विष्णुस्मृतिः/पञ्चदशोऽध्यायः

विकिस्रोतः तः

अथ द्वादश पुत्रा भवन्ति । । १५.१ । ।

स्वक्षेत्रे संस्कृतायां उत्पादितः स्वयं औरसः प्रथमः । । १५.२ । ।

नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः । । १५.३ । ।

पुत्रीकापुत्रस्तृतीयः । । १५.४ । ।

यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका । । १५.५ । ।

पुत्रिकाविधिं विनापि प्रतिपादिता भ्रातृविहीना पुत्रिकैव । । १५.६ । ।

पौनर्भवश्चतुर्थः । । १५.७ । ।

अक्षता भूयः संस्कृता पुनर्भूः । । १५.८ । ।

भूयस्त्वसंस्कृतापि परपूर्वा । । १५.९ । ।

कानीनः पञ्चमः । । १५.१० । ।

पितृगृहे असंस्कृतयैवोत्पादितः । । १५.११ । ।

स च पाणिग्राहस्य । । १५.१२ । ।

गृहे च गूढोत्पन्नः षष्ठः । । १५.१३ । ।

यस्य तल्पजस्तस्यासौ । । १५.१४ । ।

सहोढः सप्तमः । । १५.१५ । ।

या गर्भिणी संस्क्रियते तस्याः पुत्रः । । १५.१६ । ।

स च पाणिग्राहस्य । । १५.१७ । ।

दत्तकश्चाष्टमः । । १५.१८ । ।

स च मातापितृभ्यां यस्य दत्तः । । १५.१९ । ।

क्रीतश्च नवमः । । १५.२० । ।

स च येन क्रीतः । । १५.२१ । ।

स्वयं उपगतो दशमः । । १५.२२ । ।

स च यस्योपगतः । । १५.२३ । ।

अपविद्धस्त्वेकादशः । । १५.२४ । ।

पित्रा मात्रा च परित्यक्तः । । १५.२५ । ।

स च येन गृहीतः । । १५.२६ । ।

यत्र क्वचनोत्पादितश्च द्वादशः । । १५.२७ । ।

एतेषां पूर्वः पूर्वः श्रेयान् । । १५.२८ । ।

स एव दायहरः । । १५.२९ । ।
स चान्यान्बिभृयात् । । १५.३० । ।

अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् । । १५.३१ । ।

पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः । । १५.३२ । ।

रिक्थग्राहिभिस्ते भर्तव्याः । । १५.३३ । ।

तेषां चौरसाः पुत्रा भागहारिणः । । १५.३४ । ।

न तु पतितस्य । । १५.३५ । ।

पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः । । १५.३६ । ।

प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः । । १५.३७ । ।

तत्पुत्राः पैतामहेऽप्यर्थे । । १५.३८ । ।

अंशग्राहिभिस्ते भरणीयाः । । १५.३९ । ।

यश्चार्थहरः स पिण्डदायी । । १५.४० । ।

एकोढानां अप्येकस्याः पुत्रः सर्वासां पुत्र एव । । १५.४१ । ।

भ्रातॄणां एकजातानां च । । १५.४२ । ।

पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् । । १५.४३ । ।

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्त्र इति प्रोक्तः स्वयं एव स्वयंभुवा । । १५.४४ । ।

ऋणं अस्मिन्संनयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् । । १५.४५ । ।

पुत्रेण लोकान्जयति पौत्रेणानन्त्यं अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् । । १५.४६ । ।

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् । । १५.४७ । ।