? इत्यत्राहं विशेषतश्च इति । जगत्स्रष्ट्रः ईश्वरस्य ब्रह्मणो गुणवश्यस्वे' न संभवति, गुणविभागकथनस्य किं प्रयाजनम् ? “सङ्कणस्सात्विक्राश्च' ' इत्यादिवचनं किंगुणकेन ब्रह्मणा प्रोक्तम् ? '* भूयसां बलीयस्त्व ? यायादिदं वचनं बहुभिः पुराणै: बाध्यम्-इति शङ्कायाम् आह एतदुक्तम्' इति । १. सात्विकेषु च-पा० | |.. मात्स्यपुराणं ५३-६८ . २. पितृणामेिति कश्चिन दृश्यते । 2. मात्स्यपुराणे ५३-६७. ४. मात्स्यपुराणे ५३-६९. ३. तत्तत्कालानुगुण-ा • 1. पूर्वमीमांसायाम् ३-३-१०, ४, यथा पुरवर्णनं नाम तदसाधारण वृक्षादिवर्णनम्-पा० ५. पुरस्थगुणवर्णनम्-पा० ६. वर्षावर्णनम-पा. २०५ तात्पर्यदीपिकायुक्त ५. अप्रामाण्य-प० ६. कस्य वा प्रामाण्यम्-पा० ब्रह्मणा अभिहितमिति विज्ञायते इति । सत्त्वादीनां कार्यं च भगवतैव उक्तम्:- '“ सत्यात् संजायते ज्ञानं, रजसो लोभ एव च । प्रमादमाह तमसः, भवताऽज्ञानमव च ।।'

  • प्रवृतिं च निवृत्तिं च कार्याकार्ये भयाभये ।

वन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थ ! सात्विकी । यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत् प्रजानाति घुद्धिस्सा पार्थ ! राजसी । अधर्म धर्ममिति या मन्यते तमसाऽऽवृता । सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थ ! तामसी ।।' इ'ि।। सर्वान् पुराणाथान् ब्रह्मणस्सकाशात् अधिगम्यैव, सर्वाणि पुराणानि पुराणकाराः चक्रुः । यथोक्तम्:-

  • “कथयामि यथापूर्वं दावैः मुनिसत्तमैः ।

पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ।।' इति । ततद्देवताविशेषस्य प्रतिपादकानां प्रवन्धानाम् , तत्तद्भणन्लवस्य' चितत्वरूपेण वस्तुसामथ्र्येन स्वतस्सिद्धस्य प्रामाण्यस्य स्थिरीकरणाच, प्रामाण्यहेतुभूतरजस्तमोऽभि वननिरासकसत्वमूलत्वं सिद्धमिति भावः । सात्विकादिविभागोऽस्तु, तत्र कस्य प्रामाण्यम् ? कस्य 'अप्रामाण्यम् ? इत्यत्राह सत्वादीनाम् इति । पुराणानां ब्रह्माप्रोक्तत्त्रे, कथं पराशरादिोक्तत्वं संघटते? इत्यत्राह सर्वान् इति। १. इतिः न दृश्यते इचित् । 1. गीता १४-१७. २. बन्धमोक्षौ च-पा० 2. गीता १८:३०, ३१, ३२. ३. इतिः कचिन्नोपलभ्यते । 8. वि. पु. १-२-८. ४. तत्तद्गुणमूलस्य, तुत्तद्गणम्लोचि २००७ २००८ वेदार्थसंग्रहः अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्वेषु कथमिति चेत्, तात्पर्य निश्चयात् अविरोधः पूर्वमेव उक्तः । यदपि चेदं विरुद्धमिव' दृश्यते :– '* प्राणं मनसि सहकरणे : पौरुषेयेषु हि विरोधे' वक्तृगुणानुगुणप्रामाण्याप्रामाण्यविभाग उपपद्यते । अपौरुषेयश्रुतिवाक्येषु गुणानुगुणप्रामाण्यापामाण्यविभागेन निर्वाहो नोपपद्यते इति शङ्कते अपौरुषेयेषु इति । परिहरति तात्पर्य इति । 'अभेदश्रुत्यादीनां पूर्वा परपर्यालोचनादिना निर्वाहस्योक्तत्वात्, तेनैव प्रकारेण अत्रापि अविरोधनिर्वाहः इत्यभिप्रायेण 'पूर्वमेवोक्तः' इत्युक्तम् ।

  • एक एव रुद्र ?' इत्यादिवाक्यस्य पूर्वापरपर्यालोचनया, क्रतोः एकदेव

ताकत्वरं तद्वाक्यमिति निश्चीयते; *** हरिकेशाय ?' इति पदं, पदाध्ययन पारम्पयदेव व्याख्यातम् । “सोमः पवते ।) इत्यादौ ऋग्वेदमन्त्रे सोमशब्दोऽपि सोमलतापरः; योगाद्रद्धेः बलीयस्त्वात्, समासविभागाभावेन पदक्रमाध्ययनात् , सोमलताविषये अस्य मन्त्रस्य विनियोगाच, सोमशब्दस्य उमासहितवाचित्वासंभवात् । किञ्च, सोमशब्दम्य देवतापरत्वेऽपि, रूढ्या अवगतः चन्द्र एव स्वरसतः प्रतीयते; 'न योगावसेयो रुद्रः। अतो न किञ्चिदेतत् । अस्मिन् मन्त्रे “जनिता ” इति पदं च प्रीणनार्थम् । एवमन्यदपि, प्रकरणालोचनादिभिः परिहर्तव्यम्-इत्यभिप्रायः ।। एवम्, वेदपूर्वभागवचसां *विरोधे निर्वाहोऽस्तु, उपनिषद्भागेषु 'अन्य परवाद्यभावात् तत्र कथं निर्वाहः ? इत्यत्राह यदपि इति । १. विरुद्धवत्-पा 1. अथर्वशिखोपनिषत् । २. हिः कचिन्न । 2. १-का. ७-प्र, "१०. ३. विरोधे तु-पा० 8. ४ की. ५-प्र. ५. ४. भेदाभेद-ा० 4, 5. ऋग्वेदे अ-म-सू. ५. श्रुतीनाम्-पा० ६. नऋरः कचिन्न दृश्यते । ७. प्रीतिजननार्थम्-या. ८. अविरोधेन निर्वहः-पा. ९. अनन्यपरत्वात्-पा० तात्पर्यदीपिकायुक्तः नादान्ते परात्मनि । संग्रतिष्ठाप्य ध्यायीत ईशानं अध्यायीत एवं ' सर्व मिदम् । ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते । न करणे ... कारणं तु ध्येयः । सर्वेश्वर्यसंपन्नः सर्वेश्वरः शम्भुः आकाशमध्ये ध्येयः । ।

  • * यस्मात्परं नापरमस्ति किंचित् ।

यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः । तेनेदं पूर्णं पुरुपेण सर्वम्। ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति । अथेतरे दुःखमेवापयन्ति। सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् तस्मात् सर्वगतशिवः ।।'

    • यदा तभः तन्न दिवा न रात्रिः न सन् न चासच्छिव एव केवलः ।

तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी।' इत्यादि । “ नारायणः परं ब्रह्म ' इति 'च "पूर्वमेव प्रतिपादितम्, तेनास्य कथमचेिरोधः ? “इत्यदि' ' शब्देन अथर्वशिरोवाक्यानि, चतुर्मुखकारणत्वपराणि

  • हिरण्यगर्भस्समवर्तताग्रे ", '* धाता यथापूर्वमकल्पयत्। "', प्रजापतिः प्रजा

असृजत” इत्यादिवाक्यानि च विवक्षितानि । ततः किम् ? इत्यलाह नारायण इति । १. प्रध्यायितव्यम्-पा० २, न कारणमिति कुत्रचिन्नोपलभ्यते । ३. नारायणपरम्मू-पा० ४. चः कचिन्न । ५. पूर्वोक्तम्-पा० ६. विरोध इतेि-पा, ७. आदिशब्देन-पा. ८ इत्यादीनि च वाक्यानि-पा० 27 1. चे. उ. ३-९, १०, ११. 2. चे. उ. ४-१८. 3. ४ का, २ प्र, ३४ . 4. तै. उ. ना, १-१३-३. 5. २ कम, १ प्र. १. अत्यल्पमेतत्ः

  • वेदवेित्प्रवरम्रोक्तकाक्यन्यायोपहिताः ।

वेदास्साङ्गा हरिं ग्राहुः जगज्जन्भादिकारणम् ।।'

  • * जन्माद्यस्य यतः ' , '* यतो वा इमानि भूतानि जायन्ते ।

येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व त्द्रह्म । ?’ इति जगज्जन्मादिकारण ' ब्रहोत्यवगम्यते । तच, जगत् सृष्टिप्रलयप्रकरणेष्वेव अवगन्तव्यम्।'“सदेव सोम्येद मग्र आसीत् । एकमेवाद्वितीयम्' इति जगदुपादानना - जगन्निमि परिहरनि 'अत्यल्पम् इत्यादिना । तत्र प्रथमं स्वपक्षं प्रतिजानीते “वेदवित्' इत्यादिश्शोकेन । वेदवित्प्रवरप्रोक्तवाक्पन्यायोपहिताः इति । स्मृतीतिहासपुराणमीमांसान्यायोपवृंहिताः – इत्यर्थ । तत्र स्वपक्षस्य प्रतिज्ञातस्य प्रमाणमुपन्यसेिप्यन्, प्रथमं करणवाक्यान्युवा हरिष्यन्, सूत्रपुरस्सरं लक्षणवाक्यमाह जन्भादि इति । जगत्कारणं वस्तु ब्रह्मास्तु, तच जगत्कारणं िकम्? इत्यपेक्षायामाह तच इति । जगत्सृष्टिप्रलयप्रकरणेष्वेत्र इति । न तु उपासनादिविधिरेषु', शम्भु राकाशमध्ये ध्येयः' इत्यादिष्वित्यर्थः । तत्र हि कारणत्वानुवादेन ध्येयताविधि परत्वम् ? जगत्सृष्टिप्रलयप्रकरणेषु 'सत्', 'ब्रह्म' इत्यादिभिः बहुभिः शब्दै कारणत्वप्रतिपादनात्, न' नारायणस्यैव कारणत्वसिद्धिः इत्यत्राह सदेव इति ।

  • गतिसामान्यन्यायात् ' ' सर्वेषां कारणवाक्यानाम् ऐककण्ठ्यमभि

१. परं ब्रह्मति-पा. २. अत्यल्पमेतदित्यादिना-पा , ३. जगत्कारणम् – एतन्नोपलभ्यते वेदार्थसंग्रहः ४. उपासनाविधिपरेघु-पा० ५. नकारः कुत्रचिन्न दृश्यते । '६. कथं कारणत्वसिद्धिः-ा ७. साम्यन्यायान्-५० 1. श्रीभाष्यकारसङ्गहृश्लोकः । 2. ब्र. सू. १-१-२ 8. त. उ. भू. १. 4. छा. उ. ६-२-१ . 5. अथर्वशिखोपनिषत् । (. द्र. सू. १-१-११. चलता-जगदन्तयमितादिमुखेन' परमकारणम् सच्छब्देन प्रतिपादितम्। अयमेवार्थः – '* ब्रह्म वा इदमेक एवाग्र आसीत् ' इति शाखा न्तरे ब्रह्मशब्देन प्रतिपादितः । अनेन सच्छब्दाभिहेनं ब्रह्मत्यवगतम् । अयमेधार्थ , शाखान्तरे ** आत्मा वा इदमेक एवाग्र आसीत् । नान्यत् केिञ्चन मिषत् ' इति । 'तथा “सत् , ब्रह्म । ; शब्दाभ्यां आत्मैव अभिहित" इत्यवगम्यते । तथा च शाखान्तरे प्रेत्य, उदाहृतवाक्यैकार्थ चाक्यान्तरं दर्शयति अयमेव इति । कारणवाक्य जातैकार्यसिद्धं , सच्छब्दस्य ब्रह्मशब्दार्थ पर्यवसानमाह अनेन इति । वाक्यान्तरम् उक्तवाक्यैकार्थमाह अयमेव इति । अयमेवार्थः--प्रतिपादित इत्यर्थः । सद्रहाशव्दयोः आत्मपर्यवसानमाह तथा इ+ि । आत्मशब्दस्य सब्रह्म शब्दापेक्षय। विशेषशब्दत्वेऽपि नारायणशब्दापेक्षया सामान्यशब्दत्वात् तत्र पव सानमाह तथा च इति । * शिवस्य कारणत्वादिनाऽपि आपेक्षिकसामान्यविशेष भावोऽभ्युपेत्यः, अन्यथा बहुकारणत्वप्रसंगात् । तत्र शिवादिशब्दानामपि नारायण शब्दापेक्षया सामान्यशब्दत्वात् नारायणे पर्यवसानमिति भावः । यथा '“ पशुना यजेत" इत्यत्र । पशुसामान्यवाचिपशुशब्दः. **छागस्य वपाया मेदसः' इति मन्त्रस्थछागशब्दोक्तविशेष पर्यवस्यति : एवं, सच्छब्दः, बृहदबृहत्साधारणत्वात् ब्रह्मशब्दोक्तविशेषे पर्यवस्यति; चेतनाचेतनसाधारणो ब्रह्मशब्दः, चेतनैकान्तात्म 1. अन्तर्यामितामुखेन-ा० २. सच्छब्देन अभिहितं ब्रहोत्यवगतम 2. ऐत. उ. 1 3. कृ. य. वे, ६-१-११, विधिवाक्यसिद्ध ३ सच्छब्दादवगतम्-पा० वाक्यम् ४. तथेतेि धन्विन्नोपलभ्यते । 4. ३ छ, ६ प्र, २३. ५. अवगत:-पा० ७. आत्मेति, सदिति-पा० ८. शिोधकारणत्वादिना-पा , वेदार्थसंग्रह '“एको ह वै नारायण आसीत्, न ब्रह्मा नेशानो, नेमे द्यावापृथिवी' ? शब्दोक्तविशेषे पर्यवस्यति; तथा आत्मशब्दश्च सर्वचेतनसाधारण , नारायण एव विशेषे पर्यवस्यतीति, नारायण एव “ 'सब्रह्मात्म' शब्दै; अभिधीयते इत्यर्थः । ननु “एको ह वै नारायण आसीत्' इत्यत्र अनुवादसूचक-“हवै' शब्द श्रवणात्, “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते " इति वाक्यवत् इदमपि वाक्यम् अनुवादपरमिति, वाक्यान्तरसापेक्षम् । तत्र “तदृतम्, एवकारश्च स्यादुपादेयलक्षणम्” इति, "विधित्वसूचक-एवकारवता '“न सन्नचासत् ' इत्यादि वाक्येन उक्तः शिव एव अनूद्यते इति । अत्रोच्यते :- *** अप्राप्त हि शास्त्र मर्थक्त् " इति न्यायेन स्वतः प्राप्तस्य विधित्वस्य 'हवै ! शब्दो न भंजक, "यथा

  • “यदाग्नेयोऽष्टाकपालः” इत्यत्र । '“यद्वत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।

इति' अनुवादसूचक-यच्छब्दसद्भावेऽपि, *** वचनानि त्वपूर्वत्वात् ? इति सूत्रेण विधिवं स्थापितम्, प्रमाणान्तराणाप्तत्वात्; तथा '“उपरि हि देवेभ्यो धारयति ) इत्यत्र 'हि ! शब्दसद्भावेऽपि, "* वेिधिस्तु धारणेऽपूर्वत्वात्' इति सूत्रेण विधित्वं स्थापितम्, 'प्रमाणान्तराप्राप्तत्वात्; तस्मात्, न स्वत:प्राप्तविधित्व भञ्जको 'हबै ? शब्दः; अपि तु, प्रमाणान्तरेण विधित्वे भने, प्रयुक्तशब्दस्य गतिप्रदर्शकः; आकाशकारणत्ववाक्ये तु अयोग्यत्वादिना विधिस्वभङ्गात्, “हवै । १. पृथिवी न नक्षत्राणील्यादिना-पा. २. चेतनासाधारण:-पा० ३. इतिर्नास्ति कचित् । ४. सद्रादिशब्दैः, सब्रह्मात्मादिशब्दैः-पा. ५. विधिसूचक-पा० ६. हेिन्ति कवित् । ७. यथा-विन्न दृश्यते । ८. उद्देश्यस्य लक्षणाम्-पा० १०. 'प्रमाणान्तराप्राप्तत्वातू'-एतन्न दृश्यते 1. महोपनिषत् १-१. 2. छा. उ. १-११. 8. ठोकवार्तिकम् । 4. चै. उ. ४-१८ . 5. मीमांसान्यायम् । 6, २ का. ५ प्र. १६. 7. श्लोकार्तिकम् । 8. पू. मी. ३-५-६- 9. पू. मी. ३-४-१५ विषयवाक्थम् । 10. पू. मी. ३-४-१५. तात्पर्यदीपिकायुक्त इत्यादिना', सत् – ब्रह्म-आत्मादि * परमकारणवाविभिः नारायण एव अभिधीयत इतेि निश्चीयते ।। शब्दः अनुवादरूपताज्ञापकः; अत्र तु प्रमाणान्तराप्राप्तत्वात्, विधित्वभञ्जकाभावाच , 'हवै ? शब्दः न स्वत:प्राप्तविधित्वभञ्ज ! *** शिव एव ?' इत्यनेन विधित्वं भयमिति चेत. न: *** शिवास्ते सन्तु पन्थान ); “शिवं कर्मास्तु ',

  • शिवशिवानाम्, अशिवोऽशिवानाम् ”, “यो वशिवतमो रस ' इत्यादिषु

अर्थान्तरपरत्वदर्शनेन, शिवशब्दस्य साधारणत्वात् । साधारणोऽपि विधित्वभञ्जक इति चेत् ; ““ ' सदेव' इत्यादिशब्दात् शिव एव' इत्यस्य वाक्यस्य अनुवादरूपत्वमस्तु; तस्मात् साधारणः शिवशदोऽपि नारायणपर्यवसायीति ।

  • “एको ह वै ? वाक्यस्य अनुवादरूपत्वमस्तु ; तथाऽपि, “विष्णु

स्तदाऽऽसीद्धरिरेव निष्कल; ?' इत्यादिस्वसमानार्थवाक्यश्रवणात् तदनुवादित्वमे वेति, न विरुद्धार्थपरवाक्यानुवादित्वम् । विश्व शिवस्य कारणत्वमनुवदतीति चेत्, “न ब्रह्मा नेशानः ! इत्यनन्तर वाक्यव्याहृति ', '"' यक्षश्शूलपाणिः पुरुषो जायते ? इत्युत्तरवाक्यव्याहृतिश्च'। तस्मात्, नारायणस्यैव परमकारणत्वमतिपादकमेिदं वाक्यमित्यभिप्रायः । अत्र १. आदिना - कविदेतन्न । ३. वादिभि:-पा० ४. यो वश्शिवतमो रस:-एतन्न दृश्यते ५. इतिः न दृश्यते चितू । ६. इत्यादिवाक्यस्य-पा. चाक्यस्येति चिन्न दृश्यते । ७, इति खसमानार्थ-पा. ८. किश्व-एतन्न दृश्यते कवित् । ९. बाक्यविहृतिः-पा. १०. वाक्यविरोधश्व-पा० 1, चे. उ. ४-३५. 2. शाकुन्तलम् , ४. अं. शब्दैः 4. खिलम् । 5). तें. उ. ना. १२-१. []. छा. उ. ६२-१. 7. महोपनिषत् १-१. 8. महानारायणेोपनिषत् 9. महोपनिषत् १-१. 10. सु. उ. २. '“यमन्तस्समुद्र कवयो वयन्ति ' 'इत्यादि, ' ' नैनमूध्वं न तिर्यश्वं न मध्ये परिजग्रभत् । न तस्येशे कश्चन नस्य नाम महद्यशः । न सन्दृशे ितष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनापा मनसाऽभिकूप्तो य एनं विदुरमृतास्ते भवन्ति ? इति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य , *** न तस्येशे कश्चन " इति तस्मात् परं किमपि न विद्यते इति च प्रतिषिध्य, ' ' अद्भयस्संभृतो हिरण्यगर्भ इत्यष्टौ ” इति वेदार्थसंग्रह शिवशब्दः साधारण एव व्युत्पन्न : ; तस्मान्, साधारणः शिवशब्दोऽपि नारायणपर्यव सायीति ; **एको ह वै ' इत्यादिवाक्यं नारायणकारणत्वविधायकमेव इति ।

  • “विष्णुस्तदासीद्धरेिव निष्कलः” इत्यादीनि कारणवाक्यान्यपि अनुसन्धेयानि ।

१. इत्यादिना-पा. २ अत्र “एको ह वै'इत्यादि-ा. इत्यादिकरण:ाक्यानि-पा अथ उक्तार्थे प्रमाणान्तरं च 'बदन्, अर्थात् हिरण्यगर्भकारणत्वशङ्कां च निराकरोति यमन्त इत्यादिना । अत्र समुद्रशयित्वलिङ्गेन, अस्य प्रकरणस्य नारायणपस्त्वनिश्चयार्थ “यमन्तस्समुद्रे !” इति वाक्यमुपात्तम् । आदिशब्देन

  • विद्युनः पुरुषादधि ?' इत्युक्तं विद्युद्वर्णपुरुत्वं च विवक्षितम् ; '“वेदाहमेतं

पुरुषम् महान्तम्, आदित्यवर्ण तमसस्तु परे ” इति श्रुतेः । विद्युद्वर्णपुरुषत्वं हि परमपुरुषलेिङ्गम् । जगत्कारणत्व'—अनन्येश्वरत्व-मोक्षप्रदत्वरूपपरत्वदर्शनार्थ “नैन मूध्र्वम्' इत्यादिवाक्यमुदाहृतम् । “ अद्भयस्संभूतः " इत्युतरनारायणेकवाक्यत्वाच, नारायणपरत्वमाह “अद्भयः ” इति । “ अद्भयस्सभूतः ?' इत्यनुवाकस्य कथ ५. इत्यादिवाक्यम्-पा० 1. त. उ. ना. १-१. 2,8. त. उ. ना. १०२. 4. तै, उ, ना. १.३. 5. महानारायणोपषित् । t;. तै. उ, ना, १-१. 7. पुरुषसूक्तम् २०, तात्पर्यदीपिकायुक्तः तेन एकवाक्यतां गमयति ' ; तच महापुरुषप्रकरणम्; लक्ष्मीश्च पत्न्यै ' ' इति नारायण एवेति ' द्योतयनि । 1). मु. उ. नारायणपरत्वमित्यत्राह तच इति । “ वेदाहमेतं पुरुषम् महान्तम्, आदित्यवर्ण तमसः परस्तात् ' तेि वाक्येन, महापुरुषप्रकरणत्वावगमात्, लक्ष्मीपतित्वलिङ्गाच,

  • अद्भयस्संभूतः' इत्यनुवाकस्य नारायणपरत्वमित्यर्थ ।
    • सहस्रशीर्षा पुरुषः' इत्यनुवाकस्य कथं नारायणपरत्वम् ? पुरुषशब्दोऽपि

अन्यवाची स्यात् . इति चेत्, उच्यते : – '“ । सहस्रशीष पुरुषः इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते ', नारायणाभ्यामुपस्थानम् " “उत्तरनारायणेन आदित्यमुपतिष्ठते " इत्यादिकल्पसूत्रकारनिर्देशान् नारायण परत्वं सिद्धम् । अथर्ववेदोक्तेषु अष्टादशमहाशान्तिकर्मसु वैष्णव्यां महाशान्यां श्रीपुरुषसूक्तं विनियुक्तम् , *** वैष्णव्यां पुरुपयूक्तम् ' इति;***आद्ययाऽऽवाहये द्देवम् ऋचा तु पुरुषोत्तमम्' इत्यादिना, शौनकादिभिः भगवत्समाराधने च विनियुज्यते । स्मृतिवचनं च : – “पुरुषस्य हरेम्सूक्तम्' इति । सुबालो पनिषदि "च: – “ चक्षुश्च द्रष्टव्यं च नारायणः, श्रोत्रं च श्रोतव्यं च नारायण : इत्यादिना नारायणात्मकत्वं सर्वस्य उक्ता , '* पुरुष एवेदं सर्वम्' इति पुरुषाम कवेन उपसंहृतम् । “सहस्रशीर्षे देवम् ”, “विश्वमेवेदं पुरुषः ' इति 1. अवगमयति, निगमयति-पा , t. पुरुषसूक्तम् ५४. २. इति च-पा. 2. पुरुषसूक्तम् २० ३. नारायणस्यैवेति-ा. 1, :), 6. अपस्तम्ब. ५. इत्यादिसूत्रकार-पा. 7, अथर्ववेद । 5. शौनकवचनाम् । ७. चकारः चिन्न दृश्यते । 9. शौनकस्मृतिः । २१५ 11. पुरुषसूक्तम् २. 12, 18. तै. उ. ना. १३-१. हीश्च ते २१६ अयमर्थः नारायणानुवाके प्रपश्चितः – 'सहस्रशीर्ष देवम् ': इत्यारभ्य, “स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् !” इति नारायणानुवाकस्थ 'सहस्रशीर्ष', 'पुरुष ' शब्दाभ्याम् , *** सहस्रशीर्षा पुरुषः' इति प्रत्यभिज्ञापेिताभ्यां च, तयो; नारायणपरत्वं गम्यते । “महादेवं महापुरुषं ' वाऽर्चयेत् ' इतेि प्रयोगाच , "* वेदाहमेतं पुरुषं महान्तम् ? इतेि पुरुषशब्दस्य साधारण्यशङ्का दूरोत्सारित । एवं पुरुषशब्दस्य नारायणपरत्वं नेिश्चीयते।। वेदार्थसंग्रह

  • अम्भस्य पारे ! इत्यनुवाक एव उक्ताभ्यां समुद्रशायित्व-वेिद्यद्वर्ण

पुरुषत्वलिङ्गाभ्यां, महापुरुषप्रकरणत्व' - लक्ष्मीपतित्वलिङ्गन्वितोत्तुरनारायणेन एक वाक्यत्वाच-इदं प्रकरणं नारायणपरम् । एतदेकवाक्यत्वात् “हिरण्यगर्भस्समवर्त ताग्रे ) इत्यादिकमपि नारायणपरम् इत्यर्थः । एवं, नारायणस्यैव परमकारणत्वे श्रीपुरुषसूक्तादिकं 'प्रमाणतया उक्तम् । चतुर्मुखकारणत्वं च अर्थात् निरस्तम् । “हिरण्यगर्भः' इत्यादीनाम् ऋचां भगवत्समाराधने – हविर्निवेदने विनियोगाच,

  • हिरण्यगर्भों भूगर्भः ” इति भगवति प्रयोगाच", हिरण्यगर्भशब्दस्य नारायण

परत्वं सिद्धमिति' ।। अथ नारायणानुवाकमपि प्रमाणत्वेनाह अयमर्थः इति । प्रपश्चित इति । “ न केवलं समुद्रशायित्वादिना लभ्यते, अपि तु कण्ठोक्तः' इत्यभिप्रायः । नारायणानुवाकः कः? तत्र तस्य अर्थस्य प्रपञ्चितत्वं कथम् ? इत्यत्राह सहस्र १. महादेवम्-पा. ३. प्रकरणलक्ष्मी-पा. ४. प्रकरणतयोक्तम्-या. ५. प्रयोगदर्शनाच-पा. ६. सिद्धयति-पा. ७. तत्रार्थस्य, तत्रास्यार्थस्य-पा , 1. तै. उ. ना. १३-१. 2. तें. उ. ना. १३०२. ४. पुरुषसूक्तम् १ 4, आपस्तम्बस्मृतिः। 5. पुरुषसूक्तम् २०. 6. तें. उ, ना. १-१. 7. ४ कम. २ प्र. ३४. 8. श्रीविष्णुसहस्र २२. मर्वशाखासु परतत्वप्रतिपादनपरान्, अक्षर – शिव - शम्भु - परब्रह्म परंज्योतिः - परतच्च – परायण – परमात्मादिसर्वशब्दान्, तत्तद्गुण १. न सर्वविद्योपास्य-पा. इति । प्रपञ्चितत्वमुपपादयति सर्व इति । इदं तावत् सवेिद्योपास्यविशेष निर्णयपरम् । ' '“दहरविद्याप्रकरणत्वात् ' ' एतत्, शेषभूतम् इति चेत्, न ; प्रकरणादपि बलीयसा वाक्यप्रमाणेन 'सर्वविद्याशेषत्वावगमात् ।। प्रकरणान्तराधीतविद्यानां' प्रकरणान्तरस्थमिदं कथमुपास्यविशेषसमर्थकम् ? इतेि चेत् ; उच्यते । यथा प्रकरणान्तरस्थेन 'जुद्दा जुहोति " इति वाक्येन होमसाधनतया वेिहिंतामपि जुहूं, प्रकरणान्तरस्थमपि *** यस्य पर्णमयी जुहू इति वाक्यं जुहूशब्दप्रत्यभिज्ञपिताभनूद्य, तस्याः पर्णभयत्वं विदधाति; जुहा द्रव्यविशेषस्य आकङ्कितत्वात्, योग्यत्वाच ।। एवं 'तद्विद्यासु उपास्यत्वेन विहितं बस्तु किम् ? इत्यपेक्षायाम्, तत्तच्छब्द प्रत्यभिज्ञापितं ' तत्तदनूद्य, तस्य नारायणत्वं विधीयत इत्युपपन्नम् – 'इत्येतदभि प्रायेण । सर्वशाखासु ' इत्युक्तम् । तत्तद्रुणयोगेन तत्तच्छब्दानां नारायण वाचित्वमित्याह तत्तत् इति' । “वेिश्वमेवेदं पुरुष ' इति सामानाधि तात्पर्यदीपिकायुक्तः २. किन्तु * दहर विद्या... '-पा० ३. प्रकरणत्वादेच तच्छेष-प० ५. अधीनविद्यानाम्, अधीतानां विद्या ६. प्रकरणान्तरमिदम-या . ७. प्रकरणान्तरस्थाम्-पा० ८. तद्विद्यासु-ा० ९. प्रत्यभिज्ञातम्-पा० १०. एतदित्यभिप्रायेण-पा, ११. 28 २१७ 1. ब्र. सू. १-३-५. 2. मीमांसा ४ ३-१, ८. ३ क ५ म. ५१ ॐ 4. तै. उ. ना. १. ११. २१८ योगेन नारायण एव प्रयुज्य, तद्वयतिरिक्तस्य समस्तस्य तदायत्तताम्, तद्याप्यताम्, तदाधारताम्, तन्नियाम्यताम्, तच्छेषताम्, तदात्मकतां करण्यस्य अर्थमाह समस्तस्य इनि । तदायत्तत्व – तन्नियाम्यत्व-तच्छेषत्व तद्यप्यत्वैः तादात्म्यमित्यर्थः । तदिदमत्रैव स्पष्टम्: –'“व्याप्य नारायण : स्थित ', '“पतिं विश्वस्य ', *** तद्विश्वमुपजीवति ' इति । पतित्वम्, शेषित्वम्, विश्वोपजीव्यत्वम्', धारकत्वेन नियमनं च अर्थसिद्धम् ; “एतस्य वाऽक्षरस्य प्रशासने गर्गि सूथचन्द्रमसौ विधृतौ तिष्ठतः ? इत्यादिना नेियमनेन धारकत्वश्रवणात्। तस्मात् यथोक्त एव सामानाधिकरण्यार्थः ।

  • “नारायणपरं ब्रह्म ' इत्यत्र नारायणात् परमिति केचिद्वैदिका' विदुः;

तदयुक्तम् ; महोपनिषदि “ नारायणः परं ब्रह्म ' इति पदविच्छेदेन अधी तत्वात्, '* तत्वं नारायणः परः' इत्यादिप्रकरणविरोधाच । ***सुषां सुलुक् । इत्यादिना लुप्तविभक्तिकमिदं पदम् ; समस्तत्वेऽपि "* * निषादस्थपतेिन्यायेन प्रथमाविभक्तयर्थत्वमेव न्याय्यम् । लैझे च "* अहमेव परं ब्रह्म परं तत्त्वं पितामह ! । अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ? इति भगवद्वचनाच प्रथमाथ १. 'तदायत्तताम्, तव्याप्यताम्'-तन्न दृश्यते चित् । २. तदाधेयत्व-तन्नियाम्यत्व-पा. ३. इतिः कचिन्न दृश्यते । ४. जीवकत्वम्-पा. ५, सामानाधिकरण्यस्यार्थ:-ा, ६. केविद्वैदिकः-पा. ७. इदमिति कविन्न दृश्यते । ८. निषादस्पतिं याजयेदिति न्यायेन-पा. 1, 2, 3. तै. उ. ना. १३.१. 4. बृ. उ. ५-८-९ . 5. नै. उ. ना. १३-१. 6. महोपनिषत् । 7. तै, उ. ना. १३-१. 8. सिद्धान्तकौमुदी वैदिकप्रक्रिया अष्टाध्या. ७-१-३९. 9. मीमांसा ६-२-१३. 10. लङ्गे । तत्र्यदीपिकायुक्तः च प्रतिपाद्य, ब्रह्मशिवयोरपेि, इन्द्रादिसमानाकारतया तद्विभूतत्वं च प्रतिपादितम् । इदं च वाक्यं 'केवलपरतत्वप्रतिपादनपरम् , अन्यत् किञ्चि दपि अल न विधीयते । अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेन '“स ब्रह्मा स शिव ' इति सामानाधिकरण्यस्य अर्थमाह ब्रह्म इति । इन्द्रादि इति । आदिशब्देन *परमः स्वराट् " इतेि मुक्तसामानाधिकरण्यम् ,

  • * विश्वमेवेदं पुरुषः ?' इति विश्वजग:सामानाधिकरण्यं च * विवक्षितम् । इन्द्र

सामानाधिकरण्यम्, मुक्तसामानाधिकरण्यम्, वेिश्वजगत्सामानाधिकरण्यं च हि विभूतित्क्कृतम्' । तद्वदेव, ब्रह्मशिवसामानाधिकरण्यं * च इत्यर्थः । “परमः स्क्राट्' इति मुक्तात्मा उच्यते; तत्र परमशब्देन कैवल्यमोक्षव्यावृत्तिः । यद्वा, जीवस्य अवस्थासु सर्वासु अतःपरं निरतिशयाबस्थान्तरं नास्तीति परमशब्दार्थः । ननु एतदनुवाकवाक्यजातं शम्भुशिवादिशब्दानुगुण्येन नेयम्, न त्वेतदानु गुण्येन' तेषां नेयत्वमिति शङ्कायां वैषम्यमाह केवल इति । अत्रानुवाके कस्यचि दर्थान्तरस्य विधानादर्शनान्, इदम् अनन्यपरम् उपास्यविशेषेकनिर्णयपरमित्यर्थः । अन्यानि "तु अन्यपराणीत्याह अस्मिन् इतेि । यथा 'यस्य पर्णमयी जुहूः' इति वाक्ये पर्णमयत्वेन उक्तस्य *** जुह्वा जुहोति ” इति होमसाधनत्वविधिः, तथा अत्र सर्वस्मात्परत्वेन उक्तस्य नारायणस्य * ब्रह्मविदामोति ? इत्यादिषु मुमुक्षुपास्यत्व १. केवलतत्वप्रतिपादन, केवलपरतत्त्रैक- प्रतिपादन-पा० २. प्रतिपादनैकपरम्-पा. ३. चकारः कचिन्न । ४. विभूतिकृतम्-पा . ५. सामानाधिकरण्यश्रत्यर्थः-पा० ६. इतरानुगुण्येन-पा० ७. तुर्नास्ति कचित् । 1, 2. तै, उ, ना १३-२ . 3. तै. उ. ना. १३-१. • ३ का. ५ प्र, ७ अनु. 5. मीमांसा ४-३-१. २२० ' अवस्थितस्य ' ब्रह्मणः वाक्यान्तरेषु ' “ब्रह्मविदामोति परम्' इत्या दिषु उपासनादि विधीयते । विधिः इत्यर्थः *दहरं विपाप्मम्” इत्यादिना पूर्वानुवाकोक्तस्य अर्थस्य “पद्म कोशप्रतीकाशम् ” इत्यत्र प्रतिपादितत्वात्, 'दहरोपासनपरमेव' इति चेत्; दहर विद्यायाः प्रकृताया उपास्यविशेषाकाङ्कायाम्, न केवलम् अस्यामेव उपास्यो नारायणः, अपि तु सर्वासु विद्यामु स एव उपास्य इति, दहरविद्यामसङ्गेन सर्वविद्योपास्य विशेषनिर्णय' एव अत्र िक्रयत इति, वाक्यप्रमाणावगनत्वात् सर्वविद्याशेषभूतम् । तत्र दहरविद्याया अपि उपास्यः अनेन निर्णीतो 'भवति । 'तत्र पूर्व प्रस्तुते “दहरं विपाप्मम् "इत्यादौ वक्तव्यांशसद्भावान्' तदत्रोक्तमिति, नात्र उपा सनविधिपरत्वम् । एवं, स्वपक्षसाधनत्वेन कारणवाक्यानि, श्रीपुरुषसूक्त, नारायणानु हृतम् अयं क्रमः भगवद्यामुनाचार्यानुरोधेन' कृत ; 'तत्प्रणीते स्तोत्रे '* नावे क्षसे ।' इत्यादिना कारणवाक्यानि विवक्षितानि । *** वैदिकः क " इत्यनेन श्रीपुरुषसूत्तं विवक्षितम् । वैदिक – वेदाध्यायी । * इदं पुरुषसूक्त १. परब्रह्मागः, परस्य ब्रह्मणः-पा. | 1. तै. उ. आ. ११. २. सर्वानुवाक-पा. 2. ते, उ. ना, १२-३. ३. अर्थस्येति ऋचिन्न दृश्यते । 8. तै. उ. ना. १३-२. ४. तद्दहरोपासन-पा० 4. आलवन्दास्तोत्रे १० श्लो. ५. परमिति इचिन्न दृश्यते । 5. आलवन्दार्स्तोत्रे ११ झो. ६. एवकारः कचिन्न दृश्यते । 6. व्यासवचनम् । ७. सर्वविद्यासु-पा . ८. स इति कुत्रविन्नास्ति । ९. निर्णयशब्दः कुत्रचिन्नोपलभ्यते । १०, भवतीति-पा. वेदार्थसंग्रहः १२. संभवातू-पा० १३. यामुनार्यानुरोधेन-पा. १४. तत्प्रणीतस्तोत्रे-ा. १५. 'कः'- कविदेता दृश्यते । तात्पयदापिकायुक्तः हेि सर्ववेदेषु पठ्यते ? इतेि वचनात्, न हि कश्चिदपि वैदिकः श्रीपुरुषसूक्ता नध्यायी-इतिं वैदिकशब्दाभिप्राय । एवम् , '* ब्रह्मा शिवः शतमख ? इत्या दिना नारायणानुवाकोपसंहावाक्यस्मारणेन नारायणनुवाको विवक्षित । *** नारा यण ' इति सम्बुव्या नारायणानुवक स्मारयन्, कारणवाक्यानां 'श्रापुरुषसूक्तस्य च नारायणपरवं रचयति । अतः तदनुरोधेन अयं क्रम उक्त । अत्र' कठवलयादिश्रनयोऽपि अनुसन्धेय । कठवलयाम् -- *** सर्वे वेदा यत्पदमामनन्ति, तपांसि सर्वाणि च यद्वदन्ति ; थदिच्छन्तो ब्रह्मचर्य चरन्ति. तते पदं संग्रहेण 'ब्रवीम्योम्' ' इत्यारभ्य, सोऽध्वनः पारमाशोतेि तद्विष्णो परमं पदम्' इति हेि उक्तम् । एवं * सर्वे वेदा यत्पद्मामनन्ति ?' इतेि सर्ववेदवेद्यबस्तुकथनोपक्रमेण अनन्यपरं हि तत्प्रकरणम् ।। "तथा 'मैत्रावरुणीयोपनिषदि 'च *** एवं' सवितुर्वरेण्यं भ्रवमचलममृतं विष्णुसंज्ञे सर्वाधारं धाम ?” इति, भ्रवत्व – अचलत्वादिविशिष्टतया वेदान्तोदितस्य बस्तुनो विष्णुसंज्ञत्वं विधीयते । १. एवम् - एतन्न दृश्यते कचित् २. इति नारायणानुवाक-पा. ३. नारायणानुवाकस्मृतिं कारथन्-पा, ४. श्रीरिति कचिन्न दृश्यते । ५. अत्रेति कचिन्न दृश्यते । ६. प्रवक्ष्ये-पा. ७. ओमिति कचिन्न दृश्यते । ब्रवीम्योमित्येतत्-पा. ८. हेिर्न दृश्यते काचित् । ९, कथनेनोपक्रमेण-पा. ११. मैत्रायणीयोपनिषदि-पा० १२, चकारः ऋचिन्न दृश्यते । 1३. एतं सवितुः, तसवितुः-प० २२१ 3. कठोपनिषत, २-१५. 1. कठोपनिषत् ३-५. ). मैत्रायणीयोपनिषत् । २२२ वेदार्थसंग्रह अतः,'“प्राणम् मनसि सह करणैः ” इत्यादिवाक्यं सर्वकारणे परमात्मनि 'करणप्राणादि सर्वे विकारजातम् उपसंहृत्य, तमेव परमात्मानं सर्वस्य ईशानं ध्यायीत इतेि, परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।

  • “पतिं विश्वस्य', '*न तस्येशे कश्चन' इति तस्यैव सर्वेशानता

प्रतिपादिता । अत एव “सर्वेश्वर्यसंपन्नः सर्वेश्वरः शम्भुः आकाशमध्ये अथ, पूर्वपक्षोदाहृनश्रुतीच्याचष्ट अत: इत्यादिन । अत: कारणवाक्यै:', श्रीपुरुषसूक्तन, अनन्यार्थनारायणानुवाकादिभिश्च, नारायणस्य परमकारणत्वेन प्रति पन्नत्वात्, ब्रह्मशिवयोः तत्सृज्यत्व - "तसंहायत्वादिश्रवणाच इत्यर्थ । “' प्राणम् इत्यादिश्रुतेरर्थ संग्रहेणाह सर्वकारण इति । उपसंहृत्य । परमात्मनि विकार जातोपसंहारमनुसंधाय – इत्यर्थ । सर्वस्येशानं ध्यायीत इति । “सर्वस्य वशी ” इति पूरकवाक्यान्वयप्रदर्शनम् । तदर्थमाह पर इति । ईशानत्वादिकं नारायणस्यैव मुख्यम् इति, ईशानादिशब्दा: तस्यैव वाचकाः इत्याह पतिम् इति । 'सर्वेश्वयै' इत्यादिवाक्यस्यार्थमाह अत इति । “विश्वाक्ष विश्वशम्भुवम् " इति नारायणवाचकत्वेन शम्भुशब्दयोगदर्शनात्, *** शम्भु स्वयम्भूदुहिण ” इति अर्थान्तरविषयत्वेन ' निघण्टुदर्शनाच इति भावः । . अथर्वशिरोपनिषत् । २. सर्वविकारजातम्-पा. त. उ. ना. १३ १. 5. तें. उ. ना, २-९. 1. अथवैशिखोपनिषत् । ४. कारणवाक्ये-पा. 5. बृ. उ. ६-४- १. ५. संहार्यत्वादि-पा. 6. तं. उ. ना. १३-१, ६. सुपूरक, संख्यापूरक-पा० १. हलायुध, अभिधान रत्नमाला. १-७. ७. बाक्यार्थम्-पा. ८. विश्वाख्यम्-पा. ९. वाचित्वेन-पा. १८. विधयत्वे-पा० ध्येयः ” इनि नारायणस्यैव' परमकारणस्य शम्भुशब्दवाच्यस्य ध्यानं विधीयते; '“कश्च ध्येयः' इत्यारभ्य *“कारणं तु ध्येयः ' इति कार्यस्य अध्येयतापूर्वकं कारणैकध्येयतापरत्वात् वाक्यस्य । तस्यैव नारायणस्य परमकारणता, शम्भुशब्दवाच्यता च परम कारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्ना इति, तद्विरोधि-अर्था

  • शम्भुराकाशमध्ये ध्येयः' इति वाक्ये कारणत्वमपि विधेयं स्यात् इत्यत्राह कश्च

इति । कारणत्वानुवादेन श्येयताविधिपरमिदं वाक्यं प्रतीयते , “ कश्च ध्येयः, कारणं तु ध्येयः' इति प्रक्षपतिवचनाभ्याम् । न हि 'किं कारणम्' इत्यस्य प्रक्षस्य, ' इदं कारणम्' इति 'प्रतिवचनं श्रूयते । तस्मात् कारणत्वानुवादेन ध्येयत्वं विधीयत इति निश्चीयते । कारणत्वानुवादश्च तत्प्रतिपादकवाक्यान्तरसापेक्षः । अतः, “तदनुगुण्येन अनुवादः कर्तव्यः' इत्यनुवादरूपत्वात् " नारायणस्यैव ध्येयत्वत्रिधिः इत्यर्थः । अनुवादम्पत्वमस्तु, तथाऽपि शिव 'एव कारणत्वेन अनूद्यतामित्यत्राह तस्यैव इति । परमकारणता शम्भुशब्दवाच्यता च इति । अयमभिप्रायः:- अनुवादरूपत्वेन बाक्यान्तरसापेक्षत्वात् तद्विरुद्धार्थप्रतिपादनायोगात्, नारायणस्यैव ध्येयत्वविधिः । कारणत्वं विधीयतां नाम, तथाऽपि सद्रह्मात्मादिशब्दवत् शम्भु शब्दस्य सामान्यशब्दत्वात् नारायण एव पर्यवसानं न्याग्यम् इति, शिवादि शब्दानां नारायणशब्दापेक्षया साधारणत्वात् । बह्वीपूपनिषत्सु नारायणादिशब्द १. एवकारः कचिन्न दृश्यते । २. पूर्वककारणस्य ध्येयता-पा० ३. इति प्रश्नस्य, इत्यत्र प्रश्स्य-पा० ५. कारणस्यैष-पा. ६. शिव एक एष-पा. ७. सद्रह्मादिशब्दवत्-पा. ' 1, 2. अथर्वशिखोपनिषत् । वेदार्थसंग्रह न्तrपरिकल्पनं' कारणस्यैव ध्येयत्वविधिवाक्ये' न युज्यते । यदपि '“तो यदुत्तरतरम् " इत्यत्र पुरुषादन्यस्य परतरत्वं प्रतीयते-इत्यभ्यधायेि; तदपि, *** यस्मात्परझापरभस्ति किञ्चित् यसा न्नाणीयो न ज्यायोऽस्ति कश्वित् ? यस्मात् अपरम् - यस्मात् अन्या, किञ्चिदपि' परं नास्ति; केनापि प्रकारेण पुरुषध्यतिरिक्तस्य परत्वं निर्देशात्, तत्राप्येकैकन्न नारायणशब्दाभ्यासाच, तदानुगुण्येन अर्थो वर्णनीयः इति च अत्रानुसन्धेयम् ।। “तो यदुत्तरतरम्' इत्यादिश्रुतेरर्थमाह यदपि इत्यादिना । तदपि प्रत्युक्तमित्यन्वय । “ततो यदुत्तरतरम् ' इत्यादिवाक्यात् पूर्व “ यस्मात्पम्' इत्यादिवाक्यम्'; तस्य अर्थ वक्तमन्वयमाह यस्मादपरम् इति । यस्मात् इत्यादि पञ्चम्यन्तपदेन परशब्दस्यान्वये सति, समनेिषेधो न कृतः स्यात्; अपरशब्देन पञ्चम्यन्तपदस्यान्वये सति, समाभ्यधिकोभयनिषेधः कृतः स्यात् । तथा मति “नान्यः पन्थाः' इति पुरुषवेदनस्यैव मोक्षोपायत्वप्रितज्ञानस्य प्राकरणिकायापि आनुगुण्यम्; पञ्चम्यन्तपदस्य अन्यशब्देनान्वयश्च श्रतिस्मृतिषु दृश्यते इति,

  • नेत्येतस्मादन्यत् परमति ”, “तस्माद्धान्यं न परम् केिश्वनास”, “एकभ्समन्तं

यदिहास्ति किञ्चित् तदच्युतो* नास्ति परं ततोऽन्यत् ' इत्यादिषु ; “न तत्समश्वा भ्यधिकश्च दृश्यते । इति श्रुत्यैकाध्यैश्च । “यमात्रम्' इत्यन्वयेऽपि पुरुषादन्यस्य परत्ववादोऽनुपपन्न एव । १. अर्थान्तरप्रतिपादनपरत्वम्, अर्थान्तर !. चे. उ. ३.१०. 2. चे. उ. ३-९ २. येमत्वेन ििवपरवाक्ये, ध्येयत्य- ४. पुरुषसूक्तम् । 4, बृ. उ. २ ३-६. ३. परत्वम-प० ४. अ:ि कचिन्न दृश्यते । है, वे. उ. ६ ८. ५. इति वाक्यात्पूर्वम्-पा. ६. इत्यादिवाक्यान्तरस्यार्थ घक्तम्-प० ७. अपिः कुत्रचिन्न । ८. तदन्यतो-पा० अनु तात्पर्यदीपिकायुक्तः नास्ति - इत्यर्थः ; अणीयस्त्वम् – सूक्ष्मत्वम्, ज्यायस्त्वम् – सर्वेश्वरत्वम्; सर्वव्यापित्वात्, सर्वेश्वरत्वात् 'अस्य, एतद्वयतिरिक्तस्य कस्यापि अणी यस्त्वम्, ज्यायस्त्वं च नास्ति इत्यर्थ ; “यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ' इति पुरुषादन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति, तस्मा दन्यस्य परत्वं न युज्यते इति प्रत्युक्तम् । कैश्चिदेवं व्याख्यातम्:– “ परमिति उत्कृष्टनिषेधः, अपरमिति समनिषेध ') इति । तदयुक्तम्; अन्यपर्यायस्य अपरशब्दस्य समवचिःवास्वारस्यान्', समान विभक्तयन्तपदयोः स्वत:पाप्तसामानाधिकरण्यभङ्गात्, "व्यधिकरणत्वसूचकशब्दा द्यभावाच । तस्मात् पथोक्त एव अर्थ

    • यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ” इत्येतद्याचष्ट अणीयस्त्वम्

इति । 'ज्यायस्त्वम् इति । ज्यायस्त्वम् – धारकत्वम्, नियन्तृत्वादिगु : उत्कृष्टत्वम् । अत्र च नियन्तृत्वेन ज्यायस्त्रं विवक्षितम् , 'प्रशासितारं सर्वेषाम् अणीयांसमणीयसाम्' इत्यादिवचनानुसारात् । “यस्मात्परं नापरम् ? इत्यादि वाक्ये पुरुषादन्यस्य परत्वांनेषेधात्, तद्विरुद्धं तदन्यस्य अधिकत्वप्रतिपादनपरत्वं व्याह तम् - इत्यथः ।। १. अस्यैव-पा० २. कस्यचित्-पा० ३. ज्यायस्त्वश् - एतन्न दृश्यते ४. समावित्वाभावातू-पा. ५. व्यधिकरणत्वसू ' च ' कवशब्दाद्य २२५ ६. ज्यायस्वमितेि—एतन्न दृश्यते कचित् ७. धारकत्वनियन्तृत्वादि-पा० ८. इति वाक्ये-पा . ४७ },८. तै. उ. ना. १२ -३; ‘4. उ. ३-९ 3. मनुस्मृ. १२-१२२. 4. तै. उ. ना. १२-३; श्रे. उ. ३.. कस्तर्हि अस्य वाक्यस्य अर्थः ? अस्य प्रकरणस्योपक्रमे । “तमेवं विदित्वानिमृत्युमेति – नान्यः पन्था विद्यतेऽयनाय ?' इति पुरुषवेदनस्य अमृतत्वहेतुताम्, तद्यतिरिक्तस्य 'अपथतां च प्रतिज्ञाय, * यसात्परं नापरमस्ति किञ्चित् ..तेनेदं पूर्ण पुरुषेण सर्वम्” इत्येतदन्नेन' पुरुषस्य सर्वस्मात् परत्वं प्रतिपादितम् । यतः पुरुषतत्वमेव उत्तरतरं, 'तो यदुत्तरतरम्' पुरुपतन्धम्, तदेव अरूपम्, अनामयम्, 'य एतद्विदुः रमृतास्ते भवन्ति । अथेतरे दुःखमेवापियन्ति” इति पुरुषवेदनस्य अमृ बेदार्थसंग्रह

  • यस्मात्परम्' इत्यादिवाक्ये परत्वनिषेध: वश्यमाणपरयतिरिक्तविषय ,

“गोवलीवर्दन्वायात् ' इति शङ्कायाम् – अनन्यथासिद्धस्यैव संोचकत्वात्, "“ नो यदुत्तरतरम्' इति वाक्यस्य च अन्यथासिद्धत्वात्, “यस्मात्परम्' इति वाक्ये परशब्दो न संकोचयितव्यः इति सिद्धान्तिनो मतमभिप्रेत्य, अस्य वाक्यस्य

