वेदान्तपरिभाषा/अर्थापत्तिपरिच्छेदः

विकिस्रोतः तः

अथार्थापत्तिपरिच्छेदः

इदानीमर्थापत्तिर्निरूप्यते। तत्रोपपाद्यज्ञानेनोपपादकल्पनमर्थापत्तिः। तत्रोपपाद्यज्ञानं करणम्। उपपादकज्ञानं फलम्। येन विना यदनुपपन्नं तत्तत्रोपपाद्यम्। यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपादकम्। यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशपीनत्वमुपपत्तिरिति रात्रिभोजनमुपपादकम्।
रात्रिभोजनकल्पनारूपायां प्रमितौ ’अर्थस्यापत्तिः कल्पना’ इति षष्ठीसमासेनार्थापत्तिशब्दो वर्त्तते। कल्पना-करणपीनत्वादिज्ञाने ‘अर्थस्य आपत्तिः कल्पना यस्मात्’ इति बहुव्रीहिसमासेन वर्तत इति फलकरणयोरुभयोस्तत्पदप्रयोगः।
सा चार्थापत्तिर्द्विविधा—दृष्टार्थापत्तिः, श्रुतार्थापत्तिश्चेति।
तत्र दृष्टार्थापत्तिर्यथा-- इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं रजतमिति तत्रैव निषिद्ध्यमानत्वं सत्यत्वेऽनुपपन्नमिति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं मिथ्यात्वं कल्पयतीति। श्रुतार्थापत्तिर्यथा- श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनं, यथा तरति शोकमात्मवित् इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यानुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यत इति। यथा वा शतवर्षजीवी देवदत्तो गेहे नेति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयतीति।
श्रुतार्थापत्तिश्च द्विविधा—अभिधानानुपपत्तिः, अभिहितानुपपत्तिश्च। तत्र यत्र वाक्यैकदेश-श्रवणेऽन्वयाभिधानानुपपत्त्याऽन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः। यथा द्वारमित्यत्र पिधेहीत्यध्याहारः। यथा वा विश्वजिता यजेतेत्यत्र स्वर्गकामपदाध्याहारः। ननु द्वारमित्यादौ अन्वयाभिधानात्पूर्वमिदमन्वयाभिधानं पिधानोपस्थापकपदं विना अनुपपन्नमिति कथं ज्ञानमिति चेत्— न। अभिधानपदेन करणव्युत्पत्त्या तात्पर्य्यस्य विवक्षितत्वात्। तथा च “द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं विना अनुपपन्नम्” इति ज्ञानं तत्रापि सम्भाव्यते।
अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या। यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र स्वर्गसाधनत्वस्य क्षणिकज्योतिष्टोमयागगततया अवगतस्यानुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते।
न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति, अन्वयव्याप्त्यज्ञानेनान्वयिन्यनन्तर्भावात्, व्यतिरेकिणश्चानु-मानत्वं प्रागेव निरस्तम्। अत एवार्थापत्तिस्थलेऽनुमिनोमीति नानुव्यवसायः, किन्त्वनेनेदं कल्पयामीति।
नन्वर्थापत्तिस्थले इदमनेन विनाऽनुपपन्नमिति ज्ञानं करणमित्युक्तम्, तत्र किमिदं तेन विनाऽनुपपन्नत्वं ? तदभावव्यापकीभूताभावप्रतियोगित्वमिति ब्रूमः।
एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम्। पृथिवीतरेभ्यो भिद्यत इत्यादौ गन्धवत्त्वमितरभेदं विनानुपपन्नमित्यादिज्ञानस्य कारणत्वात्। अत एवानुव्यवसायः पृथिव्यामितरभेदं कल्पयामीति।
।।इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः।।५।।