विष्णुस्मृतिः/पञ्चाशीतितमोऽध्यायः

विकिस्रोतः तः

अथ पुष्करेष्वक्षयं श्राद्धं । । ८५.१ । ।

जप्यहोमतपांसि च । । ८५.२ । ।

पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति । । ८५.३ । ।

एवं एव गयाशीर्षे । । ८५.४ । ।

वटे । । ८५.५ । ।

अमरकण्टकपर्वते । । ८५.६ । ।

वराहपर्वते । । ८५.७ । ।

यत्र क्वचन नर्मदातीरे । । ८५.८ । ।

यमुनातीरे । । ८५.९ । ।

गङ्गायां विशेषतः । । ८५.१० । ।

कुशावर्ते । । ८५.११ । ।

बिन्दुके । । ८५.१२ । ।

नीलपर्वते । । ८५.१३ । ।

कनखले । । ८५.१४ । ।

कुब्जाम्रे । । ८५.१५ । ।

भृगुतुङ्गे । । ८५.१६ । ।

केदारे । । ८५.१७ । ।

महालये । । ८५.१८ । ।

नडन्तिकायां । । ८५.१९ । ।

सुगन्धायां । । ८५.२० । ।

शाकंभर्यां । । ८५.२१ । ।

फल्गुतीर्थे । । ८५.२२ । ।

महागङ्गायां । । ८५.२३ । ।
त्रिहलिकाग्रामे । । ८५.२४ । ।

कुमारधारायां । । ८५.२५ । ।

प्रभासे । । ८५.२६ । ।

यत्र क्वचन सरस्वत्यां विशेषतः । । ८५.२७ । ।

गङ्गाद्वारे । । ८५.२८ । ।

प्रयागे च । । ८५.२९ । ।

गङ्गासागरसंगमे । । ८५.३० । ।

सततं नैमिषारण्ये । । ८५.३१ । ।

वाराणस्यां विशेषतः । । ८५.३२ । ।

अगस्त्याश्रमे । । ८५.३३ । ।

कण्वाश्रमे । । ८५.३४ । ।

कौशिक्यां । । ८५.३५ । ।

सरयूतीरे । । ८५.३६ । ।

शोणस्य ज्योतिषायाश्च संगमे । । ८५.३७ । ।

श्रीपर्वते । । ८५.३८ । ।

कालोदके । । ८५.३९ । ।

उत्तरमानसे । । ८५.४० । ।

बडबायां । । ८५.४१ । ।

मतङ्गवाप्यां । । ८५.४२ । ।

सप्तार्षे । । ८५.४३ । ।

विष्णुपदे । । ८५.४४ । ।

स्वर्गमार्गपदे । । ८५.४५ । ।

गोदावर्यां । । ८५.४६ । ।

गोमत्यां । । ८५.४७ । ।

वेत्रवत्यां । । ८५.४८ । ।

विपाशायां । । ८५.४९ । ।

वितस्तायां । । ८५.५० । ।

शतद्रूतीरे । । ८५.५१ । ।

चन्द्रभागायां । । ८५.५२ । ।

इरावत्यां । । ८५.५३ । ।

सिन्धोस्तीरे । । ८५.५४ । ।

दक्षिणे पञ्चनदे । । ८५.५५ । ।

औसजे । । ८५.५६ । ।

एवमादिष्वथान्येषु तीर्थेषु । । ८५.५७ । ।

सरिद्वरासु । । ८५.५८ । ।

सर्वेष्वपि स्वभावेषु । । ८५.५९ । ।

पुलिनेषु । । ८५.६० । ।

प्रस्रवणेषु । । ८५.६१ । ।

पर्वतेषु । । ८५.६२ । ।

निकुञ्जेषु । । ८५.६३ । ।

वनेषु । । ८५.६४ । ।

उपवनेषु । । ८५.६५ । ।

गोमयेनोपलिप्तेषु गृहेषु । । ८५.६६ । ।

मनोज्ञेषु । । ८५.६७ । ।

अत्र च पितृगीता गाथा भवन्ति । । ८५.६८ । ।

कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः । । ८५.६९ । ।

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः । । ८५.७० । ।

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषं उत्सृजेत् । । ८५.७१ । ।