  • अन्यथानेिर्वाहः कथमित्याह कस्तहिं इति । अस्य अर्थे वक्त प्रकरणं योजयति

अस्य इति । उक्तप्रकरणवाक्यानुगुण्येन “ततो यदुत्तरतरम् " इति वाक्यस्य अर्थ माह यतः इति । अरूपम् । कर्मकृनप्रकृतिसम्बन्धरहितम् इत्यर्थः । अना १. अमृतत्वे हेतुताम-पा. हेतुताम्-पा ३. किञ्चिदिति तेनेदम-पा० ४. इयन्तन-पा. ५. इतिः कचिन्न दृश्यते । भयम्। तकृन'दुःखादिसमन्धरिहतिमत्यर्थः। “ततः' ति पञ्चम्यन्तपद, ८. अन्यथासिद्धनिवाहः-पा. ५. इत्यर्थः इति काचिन्न दृश्यते | १८. सुखदुःखादिसम्बन्ध-पा० 11. ध. उ. ६-१५. 2. चे. उ. ३-५. 3,4, भे. उ. ३ -१०, 5. लौकिकन्यायः । 6. चै. उ. १०. ३तात्पर्यदीपिकायुक्तः २२७ तत्वहेतुत्वम्, तदितरस्य च' अपथत्वं प्रतिज्ञातं, सहेतुकमुपसंहृतम् । अन्यथा उपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । हेत्वर्थपरत्वेन योजितम् । अन्यथा दूषणमाह अन्यथा इति । उपक्रमगत प्रतिज्ञाभ्याम् । पुरुषवेदनस्य मुक्तिहेतुत्वप्रतिज्ञया, तदन्यस्य अनुपायत्वातज्ञया च इत्यर्थ । हेत्वर्थत्वाभावेऽपि न पुरुषादन्यत्वसिद्धि । * 'प्रथमादिनिर्दिष्टग्य शाब्दप्राधान्यं वैयाकरणन्यायसिद्धम् ' इति , *** पुरुषेण सर्वम्' इ!ि सर्व शब्दार्थस्य जगतः, प्रथमानिर्दिष्टत्वात्, अव्यवहितत्वाच, तच्छब्दस्य तत्परामर्शित्व स्यैव युक्तत्वात् , “ततः ” इति पदेन *तेनेदं पूर्ण पुरुषेण सर्वम्' इति प्रथमानिर्दिष्टं जगत् 'गृह्यते इति, जगत उत्तरः 'परः पुरुष एव अभिधीयते इति केचिदाचाय: ; तच उपपन्नम् । एवम्, उपक्रमगतमनिशानुरोधेन “ यस्मात्परम्' इत्यादिवाक्यकृत-अधिकनिषेधनुरोधेन 'च'“ततो यदुत्तरतरम्' इत्यादिवाक्यं पुरुषस्यैव परत्वपरम् उक्तम् । ३. उदाहृतम्-पा० ५. हेत्वर्थत्वन-प!० ७. प्रथमानिर्दिष्टस्य-पा० ८. निर्दिष्टशब्दस्य प्राधान्यम्-५० १२, चकारः कचिन्न | १३. इति वाक्यम्-पा० 1. 2, 3, 4. तै. उ ना. १२-३ ; वे. उ. ३-५. २२८ वेदार्थसंग्रह पुरुषस्यैप शुद्विगुणयोगेन शिवशब्दाभिधेयत्वम् '“शाश्वतं शिव भच्युतम्' इत्यादिना ज्ञातमेव । पुरुष एव शिवशब्दाभिहितः ' ' इति अनन्तरमेव ' वदति :-“महान् प्रभु पुरुषः स-वस्यैप प्रवर्तकः” इति । उक्तनैव न्यायेन *** न सन्न चासच्छिच ए केवलः " इत्यादि सर्वे नेयम् ।। “सर्वाननशिरोग्रीवः " इत्यादिवाक्यावगतस्य शिवशब्दस्य अर्थमाह पुरुषस्यैव इति । आदिशब्देन “सवेश्शर्वशिवः स्थाणु ”, “शिवं कर्मास्तु ?’ " इत्यादिप्रयोगो विवक्षितः । सर्वाननशिरोग्रीवत्वं च “ सहस्रशीर्षा पुरुष ? इत्यस्य प्रत्यभिज्ञापकम्; भगवच्छब्दस्तु पुरुषज्ञापकः इत्यनुसन्धेयम् । उतरत्रापि पुरुषप्रतिपादनात् शिवशब्दः पुरुषपरः इत्याह पुरुपः इति । “महान् प्रभुर्वे पुरुषः सत्त्वस्यैप प्रवर्तकः ' इत्यत्र ' एषः इति पदेन शिबशब्दाभिहितः प्रत्यभि ज्ञापित । एवम्, कारणवाक्यबलात्, उपास्यविशेषनिर्णयपरनारायणानुवाकेन च नारायणस्यैव परत्वम् उक्तम् । एवम्, देवतान्तरस्यापि परत्वे “ न सन्न चास'च्छिव एव केवलः ? इति कारणवाक्यम् , “यः परस्स महेश्वरः ?' इत्युपास्यविशेषनिर्णयपरवाक्यं च आस्त इत्यत्राह उत्तेनैव' इति । उत्तेनैव न्यायेन, का२णवाक्यैः नारायणस्यैव परमकारणत्वप्रतिपादनात्, अनन्यपरनारायणानुवाकादिभिः, तस्यैव सर्वस्मात् परत्व १. अभिधेयः-पा. 1, तै, उ. ना. १३-१. २. इत्यत्रानन्तरम्-पा० 2. वे, उ. ३-१२. ३. एव च-१l० 3. चे. उ. ४. १८. ४, इतेि चाक्यावगतस्य-या. 4. वे. उ, ३-११. ५. इति प्रयोगः-पा. 5. सहस्रनामे १८. ६. तुः कचिन्न दृश्यते । 6. पुण्याहप्र ८. वेदवेदान्तान्तरे “ न स ...”-ा० 7. पुरुषसूक्तम् १. ९. सदिति वाक्यम्, सदिति कारण वाक्यम्-पा० १०. उत्तेनैव न्यायेनेति कारणत्वप्रतिपाद पुण्डरीकमध्यस्थाकाशवर्तितया उपास्यत्वमुक्तम् । अयमर्थः:- * सर्वस्य वेदज्जातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य 'च प्रकृतिः अकारः । प्रणवविकारो वेदः, स्वग्रकृतिभूते प्रणवे लीनः । प्रणवोऽपि ' अकारविकारभूतः, स्वप्रकृतों अकारे लीनः । तस्य प्रणव प्रकृतिभूतस्य' अकारस्य यः परः-वच्यः, स एव महेश्वरः ’ इति सर्ववाचकजातप्रकृतिभूत-अकारवाच्यः, सर्ववाच्यजातप्रकृतिभूत'नारा यणो यः, सः महेश्वरः – इत्यर्थः । तत्रापि नारायणस्यैव महेश्वरत्वप्रतिपादनात्, स एव दहरपुण्डरीकेऽपि उपास्यः इत्यर्थः । अस्मिन् वाक्ये प्रणववेदयोः, अकारप्रणवयोश्च प्रकृतिवेिकृतिभावः कथमव गतः ? अकारप्रमङ्गश्च कः ? तद्वाच्यत्वपरः शब्दः कः ? इत्यपेक्षायामाह अयमर्थः इति । “यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ?' इत्यनेनैव प्रकृति विकृतिभावः सिद्ध ; ***

प्रकृतिलीनस्य । इत्यनेन अकारश्च अवगत ; “यः

परः " इति परशब्देन वाच्यत्वं च अवगतम् : * इदं परस्तात् परः' इत्यादिषु परशब्दस्य वाच्यतार्थत्वात् इत्यर्थः । तर्हि * अकारस्य परः इति वक्तव्यम्; “ प्रकृति लीनस्य ? इति वचनव्यक्तः कोऽभिप्रायः ! अकारवाच्यस्यैव ' महेश्वरत्वे, कथं नारायणस्य परत्वसिद्धिः ? इत्यत्राह सर्ववाचक इति । वाच्यजातप्रकृतिभूत , 1. पुण्डरीकाकश-या. २. आकाशान्तर्वर्तितया-पा. ३. उक्तः – इचिदेतन्न दृश्यते । ४. च: कुत्रचिन्न | ५. अपिः कवि नोपलभ्यते । ६, तस्य च-पा० ७. भूताकारस्य-पा० ८, एक्कारः कचिन्न दृश्यते । वेदार्थसंग्रह ३०. भूतो नारायणः-पा ११. एषकारः कुत्रचिन्न लभ्यते । 1, 2, तै, उ. ना. १२.३. यथोक्त भगवता' : तात्पर्यदीपिकायुक्त '“अहं कृत्स्रस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ! ।। "

  • अक्षराणामकारोऽसि ? इति ।
  • “अ इतेि ब्रह्म । इति * च श्रुतेः । '“अकारो वै सर्वा वाक् ।

इनि "च वाचकजातस्य अकारप्रकृतित्वम्, चाच्यजातस्य ब्रह्मप्रकृनित्यं च सुस्पष्टम् । वाचकजातप्रकृतिभूतेन वाच्यः इति ज्ञापनं प्रकृतिलीनस्य ? इति क्चनव्यक्ति प्रयोजनम् । वाच्यजात्प्रकृतिभूतस्य नाशयणत्वं * वाक्यान्तरावगतम् । इति भवः ।। भगवतो वाच्यजातप्रकृतित्वे, अकारस्य' वाचकजातप्रकृतित्वे च भगवद् वचनमlह यथोक्तम् इति । * अक्षराणामकारोऽस्मि इत्यनेन वाच्यवाचकभाव संबन्धश्च लब्धः । ` अकारवाच्यत्वे श्रतिमाह अ इति ब्रह्म' इतिं । अकारस्य वाचकजातप्रकृतित्वेऽपि श्रुतिमाह अकारो वै इति । वाचकजातस्य अकार प्रकृतित्वम् इति । ज्ञायते इत्यर्थः । ब्रह्मणो वाच्यजातप्रकृतित्वं श्रुतिसिद्धमित्याह वाच्य इति । १. भगवता-नैतद्दश्यते ऋवित् । २. नास्ति किञ्चित्-पा० ३. इति: कविनोपलभ्यते । ४, ५. चकारः कचिन्न । ६. नारायणस्य परत्वम्-पा० ब्रतीति-प १. नारायणस्य अकारवाच्यत्वे-ा. २३१ !. गीता ७-६,

  • ४, गीता १०-३३.

ॐ. ऋगारण्यके (बद्ददृचोपनिषाद) २-२; 1. तें. उ. ना. १२-३ . २३२ अतः “ब्रह्मणः अकारवाच्यनाप्रतिपादनात्, अकारवाच्यो नारायण एव महेश्वरः ” इति सिद्धम् । तस्यैव “सहस्रशीर्ष देवम्' इति केवल परतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपश्चितम् । अनेन अनन्यपरेण प्रतिपादितमेव परतत्वम्, “ अन्यपरेषु सर्वेषु वाक्येषु केनापि' शब्देन प्रतीयमानं तदेवेति अवगम्यते ?” इति, *** शास्र दृष्टया तूपदेशो वामदेववन्' इति सूत्रकारेण निर्णीतम् ।। तदेतत् परं ब्रह्म , कचेित् " ब्रह्मशिवादिशब्दावगत * मिति केवलब्रह्म – शिवयोः न परत्वप्रसंगः '; * अस्मिन् अनन्यपरेऽनुवाके उत्तं निगमयति अतः इति । एवम्, महेश्वरशब्दस्य साधारणत्वात्, 'प्रकरणपर्यालोचनया 'च नारायणपरत्वमुक्तम् । नारायणस्यैव 'तत्तच्छब्द वाच्यस्य परत्वम् उत्तरानुवाके कण्ठोक्तमपि इत्याह तस्यैव ि । *** विश्वाधिको रुद्रो महर्षिः”, “प्रजापतिः प्रजा असृजत' इत्यादिषु अनेकेष्वपि वाक्येषु, शिवादे कारणत्वमाशङ्कयाह अनेन इति । “विश्वाधिको रुद्र ' इत्यादिवाक्यान्यपि अन्यपरत्वात् उक्तार्थानुगुणत्वेन वर्णनीयानि इत्यर्थः । केनापि शब्देन प्रतीयमानं तदेवास् ततः िकम् ? इत्यत्राह तदेतत् इति । १. केवलतत्व, केवलपरत्व-पा. वेदार्थसंग्रह ३. सर्ववाक्येषु-पा. ४. अपेिर्न दृश्यते झचितू ! ५. ब्रह्मशिमशब्द-पा० ७. परतत्त्वप्रसंगः, परत्वप्रसक्तिः-पा. ८. तस्मिन्-पा० ९. उक्तमर्थम्-पा. ११. चकारः कचिन्न । १२, तच्छब्द-या.० 1. तें. उ. ना. १३-१. 2. ब्र, सू. १-1-३१. 3. तें. उ. ना. १२-३. 4. * का. १ प्र. २. नयोरेिन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात्; झचित्, आकाशप्राणादि शब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेः' यथा न परत्वम् ।ः ५ तात्पर्यदीपिकायुक्त इन्द्रादितुल्यतया । । आदिशब्देन विश्वमुक्तात्मविवक्ष' । प्रसिद्धब्रह्मशिवयी परस्वाभावे दृष्टान्तमाह काचित् इति । “विश्वाधिको रुद्रः' इत्यस्यायमर्थः :-अत्र' '“स नो देवः शुभया स्मृत्या संयुनक्तु ' इति स्वाभिमतप्रार्थनातात्पर्यात्, हिरण्यगर्भ प्रति कारणत्वमनूद्यत एव'; अनुवादस्य च वाक्यान्तरसापेक्षस्य तदनुगुण्येन वर्णनीयत्वात्, केनचिदुणयोगेन रुद्रशब्दो नारायणपर ; चतुर्मुखकारणत्वं च तस्यैवेति स्पष्टम् । "पश्यन - अप इन् । “ स्वस्मात् जायमानम्' इति अध्याहारः । एवं वा योजना :-रुद्रशब्दः प्रसिद्भरुद्रपर एव ; स च , * महांपै: त्रकालज्ञानवत्या सर्वोत्कृष्ट ; स:-स्वकारणभूतं हिरण्यगर्भमपि, कालत्रयज्ञान वत्त्वात् जायमानावस्थमपश्यत्; य एवमपश्यत्, सः, शुभया स्मृत्या-भगवत्स्मरणेन, नां संयुनक्त इत्यर्थः । *** ईश्वरान ज्ञानन्विच्छेत् , '*उपास्योऽहं सदा विप्राः, उपायोऽस्मि' हरेः स्मृतौ ?', शाङ्कम्प तु यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन विष्णुभक्तः स जायते ' इत्यादिभिः रुद्रस्य भगवद् ज्ञानप्रदत्वप्रतिपादनात् । । ३. 'ववक्षाऽस्ति-या, ६. दृश्यतं-l० ७. ' स च ? - कचिन्न दृश्यते । ८. * सः ' - चिदेत्तन्न दृश्यते । ] } :. अस्मिन् दरौ स्मृतः-पा० 1, भक्तिः प्रजायते, भक्तः प्रजायते--पा. 3() २३३ 1, 7, उ. ना. १२-३. नाण्डपुराणम् यत्पुनरिदमाशङ्कितम् !-' अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दरोऽस्मिन्नन्तराकाश , तस्मिन् यदन्तस्तदन्वेष्टव्यम्, तद्द्वाव विजिज्ञासितव्यम्' इत्यत्र आकायाशब्देन जगदुपादानकारणं प्रतिपाद्य, तदन्तर्वनिः कस्यचिद् न्यविशेषस्य अन्वष्टव्यता प्रतिपाद्यते; नामरूपयोः कर्तृत्वदर्शनाच, आकाशपर्यायभूतात् पुरुषान् अन्पस्य अन्वे ष्टच्यतया उपास्यत्वं प्रतीयते ?' इति । हिरण्यगर्भकारणत्वादिनः प्रष्टव्यl; ; * किम् अण्डान्तर्वर्तिनी सृष्टि

  • “ प्रजापतिः प्रजा असृजत ' इत्युच्यते ? उत, परमकारणत्वमुच्यते ।

इति । प्रथम कल्पोऽभ्युपेतः' : द्वितीयम्तु प्रजापत्यदिशब्दानां साधारणत्वात् , अन्यत्र च' चतुर्मुग्वादेः 'स्यत्वदिश्रवणाच, वडुकारणबाक्याविरोधेन नेय इति प्रत्युक्त इति । अथ व्योमातीतवादं हृदि निधाय, तं समूलमुन्मूलयितुं तत्परिपाटीमुपन्य स्यति यत्पुनः इति । आकाशान्तर्वर्तिनः कस्यचिदन्वेष्टव्यता स्यात; ततः किम् ? इत्यत्राह अस्य इति ॥ वेदार्थसंग्रहः २. निऊँदृत्वश्रवणात्-पा. ३. प्रातपादनात्-पा० १. तत्त्रविशेषस्येति न दृश्यते ऋचित् ५. उपास्यत्वं च-पा. ६. प्रतिपाद्यते-पा. ७, झारणवादिनः-ा. ८. इति दृश्यते काचित् । ९. अभिप्रतः-पा. १०, वः न दृश्यते च.धित् । १२. 'तम्'- एतन्न दृश्यते कचित् । ॥, छा, उ, ८-१-१. तात्पर्यदीपिकायुक्त अनधीतवेदानाग् , अदृष्टशास्रवेिदाध्' इदं चोद्यम् । यतः तत्र श्रुतिरेव अस्य परिहारमाह ; वाक्यकारश्च । ( २. यतस्तत्रैवाम्य श्रतिरेव परिहारम्, यत स्तत्रैव श्रुतिरेवास्य परिहारम् पा० ३. सर्वे समाहिता:-था , ४. सल्यसङ्कल्पत्वादिगुणाम्रकम् , मान्य ९. पूर्वापरमप्यनर्थीतम्-पा १०. वस्त्वन्तर्गतम्-पा० ६. पृथजिज्ञासेितव्यता-पॉ. ७. विजिज्ञासितव्यत्वप्रतिपिपादयिषया-पा, '* यावान् पुरुपस्य अनवधिकमहत्त्वम्, सकलजगत्कारणतया सकलजगदाधारत्वं प्रतिपाद्य, 'तास्मन् कामा पाहिताः' इतेि, अपहतपाप्मन्यादि. सत्यकामशब्देन 'सत्यसङ्कतन्पत्पयन्गुणाष्टकं निहेिनमि.ि परमपुरुपवत् परमपुरुपगुणाटकस्यापि पृथग्विजिज्ञासेतव्या प्रतिपिपादयिषया प्तिम् दन्तस्तदन्वष्टव्यः ’ इत्युक्तम् !” इति श्रुन्यै पञ् परिहृतम् । एतत् प्रतिक्षिपति अनवीन इति । अनधीतवेदानामदृष्टशास्त्रविदामिदं चोद्यम् इति। दहरविद्यायाः पूर्वापरवाक्य मध्यनधीतम्. वाक्यकारग्रन्थादयश्च अदृष्टा स्तैरिति भाव कथं श्रतिरेव परिहरतीयत्राह दहरोऽस्मिन् ति । अस्याकाशशब्द नान्यस्य इन शङ्काशमनाय । * यावान्वायमाकाशः, तावानेपोऽन्तहृदय आकाशः " इति वाक्यस्थ आकाशब्देन पूर्वोक्त आकाशब्द ' स्मारितः । स्पष्टम् । अयाकाशः २३५ . छ, उ, ता ८-१-३. एतदुक्त भवति: – “किं तदत्र विद्यते यदन्वेष्टव्यम्' इत्यस्य चोद्यस्य-“ तस्मिन् सर्वस्य जगतः स्रष्टत्वम्, आधारत्वम् ", नियन्तृत्वम् 'शन्धिम्, अपहतपाप्मत्वाद्यो गुणाश्च विद्यन्ते । इति परिहारः-इति तथा च वाक्यकारवचनम्ः- *** तस्मिन् यदन्तः' इनि कामध्य पदेशः' इति । काम्यन्ते इति कामाः, अपहतपाप्मत्वादयो गुणा इत्यर्थः । एतदुक्त भवति :- * यत् एतत् दहराकाशाब्दाभिधेयम्’, निखिलजगदुदयविभवलयलीलम्, परं ब्रह्म, तस्मिन् यत् अन्तर्निहितम्, ननु ' किं तदत्र विद्यते ? इति चोद्यानन्तरम् , ' उभे अम्मािन द्यावा पृथिवी' अन्तरेव समाहिते ?' इत्यादिना, द्यावापृथिवीविद्युन्नक्षत्रादीनाम् आकाश । वर्तित्वं प्रतीयत इति, न गुणजातस्य प्रतीतिः इति शङ्कायामाह एतदुक्तः भति इति। 'उक्तद्युपृथिव्यादीनां लष्टत्वधारकत्वादिगुणगणः, अपहतपाप्मादिगुणगणश्च वेिबक्षित इत्यर्थः । कथं वाक्यकारेण परिहृतमित्यत्राह तथा च इति । '* काँग्यस्पृहामराः कामाः' इति निघण्टुः । गुणिव्यतिरेकेण कथं गुणानामुपास्यत्वमिति शङ्कायाम् आह एतदुक्तम् इति । १. इति चोद्यस्य-पा० २. अस्मिन्-पा. ३. * सर्वस्य जगत ४. सर्वजगदाधारत्वम्-पा० ५, सर्वेनियन्तृत्वम्-पा० ७. इति: कचिन्न दृश्यते । वेदार्थसंग्रह १०, पृथेिवीत्यादिना-प० ११. उत्तेति न दृश्यते चिद् । 1. छा. उ. ७-१-२. '. बोधायनमृतिग्रन्थः । }, छा उ. ७.१. २. 4. छा. उ. ७. १-३. 5. वैजयन्ती, २१५-३४. अनवधिकातिशयम्, अपहतपाप्मत्वादिगुणाष्टकम् , तत् उभयमपि अन्वेष्टव्यम् – विजिज्ञासितव्यम् इति । उभयमपि अन्वेष्टव्यम् । तच्छब्दनिर्दिष्टस्यैव अन्वेष्टव्यत्वात्, न उभयम् इति चेन्न': तच्छब्दः उभयपरो नेयः; यच्छब्दनिर्दिष्ट गुणाष्टकमेवेति, तच्छब्दो गुणमालपरः इति चेन्न । यच्छब्द एव उभयपरः । ननु थ: आकाशः, यत् गुणजातम्, इतेि पुलिङ्गनपुंसकलिङ्गरुप"यच्छब्दद्वयं न्यान् ; तदत्र नास्ति इति चेत्, “त्यदादीनि सर्नित्यम्' इति यदादीनाम् एकशेषत्व'विधानात्, तदन्यतमयच्छब्दस्य एकशेषत्वमवगम्यते ; * “नपुंसकः मनपुंसकनेकवचान्यतरस्याम् " इति सूत्रेण नपुंसकानपुंसकसन्निपाते, नपुंसकस्य एकशेषत्वम्', विकल्पेनैकवद्भावश्च विधीयते इति; अन्न “यः ”, “यत् ) इति पुष्टिङ्गनपुंसकरूयच्छब्दद्वयोपानपाते , “यत् ' इति नपुंसकस्यैकशेष्यम्, एकवद्भावश्चेति निश्चीयते । तस्मात् यच्छब्देन उभयं विवक्षितमिति । तात्पर्यदीपिकायुक्त

  • निखिलजगदुदय' इत्यादिविशेषणम्, “ आकाशो ह वै नामरुपयो

निर्वहिता !” इतेि श्रुत्युक्तस्मारणम् ॥ २. अपिर्न दृश्यते कचित । ३. अन्वेष्टव्यमिति-प० ८. इति चेत्-पा० १. अनवधिकातिशयासंख्येयगुणापहृत ५. तच्छल्द एवं-पा० ६. नपुंसकलिङ्गयच्छब्द-या. ७. एकशेषविधानात्-पा० ५. ऐकशेष्यम् एकवद्भावश्च-पा० 1. अष्टा.१.२-६९.

  • . अष्टा. १-२-७२

४. छा. उ. ८. १.४ . २३८ यथाऽऽह – '“ अथ य इहात्मानमनुचिद्य ब्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ।' इति । ननु उभयस्य अन्वेष्टव्यत्वे ' प्रामाणिक्रे सति हि यच्छब्दस्य ' एवं निर्वाहः कार्यः ? इत्यत्राह यथाह इति । छान्दोग्ये आकाशब्दस्य परमात्मपरत्वमाश्रित्य हेि, सर्धन्न आकाशब्दानां परमात्मपरत्व'मापद्य, तदन्तर्वर्तिनः स्वतन्त्रवस्त्वन्तरवं व्यं:मातीतवादिभिरुच्यते ; अत्र छान्दोग्यश्रुतिनिर्वाहादेव' तेषां मूलघातः कृतः, इत्यभिप्रायेणैौनाचा ' विरतिः । यत्र आकाशब्दनिर्दिष्टस्य परमात्मासाधारणगुण श्रवणम्, तत्र स्वारस्यभङ्गेन आकाशब्दस्य परमात्मपरत्वमाश्रीयते; अन्यत्र नु, प्रसिद्धिमाचुर्यात् स्वतः प्राप्त एवार्थः स्वीकृत ' इत्यर्थ । अनेन, “तत्रापि दहरं गगनं बिशोकः तस्मिन् यदन्तस्तदुपासितव्यम् । इत्यत्र, विशोकशब्देन ***विशोको विजिघत्सोऽपिपास ? इत्यादिसमानप्रकर णोक्तगुणस्मरणात, तदन्तर्वर्तिनो गुणजातस्य अन्वेष्टव्यत्वं प्रसिद्धम् । तस्य आकाशशब्दनिर्दिष्टस्य अकारवाच्यत्वात् , नारायणस्य महेश्वरवमुक्तम्'यद्वेदावौ इति। यत्र तु, आकाशब्दनिर्दिष्टस्य 'परमात्मासाधारणगुणाश्रवणम्, तत्र आकाश शब्दस्य प्रसिद्रार्थपरत्वात्, तदन्तर्वर्तिनो नारायणत्वं स्यादिति च 'स्थितम् । व वेदार्थसंग्रहः ५. एवकारः कविन्न दृश्यते । ६. अभिप्रायेण तावता-पा. ७. खीक्रियते-पा. ३. पर्यन्तत्वमाश्रित्य हिं, परत्वे ह्याश्रित्य-पा. १०. गुणजातस्योपास्यत्वम्-या० ११. परमात्मसाधारण-पा. १२. अन्तर्वर्तिनः-पा० १३. व्यवस्थितम्-पा० छा. उ. ८-१-६. '. ते. उ. ना, १ २-३. ॐ. छ. उ. ७-१-५. 1. तें. उ. ना. १२.३. यः पुनः, कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये, विष्णोः अनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः; ' सः अथ '* ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते ?” इति, विष्णोः कार्यत्व श्रवणात् परववैकल्यशङ्कां व्युदस्यति यः पुनः इतेि । कारणस्यैव' ध्येयताप्रति पादनपरे वाक्ये इति । *** कश्च ध्येयः कारणं तु ध्येय ' इति कारण त्वानुवादेन ध्येयता'विध्यन्यपरत्वात् वाक्यान्तरसापेक्षोऽनुवादः तदानुगुण्येन स्यादिति, अनन्यपरवाक्योक्तं नारायणस्यैव परवं स्थितम् । तस्य' स्वेच्छया लोक रक्षार्थमवतार इति श्रुतिस्मृतिषु उक्तम् । तत्र “बहूनि मे व्यतीतानि जन्मनि तव चार्जुन ” इति वचना, उत्पत्तिसद्भाव ब्रह्मरुद्रादेः' भगवतश्च अभ्युपगम्यते । तत्र भगवज्जन्मनो हेतुः प्रयोजनं च विलक्षणं 'प्रमाणान्तरप्रतिपन्नमिति, तदविरोधेन अत्रापि प्रतिपाद्यमानं भगवतो जन्म, विलक्षणहेतुमत्, विलक्षणप्रयोजनवच अभ्युपेत्यम् '। अन्येषां जन्मनो हेतुफले 'कर्म-तत्फलनुभौ । तस्मात् रामदिवद्वतार इत्यर्थः ।

तात्पर्यदीपिकायुक्त १. खखकार्यभूत, सकार्यभूत-पा. २. सर्वत्र टीकायामेक्कारोऽत्र नास्ति । ३. 'येय इति-पा० ४. विधिपरत्वम्-पा. ५. सापेक्षानुवादः-पा० ३. तस्यैव-पा. त्-पा ८. उत्पतिसम्भवः-पा. प्रमाणान्तरेण निपन्नम्-प १1. अभ्युपेतम् , अभ्युपगम्यम्-पा, १२. तत्कर्मतत्फलानुभवी-पा. 1,', अथवैशेिखोपनिषत् । 8. गीता. ४-५. २४० वेदार्थसंग्रहः खकार्यभूत'तत्त्वसंख्यापूरणं कुर्वनः, म्खलीलया जगदुपकाराय स्वेच्छावतारः इत्यवगन्तव्य ' ; यथा, लीलया देवसंख्यापूरणं कुर्वनः उपेन्द्रत्वं परस्यैव; यथा च, सूर्यवंशोद्भवराजसंख्यापूरणं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः । यथा च * सोमवंशसंख्यापूरणं कुर्वतो भगवतः 'भूभारावतरणाय स्वेच्छया वसुदेवगृहेऽवतारः; सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यते’ इति पूर्वमेवोक्तम् ।। त्रिमूर्तिसंख्यान्तर्भावमात्रं न साम्ये प्रयोजकम्' इत्यभिप्रायेण 'संख्या पूरणं कुर्वतः' इति मुहुरुक्तम् । स्वलीलया जगदुपकाराय इति । हेतुप्रयोजन वैलक्षण्यमुक्तम्, न तु कर्मणा तत्फलानुभवाय' इत्यर्थः, '“ जगतामुपकाराय न सा कम नामत्तजा' इति वचनात् ! मनुष्यादिषु 'ह्यवतार ; ? कथं देवेषु इ.ि शङ्काव्यावृत्यर्थमाह यथा लीलया इति । तर्हि देवेष्ववतारद्वयं कथ भित्यत्राह यथा च इति । “स्समानगणनागण्यवरूपोत्कर्ष परेषां ददाति" इत्यभिग्रायेण सोमवंशसंख्यापूरणम् ', ' राजसंग्यापूरणम्' इत्युक्तम् । 'तद्वन्, त्रि यन्नर्भावो न तत्साम्याय इत्यभिप्राय ' । परत्वे प्रामाणिके सति द्वेवं निर्वाहः ? इत्यत्राह सृष्टि इति १. भूतत्संव्यापरणम्-पा, अवगन्तव्यम्-प ३. सोमवंशोद्भवर्गख्यापूरणम् , गोमत्रंश राजसंन्यापूरणम्-पा. ४. भूभारनिवारणाय-पा. ५. प्रतिपादित इति-या. ६. प्रयोजनम्-पा. ७. तत्फलानुभावाय-प० ८. मनुष्येषु-पा. १. हिनस्ति कवित् । १०. स च त्रिमूत्र्यन्तर्भावः-1. ११. इति भावः-पा. 1. विष्णु. पु ६ ७ *. तात्पर्यदीपिकायुक्तः यत्धुनः अथर्वशिरसि रुद्रेण खसर्वैश्वर्यं प्रपश्चितम् , तत् अथ अथर्वशिरो निहति ' यत्पुनः इति । '“ देवा ह वै स्वर्ग लोकमगमन् , ते देवा रुद्रमपृच्छन्, को भवानिति, सोऽब्रवीत्, अहमेक: प्रथममासं कर्तामि च भविष्यामेि च, नान्यः कश्धिन्भतो व्यतिरिक्तः ,ि सःऽन्तरादन्तरं प्राविशत्, संऽहं नित्यानित्यो ब्रह्माऽहं ब्रह्म' इत्यादि । “सोऽन्तरान्तरं प्राविशन् " इत्यतः पूर्वे सोऽब्रवीत् ।। इति प्रक्रम्य, रुद्रवचः: अस्य वाक्यस्य उपयपि “सोऽहम्'इत्यादिकं रुद्रबचः; अतः मध्ये रुद्रवाक्यं न समाप्तम्-इत्यभिप्रायेण ' अपञ्चितम्' इत्युक्तम् । अत्रेदं विचार्यते :- ** सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं 'प्राविशत् । इतीदं किं रुद्रवाक्यम् ? उत केवलं श्रुतिवाक्यम् ? पूर्वम् इतिकरणेन रुद्रवचस समाप्तत्वात्, इदं श्रुतिंबाक्यमिति चेन्न । “ सोऽहम् ' इत्यादेरुपथपि रुद्रवाक्यस्य दर्शनात् इदमपि रुद्रवाक्यमेव; नोचेत् “ सोऽब्रवीत् ' इत्युत्तरत्र अध्याहारः स्यात् । न स ' दोषः, इतिकरणावैयथ्यत्, अर्थवत्त्वात् इति चेन्न ; न हेि इतिकरणस्य समाप्तिरेवार्थः, अपि तु हेतुः, प्रकारोऽपि अर्थः, '“ इति-हेतुप्रकरणप्रकारादि समाप्तिषु' इनि निघण्टुदर्शनात् । तस्मात्, पदान्तरानध्याहारेणैव निर्वाहे सम्भवति, अध्याहारसापेक्ष-अर्थस्वीकारः अनुपपन्नः ॥ तस्मात्, अयमर्थः-रुद्रेण “ को भवान्' इति पृष्टेन प्रथमम् “ अहमेकः प्रथममासं वर्तामि ? इत्यादिना स्वस्य सर्वात्मकत्वे उक्त, परमात्मनो हि सर्वात्म कत्वम् ? कथं तत् भवतः ? इत्यपेक्षायाम्, इत्थमिति प्रकारार्थोऽयं इतिशब्दः, सोऽन्तरादन्तरम् ” इति वक्ष्यमाणप्रकारेण-इत्यर्थः । १. निर्वाह इति-पा. 1, अथर्वशिरोपनिषत । मध्येऽपि-प ४. संप्राविशत्-पा० ५. इतीदं रुद्राक्यम् , इत:दं वाक्यं ७. स इति चिन्न दृश्यते । ८. एवकारः कच्चिन्न दृश्यते । ९. खसर्वात्मकत्वे-पा, २४१

  • सोऽन्तगदन्तरै प्राविशत् । इति परमात्मप्रवेशदुक्तम्- इति

यद्वा, अत्र ' ' इति : । हेतैौ, “ सोऽन्तररादन्तरं प्राविशत् दिशश्चान्तरं संप्राविशत् ।' इनि परमात्मानुप्रवेशात् सर्वात्मकत्वमित्यर्थः । इतिशब्दस्य हेतुपरत्वम् अभिप्रेत्य, परमात्मप्रवेशात्-इत्युक्तम् । यद्यपि इतिशव्दस्य समाप्तिरेवार्थः, अर्थान्तरं न स्यात्, तथाऽपि, *** धर्मि कल्पनातो वरं धर्मकल्पना इति न्यायात्, प्रयुक्तस्य इतिशब्दस्य रुद्रवाक्या वसाने अन्वयकल्पनं न्याय्यम्, न तु अप्रयुक्तपदान्तराध्याहार इति; तस्मात्, रुद्रवाक्यमेव इदम् । * सः' इति ५रमात्मा उच्यते, बुद्धिस्थत्वात् परमात्मन ।

  • सोऽन्तरादन्तरम् ' – शरीरादन्तरस्य प्राणादेरपि अन्तरं जीवं “प्राविशत्। ",

“दिशश्चान्तरम् ”-दिक्-शब्देन समस्तजगद्वर्तिवस्तुजातं लक्ष्यते ; सर्वपदार्थानाम् अन्त-जीवात्मवर्गे “प्राविशत् ", सर्वसामानाधिकरण्यस्य वक्ष्यमाणत्वात्, तदुपपत्तये स्वस्य, सर्वजीवानां च परमात्मानुप्रवेश उक्त । एवम्, रुद्रवाक्यत्वमेव युक्तम् । यद्वा, श्रुतेिवाक्यमस्तु: तद। अयमर्थः:–“स:-रुद्रः, अन्तरादन्तम्-जीवा दन्तरं, परमात्मानम्, प्राविशत् - बुध्य॥ अगाहत; अनुप्रवेशशब्दस्य सम्यग्बोध नार्थवं लोकोक्तिसिद्धम्' । तथा चाणक्यप्रयोगाश्च

  • यस्य यस्य हि यो भावः, तेन तेन तदन्तरम् ।

अनुप्रविश्य मेधात्री, क्षिप्रमात्मवशं नयेत् ।।' इति । सः रुद्रः, स्वान्तर्यामिणं सपदार्थान्तर्यामिणं च परमात्मानं तच्छरीरकं बुद्धया अनुसाहतवान्-इत्यथः |! प्रविशदिनि परमात्मनुप्रवेश -1. परमात्मनः अनुप्रवेशात्-या. प्रयुचः-पा० ६. * स:'-एतन्नास्ति कधि वेदार्थसंग्रहः सयुि । ५. १ मांसान्यायः। तात्पर्यदीपिकायुक्तः भाव श्रुत्यैव व्यक्तम् । 'शास्रदृष्टया तूपदेशो वामदेववत् " इति 'सूत्रकारेण एव मादीनाम् अर्थः प्रतिपादितः । यथोक्तं प्रह्लादेनापि:-

  • सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।

मत्तस्सर्वमहं सर्वे मयि सर्वे सनातने ।।' इत्यादि । एवम्, नेिर्वाहद्वयमभिप्रेत्य , * परमात्मप्रवेशात् ' इत्युक्तम् । 'परमात्मनः प्रवेशात्' इति षष्ठीसमासः । परमात्मकर्तृकप्रवेशात् , परमात्मकर्मकप्रवेशाचेनि २४३ श्रुत्यैव इतेि । प्रतर्दनविद्यादिष्विव न केवलन्यायेन ' परमात्मानुप्रवेश कल्प्यते, अपि तु कठोक्त: इत्यर्थः ।। अस्यार्थस्य सूत्रकारोक्ति दर्शयतेि शास्र इति । परमात्मानुप्रवेशकण्ठोक्ति रहितेषु प्रतर्दनविद्यादिष्वपि , इन्द्रादीनां परमात्मlत्मकत्वे' सिद्ध', परमात्मानुवेश कण्ठोक्तिमत्सु अथर्वशिरःप्रभृतेिषु कैमुत्यनीत्या परमात्मानुप्रवेशः सिद्धयति-इत्यभ प्रायेण सूत्रकारः प्रतर्दनविद्याविषयं सूत्रं प्रणीतवान्-इत्यभिप्रायः । सर्वसामानाधिकरणयस्य परमात्मानुप्रवेशकृतत्ववैशद्याथ उपवृंहणं दर्शयति यथोक्तम् इति । उदाहृतश्चोके हेत्वंशं, तेन सर्वसामानाधिकरण्यसिद्धेि' च १. सूत्रकारे:चायमर्थ: प्रतिपादित , : 1. न. सू. १-१-३१ . सूत्रकारेणै६मादिना प्रपिादितः-ा. ५. वि. पु. १-१९.८५. ३. परमात्मकत्र, परमात्मत्वे-पा. ४. सिद्धे सनि-या. ५. इति भा;-पा. ६. सामानाधिकरण्यं च-पा, २४४ 'अत्र “ सर्वगत्वादनन्तस्य ! इति हेतुरुक्तः; स्वशरीरभृतस्य 'सर्वस्य चिदचिद्वस्तुनः आत्भत्वेन, सर्वगतः परमात्मा इति, सर्वे शब्दाः 'सर्वशरीरं परमात्मानमेव" अभिदधतीत्युक्तम् । अतः “अहम्' इति । शव्दः 'स्वात्मप्रकारिणं परमात्मानमेव आवष्ट । अतः इदमुच्यते '“ आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः । इत्यादिना अहंग्रहणेोपासनं वाक्यकारेण '; कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मैव इति “सर्वस्य तन्निष्पतेः ” इत्यु क्तम् । *** आत्मेतेि तूपगच्छन्ति ग्राहयन्ति च " इति सूत्रकारेण च । दर्शयति अत्र इति । अतः इदम् इत्यादि । इदम्-अहंग्रहणोपासनम् ' वाक्यकारेण उच्यते इत्यन्वय । चेतनानां नित्यत्वात्, सर्वस्य तन्निष्पतिः नोपपद्यते इत्यत्राह कार्यानस्थः इति । विशिष्टाद्विशिष्टस्योत्पति:, सा ' च चिदचित्स्वरूपनित्यत्वेऽपिं अवस्थ भेदेन उपपद्यते इत्यर्थ । सूत्रं दर्शयतिं आत्मा' इति । २. सर्वगतत्चात्-पा. ३. सर्वस्य-एतन्न दृश्यते कचित् । सर्वचिदचिद्वस्तु-पा, ४. सशरीरम-पl० ५. एवकारः न दृश्यत । ६. खात्मप्रकारप्रकरिणम्-पा. ७, वाक्यकारेण व-पा. ८. इदमिति कश्चिन्न यत् ९. ग्रहणोपादानम्-५० सा च वस्तुस्वरूपे-पा. ११. चिदचिदिति चिन्न दृश्यते । वेदार्थसंग्रह 1. बोधायनवृत्तिप्रन्थः । 2. प्र. सू. ४-१-३. तात्पर्यदीपिकायुक्त ९, न प्रतिपत्तिः -पा. १०. व्यावृत्यर्थम्-पा० महाभारत च, ब्रह्मरुद्रसंवाद, ब्रह्मा रुद्र प्रत्याह :

  • तत्रान्तरात्मा मम च ये चान्ये देहेिसंज्ञिताः इतेि ।

“रुद्रस्य, ब्रह्माणश्च, अन्येपां च देहिनां परमेश्वरो नारायणः अन्तरात्म तयाऽस्थितः ” इति ।

  • तथा तत्रैय :-
  • विष्णुरात्मा भगवतो भवस्यामिततेजसः ।

तस्माद्धनुज्यसंस्पर्श म विगेहे महेश्वरः ।।' इति ।

  • तत्रैव :
  • “एतैः द्वै विषुधश्रॐ ' प्रसादक्रोधजौ स्मृतौ ।

तदादर्शिनपन्थानै * सृष्टिसंहारकारको ।।' इति । । .ामान्येन पर्वजीवानां परमात्मामकत्वे * सिद्धेऽपि ब्रह्मशिवयोः परमात्मा त्मकत्वं * विशेषतः शयितुमाह महाभारते च इति । तव ममेत्युक्ते ब्रह्मशिवयो अप्रतिपत्तिः स्यादिति , तत् तथत्यर्थ, 'ब्रह्मरुद्रसंवादेः' त्युक्तम् । तद्यचष्टे रुद्रस्य इति । नारायणस्य आत्मनस्त्यावृत्यर्थः' परमेश्वरशब्दः । रुद्रस्यैव नारायणात्मकत्वे क्चनमाह तथा' इति । वचनान्तरमाह तत्रेव इति ।

  • “ ऋक्पूरब्धूपथामन 'इति पार्णिनीयानुशासनेन सामासिके प्रत्यये 'तदादर्शित

पथौ' इत्येव भाव्यम् । तथाऽपि आर्षः सः प्रयोग: : १. देहिसंज्ञकः-पा. 1. भार. मोक्ष. १७९-४. २. ' च देहिनाम्'-एतन्न दृश्यते कचित् । । ५. भार. कर्ण. ३५-५० . अन्येषां देहिनां च -पा. | }. भार. मोक्ष. १६९-१९. ३. तथा व तत्रेष-पा. ४, तथा तत्रैव-प्रा. ५. पुरुषथेष्टौ-ा . 5. सामानाधिकरण्येन सर्वजीवनाम्-ा. २४५ २४६ “ अन्तरात्मतया ' अवस्थितनारायणदर्शितपथौ' ब्रह्मरुद्रौ सृष्टि संहारकार्यकरौ ?' इत्यर्थः । निमित्तोषादानयोस्तु मेदं वदन्तः वेदबाह्या एव ' स्युः ; “जन्माद्यस्य यतः', ' ' प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादि वेदवित्यणीतसूत्रविरोधात ; '“सदैव सोम्येदमग्र आसीत् एकमेवाद्वि तीयम् "', 'ब्रह्मवनं ब्रह्म स वृक्ष आसीत्, यतो द्यावापृथिवी निष्टतक्षुः', ब्रह्माध्यतिष्ठद्भुवनानि धारयन्', *'सवें निमेषा जज्ञिरे विद्यत पुरुषादधि', '“न तस्येशे कश्चन तस्य नाम महद्यशः ', **नेह नानाऽस्ति वेदार्थसंग्रह अत्र भगवदात्मकत्वं कथं प्रतीनमित्यत्राह अन्तरात्मतया इति ॥ केचिदवैदिका: भगवत उपादानत्वं, रुद्रस्य निमित्तत्वं च वद:ि , "*उप|- दानं तु भगवान्, निमित्तं तु महेश्वरः ? इति । तन्निराकरोति निमित्तोपादानयो इनि । सूत्रश्रुतिवरोधाभ्यां वेदबाह्यत्वमुपपादयति जन्मदि इति । “ ! सदक इत्युपादानत्वम् । “ अद्वितीयं....तदैक्षत ।' इत्यादिना तस्यैव निमित्तत्वम् । “ नम स वृक्ष आसीत् । इति उपादानता । 'ब्रह्माऽध्यतिष्ठत् " इति तस्यैव निमित्त त्वम् । “ सर्वे निमेषः ?' इति कालविशिष्टस्य' निमेषादीन् प्रति उपादानत्वम् ।

  • न तस्येशे ! इति निमित्तत्वम् । “नेह नानाऽस्ति ?' इत्युपादानत्वम्, सर्वस्य

ब्रह्मकार्यत्वेन अब्रह्मामकनिषेधात्। । “सर्वस्य वशी ? इति निमित्तत्वम् १, अवस्थितान्नारायणादर्शितपथौ-या, ५. दर्शितपन्थानौं-पा. ३. तुः नास्ति कचित् । ४. एवकारः क्रवित् न दृश्यते । ५. अद्वितीयं ब्रह्म तदैक्षत....f-‘ब्रह्म-ा ७. कालविशेध्यस्य, कालविषस्य-पा. 1 प्र, सू. १-१-२. 2, ध. सू. १-४-२३ 8. छा. उ. ६-२-१. 4, 5. २ अ. ८ प्र. ७ अनु. ७७, ७८. 6. तें. उ. ना. १-५ . 7. तें. उ. ना. १-१ ५. 8. भू. उ. ६-४-१९ .

  • ), पशुपतागमः तात्पर्यदीपिकायुक्तः

किञ्चन', '“सर्वस्य वशी सर्वस्येशानः”, “पुरुष एवेदं सर्वम् यद्भृतं यच भव्यम्', '“उतामृतत्वस्येशानः ', '* नान्यः पन्था अयनाय विद्यते' इत्यादिसर्वश्रुतिगण विरोधाच ।। इतिहायपुराणेषु च, 'सृष्टिप्रलयप्रकरणयोरिदमेव परतत्त्वमित्यव गम्यते । यथा महाभारते :

  • “केन ' सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् ।

प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ! ॥ इति पृष्टः, "* नारायणो जगन्मूर्तिः अनन्तात्मा मनातनः ।' इत्यादि च वदन् । '“ऋषयः पितरो दवा महाभूतानि धातवः । जङ्गमाजङ्गमवेदं " जगन्नारायणोद्भवम्।।' इति च । १. इति श्रतिगण, इत्यादिश्रतिगण-प . २. गणशब्दः कांचन दृश्यते । स्थिनि प्रन्लय करणयो:- “ पुरुष एवेदं सर्वम् ? इति निमित्तत्वम्, उपादानत्वं च । “उतामृतत्वम्येशानः । इति तस्यैव मुक्तिदत्वम् ' । “ नान्य: इति व्यतिरिक्तोपायनिषेध । नारायणस्यैव परमकारणत्वे उपवृंहणवचनानि दर्शयति इतिहास इनि । तत्र रजस्तमोमूलत्वात्, श्रुतिवरोधाच कारणदोषबाधकप्रत्ययवतः प्रबन्धान् विहाय सात्त्विकेषु प्रबन्धेषु सर्वलोकाविगानपरिगृहीते महाभारते वचनानि दर्शयति यथा इति ।

५. इत्यादि वदति, इनेि वदति, इत्यादि-ा. ६. चैवम्, वैतत्-पा . ७. चकारः क्रचिन्न दृश्यते । ८. मुक्तिप्रदत्वम्-पा० २४७ ', वृ. उ. ६-४-२२.

  • , ४, 1. !

