विष्णुस्मृतिः/द्विषष्ठितमोऽध्यायः

विकिस्रोतः तः

अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थं । । ६२.१ । ।

अङ्गुष्ठमूले ब्राह्मं । । ६२.२ । ।

अङ्गुल्यग्रे दैवं । । ६२.३ । ।

तर्जनीमूले पित्र्यं । । ६२.४ । ।

अनग्न्युष्णाभिरफेनिलाभिः अशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् । । ६२.५ । ।

ब्राह्मेण तीर्थेन त्रिराचामेत् । । ६२.६ । ।

द्विः प्रमृज्यात् । । ६२.७ । ।

खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् । । ६२.८ । ।

हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । ६२.९ । ।