विष्णुस्मृतिः/त्रिषष्ठितमोऽध्यायः

विकिस्रोतः तः

अथ योगक्षेमार्थं ईश्वरं अभिगच्छेत् । । ६३.१ । ।

नैकोऽध्वानं प्रपद्येत । । ६३.२ । ।

नाधार्मिकैः सार्धं । । ६३.३ । ।

न वृषलैः । । ६३.४ । ।

न द्विषद्भिः । । ६३.५ । ।

नातिप्रत्यूषसि । । ६३.६ । ।

नातिसायं । । ६३.७ । ।

न संध्ययोः । । ६३.८ । ।

न मध्याह्ने । । ६३.९ । ।

न संनिहितपानीयं । । ६३.१० । ।

नातितूर्णं । । ६३.११ । ।

न सततं बालव्याधितार्तैर्वाहनैः । । ६३.१२ । ।

न हीनाङ्गैः । । ६३.१३ । ।

न दीनैः । । ६३.१४ । ।

न गोभिः । । ६३.१५ । ।

नादान्तैः । । ६३.१६ । ।

यवसोदके वाहनानां अदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात् । । ६३.१७ । ।

न चतुष्पथं अधितिष्ठेत् । । ६३.१८ । ।

न रात्रौ वृक्षमूले । । ६३.१९ । ।

न शून्यालयं । । ६३.२० । ।

न तृणं । । ६३.२१ । ।

न पशूनां बन्धनागारं । । ६३.२२ । ।

न केशतुषकपालास्थिभस्माङ्गारान् । । ६३.२३ । ।

न कार्पासास्थि । । ६३.२४ । ।

चतुष्पथं प्रकक्षिणीकुर्यात् । । ६३.२५ । ।

देवतार्चां च । । ६३.२६ । ।

प्रज्ञातांश्च वनस्प्तीन् । । ६३.२७ । ।

अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च । । ६३.२८ । ।

तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च । । ६३.२९ । ।

वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च । । ६३.३० । ।

उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च । । ६३.३१ । ।

भृङ्गारोद्धृतोर्वराबद्धैकपशुकुमारीमीनांश्च दृष्ट्वा प्रयायादिति । । ६३.३२ । ।

अथ मत्तोन्मत्तव्यङ्गान्दृष्ट्वा निवर्तेत । । ६३.३३ । ।

वान्तविरिक्तमुण्डजटिलवामनांश्च । । ६३.३४ । ।

काषायिप्रव्रजितमलिनांश्च । । ६३.३५ । ।

तैलगुडशुष्कगोमयेन्धनतृणपलाशभस्माङ्गारांश्च । । ६३.३६ । ।

लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च । । ६३.३७ । ।

वीनाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकाले अभिनन्दयेदिति । । ६३.३८ । ।

देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् । । ६३.३९ । ।

निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानोदकानि च । । ६३.४० । ।

न वत्सतन्त्रीं लङ्घयेत् । । ६३.४१ । ।

प्रवर्षति न धावेत् । । ६३.४२ । ।

न वृथा नदीं तरेत् । । ६३.४३ । ।

न देवताभ्यः पितृभ्यश्चोदकं अप्रदाय । । ६३.४४ । ।

न बाहुभ्यां । । ६३.४५ । ।

न भिन्नया नावा । । ६३.४६ । ।

न कूलं अधितिष्ठेत् । । ६३.४७ । ।

न कूपं अवलोकयेत् । । ६३.४८ । ।

न लङ्घयेत् । । ६३.४९ । ।

वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देया नृपस्त्वेषां मान्यः स्नातश्च भूपतेः । । ६३.५० । ।