पुरुषसूक्तम् 5, भार. मोक्ष, १८ १-१. |:. भार. मोक्ष. १८१.१२. भार. आनु. २२९ २४८ प्राच्य उदीच्य-दाक्षिणात्य-पाश्चात्यमर्चशिटैः सर्वधर्म-सर्वतत्त्व व्यवस्थायाम् इदमेव पर्याप्तम् – इत्यविगानपरिगृहीतं ' वैष्णवं च पुराणम् :- “जन्माद्यस्य यतः' इनि जगज्जन्मादिकारणं ब्रह्ममेत्यव गम्यते । 'तत्, "जन्मादिकारणं किमिति प्रश्नपूर्वकम्, “विष्णोः श्रीविष्णुपुराणे नारायणस्यैव परम रणत्वपराणि बनसि वक्ष्यन्, तदाि दर्शयति प्राच्य इति । कचि'स्वरिग्रहव्यावृत्7र्थ प्राच्यादिग्रहणम् । कतिपय परिग्रहव्यावृत्त्यर्थः सर्वशब्दः । अनुष्ठाने, तत्त्वस्थितौ च प्रमाणतया परिगृहीतम् इत्याह सर्वधर्म-सर्वतक्वव्यवस्थायाम् इति । श्रुतवेदान्तस्य अनधीतशाखार्थ बुभुत्सया' प्रश्नः इत्याह जन्मादि इति । अस्य'अनन्यपरत्वद्योतनार्थ' माह जन्मादिकारणं किमिनि प्रश्क्षपूर्वकम् इति । अयमभिप्राय :–सामान्यविषयप्रश्नम्य 'विशेषविषय-उत्तरमुखेन प्रवृत्तत्वं च प्रामाण्यहेतुः; अनन्यपरत्वं 'हेि तत् । विशेषविषय'प्रश्नपूर्वकं चेत, प्रष्टुरभिमतार्थः उक्तः स्यात् ; सामान्यविषयप्रक्षपूर्वकत्वे तत्त्वस्थितः प्रतिपादिता भवति; तस्मात् २. * च '-न दृश्यते कचित ! ३. पुराणं सामान्येन-पl. ४. 'त'-चिन्न । ५. जगज्जन्मादिकारणम्-पा. ६. ५रमकारणत्वम् उपधृहणवचनं च ८. व्यावृत्त्यर्थम्-पा. ९. शास्त्रार्थबुद्धि बुभुत्सया-पा. ११. अनन्थपरताःोतनार्थम्-पा, ११. द्योतनार्थत्वम्-पा. १२. विशेषोत्तरमुखन-पा. १३ अनन्यपरत्वं हि तद्विशेषविष4-ा. १४. विशेषप्रश्नपूर्वकम्-पा० 1. ब्र, .. 1 १-२. ५. वि. पु. १-१-३१. तात्पर्यदीपिकायुक्त सकाशादुद्भूतम्' इत्यादिना' ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतथा प्रवृ त्तम् इति सर्वसम्मतम् । तथा तत्रैव :- '* प्रकृतियां मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । परमात्मा च सर्वेषाम् आधारः परमेश्वरः । विष्णुनामा स वेदषु वेदान्तेषु च गीयते ।।' इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतया अयमेव गीयते इत्यथः अत्रापि सामान्यविषयमक्षपूर्वकत्वात् – मामाण्यं स्पष्टम् इति : ‘ममन्यविषयकपक्ष पूर्वकविशेषविषयत्वप्रदर्शनाय उदाहृतेन . *विणोस्सकाशात् " "इत्यादिश्लोकेन प्रबन्धेोपक्रमस्य भगवत्परत्वमुक्तं भवति । उपसंहारस्य भगवत्परत्वमाह तथा इति । परमकारणत्वमुक्तम् प्रकृतिर्या इति । स च परमात्मा नारायण इति वदतेि परमात्मा इतेि | आधारः इति शरीरात्मभावः । परमेश्वर इति परमात्मनः ईश्वरानतिरिक्तत्वम् । स च कः इत्यत्राह 'विष्णुनामा * स वेदेषु वेदान्तेषु च गीयते इति । वेदेषु ' वेदान्तेषु च कथं विष्णोरेव वाच्यत्वम् : अग्न्यादीनामपि प्रतिपाद्यमान त्वात्' इति शङ्कायां तच्चाचष्ट सर्व इति । अग्न्यादिशब्दा अपि परमात्मभूत भगवत्पन्ताः इत्यर्थ. ।। १. इत्यादिना विशेषतः ब्रह्मखरूप-पा० ३. सर्वशब्दः कचिन्न दृश्यते ; सर्वेषु वेदवेदान्तेषु-प० ४. सामान्यप्रश्नपूर्वक-पा- ५. इतेि लोकेन-पा. ६. विष्णुनामेति-पा० ७. वेदेषु ब-पा० ८. प्रतिपाद्यत्नातू-प० 32 २४९ !, '. वेि. पु. ६-४-३९ २५० यथा सर्वासु श्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्ती नारायणानुवाकः, तथा इदं वैष्णवं ‘च पुराणम् : सोऽहमिच्छामि धर्मज्ञ ! श्रोतुं त्वत्ता यथा जगत् । बभूव भूयश्च यथा महाभाग! भविष्यति । पूर्वं संग्रहेणेोक्तमन्यपरत्वं विवृणोति यथा इति । सामान्यविषयमक्ष पूर्वकत्वं प्रक्षश्लोकेन दर्शयति सोऽहम् इति । “यतः " इति निमित्तोपादानयोः सह प्रक्षः' । श्रतवेदान्तस्य प्रक्षत्वात्, तुच्छत्व-वेिवर्तत्क्-परेिणाभत्व '–सद्वारकत्व अद्वारकत्वदि' प्रकारज्ञापनार्थम् * यथा ) इति प्रश्नः । तत्र कालभेदेन सृष्टिकारण प्रकारभेदोऽनधीतश्रुत्यन्तरोक्तः किम् ? इत्यिभप्रायेण “बभूव, भविष्यित” इति प्रक्षः । यतो बभूव, यथा बभूव, यतो भविष्यति, यथा भविष्यति इति-प्रक्षः । लयेऽप्येवम् । उत्पत्तिकारण – तत्प्रकारविषयप्रश्नानां मध्ये “यन्मयम्' इत्यनेन व्यवधानम्, उत्पतिकरण-तत्प्रकारयोः पृथज्ज्ञातव्यत्वा' दन्तराकृतम् । “ यन्मयम् । इति स्थितिकारणप्रश्नः । मयट् प्राचुर्यार्थः । विकारार्थत्वम् अनपेक्षितम्, यतः इति उपादानस्यापि पृष्टत्वात् । न च तत्संकोचः अपेक्षितः; स्थितिपक्षवचनम्', अनपेक्षितवचनं च यथा भवति, तथा सङ्कोचानुपपत्तेः । तस्मात् प्राचुर्यार्थो' मयट्। १. स्त्ररूपशब्दः कचिन्न दृश्यते । 1. वि. पु. १-१-४. २, प्रतिपादनपरतयैक्-पा. ; एघकारः धचिन्न दृश्यते । ३. वकारः कचिन्न । ४. श्रोतुमिच्छामि-पा. ५. सोऽहं त्वत्तो-पा. ८. द्वारकत्वादिप्रकार-पा. ९. ज्ञानार्थम्-ा. वेदार्थसंप्रहः १२. प्राचुर्यार्थे-ा , १ १. स्थितिप्रश्नावचनम् , थिति:प्रश्नावगम, यन्मयं च जगत् ब्रह्मन् ! यततचराचरम् । लीनमासीद्यथा 'यत्र लयमेष्यति यत्र च ।।' इति । परं ब्रह्म किमिति प्रक्रम्य, '“विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । आन्तरस्थितिकारणप्रक्षेोऽयम् ; अन्तः प्रविश्य धारकतया हि स्थितिः क्रियते ? यन्मयञ्च इति । चशब्देन बाह्यस्थितिकारणप्रक्षेो विवक्षितः । लयमेष्यति यत्र च इति । चकारण भूतभविष्यलयकर्तृपक्षद्वयम्' अभिप्रेतम् । एवं सामान्य विषयपश्क्ष इत्याह परं ब्रह्म केिमिति इति । प्रक्रम्य । “प्रवृत्तम्' इत्युत्तरत्र अन्वयः ।। विशेषविषयोत्तरसंक्षेपश्योक'माह विष्णोः ति । विष्णोस्सकाशात् । भकाशब्दः पञ्चम्यनतिरिक्तार्थः, * चतुथ्यैथे" कृते ?' इतिवत् ; “गुरुसकाशात'; इतिक्च । यद्वा, सकाशात् –“काशः प्रकाशः, संकल्परूपज्ञानसहितात् इत्यर्थ । यद्वा, सकाशः - पाश्र्वः, शरीरं कदेशात इत्यर्थः । विष्णुशब्दस्य रूढ्या देव1 विशेषनिर्णय : *** देवतयार५॥४र्थ च यश्रावद्वत्स्यते भवान्' इति हि वरप्रदा नम् ? पारमार्थशब्देन धर्मिविपर्याभावः; यथावच्छब्देन प्रकारविपर्यासाभावश्व विवक्षितः । रजस्तमःकालुष्वरहित्ये फलितमनेन । एवं । बरपदानानुगुणदेवता विशेषनिर्णयः रूढया, विणुशब्दस्य अवयवशक्तया प्रकारस्योतरमुक्तम् । अनेन ' उपादानत्वं हि सद्वारकम् ' इत्युक्तं भवति । “यत्र ? 'इति-लयस्थान प्रश्नस्योत्तरमाह तत्र इति । तत्रैव । विष्णाचेव । अत्रापि' विष्णुशब्देन 1. वि. पु १-१-२ 1, 2. वि. पु. १-१ २६ . ३. लयकर्तृकप्रश्य म् -पा. ४. संक्षेपमाह-पा. चतुर्थत्वे कृते-पा ८. वरप्रदानाणदेवता-पा. ३ ". तत्रैव तात्पर्यदीपिकायुक्त स्थितमितेि लयस्थानम्योत्तरं वेदार्थसंग्रह स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगञ्च सः ।। " 'परः पराणां परमः परमात्माऽऽत्मसंस्थितः । लयस्थानत्वं सद्वारकमिति' सिद्धम् । अविशेषेोक्तत्वात् कालविशेषप्रक्षेोऽपि दतोत्तरः । लयकर्तृप्रश्नस्य ' च' शब्दादवगस्य उत्तरं बाह्यस्थितिकर्तृत्वं चा स्थितिसंयम इति । आन्तरस्थितिकारणप्रश्नस्योत्तरं जगच सः इति । अनेन सामानाधिकरण्येन धार्यधारकत्वादि सिद्धम् । अथ नमस्कारश्लोकानामनन्तरस्थानि वचनान्याह परः इति । तत्र, ब्रह्मणो 'निखिलजगत्कारणत्वोपतये अtांरच्छन्नत्वमुच्यतं ; परिच्छितं हि परेि मितकार्यकारणम् ? तस्मात् कृरुकरणत्वोपपत्यथैभपरिच्छिन्नत्वमुच्यते । श्रुतिभिश्च

  • “सत्यं ज्ञानमनन्तं ब्रह्म ' इत्यादिभिः त्रिविधापरिच्छेद उक्तः । तत्र 'त्रिविधं

परिच्छेदं विस्तरेण वक्ष्यन् प्रथमं संग्रहेणाटु परः पराणाम् इत्यधन । ब्रह्मादीनामपि परः परमः । अनेन कालपरिच्छिन्नेभ्य: परत्वादस्य कालानवच्छेदः फलितः । “ परमाना ” इति देशापरिच्छेदः ; आमोतीति हि आत्मा? बस्व नवच्छेदमाह आत्मसंस्थितः इति । आत्मसंस्थितः " . . स्वनिष्ठः । “ अन्ये षामेतन्निप्पन्नत्वात् तद्वाचिशब्दा एतत्पन्तः । सर्ववस्तु' सामानाधिकरण्या त्वम्- वस्त्वनवच्छेदः; इदमत्र नान्यत्रेति - देशावच्छेद ; इदमिदानीमेव नान्यदेति १. इत्युक्तमिति सिद्धम्-या. २. चशब्दार्थस्योत्तरम्, चशब्दगतस्यौत्त- ३. इत्यादेसिद्धिः-या० ४. अखिलजगत्-पा. ५. कारणत्वोपपत्तये-पा. ६. त्रिविधमयपरिच्छेदम्-पा. ७, आत्मनि संस्थितः-पा . * आत्म संस्थित ”-एतन्न दृश्यते कचित् । ८. अनेनान्येषाम-या, ९, एतन्निष्ठत्वात्-पा. १०. सामानाधिकरणत्वम्-पा० 1. वि. पु. ३ २-१०. 2. त. उ. आ. २-१-१ . रूपवर्णादिनिर्देशविशेषणविवर्जितः । अपक्षयविनाशाभ्यां परिणामजिन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ।। --कालवच्छेदः; इदमिदं न भवतीति-वस्त्ववच्छेदः; नृसद्विपर्ययः ततदनवच्छेदः ; स यथोक्तप्रकार एव । तत्र प्रथमं 'कालापरिच्छेदं विस्तरेण वदन्, कालपरि च्छिन्नव्यावृतिमाह रूप इति । रूपम् –जातिः, “जातिगुणैौ च रूपिणां रूपे ?” इति वचनात् । वर्णः -गुणः । आदिशब्देन क्रियादण्डकुण्डलादि द्रव्यं विवक्षितम् । तद्वाचिशब्दः रूपवर्णादिनिर्देश । विशेषगानि रूपादीनि तान्येव ; रूपवर्णादिवाचिशब्दैः तद्वाच्यरूपवणदिभिश्च वर्जितः इत्यर्थः । “रूप वगादि ? इति पाठे रूपम् गुणः, वर्ग जातिः, देवग मनुष्थवर्ग इति वर्ग रूपत्वात् तस्याः' । यद्वा, रूपवर्गादिलक्षणै:, "तत्तन्निर्देशलक्षणैश्च ' विशेषणैः विवर्जितः । अन्यतुल्यम् । पइभावविकाररहित्यमाह अपश्य इति । जन्भशब्द: 'जायते अति' इतेि विकारद्रथस्य उपलक्षण!र्थः । अपक्षयादिवर्जित्वा तद्वाचि शब्दागोचर'श्चति सिद्धम् । तहिं कथं वक्तुं शक्यते इत्यत्राह शक्ते चतुं यस्सदास्तीति केवलम् इति । “केवल ' शब्देन ५क्षयादिवाचकशब्द

  • विष्णुपुरणे विष्णुचित्तव्याख्याने ।

१, कालपरिच्छेदम्-पा. २, दण्डकुलालादिद्रव्यम्-पा० 4. देश्वर्गमनुष्यवर्गकपत्वात-पा० ४. तस्य-पी० ५, तत्तदर्थनिर्देश-पा, ६. चकारः कचिन्न दृश्यते । ७. अनन्यतुरुत्यम-पा० ८. विवर्जितत्वाद-पा० २५३ २५४ सर्वत्रासौ समस्तं च वसत्यवेनि वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ तद्रह्म परमं नित्यम् अजमक्षयमव्ययम् । एकस्वरूपं च सदा हेयाभावाय निर्मलम् ॥ व्यावृत्तिः । “ सदा "शब्देन कादाचित्कास्तित्वव्यावृत्तिः । एवम्, कालपरिच्छेदवतां जात्यादिकल्पनान्वय , अपक्षयाद्यन्वयश्च सदुभयवाचिशब्दगोचरत्वञ्च दृष्टम् । । तदभावात् ब्रह्म, कालापरिच्छिन्नमित्युक्तम् । नामनिर्वचनमुखेन देशापरिच्छेदमाह सर्वत्र इति । ब्रह्मणो हि त्रिविधापरिच्छेदः' ? कथमत्र 'वासुदेवस्यापरिच्छेद उच्यते इत्यत्राह तद्रह्म इति । वासुदेवपरामशिं तच्छब्दस्य नपुंसकत्वं ब्रह्मविशेषणत्वात् । “ अजमक्षय मव्ययम् ' इत्यनेन विकारान्तरराहित्यमप्युपलक्षितम् । तस्मात् नित्यम्' । एवमचिद्यावृत्तिः । “ हेयाभावाच निर्मलम् ” इतेि बद्धव्यावृत्ति : । “ सदा....निर्म लम् ' इति मुक्तव्यावृत्तिः । “एकस्वग्रूपच " इतेि नित्यसिद्धव्यावृत्तिः । ते हेि बहवः ? ब्रह्म तु समाभ्यधिकरहितम् । वासुदेव एव एवंविधं ' परं ब्रह्म इत्यर्थ । यद्व , “ अजम् ? 'जायते, अस्ति ? इति त्रिकारद्वयव्युदासः । “ अक्षय मव्ययम्' इति अपक्षयविनाशनिषेधः । “एकस्वरूपम्' इति । विपरिणमते, विवर्धतेपरमम् नित्यसूरिव्यावृत्तिः 'इति मध्यमिवकारद्वयिनवृत्तिः। “” इत । अन्यत्त्यम् ॥ 1. तदुभयशब्दवाविगोचरत्वम्-पाः ३. त्रिविधः परिकछेदः-पा. ४. वासुदेवस्य त्रिविभ्रापरिच्छद ५. परामनिस्तुछब्दस्य-पा० इत्थ तात्पर्यदीपिकायुक्तः 'तदेव सवमेवैतत् व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् । " '“स सर्वभूतप्रकृति विकारान् गुणादिदोषांश्च मुने! व्यतीतः। एवम्, देशापरिच्छेदमुखेन देवताविशेषनिर्णयश्च कृतः । तथा श्रुतिश्च आनन्त्यं वदति, देवताविशेषनिर्णयं च आह ' 'सत्यं ज्ञानमनन्तं ब्रह्मा ” इति । अनन्तशब्दस्य अवयवशतया 'त्रिविधापरिच्छेदस्सिद्धः, रूढ्या देवताविशेषनिर्णयः । तर्हि पुलिङ्गत्वं स्यादिति चेत् ; पुलिङ्ग एव अनन्तशब्दः द्वितीयाविभक्तयन्तः,

  • यो वेद निहितं गुहायाम्' इति 'वद ' इति पदनान्वयात् । एव श्रुत्यनु

सारादत्र वासुदवस्य परब्रह्मत्वमुक्तम् । अथ वस्त्वनवच्छेदमाह 'तदेव इति । “ व्यक्ताव्यक्तस्वरूपवत्' इत्यत्र स्वरूपशब्दः वस्त्वनतिरिक्तार्थवाच । व्यक्ताव्यक्तस्वरूपवत् .. पुरुषरूपेण कालरूपेण च स्थितं सर्वमेवैतत् जगत् तत् ब्रप्रैव इत्यर्थः । अनेन बस्त्व परिच्छेद उक्तः । सर्वसामानाधिकरण्यार्हत्वं 'हेि वस्वपरिच्छेदः : एवम् उपक्रम गतवचनजातमुक्तम् ।। उपसंहारगतवचनान्याह' स सर्व इति । सर्वभूतानां प्रकृति: प्रधानम् ; विकाराः—महदादयः; गुणाः-सत्वरजस्तमांसि । आदिशब्दन तत्प्रयुक्तरागद्वेष १. सदेव-पा. २ नान्यं वदति-पा, ३. वदन्ती-पा. ४. त्रिविधः परिच्छेदः-पा. ५. * स्यादिति चेत' – एतन्न दृश्यते कवितू-पा ६. वेदनान्वयात्-पा० ७. सदेवेति-पा. ८. चः कचिन्न । कांच तन्न १०. हिः न दृश्यते कचित् ।

  • १. वचनजातमा, वचनान्याह-पा.

२५५ 1. नि. पु . ६-५८३. अतीतसर्वावरणोऽखिलात्मा तेनाऽऽस्तृतं यद्भुवनान्तराले । समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशेोद्वतभूतवर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्वितोऽसौ ।। परः पराणां पकला न यत्र कृशादयस्सन्ति पारेशे । दुःखादयो विवक्षिताः । आवरण ; -ज्ञानपङ्कोचः, सविषयज्ञानावरणं' हि तत्। :

  • अखेिलामा' इति पदं विवृणोति तेनास्तृतम् इति । एवं धर्मस्वरूपस्य हेयप्रत्य

नीकत्वमुक्तम् । पथ िदव्या :स्वरुपस्य कल्याणगुणत्वाह समस्त इति । कल्याणगुण इत्यत्र द्वयेकशव्दक्त् द्वित्वैक त्वयोरर्थयोः' इ िहि वृति:: समस्तकल्याणत्वं गुणेो' यस्य सः समस्तकल्याण गुणः, एवंविधं दिव्यात्मस्वरूपं यस्थ स “ समस्तकल्याणगुणात्मकः । । दिव्यात्मस्वरुपमनायासेन सर्वधlरक'मित्याह स्वशक्ति इति । विप्रह वैलक्षण्यमाह इच्छा इनि । तत्प्रयोजनमाह संसाधित इति । षाड्गुण्यभlह तेजः इति । “गुणादिदोषान् " इति पूर्वोक्तं विवृणोनि सकलः इति । आदिशब्देन कर्मविपाकाशया ' विवक्षिता । अत एव “परः पराणाम् ' ।। १. स्त्रशक्तिलेशातभूत-पा० भूतसर्गः-प, ३. महायोधः सृवीर्य-पा० वेदार्थसंग्रहः ५. 'उक्तम्' चिदेतन्न दृश्यते । ७. गुणयोगः: यम्य-पा० ८. • स ' – नास्ति कधित । ९. एवंविधदिव्थात्म-प० ११. कर्मविपाकातिशयः-पा. ४. काशिकावृत् ि । तात्पर्यदीपिकायुक्तः स ईश्वरी च्यष्टिसमष्टिरूपः व्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता' समस्तशक्तिः परमेश्वराख्यः । संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलम् एकरूपम् । संदृश्यते चाऽप्यधिगम्यते वा तद् ज्ञानम्, अज्ञानमतोऽन्यदुक्तम् ।।' एवम्, उभयलिङ्गत्वेन विलक्षणस्य कथं जगत्सामानाधिकरण्यम् इत्यत्राह स ईश्वरः इति । जगच्छरीरकत्वदित्यर्थः । व्यष्टिसमष्टिशब्दौ – कार्यकारणा. वस्थजीवविषयौ । अव्यक्तव्यक्तशब्दौ – उभयावस्थाविद्विषयौ' । ईश्वरातिरिक्तब्रह्म शङ्कानिरासार्थः प्रथमः *ईश्वर : शब्द । “ सर्वेश्वरः ! – सर्वनेियन्ता । अनेन जगच्छरीरकत्वमुपपादितं भवति । तदेकनियाम्यद्रव्यं हेि शरीरम् ? 'सर्वट्टक् सर्ववेत्ता' । सर्वपदार्थस्वरूपम् , तत्प्रकारांश्च जानातीत्यर्थः । सर्वतो दृक् सर्वद्वक्, सर्वेषां चक्षुर्भूत इति बा; ज्ञानप्रद इत्यर्थः । ईश्वरान्तरनिषेधपरम्

  • परमेश्वराख्यः ' इति पदम् ।

संज्ञायते इति । “अस्तदोषम् ) – विकाररूपदोषरहितम् ; अनेन प्रकृतिव्यावृत्ति । “शुद्धम् ? – कर्मवश्यतादोषरहितम्; अनेन बद्धव्यावृत्तिः । “निर्मलम् !-कर्मसंबन्धार्हत्वदोषरहितम्; अनेन मुक्तव्यावृत्तिः । “एकरूपम् ”– समाभ्यधिकरहितम्; अनेन 'नित्यसिद्धव्यावृत्तिः । एवंविधम् “तत् ? 'ब्रह्म,

  • येन ?) आगमोत्थज्ञानेन “ज्ञायते ?) ; *येन ? साक्षात्काररूपेण ज्ञानेन

“दृश्यते ?; “ येन ? परमभक्तिदशापन्नेन “गम्यते ' अनुभूयते, साक्षात्कृतस्य २५५ १. सर्वचि -पा. २, जगतस्सामानाधिकरण्यम्-पा० ३. उभयावस्थावद्विषयौ-पा. ४. 'सर्वदृकू' कविदेतन्न ! ५. सर्वद्रष्ट-पा० ६. नित्येतिं कविभ दृश्यते । ७. परं ब्रह्म-पा० ८. दशाफ्फेनापि गम्यते, दशापभेनाधि गम्यते-पा० २५८ इति, परब्रह्मस्वरूपविशेपनिर्णयायैव प्रवृत्तम् । अन्यानि सर्वपुराणानि अन्यपराणि, एतदविरोधेननेयानि'। अन्यपरत्वंच अनुभवाभिनिवेश - परमभक्तिः; एवंवेिधत्वात् “परम्, उत्कृष्टम् ? यद् ज्ञानम् “तत् ? एव “ ज्ञानम् ?; “ अन्यत् ! “ अज्ञानम् ? इत्यर्थ ।

  • स ज्ञायते ? इति पाठे' अयमर्थ :- “ सः ) ईश्वर , “ येन )

तत्तद्दशापलेन "ज्ञानेन “ज्ञायते !) साक्षक्रियते “गम्यते ”, “तद् ज्ञानम् ।

  • अस्तदोषं शुद्धम् .. निर्मलमेकरूपम् ', '* अर्थेनैव विशेषो हेि निराकारतय

धेियाम्' इति न्यायान्, "ज्ञानस्य अस्तदोषत्वादिकं विषयविशेषकृतम् ; विकाररूप दोषास्पदप्रकृतिावेपयज्ञानविलक्षणत्वात् “अस्तदोषम् ; प्रकृनिसंबन्धदोषवद्विषयत्॥ भावात् “ शुद्धम्'; प्रकृतिसंबन्धातादोषवद्विषयत्वहेत्वात् “निर्मलम् ; “एकरूपम्” अनेकरूपनेित्यसिद्ध'विषयज्ञानव्यावृतत्वात् ' “एकरूपम्' इत्यर्थः । एवं, सामान्यविषयप्रश्नपूर्वकं', विशेषविषयोत्तरवचनप्रवृत्त्वात् अनन्य परम् इत्याह पर इति । अन्येषां पुराणानामन्यपरत्वात्, एतदविरोधेनैव' नेयानि इत्याह अन्यानि इति । कथमन्यपरत्वामेत्यत्राह अन्यपरत्वं च इति । तत्तदारम्भ १. इति: न दृश्यते कचित् । २. सर्वाणि पुराणानि, सर्वाण्यप्यविधेन-ा. ३. वर्णनीयानि-पा. ४. पाठेऽप्ययमर्थः-पा० ५. * ज्ञानेन' – एतन्न दृश्यते क्रचित् । ७, ज्ञानस्य सदोषत्वादेका-पा. ८. विषयाभावात्-पाट ९. वेिक्षयत्वरहेितन्निर्मलम्, विषयत्वा १1. व्यावृत्तत्वमेकरूपम्-पा. १२. प्रश्नपूर्वकविशेषविषय-पा. १३. एक्कारः कचिन्न दृश्यते। 1. योगाचाराणां कारिका। २५९ तत्तदारम्भप्रकारैः अवगम्यते; सर्वात्मना विरुद्धांशः', तामसत्वात् अनादरणीयः ।। नन्वस्मिन्नपि

  • “सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।

स सज्ञा यात भगवान् एक एव जनादनः । इति, त्रिमूर्तिसाम्यं प्रतीयते; नैतदेवम्; “एक एव जनार्दनः । इति जनार्दनस्यैत्र' ब्रह्मशिवादिकृत्स्रप्रपञ्चतादात्म्यं विधीयते ।

    • जगच सः' इति पूर्वोक्तमेव, विवृणोति :
  • स्रष्टा' सृजनात चात्मानं विष्णुः पाल्यं च पाति च ।

प्रकारैः विशेषविषयःपूर्वकैरित्यर्थः । अविरोधेन नेतुमशक्यं चेत्, कथं स्यात् ? इत्यत्राह सर्वात्मना इतेि । * विरोधे त्वनपेक्षे स्यात् ?' इति न्यायात् त्याज्यानेि इत्यर्थः । ताभसत्वात् इति । रजस्तमोमूलत्वात्, श्रुतिविरोधाच, कारणदोष वाधकप्रत्ययवत्वादयथाप्यै'मेित्यभिप्रायः ।। साम्यशङ्कया चोदयति ननु इति । त्रिमूर्तिसाम्यप्रतीतेः, विष्णोरेव सर्वस्मात्रत्वमनुपपन्नम् इत्यर्थः । परिहरति नैतदेवम् इति । कस्तीर्थः! इत्यत्राह एक एव इति । अस्मिन् प्रकरणे इत्यर्थः । तादात्म्यकथनं किमत्रापेक्षितम् ? इत्यत्राह जगच इति । पूर्वं संग्रहेण उक्तस्य तादात्म्यस्य वेिवरणमपेक्षितम् – इत्यभिप्रायेण 'विवृणोति ? इत्युक्तम् । कृत्वप्रपञ्चतादात्म्यं कथमत्र प्रतीयते इत्यत्राह 'स्रष्टा सृजति इति । व्याहृति १. विरुद्धस्तु-पा० २. करणाद्रह्मविष्णु-पt० ३. जनार्दनस्यैकस्यै:-पा. ५. अयाथाध्र्यात्-पा 1. .ि पु. १-६-६६. 2. वि. पु. १-१-३१. 8. .ि पु. १-२-६७. 4. मीमांसा. १-३-३. २६० उपसैह्रियते चान्ते संहर्ता च स्वयंप्रभुः । । इति', स्रष्ट्रत्वेन अवस्थितं ब्रह्माणं, सृज्यं च, संहर्तारं, संहार्य च, युगपन्निर्दिश्य, सर्वस्य विष्णुतादात्म्येोपदेशात्; सृज्यसंहार्यभूतात् वस्तुनः, स्रष्टसंहः जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन , '“ब्रह्मविष्णुशिवात्मिकाम्' इति विभूतिमत एव स्वेच्छया लीलार्थ विभूत्यन्तर्भाव उच्यते; यथेदमनन्तरमेवोच्यते: “पृथिव्यापस्तथा तेजः वायुराकाश' एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यञ्जगत् । स सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । एव सर्गादिकं ततोऽस्यैव भूतस्थमुपकारकम् ।। शङ्कापरिहारार्थं तटाचष्ट स्रष्टत्वेन इति । सर्वस्य विष्णुतादात्म्योपदेशात् , “जगच्च सः' इत्यस्य विवरणमन्न क्रियते इत्यर्थः । विष्णुः सृजति, “स्रष्टा ब्रह्मा-विष्णुः' इत्यर्थः । आत्मानं विष्णुः सृजति, सृज्यं वस्तुजातं विष्णुः-इति शब्दार्थः । ततः िकं प्रस्तुतसाम्यपरिहाराय इत्यलाह सृज्यसंहाय इति । सृज्यस्यैव स्रष्टसामानाधिकरण्यात् स्रष्टुरपि विभूतित्वमित्यर्थः । एवं संहार्यसंहस्ररपि विभूतित्वम् । तर्हि विष्णोरपि विभूतित्वप्रसंगः इत्यत्राह जनार्दन इति । ब्रह्मशिवादिप्रपञ्चस्य परब्रह्मावेभूतित्वे, तत्रैव वचनान्तरं दर्शयति यथेदम् इति । १. इति न-या.

  • ५, आकाशम्-पा०

३. पुरुषाख्यं खयं जगत् , पुरुषाख्य व ४, सृजतीति-पा. ६. विष्णौरिति शब्दार्थः, विष्णुशध्दार्थः-पा. ७. विभूतिमत्वम्-पा. 1.वि. पु. १-२-६६. 2. वि. पु. १-२-६८. तात्पर्यदीपिकायुक्तः 1. पाल्यते च । इति-पा० २. इति: चिन्न दृश्यते । ३. सामानाधिकरण्यनिर्दिष्टहेयमिश्र-ा० स एव सृज्यः स च सर्गकर्ता स एव पात्यति च पाल्यते च' । ब्रह्माद्यवस्थाभिरशेषमूर्तिः विष्णुः वरिष्ठो वरदो वरेण्यः ।।' इत । अत्र मामानाधिकरण्यनिर्दिष्ट * हेयमिश्रप्रपञ्चतादात्म्यं निर वद्यस्य ', निर्विकारस्य, समस्तकल्याणगुणाकारस्य, ब्रह्मणः कथमुपपद्यते ? इत्याशङ्कव, '“स एव * सर्वभूतात्मा विश्वरूपो यतोऽव्ययः' इति स्वयमेव उपपादयति । “स एव -सर्वेश्वरेश्वरः परब्रह्मभूतो विष्णुरेव “जगत्” इति प्रतिज्ञाय, “सर्वभूतात्मा विश्वरूपो यतोऽव्ययः' इति हेतुरुत्क्तः। सर्वभूतानाम् अयमात्मा 'विश्वशरीरे “यतोऽव्ययः” इत्यर्थः । वक्ष्यति च * “तत्सर्वं वै हरेस्तनुः " इति । यथोक्तम्; अनन्तरमेवोच्यते इत्यर्थः । सामानाधिकरण्येन स्वरूपैक्य' प्रतीतेि व्यावृत्यर्थमाह अत्र इति । उपपाद्यांशः' कः ? कश्च उपपादकांशः ? इत्यपेक्षायाम्, उतं विवृणोति' सर्वेश्वरेश्वरः इति । हेत्वंशं व्याचष्ट सर्वभूतानामयम् इति । रूपशब्दस्य शरीरपरत्वनिश्चयाय'बचनान्तरभाह वक्ष्यति च' इति । ६. ' स एव '-अविदेतन्न दृश्यते । ७. 'म एव' - एतन्न दृश्यते कनित | ८., एवकारः कचिका । ९. सर्व जगत्-पा १०. विश्वरूपः-पा० ११, खषपैक्यव्यात्यर्थम्-प:० १२. उपपादार्थः-पा० १३. स सर्वेश्वरेश्वरः-पा० १४. निश्चायकवचनान्तर-पा. २६१ ! . lव, पु. १-२ ६८ 2. वि. पु. १-२२-३८. वेदार्थसंग्रहः एतदुक्तं भवति :-'अस्य अव्ययस्यापि परस्य ब्रह्मणः विष्णोः विश्वशरीरतया तादात्म्यमविरुद्धम् इति । आत्मशरीरयोश्च' स्वभावाः व्यवस्थिता एव । एभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भनं'नियाम्यकोटिनिविष्टः ब्रह्मादिदेपतिर्यङ्कनुष्येषु' तत्तत्समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्त ।

  • विश्वरूपं योऽव्ययः ?’ इत्यत् अन्यशब्दः किमर्थः इत्यत्राह

एतदुक्तम् इति । अत्र्ययशब्दः विरोधशङ्कनुवादपः ' इत्यर्थः । भगवतो निरवद्य

  • सर्गादिकम्' इत्यादिश्लोकार्थः उच्यते : – “भूतस्थं ? * सर्गादिकम् ?

सर्वप्राणेिगतसर्गादिव्यापारजातम् “ अस्यैव ' * उपकारकम् ? --परमात्मनो लील रसनिष्पादकत्वात् तस्यैव शेषभूमित्यर्थः । तत्र हेतुः –“ततः " इति विवक्षितः, विश्वरूपत्वादित्यर्थः । एवं शरीरशरीरिभावनिबन्धनं सामानाधिकरण्यमाह “स एष ?' इति । “सृज्यः ! मनुष्यादिः, “सर्गकर्ता ? ब्रह्म 'च “स एव'- तदुभयशरीरकः परमात्मा इत्यर्थः । “पाल्यते च " इतेि चकारेण, “ अद्यते' च । इति विवक्षितम् ।। * ब्रह्माद्यवस्थाभि ? - ब्रह्मत्वाद्यवस्थाभिः । अवस्थायोगः सद्धारक इत्याह “अशेषमूर्तिः' इति । “बरदः ? इत्युपायत्वम्, “वरेण्यः ? इत्युपेयत्वम्, “वरिष्ठः ? इति तदुपयोगिगुणवत्वं च अभिप्रेतम् ।। एवंभूतस्य इति । पूर्वोक्त | *** ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते । 1, अथर्वशिखोपनिषत् । ३. चः न इश्यते कचित् । ४. सर्वस्मात्परस्य विष्णोः -पा. ५. प्रपशान्तर्भूततया नियाम्यकोटि-पा. ६. मनुष्यादिषु-पाः ७. किमर्थम्-या. ८. विरोधशङ्कपरः-पा. ९. विवक्षित इति-पा. तदेतत् ब्रह्मादीनां भावनात्रयान्वयेन, कर्मवश्यत्वम्; भगवतः परब्रह्मभूतस्य' वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण २ादिषु अवतार इति च' षष्ठशे शुभाश्रयप्रकरणे' सुव्यक्तमुक्तम् । “अस्य देवादिरूपेण अवतारेष्वपि न प्राकृतो देहः' इति महाभारते '“न भूतसंघसंस्थानो देहोऽस्य परमात्मनः' इति प्रतिपादितः' ।। श्रुतिश्च: - “ अजायमानो बहुधा विजायते, तस्य धीराः परि जानन्ति योनिम्' इति । कर्मवश्यानां ब्रह्मादीनामनिच्छतामपि तत्त इत्ये दर्थोपपादने प्रोक्त इत्यर्थः । अत्रैव प्रबन्धे अयमर्थः स्पष्ट इत्याह तदेतत् इति । “हिरण्यगर्भों भगवान् वासवोऽथ प्रजापतिः' इत्यारभ्य, “ अशुद्धास्ते समन्तास्तु देवाद्याः कर्मयोनयः ।' इत्यन्तेन कर्मवश्यत्वम्-उक्तमित्यर्थः । *** समस्ताः शक्तयचैत; ) इत्यारभ्य *** जगतामुपकाराय न सा कर्म निमित्तजा ? इत्यन्तेन स्वेच्छावतार उक्तः' इत्यर्थः । विग्रहवैलक्षण्ये प्रमाणं महाभारते दर्शयति अस्य इतेि ।। उक्तार्थविषयां श्रुतिमाह श्रुतिश्च इति । आपाततो 'व्याहतिशङ्कापरिहा राथै तयाचष्ट कर्मवश्यानाम् इति। शुभेतरजन्म अकुर्वन्नपि' इत्यन्तेन' “अजाय 3 १. परब्रह्मभूतवासुदेवस्य-पा० २. चकारः धचिन्न दृश्यते । ३. प्रकरणेषु व्यक्तमुक्तम्-प० ८. प्रतिपादितम्-प० ५. तत्तत्कर्मानुरूपप्रकृति-पा . ६. उत्कः इति झचिन्न दृश्यते । ७. प्रामाण्यम्-पा• ८. व्याइतशङ्का-पा_ ९. जन्मादि कुचैन्नपि-पा. २६३ 1. श्रीमन्महाभारते । 2. पुरुषसूक्ता! ५१. '. वे. पु. ६-७-५३ 1. वि. पु. ६ -७-७७. b, वि. पु. ६-७-७०. 6. वि. पु. ६-७-७२. २६४ वेदार्थसंप्रहः त्कर्मानुगुणप्रकृति 'परिणामरूपभूतसंघसंस्थानविशेषदेवादेिशरीरप्रवेशरूपं जन्म अवर्जनीयम्; अयं तु सर्वेश्वरः, सत्यसंकल्पः, भगवान् एवंभूत शुभेतरजन्म * अकुर्वन्नपि, स्वेच्छया स्वेनैव', निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा "जायते; तस्यैतस्य शुभेतरजन्म अकुर्वतोऽपि' सर्वकल्याणगुणानन्त्येन बहुधा' योनिम्-बहुविधजन्म,

  • धीराः ) – धीमतामग्रेसराः , “जानन्ति ? इत्यर्थः ।

मानः' इति पदं व्याख्यातम् । स्वेच्छया इत्यादिना “बहुधा विजायते । इत्येतद्याख्यातम् । ब्रह्मादीनां जन्महेतु-तफल-वपूंषि' यानेि, न तान्यस्य इति “ अजायमान ' 'शब्दस्यार्थः । हेतुः – कर्म, तत्फलम् – तदनुभवः; प्राकृतं च वपुस्तेषाम्, तद्विलक्षणहेतु-फल-वपुरन्वितोऽवतार इति “बहुधा विजायते । इत्यस्यार्थः । हेतुः-स्वेच्छा, फलम्-जगदुपकारः, वपुः-अप्राकृतं चेति'।'* तस्य धीराः परिजानन्ति योनिम् ? इत्येतव्याचष्टे तस्य इति । योनिशब्दस्य उपादान 'कारणपरत्वव्यावृत्त्यर्थ * जन्म ) इत्युक्तम् । धीरशब्दस्य धैर्यगुणान्वितपरत्वव्या वृत्त्यर्थ तद्याचष्ट धीमताभग्रेसराः इति । धियमीरयन्तीति' व्युत्पन्नो धीरशब्दः । १. परिणामभूतसंघ, परिणामभूतसंस्थान , 1. पुरुषसूक्तम् । परिणामरूपभूतसंघातसंस्थान-पा. २, प्रवेशरूपजन्म-पा. ३. जन्मादि कुर्वन्नपि-पा. ४. स्वेनैव रूपेण-पा. ५. विजायते-पा. ६. शुभेतरकर्माऽकुवैतोऽपि. शुभेतरजन्म कुर्वतोऽपि-पा. ७. बहुविधयोनिम्-पा ८, तत्फलं नषि-पा० ९. शब्दार्थः-पा० १०. इतिः न दृश्यते कचित् । ११, कारणत्वपर-पा_ १२. ईरन्तीति हि-पा. तात्पर्यदीपिकायुक्तः तदेतन्निखिलजगन्निमित्तोपादानभूतात् '“जन्माद्यस्य यतः', “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' इत्यादिमूत्रैः प्रतिपादितात् परमात् ब्रह्मणः परमपुरुषात् अन्यस्य कस्यचित् परत्वम् –“पर भतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः " इत्याशङ्कय, “ सामान्यात्तु', अतो यथोक्त एवार्थः । न च स्वरूपेण नित्यत्वम् अजायमानत्वम्, विग्रहद्वारकं जायमानत्वमिति वाच्यम्; अस्मदादीनामपि तुल्यत्वात्, “धीराः परिजानन्नि इति वक्तुमयोगात् । अत एव अजायमानत्वं परमार्थः, जन्म तु काल्पनिकमित्यपि परान्तम् । अतो यथोक्त एवार्थः । अवैदिकविप्रतिपतेः 'पर्वत्रयं दृश्यते :- * प्रकृति: पादानम् । निमित्तम्' इत्येकम्; “नारायणकारणत्वे श्रुतिभिरुपपादिते नारायणः उपादानम्, रुद्रो निमित्तम्' इत्येकम् मतम् '; तल * निमित्तोपादानयोरैक्ये दर्शिते, जगत्कारणम् मुक्तिदम्, मुक्तमाप्यम् अन्यत् परमस्ति ? इत्येकम् । तस्र * पूर्वोक्तम् मतद्वयं पूर्वमेव निरस्तम् । अथ कारणादन्यस्य प्राप्यत्वं निरस्यति तदेतत् इति । तदेतच्छब्दौ-शब्दान्तरैः समस्तौ; तस्मात्, एतस्मादित्यर्थः । पूर्वपक्षशङ्कापरं

  • परमतः ?' इत्यादिसूत्रम् ; अन्यानि सिद्धान्तसूत्राणि । तेषामर्थो भाष्ये

विस्तरेणानुसन्धेय । *** एष सेतुर्विधरण :' इत्यादौ सेतुशब्दः असंकर करवार्थ: ; "* अमृतस्यैष सेतः ” इत्यपि स्वयमेव स्वस्य प्राएकः इत्यर्थ । २०८ पठादारभ्य २४९ ५टपर्यन्तम् | १. इत्यादिमेिः-पा० २. परतरत्वम्-पा० ३. खरूपेण च-पा ४, अजायमानत्वमपरमार्थः-पा० ५. प्रतिपत्तः-पा. ६. पक्षत्रयम्, पूर्वपक्षत्रयम्-पा० ७. । मतमिति काचिन्न दृश्यते ८. असंक्रत्वार्थः-पा. 1. क्र. सू. १-१-९. म. सू. १-४-२३ 3. . सू. ३.२-३०. 4. क्र. सू. ३०२-३१. 5. बृ. उ. ६-४.२२. (i. मु. उ. २-२-५. २६६ {

  • बुद्धयर्थः पादवत्। 'स्थानविशेषात् प्रकाशादिवत् ”, “उपपतेश्च',
  • तथाऽन्यप्रनिपेधात्', अनेन सर्वगतत्वमायामशब्दादिभ्यः ' इनि

सूत्रकारः स्वयमेव निराकरोति । मानवे च शास्त्र :- “ प्रादुरासीत्तमोनुदः ', 'सिसृक्षुः विविधाः प्रजाः”, “अप एव ससर्जादौ तासु वीर्यमपासृजत् ", "“तस्मिन् "“चनुप्पाद्रह्म', '* षोडशकलम् " इत्यादिपरिच्छेदः अनुसंधानार्थः, व्यापिन् आलोकस्य' विनियोगाय वातायनादिपरिच्छेद्वन् । '* तो यदुत्तरतरम् इत्यादयः पूर्वमेव व्याख्याता इतेि, न जगत्कारणादन्यस्य प्राप्यत्वमित्यर्थः । पूर्व श्रुतौ' चतुर्मुखस्य परमकारणत्वशङ्का अपास्ता । अथ उपवृंहणे चतुर्मुखकारणत्वशङ्का निक्रियते मानवे च इति ।

  • प्रादुरासीत्तमोनुदः ?' इति । *** यद्वै प्रोक्तं गुणसाम्यं प्रधानं, तद्वै विप्रl

प्रवदन्तेऽनिरुद्धम् । इत्यनिरुद्धः अव्यक्ताधिष्ठात “प्रादुरासीन् " इतेि दर्शयितुम् , चतुर्मुखोत्पतेः पूर्वम् 'अण्डकारणत्वम्, प्रेरकत्वं च चतुर्मुखस्यानुपपन्नमिति दर्शयितुं च “प्रादुरासीतमोनुदः ? इति वाक्यमुपातम् । सिसृक्षुः विविधाः प्रजाः । सृज्यस्य चतुर्मुग्वस्य स्वसृष्टौ सिमृक्षत्वानुपपत्त्या न तस्य परमकारणत्वमित्यभिप्रायः । १. इत्यादि स्वयमेव-पा. }, न. सू. ३-२-३२. २. निराकरोतीति-पा. *४, ब्र, मृ. ३-२-३३. ३. तस्मिन्-या. 4. इ. स. ३ २-३५. प्रेरकत्वं च वदुर्मुख, वेदार्थसंग्रह तत्प्रेरणं चतुर्मुख-पाः अण्डकारणं ']. मनुस्मृ. १. ६. मनुस्मृ. 1-५. मनुस्मृ. १-८. }}. मनुस्मृ. 1 -५. 11). छा. उ. ३-१८-२ '1. प्र. उ. ६-१ 12. श्रे. उ. ३-१८ . जज्ञे खयं ब्रह्मा " इति, ब्रह्मणो जन्मश्रवणात् 'क्षेत्रज्ञत्वमेव अवगम्यते; तथा च स्रष्टुः परमपुरुषस्य, तद्वसृष्टस्य च ब्रह्मण “ अयनं तस्य ताः पूर्वे, तेन नारायणः स्मृतः”, *** तद्विसृष्टः स पुरुषः लोके बझेति कीत्यैते ” इति नामनिर्देशाच ।। “ अप एव ससर्जादौ ”, “तस्मिन् जज्ञे स्वयं ब्रह्मा ' इतेि व वनद्वयम् “ अण्डो त्पन्नचतुर्मुखस्य 'अण्डकारणत्वस्रष्टवानुपपत्या पूर्वेक्षकस्य स्वयम्भूशब्दोऽपि नारायणपरः-इत्यभिप्रायेणोपात्तम् । जन्मश्रवणात् इति । क्षेत्रज्ञत्बापवादकस्य अवताररूपत्वम्य अश्रवणे सति उच्यमानं जन्म, स्वव्यापककर्मसंबन्धापेक्षकत्वान् क्षेत्रज्ञत्वसाधकम् इत्यभिप्रायः ।। ईश्वरेण स्वरुपैक्याष्ट्रह्मा जन्म, परध्यानादिकर्म च लीला इति चेत्, इन्द्रऽपि तथा किं न स्यात् । “जन्मकर्मगोः लीलाशात् स्वरूपैक्यम्, स्वरूपैक्यान् जन्मकर्मगो; लीलात्वम्' इत्यन्योन्याश्रयः स्यात् इति चेत्, चतुर्मुन्वादीनामपि तुल्यम् । परमपुरुषस्य उत्तरनारायणे अवाररूपं जन्म इति प्रतिपादितम् । तदेव चतुर्मुखजन्मनोऽवताररूपत्वे प्रभाणमिति चेत् , इन्द्रजन्मनः तथात्वे तदेव प्रमाणं किं न स्यातः प्रागुक्तान्योन्याश्रयणात् इति चेत्, चतुर्मुखेऽपि तुल्यम्-इत्याद्यनुसन्धेयम् ।। चतुर्मुखस्य परमकारणत्वानुपपतिं तत्प्राकरणिकग्रन्थेनोपपादयति तथा च तात्पर्यदीपिकायुक्तः ३. नामनिर्वचनाच-पा. १. तत्क्षेत्रज्ञत्वम्, तस्य क्षेत्रज्ञत्वम्-ा. ४. ५. रूपत्वाश्रवणे-पा. ६. संबन्धाक्षेपकत्वात्-पा० ७. जन्मपरं ध्यानादिकर्म-पा० २६७ 1. वि. पु. १-४६. 2. मनुस्मृ. ११. २६८ तथा' वैष्णवे पुराणे, हिरण्यगर्भादीनाम्, भावनाखयान्वयात् अशुद्धत्वेन शुभाश्रयत्वानर्हत्वोपपादनात् क्षेत्रज्ञत्वं निश्चीयते । मानवश्लोकार्थनिर्णायकत्वेन श्रीविष्णुपुराणवचनमाह तथा इति । भावनात्रयान्वयात् इति । अनुष्ठयविषयः आन्तरप्रयत्नः -- भावना; स । त्रिविधा; यथा:- '* त्रिविधा भावना भूप ! विश्वमेतन्निबोधताम् । 'कर्माख्या ब्रह्मसंज्ञा' च तथा चैवोभयात्मिका ।। कर्मभावात्मिका हेका, ब्रह्मभावामिकाऽपरा । उभयात्मिका तथैवान्या, विविधा भावभावना । सनन्दनादयो ब्रह्मभावभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरा वराः । हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तषु विद्यते भावभावना । अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।।' इति । “वेिश्वमेतत्-त्रिविधा भावना ; भावनालयान्वितम् । इत्यर्थः । ता विविध भावनां निबोध । भावनामवच्छेदकसंज्ञया निर्दिशतेि कर्माख्या इतेि । कर्माख्या कर्मभावनेत्यर्थ । एकस्यैव संज्ञालयक्लतिशङ्कव्यावृत्यर्थमाह कर्मभावात्मिका इतेि । भावभावना । *** भावार्थाः कर्मशब्दाः तेभ्यः क्रियाः प्रतीयेरन् वेदार्थसंग्रह 1. तथा च-पा० २. निर्णयन्त्रन-पा. ३. श्रीविष्णुपुराणमाह-पा. ४. कार्याख्या-पा. ७. भावो भावना, भावना-पा० ८. तेभ्यो ये प्रतीयेरन्, तेभ्यः क्रिया प्रतीयते-पाः 1. वि.पु. ६-७-४८

  • ५, पू. मी. सू. २-१-१. इति वचनात्, भावः--अनुष्ठयः; 'अतः अनुष्ठेयविषया भावना, आन्तर उद्योग –

भावभावना । सा, कर्मभावाभिका - कर्मरूपानुष्टयविषया , ब्रह्मभावामिका उपासनरूपानुष्ठयविषया, उभयात्मिका - कर्मोपासनरूपोभयानुष्ठयविषयेति त्रिबिधा इत्यर्थ सनन्दनादयः इति । 'ब्रह्मभावभावनया युताः । उपासनारूपानुष्ठय विषथभावनान्वित : इत्यर्थः । अत्र ब्रह्मशब्दः उपासनरुपज्ञानयीयः, '* आगमोत्थं विवेकाच "द्विधा ज्ञानं तथोच्यते । शब्दब्रह्मागमा परं ब्रह्म विवेकजम् ", "* द्वे ब्रह्मणी बेदितव्ये ', '* द्वे बिद्य वेदितव्ये व इतिं च ” इति, ब्रह्मशब्दस्य ज्ञानविद्या १. अतः -एतन्न दृश्यते कचित् । २. अनुष्ठयविषयभावना-पा. , उपादानरूपानुष्ठ-पा० तात्पर्यदीपिकायुक्त तत्वात् । थावरा' वरः इति । स्थावरशब्दन तदभिननिदेवता िववक्षिता ।। सनन्दनादानां समाधिविगेधिसकलकर्मक्षयात् संविानvतिपौष्क्ल्येन अनवरतनक्षानुसंधानैकतानत्वात् न कर्मानुष्ठानावसरः, प्रधानविरोधेन हि अङ्गानु ष्ठानम् ? तस्मात् ते ब्रह्मभावनया युतः । हिरण्यगर्भोदय – जगन्निवहाधिकृतत्वात्, कदाचित्कर्मानुष्ठानम्, कदाचिदुपासनं च इत्युभयभावनान्वित :; इतरे देव मनुष्याद्याः – कर्मभावनया अन्विताः । ५. द्वेधा-पा० ७. माधिना विरोधि-या० य 1. वि. पु. ६-५-६१. 2. नि. पु. ६-५-६४. 3. वि. पु. ६-५-६५. २७० सनन्दनादयः – हिरण्यगर्भादयः, देवाद्याः इत्यादिशब्दस्य’ को विषयः ?

