विष्णुस्मृतिः/नवसप्तसप्ततितमोऽध्यायः

विकिस्रोतः तः

अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् । । ७९.१ । ।

कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् । । ७९.२ । ।

वासोऽर्थे कार्पासोत्थं सूत्रं । । ७९.३ । ।

दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात् । । ७९.४ । ।

उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि । । ७९.५ । ।

शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् । । ७९.६ । ।

वसां मेदं च दीपार्थे न दद्यात् । । ७९.७ । ।

घृतं तैलं वा दद्यात् । । ७९.८ । ।

जीवजं सर्वं धूपार्थे न दद्यात् । । ७९.९ । ।

मधुघृतसंयुक्तं गुग्गुलुं दद्यात् । । ७९.१० । ।

चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे । । ७९.११ । ।

न प्रत्यक्षलवणं दद्यात् । । ७९.१२ । ।

हस्तेन च घृतव्यञ्जनादि । । ७९.१३ । ।

तैजसानि पात्राणि दद्यात् । । ७९.१४ । ।

विशेषतो राजतानि । । ७९.१५ । ।

खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् । । ७९.१६ । ।

पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् । । ७९.१७ । ।

राजमाषमसूरपर्युषितकृतलवणानि च । । ७९.१८ । ।

कोपं परिहरेत् । । ७९.१९ । ।

नाश्रु पातयेत् । । ७९.२० । ।

न त्वरां कुर्यात् । । ७९.२१ । ।

घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि । । ७९.२२ । ।

अत्र च श्लोको भवति । । ७९.२३ । ।

सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा ।
दत्तं अक्षय्यतां याति फल्गुपात्रेण चाप्यथ । । ७९.२४ । ।