वेदान्तडिण्डिमः

विकिस्रोतः तः
वेदान्तडिण्डिमः
शङ्कराचार्यः
१९५३

॥ वेदान्तडिण्डिमः॥

वेदान्तडिण्डिमास्तत्वमेकमुद्धोषयन्ति यत् ।
आस्तां पुरस्तान्तत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ १
आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मेवाऽऽत्मान देहादिरिति वेदान्तडिण्डिमः । २
ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बन्धमुक्तिदौ ।
ज्ञानान्मुक्ति निर्बन्धोऽन्यदिति वेदान्तडिण्डिमः ॥
ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ ।
ज्ञाता ब्रह्म जगत् ज्ञेय मिति ...॥
सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखं ब्रह्म जगहुःख मिति ...॥
समष्टिव्यष्टिरूपी द्वो पदार्थौ सर्वसम्मती ।
समष्टिरीश्वरो व्यष्टिः जीवो ...॥
ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तन्त्रकौ ।
ज्ञानान्मोक्षो न कर्मभ्य इति ॥

श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ ।
श्रोतव्यं ब्रह्म नैवाऽन्य दिति ...॥
चिन्त्याऽचिन्त्ये पदाथौ द्वौ विश्रान्ति श्रान्तिदायकौ ।
चिन्त्यं ब्रह्म परं नाऽन्य दिति...॥
.
ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यं ब्रह्म नैवाऽन्य दिति...॥
योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न सन्देह इति ११
न वर्णाश्रम सङ्केतैः न कोपासनादिभिः।
ब्रह्मज्ञानं विना मोक्षः इति
11
असत्यस्सर्वसंसारो रसामासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेय मिति ...
१३
वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् ।
त्यत्वैकं ब्रह्म विज्ञेय मिति

स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति संपश्यतां मुक्ति रिति ...॥

जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्त दैक्यविज्ञान मिति.....॥ १६
 
सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नाऽऽयास स्तव विज्ञप्तौ इति .....॥ १७.
ऐहिकं चाऽऽमुध्मिकं च तापान्तं कर्मसञ्चयम् ।
त्यत्वा ब्रह्मैव विज्ञेय मिति.....॥ १८

अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षस्स्या दिति ... ॥१९
कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः।
ज्ञानिनो न निवर्तन्ते इति .....॥ २०
परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् ।
ज्ञानमेवाऽभ्यसेत्तस्मात् इति ... ॥२१
वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानं इति ॥.....॥ २२
अलं यागैरलं योगैरलं भोगै रलं धनैः ।
परस्मिन्ब्रह्मणि ज्ञात इति....॥२३

अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः ।
परमात्मनि विज्ञाते इति.....॥ २४
नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन ।
जाते ब्रह्मात्मविज्ञाने इति .....॥ २५
कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् ।
मोक्षार्थं ब्रह्मविज्ञान मिति ... ॥ २६
सञ्चितागामिकर्माणि दह्यन्ते ज्ञानकर्मणा ।
प्रारब्धानुभवान्मोक्ष इति ...॥ २७
न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा ।
नित्यासङ्गात्मनिष्ठानामिति...॥ २८
दृग्दृश्यौ द्वौ पदार्थौ स्थः परस्परविलक्षणौ ।
दृग्ब्रह्म दृशं माया स्या दिति ....॥२९
अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाऽविद्यागुणातीतः इति.....॥ ३०
बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् । ,
प्रायश्चित्तमहोज्ञान मिति ...॥३१

साकारं च निराकारं निर्गुणं च गुणात्मकम् ।
तत्त्वं तत्परमं ब्रह्म इति ...॥३२
द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञानात् इति .....॥३३
सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्न मिति ... ॥ ३४
सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्व मिति ... ॥३५
अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयात् इति ...॥३६
यन्नाऽऽदौ यश्च नाऽस्त्यन्ते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति.....॥३७
यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् ।
प्रौकमिदं सत्य मिति ... ॥३८
पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो ध्रुवम् ।
मोक्षार्थी पुरुषः श्रेष्ठः इति.....॥ ३९

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्व मिति ...॥४०
षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् ।
एकं बुद्धाऽऽश्रुते मोक्ष मिति...॥ ४१
भित्वा षट् पञ्च भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् ।
द्वयं हित्वा श्रयेदेक मिति ...॥ ४२
देहो नाह महं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युपहीणोऽसौ इति ...॥४३
प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् ।
क्षुत्पिपासोपशान्ति स्स्यात् इति ...॥४४
मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् ।
शोकमोहापहानिरस्यात्...॥४५
बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिर्वृत्तिस्स्यात् इति ...॥४६
नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिस्यात् इति...॥४७

अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः ।
स एव मुक्तोऽसौ विद्वान् इति...॥४८
नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् ।
इति निस्संशयज्ञानात् मुक्तिर्वे...॥४९
नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् ।
 ज्ञाते तत्वे कुतो दुःख मिति ...॥ ५०
देहादिपञ्चकोशस्था या सत्ता प्रतिभासते।
सा सत्ताssत्मा न सन्देह इति ... ॥५१
देहादिपञ्चकोशस्था या स्फूर्ति रनुभूयते ।
सा स्फूर्तिरात्मा नैवाऽन्य दिति ....॥५२
देहादिपञ्चकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थः इति...॥५३
व्योमादिपञ्चभूतस्था यासत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति...॥५४
व्योमादिपञ्चभूतस्था या चिदेकाऽनुभूयते ।
सा चिदेव परं ब्रह्म इति ....॥५५

व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते ।
साप्रीतिरेव ब्रह्म स्यात् इति...॥५६
देहादिकोशगा सत्ता या सा व्योमादिभूतगा।
मानोऽभावान्न तद्भेदः इति ...॥५७
देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा।
मानोऽभावा न तद्भेद इति ...॥५८
देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा।
मानाऽभावा न्न तद्भेद इति ...॥ ५९
सच्चिदानन्दरूपत्वात् ब्रह्मैवाऽत्मा न संशयः।
प्रमाणकोटिसंघानात् इति ...॥६०
न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते|
सत्ताभेदे न मानं स्यात् इति ...॥६१
न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यात् इति ...॥६२
न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते।
प्रियभेदे न मानं स्यात् इति ...॥६३

न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वात् इति...॥६४
न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः ।
व्यष्टेस्समष्टेरेकत्वात् इति ...॥६५
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नाऽपरः ।
जीवन्मुक्तस्तु तद्विद्वान् इति...॥६६
न नामरूपे नियते सर्वत्र व्यभिचारतः।
अनामरूपं सर्वं स्यात् इति...॥६७
अनामरूपं सकलं सन्मयं चिन्मयं परम् ।
कुतो भेदः कुतो बन्धः इति ... ॥६८
न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः।
वटुर्जरठ इत्याद्यै रिति ...॥६९
नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः ।
अनामत्वादयुक्तत्वात् इति...॥७०
अभेददर्शनं मोक्षः संसाये भेददर्शनम् ।
सर्ववेदान्तसिद्धान्तः इति...॥७१

न मताभिनिवेशित्वात् न भाषावेशमात्रतः ।
मुक्ति र्विनाऽऽत्मविज्ञानात् इति ...।। ७२
न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना ।
ईश्वरानुग्रहात्सा स्यात् इति...॥७३
अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् ।
ज्ञातुरात्मा न दूरे स्यात् इति ....॥७४
दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा ।
स्वस्थ ब्रह्मात्मविज्ञाने इति...॥६५
उपेक्ष्योपाधिकान् दोषान् गृह्यन्ते विषमा यथा ।
उपेक्ष्य दृश्यं य द्ब्रह्म इति...॥७६
सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् ।
अनन्तं ब्रह्मनिष्ठानाम् इति ...॥७७
धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः ।
धृवं प्राणहरैर्दुःखम् इति ...॥७८
सुप्ते रुत्थाय सुप्त्यन्त्यं ब्रह्मैकं प्रविचिन्त्यताम् ।
नातिदूरे नृणां मृत्युः इति ... ॥७९

पञ्चानामपिकोशानां मायाऽनर्थाव्ययोचिता
तत्साक्षि ब्रह्म विज्ञान मिति ....॥८०
दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तौ इति ...॥८१
नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् ।
तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदान्तडिण्डिमः ॥ ८२
नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना ।
मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदान्तडिण्डिमः॥
परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् ।
गायनद्वतमानन्दं आस्ते वेदान्तडिण्डिमः ॥ ८४
प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिन्तने शिष्यते तत्वं इति ...॥८५
नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् ।
सच्चिदानन्ददृष्टिस्त्यात् मुक्तिर्वेदान्तडिण्डिमः ॥ ८६
सचिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः।
विज्ञाते किमिदं ज्ञेयं इति ...॥८६

सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् ।
आलम्बेनाऽखिलालम्ब मिति ...॥८८
न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।'
यथा सुखं तथा तिष्ठेत् इति ...॥८९
स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञस्सुखं नयेत्काल मिति ...॥९०
न विद्वान् सन्तपे चित्तं करणाकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानात् इति .... ॥ ९१
नैवाssभासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति ...॥९२
अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरञ्जनः ।।९३
वेदान्तभेरीझवारः प्रतिवादिभयङ्करः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥९४
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्कर-
भगवत्पूज्यपादकृतिषु वेदान्तडिण्डिमः॥

"https://sa.wikisource.org/w/index.php?title=वेदान्तडिण्डिमः&oldid=320267" इत्यस्माद् प्रतिप्राप्तम्