  • आदिशब्दस्यासंकोचात् मुक्तेष्वपि भावनाद्वयप्रसंग: इति शङ्काव्यावृत्त्यर्थ

'प्रयोजकमाह अधिकार इति । '* कर्मयैश्वर्यबोधोऽधिकारः !” इत्यधिकार लक्षणम्; स्वप्रयोजनसाधनत्वात् कर्मणि स्वकीयत्वबुद्धिरधिकारः इत्यर्थः । “ अधिकार बोधयुक्तषु' – अधिकाररूपोधयुकेषु, अनुष्ठेयविषयस्वकीयत्वबुद्धियुक्तष्वित्यर्थ । मुमुक्षेः उपासने स्वकीयत्वबुद्धि , बुभुक्ष कर्मणि स्वकीयत्वबुद्धि , अधिकारबोधश्च केष्वित्यत्राह अक्षीणेषु इति । विशेषज्ञानकर्मसु । विशेष ज्ञानम् –देवोऽहम्, मनुष्योऽहमियादिज्ञानम् : विशेषज्ञाने तद्धेतुषु च कर्मयु विद्यमानेषु अधिकारबोधः संभवति, तद्युक्तयु भावनात्रयान्वय इति, न मुक्तेषु प्रसंगः – इत्यर्थः । बेदार्थसंग्रहः एवम्, “हिरण्यगर्भादीनां भावनत्रयान्वयेन अशुद्धत्वात् मुमुक्षुभिस्ते अनु पास्यः " इति श्रावष्णुपुराणे प्रतिपादनात् क्षेत्रज्ञत्वनिश्चयः इत्यर्थः । एवम्, श्रुतिवाक्येषु स्वपक्षसाधनप्रमाणोपन्यास – परमतशङ्कानिरासौ कृौ । तथा, उपवृंहणेष्वपि पूर्वं स्वपक्षसाधनवचनान्युन्थस्य, परमतशङ्कानिरासश्च कृतः । एवम्, प्रथभलोकोत्तं “वष्णवे " इति पदं विवृतं भवति । उक्तार्थस्येम्ने ‘सिद्धार्थे व्युत्पत्यभावादं व्युदस्यति । तन्निरासश्च सर्व वेदान्यभिमतः ॥ १. शब्दस्यैको विषयः-पा. ३. प्रयोजनमाह-पा० ३. भावनात्रवेनान्वयेनाशुद्रत्वात्-पा. ४. सिद्धे व्युत्पत्यभाव-पा० ५. व्युत्पत्यभावं युदस्यक्-िपा. 1. लक्षणवाक्यम् . तात्पर्यदीपिकायुक्तः यदपि कैश्चिदुक्तम् :- '“सर्वस्य 'शब्द्रजातस्य वेिध्यर्थवाद मन्त्ररूपस्य कार्याभिधायेित्वेनैव ग्रामाण्यं वर्णनीयम्; व्यवहारादन्यत्र, शब्दस्य ’ बोधकत्वशक्तयवधारणासंभवात्, व्यवहारस्य च' कार्यबुद्धि मूलत्वात् कार्यरूप एव "शब्दार्थः; न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम्' इति । तत्र पूर्वपक्षमाह यदपि इत्यादिन । अर्थवादादिषु सेिद्भार्थपरत्व व्यावृत्य * सर्वस्य । इत्युक्तम् । विविभागस्य तात् कायपरत्वं सुव्यक्तः । अर्थवाद भागस्य विधेयस्तुतिपरत्वेन, मन्त्रभागस्य अनुष्ठयार्थप्रकाशनपरत्वेन च तयो: कार्यपरत्व मित्यभिप्रायः । कुत इत्यत्र व्यवहारात् इनि। त्यवहारः प्रवृत्तः, “गामानय । इति प्रयोजकवृद्धप्रयुक्तवाक्यश्रवणम्भनन्तरभाविनी प्रयोज्यवृद्धस्य प्रवृत्ति :- इत्यर्थः । सामान्येन, शब्दस्य कायैम्पोऽर्थ इति निश्धिते , “ 'आवापोद्वापभेदेनानु वृत्तशब्दस्य अनुवृतमर्थम्, व्यावृत्तस्य व्यावृत्तमर्थं च जानाति' इति प्रतिस्विक युत्पति: स्यात् ; विभक्तयर्थव्युत्पतिश्च तथा । *** पुत्रस्ते जात: ", "* नायं सर्प रज्जुरेप : इत्यादिवाक्येपु हर्ष – भयनिवृतियाचित्वावगमेऽपि हेतुविशेष निर्धारणायोगान् न तत्र सिद्धार्थ वेषय व्युत्पति: । अभ्य शब्दस्य अयमर्थ इति १. सर्वशब्दजातस्य, सर्वम् वेद 2, मीमांसा. 1-१-२,गु. ३. च: न दृश्यते कवितू ! ४. 4ार्यसिद्धिमूलत्वात-पा. ५. वेदार्थः-पा. ६. परिनिष्पन्नवस्तुनि, परिनिष्पन्ने एव वस्तुनि-पा. ५. यद्यपीत्यादिना-पा. तस्य च व्यावृत्तम् , टमात्तस्य व्यावृत्तमथै च-पा. १०. रज्जुरेवैषः-पा० च। २७२ बेदार्थसंग्रह अत्रोच्यतेः – प्रवर्तकवाक्यव्यवहार' एव 'शब्दानामर्थबोधकत्व शक्तयवधारणं कर्तव्यमिति, ‘किमियं राजाज्ञा ? सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणम् अत्यन्तसुकरम् । तथा हेि :- केनचित् हस्तचेष्टादिना “अपवरके दण्डः स्थितः' इति देवदत्ताय ज्ञापयेति प्रेषेितः कश्चित् तद्भज्ञापने प्रवृत्तः,'अपक्रके दण्डः स्थितः। इति शब्दं प्रयुङ्क्ते । मूकवत् हस्तचेष्टामिमां जानन् पाश्र्वस्थोऽन्यः व्युत्पतिश्च न प्रथमं संभवतेि ; व्युत्पन्नकतिपयशब्दस्यैव हि सा ? तमात् प्रथम व्युत्पत्तिः व्यवहारादेवेति, सा कार्यार्थविषया ; तत्र वाक्यान्तरेष्वपि प्रथमव्युत्पत्तौ कार्यपरतया अवगतकतिपयशब्दसमभिव्याहृतपदान्तरेषु तत्समभिव्याहारबलात् कार्यपरत्वं निश्चिनोति । इत्याद्यभिपेतम् 'विस्तरतया अनुक्तम् । परिहरति अत्रोच्यते इति । ' किमियं राजाज्ञा इति । न हेि प्रामाणिकमित्यभिप्रायः । अत्यन्तसुकरम् इति । यादृच्छिकव्युत्पतौ बुद्रिपूर्वक व्युत्पत्तौ च सुकरमेिति भावः । तदुपपादयति तथा हेि इति । प्रथमं यादृच्छिकव्युत्पतेः सिद्धार्थविषयत्वं दर्शयात केनचित् इति । हस्तचेष्टादिकृत्, तद्भज्ञश्च द्वौ पुरुषौ, चेष्टादिशेो युरिपत्युः एकः, दण्डापेक्षी चैकः इति, चत्वारः पुरुषा: । युत्पित्सोः हस्तचेष्टादि । ३. अर्थबोधनशक्यवधारणम्-ा० ४. केयं राजाज्ञा, राज्ञामाज्ञा-पा० ५. बोधकत्वशक्तयवधारणमू-पा ६. इमामिति कविन्न दृश्यते । ७. अतिविस्तरतयाऽनुक्तम्, विस्तरादनुः ८, केयं राजाज्ञा-पा . ९. चेष्टामेिज्ञः-पा० १०. व्युत्पतिर्हस्तचेष्टादि-पा. 2 प्रागव्युत्पन्नोऽपि', एतस्यार्थस्य बोधनाय ‘अपघरके दण्डः स्थितः’ इत्यस्य शब्दस्प प्रयोगदर्शना, 'अस्य अर्थस्य – अयं शब्दो बोधक ' इति जानाति – इति, किमत्र दुष्करम् । तथा बालः - “तानोऽयम् , इयमम्बा, अयम् मातुलः, अयम् मनुष्यः, अयम् मृगः, चन्द्रोऽयम्, अयं च सर्पः” इति भातापितृप्रभृतिभि: अङ्ग न्या निर्देशून, तत्र तत्र बशः शिक्षितः तात्पर्यदीपिकायुक्तः ज्ञानस्य' कतिपयन्युत्पयपेक्षा नास्तीति दर्शयतुम् ' मूकवत् ’ इत्युक्तम् ! आवापी द्धारभेदेन शब्दविशेषाणामर्थविशेषव्युत्पत्तिः अत्रापि तुल्या । अथ बुद्धिपून्युत्पत्तिरेव लोके प्रचुरेति, तां दर्शय 'तथा इति । तादयः संबन्धिशब्दः: मनुष्यादयः असंबन्धिशब्दः । बालानां प्रथमं संन्-ि शब्दव्युत्पत्तिर्जायत इति लोकसिद्धम् । सा च बुद्धिपूशिक्ष्यैव उपपद्यते । न हि प्रयोजकवृद्धः व्युपित्सुप्रतियोगिकमातुलादिविषये मातुलादिशब्दं प्रयुङ्क्ते ; अपि तु स्वप्रतियोगिकविषय एव प्रयुङ्क्त । अतः, बालस्य स्वप्रतियोगिकमातुलादिविषये व्युत्पतिर्जाथमाना वृद्धव्यवहारान्नोपपद्यते इति, बुद्धिपूर्वकव्युत्पतेः प्रथमभावित्वमभ्यु पेत्यमिति, संबन्धिशब्दप्रयोगाभिप्रायः । तस्मिन्नेवार्थे तथैव शब्दस्य अलिनिर्देश पूर्वकं बहुशः प्रयोगेन बुद्रौ बालित्वात्, 'तत्तच्छब्दप्रयोगे 'तत्तदर्थबुद्धिनीयतेः १. अपिर्न दृश्यते काचित् । २. अस्येति कचिन्न दृश्यते । तातोऽयमम्चैषाऽयम्मातुलः-ा. ५. हस्तचेष्टानिर्देशेन-पा० ६. युध्द्या व्युत्पत्तिम्-ा० ७. चेष्टादिज्ञस्य-पा० ८, यथेति-पा. ९. बुद्धिपूर्वकशिक्षयैव-पा० १०. तत्तत् इति कचिन्न । ११. तदर्थबुद्धिः-पा० 35 २७ ४ 'अश्गुल्या निर्देशपूर्वकप्रयोगः, संबन्धान्तराभावात्, संकेतयित्पुरुषा ज्ञानाच बोधकत्वनिबन्धनः इति, क्रमेण निश्चित्य, पुनरपि 'अस्य शब्दस्य अयमर्थः' इति पूर्ववृद्वैः शिक्षितः, सर्वशब्दानामर्थ'मवगम्य, खयमपि 'स वाक्यजातं प्रयुङ्क्ते । तस्मात् ‘अस्यार्थस्य अयं बोधकः इत्यभिप्रायेण अङ्गुलिनिर्देशः कृत इति बालो जानाति इत्यर्थः । संबन्धान्तराभावात् इति । प्रत्यक्षं संबन्धसतया ज्ञापकम्; लिङ्गशब्दौ ज्ञाततया ज्ञापकौ ; तत्र लिङ्गं -जन्यजनकभावादिसंबन्धान्तर'ज्ञानसापेक्षे'ज्ञापकम् शब्दस्य तु बोध्यबोधकभाक्संबन्धे ज्ञातयः; अतः बोध्योधकभावातिरेकेण संबन्धाभावात् इत्यर्थः । एतस्य व्युत्पादकोंऽपि पुरुषः कार्याथे' व्युत्पत्तिमानिति न वक्तव्यम्; सिद्धार्थे व्युत्पत्तिमद्भिः बालैः शब्दमयोगदर्शनात्, तद्व्युत्पादको वाक्यप्रयोक्ता पुरुषोऽपि सिद्धार्थे व्युत्पत्तिमानेिति दृष्टप्रकारेण अभ्युपगम्यताम्-इत्यभि प्रायेण 'स्वयमपि सर्वे' वाक्यजातं प्रयुङ्कते' इत्युक्तम् । एवं व्युत्पत्तौ न ह्यभिहिता न्वयप्रसङ्गः; प्रतिस्चिकव्युत्पतेः अन्विताभिधानव्युत्पत्त्युपयोगित्वान्; यथा, कार्यार्थ व्युत्पत्तिपक्षे आवापोद्धाररूपेण पाश्चात्यप्रतिस्त्रिकपदन्युत्पत्तिः' न अन्विताभिधान विरोधिनी, अपि तु तदुपयोगिन्येव, तथा इत्यर्थः । अन्विताभिधानपक्षभ्युपगमश्च १. अङ्गुलिनिर्देश, अङ्गुल्यादिनिर्देश-ा० २. पूर्वकं प्रयोगः-पा० ३. पूर्ववृद्धशिक्षितः, पूर्वशिष्ट:शिक्षित:-पा. ४. अर्थमित्धमवगम्य-पा. ६. सम्बन्धान्तरसापेक्षम्-ा. ७, सापेक्षत्वज्ञापक्रम-पा. ९. कायथेषु-पा. वेदार्थसंग्रह ११. उपयोगान् १२, प्रातेिखिकयुत्पत्तिः-ा. नात्पदीपिकायुक्तः एवमेर, सर्वपदानां 'स्वार्थाभिधायित्वम्, संघातविशेषाणां च यथावस्थितसंसर्गविशेषवोधकत्वं च जानाति इति, “ कार्यार्थ एव व्युत्पत्तिः' इत्यादिनिर्वन्धी निर्निबन्धनः । अतः परिनिष्पन्ने बस्तुनि शब्दस्य बोधकत्वशक्तयवधारणात् कल्पनालाघवार्थः' ; अभिहितान्वयपक्षे' पदानां म्बार्थाभिधानशक्तिः, तत्रापि यथा पदार्थानां परस्परान्वयबोधनात्वं भवति, तथा, म्बार्थबाधनशक्ति , तत्तत्पदार्थानां च परम्परान्वयबोधनशक्तिश्ध कल्पनीया ; अन्विताभिधानपक्षं तु पदानां स्वार्थवेधन शक्तरेव अन्वयपर्यन्तत्व मात्रमेवेति न कल्पनागौरवमिति । एवम्, यादृच्छिकी वा, बुद्धिपूर्विका वा आधा व्युत्पत्तिः सिद्धार्थ विषयाऽस्तु, तः किमित्यत्राह एवमेव इति । सर्वपदानाम् । लौकिकवैदिका विभागेन इत्यर्थः । यथावस्थितसंसर्गविशेषबोधकत्वं च इति । सिद्धार्थपरं वाक्यं सिद्धपरमेव स्यात्, कार्याभिधायिवाक्यं कार्यपरं स्यात् : न तु सिद्धार्थपराणां कर्यार्थपरवं कल्पनीयम् इति भावः । इत्यादिनिर्बन्धः इति । आदिशब्देन सर्वशब्दानां कार्यरत्वम्, कृत्स्रस्य वेदस्य कार्याभिधायित्वं च गृह्यते । सिद्धार्थ युत्पत्तिसंभवात् कार्यार्थ एव व्युत्पति: इत्यादिनिर्बन्धीऽनुपपन्नः .. इत्युक्तम् । ततः किमेित्यत्राह अतः इति २७५ १. खार्थबोधकत्वं पदसंघात, खार्थाव बोधकत्वं संघात-प० २. संसर्गविशेषावित्वं च-या, ३. काय एक्-पा० ४. निर्वाजः-पा. ५. लाधचार्थम-या० ६. अभिहितान्वयपक्षे-कविदेतन्न दृश्यते । ७. लौकिकवैदिकविभागेन-पा. ८. वेदस्येति कचिन्न दृश्यते । ब्रह्म बोधगन्त्ये व । अपि च कार्यार्थ एव व्युत्पत्तिरस्तु, बेदान्नवाक्यानि उपासन विषयकार्थाधिकृतविशेषणभूतफलत्वेन , दुःखासंभिन्नदेशविशेषरूपस्वर्गादिः वत्, 'रात्रिपत्रप्रतिष्ठादिवत्', 'अपगोरणशतयातनासाध्याधनभाववद्य कार्योपर्योगितयैव' सर्वे बोधयन्ति । था हेि :-"“ब्रह्मविदामोति परम्” इत्यत्र ब्रह्मोपासनविषय म्, सिद्धार्थे श्राद्या व्युत्पत्तिरुक्त अपि च :ति । 'विशिषन् विषय: अवच्छेदक:, फार्थस्थावच्छेद : – यागदाना दय: ; अत्र उपासनं विषय – उपासनावच्छिन्नकार्याधिकृत: ; तत्राधिकारी - तत्र तस्य शेिषणं फलम् । दर्शयति: विधिवाक्यप्रतिपन्नस्वरूपस्य फलस्यापि अर्थवादोक्तविशेषण:वाभ्युपगमे उदाहरणं * दु:खासंभिन्न ' इत्यादि । फलस्वरूपम्यैव अर्थवादप्रतिपन्नस्य अभ्युपगमे उदाहरणम् - रात्रिसत्रप्रतिष्ठा'; न केवलं विहितफलस्यैव, विश्रेयचिरोधिफलस्यापि अर्थवाद्रोक्तम्य अङ्गीकारे उदाहरणम् – अपगोरणशत तनासाध्यसाधनभावः । उपासनवाक्यं किम् ? तत्र ब्रह्मणः फलत्वं कथम् ? इत्यत्राह तथा हिं बेदार्थसंग्रह ४. एक्कारः कचिन्न दृश्यते । ५. इ ि * तस्मिन्थदन्तस्तदुपासितव्य ६. विरक्षन् विषयः अवच्छेदकः, विशिष्ट ८. विशेषणाभ्युपगमे-प . ९, प्रतिष्ठानं केवलं विहित-पा. ७. तादर्शवोधकं वाक्यं विधिः, तस्य 1. मीमांसा, ४-३-६. 2. मीमांसा, ३-४-१०. 5. तें, उ. अl, २-१-१ . तात्पर्यदीपिकायुक्तः कायाधिकृतविशेषणभृतफलत्वेन ब्रह्मप्राप्तिः श्रूयते, “परप्राप्तिकामो ब्रह्म विद्यात्' इति । अत्र प्राप्यतया प्रतीयमानं ब्रह्मखरूपम्, तद्विशेषणं च सर्वे कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गनमेव, 'जगतः स्रष्ट्रत्वम् संहर्तृत्वम्, आधारत्वम् , अन्तरात्मत्वम् इत्याद्युक्तम्, अनुक्त च सर्वमिति, न किञ्चिदनुपपन्नम् ।। एवं च स,ि मन्त्रार्थवाद्गता' ह्यविरुद्धाः, पूर्वाश्च अर्थाः सर्वे विधिशेपतयैव सिद्धा भवन्ति । इति । अस्मिन् वाक्ये न विधिश्रवणमिति शङ्कायां 'फलितार्थमाह परप्राप्ति इति । फलसंबन्धश्रवणे विधिकल्पनस्य न्याय्यत्वादिति भाव । स्वर्गविशेषणदुःखासंभिन्न त्वादिवत् , ब्रह्मस्वरूपेण सह तद्विशेषणस्यापि सिद्धिः इत्याह अत् इति । ब्रह्म स्वरूपं, तद्विशेषणं च सिद्धयतु; ततः किमित्यत्राह तदन्तर्गतम् इति । तदन्तर्गतम् ब्रह्मतद्विशेषणान्तर्गतमित्यर्थ । एवम्, अँौपनिषदोपासनविधीनां फलत्वेन ब्रह्मणः सिद्धिरुक्ता । २७७ २. जगदन्तरात्मत्वाद्युक्तमनुक्त च-ा० ३. सर्व सिद्धमिति-पा, ४. अर्थवादगता अप्यविरुद्धाः-पा० ५. भक्न्तीति-पा, ६. फलितमर्थमाह-या. अथ सर्वविधिसाधारणेोक्तिरुच्यते एवं च इति । अर्थवादानां तावकस्व द्रियर्थ स्वार्थे तात्पर्यमत्रोच्यते । एवं च सति । विध्युपयोग्यर्थेषु अभ्युपगन्तव्येषु सत्यु – इत्यर्थः । प्रमाणान्तरविरुद्धत्वे तत् प्रतिपादयितुं न शक्रोति शास्त्रमिति , ८. तदन्तर्गतमिति कचिा दृश्यते । ९. साधारणयुक्तिरुच्यते-पा. ५७८ वेदार्थसंग्रह यथोक्तं द्रमिडभाष्ये :- ऋणं हि वै जायते' इति श्रुतेः-इत्युपक्रम्य, यद्यप्यवदान स्तुतिपरं वाक्यम् , तथाऽपि नासता स्तुतिरुपपद्यते ” इति । एतदुक्तं भवति : – सर्वे' ह्यर्थवादभागः , देवताशधनभूत यागादेः साङ्गस्य 'आराध्यदेवतायाश्च अदृष्टरूपान् गुणान् सहस्रशो वदन्, कर्मणि प्राशस्त्यबुद्विमुत्पादयति; तेषामसद्भावे "प्राशस्त्यबुद्धिरेव न स्यात् इति, कर्मणि 'प्राशस्त्यबुद्धयर्थे गुणसद्भावमेव बोधयति इति । अविरुद्धाः' इत्युक्तम् । प्रमाणान्तरसिद्धत्वेऽपि अनुवादः स्यादिति ‘ अपूर्वाश्च । इत्युक्तम् । विध्युपयोगित्वेन अर्थवादानामपि स्वार्थे प्रामाण्ये द्रमेिडाचार्यग्रन्थमाह यथोक्तम् इति । असद्धणकथनं हेि स्तुतिः ? तन् कथमसता ' स्तुत्यनुपपति ? इत्या एतदुक्तम् इति । अयं न्यायः--न केवलम् अवदानस्तुतमात्रविषयः, अपि तु, सर्वार्थः वादसाधारण इति च दर्शयितुम् 'एतदुक्तं भवति । इत्यारम्भ । 'अदृष्टरूपान् गुणान्' इत्यनेन अनुवादरुपत्वं, बाधितत्वं च व्यावृत्तम्; आराध्यदेवतास्तुतिद्वारा कर्मणः स्तुत्या च कर्मणि प्ररोचनां कुर्वन्त: अर्थवादाः, 'गुणासद्भावे तत्कृतोत्कर्षोंऽपि नास्तीति – कर्मणि प्ररोचनां जनयितुं न शक्ताः स्युः - इत्यर्थः । 1. द्रमिडभाष्यम् २. अर्थवादः देवताराधन-पा. ३. आराध्यभूतदेवतायाः-या. ४. प्रशस्तबुद्धिमू-या. ५. प्रशस्तबुद्धिः-पा० ६. प्रशस्तबुद्धयर्थम्-पा० ७. अविरुद्धार्थ इत्युक्तम्-पा० ८, हिर्न दृश्यते कदित् । ९. असतां स्तुत्यनुपपत्तिः, असतः स्तुल्य नुपपतिः-पा १ ०. तद्गुणासद्भावे-पा. तात्पर्यदीपिकायुक्त अनयैव दिशा, 'सर्वमन्त्रार्थवादगना ह्यर्थाः सिद्धाः । अपि च कार्यवाक्यार्थवादिभि , * किमिदं कार्यत् नाम : इति अनयैव दिशा इति । विध्यपेक्षितार्थसिद्धिन्यायात्, न 'सता स्तुतिरुप पद्यते ? इति न्यायाच इत्यर्थः । मन्त्रार्थवाद्गनाः इति । अर्थवादवत् * मन्त्रगता अर्था अपि सिद्धाः इत्यर्थः । '* छागस्य वपाया मेदस " इति मन्त्रोक्तच्छाग

  • पशुना यजेत ! इति विधेस्पेक्षितत्वात् अभ्युपगतो हेि 'धात्वर्थः ?

स्तुतिपराणामपि मन्त्राणां स्बाथै तात्पर्ये न चेत्, तावक्रत्वं न सिद्धयति अनुप्रेयार्थप्रकाशकत्वमपि मत्राणां, स्वाथे तात्पर्याभावे न सिद्धयति; 'ईदृशदेव ताकं कर्म ? इति हि तत्प्रकाशनम् ? तच देवतास्वरुपादौ तात्पर्यादेव सिद्धयति इत्यर्थः । एवम्, सिद्धार्थे व्युत्पत्तिः, तदभावेऽपि विधिशेषतया ब्रह्मणः िसद्धिश्चोक्ता । अथ 'परोक्तं कार्यमनुपपन्नमित्याह अपि च इति । “भावार्थस्य कर्मणोऽपि कृतिसाध्यावमस्ति, स्वर्गादेरिष्टत्वमस्ति ? इति, तदुभयध्यावर्तकं कृतिप्राधान्यं कृत्यु देश्यत्वमिति, तृतीयाकारः कार्यस्य अभ्युपगम्यते परै :; तस्य प्राधान्यादेव कृत्स्रवेदतात्पर्येभूमित्वं च उच्यते ; * उक्तम् – “ कार्यमर्थ प्रतिपादयतो वेदस्य प्राभuयम् " " इति – टीका * ; *कामथै प्रधानतया प्रतिपादयन्: ' ' इति पञ्चिकाः *** कृतिसाध्यं प्रधानं यत् तत्कार्थमभिधीयते ?' इति च – तत्प्रकरणम् ; स तृतीयाकारोऽत्र दृष्यते । किम् इत्यादि । स्पष्टम् । साध्यत्वदर्शनाथ श्रीभाष्य, श्रुतत्र. जिज्ञासाधिकरणे अधिकरणपूर्वपक्षे । १. सर्वे मन्त्रार्थवाद-पा० 1. ३ अष्ट, ६ प्र. २३. 2. आर्थिको विधि । २७९ ४. धात्वर्थ:- एतन्न दृश्यते कवित् । ५. अपिनास्ति कचित् । ३. परमतोक्तम्-पा . ७, इतीति * कार्यमर्थम् ..”, इति का प्रतिपाद्यतः – पा, ८. * टीका ' –एतन्नास्ति कुत्रचित् । ५. प्रतिपादयतीति च पश्चिका-पा. वेदार्थसंग्रह वक्तव्यम् : –“ कृनिभावभावित, कृत्युद्देश्यता च । इनि चेत्, किमेिदं कृत्युद्देश्यत्वम्; “यदधिकृत्य कृतिः वर्तते, तत् कृत्युद्देश्यत्वम्' इति चेत् ; पुरुषव्यापाग्रूपायाः कृतेः कोऽयम् अविकारो नाम ? “यत्प्राप्ती च्छया कृनिमुत्पादयति पुरुषः, तत् कृत्युद्देश्यत्वमिति चेत् ; हन्त! तर्हि इष्टत्वमेव कृत्युद्देश्यत्वम् । अर्थञ् मनुपे, “ इष्टस्यैव रूपद्वयमस्ति, इच्छाविषयतया स्थितिः, पुरुपग्रेरकन्तं च ; तत्र प्रेरकत्वाकारः 'कृन्थुद्देश्यत्वम् ? इति । सोऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः । कृतिभावभविता-इत्युक्तम्। सा स्वर्गादेरप्यस्तीति तावृत्त्यर्थ-कृत्युद्देश्यता इत्युक्तम् ।

  • तां दृषयितुं पृच्छति किमिदम् इति । परिहरति यदधिकृत्य इति । स्वप्रयो

जनसाधनत्वात् । स्वकीयत्वबुद्धि 'ीधेकार ? यदधिकृत्य इति । यत्साध्यतया अवलम्ब्य इत्यर्थः । पुरुषबुद्विरूपोऽधिकारः पुरुषव्यापारकृतेः' न संभवति इत्यभि प्रायेणाह पुरुष इति । अत्राह यत्प्राप्ति इति । कृतिमत्पुरुषेष्टत्वमिति फलितं दूषयति हन्त! तर्हि इति । एवम् ; तृतीयाकारस्य परोक्तस्य तयोः 'अन्यतरात्मकत्वे पर्यवसानम् उक्तम् । पुनः परमतं शङ्कते अथैवम् इति। सोपलम्भं परिहर्तपक्रमते सोऽयम् इति। १. कृत्युद्देश्यम्-पा. २. कृतिमन्पुरुषेष्टत्वमेक्-पा. ३. अत्र-प० ४. कृत्युद्देश्यमिति, कृन्युद्देश्यत्वमिति ६. हेिर्न दृश्यते धचित् । ७. व्यापाररूपकृतेः-पा. ८. अन्यतरत्वमत्रानिष्टश्चे पर्यवसानम् अन्यतरमत्रानिष्टत्वे पर्यवसानम्-पा. ९. सोपालम्भम्-पा. तात्पर्थदीपिकायुक्तः २८१ तथा हेि : – इच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्ति 'मन्त रेण असिद्धिरेव “– प्रेरकत्वम्, तत एव प्रवृत्तेः । इच्छायां जानायाम्, इष्टम्य स्खप्रयत्नोत्पत्तिमन्तरेण असिद्धिः प्रतीयते थे; ततः चिकीर्षा जायते, ततः प्रवर्तते पुरुः-इति तत्वविदां प्रक्रिया । तस्मात् इष्टस्य कृत्यधीनात्म' लाभत्वातिरेकि कृत्युद्देश्य नाम किमपि न दृश्यते ।। कथं वृथाश्रमः ? इत्यत्राह तथा हि इति । यदा इष्टस्य उपायान्तरेण सिद्धिः, तदा न स्वयं प्रवर्तते, यदा स्वप्रयत्नादपि न िसद्धयति , तदाऽपि न प्रव तते ; यदा स्वप्रयत्नादेव सिद्धयति, तदा प्रवर्तते – इति, प्रेरकत्वं नाभ कृतेि ननु स्कृतिसाध्यत्वसतया न प्रवृत्तिः; अपि , तद्भज्ञानादेव प्रवृतिरिनि, तद्भज्ञातत्वमेव तृतीयाकारः इत्यत्राह इच्छायाम् इति । ज्ञेयमेव आकारत्रयमभ्युपेतं भवता, अस्माकं तु' आकारद्वयमेव ज्ञेधम् ; तत्र कृतिसाध्यर' ज्ञाततया प्रवृति हेतुः, यः तृतीयाकारो ज्ञाततया प्रवृत्तिहेतुरुक्तः त्वया, स एव आकारद्वयान्तर्भूतः इत्युक्तमित्यर्थः । तत्त्वविदां प्रक्रिया इति । न तु अभिनिविष्टानामित्यर्थः । तस्मात्' इति निगमयति । १. अन्तरेण सिद्भि:-पः. २. प्रयत्नोत्नतिम्. खप्रधृतिमन्तरेण-पा० 6. आत्मलाभातिरेकि, आत्मलमत्वादितरतू कृत्युद्देश्यत्वम्-पा. ५, विद्यते-पा० ८ तस्वाभिनिविष्टानामित्यर्थः-पा• २८२. वेदार्थसंग्रह अथोच्घेत, इटनाहेतुश्च पुरुषानुकूलता, तत्पुरुषानुकूलत्वं कृत्यु द्देश्यत्वमिति '; नैपम्', पुरुषानुकूलं सुखश् - इत्यनर्थान्तर ; तथा, पुरुषप्रतिकूलं दुःखपर्यायम् ; अतः, सुखव्यनिरिक्तस्य कस्यापि पुरुषाः कूलत्वं न संभवति । ननु च, दुःखनिवृत्तरपि सुग्व्यििरक्तायाः पुरुपानुकूलता दृष्टा नैतत् ; आत्मानुकूलै सुखम्, आत्मप्रतिकूलं दुःखम् - – इतेि हि 'सुख दुःखयोः विवेकः ! तत्र आत्मानुकूलं सुखम् - इटं भवति; तत्प्रति कूलं दुःखं च – अनिष्टम् । अतः दुःखसंयोगस्य 'अस्मह्यतया तन्निवृत्ति परम तं शङ्कते अथोच्येत इति । 'इष्टत्वहेतुः पुरुषानुकूलत्वं नाम तृती याकारः, स एव कृत्युद्देश्यत्वमित्यर्थः । परिहरति नैवम् इति । दृष्टान्तार्थ 'तथा। इत्यादिकमुच्यते । कार्य यथा दुःखव्यतिरिक्तत्वात् पुरुषप्रतिकूलं न भवति, तथा, दुःखव्यतिरिक्ततया तदनुकूलत्वमपि तस्य नास्ति इत्यर्थ । अत्र चोदयति ननु च इति । 'सुखव्यतिरिक्तदुःखनिवृत्तावनुकूलत्वदर्शनात् सुखव्यतिरिक्तकार्यस्यापि अनुकूलत्वमुपपद्यते इत्यर्थः । परिहरति नैतत् इति । "दुःखनिवृतावनुकूलताबुद्धिः' भ्रान्तिरिति वश्यन्, सुखदुःखयोः विवेकं दर्शयति आत्म इति । ततः केिमियत्राह तत्र इति । अनुकूलत्वान् सुग्वमिष्टम् । दुःाम्। ३. इति चेत-पा. ४. मैवम्, न इति चेत्-पा, ८. इष्टश्वे हेतुः-पा, ९. सुखव्यतिरिक्तत्वात-पा. ११. सुखच्छतिरिक्तत्वाद्दुःखनिवृत्तौ-पा ११. दुःखनिगृत्तरनुकूलता-पा. तात्पर्यदीपिकायुक्त रपि इष्टा भवति; तत एव इष्टतासाम्यात् अनुकूलताभ्रमः । तथा हि :- प्रकृतिसंसृष्टस्य' संसारिणः पुरुषस्य अनुकूल संयोगः, प्रतिकूलसंयोगः, स्वरूपेणावस्थितेः – इति निस्वः अवस्थाः, तत्र प्रतिकूलसंबन्धनिवृत्तिः, अनुकूलसंबन्धनिवृत्तिश्च खरूपेण अवस्थितिरेव । तस्मात् , प्रतिकूलसंयोगे अर्तमाने, तन्निवृत्तिरूपा स्वरूपेण अवस्थि निरपि * इष्टा भवति, तत्र इष्टवासाम्यादनुकूलाभ्रभः । अतः, 'सुख म्वरूपत्वादनुकूलतायाः, नियोगस्य अनुकूलतां वदन्तं प्रामाणिकाः परि हसन्ति । प्रतिकूलत्वात् तन्निवृत्तिरपि इष्टा । एवम् इष्टतासाम्यात् आनुकूल्यभ्रमः इत्यर्थः । दुःखनिवृतेरपि इष्टत्ववत् अनुकूलत्वमप्यति, इत्यनुकूलाबुद्धिः न भ्रमः स्या इत्युक्तम् । प्रतिकूलनिवृतेरनुकूलवे, अन्यतरनेिनिरन्यतरसंोगः इत्युक्तं स्यात् । तदा पुतौ सुखदुःखयोद्वयोरपि पसंग; प्रतिकूलनिवृत्तिः, अनुकूलसंयोगः, अनु कूलनिवृत्तिः, पांकूलसंयोगश्च भवति इति । तस्मात् दुःखनिवृतेरनुकूलत्वं नास्ति इत्यथः । अतः, इष्टतासाम्यादनुकूलत्वबुद्धिः भ्रम एवेति निगमयति तस्मात् इति । तस्मात् युवव्यतिरिक्तस्य नियोगस्य अनुकूलत्वमनुपपन्नमित्याह अतः इति । २८३ २. निवृतिश्च खरूपेण-या. ३. अवस्थितरित्र '; अवस्थितिरेवेष्ठा-पा, ७, द्वयोरिति कचिन दृश्यते-पा. ८. न भवति-पा. ५. यः नियोगस्य अनुकूलतां वदति २८४ वेदार्थसंग्रह इष्टस्य अर्थविशेषस्य 'निर्वर्नकनयैव हि नियोगस्य नियोगत्वम् स्थिरत्वम्, अपूर्वत्वं च प्रतीयते । “स्वर्गकामो यजेत " इत्य कार्यस्य क्रियातिरिक्तता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनन्वनिश्चयाद: भवति । न च वाच्यम् “यजेत' इत्यत्र , प्रथमं नियोगः स्वप्रधानतयैव प्रतीयते, स्वर्गकामपदसमभिव्याहारात् स्वसिद्धये वगैसिद्धयनुकूलता च नियोगस्य – इति । “यजेत ' इनि हि धात्वर्थस्य पुरुष नियोगस्य सुखव्यतिरिक्तत्वेन हि अनुकूलत्वं दूषितम् ? नि': सुखवेिशेष एवेति, तस्यानुकूलत्वं नाम तृतीयाकारः संभवतीति शङ्कयां, सुखशेिपत्वं निर करोति इष्टस्य इत्यादिना । अल तृतीयाका दूयणे क्रियमाणे, अर्थात् द्वि-ाथाकारश्च दृषो भवति, इष्टत्वनिरासात् । 'इष्टस्य'—स्वतः श्येत्यभिप्रायः । स्व: इष्टत्वं च सुखस्य । स्वतश्शब्देन-साधनतयेष्टत्वव्यावृत्त:। नियोगत्वम्-प्रेरकत्वम् । शिरत्वन् स्थायित्वम् । अपूर्वत्वम् - प्रमाणान्तरागोचरत्वम्”। एतत्सर्वम् इष्टार्थस्य' ' निव तकतयैव सिद्धधति; इष्टसाधनत्वज्ञानात् प्रवृत्तिहेतुत्वम्; कालान्तरभावेिस्वर्गसाधनत्वात् स्थिरत्वम्;'लौकिकप्रत्यक्षसिद्धक्षणिकधात्वर्थातिरक्तस्थिरसाधनत्वात् अपूर्वत्वंच इत्यर्थः। इष्टसाधनतयैव नियोगत्व-स्थिरत्व-अपूर्वत्वमीतिः कथमित्यत्राह स्वर्गकाम इति । ननु 'भृत्यानामिष्टदस्यापि राज्ञो यथा प्राधान्यम्, तथा, स्वप्रधानभूत एव नियोगः प्रतीयते, स्वस्य अनुष्ठातुरिष्टदश्च स्यात् राजवदिति, प्रथमं, प्रधानतयैव प्रतीतत्वात् न स्वतः इष्टत्वानुपपत्तिः । यथोक्तम्, “ आत्मसिद्धयनुकूलस्य नियो ज्यस्य प्रसिद्धये, कुर्वन् * स्वर्गादिकमपि प्रधानं कार्थमेव न ? इति । इमां शङ्कामनुभप्य परिहरति न च वाच्यम् इति । कुत इत्यत्राह यजेत इति हि इति । १. निवर्तकतयैव-पा. 1. यजुः. चे. २-५-५. २. खसद्धखर्गक्मपद-पा. ३. प्रधानतवैव-पा. ६. लौकिकप्रत्यक्षणिक-पा. ७ भृत्यादीनाम-पा० कुर्वत्-पा० तात्पर्यदीपिकायुक्तः प्रयत्नसाध्यता प्रतीयते ? स्वर्गकामपदसमभिव्याहारादेव धात्व थतिरेकिो नियोगत्वम्, स्थिरत्वम्, अपूर्वत्वं च इत्यादि अवगम्यते । तच्च स्वर्गमाधनत्वप्रतीतिनिबन्धनम् । “समभिव्याहृतम्खर्गकामपदार्था न्ययोग्यै स्वर्गसाधनमेव कार्य लिङ्गदोऽभिदधति । इति हि' लोक व्युत्पत्तिरपि तिरस्कृता । एतदुक्तं भवति ; “समभिव्याहृतपदान्तरवाच्यान्वयोग्य'मेव इतरथदप्रतिपाधम् ' इति अन्धिनाभिधायिपदसंघातरूपवाक्यश्रवण धात्वर्थस्य प्रथमप्रतिपन्नस्यापि वाक्यार्थानुपयोगिनः परित्यागे दृष्टान्त्वं गतिम्, तत् कथमिति शङ्कायाम्, स्वर्गकामपदसमभिव्याहारादेव धात्वर्थातिरिक्तसिद्धिः "इत्याह स्वर्ग इति । आदिशध्देन प्राधान्यादि विवक्षितम् । नतः किमित्यत्राह तञ्च इति । तच – धात्वथातिरिक्तत्वम्; अतिरिक्तस्य कार्यस्य स्वर्गसाधनत्वप्रतीतिनिबन्धनम्, “ न हि कामी अकामसाधने नियाक्त शक्यत ' इति न्यायादित्यर्थ । स्वर्ग साधनत्व' भनिबन्धनवं च कुत इत्याह समभिव्याहृत इति । इतरपदार्थाः वयोग्यस्यैव पदान्तरपतिाद्यत्वानि हि लोकव्युत्पत्तिभङ्गेन अपूर्वस्य वाच्यत्वं कल्पितमित्यर्थः । इतरदायान्वययोग्यस्यैव पदान्तरप्रतिपाद्यत्रं कुतः ! धात्वर्थस्य प्रथमप्रति पन्नत्वकथने किं प्रयोजनम् : इत्यत्राह एतदुक्तं भवति इति । * पदातरार्था बयोग्यस्यैव इतरपदप्रतिपाद्यस्वं युक्तम्, अःवताभिधायकत्वात् वाक्श्वस्य इत्यर्थः। }. लौकिकन्याय । •. इत्यादि हि-पाu. २८५ ४. वाच्यार्थान्ययोग्यम्-पा. इत्यत्राह ३. न हि काम्यकामनार्थत्वं नियोक्तम्

  • , साधनत्यं प्रतीतिनिबन्धनत्वम्-पा०

८. पदार्थान्वययोग्यस्यैव-ा० ९. अन्विताभिधायित्त्रात-पा० २८६ समन्तरमेव प्रतीयते । तच –स्वर्गसाधनरूपम्; अतः, क्रियावन् अनन्यार्थ ताऽपि' विरोधादेव परित्यक्ता इति । अत एव “गङ्गायां घोषः' इत्यादौ घोषप्रतिवा१योग्यार्थो स्थापनपरत् गङ्गापदस्य आश्रीयने । प्राथ गङ्गःपदन गङ्गार्थः स्मृता इतेि गङ्गपदार्थस्य’ येयत्वं न वाक्याथान्वयी भवति । एवमत्रापि “यजेन । इत्येतावन्मात्रश्रवणे कार्यमनन्यार्थे स्मृतमिति वाक्यार्थान्वयसमये कार्यस्य अनन्यार्थना नावतिष्ठते । कार्यामिधायिपदश्रवणवेलायां प्रथमं कार्यम् अनन्यार्थ, प्रतीतम् योग्यं च किमित्यत्राह तच इति । प्रथमम् अनन्यार्थतया कार्य प्रतिपन्नमस्तु, तथाऽपि तदनुपपन्नमित्याह अतः इति । 'अतः ' - साधनस्यैव वाक्यार्थान्वयार्हत्वान् इत्यर्थः । यथा 'प्रथमप्रनिपन्नाऽपि धात्वर्थभूता क्रिया, वाक्यार्थान्वययोग्यत्वात् परि त्यक्ता, नथा, स्वप्रधानतया प्रथमं प्रतिपन्नमपि वाक्यार्थान्वयायोग्यत्वात् त्याज्यमित्यर्थः । उदाहरणं दर्शयति अत एव इति । अत एव 'प्रमप्रतिपन्नस्यापि वाक्यार्थान्वयानर्हस्य त्याज्यत्वादित्यर्थः । एवम् इत्यादि । स्पष्टम् । एकपदश्रवणवेलायामनन्यार्थतथा प्रथमपतिपतिरेव ' नास्ति इत्याह कायें इति । “न कार्यमनन्यार्थे प्रतीयते ? इति गुरुवचनं संगच्छते, 'कुतः इत्यत्राह वेदार्थसंग्रह १. अपिर्न दृश्यते कविः । २. घोषं प्रति-प . ३. उपस्थित इति-पा . ४. गङ्गापदार्थस्यंव उपेयत्वात्-पा० ५. पेयत्वातू-प , ६. अन्वयः, अन्वयि-पा० ७. प्रतीयते इत्येतदपेि-प० ८. प्रथमै प्रतिपन्नाऽपि-५. ९. प्रथमं प्रतिपन्नस्याऽपि-ा • ०, प्रथमप्रवृतिरेव-प ११. कृतः इति चिन्न दृश्यते : इत्येतदपि न संगच्छने, व्युत्पत्तिकाले गत्रानयनादिक्रियायाः दुःश्वरूपायाः इष्टविशेषसाधनतयैव कार्यताप्रतीतेः । अतः, नियोगस्य पुरुषानुकूलन्वं सर्वलोकविरुद्धम्; नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश्च । “कारीय वृष्टिकामो यजेत ” इत्यादिषु सिद्धेऽपि नियो वृष्टवादिसिद्विनिमित्तस्य’ युष्टिव्यति रेकेण नियोगस्य अनुशूलता नानुभूयते । यद्यपि, अस्मिन् जन्मनि वृष्टयादि तात्पर्यदीपिकायुक्त 1. कार्यता प्रतीयते-पा. व्युत्पत्ति इति । नियोगस्य अनुकूलत्वे प्रमाणाभावमुपसंहरति अत इति । 'अतः ! - सुख स्यैव पुरुषानुकूलत्वात्, नेियोगस्य च सुखनिमित्तत्वाच्चेत्यर्थ । यद्वा, केवल विधिपदेन दुःखरूपधात्वर्थमात्रप्रतीतेः, पदान्तरसमभिव्याहृतार्थविशेषस्य साधन तया प्रतीतेश्च इत्यर्थः । योग्यानुपलम् दृषणमाह नियोगस्य इति । यागादि जन्यपरमापूर्वस्य 'अन्त्येष्टद्यनन्तरभावित्वात्, तड़यावृत्यर्थम् “कारीया वृष्टिकागो यजेस ' इत्युक्तम् । यद्यपि इति । वृष्टयादिसिद्धयनियमन्नियोगोऽनुपपन्न इति तदनुकूलावाननुभवः इति चेन्न , वृष्टयाद्यसिद्धिरपि नियमेन 'नास्तीति कदाचित् नियोगः सिद्धयतीति । तदानीं नियोगसुखाननुभव' इति योग्यानुपलम्भ स्वानुभ-पा ३. पुरुषार्थानुकूलताम्-41 ८. निमित्तत्वध्यतिरेकेण , निमित्तपुष्टि व्यतिरेकेण, निमित्ततुष्टयादिव्यति. २८७ ७, इतेि चेन-पा, ८. नासीदिति-पा० ५, इतिर्न दृश्यते ऋवित् । ५. योग्यानुपलम्भदूषणम्-ा. २८८ वेदार्थसंग्रह सिद्धेरनियमः, तथाऽपि अनियमादेव नियोगसिद्धिः 'अवश्याश्रयणीया । तस्मिन् अनुकूलतापर्यायसुखानुभूतिः न विद्यते । एवम्, उक्तरीत्या 'कृतिसाध्घेष्टत्वानिरेकि कृत्युद्देश्यत्वं 'न दृश्यते । कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वमितेि चेत् ; केिमिदं "शेषित्वम् किं च शेपत्वम् ? इति वक्तव्यम् ; कार्य प्रति सम्बन्धी शेपः, तत्प्रति इत्यर्थः । तस्मिन् इनि । तस्मिन् – नियोगे : अनुकूलतापर्यायमुग्वन्वानुभूतिः न विद्यते इत्यर्थ । एवम् इति । स्पष्टम् । अत्र अयमर्थ उक्तो भवतेि :- किं केवलेन कार्याभिधायिपदेन स्वप्रधानतया कार्यप्रतीतिः, उत, पदान्तरसमभिव्याहृतेन ? न तावत् केवलेन, तत्र दुःस्वरूपधात्वर्थमात्रप्रतीते: ; एवम्, स्वप्रधानतया प्रथमं कार्याभिधायिपदेन प्रतिपन्नमस्तु, तथाऽपि वाक्यार्थानुपयोगित्वात् न तावत् प्रति पाद्यम्, क्रियावत्; न च पदान्तरसमभिव्याहृतेन, इष्टस्य अर्था:रस्य साधनतथैव प्रतीते: ; एवम्, स्वप्रधानतायां प्रमाणाभावात् नियोगस्य " सुस्वरूपत्वं न संभ चतेिः केिश्छ, योग्यानुपलम्भरूपबाधकप्रमाणबाधितं च इति । कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वमिति लक्षणवाक्यं दृषयति कृति इत्या दिना । किम् इत्यादि । स्पष्टम् । शेषशेषेित्वलक्षणं पराभिमतमाशङ्कते कार्य इति । १. अवश्यशब्दः कविन्न २. नाति-पा. ३. कृतिसाध्यत्वेष्टत्वारेिकि-पा. ४, न विद्यते-या. ५, शेषत्वम्-पा० ६. शेषित्वम्-पा. ७. संबन्धित्वं शेषत्वम्-पा. ८. पदेन-पा. ९. तत्प्रतिपाद्यम्-पा० संबन्धित्वं शेषित्वमिति चेत् ; एवं तर्हि, कार्यत्वमेव शेपित्वमित्युक्त भवति; कार्यत्वमेव हि विचार्यते ? ' 'परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्व' 'मिति चेत्, कोऽयं परोद्देशो नामेति * अयमेध हि 'विचार्यते? उद्देश्यत्वं नाम ईप्सितसाध्यत्वमिति चेत् , "किमीप्सितत्वम् : कृति प्रयोजनत्वमिति चेत् ; पुरुषस्य कृयारम्भप्रयोजनमेव हि कृनिप्रयोजनम् ! तात्पर्यदीपिकायुक्तः कृत्युद्देश्यस्तं दूषयतिं एवम् इति । कार्यप्रतिसंबन्धि' प्रतिसंबन्धित्वं हि कार्यत्व मवेत्यर्थः । तनः किमित्यहि कार्यत्वमेव इति । कार्यत्वं नाम कृत्युद्देश्यत्वम् , 'युद्देश्यत्वं च कृशेिषित्वम्, कृनिशेषिस्त्रं च कायैवम् –इत्युक्तं भवति : कृत्यु ईश्वत्वं कृशेिषित्वमित्युक्त, कृत्युद्देश्यबमेव कृत्युद्देश्यत्वमित्युक्तं भवति - इत्यर्थः । पराद्देशप्रवृतकृतिल्याप्त्यर्हत्वं ' 'शेषत्वमिति पक्षेऽपि, अयमेव दृपणप्रकारः । किञ्च कृतरशेषत्वप्रसंगः इति । भाष्येऽभिहितम् । उद्देश्यत्वम् इति । स्पष्टम् । पुरुषस्य इति । न हि कृतेः पुरुषव्यापाररूयाथः प्रयोजनं नामास्ति; तस्मात् कृति प्रयोजनं नाम कृतिमत्पुरुषस्य कृत्यारम्भप्रयोजनमेव, तच्च इष्टत्वकृति'साध्यत्वा न्तर्भूतम् - इत्यर्थः । •. शषित्वम्-पः

, ' अयमेत्र ' - कानि
  1. नास्त ऋवित्

श्रीभा. ५. अ. प्र. पा. जि. अधिकरणपूर्वपक्षे यने ।

. कार्यप्रतिसम्बन् िधत्त्रं द्वि-पा.

. कृत्युद्देश्यत्वमिति कचिन्न दृश्यते

•. याधत्वादन्-र्भतम्-५. ५.०

स च इच्छाविषयः कृत्यधनात्मलाभ इनि ' पूर्वोक्त, एव । अयमे हि सर्वत्र शेपशेषिभावः-परगनातिशयाधानेच्छया उपादेय त्वमेव यस्य स्वरूप,-4 शेषः, परः-शेपी ; फलोत्पत्तीच्छया 'थागादेः, तत्प्रयत्रस्य च उपादयत्वम्, यागादिसिद्धीच्छया अन्यत् सर्व मुपादयम् । 'एम्, * गर्भदासादीनामपि पुरुषविशेषातिशयाधानेच्छया कस्तहिं शेषशेषिभावः ? इत्याकाङ्कायाम्, '* शेषः परार्थत्वात् " इति सूखं व्याचष्टे अघमे : हेि इति । पराताशियाधानत्य अय:गव्यवच्छेद'श्चेत्, शेषिणप्रति व्याप्तः; अन्ययोगव्यवच्छेदश्चत्,'असंभवः इति, तदुभयन्यावृत्यर्यपरगनाशियाधाने च्छया उपादेयत्वमेव यस्य स्वरूपमित्युक्तम्, शेषभूतस्य स्वगतातिशयाथानमपि परा.ि शयाधानार्थम् इत्यर्थः। स्वेच्छा च, परेच्छ वा न तत्र नियमः, यथासंभवमे; न हि शेषभूतस्य त्रीह्यादेः शेषिणो यागस्य ' च इच्छासंभवः? तत्र अभ्येच्छयैव हिँ उपादेय त्वम् ?तथोक्त एव अर्थः । इदं शोषित्वं पराभ्युपेतस्य कार्यस्य न संभवति; फलोत्पत्ती . छयैव उपादेयत्वात् , 'तस्य अशेषित्वमेव । उक्तलक्षणस्य वैदिकोदाहरणं दर्शयति फलोत्पत्ति इति । “ अन्यत् सर्वम्- व्रीह्यादिलौकिकोदाहरणमाह गर्भ इति । १. पूर्वमेवोक्तः-पा. वेदार्थसंग्रह ४. इच्छायागाद ५. एमिनि कचिन्न दृश्यते । ६. गर्भाधानादीनाम्. पा. ७. व्यवच्छेद इति चैत-१० थेयर्थः-प !. सी. सू. ३-१-१ . तात्पर्यदीपिकायुक्त 3पादेयत्वमेव स्वरूपम् ; एव , ईश्वरगनानिशपाधानेच्छया उपादेय त्वमेध चेतनावतनात्मकस्य नित्यस्य, अनित्यस्य च सर्वस्य वस्तुनः भ्वरूपमितेि, सर्वम् ईश्वरशेषभूतम्, सर्वस्य च ईश्वरः शेपीति '; '“सर्वस्य वशी सर्वस्येशानः । , *** पति विश्वस्य इत्याधुक्तम् । ' 'कृति ';ध्यं प्रधानं यत्, तत्कार्यमभिधीयते ' इत्यमर्थः श्रद्धधानेष्वेव शोभते। अपि च , “स्वर्गकामो यजेत ” इत्यादिषु " लकारवाच्य ोपनिषदोदाहरणमाह एनम् इति । 'नित्यस्य अनित्यस्य च ' इत्युभयविभूरुिन्यते । ईश्वरस्य चिदचितोश्च शेवित्वं शेषत्वं च प्रामाणिक चेन्, उक्तलक्षणं तत्र वर्तत', किं तत्र प्रमाणम् इत्यत्राह-सर्वस्य वशी इत्यादि । तस्मान् प्रभाकरोक्तार्थो । निरुपकेषु न शोभते इत्याह कृति इति । २९१ नियंऽयः, तत्साधने' कर्मणि स्वकीयत्वबुद्धिमान्-अधिकारी, तदनुष्ठाना.कर्ता, इति तिस्रः अवस्था;"ात्र यजेत' इत्यादेपदैः िनयोज्यसामान्यं प्रतिपन्नम्, स्वर्गका दिदैः नियोज्यविशेषः समप्यते इति प्राभाकरैः ' पgाद्याधिकरणे प्रपञ्चम्: तदृपयति स्वर्गकाम इत्यादिना । कर्तृवाचित् शब्दानुशासनसिद्धम्, न तु नियोज्यवचित्वम् । अतः, स्वर्गकामादिपदान्यपि ननियोज्यविशेषसमकाणीतिदूषणशरीरम्। लकारवाच्य 1. घृ. ३. ६ ४. २२. 2. तै. उ. ना. ६-११. 3. पश्चिकायां उपरेि .

  • , विश्वस्यात्मश्चरमित्याद्युक्तम्, विश्वस्ये- ; 4. मी. सू. ६-१-१.

