विष्णुस्मृतिः/षष्ठितमोऽध्यायः

विकिस्रोतः तः

ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् । । ६०.१ । ।

दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च । । ६०.२ । ।

नाप्रच्छादितायां भूमौ । । ६०.३ । ।

न फालकृष्टायां । । ६०.४ । ।

न छायायां । । ६०.५ । ।

न चोषरे । । ६०.६ । ।

न शाद्वले । । ६०.७ । ।

न ससत्त्वे । । ६०.८ । ।

न गर्ते । । ६०.९ । ।

न वल्मीके । । ६०.१० । ।

न पथि । । ६०.११ । ।

न रथ्यायां । । ६०.१२ । ।

न पराशुचौ । । ६०.१३ । ।

नोद्याने । । ६०.१४ । ।

नोद्यानोद्कसमीपयोः । । ६०.१५ । ।

न भस्मनि । । ६०.१६ । ।

नाङ्गारे । । ६०.१७ । ।

न गोमये । । ६०.१८ । ।

न गोव्रजे । । ६०.१९ । ।

नाकाशे । । ६०.२० । ।

नोदके । । ६०.२१ । ।

न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानां । । ६०.२२ । ।

नैवानवगुण्ठितशिराः । । ६०.२३ । ।

लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् । । ६०.२४ । ।

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः । । ६०.२५ । ।

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् । । ६०.२६ । ।