विष्णुस्मृतिः/नवविंशतितमोऽध्यायः

विकिस्रोतः तः

यस्तूपनीय व्रतादेशं कृत्वा वेदं अध्यापयेत्तं आचार्यं विद्यात् । । २९.१ । ।

यस्त्वेनं मूल्येनाध्यापयेत्तं उपाध्यायं एकदेशं वा । । २९.२ । ।

यो यस्य यज्ञ्नकर्माणि कुर्यात्तं ऋत्विजं विद्यात् । । २९.३ । ।

नापरीक्षितं योजयेत् । । २९.४ । ।

नाध्यापयेत् । । २९.५ । ।

नोपनयेत् । । २९.६ । ।

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति । । २९.७ । ।

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजं इवोषरे । । २९.८ । ।

विद्या ह वै ब्रह्मणं आजगाम गोपाय मा शेवधिष्टेऽहं अस्ति ।
असूयकायानृजवेऽयताय न मां ब्रूया अवीर्यवती तथा स्याम् । । २९.९ । ।

यं एव विद्याः शुचिं अप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
यस्ते न द्रुह्येत्कतमच्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् । । २९.१० । ।