विष्णुस्मृतिः/प्रथमोऽध्यायः

विकिस्रोतः तः

ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे ।
विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् । । १.१ । ।

जलक्रीडारुचि शुभं कल्पाधिषु यथा पुरा ।
वाराहं आस्थितो रूपं उज्जहार वसुंधराम् । । १.२ । ।

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः । । १.३ । ।

अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् । । १.४ । ।

धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तमहाघोणः पशुजानुर्महाकृतिः । । १.५ । ।

उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वेद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः । । १.६ । ।

वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ।
प्राग्वंषकायो द्युतिमान्नानादीक्षाभिरन्वितः । । १.७ । ।

दक्षिणाहृदयो योग महामन्त्रमयो महान् ।
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः । । १.८ । ।

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः । । १.९ । ।

महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजलभ्रष्टां एकार्णवगतः प्रभुः । । १.१० । ।

दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ।
आदिदेवो महायोगी चकार जगतीं पुनः । । १.११ । ।

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी रसातलगता पुरा । । १.१२ । ।

उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके ।
यथास्थानं विभज्यापस्तद्गता मधुसूदनः । । १.१३ । ।

सामुद्र्यश्च समुद्रेषु नादेयीश्च नदीषु च ।
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः । । १.१४ । ।

पातालसप्तकं चक्रे लोकानां सप्तकं तथा ।
द्वीपानां उदधीनां च स्थानानि विविधानि च । । १.१५ । ।

स्थानपालान्लोकपालान्नदीः शैलवनस्पतीन् ।
ऋषींश्च सप्त धर्मज्ञान्वेदान्सान्ङान्सुरासुरान् । । १.१६ । ।

पिशाचोरगगन्धर्व यक्षराक्षसमानुषान् ।
पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम् ।
मेघेन्द्रचापशम्पाद्यान्यज्ञांश्च विविधांस्तथा । । १.१७ । ।

एवं वराहो भगवान्कृत्वेदं सचराचरम् ।
जगज्जगाम लोकानां अविज्ञातां तदा गतिम् । । १.१८ । ।

अविज्ञातां गतिं याते देवदेवे जनार्दने ।
वसुधा चिन्तयां आस का धृतिर्मे भविष्यति । । १.१९ । ।

पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ।
मदीयां वहते चिन्तां नित्यं एव महामुनिः । । १.२० । ।

एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ।
जगाम कश्यपं द्रष्टुं दृष्टवांस्तां च कश्यपः । । १.२१ । ।

नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् ।
अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् । । १.२२ । ।

सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम् ।
कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् । । १.२३ । ।

विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ ।
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती । । १.२४ । ।

मृणालकोमलौ बाहू करौ किसलयोपमौ ।
रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी । । १.२५ । ।

जङ्घे विरोमे सुसमे पादावतिमनोरमौ ।
जघनं च घनं मध्यं यथा केसरिणः शिशोः । । १.२६ । ।

प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ।
कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः । । १.२७ । ।

कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ।
सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषिताम् । । १.२८ । ।

पदन्यासैर्वसुमतीं सपद्मां इव कुर्वतीम् ।
रूपयौवनसंपन्नां विनीतवदुपस्थिताम् । । १.२९ । ।

समीपं आगतां दृष्ट्वा पूजयित्वाथ कश्यपः ।
उवाच तां वरारोहे विज्ञातं हृद्गतं मया । । १.३० । ।

धरे तव विशालाक्षि गच्छ देवि जनार्दनम् ।
स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः । । १.३१ । ।

क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने ।
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः । । १.३२ । ।

इत्येवं उक्ता संपूज्य कश्यपं वसुधा ततः ।
प्रययौ केशवं द्रष्टुं क्षीरोदं अथ सागरम् । । १.३३ । ।

सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् ।
पवनक्षोभसंजात वीचीशतसमाकुलम् । । १.३४ । ।

हिमवच्छतसंकाशं भूमण्डलं इवापरम् ।
वीचीहस्तैः प्रचलितैराह्वयानं इव क्षितिम् । । १.३५ । ।

तैरेव शुक्लतां चन्द्रे विदधानं इवानिशम् ।
अन्तरस्थेन हरिणा विगताशेषकल्मषम् । । १.३६ । ।

यस्मात्तस्माद्धारयन्तं सुशुक्लां तनुं ऊर्जिताम् ।
पाण्डुरं खगमागम्यं अधोभुवनवर्तिनम् । । १.३७ । ।

इन्द्रनीलकडाराढ्यं विपरीतं इवाम्बरम् ।
फलावलीसमुद्भूत वनसंघं इवाचितम् । । १.३८ । ।

निर्मोकं इव शेषाहेर्विस्तीर्णान्तं अतीव हि ।
तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् । । १.३९ । ।

अनिर्देश्यपरीमाणं अनिर्देश्यर्द्धिसंयुतम् ।
शेषपर्यङ्कगं तस्मिन्ददर्श मधुसूदनम् । । १.४० । ।

शेषाहिफणरत्नांशु दुर्विभाव्यमुखाम्बुजम् ।
शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् । । १.४१ । ।

पीतवाससमक्षोभ्यं सर्वरत्नविभूषितं [सवरत्न] ।
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् । । १.४२ । ।

संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः ।
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः । । १.४३ । ।

तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् ।
जानुभ्यां अवनिं गत्वा विज्ञापयति चाप्यथ । । १.४४ । ।

उद्धृताहं त्वया देव रसातलतलं गता ।
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया । । १.४५ । ।

तत्राधुना हि देवेश का धृतिर्मे भविष्यति ।
एवं उक्तस्तया देव्या देवो वचनं अब्रवीत् । । १.४६ । ।

वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः ।
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः । । १.४७ । ।

एवं उक्ता वसुमती देवदेवं अभाषत ।
वर्णानां आश्रमाणां च धर्मान्वद सनातन । । १.४८ । ।

त्वत्तोऽहं श्रोतुं इच्छामि त्वं हि मे परमा गतिः ।
नमस्ते देवदेवेश देवारिबलसूदन । । १.४९ । ।

नारायण जगन्नाथ शङ्खचक्रगदाधर ।
पद्मनाभ हृषीकेश महाबलपराक्रम । । १.५० । ।

अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर ।
वराह भीम गोविन्द पुराण पुरुषोत्तम । । १.५१ । ।

हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन ।
क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक । । १.५२ । ।

मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह ।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक । । १.५३ । ।

धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद ।
विष्वक्सेनामृत व्योम मधुकैटभसूदन । । १.५४ । ।

बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद ।
वरेण्यानघ जीमूत जगन्निर्माणकारक । । १.५५ । ।

आप्यायन अपां स्थान चैतन्याधार निष्क्रिय ।
सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम । । १.५६ । ।

ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन ।
त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् । । १.५७ । ।

तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम ।
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् । । १.५८ । ।

सुब्रह्मण्यं अनाधृष्यं वसुषेणं वसुप्रदम् ।
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् । । १.५९ । ।

वासुदेवं महात्मानं पुण्डरीकाक्षं अच्युतम् ।
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् । । १.६० । ।

एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् ।
ब्रूहि मे भगवन्धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् । । १.६१ । ।

आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ।
एवं उक्तस्तु देवेशः क्षोण्या क्षोणीं अभाषत । । १.६२ । ।

शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ।
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् । । १.६३ । ।

ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् ।
निषण्णा भव वामोरु काञ्चनेऽस्मिन्वरासने । । १.६४ । ।

सुखासीना निबोध त्वं धर्मान्निगदतो मम ।
शुश्रुवे वैष्णवान्धर्मान्सुखासीना धरा तदा । । १.६५ । ।