विष्णुस्मृतिः/षड्विंशतितमोऽध्यायः

विकिस्रोतः तः

सवर्णासु बहुभार्यासु विद्यमानासु *ज्येष्ठया सह धर्मकार्यं कुर्यात्[ज्येष्टया] । । २६.१ । ।

मिश्रासु च कनिष्ठयापि समानवर्णया । । २६.२ । ।

समानवर्णाया अभावे त्वनन्तरयैवाप्दि च । । २६.३ । ।

न त्वेव द्विजः शूद्रया । । २६.४ । ।

द्विजस्य भार्या शूद्रा तु धर्मार्थं न क्वचिद्भवेत् ।
रत्यर्थं एव सा तस्य रागान्धस्य प्रकीर्तिता । । २६.५ । ।

हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् । । २६.६ । ।

दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति । । २६.७ । ।