५ इत्येवमादिषु लकार, इत्यादिलकर-पः० ६. शेषत्वं चेति झचि दृश्यते । ७. मर्तते इति-पा . ', ' आदि' शाब्दः कचिन्न दृश्यते । १. प्रभ करोत्तै निरूपकेषु-पा०

  • २. शश्चाप्यधिकरणे, षष्ठाध्यायाधिकरणे-पाकर्तृविशेष'गमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेष' समर्पण

परत्वं शब्दानुशासनविरुद्धं कन अगम्प ! साध्य'स्वगंविशिष्टस्य ९ ।। माधने कर्तृत्वान्वयो' न घटते इति चेत्; 'नियोज्यत्वान्वयोऽपि न घट इति हि ‘स्वर्गाधनत्वनिश्चयः ; ' स तु, शास्त्रसिद्धे कर्तृत्यान्ये, या ३शब्दानुशासनविरुद्धम् इति । अस्य अयमभिप्राय – कर्तृवाचिनो लकारस्थाः नियोज्यसमणपरत्वं शब्दानुशासनविरुद्धम् इति । पूर्वपक्षयुक्त शङ्कते साध्य इति

  • न हि काम्यकामसाधने नियोक्तुं शक्यते 'इति न्यायत्, स्वर्गकामस्य अस्वर्गसाधने

कर्तृत्वान्कथं न घटते इतिं, इयं पूर्वक्षयुक्तिः अगत्या शङ्किता । पारद। नियोज्यत्व इति । स्वर्गकामस्य अस्बर्गसाधने 'नियोज्यत्वान्वयोऽपि न संभवतीति नेियोऽय विशेषणसमर्पणपरत्वमप्ययुक्तम् : नदुपपत्तये वर्गसाधनत्वं कार्यस्य निश्चीयते इन बा स्वर्गकामस्य अस्वर्गसाधने नोपपद्यते, अतः उभयपक्षेऽपि कार्यस्य स्वर्गसाधनस्य नेिश्चयसापेक्षत्वमविशिष्टम् : इयान् विशेष -' कर्तुर्लकारवाच्यत्वात् स्वर्गकामादपद्र। कर्तृविशेषसमणपरत्वं शब्दानुशासनाविरुद्र : नियोज्यम्य लकारवाच्यत्वाभावात् स्वीकामादिपदानां नियोज्यविशेषसणधरत्वं शब्दानुशासनविरुद्धम् समर्पकाणाम्-पा. नियोज्यसमर्पण-ा. ३. समर्पकत्वम्-पा० स्वर्गविशेषस्य, स्वर्गविशिष्टस्यास्थ-ः. स्त्रमान वेदार्थसंग्रह हिनै श्यत झचित-ा. ० '। ५, इत्यर्थः, इति-पा . ५ीन्या यथा, 'भो कामो देवदत्तगृहं गच्छेत् ' इत्युक्त, भोजनकामस्य दत्तगृहगमनम्य अवगम्यते ; एवभत्रापि नि' । न हेि, क्रियान्तरं प्रतेि कर्ततया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम् : ' “यजेत ' इति हि' यागकतया श्रतम्य बुद्रौ कर्तृत्वकल्पनं क्रियन ; बुद्धेः कर्तृत्व कल्पनमेव हि नियोज्यत्वम् । यथोक्तम् :- “नियोज्यः स च कार्य यः, म्बकीयत्वेन बुद्धयत ' इति । 'यष्टत्वामुgणं तद् बाढूम्' इति चेन्; देवदत्तः पवेन् इति तदुदाहरणन वेिशदयन् ियथा नि । एवमत्रापि इति । स्वर्गकामस्य तात्पर्यदीपिकायुक्तः ति इति । । क्रियान्तरं प्रित कर्तृतयः श्रवणम् ! अस्थ क्रियान्तर कर्तृत्वकल्पनं च किम् ? इत्यत्राह यजेतति हि । इति । कथं बुद्धौ वर्तृत्वकल्पनं कृतं भवतंत्यत्राह ‘बुद्धेः इति । उक्तार्थे तहून्थमुदाहरति यथोक्तम् इति । नेियोज्यत्वं कर्तृत्वानुगुणमिति तत्परत्वमाश्रीयते इति शङ्गते यष्टत्व इति । पांरहरति दवदत्तः इति । २. हिर्न दृश्यते काचित् । ३. बुद्धौ-पा. ४. नियोगकर्तृत्वानुगुणम्-पा. ५. तद्वोध्यत्वम्, तद्वोधकत्वम्, तदुद्धिकर्तृत्वम-पा- ७. हिनस्ति वित् । 1, मीमांसा. ६-१-१. 2. पटिकायाम् उपरि । पाककर्ततया श्रुतस्य देवदत्तस्य, पाकार्थगमनं पाकानुगुणमिति, गमने कर्तृत्वकल्पनं न युज्यते । किञ्च, लिङादिशब्दवाच्यं स्थायिरूपं किमिति अपूर्वमाश्रीयते ? खर्गकाभपदसमभिव्याहारानुपपत्तेः, इति चेत्, का अत्रानुपपत्तिः ? सिषाधयिषितस्वर्गे हि स्वर्गकामः, तस्य स्वर्गकामस्य कालान्तरभावि स्वर्गसिद्धं क्षणभङ्गिनी यागादिक्रिया न समर्था इति चेत् , वेदार्थसंग्रह एवम्, यदधिकृत्य कृतिर्वर्तते, तत् कृत्युद्देश्यमितिं पक्षो दूषित ; प्रेरकत्वं कृत्युद्देश्यत्वमिति वादश्च निरस्त । अथात् स्वत इष्टत्वं च अपस्तम्; कृ िप्रति शेषित्वं कृयुद्देश्यवमिति च प्रतिक्षिप्तम् । 'कृफिलविशेषः कृत्युद्देश्यमित्यादेरपि उत्क्तरीत्य ते प्रत्युक्ता : कायानुबन्ध्यर्थान्तरमाथे. परोक्तं दूषेतम् । पूर्वं ब्रह्मणः फलं । अथ फलसाधनतया सिद्धिरुपाद्यते', अर्थात् कार्यस्य साधनतया सिद्धिश्च उपपाद्यते' । किं च इति । न केवलं प्राधान्यासिद्धिः, अपि तु साधनतय म्वरूपसिद्धिरप्यनुपपन्नेत्यर्थः । लिङादि इत्यादि । स्पष्टम् । सिपाधयिषित इत्यादि । '* न हेि काम्यकामसाधने नियोक्तुं शक्यते' इति न्यायात् सिषाध १. पाके कर्तृतया-पा० २. * किम' - एतन्न दृश्यते झचित् । ३. पूर्व स्वर्गकामपट्-पा. ५. कृत्युहेश्यत्वम्-पा० ६. उत्कनीत्थ-या• ७. सूचितम्-पा. ८. लिखिता-पा. 1. लौकिकन्यायः । तात्पर्यदीपिकायुक्तः अनाधातवेदसिद्धान्तानाम् इयमनुपपत्तिः “'सधैः कर्ममि आराधितः, परमेश्वरः, भगवान् , नारायणः तत्तदिटं फलं ददाति ?' इति वेदविदो वदन्ति । यथाऽऽदुः वेदविदग्रेसराः द्रमिडाचार्या –“ फलसंबिभत्सया कर्मभिरात्मानं पिग्रीषन्ति, स प्रीतोऽलं फलाय —इति शाम्रपर्यादा” इति । फलसंबन्धच्छया कर्मभिः यागदानहोमादिभिः, इन्द्रादिदेवता मुखेन, तत्तदन्तर्यामिरूपेण अवस्थित, इन्द्रादिशब्दवाच्यं, परमात्मानं , ििनम्नर्गस्य निधीयमानं 'नसाधनमेव, तत्र कालान्तरभाविफलस्य क्षणेिकाय : क्रियायाः धनत्वायोगात्, अपूर्ववलप्तिः – इत्यर्थ । परिहरति नाघ्रात इति । भगवच्छब्दः –"फलप्रदानानुगुणज्ञान शक्तयादिपौष्कल्यपरः; नारायणशब्दः – प्राप्तिपरः : ईश्वरान्तरसापेक्षत्वव्यावृतेि. परः - परमेश्वरशब्दः ।। वेदविद्वचो दर्शयति यथाहुः इति । भाप्यग्रन्थं व्याचष्ट फल इति । आत्मानम् – इति पदं व्याचष्ट इन्द्रादि इति । इन्द्रदिदेवतामुखेन इत्यन्वय । आत्मान्तरव्यावृत्यथै “परमात्मान' मितेि पदम् । भगवच्छब्दः पूर्ववत् । वासुदेवशब्दः – अन्तरात्मत्वे प्रमाणद्योतकः; सर्वत्रासौ समस्तं च ) इत्यादि ।

  • “फलसंबिभन्त्सया”-इति पाठो युक्तः । सन नलोपनिमित्तविरहात - इति

केचित् । ३. सर्वकर्मभिः-पा० २. प्रीतोऽयम्-पा . ४. नत्साधनत्वमेव-पl० 1. वि. पु. १-२-१२. वेदार्थसंग्रह भगवन्नं, वासुदेवम् ' आरिराधयिषन्ति; स हि – कर्मभिराधितः तेषाम् इष्टानि फलानि प्रयच्छति-इत्यर्थः । तथा च श्रनि -' “इष्टापूर्त बहुधा जातं जायमानं विश् बिभर्नि भुवनस्य नाभिः ” इति ; “इष्टापूर्तम्' इनि मकरुश्रुतिस्मृतिचोदितं कर्म उच्यते ; तत्, “चिश्च भिर्ति इन्द्राग्घिरुणादिसर्वदवतासंबन्धिनया प्रतीय गानम् . तत्तदन्तरात्मनया अबस्थितः, परमपुरुपः स्वयमे! “निभर्नेि '." -स्वयमव स्वीकरोति ; 'भुवनस्य नाभिः '-ब्रह्मक्षत्रादिर्ववर्णपूर्णस्य भुवनस्य धारकः, नैस्तैः कर्मभिराभितः, तत्तदिष्टफलप्रदानेन भुवनानां धारक इति, “नाभिः ?” इत्युक्त '। अग्विायुप्रभुतिदेवनान्तात्मनगा नत्नच्छब्द भिधेयः अयमेवेत्याह –“ तदेवामिस्तद्वायुस्तत्पूयस्तदु चन्द्रमाः " इति । श्रुतिप्रमाणं' दर्शयति तथा च इति । तद्वाक्यं व्याचष्ट सकल इति । श्रौतम् –इटं कर्म, स्मार्तम् . पूर्व कर्म ।

  • विश्धं बिभर्ति इत्येद्याचष्ट इन्द्राग् िइति । नानादवताकत्वेन प्रतीयमानं कर्भ

जातम् एकदेवनाकमेिश्यर्थः ' भुवनस्य नाभिः' इति नाभिवन्नाभारेति, आधारत्वाभि प्रायेण व्याचष्ट' ब्रह्म इति । कन प्रकारेण धारक इत्यत्राह' स्: इति । अभिम फलप्रदातृत्वमुग्वेन धारकवमित्यर्थः । भिन्नदेवताकत्वेन विधायमानं कर्म, कथमेक देवताकमिति शङ्कायाम्-मन्त्रस्य उत्तराथै याचष्ट अग् िइति । अभ्थादिदेवनाक्रत्वेन विधीयमानानाम् एकदेवताकत्वं, तत्तदन्तरात्मभृतपरब्रमाराधनरूपत्वात् .. इत्यर्थः । २. सर्ववर्णस्य भुवनस्य, सर्वबर्णपूर्णभुव 1. नं. उ. १. ५. ६. 2. तै, उ, ६. १. ७. तात्पर्यदीपिकायुक्त यथोक्त भगवता : । “यो यो यां यां तर्नु भक्तः श्रद्धयाऽर्चितुमिच्छनि । नग्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।। स तया श्रद्धया युक्तः स्याऽऽराधनर्मीहने । लभते च ततः कामान् मयै व विहेितान् हि तान् ।। "

  • या या तनुम् ”– “इन्द्रादिद्वधताविशेषाः, नदन्तर्यामितया

अवस्थितस्य भगवतः तन्वः-शरीराणि " इत्यर्थः । * * अहं हेि गार्वयज्ञानां भेो२.ा च प्रभुरेव च ! इत्यादि ; 'प्रभुमेव च ।' इनि गर्वकानां प्रदाता चेत्यर्थः । यथा च :

  • यशैस्त्वमिज्यसे नित्यं सर्वदेवमयाऽच्युत ।
  • यैस्खधर्मपरैनाथ! नरैराधितो भवान् ।

ते तरन्त्यखिलामेताम् मायामान्मविभुक्तये ' इति ।

  • भुवनस्य नाभिः ।' इत्यनेन प्रतिपादिफलपदत्ववैशद्याय “नदेवप्तिः

इत्यादिसामानाधिकरणयस्य, शरीरात्मभावनिबन्धनत्ववैशद्याय च । भगवद्वचनमाह यथोक्तम् इति । अवतारशङ्काव्यावृत्त्यर्थ' व्याचष्ट यां याम् इति। तनुशब्दस्य अल्वार्थत्वव्यावृत्यर्थमाह शरीराणि इति । भोक्तृत्ववैशद्याय ॥ अहम् इति । प्रभुशब्दं व्याचष्टे प्रभुः इति । श्रीविष्णुपुराणवचनमाह यथा च इति 1. * तन् ' मिति इन्द्रादि . २. इति सामानाधिकरण्यस्य-पा, ३. चः कचित्र दृश्यते ।

  • ५, तथा च इति - पा.

२९७ 2. गीता ए-२४, ॐ. वि. पु. ५-२०-४, ५. 1. वि पु. ५-३०-१६. २९.८ सेतिहासपुराणेषु सर्वेष्वेव वेदेषु–“सर्वाणि' कर्माणि सर्वेश्व राराधनरूपाणि '; तैस्तैः कर्मभिराराधितः पुरुषोत्तमः, तत्तदिष्टफलं ददानि ' इति तत्र तत्र ग्रपश्चितम् । एवमेव हि, सर्वज्ञम्, सर्वशक्तिम्, सर्वेश्वरम्, भगन्तम् इन्द्रादिदेवतान्तर्यामिरूपेणयागदानहोमादि-वेदोदितसर्वकर्मणां भोक्तारम्, सर्वफलानां ' प्रदातारं च सर्वाः श्रुतयो वदन्ति, '“चतुतारो यत्र संपदं गच्छन्ति देवैः ? इत्याद्याः;

  • चतुहातारः ' -यज्ञा , “यत्र -परमात्मनि देवेष्चन्तर्यामि

तया अवस्थिते, “ देवैः !) संबन्धं गच्छन्ति इत्यर्थः । " अन्तर्यामिरूपेण २. 3आराधनभूतानि-पl० अयमर्थः सर्ववेदशास्रानुमतः, इत्याह सेतिहास इति । एवं, प्रमाणं दर्शितम् । अथ, अयभर्थ उपपन्न इति च वदन्, घटकवाक्यं च दर्शयति एवम् इति । आराधनप्रकारविशेष-फलविशेषज्ञानक्ता ‘सर्धज्ञ'पदेन विवक्षिता। 'सर्वशक्तिम् इतेि * ततत्फलदानशक्तिरभिप्रेता । । सर्वेश्वरं '-सर्वशेषिणम् ; अनेन प्राप्तिरुक्त भवति । “ संप'चच्छब्दः प्राप्तिवावी, *** पद-गतौ ?' इति हि धातुः ? संपच्छब्दस्य अवयवार्थ.' अन्वयस्वारस्यानुगुणो रूढयाश्रयेण व्याख्यातः श्रीगीताभाष्ये । कर्मणां देवैः संबन्धश्चेत्, अन्तर्यामेिस्थितिः अत्र कीदृशी? इत्यत्राह अन्तर्यामेिरूपेण इति। वेदार्थसंग्रह ४. सर्वफलानां च-पा० ५. ४अन्तर्यामिता अवस्थिते-पा, ६. चः कुत्रचिन्नोपलभ्यते । अयदार्थान्वयस्वास्य-पः ९. अन्तर्यामिस्थितिः, अत्र किमित्य ]. आर. ३-२१ 2. धातुः । चुरादिः । '. श्रीगीता ७-२३-१भ अवस्थितस्य ' परमात्मनः शरीरतया अवस्थितानामिन्द्रादीनां ' यागादि संबन्धः-इत्युक्तं भवति । यथोक्त भगवता :-“भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्' इति । तस्मात्, 'अग्न्यादिदेवतान्तर्यामिभृत' परमपुरुषाराधनभूतानि । मर्वाणि कर्माणि; स एव च अभिलषितप्रदायी' इति, किमत्र अपूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतया अभ्युपगतंन', कल्पिनेन वा प्रयोजनम् । एवं च सति लिङादेः कोऽयमर्थः परिगृहीतो भवति ? ' “यज देवपूजायाम्'इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य, कर्तव्यापारमाध्यतां कर्मभिः देवानां भगवच्छरीरत्वेन परतन्त्रतया संबन्ध , स्वातन्त्र्यंण संबन्ध परमारमन एव इत्यर्थ । स्वतन्त्रतया संबन्धे प्रमाणमाह यथोक्तम् इति । किं प्रस्तुतानुपपतिपरिहारस्य इत्यत्राह तस्मात् इति । पमपुरुषस्यै३ फल प्रदत्वात् । तस्य फलसाधनत्व न कल्प्यम् ; वाच्यपूर्ववादे ', तस्य वाच्यत्वमपि न कल्प्यम्, व्युत्पत्तिसिद्धत्वाभावात् “-इत्यभिप्रायः । .., प्रयोजनम् इति । क किमनुपपतिशमनं प्रयोजनमित्यर्थः । लेिडाद्यर्थ वेिशदयितुमाह एवं च इति । प्रकृत्यर्थस्य कर्तृव्यापारस॥ध्यना १. अश्रितपरमात्मनः-पा. २, इन्द्रादिदेवानाम्-ा० १. इन्द्रादिदेवता-पा० ५. आराधनरूपाणि-या * ६. अभिलषितप्रद इति, अभिलषितप्रद् ७. अभ्युपगमेन कल्येन-पा, ८. परिगृहीत इति चेत-पा० ९. संबन्ध इति कचिन्न दृश्यते १०. वाच्यापूर्वादेस्तस्य-पt. 1. गीतां ५-२९. '. धातुः, भ्वादिः । व्युत्पत्तिसिद्धां लिङादयः अभिदधति इति, न किञ्चिदनुपपन्नम् । प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूनवर्तमानतादिम् अन्ये वदन्ति; लिङादयस्तु कव्तया पारसाध्यतां वदन्ति । अपि च, कामिनः कर्तव्यतया कर्म विधाय, कर्मणो देवताराधन रूपता ' ' तद्द्वारेण फलसिद्धिं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति भिधानं विवृणोति कर्तृवाचिनाम् इति । कर्तृवाचिनः प्रत्यय , प्रकृत्यर्थस्य कर्ते व्यापारसंवः'म्' । अभिदधति ; तत्र लट्, बर्तमानतया कर्तृव्यापारसंबन्धमभिधते भूतनया लिङ्गादयः: कर्तृसाध्यतया संबन्धं लिङादयोऽभिदधति ; एवमभिधानान् लिट्टान्यः प्रकृत्यर्थस्यैव कर्तृव्यापारसंबन्ध'मभिदधति, न तु प्रकृत्यर्थातिरिक्तस्य । यदि लिङादो धात्वर्थातिरिक्तस्य कर्तृव्यावारसाध्यतामभिदधति; तर्हि, लट्टादयोऽपि धा त्वतिरिक्तस्य वर्तमानतादिकं अभिदध्यु । यथा, लडादयो धात्वर्थमात्रस्य वर्तमान तादिकं वदन्ति, तथालेि ङादयोऽपि' धात्वर्थमात्रस्य कर्तृव्यापारसाध्यतां वदन्ति इत्यर्थः।। एवम्, उपनिषद्वाक्यैः सोपबृहः भगवत एव फलप्रदत्वात् न अपूर्वक्कृति रित्युक्त ; इदानीं 'कर्मविधिवाक्यैरेव देवतानां 'फलप्रदत्वाभिधानान्नापूर्वक्लति इत्याह अपि च इति । तत्तत्कर्मविधिवाक्यान्येव वदन्ति इति । '* विधिन। त्वेकवाक्यत्वात् स्तुत्यर्थत्वेन विधिनां स्युः ? इति न्यायात्, अर्थवादवाक्यस्यापि ३. प्रकृत्यर्थस्व-पा० वेदार्थसंग्रहः ५. संबन्धमेव-पां. ६. अभिदध्युः-कचिदेतन्न दृश्यते । ७. अपिः न दृश्यते ऋवित् । ८, फलप्रदातृत्वातू , फलप्रदत्वाभिधा नत् १. कर्मगतवाक्यै:-पा० 1. मीमांसा सू. १-२-७. “ वायव्णं चेतमालभेत भूतिकामः, वायुवै श्रेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति. म एबैनं भूनिं गमयति " इत्यदीनि ; नात्र फल सिद्वयनुपपत्ति: ' काऽपि दृश्यने इति, फलसाधनत्वावगतिः औपा दानिकी – इत्यपि न सङ्गच्छते; विध्यपेक्षितं यागादः फलसाधनत्व प्रकारं वाक्यशेष एव बोधयति इत्यर्थः । तात्पर्ययदीपिकायुक्त विोपाय कर्मविधिवाक्यान्येव इत्युक्तम् दर्शयति वायव्यम् इति । कर्मगो देवताना फलप्रदत्वं श्रौतमिति फलसाधनत्वं विभ्याक्षेपसेि :मिति वक्तुमयुक्तः' इत्या नात्र इंत औपादानिकी इति । उपादानप्रमाणसिद्धा, विध्याक्षेपसिद्धेत्यर्थः । अभिहितापर्यवसानं श्रुत्यर्थापति:

  • पीनो देवदतो दिवा न भुङ्क्त !’ इति, अभिधानापर्यवसानम् उपादानमिति

तयाभेदः । अर्थवादादे: स्नुत्याद्यन्थपरत्वेन स्वार्थे तात्पर्थाभावात्, कर्मणां देवता द्वारकं फलसाधनत्यं न सिद्धयति इत्यत्राह विध्यपेक्षिनम् इति । “अक्ताः शर्करा उपदधाति ” इत्यादिषु, '* तेजेो वै वृतम्' इति वाक्यशेषावगतस्य विध्यपेक्षि तत्वेन स्वार्थे तात्पर्यमभ्युपगतम् -* 'संदिग्धे तु वक्यशेषात्' इत्यादिसूत्रेण प्रपन्नपरित्यागेन अपतिपन्नकल्पनायोगात् । एवम्, अत्रापि विध्यपेक्षितत्वेन देवता स्वरूपे तात्पर्यमति इत्यभिप्रायः । १. काचिदपि-पा. २. फलसाधनत्वादिप्रकारम्-पा. ३. अभिप्रेतं कर्म-पा. ५. इति: न दृश्यते कचित् । ६. अभिहितार्थपर्यवसानम-पा. ७. श्रुतार्थापत्तिः-पा. ९, इति सूत्रेण-पा० 1. मीमांसा वाक्य ५. मीमांसा स्. 1-१-४ . 3,4.), मीमांसा पू. ३-४-२१ . २-३-५, य. वे, संहेि. २. ३०२ वेदार्थसंग्रह “तस्मात् ब्राह्मणाय नापगुरेन ? इत्यत्र अपगोरणनिोध 'विधि परवाक्यशेषे * श्रूयमाणं, निषेध्यस्य अपगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगि इनि हि * स्वीक्रियते । अत्र पुनः, कामिनः कर्तव्य तया विहितस्य यागादेः, काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेपावगतम् अनादृत्य, किमिति उपादानेन यागादेः फलसाधनत्वं " परिकल्प्यते ।

  • “ हिरण्यनिधिमपवरकै निधाय, याचते 'कोद्रवादिलुब्धः “ कृपणं

जनम्' इति श्रूयन् , 'तदतन् युष्मासु दृश्यते । अर्थवादोक्तविध्यपेक्षितार्थतात्यभ्युपगमे उदाहरणमाह तस्मात् इति । ततः किमित्यत्राह अत्र इति । विधेयक्रोधिनः फलसाधनत्वमर्थवादोक्तं 'विध्य पेक्षितत्वात् स्वीकृतम्; विधेयस्य' फलसाधनत्वं विध्यपंक्षितं ततोऽप्यन्तरतया अर्थ वादोक्तं स्वीकार्यम्; तदनादृत्य, विमिति उपादानेन फलसाधनत्यनलप्तिः? इत्यर्थः । लोकसिद्धभाषणानुस्मरणमुखेन परभुपालभते हिरण्यनिधिम् इति । 'हिरण्य निधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः' इति परमात्मनो हिरण्य निधिदृष्टान्तो हि श्रौतः; अतः, “हिरण्यनिधिमपक्रकं निधाय' मृत्युक्तम् ॥ १. विधिवाक्य-पा . २. वाक्यशेषश्रयमाण-पा. ३. श्रूयमाणनिषेध्यस्य-पा. ४. हिः न दृश्यते कचित् । ५. प्रकल्प्यते-पा० ६. द्रध्यादिल्लुब्ध:-पा. ७. लिप्सुः-पा . ८. यत्तदेतद्युष्मासु-पा० ९. विध्यपेक्षितार्थे तात्पर्याभ्युपगमे-प। १०. अर्थवादोक्तविध्यपेक्षितत्वात्-पा. ११. फलसाधनत्वमपेक्षितम्-पा० 1. पू. मी. सू. ३-४.१० 2. श्रुत्यर्थानुवादिलोकसिद्धभाषणम् । ४. छा, उ. ८-३-२. तात्पर्यदीपिकायुक्तः शतयातनासाधनत्वमपि न अदृष्टद्वारेण ; चोदितान्यनुनिष्ठतः, विहितं कर्माकुर्वनः, निन्दितानि च कुर्वतः मनर्वाणि सुखानि, दुःखानि च परमपुरुपानुग्रहनिग्रहाभ्यामेव भनन्ति । “[ाप येकानन्द याति ?' , * * अथ सोऽभयंगनो भवति ',

  • “ 'अथ तस्य भयं भवति', ' “भीपास्माद्वानः पवते, भीषेोदेति

मृर्यः, भीपासादग्नियेन्ट्र, मृत्युर्धावति पञ्चम इति ', '* एतस्य वा अक्षरस्य प्रशासने गार्गि ! भूर्याचन्द्रमसौ विधृतौ तिष्ठत ', “एतस्य पितरोऽन्वायत्ताः * इत्याद्यनेकविधाः १. चोदितकर्माणि कुर्वतः निन्दितानि न कुर्वतः-पा. ३. अगोरणशतयातना-पा- ४. ते संभवति-पा. शत इति । अपगोरणस्य' शतयाननासाधनत्वमपि न कल्प्यापूर्वद्वारेण संभवति ; देवताद्वारकत्वश्रतेः कल्पनायोगात् इत्यर्थ । कथं तर्हि ? इत्यत्रह चोदितानि इति । उक्तार्थे श्रुतिमाह “एष हि इति । ददतो मनुष्याः प्रशंसन्ति इति । "दानस्य प्रशस्यत्वं भगवदाराधनात्मकतयेत्यर्थ । “ दर्वी पितरोऽन्वायत्ताः ।' इति. द्रवंशब्दः पैतृककर्मोपलक्षणार्थ: ; “ अन्वायत्ता: . तत्प्रवणः। पितृणां पैतृक कर्मणा' तृप्तिः भगवदाज्ञया इत्यर्थः । ६. भगवदाज्ञयेत्यर्थः-पा० ७, पैतृककमेणामपि तद्भगवदलिया-या . श्रतयः सन्ति । ३०३ 1,",5, 4. . उ. आ. ८ . ३०४ यथोक्तः द्रमिडभाष्ये :- “ तस्य आज्ञया धावनि घायुः, नद्यः धन्ति, न च कृतीमानो जलाशयाः समदा इव मेषाविसर्पितं कुर्वन्ति “ इति ', “संकल्पनिबन्धना हि इमे लोकाः -- न च्यवन्तं न स्फुटन्ते'; स्वशासनानुवर्तिनं ज्ञात्वा कारुण्यात् " स भगवान् वर्धयेत् विद्वान् कर्मश्ः ' इति * च । परमपुरुश्याथात्म्यज्ञानपूर्वकम्, तदुपापनादि विहितकर्म-अष्ट|- यिनः, नन्प्रादात् तत्प्राप्तिपर्यन्नानि सुख:,ि अभयं च यथाधिकारं | कुर्वनः निग्रादव तदग्रामिपूर्वकापरिमितदुः:वानि, भयं च भवन् ि । यथान् भगवना :-' “नियनं कुरु कर्म त्, कर्म ज्यायो ह्यकर्मण ” इत्यदिना कृत्स्नं कर्म ज्ञानपूर्वकमनुष्टयं विधाय ', “ मयि सर्वाणि कमाण सन्गस्य ' इति सवस्य * कमणः स्वाराधनताम् , अत्यनां स्वनियाम्यां च प्रतिपाद्य. मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्नोऽनसूयन्तो मुच्यन्ते नेऽपि कर्मभिः । वेदविद्वचनमा: यथोक्तम् इनि । मेषविसर्पितम् न्ननि: ; जल्यशाः – समुदाः, कृतसीमान एव मेषविसर्पितं कुर्वन्ति, न तु अनि लङ्गिनीमानः-इत्यर्थः । उत्तार्थे भगवद्वचनं दर्शयिष्यन्नाह पामपुरुष इति । समुद्र ३. इतिः कचित्र दृत्य । वेदार्थसंग्रहः ५. खभावाच वर्धयेत-५. चः कचिन्न दृश्यते ७. चकारः ऋत्रिन्न दृश्यते । ८, सर्वकर्मणाम्, सर्वकर्मणः-पा. 1. माते ३-८. तात्पर्यदीपिकायुक्त ३०५ ये त्वेनदभ्यभूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ।। " इति खाज्ञानुवर्तिनः प्रशस्य, विपरीतान् विनिन्द्य, पुनरपि स्वाज्ञानुः पालनम् अकुर्वनाम् आसुरप्रकृत्यन्तर्भावम् अभिधाय, अ६५ गतिश्च उत्का; गानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनि । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां ग:ि । ' इति ।

  • सर्वकर्माण्यपि सदा कुर्वाणो भद्यपाश्रयः ।

मत्प्रसादादयामोनि शाश्चनं पदमव्ययम् ।।' -इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं च उक्तम् ।।

  • अश्रुतवेदान्तानां कर्मणि अश्रद्धा मा भूत् ” इति दवाधि

करणेऽनिवादाः कृताः, कर्ममात्रे यथा श्रद्धा स्यात् इति, वे एकशास्त्रमिनि वेदवेित्सिद्धान्तः । अश्रत इनि । “ देवनायां प्रतिपाद्यमानायां कर्मणि श्रद्धावैकल्यं स्यात् ; नदनुत्पत्तये व र्मणि श्रद्धा जननाय च अतिवादाः कृता , 'अतो न तत्र तात्पर्यम् ; देवनिरपेक्ष कमैव फलदानशक्तमिति श्रद्धातिशयजननमेव अभिप्रेतम् इत्यर्थः । एवम् अविरोधेन निर्वाहः किमर्थमि-यत्राह सर्वम् इति । ऐकशाश्ऽयं' भगवडोधायना द्यभिमतमङ्गीकृतम् , तत्र च विरुद्धार्थप्रतिपादने श्रुतिविरोधात् तदनादरणीयं स्यात् ; अविरोधे संभवति, विरूद्धार्थपरत्वेन व्याख्यानमयुक्तमिति भावः । वेदार्थत्रिदां बोधायन . टङ्क • द्रमिड - गुहदेव-भारुचिप्रभृतीनां सिद्धान्तः । १. अप्राप्य मां निवर्तन्ते मृत्यूसंसार 1. गौत। १६-११ वत्र्मनि । ममप्राप्य च कौन्तेय-ा० 2. गीता १८५६. २. अतः – एतन्न दृश्यते कचित् . । ३. कम च-पा० श्रद्धाजननमेव-प ६, कशास्त्रम्-पा ७. बोधनाद्यङ्गीकृतम्-पा० ३०६ वेदार्थसंग्रह तस्यैतस्य परस्य ब्रह्मणो नारायणस्य अपरिच्छेद्यज्ञानानन्द अमलस्वरूपवत् , ज्ञानशक्तिबलैश्वर्यवीर्य'-तेजःप्रभृत्यनवधिकातिशय असंख्येयकल्याणगुणवत्, खसंकल्पप्रवर्यस्वेतत्समस्तचिदचिद्वस्तुजातवत्, स्वाभिमत-स्वानुरूप-एकरूप- दिव्यरूप – तदुचितनिरतिशयकल्याण विविधानन्तभूषण – स्वशक्तिसदृश – अपरिमितानन्ताश्चनानाधिायुध स्वाभिमतस्यानुरूप ' स्वरूपरूपविभवैश्वये' शीलाद्यनवधिकमहिममहिी एवम्, सर्ववेदान्यभिमतः सिद्धार्थे व्युत्पत्त्यभाविनरासः कृ1ः । अथ

  • २प्यनभिमतां नित्यविभूतिं समर्थयते तस्यैतस्य इत्यादिन । 'तस्य

एतस्य ’ इति पदद्वयेन, ब्रह्मस्वरूपसिडौ, तस्य च * नारायणत्वे प्रमाणं स्मारितम्। स्वरूपशब्दः स्वरूपनिरूपकधर्मकाची । * अपरिच्छेद्य ? इति स्वरूपमुक्तम् । 'ज्ञान' इतेि गुणा उक्त । * स्वसंकल्प ' इतेि विभूतिमत्वमुक्तम् । ' स्वरूप . तदुणविभूतयः दिव्यरूपदीनां प्रामाणिकत्वे दृष्टान्ततया उक्ताः । दिव्यविग्रहादयः साध्याः । 'अननुरूपेऽप्यभिमतिः अस्तीति तच्यावृत्त्यर्थम् अनुरूपशब्द । हेयप्रय नीकरवं कल्याणगुणास्पदत्वं सर्वावस्थस्याप्यस्तीति एकरूपत्वम् । ' तदुचित' इत्यादि भूषणविशेषणम् । 'कल्याणत्वम् ' अप्राकृतत्वम् । ' स्वशक्तिमदृश' इत्याद्यायुध विशेषणम् । । अनन्ताश्धयत्वम् ? अत्यन्तविस्मयनायत्वम् । “ स्वाभिमत ? इत्यादि महिषीविशेषणम् । 'स्वरूपरूपगुण ? इति 'रूपतद्गुणा इत्यर्थः । ऐश्वर्य शीलशब्दौ स्वरूपगुणप्रदर्शनाथै । स्वरूपस्य भगवदनुरुरूपत्वं '“ यथा सबैगती १. बलैश्वर्यतेजःप्रभृति-पा 1, वि. पु. १-८-१७. ३. दिव्यरूपेतेि कविन्न दृश्यते । ४, स्वरूपशब्दः कचिन्न दृश्यते । ६. कैरध्यनभिमताम्-पा. ७. च: न दृश्यते काचित् । अनुरूपे-पा. १०. खरूपरूपतद्गुणेत्यर्थः-पा. तात्पर्यदीपेिकयुक्त ३०७ ..- खानुरूपकल्याणज्ञानक्रियाद्यपरिमेय गुणानन्तपरिजनपरिच्छद - स्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्त'महाविभव – अवाङ्मनसगोचर स्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोवराश्च सहस्रशः श्रुतयः ' सन्ति : “वेदाहमेतं पुरुषं महान्तम् आदित्यवर्ण तमसः परस्तात् ",

  • य एषोऽन्तरादित्ये हिरणमयः पुरुषः .. तस्य यथा कप्यासं पुण्डरीक

मेवमक्षिणी ", " स य एषोऽन्तर्हदय आकाशः, तमिवायं पुरुषो विष्णुः ?' इत्यवगम्यते । विग्रहस्य तदनुरूपत्वम् '* विष्णोर्देहानुग्पां वै इति ज्ञायते । महिमशब्दः-उत्कृष्टत्वाची । महिपीशब्दन-लक्ष्मीः विवक्षिता । अन्यासामपि तच्छेषत्वेन सिद्धि । 'स्वानुरुप' इत्यादि परिजनपरिच्छदविशेषणम् । क्रया – कैङ्कर्यम् । परिजना – शेषशेषाशनादयः । कलाचिकाप्रभृत परिच्छदाः । ' स्वोचित ? इत्यादि परमपदविशेषणम् । भेोभ्यशब्देन स्रक्चन्द नादिः विवक्षित । भोगोपकरणशब्देन स्रकूचन्दनादिवेियिोगोपयोगिभाजनादयो विवक्षिताः । परिच्छदशब्देन कलाचिकादिस्वरूपेण भंगोपकरणं विवक्षितम् । भागोपकरणशब्देन भोग्यवस्तुविनियोगसाधनपदार्था विवक्षिताः इति भिदा । आदि शब्दन दिव्योद्यानादि विवक्षितम् । अवाङ्मनसगोचम् " इति । अपरिच्छे द्यावात् । स्वभावशब्दः – जाज्वल्यमानत्वादिगुणपर । आदिशब्देन " तत्र तद्या पारादयः अभिप्रेताः । सहस्रशः श्रतयः सन्ति इति । प्रत्यक्षश्रुतय उ वृहण

  • भूतविलश्रतयश्च अभिप्रेता: । ।

उक्तार्थविषयाः श्रुतीरुदाहरति वेदाहम् इति । मनोमयशब्दं व्याचष्ट १. गुगगणानन्तपरिजन-पा० 1. पुरुषसूक्तम् २०, 2. छ. उ. २-६-५. 3. तै. उ. शी. १-७. 4. वि. पु. १-९-१४५. ४ इति : न दृश्यते वचित् । ५. तत्रेति कचिन्न दृश्यते । मूलभूताखिलश्रुतयः-पा० ३० ८ मनोमयः, अमृतो हिरण्यः ”, “ मनोमयः " इति, मनसैव विशुद्धेन गृह्यते इत्यर्थः । '“सर्वे निमेषा जज्ञिरे चेिद्युतः पुरुषादधि' विद्युद्वर्णात् पुरुषादित्यर्थ । 'नीलतीयमध्यस्था विद्युछेखेव भास्वरा' मध्यस्थनीलतोयद 'विद्युछेखे; सेयं दहरपुण्डरीकमध्यस्थाऽऽकाश निी वह्निशिखा, खान्त निहित नीलतोयदाभपरमात्मस्वरूपा खान्तर्निहितनीलतोयदा विद्युदिन “मनोमयः प्राणशरीरः भारूपः सत्यकामः सत्यसङ्कण्पः 'आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो मनोमयः इति । मयट् प्रत्ययः – प्राचुर्यार्थोऽयम् ', सम्बन्धपरो भवति, संव न्धश्च – ग्राह्यग्राहकभवः; “मनसा तु विशुद्धेन !” इत्यादिश्रुतेरित्यर्थ ।

  • नीलतोयद ' इत्यादि श्रुतिं याचष्टे मध्यस्थ इति । “नीलतोयद

मध्यस्थ ' इति समासो बहुव्रीहिः; पूर्वनिपातः छान्दसः । “ अस्य वाक्यस्य कथमयभर्थः " इत्यत्राह सेयम् इति । “ तस्य मध्ये वह्निशिखा ” इत्यत्र तस्येतेि पदं सुषिरपरामर्शि इत्यर्थः । स्वान्तः ति । स्वरूपशब्द विग्रहारः । पूर्वापरपरामर्शत् नीलतोयदेत्यादिवाक्यस्य उक्त एव अर्थ ।

  • मनोभयः' पूर्ववदर्थः । प्रlणशरीरः – शरीरधारकस्यापि धारक; भारूप इत्यत्र

तात्पर्यम् । “ आकाशात्मा '-आकाशत्र स्वच्छस्वरूप: ; *** अक्षरमम्बरान्त धृते; ?’ इत्युक्तप्रकृत्यन्तरात्मेति व । “सर्वकर्मा ? - सर्वं जगद्यस्य कर्मेति क्रियत इति कर्मेति', कर्मणि व्युत्पत्ति । “सर्वकामः” भेोभ्यभोगोपकरणादि काम्यवस्तुसमृद्धः । एवम् पदद्वयेन उभयविभूतिमत्वम् उक्तं भवति । “सर्वगन्धः १. नीलतोयदचिद्युल्लेखेव-पा० 1. तै, उ, १-८. २, नीलतोयदविद्युदिव परमात्म-पा. 2. तै, उ. ११. ३. सत्यकाम इति कचिन्न दृश्यते । 3, छा. उ ४. अयमिति कवि दृश्यते । 4. तें. उ. ना. १ १. ५. * क्रियत इति ' कचिदेतन्न दृश्यते । 5. ध. स्. १-३-९. ६. 'कर्मेति '-एतन्न दृश्यते कुत्रचित् । 3 १४ तात्पर्यदीपिकायुक्तः ३ ०९ ऽवाक्यनादरः' , 'महारजत वासः ' इत्याद्या । ” “ अस्येशाना जगतो विष्णुपत्नी”, “हीश्च ते लक्ष्मीश्च पन्यौ ', तद्विष्णोः परमं पदै, सदा पश्यन्ति सूरयः ', 'क्षयन्त मस्य रजसः पराके', '“यदेकमव्यक्तमनन्तरूपं विश्व पुराणं तमस परस्तात् ', '“यो वेद निहितं गुहायां परमे व्योमन्”, “योऽस्याध्यक्षः परमे च्योमन् ', तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् इत्यादिश्रुतिशतनिधितोऽयमर्थः । सवेरसः' इत्यनेन च विग्रहसिद्धिः । “अभ्यात्तः '-स्वीकृतवान् । “अवाकी” अजल्पक: ' । “अनादरः' तृणीकृतसकलजगत्वादित्यर्थः । : “महारजतम् ? रागदव्यविशेषः; तेन रचितं महारजतम्। आद्यशब्देन वक्ष्यमाणाः श्रुतयो विवक्षिताः। पत्नीविषयं प्रमाणमाह * अस्य ?’ इतेि । स्थानपरिजनादौ प्रमाणमाह तद्विष्णोः इति । “क्षयन्तम् !-- * क्षि-गतिनिवासयोः इतेि ! धातु । यदेकम् इति । “ अनन्तरूपम् " इति पदं दिव्यविग्रहपरम् । स्पष्टमुपरि । ४ अन्न केचित्-“माध्यन्दिन-आरण्यकमूलव्या.ादौ तथैवोपलम्भात्. महारजनमित्येव युत: पाठः । रागद्रव्यविशेषश्च हरिदैत्र, ब्राह्मणव्याख्यादिषु तथेवोक्तत्वात । या रतं माहारजन मिति । तेन रक्त रागा'इति पाणिनिसूत्रेण अ,ि साधुरिति प्रतिभाति इत्याहुः । सर्वेष्वपि श्रीकोशेषु ‘महाराजतम्' इत्यस्यैव पाठस्य उपलम्भात् श्रीमद्भ: प्रामायें: ‘रागद्रयविशेष:इति व्याख्यातत्वात्, यथाकथितपाठ एव सम्प्रदायिकः ! रागद्रव्यविशेषः दि हरिद्रा, तर्हि, प्र.यातमर्थ परित्यज्य रागद्रव्यविशेषः इति अनिश्चितमर्थ न हि प्रेक्षावान् प्रबूते इतेि अस्माकं प्रतिभाति । 1. घृ. उ, ४-३-६, 2. पुरुषसूतम् २४ ॐ. ४. क. २. २९. 4. तै, उ. ना. १.५. 5, तै. उ. आ. १. 6, २ अष्ट. प्र, 7. तं. उ. ना १-५. ३१० | “ तद्विष्णोः परमं पदम् ” इति, विष्णोः परस्य ब्रह्मणः ; परमं पदं, 'सदा पश्यन्ति सूरयः ’ इति वचनात् , सर्वकालदर्शनवन्तः परिपूर्ण ज्ञानाः केचन सन्ति इति ज्ञायते । “ ये सूरयः, ते सदा पश्यन्ति " इति वचनच्यक्तिः । “ये सदा पश्यन्ति, ते सूरयः ! इति वा । उभयपक्षेऽप्यनेकविधानं न संभवति इनेि वत् 'न; प्राप्तत्वात् सर्वस्य सर्वविशिष्ट परमं स्थानं विधीयते । यथोक्तम्:-' तद्गुणास्तु विधीयेरन्, विभागाद्विधानार्थे , न चेदन्येन शिष्टाः ” इति । यथा २ “ तद्विष्णोः' इत्यादि स्थानांवर्धि:, * सूरिविधिः, सदादर्शनविधिश्चेत्यभिप्रेत्य, तत्र चोदं परिहारं च वक्ष्यन्, तत्प्रतिपन्नमर्थमाह परस्य इनि । ये सूरथः इति । "यच्छब्दान्वयः * वचनव्यक्तिकृ: नात्र उद्देश्यं किमप्यस्ति सर्वार्थस्य अप्राप्तत्वात् , तस्मात्, इयं क्चनव्यक्तिः न उद्देश्योपादेयविभागवती .। इत्यभि प्रायेण ‘वचनव्यक्तिद्वयमुक्तम् । अनेकार्थविधाने वाक्यभेद इति शङ्कते उभय इति । परिहरति अप्राप्त वात् इति । विशिष्टविधौ ' जैमिनीयं सूत्रमाह यथोक्तम् इति । सूत्रस्य ' विषयवाक्यं दर्शयन्, तदर्थं विशदयति यथा इति । १ 'विष्णो:' क्रचिदेतन्न दृश्यते । २. परिपूर्णज्ञानाद्य!-पा. ३. केवि सन्ति-पा. ४. 'न '-एत न्न दृश्यते चन् । ६. सूरिविधिरिति चिन्न । ८. क्चनव्यक्तबै कृतः-पा० ९. विशिष्टविधाने-पा . १०. सूत्रविषयवाक्यम्-ा. | 1. ४ का. २ प्र, २९. ४. पू. मी. १-४-९-अ . तात्पर्यदीपिकायुक्तः ३११

  • यदाग्नेयोऽष्टाकपालः' इत्यादिकर्मविधौ कर्मणो गुणानां च अप्राप्तत्वेन

सर्वगुणविशिष्टं कर्म विधीयते, नथा अत्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परं स्थानमप्राप्त प्रतिपादयति इतेि न कश्चिद्विरोधः ।। घरणमन्त्राः, क्रियमाणानुवादिनः, स्तोत्रशस्ररूपाः, जपादिषु विनियुक्ताश्च, ग्रकरणपठिता व अपकाठिताश्च, स्वार्थे सर्वे यथा स्थितमेव अप्राप्तमविरुद्धं ब्राह्मणवन् बोधयन्ति इति हि वैदिकाः ननु विशिष्टविधिरस्तु, तथाऽपि ' मन्त्राणाम् अनुष्ठयार्थप्रकाशकत्वात् अत्र अन्यपरत्वेन स्वार्थे न तात्पर्यमिति सर्वमिदं न सिध्यति इत्यत्राह करणमन्त्राः इति । करणमन्त्राः होमादिसाधनतया विहितमन्त्रा : ; न तु जप्यत्वेन" विहिताः । क्रिय माणानुवादिन * “बहिँदैवसदनं दमी ' इत्यादयः । 'स्तोलम्' गानविशिष्टमन्त्रो चारणम् । 'शस्त्रम् ' -गानरहितम् 'एकश्रुतिरूपोचारणम्- तद्युक्ताः इत्यर्थः । जपादिषु इति । आदिशब्देन अध्ययनं विवक्षितम् । उपांशु उचारणं – जप उचैस्चारणम्-अध्ययनम् । मोक्षप्रकरणानधीतवान् न परस्थानादौ तात्पर्यमिति चोद्यपरिहाराय प्रकरणपठिताश्च अप्रकरणपठिनाश्च इत्युक्तम् । “तद्विष्णो इत्यादिश्रतेिः मोक्षप्रकरणे पठिना च, *** अण्टुं भिनति ??' इत्यादिप्रकरणे सुबा ोपनिषदि अधीतवान् । अप्राप्तमबिरुद्रं च इनेि । साधकबाधकप्रमाणरहित मेित्यर्थः । साधकान्तरसद्भावे तदनुवादः स्यात् ; बाधकपद्भवे ' '“ अदित्यो यूपः ' ' इत्यादिवाक्यवत् न तत्प्रतिपादक इति तदुभयव्यावृत्यथम् 'अमाप्त १. परस्थान , परमस्थानम्, २. द्राह्मणादिवन्मन्त्राश्ध-पा. हेिर्न दृश्यते कचित् । ४. तत्रापि-पा. ५. झाप्यत्वेन-ा. ६. एकश्रुतिरूपेणोचारणम्-प० ७, बाधकस्य सद्भावे-पा. ८, इति वाक्यवत, इत्यादिषत्-पा० परम ; 1. पू. मी. १-४-५. ३. वि. पू, मी. ३-२.२

}, सु. उ, ११.

