विष्णुस्मृतिः/त्रिनवतितमोऽध्यायः

विकिस्रोतः तः

अब्राह्मणे दत्तं तत्समं एव पारलौकिकं । । ९३.१ । ।

द्विगुणं ब्राह्मणब्रुवे । । ९३.२ । ।

सहस्रगुणं प्राधीते । । ९३.३ । ।

अनन्तं वेदपारगे । । ९३.४ । ।

पुरोहितस्त्वात्मन एव पात्रं । । ९३.५ । ।

स्वसा दुहितृजामातरश्च । । ९३.६ । ।

न वार्यपि प्रयच्छेत बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् । । ९३.७ । ।

धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः । । ९३.८ । ।

अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः । । ९३.९ । ।

ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा । । ९३.१० । ।

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् । । ९३.११ । ।

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति । । ९३.१२ । ।

अलिङ्गी लिङ्गिवेषेण यो वृत्तिं उपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते । । ९३.१३ । ।

न दानं यशसे दद्यान्न भयान्नोपकारिणे ।
न नृत्यगीतशीलेभ्यो धर्मार्थं इति निश्चितम् । । ९३.१४ । ।