विष्णुस्मृतिः/षडशीतितमोऽध्यायः

विकिस्रोतः तः

अथ वृषोत्सर्गः । । ८६.१ । ।

कार्त्तिक्यां आश्वयुज्यां वा । । ८६.२ । ।

तत्रादावेव वृषभं परीक्षेत । । ८६.३ । ।

जीवद्वत्सायाः पयस्विन्याः पुत्रं । । ८६.४ । ।

सर्वलक्षणोपेतं । । ८६.५ । ।

नीलं । । ८६.६ । ।

लोहितं वा मुखपुच्छपादशृङ्गशुक्लं । । ८६.७ । ।

यूथस्याच्छादकं । । ८६.८ । ।

ततो गवां मध्ये सुसमिद्धं अग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषं अयस्कारस्त्वङ्कयेत् । । ८६.९ । ।

एकस्मिन्पार्श्वे चक्रेणापरस्मिन्पार्श्वे शूलेन । । ८६.१० । ।

अङ्कितं च हिरण्यवर्णेति चतसृभिः शं नो देवीरिति च स्नापयेत् । । ८६.११ । ।

स्नातं अलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धं आनीय रुद्रान्पुरुषसूक्तं कूश्माण्डीश्च जपेत् । । ८६.१२ । ।

पिता वत्सानां इति वृषभस्य दक्षिणे कर्णे पठेत् । । ८६.१३ । ।

इमं च । । ८६.१४ । ।

वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।
वृणोमि तं अहं भक्त्या स मे रक्षतु सर्वतः । । ८६.१५ । ।

एतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरत प्रियेण ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् । । ८६.१६ । ।

वृषं वत्सतरीयुक्तं ऐशान्यां कारयेद्दिशि ।
होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यं एव च । । ८६.१७ । ।

अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् । । ८६.१८ । ।

उत्सृष्टो वृषभो यस्मिन्पिबत्यथ जलाशये ।
जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति । । ८६.१९ । ।

शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणां अन्नपानं तत्प्रभूतं उपतिष्ठति । । ८६.२० । ।