4. मी. सू. १-४-१४. वि. (प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम् ; अप्रगीतमन्वसाध्य गुणिनिष्ठगुणाभिधानं – शस्रम् ।) विनियुक्तार्थप्रकाशिनां व देवतादिषु अप्राप्तानिरुद्धगुणविशेषप्रतिपादनं विनियोगानुगुणमेव' ।। वेदार्थसंग्रहः मविरुद्धं च इत्युक्तम् । करणमन्त्रशब्दस्य कर्मपाधनमन्त्रमात्रपरत्वे तु न अध्याहारः, अन्यथा मन्त्राश्चेति अध्याहारः स्यात्, मन्त्राश्चेत्, नानुष्ठयार्थप्रकाशिनः, अपि तु '“ बहिंदवसदनं दामी ' इत्यादयः केचन, तदर्थश्चेत् तत्पराः स्युः ; अन्ये युत्पतिसिद्धस्वार्थपरा : । ब्राह्मणवत् विधिभागवत् विनियोगाभेदेऽधि न स्वार्थपरित्यागः “ो :द्या गार्हपत्यमुपतिष्ठते, सावित्र्या गार्हपत्यमुपतिष्ठते " इत्यत्र विनियोगभेदात्, न हि सावित्र्यादेः सवितृदेवताकत्वादिहानिः । यदि कर्मविशेषविनियुक्तस्य मन्त्रस्य तदेकानुष्यपरत्वम्, तर्हि “वेदमेव जपेन्नित्यं यथाकालमन्द्रित ? इत्या दिभिः कृत्स्नस्य वेदस्य जपे विनियुक्तत्वात्, ब्राह्मणभागोऽपि विनियुक्त इति ब्राह्मणमपि स्वार्थे न प्रमाणं स्यात् : जपमात्रानुष्ठयप्रकाशकं स्यात् । न च तथा भवति । शब्दानां व्युत्पत्तिसिद्धस्वार्थाभिधायित्वं चे ३, तत् मन्त्रेष्वपि तुल्थमिति, बाधकसाधकाभावे मन्त्रः स्वार्थप्रतिपादकां रवेत्यर्थः । अनुष्ठयार्थप्रकाशकत्वमभ्यु पगम्यमाह विनियुक्त इति । “ अनुष्ठयार्थप्रकाशकत्वेपि अनुष्ठेयं कर्म एवंविध देवताकं भवतीतेि, कर्मविशेषणभूतदेवता"विशेषणस्थानपत्नीपरिजनादिप्रतिपादनं

  • न विनियोगाननुगुणम्' इत्यर्थः ।

१. प्रतिपादनं द्वि-पा. २. एवं नेयम्-पा० ३. व्युत्पत्तिविरुद्धखार्थपः-प० देवताविशेषस्थान-पा. ६. च विनियोगानुगुणम्-पा. 1. मी, सू. ३-२-२ तात्पर्यदीपिकायुक्तः नेयं श्रतिः मुक्तानविषया, तेषां पदा दर्शनानुपपत्तेः : नापि भुक्तप्रवाहविषया श्रुतेिभङ्गप्रसङ्गात् । भन्त्रार्थवाद्गाता यथर्थाः कार्यपरन्वेऽपि सिद्धयन्त इत्युक्तम्; किं पुनः सिद्धवस्तुन्येव नान्य श्रुपानांपद्र इनि गर्वमुप पन्नम् ।। ननु चात्र' *** तद्विरुणोः परमं पदम्” इति परस्वरूपमेव 'परम या इत्यादिषु अव्यतिरेकदर्शनात् ; नवम् :- '“क्षयन्तमस्य रजसः पग;' , * * तदक्षरे परमे व्योमन् ", "' योऽस्याध्यक्षः परमे व्यो ', ' ' यो वेद निहितं {ाः सन्य नित्यविभूतिपस्वस्थेम्ने "मुक्तविषयत्वादिक-शङ्क परिहरति नेयम् इति । नापि इति । एकैकं सदा * दर्शनवन्तोऽनेके प्रतीता: इति श्रतिभङ्गः प्रसङ्गात् प्रवाहवेिषयत्वमयुक्तम् इत्यर्थः । कार्याथे ध न्युत्पत्त्या न विवक्षिन सिद्धिरिित चेत्, तत्राह मन्त्रार्थवादगताः इतेि। अर्थान्तरपरत्वमुखेन चोदयनि ननु च इनि। अव्यरेिकदर्शनात् इति । परिहरतेि नैवम् इति । बिलक्षणस्थानस्य प्रमा)ान्तरसिद्धत्वात् , अत्रापि “विष्णोः' इति व्यतिरेकनिर्देशात् , “ परमपदशध्दस्य च स्थानवाचेिल्वध्युपति १. इति एककतया प्रतीत-श्रुतिभङ्ग, इति एकैककर्तृतया श्रुतिभङ्ग-पा. २. अ:ि नास्ति इचित् । ३. अत्र - न दृश्यते कचित् । परमशब्देन-पा. ५. मुक्तविषयत्वादिकम्-पा० ६. सर्वदा-पा० ७. परमशब्दः कचिन्न दृश्यते }, 2. ४ का. * ५ २५.. }}. वि. पु. १-२२-५३. 4, यजु. वे. २-२-१२. 5. तै. उ. ना. ६-१. 6. २ अष्ट. ७ प्र. ७५. 7. तै. उ. आ. १. १ गुहायां परमे व्योमन् ' ' इत्यादिषु एस्थानस्यैव दर्शनात, '“ विष्णो परमं पदम् ?” इ िव्यतिरेकनिर्देशाका । “दिएवाग्व्यं परमं पदम्' इति त्' अन्यदपि परमं पदं वध इति तेनैव ज्ञाय, तदिदं परस्थानं सूरिभिः सदा दृश्यत्वेन प्रतिपाद्यत । एतदुक्तं भवति :-कच 'परस्थानं च परमपदशब्देन प्रतिपाद्यतेः २. निर्देशान्, प्र:ना –ा. ३ तद्विष्णोः परमं पदम- . संभवाच्च ' इदं स्थानरमित्यर्थः । विष्णवाल्यम्' इनि विशेषणानां व्यावर्तकत्वान्

  • विष्ण्वास्य । इति विशेषणेन * तञ्चाश्नया अन्थस्यापि कस्यचित् परमपद

शब्दवाच्यत्वं गम्यते इत्यर्थः । तादेद् इति । "* कान्तिनः सदा ब्रह्मा ध्यायिनो योगिनो हि ये । तेषां तन् परमं स्थानं यद्वै पश्यन्ति सूरयः " इति श्रीविष्णुपुराणवचनं स्मारितम् । ` परस्थानशब्देन अस्याः श्रुतेः ' स्थानपरवेन श्रीविष्णुपुराणे व्याग्ल्यातत्वात् इयं श्रुतेिः स्थानपरा इत्यभिनयः । स्थानशब्दस्य स्वरूपपरत्वम् अस्वरसम्', 'स्वरसाथैविरोधाभावे हे नाङ्गी कार्थम् ? “ वेिष्0वाल्यं परमं पदम् ? त्यन्तं यावत् न स्थानम् , अपि तु जीवस्वरूपम् इत्यत्राह एतदुक्तः भवति इति । भगवत्स्वरूपादन्यस्यापि परमपदः शब्दवाच्यत्वे '* दृष्टमित्येतदेव विवक्षिमित्यर्थः । परमपदशब्दस्य अर्थत्रय ७. युत्पत्तिसद्भावाच्च-पाँ० वेदार्थसंग्रह ११. परमस्थानपरत्वेन-पा० १२, अखरसार्थो विरोधाभावे-ा. + 2. वि. पु. :- २-३. 3. वि. . पु. 1-६-३८ कचित् ', प्रकृतिवियुक्तात्मस्वरूपम्; कचित् ' भगवत्खरूपम् “तद्विष्णोः परमं पदम् ' ' इति परस्थानम् । “गैस्थित्यन्तकालेषु त्रिधैत्रं संप्रवर्तते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत्' इत्यत्र प्रकृतेित्रियुक्तात्मस्वरूपम् ; " " समस्तह!रहितै विष्णघाख्यं परमं पदम् ' इत्यत्र भगवत्स्वरूपम् । त्रीण्यप्येताने परमप्राप्यत्वन परमपदशब्दन प्रतिपाद्यन्ते । त्वा परम


५९ - -

५ • पञ्-


--- --- - -- * ९. अर्थत्रयस्याप्राप्यत्वम्-पा. - -. ३. * तद्विष्णोः परमं पदम्, मद' | पश्यन्ति सूरयः'-प:० ! ४. पदांमेति कच्चिन्न दृश्यते । ५. सर्वकर्मबन्धविनिर्मुक्त-ा. ६. गर्भा इति-पा. ४. षष्था खारस्ये साम्ये मुख्यखपर • जा--- --

  • ---

_

३१५ वाचित्वेऽपि योगं दशतिं नद्विष्णोः इ ि! त्रण्-प्यर्थेषु किं शक्तिभेदक्ल सः! तदा कल्पनागौचं स्यात् ; मेिक्त्र नु !वम् , अन्यत्र अभुल्यत्वम् ? तदा भगवत्प्राप्तिसाहि',ह ?!र्व इति । 'रेिभ्रायकसर्वत्र मैत्रि-:शे हि आत्मप्राप्तिः । 1. ४. का, २ प्र, २९. 2. वि. पु. १-२३-४१ . 3. वि. पु. १-२२-५३ . . छा. उ. ८-३.८ त इमे = सत्याः कामाः अनृनापिधानाः ” इति भगवतो गुणगणस्य तिरोधायक त्वेन अनृतशब्देन स्वकर्मणः आतपादनात् । अनृतरूपतिरोधानं क्षत्रज्ञकर्मेति कथमवगम्यते इति चेत् ; “ अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेतज्ञशक्तिः सा वष्टिता नृप! सर्वगा । संसातापानखिलान् अपानोत्यातेसन्नतान् । तया तिरोहेितत्वाच ... ... ।। " इत्यादवचनान्, परस्थानप्राप्तरिपे 'भगवत्प्राप्तिगझैव इति सुव्यक्तम् भगवद्रणानामपि तिरोधायकं कर्मेति, तन्निवृत्तिपूर्वक - आत्मप्राप्तौ ' अनृतशब्दस्य नर्मवाचिः कथमिति शङ्कते अनृत इति । परिहां अविद्या ३ । । आंविद्याशब्दस्य कर्म६/चाव गः श्राविष्णुपुराणे दर्शितः ।

  • * ऋतं पिबन्तौ सुकृतस्य

लोकं ” इति वचनात्। *** गृपं पुण्यस्य कर्मणो दूराद्वन्धो वति ' इति प्रकरण '“अनृतादात्मानं जुगुप्संत्' इति श्रवण , पापम् – अनृतशब्दवाच्यम्, सुकृतम्, न दुष्कृतम् । *** स पाप्मनाऽनो निवर्तन्ते ?' इति मुमुक्ष्वपेक्षय । अनिष्टफलप्रदत्वेन द्वयोरपि पापशब्दवाच्यत्वात् अनृतमेितिं कर्म उच्यते इति । परस्थान इति । अर्चिरादिना स्थानविशेषप्राप्तिः भगक्प्रासगभंति स्पष्ट मित्यर्थः । २. आत्मप्राप्तः सत्त्वे भगवद्गुण-या. ४, इदमत्राभिप्रेतम्-पा. भगवण 1. ,ि पु. ६-७-६१. 2. कठ. उ. ३-१. ४, 4, नै. उ, ना, ११. 5. छां. ७. ८-४.१. '“ क्षयन्नमस्य ग्जसः परा " इति रजश्शब्देन त्रिगुणात्मिका प्रकृन्निरुच्यते , कालस्य रजसोऽनचस्थानात ; इमां त्रिगुणात्मिकां प्रकृति' भनिक्रम्य स्थिते स्थान, क्षयन्तं वसन्नम् इत्यर्थः । अनेन, निःशुणात्मकात्, क्षेत्रज्ञस्य भोग्यता वस्तुनः परस्तात्, विष्णो चासस्थानभितेि गम्यते । वदाहंमतं पुरुषं भहान्तम् , आदित्यवणे तमसः परस्तात् । इत्यवापि नभशब्दन सैव प्रकृतिः उच्यते ; केवलस्य * तमसः अनव अवगम्यतं । तात्पर्यदीपिकायुक्तः

    • सत्यं ज्ञानमनन्तं व , यो वेद निहितं गुहायां परमे व्योभन्',

“नट्क्षपे परमे व्योमन् ' इनि नन् स्थानम् 'अचि कारम्प परमव्योम ४. तं पुरुषम्-मा,० फलितमाह-पा ८. प्रतिपादकवादित्यर्थः-पा० वेदाह ( । अस्मिन् वाक्येऽपि निवासशब्दार्थोऽनुसन्धेयः इत्याह रजसः इति । “एकवाक्यत्वात "- कार्थप्रतिपादकत्वात् । अस्य परमध्योशब्दवाच्यत्व – निर्विकारत्वं दर्शयति सत्यं ज्ञानम् अनेन इति 1. थजु. वे. २-२-१२. ॐ. तै. उ. आ. १-१. 4, तै. उ. ना. १-२. 5. धातुः; तुरादौ । ३१८ शब्दाभिधेयमिति च गम्यते । “अक्षरे परमे व्योमन् ' इत्यस्य स्थानस्य अक्षरत्वश्रवणात्, क्षररूप-आदित्यमण्डलादयः न परमच्योमशब्दा भिधेयाः ।।

  • यत्र पूर्वे साध्याः नन्ति देवाः ', **यत्र ऋषयः प्रथमजा

ये पुराणाः' इत्यादिषु च त एव सूरय इति गम्यते । ॐ “ द्विग्रामो 'विपन्यवो जागृवांपः समिन्धते, विष्णोर्यत्परमं पदम् ।' इत्यत्रापि, 'विप्रासः'-मेधाविनः, 'विपन्यवः – स्तुतिशीलाः, 'जागृवांसः '- अस्खलिनज्ञाना:"; त एव अस्खलितज्ञानाः ', तत् इत्यादिना । स्पष्टम् । व्याख्याविशेषव्यावृत्त्यर्थमाह अक्षरे इति । यत्र इति । “ यत्र पूर्वे” इत्यत्र यच्छब्दः परमदपरामर्श, 'तद्धि नाक शब्देन प्रकृतम्, ' ' नास्मा अकं भवति 'इ:ि हि श्रुतिः; अतो नाकशब्दः परमपद एव' मुख्यार्थः । यत्र ऋषयः इ' ' । प्रथमजाः - पूर्वमेव सन्त । तद्विप्रासः इति । “विप्रासः ?' इति पदं व्याचष्ट मेधाविनः इति । अथवणे *** त्रिणुक्रान्तं वासुदेवै विजानन् विप्रो विप्रत्त्रं गच्छते त्वदशीं । इति वचनात् । 'ोपन्यवः ' - स्तुतिशीलाः इति । "* ५न, पण - स्तुति व्यवहारयोः' इति धातु । '“महिमानं पनायते इति श्रुतिपयोगः स्पष्ट । वेदार्थसंग्रह ३. इत्यवगम्यते-पा. २. मण्डलादीनां न परभव्योमशब्दामि. ! ५,६. अस्खलितविज्ञानाः-या. ७. तदक्षरे इति-पा. ८. “तद्धि' - चिदेतन्न दृश्यते । ९. एः कचिन्न दृश्यते । ११, मौसञ्जपर्वणि, आश्चर्षणे-पा• ] | 1. पुरुषसूक्तम् १८.

2. यजु. २-अ ६०.

3. पुरुषसूक्तम् . १४ 1. यजु. सं. ५-३-३१. 5. अथर्वणसूक्तम् । ७. धातु: ; भवादि । 7. यञ्. सं. विष्णोः परमं पदं सदा स्तुवन्तः, समिन्धते-इत्यर्थः । एतेषां परिजनस्थानादीनाम् , ' ' सदेव सोम्येदमग्र आसीत् । इत्यत्र ज्ञानबलैश्वर्यादिकल्याणगुणगणवत् , परब्रह्मस्वरूपान्तर्भूतत्वात्,

  • “सदेव...एकमेव अद्वितीयम्' इनि ब्रह्मान्तर्भावः' अवगम्यते ।

एषामपि कल्याणगुणैकदेशत्वादेव " “ सदेव सोम्येदमग्र आसीत् " इत्यत्र 'इदं । इति शब्दस्य कर्मवश्यभोवर्गमिश्र-तद्रोग्यभूत विषयत्वाच' *** सदा पश्यन्ति सूरयः : इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् ; ' “ अपहतपाप्मा ?' इत्यादि * श्रुपिपासः' परमपदम्यापि अस्थिरत्वम् एतत्वावधारणादित्यलाह एतेषाम् इति । यथा कारणवस्त्वन्तर्भूतत्वात् ज्ञानादिगुणानां “ सदेव ” इत्यादिवाक्ये तेषामभावो' न प्रतिपाद्यते; एवं नित्यविभूतेरपि कारणवस्त्वन्तर्भूत्वात् “ सदेव ' इत्यादिवावय गतै: * सदेव ?! * एकमेव ? “ अद्वितीयम् ? इतेि शब्दैः ब्रह्मान्तर्भाव अवगम्यते । नित्यविभूतिविशिष्ट ब्रह्मव अवगम्यते इत्यर्थः । कुत इत्यत्राह एषामपि :ति । कल्याणगुणैकदेशत्वात् । अप्राकृत विशेषणैकदेशात्वादित्यर्थः । गुणशब्दः विशेषणवाची' । ज्ञानादेरपि हि द्रव्यत्वे सत्यपि गुणत्वं नित्यविशेषशत्वादेव, नियविभूतिरपि तथेयर्थः । विशेषणत्वं प्रपञ्चस्यापि अविशिष्टमिति तटावृत्थ 'कल्याणगुणैकदेशत्वात 'इत्युक्तम् । प्राकृती हि प्रपञ्चः ? सदेव इत्यादि । स्पष्टम् । अपहत इत्यादि । १. ४ादिशब्दः कचिन्न दृश्यत | २. गुणगणस्येव, गुणवत्-पा० ३. अन्तर्गतत्वात्-पा. ५. एवकारः कचिन्न दृश्यते । ६. चः न दृश्यते कचित् । ७. अन्तर्भावः-पा. ८. विशेषाची, विशेषगुणवाची-पा. ३१९ 1,2, छ. उ, ६-२-१. ४. ४ का, २ प्र. २९. 4, छा. उ. ८-७-१. ३२० इत्यन्तेन स्वलीलोपकरणभूत त्रिगुणात्मकप्रकनिप्राकृतत्संसृष्टपुरुषगतं हेयस्वभावं गर्व प्रतिषिध्य , “ सत्यकामः ' ' इत्यनेन खभोग्यभोगोप करणजातस्य सर्वस्य * नेियना प्रतिपादिता ।

  • सत्याः कामाः यस्य असं 1).- पत्यकामः । * काम्यन्ते ? इति

कामाः, नेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमताः ये काम्यन्ते, ते पत्याः-निः । यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे स पि त्रिकारास्पदत्नं अिस्थरत्वात्, नांद्वपरी। स्थिरत्वम् एषां “ भय ' पदन उच्यने ' “सयसंकल्पः' इति, एतेषु भोग्यतदुपकरणादियु नित्येषु निरतिशयेषु अनन्तेषु सत्स्वपि, अपूर्वाणाम् अपरिमितानाम् अर्थानाभपि संकल्पात्रेण सिद्धिं घदतेि । एषां च भोगोपकरणानां लीलोषकाणानां, चेतनानां, अचेतनानाम्,

  • सत्यकाम ' शब्दस्य कथं भोपभोगोपकरणादिवाचिन्वमित्यत्राह सत्याः

इति । प्रमाणसंबन्धार्हत्वलक्षणं मत्यत्वं प्रपञ्चस्याप्यस्तीति तद्यावृत्त्यर्थमाह' अन्यस्य इतेि । सत्यत्वं द्विविधम् :-प्रमा/सम्बन्धाहेत्वन्, अविकारित्वं च ; "तच सत्यत्वं प्रपञ्चस्य ' नास्ति; तदत्राभिपेतमेित्यर्थ । सत्यसंकल्पपदं याचटे सत्य इति । अर्थान्तरमाह एषां च इतिं । वतनानामचेतनानां च इतेि । प्रपञ्चे प्राकृतपदार्थाः-अचेतनाः; बद्धाः-चेतना: नित्यविभूतौ शुद्धसत्त्वम्-अचेतनम्: वेदार्थसंग्रह १. सर्घलीलोपकरण, सलीलोपकरण-1० २. त्रिगुणप्रकृति-पा . ३. इत्यन्तन-पा० ५. ये च कम्यन्ते-पा. ७. यत्सत्यत्वम्-पा० ८. प्रप-पा !... छा. उ. ८.७.१. स्थिराणामस्थिराणां च, तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि' सर्वे वदति । “सत्यसंकल्पः " इति । इतिहासपुराणयोः वेदोपहणयोश्च अयमर्थः 'उच्यते :

  • तौ तु मेधाविनैौ दृष्टा वेदेषु परिनिष्ठितौ ।

वेदोपहणार्थाय तावग्राहयत प्रभुः ।।' इति ; वेदोपहणतया 'प्रारब्धे 'श्रीरामायणे :-

  • “व्यक्तमेष महायोगी परमात्मा सनातनः ।

अनादिमध्यनिधनः महतः परमो महान् । तात्पर्यदीपिकायुक्तः नित्या मुक्ताश्च' चेतनाः । स्थिराणामस्थिराणां च इति । प्रपञ्च चिदंशः स्थिरः: अचिदंशः अस्थिरः। िनत्यविभूतावपि लीलाव्यापारादयः अस्थिराः; अन्यत्सर्व िस्थरम्। तत्सङ्कल्प इति । आदिशब्देन तत्तत्पदार्थधर्माणामपि तत्सङ्कर ।यत्त्वं िववक्षितम्। उक्तार्थः अनधौतशाखास्वपि प्रतिपाद्यते इति दर्शयितुम्, भूषणादिकण्ठेतिं दर्शयितुं च उपवृंहणवचनं * दर्शयति इतिहास इति । तत्र श्रीमद्रामायणे दर्शयिष्यन्, तस्य काव्यसाम्पबुद्धिनिवृत्तये प्रामाण्यमाह तौ तु इति । काव्यत्व कञ्चुकेितो वेदार्थो हि तल प्रतिपादितः सर्वजनबुद्धयारोहणाय ? यथोक्तं महा भारते:–“बिभेति 'गहनाच्छाम्रत् नरस्रीत्रदिवौषधात्, भारतः शास्त्र सारोऽयम्, अतः काव्यात्मना कृतः " इति । व्यक्तमेष इत्यादि । “अदिमध्यनिधनः ” इति स्वरूपनित्यवम् । १. प्रवृत्तिभोगादिसर्वम्-पा. 2. रामा. बाल. ४-६. २. अभ्युपगम्यते-पा० ३. बेदोपधृह्णार्थायारब्धे-पा. ॐ. रामा. युद्ध. ११४-१४, 1५. ४. श्रीमद्रामायथे-या. 4, भार. उपोद्धातप्रकरणे । ५. च: न दृश्यते कचित् । ६. तत्तत्पदार्थानामपि-पा. ८. बिगमाच्छान्नात्-पा. ९. तिच्चदिवौषधात्-पा. 41 }, छा. उ. ८-७-१, तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षः नित्यश्रीः अजय्यः ' शाश्वतो ध्रुवः ।। "

    • शरा नानाविधाश्चापि धनुरायतविग्रहम् ।

अन्वगच्छन्त काकुत्स्थं सर्वे पुरुपविग्रहाः ।।' श्रीमद्वैष्णवे पुणे :- '“ समस्ताः शक्तयताः नृप ! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।।' “मृतं ब्रह्म महाभाग! सर्वत्रह्ममयो हरिः । "

  • नियैवैषा जगन्माता विष्णोः श्रीग्नपायेिनी ।

यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम!।। "

  • देवत्वे देवदेहेयं मनुष्यत्वे च मानुपी ।

विष्णोः ' देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ।।'

  • शाश्वतः ।' इति गुणविशिष्टाकरेण नित्यत्वम् । “ ध्रुवः' इति विग्रहविभूति

विशिष्टाकारेण नित्यत्वम् । 'नित्यश्रीः ?' इति पत्नीवधि ।। श्रीपराशरवचनमाह श्रीभत् इति । भूम् इति । मूर्त ब्रह्म यस्यास्ति स हरिः, सर्वब्रह्ममयश्च । ब्रह्मशब्दः जीवपरः, शुद्धजीवस्वरूपं च तच्छेधमित्यर्थः । श्रीपन्यां प्रमाणमाह निन्यैप इति । परस्थाने' वचनमाह ३. विध्योरेवानुरू ाम्-पा. ५, चः कचिन्न दृश्यते । ६, परमस्थाने-पा. !. उत्तरमा. १८.९-१. 3. वि. पु. ५-७-३०. 4. वि. पु. १-२२-६३. है. वि. पु. १-८-१५. 6, वि. पु. १-९-१४५ { तात्पर्यदीपिकायुक्तः .' “एकान्तिनः सदा ब्रह्मध्याविनो योगिनो हेि ये । तेषां तत् परमं स्थानं यद्वै पश्पन्ति सूरयः ।।' .' “कलामुहूर्तादिमयश्च कालः न यद्विभूतेः परिणामहेतुः । महाभारत च :

  • दिव्यं स्थानमजरं चात्रमेयं दुर्विज्ञेयै चाग्नैर्गन्धमाद्यम् ।

गच्छ प्रभो! रक्ष चास्मान् प्रपन्नान् कल् कल्पे जायनानः खमृत्य।।

  • कालस्संपच्यते तत्र न कालस्तत्र ६ प्रभु ।' इति ।

परस्य ब्रह्मणो रूपवत्यं सूत्रकारश्च वदति ३२३ एकान्तिनः इति । तस्य नित्यत्वमाह कला इति । महाभारताचनमाह महा इति । परस्य इति ।

  • अन्तस्तद्धर्मोपदेशात् " इति सूत्रे न हि रुवत्वं प्रतीयते ?

कथं वा तस्य विलक्षणत्वं इ िशङ्कायां, तद्विपयवाक्यार्थपुरस्सरं तदर्थमाह योऽसौ इत्यादिना । *** य एोऽन्तरादित्ये हिरण्मय पुरुषो दृश्यते । इत्यादि विषयवाक्यम् ; तत्र “यः' इति प्रसिद्धवन्निर्देशात् प्रत्यक्षाप्रत्यक्षसकल श्रुतिगतविशेषणजातम् अत्र बवक्षितमि,ि सर्धश्रुतिस्मृतीतिहासपुराणगतविशेषणानि अत्रोच्यन्ते :-*** य एष एतस्मिन्मण्डले पुरुषो , यश्चायं दक्षिणे'ऽक्षन्' इति बृहदारण्यके ; “य एष एतस्मिन्मण्डलेऽर्चिषि पुरुषः' इति तैत्तिरीयके च 1. अद्य-पा, ]. वि. पु. १-६-३८. २. प्रत्यक्षसकलश्रुतिगत-पा० 2. वि. पु. ४-१-८४. ३. विशेषणजातमात्रम्-पा. 5. भार. मी. ५-२७ तालपत्रकोशे। ४. दक्षिणेऽक्षिणीति-पा. 4. भहाभारते । 0. म. स. १-१-९१. 6. छा. उ. 1-६६ 8. सै. उ. ना. ६-११. ३२४ शतसहस्रकिरणः, गम्भीराम्भःसमुद्भूत-' सुभृष्टनाल-रविकरविकसित श्रवणात्; अत्रादित्यशब्दो भण्डलत्राचीत्यभिप्रायेण आदित्यमण्डलान्तर्वत--इत्युक्तम्। आदित्यशब्दादुपरेि '“दित्यदित्यादित्यपत्युत्तरपदाण्यः ।) इति ण्यप्रत्यय ॥

  • “रुक्माभं स्वमधीगम्यम्”, “यदा पश्यः पश्यते रुक्मवर्णम् । ,
    • ग्रतप्तकार्तस्वरवर्चसं प्रभुम् ।' इत्यादिवचनानुसारेण 'तप्तकार्तस्वर'गिरिवरपभः।

इत्युक्तम् । “ आदित्यवर्ण तमसः परस्तात् ”, “दिवि सूर्यसहस्रस्य भवेद्युगप दुत्थिता । यदि भः सदृशी सा स्यात् भासस्तस्य महात्मनः । इत्यादिवचनात्। सहस्रांशुशतसहस्रकिरणः' इत्युक्तम् । एवं विशेषणद्वयेन, भक्तजनभोग्यत्वं, प्रतिकूलदुरासदत्वं च विविक्षतम् । तच अभयुतैरुक्तम् – '* नित्यानुकूलमनुकूलनृणां, परेषामुद्वेजनं तच च तेज उदाहृरांन्त ।' इति ।

  • तस्य" यथा कप्यासं पुण्डरीकमेवमक्षिणी ' ? इत्यस्य अर्थ हृदि िनधायाह

गम्भीराम्भः इति । अस्य वाक्यस्य 'चाक्यकारेण षडर्थाः पूर्वपक्षत्वेन, सिद्धान्तत्वेन च उक्ता:: तत्र "सिद्धान्तितार्थत्रयमस्र उक्तम्; इतरार्थत्रयस्य पूर्वपक्षत्वं तत्स्वभावदेव अव गतम्'; तत्र पूर्वपक्षानुपन्यासादेव तस्यानुपादेयत्वं स्पष्टम्; न तस्य पृथङ्कनिरासः क्रियते ग्रन्थेषु; तस्मात्, वाक्यकारोतेषु अर्थत्रयम् अत्र विवक्षितम् । २. गेिरिवरसमप्रभः-पा० ३. अभियुफैरप्युक्तम्-ा '. इनि, न दृश्थतै वाचत । ५. तूस्येति कचिन्न दृश्यते सिद्धान्तार्थत्रयम्-या ८. अक्मम्यते-प. ७.

1. अष्टाध्यायी ४-१-८५. 2. मनुस्मृ. १२-१२२. 3. मु. उ. १-१-३. b, गीता ११-१२. 7. श्री. बै. खत. ५४. के पुनः पूर्वपक्षितार्था ' ? उच्यन्ते:- कपिः – आदित्य '“कपि – चलने ? इति धातु ; कं पिबतीति च कपिः , * कपिबभरित तेजनम् ? इति वैदिकप्रयोग ; तस्य “ आसम् ) मण्डलम् - कप्यासम्; यथा आदित्यमण्डलं हृदयपुण्डरीकं च उपासनस्थानम्, एवम् अक्षिणी अपि उपासनस्थानम् - इत्येकोऽर्थः । अयं नोपपद्यतेः – उपा स्यस्येति षष्ठयन्तं पदमध्याहार्यम्, उपासनस्थानमिति च ' अध्याहार्यम्; एवं पदद्वयाध्याहारः ; समानविभक्तयन्तयोः पदयोः स्वतः प्राप्त सामानाधिकरण्यम्

  • घटः पटः ) इतिवत् अर्थविरोधाभावे, * च ? शव्दाद्यभावेऽपि स्वतः प्राप्तसामा

नाधिकरण्यपरित्यागः एको दोष ; “ पुण्डरीक " शब्दस्य गौणत , *** पद्म कोशप्रतीकाशं हृदयं चाप्यधोमुखम् ” इति श्रुतेः 'तत्सदृशि तच्छब्दो हि गौण:! '“हिरण्यश्मश्रुः हिरण्यकेशः आपणखात् सर्व एव सुवर्णः' इति दिव्याङ्गवर्णन प्रकरणाननुगुणत्वं च; *** य एषोऽक्षिणि पुरुषो दृश्यते ।' इत्युत्तरत्र अक्षिस्थानस्य अभिधास्यमानत्वात्पुनरुक्तिश्च; “ थ एषोऽन्तरक्षिणि पुरुषो दृश्यते ।' इत्येकस्मिन् अक्षिणि उपासनविधानात् , '“ य एष एतस्मिन् मण्डले 'पुरुषो यश्चायं दक्षिणेऽक्षन् " इतेि बृहदारण्यके दक्षिणस्य अक्ष्ण उपासनस्थानत्वविधानात् “ अक्षिणी ' इति द्विवचनानुपपतिश्चेति। तस्मात् , अस्य वाक्यस्य उपासनस्थान बिधिपरत्वम् अनुपपन्नम् ॥ कपिः - मर्कटः । तस्य आसम् - पृष्ठम्, इति, मर्कटपृष्ठसाम्यमुच्यते इति " यत्, तदयुक्तम् ; मर्कटपृष्ठ, पुण्डरीकं च उपमाद्वयम् ? उत एकोपमा । १. पूर्वपक्षीयार्थाः-पा० 1. धातुः, भ्वादिः, आत्म. २. घा-पा. १. तत्सदृशे तत्सादृश्यो हेि गौण-पा० 8. तै. उ, ना. ११. 4. छ. उ. १-६-५७. ४. मण्डलेऽििप पुरुषो-पा- 5. छ. उ. ४-५-१. ५, 'यत्' = एतन्न दृश्यते कवित् । ७३३६ तत्र उपमाद्वित्वमयुक्तम्; स्वत:प्राप्तसामानाधिकरण्यपरित्यागमसंगात्, लम्यार्थ तया निर्वाहे संभवत्यपि, हीनोपमाश्रयणायोगञ्च । यद्येकोपम!? तथा सति, मर्कटपृष्ठसदृशपुण्डरीकसदृशे इत्युक्तं स्यात् : तदा ' ' प्यास ' शब्दस्य गौणता स्यादिति । “कण्यासम् " - ईद्विकसितमिति यद्यच्येत ', तत्र * अर्थोचित्यम् अस्त्येव ; तथाऽपि, अवयवशक्तया, रुद्धया वा ईषद्विकासकाचित्वं नास्तीति तदपि अयुक्तांमेतेि ॥ एवम्, अर्थत्रयम्याप्यनुपपत्तः. उपपन्नमथलयं विवक्षितं भगवता भाष्यकारेण

  • गम्भीराम्भः " इत्यादि ।

कं पिबतीति कपिः आदित्यः; तेन अस्यते –क्षिप्यते – विकास्यते इति कष्यासम् ; दाह वाक्यकारः – '“ आदित्यक्षितं वा श्रीमत्वान्' इतेि । तत्र आदित्यः स्वांकेरणेन वेिकाःथति ; " अतो घटकं * किरणमपि स्वीकृत्य 'रवि . करवेिकसेित' इत्युक्तम् । कं पिबतंति क:ि नालम् , तस्मिन्नास्ते इति - कप्यासम् , * अपचिता दपि पद्मात्, नालस्थस्य पुण्डरीकस्य शोभातिशयोऽस्तीति, सोऽत्र विवक्षितः। सनाल मपि उन्-लितमम्बुजं म्लानं स्यादिति, तद्यावृत्त्यर्थमुच्यते 'सुमृष्टनाल ' इति ॥ १. भ्राध्यार्थे संभवति हीनोपमाश्रयण-ा. २ कयासवदिति गणतः स्यात्, कप्या. स्रवदिति स्यातू-पा० ३. यदुच्यते अत्राथैौचित्यम्-पा. ४. तदाप्यदित्यम्, तदाप्यनौचित्यम्-पा. ७. अत्र त्रुटितादपि पद्यनालस्थस्य-पा. 1. बोधायन वृत्तिंग्रन्थः । तात्पर्येदपैिकायुक्त ३. नीला द्वनःथस्य-पा. अर्थान्तरमुच्यते गम्भीराम्भस्समुद्भूत इति । कम् – जलम्, अस – भुवि ' ' अपिपूर्वक , **वष्ट भागुरिलोपमवाप्योरुपसर्गयो । इति वचनात् अपेः अत्र अलोपः; कप्यासम् – सलिले विद्यमानमित्युक्तं भवतेि । एवं , वाक्यकारोक्तार्थत्रयकथनेन ' “ तस्य यथा कष्यासं पुण्डरीकमेव मक्षिणी ? इति श्रतिवाक्यं व्याख्यातं भवति । “ रामः कमलपत्राक्षः', '“पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोद कम् ), " “प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ', 'जितन्ते पुण्डरीकाक्ष !।,

  • त्वत्तः कमलपत्राक्ष !' इत्यादिभिः पद्मपत्रसाम्यकथनात् पुण्डरीकस्य दलाभ्यामेव

साम्यमिति दर्शयितुं दलशब्दः प्रयुक्त । *** यथा....पुण्डरीकम् , एवमक्षिणी । इत्युक्त 'पुण्डरीकात् अधिकगुणनिवृत्तिः मा भूत् ' इति आयतशब्दमयोगः । 'एवम् । इतिं सामान्येन पुण्डरीकधषु अतिदिष्टषु तद्वतदोषतिदेशो मा भूदिति अलशब्द एवमधिकगुणान्वयं दोषराहित्यं च अभिप्रेत्याभियुतैरुक्तम् :- “अदीर्थ मप्रेमदुघं क्षणोज्ज्वलं न चोरमन्तःकरणस्य पश्यताम्, अनुब्जभब्जं नु कथं नेिद र्शनं 'वनाद्रिनाथस्य विशालयोः दृशोः !” इति । 1., धातुः, अदादिः, पर. 2. सि. कौ. अध्य. ३, छा. उ. १-६-७. 5. रामा, सू. ३३-४. 6. वि. पु 7. जितन्तेस्तोत्रम् । 8. गीता १५-२ 5, छा. उ. १-६-७. 1), सुन्दरबा. स्त. ४३. . ६*७८०ः ३२७ . वेदार्थसंग्रहः १. सुनयनः-पा० पुण्डरीकदल-अमलायतेक्षणः, सुभ्रललाट , 'सुनासः, सुमिताधरविदुमः, सुरुचिरकोमलगण्डः, कम्बुग्रीवः, समुन्नतांसविलम्बि'चारुरूपदिव्यकर्ण किसलयः, पीनवृत्तायतभुजः, चारुनर-आताम्रकरतलानुरक्ताङ्गलीभिः अल कूतः, तनुभध्यः, विशालवक्षःस्थलः, समविभक्तसर्वाङ्गः, अनिर्देश्यदिव्यरूप संहननः,रुिग्धवर्णः, प्रबुद्धपुण्डरीकचारुचरणयुगल, खानुरूपपीताम्बरधरः , '“नारायण ! नमस्तेऽस्तु पुण्डरीकायतेक्षण ! , युधूललाटसुनस सुस्मिताधरविदुम! ' इति जितन्नोक्तविशेषणान्येव उक्तानि, 'सुभ्रललटः । इत्य दिना' । सुरुचिरकोमलगण्ड - इत्यादिविशेषणानामपि मूलभूतवचनानि भगव च्छास्रपुराणादिषु द्रष्टव्यानि । *** सुकपोलम्' इति पराशर । '“कम्बुग्रीवो महाहनु: ) इति वचनमभिप्रेत्य * कम्बुग्रीवः ' इत्युक्तम् । 'कर्णकिसलयः -कर्ण पाशः । पीनवृत्तायतभुजः । “पीनवृत्तायतभुज !' श्रीवत्सकृतलक्षण ! !) इति जितन्तावचनम् । विशालवक्षःस्थलः । * “ महोरस्को महेष्वासः ? इति वचनम् । समविभक्तसर्वाङ्गः " । *** समः समभिक्ताङ्ग;! इति वचनम् । दिव्यरूप संहननः इति । '* रुपसंहननं लक्ष्मीम् ?' इति ; रूपसंहननं नाम - सर्वाङ्गानां संक्षेौचित्यम्, अभिरूपविरूपणामङ्गानां हि संश्लेषो नोचितः; सर्वाङ्गानामपि अभिरूपत्वात् अन्योन्यसंश्लेष: ; सदृश इति संहननशब्दार्थः । स्निग्धवर्णः ।

  • “स्निग्धवर्गः प्रतापवान्' इति वचनम् ' । प्रबुद्धपुण्डरीकचारुचरणयुगल

इति । 'त्वत्पादकमलादन्यत् ?' इति । स्वानुरूपपीताम्बरधरः इतेि । "“तस्य महारजतं * वासः ? इति श्रुतिः । 1. ४-.ि ६. 2. वि. पु. ६-७-८०. ॐ, रामा, चाळ. १-९. 4. ४.जि. ७. ३. इत्यादि-ा० 5. रामा. बाल. १-१०. ४. भुजः श्रीवत्सलक्षणः-पा० 6, रामा. सुन्दर, ३५-१६. 7. रामा आर. १-१३. ६. * वचनम्' इति काचिन्न दृश्यते 8, रामा, सुन्दर. ३५-१६. 9. १-ज. १., 10. . उ. ४-१-५. अमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्या नन्तादेव्यभूषणः, शङ्खचक्रगदाऽशिाङ्गश्रीवत्सवनमालाऽलङ्कृतः, अन वधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिः, लावण्यामृतपूरिताशेषचराचर भूतजातः, अत्यद्भुतान्त्यिनित्ययौवनः, पुष्पहाससुकुमारः, पुण्यगन्ध वासितानन्तदिगन्तरालः, लैलोक्याक्रमणप्रवृत्तगम्भीरभावः, करुणानुराग मधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते ' । | * ध्येयः सदा सवितृमण्डलमध्यवन, नारायणः सरसिजासन सन्निवेिष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्र.' इत्याद्युक्तविशेषणानि उच्यन्ते अमलकिरीट इति । अमलशब्देन अप्राकृतत्वं विवक्षितम् । अनवधिक इति । * “ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।। इति बचनम् । * सैौन्दर्यम् ’ – अवयवशोभा । ' लावण्यम् ' - समुदायशोभा । अत्यद्भुत इति । “युवा कुमार ”, यः पूयय वेधसे नवीयसे ' इति श्रुतिः । पुष्पहाससुकुमारः इति । “सौकुमार्य सुवेषतान 'इति वचनम् । पुण्यगन्ध इति । " “सर्वगन्धः सर्वरस "', 'तस्याननं पद्मसमनगन्धि "" इतेि । त्रैलोक्य इति । *** समुद्र इव गाम्भीर्ये " इति । करुणा इति ।

  • करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय' इति । एवम् , " " य एषोऽन्त

रादित्ये !” इत्यादिवाक्थस्य अर्थ उक्तः । १. श्यते—पा. २. इत्युक्तविशेषणानि-प० तात्पर्यदीपिकायु 4 4 !. वृहत्पराशरस्मृतिः ५ 2. रामा. अयोध्या. ३०२९. 3. ऋग्वेदे १-१५५०६ . 4. २ अष्ट, ४-२९. 5, रामा. आरभ्य. १-१३. 6. छ. उ. ३-१४-४. 7. रामा. सुन्दर. ३६-५८. 8. रामा. बाल. १. १७. 9. २-जि. १२. 10, छा, उ, १-६-६. ३३० स निखिलजगदुदयविभक्लगलीलः, निरस्तमभस्तहेय समस्तकल्याणगुणनिधिः, स्वेतरसमस्तवस्तुविलक्षणः, परमात्मा, परं ब्रह्म, नारायणः –इत्यवगम्यते; '“तद्धर्मोपदेशात् ”, “स एष सर्वेषां लोकानामीशः सर्वेषां कामानाम् ", " “ स एष सर्वेभ्यः पाप्मभ्य उदितः " इत्यादिदर्शनात् । तस्यैते गुणाः ,'“ सर्वस्य वशी सर्वस्येशानः ", " “ अपहतपाप्मा वेिजरः' इत्यादि “सत्यसंकल्पः' इत्यन्तम्, 'विश्वतः परमंनित्यम् विश्धं नारायणं हरिम्', ' ' प िविश्वस्यात्मेश्वरम्' इत्यादिवाक्य प्रतिपादिताः ।। च वेदार्थसंग्रहः २. इंटे-पा. एतद्विषयम्य सूलस्य " प्रतिज्ञाखण्डस्य अर्थ सः इति ।' नखेिल जगत् इति पदेन आनन्दवल्लुचुक्तजगत्कारणत्वं विवक्षितम् , " “ यश्धासावादित्ये ?' इति तत्र हि जगत्कारणस्य आदित्यान्तर्वर्तित्वमुक्तम् । निरस्त इति । “ सर्वेभ्यः पाप्मभ्य उदितः' इत्यस्य अर्थो विवक्षितः । हेयप्रतिभटत्वात् , 'कल्याणगुण वत्वाच स्वेतसमस्तवस्तुविलक्षण 'सामान्यविशेषशब्दाः । एवं सूत्रस्य प्रतिज्ञाखण्डो ज्यारल्या ॥ कुत इत्यत्राह तद्धर्मोपदंशात् इति । तव्याचष्ट स एपः इति । सर्व लोकेशत्वादिगुणा हि श्रूयन्ते ! ततः किं परमात्मत्वस्य इत्यत्राह तस्यैते गुणाः इति । तस्यैते गुणाः इत्यादिवाक्यप्रतिपादितः इत्यन्वयः । ३. कल्याणगुणाकरत्वाच्च-मा० ४. सदात्मविशेषशदा:-पा.

. प्र, सू. १-१-२ १
  • ४. महोपनिषत् ।

3, छा. उ. १-६-७. 4, बृ. उ, ६-४-२२. 5,6. छा. उ. ८-१-५. प,8. तै. उ. ना. ११. 10. तै. उ. आ. ५-४२. वाक्यकारचैतत् 'सुस्पष्टमाह :– “हिरण्मयः पुरुषो दृश्यते इति, प्राज्ञस्सर्वान्तरस्यात्-लोककामेशेोपदेशात्-तथोदयात्पाप्मनाम्” इत्यादिना ।। तस्य च रूपस्य अनित्यतादि वाक्यकारेणैव प्रतिषिद्धम् ;

  • “स्यादूपं कृतकमनुग्रहार्थे 'तच्चेतसामैश्वर्यात् " इति , उपासितुः

वाक्यकारश्चैतत् इति । “ प्राज्ञ ' शब्देन, '*' ब्रह्मणा विपश्चित । इत्युक्तं विपश्चित्वमुक्तम् । “ सर्वान्तर ' शब्देन * “ अन्योऽन्तर आत्माऽऽनन्द मयः " इत्युक्तार्थो विवक्षितः । “लोककामेशोपदेशात्” – लोककामेशत्वोपदे शात् । “ तथोदयात्पाप्मनाम्। ", " “ स एष सर्वेभ्यः पाप्मभ्य उदित ?’ इत्युक्तादित्यर्थ । एवम्, आदित्यान्तर्वर्तिनो रूपवत्वात् जीवत्वमाशङ्करद्य, रूपस्य अप्राकृतः तत्वात् परमात्मत्वं सिद्धान्तितम्। '* अन्तः' इत्यादिसूत्रे वाक्यकारग्रन्थे " ।। रूपस्य अनित्यत्वप्राकृतत्वशङ्काव्यावृत्त्यर्थमाह तस्य च इति । पूर्वपक्ष वाक्यमिदम् “स्यादूपम् " इत्यादि । “ तच्चेतसाम्”– उपासकानाम् , “ अनु ग्रहार्थम्”, “ऐश्वर्यात् ' – स्वतन्त्रशक्तया ', “रूपं कृतकम्” “स्यात् इत्यर्थः । वाक्यस्यार्थमह उपासितुः इति । “रूपं वा ?' इत्यादि सिद्धान्त १. सर्वम्-पा० २. स्यात्तद्रपम-पा. २. तच्चेतनानाम्-प , ४. ब्रह्मणो विपश्चित्वमुक्तम्-7, ५. वाक्यकारग्रन्थेरु गम्यय अनि यत्व 1. बोधायनवृत्ति 2, छा. उ . . १-६-६ ४. बोधायनवृत्तिः । 4. तें. उ. आ. २-१-२. 5, तें. उ. आ. २-५-२ 5. छा. उ. १-६-७. 7. ब्र. सू. १-१-२१, अनुग्रहार्थः परमपुरुषस्य रूपसंग्रहः इतेि पूर्वपक्षे कृत्वा, '“ रूपं वाऽतीन्द्रियमन्त:करणप्रत्यक्ष निर्देशात्' इतेि, यथा 'ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् खरूपभृता गुणाः, तथा, इदमपि रूपं, श्रुत्या स्वरूपतया निर्देशात् खरूपभूतमित्यर्थः । भाष्यकारेण एतद्याख्यातम्:–“अञ्जसैत्र विश्वसृजो रूपम्, तत्तु न चक्षुषा ग्राह्यम् , भनसा त्वकलुषेण साधनान्तरवता गृह्यते, '“न चक्षुषा गृह्यत, नाप वाचा, मनमा तु विशुद्धन' इति श्रुतः; न हि अरूपाया देवताया रूपमुपदिश्यते, यथाभूतवादि हि शास्त्रम्;

  • महारजत वास ', '“वेदाहमेतं पुरुषं महान्तम्-आदित्यवर्णे

तमसः परस्तात् " इति प्रकरणान्तरनिर्देशाच साक्षिणः " इत्यादिना । वाक्यम् । तत्तात्पर्यमाह यथा इति । स्वरूपतया स्वाभाविकत्वेनेत्यर्थ । वेदार्थसंग्रहः १. प्रत्यक्षं तन्निर्देशातृ-या द्रमिडाचार्ये: व्याग्त्यातमित्याह भाष्य इति । “ अञ्जसा ) – अव्यवधा नेन, स्वाभाविकमित्यर्थः । ऐन्द्रजालेिकवस्तुवत्, मायाकृतमिति शङ्काव्यावृत्यर्थ मह तत्तु इति । मिथ्याभूतं - दुष्टन्द्रियग्राह्यम्; अदुष्टकरणग्राह्मत्वश्रवणात् पर माथभूतम् इत्याभप्राय । पारमाध्यमेव उपपादयति न हि इति । अरू पायाः 'रूपोपदेशः कथम् ? इत्यत्राह यथाभूतवादि इति । वेदाह मेतम् इत्यादि । “ आदित्यवर्णम् ?” इति पदं तात्पर्यम् । इत्यादिन-भाष्य कारेण व्याख्यातमित्यन्वयः । २. ज्ञानानन्दादयः--पl० रूपानुपदेशः-प० । स्वरूपनिरुपकधर्मतया, 1. बोधायनवृत्ति । “. मु. 5. ३ -८. 8. बृ. उ. ४-३-६. 4. पुरुषसूक्तम् २०. “हिरण्मय इति रूपसामान्यात् चन्द्रमुववत् '"', '“न मयडत्र विकारमादाय प्रयुज्यते, अनाभ्यत्वादात्मनः " इति । यथा, ज्ञानादिकल्याणगुणानन्त्यनिर्देशात् अपरिमितकल्याण गुणविशिष्टं ' ' परं ब्रहोत्यवगम्यते ; एवम् , '“ आदित्यवर्णम् ”, '“पुरुषम् ” इत्यादिनिर्देशात्, स्वाभिभतस्वानुरूपकल्याणमरूपः, पर ब्रह्मभूतः पुरुषोत्तभो नाधण इति ज्ञायते ; तथा , ' “ अस्येशाना ", “हिरण्मयः " इति विकारवाचिशब्दश्रवणान् कृतकं पमिति शङ्का व्यावृत्त्यर्थं वाक्यम्॥ड़ हिरण्यः इति । पम् - औज्ज्वल्यम् । तस्य भाष्य प्रःथमाह न नयडत्र इति । “विकारमादाय' . विकारार्थमङ्गोकृय । अनारभ्य त्वादात्मनः इति । विग्रहविशिष्टस्यात्मनः अनारभ्यत्वादित्यर्थः । पूर्वे “ रूपं वाऽतीन्द्रियम् ' त्यादिवाक्योपादाने ' सङ्गहेणोक्तमर्थ भाष्धग्रन्थानन्तरं विस्तरेणाह यथा इति । “ कल्याणतमरूप: ? इत्यनेन 6 “तते कल्याणतमं रूपं पश्यामि " इति श्रतेिः मारिता । '“ आदित्यवर्णम् ” इति श्रतिः पुरुषविषया, अतः पुरुषोत्तमशब्द । स एव ब्रह्मति दर्शयितुं परब्रह्म शब्दः । िवशेषवाची नारायणशब्दः । यथा, ज्ञानादिकल्याणगुणः प्रामाणिकत्वात् अभ्युपगम्यन्त , तथा, रूपमपि प्रामाणिकत्वात् अङ्गीकार्यम् – इत्यर्थ । एवम् , “ वाक्यकारभाष्यकारग्रन्थयोः दिव्यरूपसमर्थनम् । पत्नीपरिजनादेरपि प्रदर्शनार्थ तुल्यन्यायत्वात इत्यभिप्रेत्याह तथा इति । कथं तत्रावगतम् ? १. चन्द्रमुखक इति-या. २. कल्याणगुणगणविशिाभ-पा . ३ परमिति चिन्न दृश्यते । ४. उपादानेन-ा . ५. पुरुषोत्तमशब्दवाध्यस्स एव ब्रमेति-ा० ६. तुझ्यन्याया-पा• 1. बोधायनतिः । '. द्रमिडभाष्यम् । 5. यजु. वे. ४-७-३५. 6. ई. उ. १-१६ . '“हीश्च ते लक्ष्मीश्च पत्न्यौ , * सदा पश्यन्ति सूरय ', '* तमसः परस्तात्', '“श्यन्नमस्य रजमः पराक्रे ' ' इत्यादिना पलीपरिजन स्थानादीनां निर्देशादेव तथैव' सन्तीत्यवगम्यते। यथाऽऽह भाष्यकारः

