विष्णुस्मृतिः/चतुश्चत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः

अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति । । ४४.१ । ।

अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः । । ४४.२ । ।

महापातकिनां च क्रिमियोनयः । । ४४.३ । ।

अनुपातकिनां पक्षियोनयः । । ४४.४ । ।

उपपातकिनां जलजयोनयः । । ४४.५ । ।

कृतजातिभ्रंशकराणां जलचरयोनयः । । ४४.६ । ।

कृतसंकरीकरणकर्मणां मृगयोनयः । । ४४.७ । ।

कृतापात्रीकरणकर्मणां पशुयोनयः । । ४४.८ । ।

कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः । । ४४.९ । ।

प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति । । ४४.१० । ।

अभोज्यान्नाभक्ष्याशी क्रिमिः । । ४४.११ । ।

स्तेनः श्येनः । । ४४.१२ । ।

प्रकृष्टवर्त्मापहारी बिलेशयः । । ४४.१३ । ।

आखुर्धान्यहारी । । ४४.१४ । ।

हंसः कांस्यापहारी । । ४४.१५ । ।

जलहृज्जलाभिप्लवः । । ४४.१६ । ।

मधु दंशः । । ४४.१७ । ।

पयः काकः । । ४४.१८ । ।

रसं श्वा । । ४४.१९ । ।

घृतं नकुलः । । ४४.२० । ।

मांसं गृध्रः । । ४४.२१ । ।

वसां मद्गुः । । ४४.२२ । ।

तैलं तैलपायिकः । । ४४.२३ । ।

लवणं चीविवाक् । । ४४.२४ । ।

दधि बलाका । । ४४.२५ । ।

कौशेयं हृत्वा भवति तित्तिरिः । । ४४.२६ । ।

क्षौमं दर्दुरः । । ४४.२७ । ।

कार्पासतान्तवं क्रौञ्चः । । ४४.२८ । ।

गोधा गां । । ४४.२९ । ।

वाल्गुदो गुडं । । ४४.३० । ।

छुछुन्दरिर्गन्धान् । । ४४.३१ । ।

पत्रशाकं बर्ही । । ४४.३२ । ।

कृतान्नं सेधा । । ४४.३३ । ।

अकृतान्नं शल्यकः । । ४४.३४ । ।

अग्निं बकः । । ४४.३५ । ।

गृहकार्युपस्करं । । ४४.३६ । ।

रक्तवासांसि जीवजीवकः । । ४४.३७ । ।

गजं कूर्मः । । ४४.३८ । ।

अश्वं व्याघ्रः । । ४४.३९ । ।

फलं पुष्पं वा मर्कटः । । ४४.४० । ।

ऋक्षः स्त्रियं । । ४४.४१ । ।

यानं उष्ट्रः । । ४४.४२ । ।

पशून्गृध्रः । । ४४.४३ । ।

यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः । । ४४.४४ । ।

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।
एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः । । ४४.४५ । ।