विष्णुस्मृतिः/द्वादशोऽध्यायः

विकिस्रोतः तः

अथोदकं । । १२.१ । ।

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि । । १२.२ । ।

तत्र ...नाभिमग्नस्यारोगद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितं अम्भः प्रविशेत् । । १२.३ । ।

तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् । । १२.४ । ।

तं चापरः पुरुषो जवेन शरं आनयेत् । । १२.५ । ।

तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः ।
अन्यथा ह्यविशुद्धः स्यादेकाङ्गस्यापि दर्शने । । १२.६ । ।

त्वं अम्भः सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
त्वं एवाम्भो विजानीषे न विदुर्यानि मानुषाः । । १२.७ । ।

व्यवहाराभिशतोऽयं मानुषस्त्वयि मज्जति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि । । १२.८ । ।