  • “यथाभूतवादि हेि शास्त्रम्' इति ।

एतदुक्तं भवति : “ यथा * “सत्यं ज्ञानमनन्तं प्रह्म ?’ इति निर्देशाः, परमात्मस्वरूपम् समस्तहेयप्रत्यनीक – अनधिकानन्दैकतान तया अपरिच्छेद्यतया च सकलेतरवलक्षण ; " तथा, *** यस्सर्वज्ञः सर्ववित्', ' ' पराऽस्य शक्तिििधैा श्रूयते स्वाभाविक ज्ञानबलक्रिया च ', "* लमेव भान्तमानि सर्वे तस्य भासा सर्वमिदं वेिभानि ! इत्यादिनिर्देशात् , नेिर:शयासंख्याश्च गुणा सकलेतचिन्लक्षणाः । तथा, "“ आदित्यवर्णम्' इत्यादिनिर्देशात् , रूपपरिजनस्थानादयश्च इत्यत्राह यथा इति । वेदासंग्रह गुणानपि वयं नाभ्युपगच्छाम इत्यत्राह एतदुरो भवति इति । प्रमाणसिद्भावात् ज्ञाव अवगन्तव्या: प्रामाणिकत्वाविशेषा। ; तथा रूपपरिजनादीन्यपि इचर्थ । “ सकले तरविलक्षणाः ) इत्यनेन प्रकृतिप्राकृतवैलक्षण्यम् । प्राकृतेषु पदार्थेषु चतुर्मुखादीना १. इत्यादि पत्नोपांजन-पा. २. * तथैव' • एतन्न दृश्यत कवित् । ७. हिः न दृश्यते ४, हेयप्रत्यनीकानन्दैकतानतय, हेयप्रल्4 वित् । --. ४ का. २-२९. '. पुरुषसूक्तम् : ०. 4 यहवें. २ २-१२. 6. तै. उ. आ. १-1, 7. मु. उ. २ -२-७. 8, धे. उ. ६ . 8. कठ, ठ. २-५-१५. 10. पुरुषसूक्तम् २७. तात्पर्यदीपिकायुक्तः ३३५ सकलेतरविलक्षणाः, स्वासाधारणाः, अनिर्देश्यस्वरूपस्वभावाः इति । वेदाः प्रभाणं चेत्, विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितमेव बोधयन्ति । प्रामाण्यं च वेदानाम् ', '“औत्प त्तिकस्तु शब्दस्यार्थेन सम्बन्धः ” इत्युक्तम् ; यथा, अग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा । च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी ; नथा, शब्दस्यापि बोधकत्वशक्तिः स्वाभाविकी । मपि अभिमानः अस्तीति, तद्यावृत्त्यर्थे “स्वासाधारणा ?' इत्युक्तम् । इयत्ता राहित्यम्, औऽज्वल्यादिगुणोत्कर्षश्च “अनिर्देश्य ' इत्यादिपदेन उक्तम् । तत्राय मपि चोद्यपरिहारः अर्थात्सद्धः । “रूपस्य मोग्यतमत्वं स्वरूपस्य निरतिशय भेोग्यत्ववैकल्यं स्यात् इतेि चेत्, न; स्वरूपस्य भोग्यतमत्वं स्वसंबन्धिनोऽपि भोग्य तमत्वावहमिति, स्वरूपभोग्यतमत्वपूर्तिरेव इति । अर्थवादादेः स्वार्थे तात्पयाभावात् ब्रह्मस्वरूपमपि न अभ्युपगतमिति पूर्व मीमांसकशङ्कायामाह वेदाः प्रमाणं चेत् इति । अपूर्वाविरुद्धशब्दाभ्यां साधक बाधकाभायोऽभप्रेतः । प्रामाण्यै च इति । । 'चोदनासूत्रे ' अबधारणद्वयमस्ति “चोदनैव प्रमाणम्, प्रमाणमेव चोदना ?' इतेि । प्रथमावधारणं प्रत्यक्षसूत्र' उप पादितम्; द्वितीयावधारणम् औत्पतिकसूत्रप्रतिपाद्यमित्यर्थः । “ औत्पत्तिक । सत्तामयुक्तः, नित्य इत्यर्थः । स्वाभाविकत्वं विवृणोति यथा इति । स्पष्टम् । बोध व्थतिरिक्तकार्यकरत्वशक्तिः स्वाभाविकी, बोधकार्यकरवं तु न स्वाभाविकम् इति, विभागमाशय तत्परिहारायाह यथा च इति । १. वेदानामौत्पत्तिकम् ' औत्पतिकस्तु’-पा २. भोग्यत्वपूर्तिः-पा ३, सूत्रेऽपि, सूत्रे हि-पा. 1. मीमांसा सू. १-१-७. 2. मीमांसा सू. १-१-२. 8. मीमांसा सू. १-१-४. ३६ न च हस्तचेष्टादिवत् सङ्केतमूलं शब्दस्य बोधकत्वम् इति वक्तः शक्यम्, अनाद्यनुसन्धानाविच्छेदेऽपि सङ्केतयितृपुरुषाज्ञानात् यानि सङ्केतमूलानि, तानि सर्वाणि साक्षाद्वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम्; तेषु च साक्षाद्वा परंपरया वा संकेतो ज्ञायते; गवादिशब्दानां तु अनाद्यनुसन्धानाविच्छे देऽपि * सङ्केताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी । अतः अग्न्यादीनाम् औष्ण्यादिशक्तिवत् ', इन्द्रियाणां बोधकत्व शक्तिवच, शब्दस्यापि बोधकत्वशक्तिः “ आश्रयणीया ।। ननु च इन्द्रियवत् शब्दस्यापि बोधकत्वं स्वाभाविकम्'; संबन्ध ग्रहणं बोधकत्वाय किमिति अपेक्षते? 'लिङ्गचत् " इत्युच्यते ; यथा, हस्तचेष्टादिवत् बोधकत्वात् शब्दस्य सङ्केतित्वं स्यादित्यत्राह अनादि इति। अनुसन्धानविच्छेदात् संकेतयितृपुरुषाज्ञानमिति शङ्कापरिहारार्थम्, 'अनाद्यनु सन्धानाविच्छेदेऽपि ' इत्युक्तम् । सङ्केततृिपुरुषज्ञानं संकेतमूलत्वे प्रयोजकम्, न बोधकत्वे – इत्यर्थः । एवम्, बोधकत्वात् सङ्कतमूलवमाशङ्कय परिहृतम् ; शब्दत्वात् 'देवदत्तदि शब्दवत् साङ्केतिकत्वमाशङ्कय परिहरति न च इति । अत्र शङ्कामुखभेद एव ; परिहारः तुल्यः । अतः इत्यादि । स्पष्टम् ॥ १. युक्तम्-पl० ४. शक्तिरवश्याश्रयणीयः, शक्तिरेषाश्रय णीया-पा. ५. खाभाविकै चेत्-पा. ७, इति च दृश्यते-पा.) ८, देवदत्तशब्दवत् देवदत्तादिवत्-पा. ज्ञातसंबन्धनियमं धूभादि अग्न्यादिविज्ञानजनकम् ; तथा ज्ञातसंबन्ध नियमः शब्दोऽपि अर्थविशेपबुद्धिजनकः' ।। एवं तर्हि, शब्दोऽपि अर्थविशेषस्य लिङ्गमिति अनुमानमेव स्यात्; नैवम्: - शब्दार्थयोः संबन्धः – बोध्योथकभाव एव; धूनादीनां तु संबन्धान्तमिति, तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वमिति विशेषः । एवं गृहीनसंबन्धस्य ' बोधकन्दर्शनात् अनाद्यनुसन्धानाविच्छे तात्पर्यदीपिकायुक्तः एवं बोधकानां पदसंघातानां संसर्गशेिषबोधकत्वेन ' वाक्य ब्दाभिधेयानाम् उच्चारणक्रमो 4त्र पुरुषबुद्धिपूर्वक , ते पौरुपेयाः ब्दा 'इत्युच्यन्ते ; यत्र तु " उचाणक्रमः पूर्वपूर्वेचाग्णक्रमजनित संस्कारपूर्वकः, सर्वदा अपौरुपेपाः, ते च 'वेदाः ’ इत्युच्यन्ते । ३३७ बीथक स्वाभाविकं चेत्, व्युत्पतिग्रहणसापेक्षत्वमयुक्तम्; अतः साङ्केतिक मिति शङ्कायामाह गृहीतसंबन्धस्य इति । संबन्धग्रहणभप सामग्रथन्तभूतम्; यथा, चक्षुरादेः आलोकाद्यपेक्षत्वं न बोधकत्वशक्तिविरोधि; (स्मात् स्वाभाविकी बोधकत्व शक्तिरित्यर्थः । संबन्धग्रहणापेक्षत्वात् शब्दोऽपेि लेिङ्गं स्यात् इति चेत् न ; जन्यजनक भवादिसंबन्धाः रज्ञानसापेक्षं लिङ्गन ; शब्दार्थयो: बंयबोधकभावसंबन्ध १. बुद्धिजनक एव-पा, २. सम्बन्धस्यापि-पा, ३. बोधनेन-पा० ८. इन् ि: न दृश्यते कचितः । ५. तदुचारणक्रमः-पा० सर्वशब्दानां बोधकत्वशक्तिः स्वाभाविकी चेत्, लौकिकवैदिकविभाग कथमित्यत्राह एवम् इति ॥ ७. लौकिकवैदिकादविभागः-पा. 48 ३३८ एतदेव वेदानामपौरुपेयत्वं नित्यत्वं च, यत् पूर्वपूर्वोच्चारणक्रम जनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेण उवार्यमाणत्वम् । ते च आनुपूर्वीविशेषेण संस्थिताः, अक्षरराशयो वेदः ऋग्यजुस्सामाथर्वभेदभिन्नाः अनन्तशाखाः वर्वन्ते; ते च विध्यर्थवाद मन्त्ररूपाः * वेदाः, परब्रह्मभूतनारायणस्वरूपम्, तदाराधनप्रकारम्, आराधितात् फलविशेषं च बोधयन्ति । स्मृतिपूर्वकत्वेऽपि उच्चारणस्य पुरुषाधीनत्वात् कथं वेदस्य अपौरुषेयत्वम्' इत्यत्राह एतदेव इति । 'अपौरुषेयत्वं ' - पुरुषबुद्धिमूलत्वाभावः । 'नित्यत्वं' - सर्वकालसंबन्धित्वम् । पदनित्यत्वम्, वर्णनेित्यत्वं वा न अपौरुषेयत्वे प्रयोजकम्, तथा सति कालिदासादिग्रन्थानामपि' अपौरुषेयत्वप्रसङ्गात् ; तस्मात्. अनाद्यनुपूर्वी विशेषविशिष्टत्वेन पश्चादपि उचार्यमाणत्वम् – अपौरुषेयत्वम्, 'नित्यत्वं च इत्यर्थः । तर्हि उपवृंहणापेक्षा कथमित्यत्राह ते च इति । आनन्त्येन दुर्मुहत्वात् उपहणापेक्षा, न तु अनित्यतया इत्यर्थः । न आनन्त्यम् ऋग्यजुःसामाथर्वरूपे ' संख्यातत्वात् इतेि चेत् ; न । ऋग् यजुस्सामदिकोटिचनुष्टयान्तभत्रेऽपि एकैककोटौ शाखाद्रार) आनन्त्यमियर्थः । ते च विध्यर्थ इति । तत्र विविभाग * एव अपौरुपंय , अर्थवादादयः पौरुषेयः इति विभागश्चेत्, अर्थवादादीनां स्वार्थे प्रामाण्यं न स्यात्; न च तथाऽस्ति: अत ३. आराधनात्फलविशेश्वम्-पा० ४. अपौरुषेयत्वं स्यादित्यत्राह-पा. ६. नित्यत्वं चेति कचिन्न । वेदार्थसंग्रह ८. ' एव'. चिन्न दृश्यते । परमपुरुषवत्, तत्स्वरूप – तदाराधन – तत्फलज्ञापकवेदाख्यं शब्दजातं नित्यमेव । वेदानामनन्तत्वात् , दुरवगाहत्याच परमपुरुषनियुताः परमर्षयः, कन्ये कन्ये निखिलजगदुपकारार्थ वेदार्थ स्मृत्वा, विध्यर्थवादमन्त्र मूलानि धर्मशास्त्राणि, इतिहासपुराणानि च चक्रुः । अपौरुषेयतया प्रमाणत्वाविशेषात् अर्थवादादयोऽपि स्वार्थतिपादः{। इति * सर्वार्थ सिद्धिरित्यर्थ । ४ • • • - • लोके सिद्धवस्तुपरशब्दानां प्रतिपाद्यात् पश्चात्तनत्वं दृष्टम् ; तस्मात् सिद्ध वस्तुपरत्वे वेदानामनादित्वहानिः इति तलाह परमपुरुपचत् इति । यथा ति वाचित्वेन ब्राह्यादिशब्दानां, जातेश्च नित्यत्वा , ' न तेषां नित्यत्वहानिः अभ्यु पेता; एवम्, प्रतिपाद्यप्रतिपादकयोः उभयोरपि अनादित्वम् "उपपन्नमित्यर्थः । पूर्वम् आनन्यं पश्चितम्, तेन उपबृहणमपेक्षितिमत्युक्तम्; इदानीं, दुरवगाहत्वात् तदपेक्षितमित्याहु वेदानाम् इति । 'दुरवगादृत्वम्' ' – अधीय मानशाखानामपि दुरवबोधार्थवम्'। धर्मशास्त्राणि । पूर्वभागोपबृहाणानि । उपनिषदुपबृहणानेि – इतिहासपुराणानि । –“• • •-- --


१. तत्फलज्ञानबीजं चेदःख्यग्-पा. २. दुरवगम्यत्वाच-पा ० ६. स्वार्थसिद्धिः-पा० ४, इति भावः-पा. ६. 'न'- एतन्न दृश्यते वित् । ९ दुरक्योधार्थत्वेन-प० ---

      • -

-' ' - ' ' - “- - --- * -- -३४० लौकिकाश्च शब्दाः वेदराशेः उद्धरैयः तत्तदर्थविशेषनामतया पूर्व ननु च, चैदिका एव सर्वे चाचकाः शब्दाश्चत्, “छन्दस्येवम्, भाषायामेवम्' इनि लक्षगभेदः कथमुपपद्यते; उच्यत; – तेषामेव शब्दानां तस्यामेव आनुपूव्य वर्तमानानां तथैव भ्रयोगः; अन्यत्र प्रयुज्यमानानामन्यथतिं न कश्चित् दोः ।। वेदार्थसंग्रह नाराय कन्तु । ज्ञानानन्दस्वरूपः , स्वाभाविकानवाधकानशय --- असंख्यकल्या गुणगणाः व्युत्पन्नलौकिकशब्दस्य वैदिका' नं बाधकाः स्युः इत्या लेकिकश्च इत दवादीनां चकार सः ॥ ' इत्य॥दवचनात् , दशब्दः व " लंकऽपि प्रयुज्यन्त १ अपरिच्छिन्नानन्दस्वभावः-पा० ५. लोकिकैः प्रयुज्यन्ते-पा. इति-पा. || लक्षणभदाच्छब्दभेद इति चोदयां ननु च क्षति । परिहरति उच्यत न तु शब्दभद्रकृत इत्थ एतस्मन् प्रकरण विस्तरण प्रतिपादितानामर्थानां सुग्रहत्वाय उक्तार्थजातं सङ्गहेण अनुक्रभत एवम् इत्यांदेना । पर ह्यनारायणशब्दौ-सामान्यविशेषशब्दौ। निरिवलहंथ इत्यादेना उभयलिङ्गत्वभुक्तम् । विभूतिमत्त्वमाह स्वसङ्कल्प इति । व / 1. .ि पु. १-५.६३ 7 द्वस्तुजातः, अपरिच्छेद्यस्वरूपखभाद्-अनन्तमहाविभूतिः , नानाविधा नन्तधतनाचेतनात्मक – प्रपश्चलीलोपकरणः – इति प्रतिपादितम् ।। ऐनदात्म्यांमेदं सर्वे ... तत्त्वमसि श्रता एनमेक वदन्त्यनि रुतोऽन्ये प्रजापतिम् यातींषि शुक्राणि च यानि न्ली , त्रयो लोकः शोकपाल : त्रया च । त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे दवा देवकीपुत्र एव' , **त्वं यतः न्यं वषट्कारः , त्वमो - अग्रिः कोपः प्रसादस्ते, साः श्रान्सलक्षः भुवनान विष्णु रः {

तात्पर्यदीपिकायुक्तः }

  1. {

१. इन्दमेकं परं ब्रह्मा शाश्वत परमश्चरम्-पा. ५. भोगविभूतिः-पा० क्षित "“ शुद्धे हाव याख्ये ' इांत चनत् । लीलाविभूतिमत्वमाह नानाविध इतेि । एवम्, सविलक्षणत्वमुक्तम् । तर्हि कथमैक्यश्रुतिः इत्यत्राह सचे खलु ?. ' । “ त्वं यज्ञः " इत्यादि लोकंनन्तरभावित्वात् “ जगत्स शरीरं ते ' इति श्लोकः उदाहृतः । अनेन सामानाधिकरण्यस्यार्थः स्पष्टो भवांतं । अनन्नशब्देन नित्यत्वं 1. छा. उ . ३-; . १ . . छ. उ. ६-८-७. 3. मनुस्मृ. १२-१२३. 4. महाभारतम् । ३. रामा. युद्ध. १२०-२०. 6. रामा. युद्ध. १२० ७. 7. रामा. युद्ध. १२०-२६. ४. वि. पु. २-१२-३८. ३४२ वनानि विष्णुः गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वम्, यदस्ति यन्नास्ति च विप्रवर्य ! ) इत्यादि सामानाधिकरण्यप्रयोगेषु सर्वेः शब्दै सर्वशरीरतया सर्वप्रकारं ब्रव अभिधीयते इति चोक्तम् । सत्यसङ्कल्पं परं ब्रह्म स्वयमेव , 'बहुप्रकारं स्याम्' इति सङ्कल्प्य, अचित्समष्टिरूपमहाभूतसूक्ष्मं ' वस्तु, भोक्तवर्गसमूहं च , स्वस्मिन् ग्रलीनं स्वयमेव विभज्य, तस्मात् भूतसूक्ष्मात् वस्तुनः महाभूतानि सृष्टा, तेषु च भोकृवर्गमात्मतया प्रवेश्य, तैः चिदधिष्ठितैः महाभूतैः वेदार्थसंग्रह कारणावस्थायामेकत्वावधारणात , शरीरात्मभावः तदानीं नोपपद्यते इति, स्वरूपैक्यनिबन्धनमेव सामानाधिकरण4मित्यत्राह सत्यसङ्कल्पम् इति । न हि, सत्यसङ्कल्पं ब्रह्मस्वरूपमेव स्वर्गनरकादिभाक भवित?" अतो विलक्षणमेव ब्रहेति सत्यसङ्कल्शब्दाभिप्रायः । 'बहुपकारं स्याम् ? इत्यनेन '“हु स्याम् ?’ इत्येतद्याख्यातम् । अचित्समष्टिरूपमहाभूतसूक्ष्मम् " इति । महदाद्यपेक्षया प्रकृतिः – समष्ट: ; पैव महाभूतसूक्ष्मम् ; इति व्याख्यानव्याख्येयभाव ' । भोवर्गसमूहं च इति । अनेन 'यतः प्रधानपुरुषौ' इत्यत्र पुरुषशब्द व्याख्यातः; पुरुषशब्दो न एकजीवपरः, अपि तु जीवसमष्टिपर – इत्यर्थ । स्वसिन् प्रलीनं स्वयमेव विभज्य इति । एकीभूतम् अव्यक्तावस्थं, व्यक्तं कृत्वा इत्यर्थः । तस्मात् इति । सृष्टा इति । “ समष्टितत्वसृष्टिरुक्ता । जीवानाम् अचित्संसर्गस्य अनादित्वात्, तद्यावृत्यर्थम् , “ आत्मतया ) इत्युक्तम् । व्यष्टि देहाभिमानितया प्रवेश्य इत्यर्थः । व्यष्टिसृष्टिरुच्यते तैः इति । चिदधिष्ठितै २. अत उभयविलक्षणमेव-पा. ३. सूक्ष्मवस्तु इति-पा० ४. सूक्ष्मवस्तु इति-पा• ५. व्याश्येयमिति भावः-पा. ६. ध्यक्तमिति चिन्न दृश्यते । 2. वि. पु. १-१७-३॥ तत्पयैदीपिकायुक्त अन्योन्यसंसृष्टः कृत्स्नं जगत् विधाय, स्वयमपि, सर्वस्य आत्मतया प्रविश्य, परमात्मत्वेन अवस्थितं सर्वशरीरं बहुप्रकारमवतिष्ठते । यदिदं महाभूतसूक्ष्मं वस्तु , तदेव प्रकृतिशब्देन अभिधीयते । भोवर्गसमूह एव पुरुपशब्देन उच्यते । तौ च प्रकृतिपुरुषौ परमात्भ शरीरतया परमात्मप्रकारभूौ; तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दा भिधेयः । '“ सोऽकामयत, बङ्ग स्यां प्रजायेनि ... तत्सृष्टा-तदेवानु प्राविशत् – तदनुप्रविश्य - सच त्यचाभवत् – निरुक्तं चानरुक्त च – निलयनं चानिलयनं च - विज्ञानं चाविज्ञानं च – सत्यं चानृतं च सत्यमभवत् ? इति पूर्वोक्तं सर्वं अनयैव श्रुत्या व्यक्तम् । चित्संसृधैरित्यर्थ । *** पुरुषाधिष्ठितत्वाचाप्यव्यक्तानुग्रहेण च, महदादयो वेिशे षान्ता ह्यण्डमुत्पादयन्ति ते ?' इत्यत्र पुरुषाधिष्ठितशब्दस्य चेित्संसृष्टता रत्वज्ञापनाय चिदधिष्ठितैः – इत्युक्तम् । * अन्योन्यसंसृष्टः " इति पञ्चीकरणं विवक्षितम् । कृत्स्नं जगत् इति । 'ब्रह्माण्डतदन्तर्गतभोक्तभोग्यभोगोपकरणभोगभ्थानदेवमनु प्यादिव्यष्टिजातमुच्यते । प्रविश्य इतेि । तदवस्थचिदचिन्नियन्तृतया अवस्थान मुच्यते । अवेश्य, प्रविश्य इति पदाभ्यां, जीवप्रवेशस्य पराधीनत्वं , परमात्म प्रवेशस्य स्वेच्छाकृतत्वं च दर्शितम् । तत्र प्रवेश्य, विधाय, प्रविश्य इति त्यनन्तपदानां न पैौर्वापर्यविधक्षा ; अपि तु, कार्यभेदभावविवक्षव; " “तस्य त्वष्टा विदधट्रपमेति' इत्यदिश्रुत्यविरोधात् । परमात्मत्वेन अवस्थितम् इति । अप्रच्युतस्वरूपम् अवस्थितम् इत्यर्थः । पूर्ववाक्ये गर्भितमर्थं विवृणोति यदिदम् इति । ब्रह्मणः चिदचिद्विलक्षणत्वे, तयोरपि भेदे , ब्रह्मणः तदनुप्रवेशकृततन्नामभाक्त च श्रुतिमाह “ सोऽका मयत ।' इति । १. ब्रह्माण्डान्तर्गत-पा. '. 'भोक्त '- एतन्न दृश्यते काचित ३. * भोग्य ? - (एतन्न दृश्यते कचित । ४. तदनुप्रवेशातत्तन्नामभाक्त-पा ३४३ 1. तें. उ. आ. ६. --. वि. पु. १ -२-५४ . ३४४ ब्रह्मप्राप्युपायश्च, शाश्वाधिगतनत्वज्ञानपूर्वक - स्वकर्मानुगृहीत भक्तिनिष्ठासाध्य – अनवधिकातिशयप्रिय - विशदतमप्रत्यक्षतापन्न अनुध्यानरूप – परभ;ि.रेव इत्युः. । भ.िशब्दश्च प्रीतिविशेषे घर्तते । ननु च 'सुखं , प्रीतिः ? इत्यनर्थान्तर ; विशेषेण तत् साध्यमित्युच्यते, स एव ज्ञानविशेषः – सुखम् । सुखं च – 'ान एवं सिद्धव ! यसङ्ग : कृत: । अथ उपायीषये वक्तव्यमाह ब्रह्म इति । “भक्तिनिष्ठा ' – भक्तियोगाभ्या:; तेन साध्या परभक्त:- * प्राप्तिपूर्वा वस्था । तहिं ज्ञानस्य कथं मोक्षेोपायत्वमित्यत्राहं भशिब्दश्च इति । प्रतिविशेष शब्देन स्वामिनि 'भृत्यस्य अनुरागो विवक्षित । ततः किमेित्यत्राह प्रीतिश्च इति । अत्र वैशेषिभतेन चोदयित न्भु च इत । पिरहरी नैव शते ॥ व्याहतमिदं ज्ञानसाध्यं सुवं ज्ञानमेवेतेि ; न हि ५डचक्रादिरेव घटः ! इत्यत्राह एतदुक्त भघां इन् ि। सुखदुःश्वमध्यस्थशब्दः-अनुकूल'प्रतिकूलानुभ4 रूपविषयवाचिन’, तेषां |धारणांन इत्यर्थः । तथा भन्न “- मुस्वम्, दुःखम् , अनुभय च भवन्ति इत्यर्थ । 'ज्ञानमेव सुवं स्यादित्यत्राह येन इति। ज्ञानं सुखजनकं चेन् , घटज्ञानमपि सुखजनकं स्यात्; नैव:५ ; सक्चन्दनादि इति हि लौकिक :-पा. २. ज्ञानविशेष एव सुखम्-पा. ३. प्रातः पूर्वावस्था-प० ४. भृत्यानुरागः-पा० ५. सुखदुःखमध्यस्थसधारणनीति मुख ६. प्रतिकूलनुभवरूपविषय-प1a ७. झानत्वे सुखम्-पा० ब्रच सुखम् । तात्पर्यदीपिकायुक्तः ज्ञानं सुखस्य ' जनकमित्यभिमतम् । तद्विपयज्ञानमेव सुखम् । तदतिरेकिपदार्थान्तरं नोपलभ्यते । तेनैव " सुखित्वच्यवहारोपपत्तश्च । एवंविधसुखरूपज्ञानस्य विशेषकत्वम् – ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम्, अस्थिरं च ; ब्रह्मणस्तु अनवधिकातिशयं, स्थिरं च इति, “ आनन्दो भ्रह्म ? इत्युच्यते ' । विषयायत्तत्वात् ज्ञानस्य, सुखरूपतय। ३४५ विषयविशेषज्ञानं सुखजनकमिति चेत्, स्रक्चन्दनादिविषयज्ञानमेव सुस्वमितेि न दोषः इत्यर्थः । ज्ञानातिरेकि सुखं किं दृष्टम्, उत कल्प्यम् ? इति विकल्प्य दूषणमाह तदतिरंकि इति । पदार्थान्तरानुपलब्धेः इत्यर्थः । द्वितीयं शिरो दूषयति तेनैव इति । तेनैव – " विषयविशेषितज्ञानेनैवेत्यर्थः । ततः किं प्रस्तुतोपासनस्य अनवधिकातिशयप्रीतिरूपत्वे ? इत्यत्राह एवं विध इति । ब्रह्मव्यतिरिक्तस्य वस्तुनः एवंवेिधसुखरूपज्ञानविशेषकत्वम् अनुकू लत्वम् – अल्पम्, अस्थिरं च ; ब्रह्मणस्तु अनवधिकातिशयं स्थिरं च अनुकूलत्व मित्यर्थः । तत्र श्रतिमाह आनन्दो ब्रह्म इति । ननु आनन्दशब्दस्य सुखपर्यायत्वात् , अनुकूलविषयज्ञानस्य सुखशब्दवाच्योपपादनाच, “ आनन्दी ब्रह्म इति ब्रह्मणः सुखस्वव वनम्' अयुक्तन् इत्यत्राह विषय इति । अयमर्थः

  • आत्मानुकूलं सुखम्' इत्यानुकूल्यं हि सुखशब्दवृत्तनििमतम् ? तख

ज्ञानस्य विषयानुकूल्यप्रयुक्तमिति विषयस्य स्वतोऽनुकूलस्य सुखशब्दवाच्यत्वं युक्तमिति ॥ 1. तै, उ. भू. ६. २. तद्वषयं ज्ञानमेव-पा० ३. सुखीति व्यवहार, सुखित्वदुःखित्व ४. इति द्युच्यते-पा ५. विषयविशेषविशेषित-पा. ६. सुखत्वषर्णन्म-':1० ७. सुखशब्दप्रवृत्तेः निमित्तम्-पl० ३४६ तदिमाहः– * “रसो वै सः, रसं हेवायं लब्ध्वाऽनन्दी भवति इति । ब्रदैव सुखम् इति, ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः । परमपुरुषः स्वेनैव स्वयमनवधिकातिशयसुखस्सन्' परस्यापि * सुखं भवति सुखरूपत्वाविशेषात्; ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवति ! ' ज्ञानानुकूलत्वस्य विषयानुकूल्यप्रयुक्तत्वे श्रुतिमाह तदिदम् इति । अस्यां श्रतौ ब्रह्मणः सुखरूपत्वाप्रतीतेः तां व्याचष्ट ब्रदैव इति । तच्छब्दः कारणतयां प्रकृतब्रह्मपरामर्श – इत्यर्थः । अत्र सुखवाचिशब्दः कः ? 'यो यस्य सुखं भवति तन्न स्वस्यापि सुखं भवति ; एवं "परस्य भोग्यभूतं ' ब्रह्म न स्वभोग्यमित्य त्राह परमपुरुषः इति । स्वयम् । स्वसा इत्यर्थः । सुखरूपत्वाविशेषात् इति । स्वपरबेिभागरहितम् , '“ आनन्दो ब्रह्म । " इत्यविशेषेण आनन्दत्वकथना दित्यर्थः । तर्हि “रसो वै सः, रसं वायं लब्ध्वाऽऽनन्दी भवति ? इति परं प्रतेि आनन्दत्वश्रवणं कथमित्थवाह ब्रह्म यस्य इति । “ब्रह्मा, परस्य ज्ञानविषयश्चेत् तस्य सुखं भवति; स्वस्य ज्ञानविषयत्वे स्वस्य सुखं भवति; अतः यस्य ज्ञानविषयभूतं ब्रह्म , अविशेषेण, तस्य तत् सुखमिति जीवस्यापि सुखरूपं भवति ? इति * तस्याः श्रतेरर्थ : -- * इत्यर्थ । १. अनवधिकातिशयसुखी परस्यापि-पा. | २. सुस्वाय भवतीत्यर्थः-पा. ३. भवतीति कचिन्न दृश्यते । ४. लोके यो यस्य-पा. ६. भोग्यम्-पा० ७. इत्यविशेषादानन्दत्व-पा० ९. * इत्यर्थः ' इति चिन्न दृश्यते । 1. तै, उ. आ. ५-१. 2. तै. उ. भू. ६. १. सौलील्य-पा. २. शेषताप्रतिसम्बन्धितया-पा० ३. प्रीतिविषयभूतं सत्-पा० ४. एवकारः कबिन्न दृश्यते । ५. पारतन्त्र्यं तु-पा० ६. सुखमिति-पा. ७. चकारः कचिन्न दृश्यते । . तदेवं, परस्य ब्रह्मणः – अनवधिकातिशयासंख्येयकल्याणगुणाक रस्य, निरवद्यस्य, अनन्तमहाविभूतेः, अनवधिकातिशय'सौशील्यवात्सल्य सौन्दर्यजलधेः सर्वशेषित्वात्, आत्मनः 'शेपत्वात्, प्रतिसम्बन्धितया अनुसन्धीयमानम्, अनवधिकातिशयप्रीतिविषयं * सत् परं ब्रह्मव' एन मात्मानं प्रापयति--इति ॥ ननु च, अत्यन्तशेषतैव आत्मनः अनवधिकातिशयं सुखमित्युक्त भवति, तदेतत् सर्वलोकविरुद्धम् । तथा हि :-सर्वेषामेव चेतनानां स्वातन्त्र्यमेव इष्टतमं दृश्यते, पारतन्त्र्यं' दुःखतरम्; स्मृतिश्च :-' “सर्वे परवशं दुःखं सर्वमात्मवशै सुखम्', तथा 'च, “सेवा श्ववृत्तिराख्याता' तस्मात्तां परिवर्जयेत् " इति । प्रीतिविशेषशब्देन अभिप्रेतमर्थं विवृणोति तदेवम् इति । महाविभूते इत्यन्तेन परवोपयोगिगुणजातमुक्तम् । अनवधिक इत्यादिना, सौलभ्योपयोगि गुण उक्तः । प्रीतिविषयम् इति । स्वदास्यानुसन्धानगर्भा प्रीतिः विवक्षिता । एवंविध प्रीतिरूपज्ञानविषयभूतं ब्रह्म स्वमाप्युपायभूतमित्यर्थः । "" अपुरुषार्थत्वापादनमुखेन चोदयति ननु च इति । अत्यन्त इत्यादि । स्पष्टम् । सर्वलोकविरुद्धत्वम् उपपादयति तथा हि इति । ९. अमितमर्थम्, अभिहितमर्थम्-पा. १०. पुरुषार्थत्वोपपादनमुखेन-प० ३४७ 1. मनुस्मृ. ४-१६८ 2. मनुस्मृ. ४-६. ३४८ वेदार्थसंग्रहः तदिदम्, अनगिनदेहानिरिक्तात्मग्वरूपाणां शरीगत्माभिमान वेिनृम्भितम् ; तथा हि :-शरीरं हि मनुष्यत्वादिजाति गुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते, तमिन्नेव 'अहम्' इति संसारिणां 'प्रतीतिः, आत्मा भिमानो यादृशः, तदनुगुणैव पुरुषार्थप्रतीतिः; सिंहच्याघ्रवराहमनुष्यक्ष रक्षःपिशाचदेवदानवस्त्रीपुंसच्यवस्थितात्माभिमानानां सुखानि व्यवस्थि तानि, नानि च परस्परविरुद्धानेि ; तस्मात् , आत्माभिमानानुगुण पुरुषार्थव्यवस्थया सवे समाहितम् । तदिदम् ? इत्यादिनां परिहरति । देहात्मभिमानवितुंभितत्वमुपपादयति तथा हि इति । सुखत्वं ', दुःखत्वं च न पारतन्त्र्यस्वातन्त्र्थप्रयुक्त , अपि तु कर्मकृतदेहामाभिमानपयुक्त इति, सोपाधिकवं " दूषणं * वक्ष्यन् विपरीतtत्माभि मानं दर्शयति शरीरं हेि इति । ततः किमित्यत्राह आत्माभिमानः इति । आत्माभिमानानुगुणपुरुषार्थप्रतीनै उदाहरणमाह सिंहव्याघ्र इति । परस्पर विरुद्धानि इति । “परस्परविरुद्वेषु सुखदुःखेषु तत्तदसाधारणं प्रयोजकं न भवति व्यभिचारात; तस्मात्, अनुयायिप्रयोजकं विपरीत्मभिमानरूपम् * ?' इत्यभि प्रायः । सोपाधिकत्वमुपसंहरति तमात् इति । '“ आत्मानुकूलं थुखम् आत्मप्रतिकूलं दुःखम् " इति सुखदुःखलक्षणम् । तस्मात्, स्वतन्त्रतया 'आत्माभिमाने प्रतिकूलत्वात् पारतन्यं दुःखं भवति, न तु पारतन्त्र्यात् इत्यर्थः । १. प्रतिपत्तिः-पा. २. पुरुषार्थप्रतिपतिः-पा० ३. आत्ममिमानिनाम्-1० ४. सुखत्वदुःखत्वे च-पा. ५. सोपविभ्रम्-पा० ६. दूषणमिति कचिन्न दृश्यते । ७. प्रयोजनम्-या. ८. आत्माभिमानानुरूपम्-पा ९. खातन्त्रतया अमिमानप्रतिकूलत्वात्-पा, 1. लक्षिणिकवाक्यम् । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् ; तेच परशेप तैकस्वरूपम् । यथास्थितात्माभिमाने तद्वगुणैव पुरुषार्थप्रतीतिः ।

  • आत्मा ज्ञानमयोऽमलः' इति स्मृतः ज्ञानकाकारता प्रतिपन्ना ; “पतिं

विश्वस्य ' इत्यादिश्रुतिगणैः परमात्मशतैकाकारता च 'प्रतिपादिता ; अतः, 'सिंहच्याघ्रादि * शरीरात्माभिमानवत् ", " स्वतन्त्राभिमानोऽपि कर्मकृतविपरीतात्मज्ञानस्पो' वेदितव्यः । कथं समाहितमित्यत्राह आत्मस्वरूपं तु इति । ज्ञानैकाकारत्वे पर शेषकम्वरूपत्वे च प्रमाणमाह आत्मा ज्ञानमयः इति । अतः इत्यादि । स्पष्टम् । एवं सोपाधकत्वं कण्ोक्तम् । अनैकान्यं च लोकसिद्धमित्यनुक्तम् । केश्लमुपायतया स्वीकृतं * पतेिपारतन्त्र्यमेव अपुरुषार्थ : ; भोग्यमत्वेन स्वीकृतं * पतिपारतन्ञ्यं पुरुषार्थ एव लोके दृश्यते इति । किं च कालात्ययाप देशश्च' अिभप्रेत । तथा िह - भगवातन्त्र्य दु:खरूपवं साध्यते केन प्रमाणेन साध्यते ; न तावत्प्रत्यक्षादिना , तदगोचरत्वात् ; " आगमतस्तु भगवत्पारतन्त्र्यं सुखरूपमेवावगम्यते इति । भारतन्त्र्य म्थात् लोकसिद्धपारतन्त्र्यं सपक्षीकृत्य दुःखापत्यं साध्यते चेत् ; अत्र किम् आगममभ्यु गम्य साध्यते ?, उत १. प्रतीत|-पा , २. सिंहृट्याघ्रवराहार्दिशरीरात्म-पा . ३. आदिशब्दः कचिन्न दृश्यते । ५. स्वातन्त्र्याभिमानोऽपि-पा० ६. विपरीतज्ञानरूपः-पा. ७. स्वीकृतं प्रति पारतन्त्र्यम्-पा. ८. स्वीकृतं प्रति पारतन्त्र्यम्, स्वीकृनै पारतन्त्र्यम्-पा० 1. वि. पु. ६ -७-२५. . तँ उ. ना. १३-१. अतः, कर्मकृतमेव'परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम्; अत एव तेषाम् अल्पत्वम्, अस्थिरत्वं च । परमपुरुषस्यैव खत एव सुखत्वम् । अतः , तदेव स्थिरम्, अनवधिकातिशयं च, '“क ब्रह्म, खं ब्रह्म ', *** आनन्दी ब्रह्म ', '“सत्यं ज्ञानमनन्तं ब्रह्म ” इति श्रुते । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः, कर्मकृतत्वेन च अस्थिरत्वं भगवता पराशरेण उक्तम् - '* नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । वस्त्वेकमेव दुःखाय सुखायेष्र्यागमाय च । ोपाय च यतस्तमात् वस्तु वस्त्वात्भकं कुतः।।' अनभ्युपगम्य ? अनभ्युपगमे आश्रयासिद्धि ; अभ्युपगमे ' धर्मिग्राहकप्रमाण बाधः " इत्यभिप्रेतं दूषणम् ; परशेषतैकस्वरूपत्वे *** पतिं विश्वस्य ' इत्यादि प्रमाणतया भाष्यकारेण अभिप्रेतम् । भगवत्पारतन्ञ्यं सुखरूपमस्तु, विपरीतात्माभिानेऽपि सुखमनुभूयते चेत् किं ब्रह्मप्राप्येत्यत्राह अतः कर्षकृतमेव इति । “ इतरसुखानां कर्मकृतत्वात् तारतम्यानुगुणे तदल्पत्वस्थिरत्वे ; स्वाभाविकसुखरूपत्वान् ब्रह्मणोऽनन्तस्थिरत्वे इत्यर्थः । अत्र 'प्रभाणमाह कं ब्रह्म इति । ब्रह्मणोऽपरिमितसुखत्वे श्रुतिरुक्ता । व्यतिरिक्तसुखास्थिरत्वादिके प्रमाणं श्रीविष्णुपुराणवचनमाह ब्रह्म इति । पापपुण्ये । पापपुण्यकृते इत्यर्थ । “वस्तु वस्त्वात्मकं कुतः ? इत्येतद्याचष्ट १. परमेश्वरव्यतिरिक्त-पा. 1, छ. उ. ४-१०-५. २. अतः एषाम्-पा• 2. है. उ. भू. ६. ३. एवकारः कवि दृश्यते । 3. तै. उ. आ. १. 4. वि. पु. २-६-४६. ५. इत्यादिकं दूषणम्-पा. 5. तै. उ. ना. १३-१. _ ७. अस्थिरत्वे च-पा. _ _ _ _ ५. व्यतिरिक्तसुखस्वस्थिरत्शकेि-पा. तात्पर्यदीपिकायुक्त सुखदुःखाद्येकान्तरूपेण' वस्तुनो वस्तुत्वं कुतः ? तदेकान्तता पुण्यपापकृतेत्यर्थः । एवम्, अनेकपुरुषापेक्षया कस्यचित् सुखमेव कस्यचित् दुःखं भवति – इत्यवस्थां प्रतिपाद्य, एकस्मिन्नपि पुरुषे न व्यवस्थित मित्याह : “तदेव प्रीतये भूत्वा पुनः दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्मात् दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।। " इति । सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतम्, न वस्तु स्वरूपकृतम्; अतः कर्मावसाने तदपैति – इत्यर्थः । यत्तु “ सधैं परवशं दुःखम्' इत्युक्तम्, तत् -परमपुरुषव्यति रिक्तानां 'परस्परशेषशेषिभावाभावात् , “तड्यतिरिक्त प्रति शेषता सुखदुःखादे इति । '“तस्मादुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ' इत्य स्रापि कथनान् , अत्रापि एकान्तसुखतया वस्तुत्वम्, एकान्तदुःखतया वस्तुत्वं च निषिद्धमिति भावः । सुखाद्येकान्तत्वप्रतीतिः कथमित्यत्राह तदेकान्तता इति । उक्त-वक्ष्यमाणश्लोकयोः अपौनरुक्तयार्थमाह एवम् इति । एकसि न्नपि पुरुपे न व्यवस्थितम् इति । कालभेदेनेत्यध्याहारः । उदाहृतोकार्थ माह सुखदुःखात्मकत्वम् इति । 'फलेितमर्थमाह अतः इति । पूर्वपक्षोक्तग्रन्थार्थमाह यतु इति । 'परम्परशेषशेषिभावाभावात् इति। १. रूपिणः-पा० 1. वि. पु. २-६-४८. २. इत्यव्यवस्थाम्, इति व्यवस्थाम्-प० 2. मनुस्मृ. ४-६. ३. इतिः न दृश्यते कचित् । 3. वि. पु. २०६-४८. ४. परस्परशेषशेषीभावाभात्रात-पा. ७. परस्परशेषशेषीमवाभावात्-पा० ३५१ ३५२ वेदार्थसंग्रहः दुःखमेव ' इत्युक्तम् । '“ सेवा 'श्रवृत्तिराख्याता इत्यत्रापि असेव्यसेवा – श्ववृत्तिरेव इत्युक्तम् । “* सदोपास्यः स ह्याश्रमः समस्तै: एक एव 'तु इति, सः आत्मयाथात्म्यविद्भिः" सेव्यः पुरुषोत्तम एक एव । यथोक्तं भगवता :

  • मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ।।' इति । इयमेव भक्तिरूपा सेवा –“ब्रह्मविदामोति परम्', '“तमेवं विद्वानमृत इह भवति ' ', " * ब्रह्मवेद् ब्रह्रैव भवति ? इत्यादिषु स्वभावो भावादित्यर्थः । सेवा इत्यादि । स्पष्टम् । कथमस्य वचनस्य असेव्यसेवाविषयत्व' मित्यत्राह स हि इति । तद्याचष्ट संवः इति । भगवद्वचनमाह यथोक्तम् इति । कथं सेवाया मोक्षोपायत्वम् ? ज्ञानं हि मोक्षोपायः ? इत्यत्राह इयमेव इति ।

  • भज इत्येष धातुर्वे सेवायां परिकीर्तित । तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन

भूयसी ? इति भगवद्वोधायनवचनम् । “सेवा भक्तिरुपास्ति ” इति निघण्टुः। तस्माद्भक्तिरूपा सेवा वेदनादिशब्दवाच्येत्यर्थः । सेवा भक्तिरस्तु, कथं वेदनादि २. व्याख्याता-प० ३. सदा सेव्यः-पा. १. श्ववृतिरप्यसेव्यसेवा, श्ववृत्तरित्यसेव्य- ५. याथात्म्यवेदिभिः-पाः ६. भवतीत्यादियु-पा० ७. अपसेवाविषयत्वम्, सेव्यसेवाविषय- 1. मनुस्मृ. ४-६. महाभारतम् ६. गीता १४-२६. 4. तं, उ, आ. १-१. 5. पुरुषसूक्तम् २०. 6. मु. उ. ३-२-९. T. बोधायनस्मृतिः । 8. हलायुधनिघण्ट । ३. वेदनादिशब्देन-पा, २. एवः कचिन्न । ३. भगवद्द्वैपायनेन-पा, तात्पर्यदीपिकायुक्त वेदनशब्देनाभिधीयते इत्युक्तम् । '“यमेवैवं वृणुत तन्न लभ्यः ' इत विशेपणात्, ' “यमेवैष वृणुते ” इति भगवता मरणीयः प्रतीयते ; वरणीयश्च प्रियतम: ; यस्य भगवति अनवधिकाशिया प्रीनिः जायते स एच भगवतः प्रेियतमः । तदुक्तः भगवतेंव :- “प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च भम् प्रियः ।' इति । तस्मात् , परभक्तिरूपापन्नमे वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् ।। यथोक्तः भगवता द्वैपायनेन मोक्षधर्मे, सर्वोपनिपाख्यानरूपम् :- '“न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । भक्तया च धृत्या च समाहितात्मा ज्ञानखरूपं परिपश्यतीह।।' इति। शब्दवाच्या भक्तिरित्यत्राह यमेव इति । कथं विशेषितत्वमित्यत्राह यमेव इति । ततः किमित्यत्राह वरणीयश्च इति । प्रियतमश्च कः ? इत्यत्राह यस्य इति । तत्र भगवद्वचनमाह तदुक्तम् इति । तस्मात् इति । पुत्रत्वादिरूपेण भगवत्प्राप्तिः दशरथादेरप्यस्तीतेि तव्या वृत्त्यर्थे तत्त्वतः इत्युक्तम् । “यथावदनुभवसाधनमित्यर्थ । तत्र महाभारत4चनमाह यथोक्तम् इति । “ , सन्दृशे तिष्ठति इत्यादि 'श्रतिगणरूपत्वान् “ सर्वोपनेिपडद्यास्यानरूपम्' इत्युक्तम् । “ न सन्दृशे ') ५. परिपश्यन्ति धीरः-पा. ६. कुत इत्यत्राह-ा० ७. तत्रेति कश्चिन्न दृश्यते ३५३ } . मु. उ . ३-२-५. -. कठ. उ. २ २ २५ ॐ. 3. गीता ७-१७ 4. गीता ११.५४. ३५४ धृत्या समाहितात्मा मक्तया पुरुषोत्तमं ' पश्यति-साक्षात्करोति प्रामेोति इत्यर्थ ; ' “भक्तथा त्वनन्यया शक्थः ” इत्यनेन ऐकाथ्र्यात् । भक्तिश्च ज्ञानविशेष एव इति सर्वमुपपन्नम् ।। सारासारविवेकज्ञाः गरीयांसो विमत्सराः । प्रमाणतन्त्राः सन्तीति कृतो वेदार्थसङ्ग्रहः । इति श्रीभगवद्रामानुजविरचितः वेदार्थसङ्गः समाप्तः । इत्यादि पूर्वार्ध वेदे, महाभारते च तुल्यम् ! * भक्तया ? इत्यनेन, उत्तरार्धगत हृच्छब्दो व्याख्यातः इति ज्ञायते । स्थानप्रमाणात् धृति – इन्द्रियाणां विषयवैमुख्यकरणम् ' । अनेन शमदमादयः उपलक्षितः । '“हृदा मनीष मनसाऽभिकप्तः । भक्ता, शमदमदिना च अन्वितेन मनसा संपद्यत इति तस्य वाक्यस्य अर्थः । श्रोकमन्वयक्रमेण व्याचष्ट धृत्या इति । अन्वयनमः एवमिति कथ मवगम्यते ' ! इत्यत्राह भक्तया तु इति । ततः किं वेदनदिशब्दैः भक्तरभिधेयत्वे ? इत्याह भक्तिश्च ज्ञानविशेप एव इति । भक्तिः – प्रीतिविशेष : ; प्रीतिश्च – ज्ञानादनर्थान्तरमिति • पूर्वमवोक्तम् ; तस्मान , प्रीतिरूपा भक्तिः ज्ञानावशेव' इति । सर्वमुपपन्नम् इति । 'स्वपक्षस्थापन – परपक्षप्रतिक्षेषयोः' यत् प्रमाणजातमुक्तम्, तेनैव अनुक्तमन्यदपि च वक्तव्यं सर्वे निवाह्यम्, अत्रैव कृत्स्नान्तर्भावात् इत्यर्थः । • ३४ ४ पुट । १. पारंप३५टि-पा. २. व्याख्यायते-प. - ५. ज्ञानविशेष एवेति-१:० ७. प्रतिक्षेपरूपयोः-ा. - - = = -


- --------------- ! -- -----

  • ------------

1. भार. मोक्षधर्मे । 4. तै. उ. ना. १-१०. --- - -


अस्य प्रबन्धस्य अतिाम्भीरतप्रदर्शनार्थमाह सारसार इति । अनेन ,

सर्वजनापरिग्रहो न दोषः; अशिष्टपरिग्रह एव दोष: ; तस्मात् , ' विशिष्टपरि ग्रह एव प्रध्याहेतुरिति च उक्तं भवति । “सारासारविवेकज्ञा: " -- परस्पर विरुद्धानेकार्थेषु प्रतिफलेषु, 'तत्र प्रमाणतः प्राबल्यदौर्बल्यादिविभागवेिदः । “गरीयांस ” .– बहुश्रुता : न ' बाहुश्रुत्याभावे तत्तच्छास्रोक्तानां श्राबल्य दौर्बल्यविभाग ' उपपद्यते। " बाहुश्रुत्ये सत्यपेि, * अस्मिन् शास्र अयमर्थ उक्तः अन्यत्र अन्यः, किमत्र तत्त्वम् ” इति व्यवस्थिति: नास्तीति, केचिन्मन्दधियों मन्वते, अतः सारासारवेिकज्ञत्वमपेक्षितम्। एवमुभयस्मिन् सत्यपि, अस्मत्सवयसः अनेनोक्तं कथं वयमङ्गीकुर्मः ? इति मत्सरोपहताश्चत् । , उभयमपि " विफलमेिति , तष्टद्यावृत्यथै * वेि, सरा: “ इत्युक्तम् । उक्तविशेषणत्रयफलमाह प्रमाण न्त्राः इति। ये प्रमाणानुसारिणः--तदनुगुणैः तक: अथै निरूपयन्ति; न तु 'स्वापेक्षितार्थे प्रमाणजातं केशेन नयन्ति, ते माणतन्त्र : । '* कालो छायं निरवधिः विपुला च पृथ्वी ) इति कारेण यत्र कुत्रचित् यदा कदाचित् एवंविधः पुरुषा 'अपि 'सम्भ विष्यन्ति – इति मत्वा , तेषाम् अभिमतिविषयत्वेन वेदार्थसङ्गहः कृतः इत्यर्थः । वेदार्थसङ्गहसुधां वेदान्ताब्धेर्य 'आहरत् । रामानुजाय मुनये तस्मै भगवते नमः | १. विशिष्टजनपरिम एव-1. 1. मालतीमाधवे १ अङ्गे : 4ा . २, तत्रेति चिन्न दृश्यते । ७. निष्फलम्-पा० ८, स्वोत्प्रेक्षितार्थे-पा. ९. अपेिः न दृश्यते इचित् । १०. सैभवन्ति-पा० ११. वेदान्ताथैर्यः-पा. ३५६ वेदार्थसंग्रहः वेदार्थसङ्कहव्याख्या 'विहितेथे यथा श्रुता । वेदव्यासापराहेन श्रीसुदर्शनसूरिणा । इति श्रीहरितकुलतिलक - श्रीवाग्विजयसूनुन , * श्रीवत्साङ्कमिश्रवेश्येन श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासपरनामधेयेन , श्रीमद्वरदाचार्यपादसेवासमधिगत वेदार्थसङ्कहतात्पर्येण , श्रीसुदर्शनसूरिणः वेिलिखेिता तात्पर्यदीपिका समाप्ता । । तत्तत्कल्पितयुक्तिभिः शकलशः कृत्वा तदीयं मतं यच्छिष्यैरुदमर्दि सात्वतमतस्पर्धावतामुद्धतिः । यवतः सततं मुकुन्दचरणद्वन्द्वास्पदं वर्तते जीयान्नाथमुनिः स योगमहिमप्रत्यक्षतत्वत्रयः । वन्दिषीं4 वरणीयवाङ्मयं वारिधिं वरगुणौघसंपदाम् । वत्सवंशवरदार्यसंश्रयं वादिहंसनवारेिदं गुरुम् । श्रीविष्णुचित्तधदपङ्कजसङ्गमाय चेतो मम स्पृहयते किमतः परेण । ो चेन्ममापि तिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेय .! थः पयांप्तकल: ख्यातो यतिराजाधिचन्द्रमाः । कुशलं दिशतां मेऽौ कुरुकेश्वरदेशिकः । तस्मै रामानुजार्याय नमः परमयोगिने । य: श्रुतिस्मृसूित्राणाम् अन्तज्वरमशीशमत् ।।

