विष्णुस्मृतिः/द्विनवतितमोऽध्यायः

विकिस्रोतः तः

सर्वदानाधिकं अभयप्रदानं । । ९२.१ । ।

तत्प्रदानेनाभीप्सितं लोकं आप्नोति । । ९२.२ । ।

भूमिदानेन च । । ९२.३ । ।

गोचर्ममात्रां अपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति । । ९२.४ । ।

गोप्रदानेन स्वर्गलोकं आप्नोति । । ९२.५ । ।

दशधेनुप्रदो गोलोकान् । । ९२.६ । ।

शतधेनुप्रदो ब्रहमलोकान् । । ९२.७ । ।

सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकं आप्नोति । । ९२.८ । ।

विशेषतः कपिलां । । ९२.९ । ।

दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति । । ९२.१० । ।

अश्वदः सूर्यसालोक्यं आप्नोति । । ९२.११ । ।

वासोदश्चन्द्रसालोक्यं । । ९२.१२ । ।

सुवर्णदानेनाग्निसालोक्यं । । ९२.१३ । ।

रूप्यदानेन रूपं । । ९२.१४ । ।

तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानां । । ९२.१५ । ।

घृतमधुतैलप्रदानेनारोग्यं । । ९२.१६ । ।

औषधप्रदानेन । । ९२.१७ । ।

लवणदानेन च लावण्यं । । ९२.१८ । ।

धान्यप्रदानेन तृप्तिं । । ९२.१९ । ।

सस्यप्रदानेन च । । ९२.२० । ।

अन्नदः सर्वं । । ९२.२१ । ।

धान्यप्रदानेन सौभाग्यं । । ९२.२२ । ।

तिलप्रदः प्रजां इष्टां । । ९२.२३ । ।

इन्धनप्रदानेन दीप्ताग्निर्भवति । । ९२.२४ । ।

संग्रामे च सर्वजयं आप्नोति । । ९२.२५ । ।

आसनप्रदानेन स्थानं । । ९२.२६ । ।

शय्याप्रदानेन भार्यां । । ९२.२७ । ।

उपानत्प्रदानेनाश्वतरीयुक्तं रथं । । ९२.२८ । ।

छत्रप्रदानेन स्वर्गं । । ९२.२९ । ।

तालवृन्तचामरप्रदानेनाध्वसुखित्वं । । ९२.३० । ।

वास्तुप्रदानेन नगराधिपत्यं । । ९२.३१ । ।

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयं इच्छता । । ९२.३२ । ।