  • अत्र केचिद्ग्रन्थेषु श्लोकद्वयमेतत् दृश्यते

(१) शरणागतरक्षित्री गुरुस्नेहदशां गता । सुदर्शनाद्भवा भति स्थिरा तात्पर्यदीपिका ।। (२) बयान्तरतो.न्। laावात्याविचालनी ! ०lनन्यगोप्रनिहता द्योत्ते भावदीपिका : १. लिखितेयम्-प . २, लोके यासापरान, वेदव्यासापराख्यान श्रीसुदर्शन-पा. ३. ‘श्रीवत्साक्षमिश्रवंश्येन-कचिदेतन्न दृश्यते । ४. सारसङ्गहृतात्पर्येण-पा० (प्रमाणानि । अ इति ब्रह्म अकर्तरि च कारक अकारेणोच्यत विष्णु अकारो विष्णुवाचक: अकारो वै सर्वा वाक् अक्ता: शर्करा उपदधाति अस्मिन् ग्रन्थे उदाहृतानां प्रमाणानाम् आक्राद्यनुक्रमणिका अक्षराणामकरोऽस्मि अमिः कोपः प्रसादस्ते अन्निहोत्रं जुहोति अग्नेः शिवस्य माहात्म्यम् अङ्गं वपुर्वष्र्म पुरम् अजामेकां लोहेितशुछ अणोरणीयान् अण्डं भिनत्ति असायै पुरुषः अथ तस्य भयं भवति अथ नामधेयम् श्री श्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुज्ञाय नमः अनुबन्धः १ (आकरनाम । ऋगारण्यके; बह्वचोपनिषत् २-२ अष्टाध्यायी ३-३-१९ तै. उ. ना. १२-३ पू. मी. ३-४-२९ ब्र. सू. १-३-९ गीता १०-३३ रामा. युद्ध. २०-२६ पू. मी. ५-१-२ मात्स्य. पुरा. ५३-६८ अभिधानरत्नमाला २-३५५ तें. ड. ना. १८०-५ सु. उ. ११ ट्ट. ड. ६-३-९ तें. उ. आ.८ बृ. उ. ४-३-६ छा, उ. ८-१-६ ( पुटसंख्या) २३१ २२५ १३१ ३०१ ३०८ २३१ १३२ ३५ १८५ १४६ ३०, २६३ २२९ ३११ य अथ सोऽभयं गतो अयात आदेशो नेति नेति अदितिः पाशान् अदीर्घमप्रेमदुघम् अ थसभूत नन् छअनन्ता वै वेदाः अनुप्रवेशक्रिया कर्ता धनुवृत्ता जात्रिः नानुवृत्ति अनृतादात्मानं जुगुप्सेत् अनृतेन हेि प्रत्यूढा अनेन जीवेनात्मना अनेन सर्वगतत्वम् अन्तस्तद्धर्मोपदेशात् अप्राप्त हि शास्त्रमर्थवन् अम्भस्य पारे इणया क्रीणाति ( आकरनाम ) तै. उ, आ.८ वृ, उ, ४-३-६ सुन्दरबाडुस्तवः ४३ त. उ. ना. १-३ पू. मी. शेकवार्तिकम् सू. ५. निरा लम्ववादे श्रो. १२८. ते. उ, अा. १-१० छा, उ, ६-३-२ तै. उ. ना. ११ { पुटसंख्या) पू. मी. ३-१-९ २३४ ७८ ७८ ३२७ २१४ १०९ छा. उ, ६-३-२ : ३३, ३५.. ४०, १३१ श्रीभा. संज्ञामूर्तिक्लप्यधि. पु. ६०९. ब्र. सू. ३-२-३६ २६६ यजुर्वे, क्षार. ३-२४ ३८, १३१, १७९ ब. सू. १-१-२१ ३२३. ३३? ते. उ. अ,ि २-५-२ ३३१ मनुस्मृ. १-८ ीमांसा. ३-४-१० २७६ छ. , ८-७-१ ; ८-१-५. ३, १८, ४५ , १४८, १७७, ३१९, ३३० छा. उ. ६-१-३ २४ वि. पु. ६-७-६४ ३४, ५५, १६२ मीमांसान्यायम मु. . २-२-५ २६५ तें. ३. ना. १-१ २१६ वि. पु. १-४-६ २६ ८५ ३३ ४८ ( प्रमाणानं ) अर्थान्तरेष्वविहितानामेव अथेनैव विशेषो हि अथैकत्वादेकै वाक्यम अविद्या कर्मसंज्ञाऽन्या असट्टा बुदमग्र आसीत्। अस्मान्मायी स्मृजते अहं हि सर्वयज्ञानम् अहमात्मा गुडाकंश अहमेव परं ब्रह्म आकाशो ह वै आरमकृते 3ाम आत्मा अा आत्मा ज्योतिस्सम्राडिि आत्मानुकूलै सुखम्। आत्मा वा इदमेक एवाप्रे आत्मेति तूपगच्छन्ति आदित्यक्षितं वा आदित्यवर्णम् आदित्यवर्णे तमस आदित्यो यूपः ( पुटसंख्य ) सेि. कौ. पूर्वकृदारम्भः येोगाचाराणां कारिका २५८ पू. मी. ३-१-६ १५४ वि. पु. ६-७-६०. ९५, १६०, १६२, ३१६ वि. पु. २-१३-६६ वि. पु. ६ २६३ छा. उ. ६-२-२ ७३ तै. उ. आ. ७-१ श्रे. उ. ४-१९ १४६ ४ ७-३९ ३३३ गीता ७-६ २३१ गीता ९-२४ १३३ ५७ छा. उ. ८-१-४ २३७ वि. पु. ६-५-६१ २६५ ब्र, सू. १-४-७-४ बृ. उ. ६-५-६ २४ प्रकरणपत्रिका २८४ छा. उ. ६-८-६ ३७ वि. पु. ६-७-२२ ३४९ ८३ लाक्षणिकवाक्यम् ३४८ १२२, २११ ब्र. सू. ४-१-३ २४४ बोधायनवृत्ति २४४ बोधायनवृति ३२६ ४ का. २-२९; पुरुषसूक्तम् १० ३३३,३३४ १५६, ३२४, ३३३ पू, मी. १-४-१५ ४२, ३११ (प्रमाणानि) आद्ययाऽऽवाहयेद्देवम आनन्दं ब्रह्मणो विद्वान् आलम्भः स्पर्शहिंसयोः इतरेषां चानुपलश्धे इतेि हेतुप्रकरण इदं पुरुषसूक्तं हि इदं सर्वमस्जत इयाज सोऽपि ईश्वराज्ञानमन्विच्छेत्। उतामृतत्वस्येशान उत्तरनारायणेनादित्यम उत्पद्यन्ते व्यधन्ते च उद्दालको हारुणि: उपरि हेि देवेभ्यः उपादानं तु भगवान् उपास्योऽहं सदा उभयपरिकर्मित उभयेऽपि हेि उभे अस्मिन् ऋणं हि वै जायते इतेि ऋतं पिबन्तै सुकृतस्य तै. उ. आ. ४-३ अमर. ३ कां. नानार्थाव्यय, ७ व्यासवचनम् त. उ. अा ६ -२ वि. पु. ६-६-१२ त, उ, ना गीता ५-१९ ते. उ. भू,६-२. ३. ७८, ३४५.३४६, ३५० वैज. िनध. .कां. .अ.१० ओ. इय ६७ पुरुषसूक्तम् २ अपस्तम्च मनुस्मृ १२-९५ छा. उ. ६-१-१ ब्र. सू, ३-२-३४ पू. मी. ३-४-१५ (विषयवाक्यम्) पाशुपतागमः हरिवं. कै. २८०-१४ ब्र. सू. १-२-९१ छा. ३. ७-१-३ (पुटसंख्य द्रमेिडभाष्यम् २१५ १९, १७७ २४१ १४५ २९६ १६५ २३३ २४७ २१५ २०२ २५ २१२ २४६ १३० २३६ २७८ (प्रमाणानि ) ऋतधामा वसुः पूर्वः एकविज्ञानेन सर्व एकस्वरूपभेदो हि एकान्तिनपरमदा एको देवो बहु एतौ द्वौ विबुध एनमेकं वदन्त्यग्निम् एवं पुण्यस्य कर्मण: एवं गवितुर्वरेण्यम एवमक्षिणी एवमेष महाशब्दः एष एव आधुकर्म ऐतदात्म्यमिदम 46 १ क. ७ प्र. १८ अनु

  • ा. ल. ६-१-४

वि. पु. २-१४-३३ आर. ३ प्र. 1 । अनु. वि. पु. १-६-३८ आर. ३ प्र. १४ अनु. महोपनेिश्स् १-१ वृ. ६. ५-८-९ भार. मोक्ष. १६९.१९ मनुस्मृ. १२-१२३ त. उ. ना. ११ वि. पु. १-१२-५३ मैत्रायणीयोपनिषत् छ. उ. १-६-७ वि. पु. ६-५-७५ छा. उ. ६-(८-१६) पू. मी. सू. १-१-७ (पुटसंख्या) ४१ १८ १७८ ३१४. ३२३ १५४ १२२, २१२. २१३ २३, २१८, ३० ३ २४५ १५८, ३४१ ३१६ १७१ १९० १७५ ५ , १७२ ८०; २६५ ६, ३६, ३७, ३३५ (प्रमाणानि ) कथयामेि यथापूर्वम् कपिर्बभस्ति तेजनम् कम्बुग्रीवो महाहनुः कर्णे तृतीया कर्तरि कृत् कर्तरि तृतीय कर्मण्यैश्वर्यबोधो कलामुहूतोदिभयश्च कश्च ध्येय कस्मिन्नु भगवो काठिन्यवान् यो कारक विभक्तौ संभवन्त्याम कारणं तु ध्येयः कारीय वृष्टिकामो यजेत कार्याणां कारणं पूर्वम् कालै स पचते तत्र कालो ह्ययं नेिरवधिः किं तदत्र विद्यते किं स्विद्वनम् कुतस्तु स्वलु कृतिसाध्यम् (आकरनाम) (पुटसंख्या) छा. उ. ४-१०-५ ३५० रामा. सुन्दर. ३६-२८ १५७ वि. पु. ३-७-१६ ४७ छा. उ. ६-१-३ छा. उ. ६-२-२ ७३, ७४ वि. पु. १-२-८ २००७ ३२५ ३२८ अष्टाध्यायी २-३-१८ २-जितन्ते, १२ ३२९ अष्टाध्यायी ३-४ ६७ ३३ अष्टाध्यायी २-३-१८ २७० वि. पु. ४-१-८४ ८६. ९०, ३२३ अथर्वशिखोपनेिषत् २२३, २३९ मु. उ. १-१-३ २४ वि. पु. १-१४-२८ ३५, ४७ वैजयन्ती. २१५-३४ २३६ ' अन्तरान्तरेण युक्त ” इति सूत्र ३२ अथर्वशिखोपनिषत २२३ मैन्ना. सं.: काठकम २८७ जितन्तेस्तोत्रम् ७ भार. मोक्ष. २५.९ भारतम् ३२३ मालतीमाधवे १-६ ३५५ छा. उ. ७-१-२ २३६ २ आष्ट. ८ प्र. ७ अनु. ७६. छा. उ. ६-२-२ ७३ प्रक ला पञ्चिकायाम् उपरि २७९, २९१ ५ (प्रमाणानि } कृष्ण एव हेि कंन सृष्टमिदम क्रीडना बालकरत्येव क्षेत्रज्ञत्येश्वरज्ञानात् गतिसामान्यन्याय गवा यजते गुणमायासमावृतः गोबलीन्देन्याय गौरनाद्यन् वती सा चतुर्विधो विभेदो चतुहॊतारो यत्र जगदेतन्महाश्चर्यम जनित जन्मान्तरसहस्रषु जयत्यतिबलो राम: पुटसंख्या भार. सभा. ३८-२३ भार. मॉक्ष. १८१-१ २४५७ वि. पु. १-२-१८ यजुर्वे. २-२-१२. ३०९, ३१३, ३१७, ३३४ याज्ञ, स्मृ. प्रा. आ.३४ म, सू. १-१-११ पू. मी जेितन्तेस्तोत्रम ३ लौकिकन्याय: मन्त्रि. छ, १ सु. ६. ६-१ त्रिष्णुधर्मे १००. अ. २१ २१ / छा. उ. ३-१८-७ ३ अष्ट ६ प्र. २३ २१० ४८ २२६ १४७ २१५ (१५९ २९८ ४९ वि. पु. १-१-३१ वि. पु. ६ २ ५४० रामा. युद्ध. १२०-२६ १३२. ३४१ वि. पु. ५-१९.७ ऋग्वेदे अ. म. सू. ब्र. सू. १-१-२. २१०, २४६, २४८, २६५ लध्वत्रिस्मृति:: विष्णुधर्मे ६९ १९४ रामा. सुन्दर. ४२-३३ २५९ , २६३ (प्रमाणानि ) जितन्ते पुण्डरीकाक्ष जुहा जुहोति ज्ञानस्वरूपम ज्ञानस्वरूपमत्यन्त ज्योतींषि विष्णुः ज्योतींषि शुक्राणि च तै प्रशासितारम् तं ह पेितोवाच त इमे सत्याः कामा ततो वदुत्तरनरम ततो हि शैलाब्धि तत्तेजोऽसृजत तत्त्रं नारायणः परः तत्त्वमसेि तत्सत्यम तत्सर्वे वै हरेस्तनु तत्सृष्टा तदेवानुप्राविशन तथाऽऽत्मा प्रकृतेस्संगा। तदक्षरे परमे व्योमन् तड्नुप्रविश्य तदात्मानं स्वयम कुरुत तद्व प्रतिय भूत्वा तदेव भूतं तदु भव्यमा ( आक्ररनाम । जितन्तेस्तोवम् ? पू. मी. ४-३-१ इवे उ. १-१ वि. पु. ६-५-७९ वि. पु. १-४-४० वि. पु. ६-५-७९ वि. पु. २-१२-३८ वि. पु. ६-५ ७२ ( पुटसंख्या) तै. उ. ना. १-२ ३२७ २१७, २१९ १३२ ८५ १३७,३४१ बृ. उ. ६-५-६ २३ छा. उ. ६-१-३ छा. उ. ८-३-१ ३१५ इवे. उ.३-१ २२९४, २२६, २ २७ वि. पु. २-१२-३९ ३४ ईशा. उ. १.१६ ३३३ छा. उ. ६-२-३ ४७ तें. उ, ना. १३-१ २१८ छा. उ. ६ - (८-१६) ६, ९, १७ १८, २१, ३७; ४८, ४९. १८२, १८६ छा. उ. ६-८-७ त. उ. ना. १२-३ २३८ छ. उ. ६-८; ६-१६ ४६ वि, प. १ २८ १३, २६१ तं. उ. अ ६. १३१ वि. पु. ६ ब्र. सू. ३-२-३५ १७२, ३१३, ३१७ ३४१ ४५ ३८९ {५माणानि ) तदेवान्निस्तद्वायु तदैक्षत बहुभ्याम् तद्गुणास्तु विधायेरन तद्वापदान तद्रूपप्रत्यये चैका तद्विप्रासो वेिपन्थव: तद्विश्वमुपजीवति तद्विष्णोः परमं पद्भ तद्विसृष्टस्स पुरुषः तमसः परस्तात् वमेतं वेदानुवचनेन तमे विदित्वा तमेव भन्तमनुभाति तया तेिोहितत्वाच तस्माद्राणाय तस्माद्वाऽन्यं न परम् रास्मिन् काम तस्मिन् जज्ञे ' + 4-4 ( आकरनाम) तें. उ, ना. १-५० पू. मी. १-४-९ ऋ. सू. १-१-२.१ वि. पु. ६-७-९१ ४ का. २-२९ मनुस्मृ. ११ छा. उ, ६-१-३ बृ. उ. ६-४-२२ पुरुषसूक्तम् १७ कठ. उ. २. ५-१५ वि. पु. ६-२.६३ भार, भोक्ष. १७९-४ वि. पु. २-६-४८ पृ. मी. सू. ३-४-१० अष्ट. ८ प्र, ९ अनु छा. उ. ८-१-५ मनुस्मृ. १-९ छ. उ. ८-१-१ छा. ४. ६-१४-२ (पुटसंख्य १७, १८, २९, ३८ , ५७, १३६ ३१० ३३ २१८ ३०९, ३१०, ३१३, ३१५ १५६ ३३४ २९ १७८ १०, १६७ १९८. ३५२ (. ३५१ २२५, २३६ ४९, १८२ ३४३ (प्रमाणानि सस्य धीराः परेिजानन्ति तस्य प्रकृतेिलीनस्य तस्य भा सा सर्वमिदम तस्य मध्ये वह्निशि वा तस्य या कयास तानि सर्वाणि तद्वपुः तिभ्ध्रो देवता अनेन तेजः परस्याम् तेजोऽबन्नसृष्टि तेजो वै घृतम् तेनेदं पूर्णम् तेषामेवानुकम्पार्थम् तेषां सततयुक्तानाम तैजसानीन्द्रियाण्याहुः तौ तु मेधाविनैौ दृष्टा त्यदादीनि सर्वैर्नित्यम त्रिविधा भावना भप यक्षश्शूलपाणेि: त्यै यज्ञः त्वं वषट्कारः दहरं विपाप्मम दहरविद्याप्रकरणत्वात् दित्यदित्यूदित्यपत्युत्तर दिवि सूर्यसहस्रस्य दिव्यै स्थानमज्जरम ( आकरनाम) २६४ २२९ त. उ. ना. १२-३ १७ तें. उ. ना. ११ ३०८ ३९८ बृ. उ. ४-३-६ १७१, ३२४, ३२७ रामा, सुन्दर. ३६-२८ ३२९ वि. पु. ६-७-९२ गीता १६-१९ वि. पु. १-२२-८७ छा. च. ६-३-२ १५५ छा. इ. ६-८-६ छा. ड. ६-२-३ ३० पू. मी. सू. ३-४-२९ ३०७ ते. उ, ना. १२-३ ; इवे. उ.३-९ २२७ गीता १०-१० वि. पु. १-२-४७ रामा. बाल. ४-६ अष्टाध्यायी १-२-६९ वि. पु. ६-७-४८ रामा, युद्व. १२०-२० १-जितन्ते. १० तै. उ. ना. १२-३ अष्टाध्यायी ४-१-८५ भार, मौ. ५-२७ पुटसस्य १९३ २६८ २१३ ३. ८ ३२४ ३२४ ( प्रमाणानि } देवतापारमाथ्र्य च देवत्चे देवदेहेयम् देवा ह वै म्वर्गम दैवीोषा गुणमयी द्वाविमौ पुरुषौ लोकं द्वा सुपा मयुज द्वित्वैकत्वयोरर्थयं द्वे ब्रह्मणो वेदितव्ये द्वैधे बहूनां वचनम धर्मिकल्पनातो वरम धाता यथापूर्वम् ध्येय सदा सतृिमण्डल न तस्येशे कश्चन नमो भगवते तस्मै नरकन्नर्गसंज्ञे वै वि. पु, १-१-२६ वि. पु. १-९-१४५ अथर्वशिरवोपनिषन ७-१५४ गीता १५-२६ ३-१-१ काशिकावृत्तिः वि. पु. ६-५-६४ अष्टाध्यायी १-४-१२ याज्ञवल्क्यस्मृति वाक्यानुवादः पू. मी. न्यायः त. उ. ना. १-१३-३ (पुटसंस्टया) २५१ २४१ १६६ १३१ २५६ २६९ ७८ २४२ २ - ९ ३२५ २-१-३६ १४६ मु. उ. ३ ११८, ३३२ १५७, १२२ २२४ २८ ६ तें. उ. ला. १-२ २१४. २२२, २२ ९, २४६ वि. पु. १-१४-३ दृ. उ. ५-४-२ अष्टाध्यायी १-२-७२ २३७ गहोपनिषत् ?-१ २ १३ भ!रम द्रमेिडभाष्यम् ३३३ भार. १-१-२६ भ वि. पु. २-६-४६ ३५० (१माणानि ) न सन्शे तिष्ठतेि न हिंस्यान्सचा भूनानि नाय नारायणो जगन्भूर्ति: नावेक्षसे नेित्यानुकृलमनुकूः निर्गुणम् निर्विकारम ५१ छा. उ ६-१-७ छः. २. ८-१५- मु उ. ३-५-३ ; अन्दा 1. यजु, म ऋ, 1; भार. मोक्ष. १८१-१२

-

ॐत्मा. बृ उ ६ ४ात् मु. ६. " १३-१ २१२. २२८ ( वाक्7 नुवाद: ) ४९ २८५. २९२, २९४ १४६ १६६, २२४, ६ ४७ ५-१ ३-५१ क४. उ. १. २-२२ ४ ४ | पुटसंख्या)

इवे. ३. ६-१५

३५३ १५८ २२१ २१८ २४७ ११८ २ ८ ३८४ ३, १५. (प्रमाणानि ) निषादस्थपतिन्याय निष्कलं निष्क्रियम निष्क्रियम् निस्सरन्ति यथा नीलतोयदमध्यस्था नेत्येतस्मादन्यत् नेह नानाऽस्ति नैनमूध्वै न प६ पतिं विश्वस्यात्मेश्वरम पद्जातं श्रतं सर्वम पद्मपत्रेोपमेक्षणम् पद्भयां भूमेि परं ज्योतेि: परं ब्रह्म परतत्व परमतस्सेतून्मा परमात्म परस्य परस्य ब्रह्मणो रूपम् पराऽस्य शक्तिः परिणामात् पशुना यजेन पाण्डित्यं च नेिवेिंद्य पीनवृत्तान्नभुज पुण्डरी,पलाशाभ्याम् 47 १३ ( आकरनाम) पू. मी. ग्या. ६-२-१३ बृ. उ, २-३-६ तै. उ, ना. १ ५ त. छ, ढ़ा. १३-७ वि. पु. १-२-१० छा. उ. ६-२-१ तै. उ. ना. १३-२ न्न. सू. ३-२-३० छा. उ. ६-२-१ वि पु. १-२२-५६ वेि. पु. १-२-१७ इवे. उ. ६-६-१७ तं. उ. ना. १३-१ १७८. २१८, २२२. २९१. ३३०, ३४९. ३५० श्रुतप्रका. जिज्ञासाधि १५५, २२०, ३३५ १७१ १३२ -५ (पुटसंख्या) ४-जितन्तेस्तो. ७ रामा. सुन्दर. ३३-४ २१८ ४७, १४५ १५६, ३०८ २२४ ८०. १७७, २४६ २१४ २५२ १२ २१९ २६५ १३ कृष्णयजुर्वे. ६-१-११ (विधिवाक्यसेि वाक्यम , आर्थिको विधिः ) २११, २७९ १७, ५३, ३३४ ३२८ ३२५ (प्रमाणानि ) पुमान्न देवो न नरे पुरुष एवेदम् पुरुषः स पर पुरुषस्य हरे पुरुषेण सर्वभ पृथिव्यापस्तथा प्रकृतिं पुरुषं चैव प्रकृतिं स्वाम प्रकृतिर्या मया प्रकृतेिलीनस्य प्रकृतिश्च प्रतिज्ञा प्रक्षालनाद्धि प्रजापतेिः प्रजा प्रजापतेिरकामयत प्रजायय प्रतमकार्तस्वर प्रधानक्षेत्रझपतिः प्रधानपुंसो प्रवृतिं च निवृत्तिं च प्रशासितारम् प्राणं मनसेि सह दुरासीत्तमोनुद् प्रियो हि ज्ञानिनो वि.पु. २-१३-९४ ३३३ पुरुषसूक्तम् २ २१५, २४७ गीता ८-२३ १९९ शौनकस्मृति २ १५ वि. पु. १-२-५४ ३४३ तै. उ. ना. १२-३: इवे. उ.३-९ २३७ इवे. उ, १-१२ १३२, १७८, १८३ वि. पु. १-२-६८ २६० वि. पु. १-२-२९; गीता १३-१९. ३१. १४७ गीता ९-८ १४७ वि. पु. ६-४-३९ तै. उ. ना. १२.३ २३८ त्र सु. १-४-२३ १४५, २४६. २६५ ब्र. सू. ३-२-२२ पञ्चदन्त्रे २-१५-७ ७८ २ का. १ प्र, १ २०९, २३२, २३४ ३ का, १-१ छा. उ, ६-२-३ नृसिंह ; उ. ८-५; राम. उ. ३-३ ८३ भगवचाम् ३२४ गीता १८-३० मनुस्मृ. १२-१२२ वि. पु. ६-७-८० अथर्वशिखोपनिषत् मनुस्मृ. १-६ २४९ ५) { ५ ८ १४५ २३, ९१, १५५, २२५ ३२७ २८ ८, २२ . २६६ ३५३ (प्रमाणानेि) बहुस्यां प्रजायेय बहूनि मे व्यतीतानेि बिभेति गाइनाच्छास्त्रान् बुद्धयर्थः पाद्वत् ब्रह्मणा विपश्चित। म्रह्म का इदम ब्रह्मविष्णुरुद्रेन्द्राः ब्रह्मविष्णुशिवात्मिकाः ब्रह्माध्यतिष्ठत्. ब्रह्मा शेिव ब्राह्मणोऽस्य मुखम भावात्वव म भज इत्येष धातुर्वे भिन्नप्रवृत्तिनिमित्तानाम् भीषास्माद्वात: भूनानां प्राणिनः भूमेिरापोऽनलो भूयसां स्याद्वलीयस्त्वम भोक्ता भोग्यम भोप्तारं यज्ञतपसाम् (आकरनाम ) पू. मी, ३-२-२ छा. उ. ६-२-३ भार. पोद्धातप्र. गीता ११-५४ छा. उ. ६-१-५७ { पुटसंख्या) ३११, ३१२ ३०, १३७, ३४२ ते, उ. आ. २-१-२ ३३१ २ अष्ट. ८ - ७ अनु. ७७ ७१, २४६ बृ उ. ३-४-११ १२१. २११ ते. उ. आ. १-१ ९, १५९, १९८, २२० , २७६, ३५२ अथर्वशिखोपनिषत् २२९, २६ वि, पु. १-२२-६६ २६० मु. उ.३-२-९ १५९, १९८, ३५२

  • अष्ट, ८ प्र, ७ अनु. ७८ २४६

आलवन्दारस्तो ११ पुरुषसूक्तम १३ १३२ वि. पु ६-७-९५ पू. मी. सू. २-१ ीभा, जेिज्ञा. अधि. १०९ त. उ. अI. ८ मनुस्मृ. १-८६ २३९ ३२१ ३५४ १९९, ३५४ ३५ १५९ २६८ ५६ ३८०३ पू.मी.१२-२ २४ (सूत्रानुवादः) ५३,२०५.२०६ व १-१२ १३२, १७८. १८५ गीता ५-२९ २५९ ( प्रमाणानि ) मङ्गलानां च मङ्गला मनसा ध्याननिष्पाद्यम मनामयः प्राण मयाऽभ्यक्षेण महादेवं महापुरुषम महान् प्रभवै महाविभूतिसंस्थान महोरस्को महेष्वासः मां घ योऽव्यभिचारेण मामेव ये प्रपद्यन्ते मूर्त ब्रह्म भद्दाभाग मृत्तिकेत्येव सत्यम य आत्मनि तिष्ठन्नात्मनो य एतद्विदुरमृतास्ते य एनं विदुरमृतास्त य एष एतस्मिन्मण्डल य एषोऽक्षिणेि पुरुषः य एषोऽन्तरक्षिणि य एषोऽन् रादित्ये य: पूव्यां य वेधसे यः पृथिवीमन्तरे यः पृथिव्यां तिष्ठम् ( आकरनाभ) वि. सु. ६-५-९२ छा. उ. ३-१४ गीता १८-६५

आपस्तम्बस्मृति: बृ. ३ ४-३-६ जु. स २:मा. बाल. १-१० गीता ७ १५ वि. पु. १- २-६३ छा. उ. ६-१-४ श्रीभा. ३२६ छा. छ, ८-१-६ पू. मी. ६ १-1 पुठसंख्य १८८ ११८ १९६ ३०८ ३, ७, १९६ १६५ १४५ ८५७ ३२८ ३५२ १९४ ) त. ॐ ना. १-१० ३२३, ३२५ घृ. ४. ७***; तें. उ. ना. १४. छा. उ, ४-५-१ छा. उ. १-७-५ छा. उ. १-६-६ १५६. ३०७, ३२३, ३२९ ३२५ २ अष्ट. ४-२९ १३१ सु. उ, * ५,३५, १३१ १८८ २ ५६ '-५ (प्रमाणानि यतो वा इभानि यत्किंचेित्सृज्यते यस पूव साध्याः यथाभूतवादि हेि यथा सर्वगतो विष्ण यदाग्नेयोऽष्टाकपाल यदेकमव्यक्तमनन यद्यपि सचित्तो न्: यद्वेदादौ स्वर यमनियमविधूत यस्मिन् कल्पे तु यस्य देवे १७ वि. पु. ५-२९-९७ ,ि पृ. १-१२.३ वि. प १. २-३८ | पुटसंख्या । २९७ १३३ ३१८ १७५ ३१८ ३२७ वि. पु. ६-७-७४ द्रमेिडभाष्यम ३८०६ ६। २७, ६८ २ कॉ. ५ अ. १६: पू. मी. १-४-९. २१२, ३११ इवे. उ. ४-१८ मु. उ. ३-१-३ १५६, ३२४ है. उ. ना. १-५ ३०९ द्रमिडभाष्य १८७ २१२ तं. ४. २. १२-३ २२५, २३८, २३८ ६ वि. पु. ६-७-२६ २१४ भु. उ ३-२-३ ; कठ. २ २-२३. ३५३ ३३४ इवे. उ. ३ ९: .. उ . १२-३. २०९, २२४-२२७ तै : ना. १२-३: इवे. उ. ३-९. २०४ १-१८० १७७ (प्रमाणानि गस्य पृष्मयी जुलू यस्यायुतायुतांशांशे यस्मर्वज्ञः सर्वन्ि या वेदबाह्या: ये मे मतमिदम् येनाश्रुतं श्रुतम्। योऽक्षरमन्तरे यो यो यां यां तनुम् रसो वै सः ३ क.ि ५ प्र. ७ अनु ( झाकरनाम) वि. पु. ४-१-८५ वि. पु. ४-१-८५ सु. ६. ६ सु ड. ६ वि. पु. १-९-५३ मु. इ. :-१-१ ; ३-३१ छा. उ. ८-१-३ मनुस्मृ. १२-९६ ऋग्वेदे १-१५-६ पांता ३-३०

दृक्षस्मृि वि. पु. ५-२०-१६

१०-३ तै. उ. आा, ७-१ - -७ = = | -- (पुटसंख्या) २१५, २१९ १७९

न्. उ ना. १२-१ , उ. आ. १-४. १७२, २५५. ३०९, ३१३. २ अष्ट. ७ ग्र. ७५ ३०९, ३१३ २००६ १३२ ३१ २४२ ३४, ४७ १४ १६८ १७९ १७, ५३. १७७ ३३४ २३५ २०३ १८७ ३२९ ३८०५४ २१, २५. २९. ६८ १३१ ३४६

+ रूपं वाऽर्तीन्द्रियम् यदा 5 प्रमाणा' ) ५च्णुः !टः विद्यु-५: पुरुषादधेि निधे चेिश्वमेवेदं पुरुषः नः विष्णुक्रान्तं वासुदेव4 धष्णुनामा न वेदेषु क प्रन्थ पू. मी. ३-५ ६ वि. पु. 3-८-९ न्य पृ. मां, सृ २-४-१ छा. उ ७-१-५ तै. उ. ना. ११ त. उ. ना. १२.१ ते. उ. ना. १३-१ पृ. मी. २-३-५: यजुर्वे.मं. - क.१ १. ३०१ वेि. पु. ६-७ १९ दृ. उ. ४-४-१४ त उ. भ्र. ५-१ ; त. उ. अ. ५-१. १९, १७७ बृ. उ. २-४-१५ ८३ ई.ा, ज. ११ १९५७ १६५ २१५४ पुटसस्य वि. पु. ६-४-३९ ३२४ ३३२ ३२८ ३२९ १९५, २०१ ३२७ २?५. २१७. २१९ २३२ १६८ ३१८ २४१ (प्रमाणान) विष्णोः परमम् विष्णोरेता विभूतय विष्णोर्देहानुरूपम् विष्णोस्मकाठ्शात विष्ण्वाख्यै परमम्। वेदवित्प्रवरप्रेोक्त पुरुष वैषम्यनैघृण्ये न व्यक्तमेष महायोगी व्यक्तं विष्णुस्तथा शार शम्भुस्वयम्भूः शरा नानाविधश्चापि न्। शास्रदृष्टथा तूपदेशाः शिवं कमस्तुि २० भार. कर्ण. ३५-५८ प्र. २५ वि. प. १-२२-१५७ वि. पु. १-२२-३२ वि पु. १-९.1४५ वि. पु. १-१-३१ वि. पु. ५-२-५३ त उ ना. १५-३ श्रीभाष्यकारसंग्रहश्लोक गीता १५-१५ २-२-२९ अथर्ववेद् रामा. युद्ध. ३१४- ४ वि. पु. १-३-१८ छ. उ. ६-३-२ चि. पु. १:६-२ अथर्वशिास्त्रोपनिषन् अभिधानरत्नमाला १-७ रा पा. युद्ध. 1२०-२६ तै. उ. ना. १३-१ इव. उ, ४-३५ ( पुटसंख्या) २४५ १२२, १ १३. २१४ ३१४ १३ ३०७ २४८. २.४९, २५१ ३१४ १७२ २१८० २१४, २१५, २१६, ३०७, ३१७, ३३२ १५५ २२० ८ ८ २१५ ३२१ १३५9, १४८ ७४ ३२२ २२८ २३३, २४३ २१३ २१३, २२८ (प्रमाणान) शिवशिावानाम शेिवाक्ते सन्तु पन्धान: शुद्धभावं गतो भक्तया शुद्धे महाविभूत्याट्ये शेषः परार्थत्वात् श्येनेनाभेिचरन् यजेद् श्रूयतां चाप्यविद्यायाः षोडशाकलम स ईशोऽस्य जगत स एकधा भवति स एव क्षोभको स एव सर्वभूतात्मा स एष सर्वेभ्यः संकीर्णेषु सरस्वत्या: संदिग्धे तु चाक्यशेषान् स कारणं करणाधिपाधिपः सत्.अद्वितीयम् सततं कीर्तयन्तो सत्त्वात् संजायते सत्य सत्यं चानृतं च सत्यकामः ( आकरनाम) भार. ड. प. ६८-५ वि. पु. ६-५-७२ पू. मी. सू. ३--- पू. मी. १-४५ वि. पु. ६-७-१० प्रश्नोपनिषत् ६-१ सांख्यकारेिका ३. श्वे. उ. ६ वि. पु. १-२-३१ वि. पु. १-२-६८ छा. ३. १-६ महोपनिषत् मात्स्यपुराणम् मत्स्यपुराणम ५२-६९ पू. मी. सू. ३-४-२९ इचे. उ. ६-१-९ ते. उ. अा. २-१ छा. उ. ६-२-१ छा. उ. ६-२-१ गीता ८-५ गीता १४-१७ ते. उ. आ. ३-३. (पुटसंख्या) २१३ १९५ ८७, ९०, ३४१ २५० २६६ २७ ८५७ १४८ २६१ ३३०, ३३१ ३३ २०४ २०५ ३०१ १३६ २८७ १३१ १९, ७८, ८३, २५२ , २५५, ३१७, ३३४,३५० १७, ४९, ३२० (प्रमाणानि ) सदा तद्भावभावेित: सदा पश्यन्ति सूरय सदेव सदेव,..एकमेव सदेव सोम्येदमग्रे स नो देवः शुभथा सन्मूलास्सोम्येमाः समस्तहेयरहितम् समस्समविभक्ताङ्गः समुद्र इव गाम्भीर्ये स य एषोऽन्तर्हदय स यथा सैन्धवघन सर्गस्थितिविनाशानाम् सर्गस्थित्यन्तकालेषु सर्वे खल्विदं ब्रह्म सर्च परवशं दुःखम् सर्वकर्माण्यपि सदा सर्वगत्वादनन्तस्य सर्षगन्ध: सर्वरस: सर्वत्रासौ समस्तं च आकरनाम) { पुटसंख्या) छ. उ. ८७-१;८--५. ५७ ३१०, ३२१ , ३३ बृ. उ. ४-२ ६ ५७९ गीत! ८-६ ४ का. २ प्रम. २९ ३१३, ३१९, ३३४ छा. उ. ६-२-१ २९, ४८, २१३ छा. उ. ६-२-१ २१, ३१९ छा. उ, ६-२-१ . १८, २८, ६८, ७२ , १२१, २१०, २४६, ३१९ त, . ना. १२-३ २३३ छा. उ. ६-८-४: ६-८-६ . १५७, ३५, ३६, १४४, १४५ तै. उ, क. १३-२ २१६, २१९ वि. पु. १-२२-५३ ३, ३१३, ३१५ चेि. पु. ६-७-७० २६३, ३२२ राम. सुन्दर. २५-१६ ३२८ ३२९ तै. उ, शी. ६-१ १४ दृ. उ. ६-६-१२ वि. पु. १-२-४ वि. पु. १-२३-४१ छा. उ. ३-१४-१. १३७, १४४, १५५ ; १७८, ३४१ ३४७, ३५१ ३०५ चेि. पु. १-१९-८५ छ. ४. ३-१४-४ ३२९ .ि पु. १-२-१२ २९५ जितस्तेस्तो. २ ८० छ. उ. ६-४-२२ श्रीविष्णुसहस्र. १८ २२८ ५ ( प्रमाणानि ) सर्वस्व वशी सर्वाणि रूपाणि सर्वाणि ह वा सर्वात्भ सर्वाननशिरोग्रीव: सर्वे निमेषा जज्ञिरे पर्व वेदा यत्पद्म सवें वेदा यत्रैकम् सर्वेषां लु स नामानि स सर्वभूतप्रकृतिम् सहस्रशीर्ष द्वम् सहैव सन्तम् किं न्थ कल सृष्टिस्थित्यन्तकरणीम सेवेत योगी नेिऽकामः सोऽकामयत पुरुषसूक्तम् १६ छा. उ. १-११ (पुटसंख्या) ८०, १७८, २९२. २४७, २९१, ३३० ८० १७७ २१२ श्वे. उ. ३-११ २१२८ तं. उ. ना. २-५. ८६, १७७, २४६, ३०८ ३१६ १५४, २११ क्षार. ३ प्र. ११ अनु. १५४ ४५ अधर्वशेिखोपनेिषत् २२२ वेि. पु. ६-५८३ २५५ तै. उना. १३१ २१५, २१६, २३२ पुरुषसूक्तम् १ २१५, २१६, २२८ २१५ ११८, १५४ महाभारतम् ३५२ मात्स्यपु. ५२-६७ २८०५ वि. पु. १--३४ ब्र. सू. ९ २-३१ २६५ मनुग्मृ. १ -७ वि. पु. ६-७-८० २२८ अष्टाध्यायी ७-१-३९ २१८ तें. छ, १-३८ वेि. पु. १-६-६६ छा. उ. ६-३ २० ३५२ मनुस्मृ. ४-६ ३४७, ३५२ वि. पु. ६-७-३६ ३४३ (प्रमाणानि ) सोऽध्वन: पारम सोऽन्तरादन्तरम् सोमः पवते सोऽइमिच्छामि भार्मज्ञ सौकुमार्यं सुवेषताम् स्तब्धlऽांसे उत तं स्थानविशेषात्प्रकाशादिवन् स्निग्धवर्णः प्रतापवान् स्मरणं कीर्तनं विष्णोः स्याद्रूपं कृतकम् स्रष्टा सृजति चात्मानम् स्वकर्मनिरतस्सिद्धिम् स्वर्गकामो यजेत हरिकेशाय हिरणमय इतेि रूप हेिरण्मयः पुरुषो हेिरण्मय ...इयने इतेि हिरण्यगर्भस्समवर्तत हिरण्यगर्भ भगवान् हिरण्यगर्भ भूगर्भ: हिरण्यनिधिं निहेितम् हृदा मनीषा हीश्ध ते लक्ष्मीश्च २४ ( आकरनाम) ऋग्वेदे अ. म. सू वि. पु. १-१-४ छा. उ. ३-१-३ ब्र. सू. ३-२-३३ रामा. सुन्दर. ३५-१६ श्रीभाग. ७-५-२३ वि. पु १-२-६७ गीनां १८-४५ राजुर्वे. २-५-५ श्वे. उ. ६-६-१७ ४ का ५ प्र. ५ छा. उ. 1-६-६ वि. पु. ६-७-५६ श्रीविष्णुसहस्र. २२ छा. स. १. ६-७ पुरुषसूक्तम् २४ (पुटसंख्या) २४२ २००८ २५० ३२५ ३२८ ३३१ २५९ २०११ २८४, २९१ ८५ २००८ १५६. ३३३ ३३१ ३३१ २०९, २१६ २१६ ३०२ ३२५ ३५४ २१५, २०९ । ३३४ गमनिका :- १५६ ( ४ प्र. } , २३६ (२ प्र.), २४४ ( १ प्र.), ३२६ (१ प्र.), ३१ (१, ३ ५.), २३ । ? प्र.)- एघु पत्रेषु बोधायनवृतेः स्थाने ( प्रन्थनाम ) श्री श्रीनिवासपरब्रह्मणे नमः अस्मिन् ग्रन्थे उदाहृतानां ग्रन्थानाम् अकाराद्यनुक्रमणिका १. अथर्वणसूक्तम् २. अथर्ववेदः ३. अथर्वशिखोपनिषत् ४. अभिधानरन्नमाला ५. अमरकोशः ६. अष्टकम् ७. अष्टाध्यायी ८आत्मोंपनिषत् ९. आपस्तम्बधर्मसूत्राणि १०. आपस्तम्बस्मृतिः ११. आरण्यकम् १२. ईशावारयोपनिषत् १३. उत्तररामायणम् १४. ऋग्वे: १५. ऐतरेयोपनिषत् १६. कठोपनिषत् १७. काठकम् १८. काशिोकवृत्ति: अनुबन्धम् २ .... • * “. “ ... • .. ... • .... .... ... ३१८ २१५ . २२३, २३९. २४१, २६२ et. ५१, २२२ . २४१ ७८०, २११, २४६, ३२९ et (: २२, ३३, २२४. २५६ . eft ३, १९, १७७. ५१, २१५ . २१५, २१६ १२, १५४, २९८, ३२५ etc . १९७, ३३३ . ३२२ . २८०८, २३१, ३२५९ . १२२, २११ . १७, १९८, ३१६, ३५३ ef('. ८९, २८७. २५६ . . (पुटसंख्या) १९. केनोपनिषत् २०. कौषीतक्थुपनिषत् २१. खिलम् २२. चाणक्यनीतिशास्त्रम् २३. छान्दोग्योपनिषन् २४. जितन्तेस्तोत्रम् २५, तैत्तिरीयोपनिषत् २६. दक्षस्मृतिः ३४. पाशुपतागमः २७. द्रमेिडभाष्यम् .... २८, नारायणोपनिषत .... २९. नृसिंहोत्तरतापिन्युपनिषत् .. ३०. पंचतन्त्रम् ३१. पंचिका ३२, परमसंहिता ३६. पूर्वमीमांसासूत्राणि ३७, प्रकरणशाला ३८. प्रोपनिषत् ३९. बह्वचोपनिषन् ४०. वृहत्पराशरस्मृति ४१. बृहत्ारण्यकोपनिषत् ४२. ब्रह्मसूत्राणि ४३. ब्रह्माण्डपुराणम् ४६. भागवतम् .. -... .... .... ... ... .... .... .... १४, २२९ . १९० २१३ २४२ . ३, ४९, ८२, २३८, ३३८ etc. ७, ९३, १५५, ३२८ etc. २६, १४६, २३१, ३३१ etc. १५९ १८७, २७८, ३३३, ३३४ etc: २१६, २५६, ३१६, ३५० ॐtCः . ८३. ५८ ६३, २८४, २९३. १८५ (पुटसंख्य।) २४६ ७, ३०, १६७, २६३, ३३४ ॐt0. ३५, १५४, २१९, ३३५ अtc. २७९, २९१ . २६६ ८३, २३१ . ३२९ ए९, ५७८ २८, , २१८, ३०३ et. ४७, २६, ३०८, ३३१ etc. २३३ . ३२४ . ११, १३३, २३१, ३२७ etc. ७२. शाकुन्तलम् ४८. मनुस्मृतेि ... ४९. मन्त्रिकोपनिषत् ५८. महोपनिषत् .... ५१. मात्स्यपुराणम् .... ५२. मालतीमाधवम् ५३. मुण्डकोपनिषत् ५४. मैत्रायणीयसंहिता ... ५५. मैत्रायणीयोपनिषत् .. ५६. यजुर्वेदः .... ५७. यजुस्संहिता ५८. याज्ञवल्क्यस्मृतिः ५९. योगशिखोपनिषत् ६८. योगाचाराणां कारेिका : .... ६१. रामायणम् • ६२. रामोत्तरतापिन्युपनिषत् .. ६३. लम्वन्निस्मृतिः ६४. लेिङ्गपुराणम ६५. वाक्यग्रन्थ: .... ६. विष्णुधर्मः .... ६७. विष्णुपुराणम् ६८. विष्णुसहस्रनामस्तोत्रम् .. ६५. वैकुण्ठस्तव ७०. वैजयन्ती ७१. व्यासस्मृतिः ७४. श्रीभाष्यम् १५७ ५०, २४५, २४७, ३२३ etc. २३, १५८. २६६, ३४१ et( १४७ १२२, २१२, २१३, २१८ 6ीt: , २०४, २८५. ३५५ २४, १३१, २६५, ३३२ पt(', ७०, २८७. २०६ २२१ . ३८, १७९, २२९, ३३३ ef ३१८ ४५, ४७, ५३, ९१. ७७. २५८. ५, १३२, १५७, ३२९, ३४१ et . ८३ . १९४ २१८ १५६, २६६. ३२६, ३३३ etc. १५९, १९४ . ८, ३४, १६२, २६२ , ३१६ etc. १८८, २१६. २२८. ३२४ ६७, २३६. ११८ २१३ २१५ ( पुटसंस्था ) ५६, २१० (प्रन्धनान ) ७५. श्रुतप्रकाशिका ७६ श्लोकवार्तिकम् ७७. श्वेताश्वतरोपनिषत् ७८. सांख्यकारिका: ७९. सिद्धान्तकौमुदी ८१. सुन्दरबाहुस्तवः ८२. सुबालेोपनिषत् ८३. स्तोत्ररन्नम् ८४. हरेिवैश: • .. .... ....

.... १०९, २१२ . १७, १४६, २२४, २२७ etc. २७ ३०, ३२७ . १९७. ३२७ ९, १७२, २१३, ३११ 8to. २२०, २२१ . २३३. (नामानि ) अक्षपादः औलूक्यः का कपर्दि कपिल: कालिदास गुहदेव गौतम चाणक्य : 4) । पत्रमं । वे. २०२. अनुबन्धम् ३ - अस्मिन् ग्रन्थे उदाहृतानां प्रामाणिकानाम् अनुक्रमणिका - -- | । नागान) । पत्र': - ) | जैमिनिः ता. ३१०. ता. ५१ दः ता. १५५. वे. २०२ . द्रमिडाचार्याः चे. १८७, २६०२,३७८, ना. २८२. २५५, ३०४. ता. २०२. ता. १८७, २७८,३३२. वे. २ न्य त . ८८ . ता. २१५. पतञ्जलिः घे. २८२. | पराशा: वे. ४५, ८८, ९०, ता. ३३८. ११५, १४९,२८१ . ३५०. ता, २८६ ता. ४५, ९०, २६५. वे. २८२ . ३२२ . वे. ८८. पुरु योत्तम: वे. २८१ . वे. २४२ . (गीताचार्याः) ता २४२. महादः वे. २४३. प्रभाका ना. २९१. वे :- वेदार्थसंग्रहः: ता = तात्पर्यदीपिका. (नामानि ) (पत्रसंख्या) याज्ञवल्क्थ : वे. ८८. ९? ता. २०५, ३५२. ता. ९१. ब्रह्मनन्दी त. २०२, यादवप्रकाश: ता. २, ४ १६, १२०. भगवान वे. १९३. १९९,२०६, यामुनाचार्याः वे. १९७ . ता. १७, २२८, (गीताचार्याः) २०७, २३१.२९७, २०४३५२. , वाक्यकारः वे. १८७, २३५,२३६. ता. २९७. ३५२. ( टङ्कः) २४४, ३३१. ता. १. ५ ता. १५६, १८६,३२४ भट्टाचायाः ३२६, ३२७,३३१, ( कुमारिल:) ३३३. भारुाचः व. २२२ वाल्मीकिः वे. ८८. भाष्यकार: वे. ३३२.३३, ३३४. शङ्कराचायाः ता. २. ४ . (द्रमिडाचार्याः) शाक्थः वे. २०२. भाष्यकारः । ता. ३२६, ३५८. शौनकः ता. २१५. मृत्रकारः वे. ‘५२, ७९, २३२ , भास्कर ता. २, ४, १५.१२०. वे. ४५ याम , ५१. ( : ) २४३, २४४,३२३. मनुः ८८, ता. २४३, १५५, २०३० २६६. ता. ४५, ९१. १५५. ' हेिरण्यगभ : ता, २०२. अग्नन् ग्रन्थे उदाहूतानां प्राचीनविशिष्टट्रेतिनां नामधेयानि, ग्रन्थlश्र) नामधेयानि :- भगवान बोधायनमहर्षिः – शारीरकमीमांसास्त्राणां कृतकोटिनामक (?) अतिविपुल - वृत्तिमन्थप्रणेतारः। एतेषां नामधेयं परम् अव संगृहीतम: ग्रन्थस्तु श्रीभाष्ये अनेक षु स्थलेषु उदlहतः ।। टङ्काचा:- छान्दोग्यम्, तथा ब्रह्मसूत्राणां च वाक्यनामकविपुलच्याव्यान कर्तारः । एतेषां नाम. ग्रन्थश्च अव संगृर्हतौ ।। मेिडाचार्या: - छान्दोग्यवाक्यग्रन्थस्य , ब्रह्मसूत्राणा च परिमित - प्रौढ गम्भीर : भाष्यप्रणेतारः । एतेषां नाम. ग्रन्थश्च अत्र समुट्टकिती । गुहृदवः | एते त्रय. विशिष्टाद्वैनमतानुरोधेन ठयायानग्रन्थप्रणेतारः । कपर्थिः – १ एतेषां नामधेयानि परम् अत्र संगृहीतानि । अविगीत शिष्टाचार्यपदे च एते अभिषिक्ताः । भगवन्तः श्रीमद्यामुनाचाय : – एते भगवद्रामानुजाचार्याणां परभाचार्या:: (१) आगमप्रामाण्य, (२) सिद्धित्रय . :३) चतुइोकी , (४) स्तोत्र रत्र, :५. पुरुषनिर्णयादिग्रन्थप्रणेतार: । एतेषां सुगृह्णनं नाम , सिद्धि हेिरणमय ३ ३३३ पु.) ग्रन्थ : :- वाक्यग्रन्थः } ,

  • ' तस्मिन थदन्त:' इति कामव्यपदेशः'। ( वे. सं. २३६ पु. }

आत्मेत्येव न गृह्णीयान् सर्वम्य तन्निष्पत्ते । ' (वे. सं. २४४ पृ .) आदित्यक्षि वा श्रीमच्पान् । "(ता. ई. ३२६ पृ.)

  • 'हिरण्मयः पुरुषो दृश्यते 'इति प्राज्ञस्सर्वान्तरस्यात्, ट्रेोककामोपदेशान्

तथोदयात्पाप्मनाम ! ' ( वे. सं. ३३१ पु.)

  • स्याद्रूपं कृतकम् नुग्रहार्थ तच्चेतसामैश्वर्यात् । ” ( वे. सं. ३३१ पु.)
  • श्रूपं वाऽतन्ट्रियमन्त:करणप्रत्यक्षनिर्देशान् । ' ( चे. नं. ५३२ पु.
  • यद्यपि सचिनो न निभुन्नदैवतं गुण ’ भनसा अनुधावेन्, तथाऽपि

मे देवतां भजते इति, तलापि सगुणैव दे ( वे. सं. १८७ पु. }

  • फलसंविभत्सया कर्मभिरात्मानं पिप्रीषन्ति, स प्रीतोऽलं फलाय . इति

शास्त्रमर्यादा । ' (वे, सं. २९५ यु . }

  • तस्य आज्ञया धावति वायुः, नद्यः स्रवन्ति, तेन कृतःसीमानी जलाशया:

समदः इव मेषविसर्पितं कुर्वन्ति । ' ' वे. सं. ३०४ पु.)

  • तत्संकल्पनिबन्धना हि इमे लोकाः – न च्यवन्ते, न स्फुटन्ते स्वशास

नानुवर्तिनं ज्ञात्वा कारुण्यात स भगवान् वर्धयेत विद्वान् कर्मदक्षुः ।' ( वे. सं. ३०४ पु.)

  • न मयडत्र विकारमादाय प्रयूज्यत. अनारभ्यत्वादात्मन ’ । " (के. सं.

३३३ पु.)

  • यथाभूतवादि हि शास्रम् । ' [ वे. सं. ३३४ पु.)

सिद्धित्रयम् भयपरि नकात्यन्तिक – भक्तियोगलभ्य: । (चे. सं देखभानमुद्राक्षरशाल 4 ५ १) { } १५७४ सम्प्रापिता केन भुकः प्रभूता कस्मान्महीध्रादधिकप्रभावा । इति प्रभावं परिपृच्छय नद्याः श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे।। ५० इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये (तृतीयभागे) सुवर्णमुखरीमाहात्म्ये भरद्वाजाश्रमवर्णनं नाम द्वितीयोऽध्यायः । श्रीवेङ्कटाचलमाहात्म्यम् श्रीसूत --- अर्जुन -- सुवर्णमुखरीप्र :वशुश्रूषया भाद्वा । प्रत्यजुनप्रक्षः अथ ततीयोऽध्यायः कृतसायन्तनविधिं हुताशनसमद्युतिम् । सुखासीनं मुनिपतिं प्रणम्य भरतर्षभ । तदीयशीतलामोदसुधापूरानुमोदितः । गम्भीरं प्रक्षयोपेतं इदं वचनमब्रवीत् ।

  • मुनिपुङ्गव! लोकेऽस्मिन् धन्य एकोऽहमेव हि।

पुत्राविशेषं भवता यदेवं सम्यगादृतः ॥ भवदादरसञ्जातकौतुक मम मानसम् । भवद्वाक्यामृतं दिव्यं पातुं त्वरयतीव माम् । कस्माच्छैलादियं जाता केनाऽनीता महानदी । किं पुण्यं खानदानाचैः कृतैस्तत्रोपलभ्यते ॥ अस्याः प्रभावं प्रभवं प्रह्वस्य मम सन्मुन ! । वक्तुमर्हसेि कार्यो हि भक्तानुग्रह एव ते' ।। श्रीस्कान्दपुराणे (तृतीयभागे) तृीयोऽध्यायः अर्जुनस्य वचः श्रुत्वा भरद्वाजा द्विजोत्तमः । तदानन समालाक्य वाक्य वाक्यांवदब्रवीत्। ।। भरद्वाजः- - 'त्वमर्जुन ! महाबाहो ! कौरवान्वयपावन । विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः ।। अनेके भूमिपा दृष्टः न ते बमिव फाल्गुन !। लीलार्जवद्यौदार्यधैगाम्भीर्यशालेिनः । कुलं वेिद्या धनचैच बलिनां मदकारणम् । भवादृशानां भयानां तानि प्रश्रयकारणम् प्राज्येषु राज्यभोगेषु विद्यमानेषु कौरव!। ऋते भवन् को वाऽन्यो नोपैति विकृतेर्वशम् ।। परवानस्मि कौन्तेय गुणैलॉकीर्तरंतव । किमस्यकथनीयं ते कौतुकोपेनमानसः ।। शृणु राजन्! कथां दिन्यां मया मुनिमुखाच्छूताम् । या श्रुत्वा पातकातङ्कात् मुच्यन्त सवजन्तवः || पूर्वं दाक्षायणी देवी जनकनावमानिता । त्यक्ता तनु तां नीहारगरेरभवदात्मज । सप्तर्षिभिरुपागम्य प्रार्थितो धरणीधरः । मृत्युञ्जयाय स्वां पुत्रीं विवाहे दातुमुद्यतः । वृषभाङ्को जगत्स्वामी विवोढुं सर्वमङ्गलाम् । प्राप्तो हिमवदावासं ओषधीप्रस्थनामकम् ।। तच्छासनात् समाजमुः स्थावराणि चराणि च । भूतानि भूतनाथस्य कल्याणमभिनन्दतुम् । १७५ ११ १३

"https://sa.wikisource.org/w/index.php?title=वेदार्थसङ्ग्रहः&oldid=220214" इत्यस्माद् प्रतिप्राप्तम्