विष्णुस्मृतिः/एकसप्ततितमोऽध्यायः

विकिस्रोतः तः

अथ न कंचनावमन्येत । । ७१.१ । ।

न च हीनाधिकाङ्गान्मूर्खान्धनहीनानवहसेत् । । ७१.२ । ।

न हीनान्सेवेत । । ७१.३ । ।

स्वाध्यायविरोधि कर्म नाचरेत् । । ७१.४ । ।

वयोऽनुरूपं वेषं कुर्यात् । । ७१.५ । ।

श्रुतस्याभिजनस्य धनस्य देशस्य च । । ७१.६ । ।

नोद्धतः । । ७१.७ । ।

नित्यं शास्त्राद्यवेक्षी स्यात् । । ७१.८ । ।

सति विभवे न जीर्णमलवद्वासाः स्यात् । । ७१.९ । ।

न नास्तीत्यभिभाषेत । । ७१.१० । ।

न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् । । ७१.११ । ।

बिभृयाज्जलजं रक्तं अपि । । ७१.१२ । ।

यष्टिं च वैणवीं । । ७१.१३ । ।

कमण्डलुं च सोदकं । । ७१.१४ । ।

कार्पासं उपवीतं । । ७१.१५ । ।

रौक्मे च कुण्डले । । ७१.१६ । ।

नादित्यं उद्यन्तं ईक्षेत । । ७१.१७ । ।

नास्तं यान्तं । । ७१.१८ । ।

न वाससा तिरोहितं । । ७१.१९ । ।

न चादर्शजलमध्यस्थं । । ७१.२० । ।

न मध्याह्ने । । ७१.२१ । ।

न क्रुद्धस्य गुरोर्मुखं । । ७१.२२ । ।

न तैलोदकयोः स्वां छायां । । ७१.२३ । ।

न मलवत्यादर्शे । । ७१.२४ । ।

न पत्नीं भोजनसमये । । ७१.२५ । ।

न स्त्रियं नग्नां । । ७१.२६ । ।

न कंचन मेहमानं । । ७१.२७ । ।

न चालानभ्रष्टं कुञ्जरं । । ७१.२८ । ।

न च विषमस्थो वृषादियुद्धं । । ७१.२९ । ।

नोन्मत्तं । । ७१.३० । ।

न मत्तं । । ७१.३१ । ।

नामेध्यं अग्नौ प्रक्षिपेत् । । ७१.३२ । ।

नासृक् । । ७१.३३ । ।

न विषं । । ७१.३४ । ।

अम्भस्यापि । । ७१.३५ । ।

नाग्निं लङ्घयेत् । । ७१.३६ । ।

न पादौ प्रतापयेत् । । ७१.३७ । ।

न कुशेषु परिमृज्यात् । । ७१.३८ । ।

न कांस्यभाजने धावयेत् । । ७१.३९ । ।

न पादं पादेन । । ७१.४० । ।

न भुवं आलिखेत् । । ७१.४१ । ।

न लोष्टमर्दी स्यात् । । ७१.४२ । ।

न तृणच्छेदी स्यात् । । ७१.४३ । ।

न दन्तैर्नखलोमानि छिन्द्यात् । । ७१.४४ । ।

द्यूतं च वर्जयेत् । । ७१.४५ । ।

बालातपसेवां व । । ७१.४६ । ।

वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् । । ७१.४७ । ।

न शूद्राय मतिं दद्यात् । । ७१.४८ । ।

नोच्छिष्टहविषी । । ७१.४९ । ।

न तिलान् । । ७१.५० । ।

न चास्योपदिशेद्धर्मं । । ७१.५१ । ।

न व्रतं । । ७१.५२ । ।

न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् । । ७१.५३ । ।

न दधिसुमनसी प्रत्याचक्षीत । । ७१.५४ । ।

नात्मनः स्रजं अपकर्षेत् । । ७१.५५ । ।

सुप्तं न प्रबोधयेत् । । ७१.५६ । ।

न रक्तं विरागयेत् । । ७१.५७ । ।

नोदक्यां अभिभाषेत । । ७१.५८ । ।

न म्लेच्छान्त्यजान् । । ७१.५९ । ।

अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिं उद्धरेत् । । ७१.६० । ।

न परक्षेत्रे चरन्तीं गां आचक्षीत । । ७१.६१ । ।

न पिबन्तं वत्सकं । । ७१.६२ । ।

नोद्धतान्प्रहर्षयेत् । । ७१.६३ । ।

न शूद्रराज्ये निवसेत् । । ७१.६४ । ।

नाधार्मिकजनाकीर्णे । । ७१.६५ । ।

न संवसेद्वैद्यहीने । । ७१.६६ । ।

नोपसृष्टे । । ७१.६७ । ।

न चिरं पर्वते । । ७१.६८ । ।

न वृथाचेष्टां कुर्यात् । । ७१.६९ । ।

न नृत्यगीते । । ७१.७० । ।

नास्फोटनं । । ७१.७१ । ।

नाश्लीलं कीर्तयेत् । । ७१.७२ । ।

नानृतं । । ७१.७३ । ।

नाप्रियं । । ७१.७४ । ।

न कंचिन्मर्मणि स्पृशेत् । । ७१.७५ । ।

नात्मानं अवजानीयाद्दीर्घं आयुर्जिजीविषुः । । ७१.७६ । ।

चिरं संध्योपासनं कुर्यात् । । ७१.७७ । ।

न सर्पशस्त्रैः कृईडेत् । । ७१.७८ । ।

अनिमित्ततः खानि न स्पृशेत् । । ७१.७९ । ।

परस्य दण्डं नोद्यच्छेत् । । ७१.८० । ।

शास्यं शासनार्थं ताडयेत् । । ७१.८१ । ।

तं वेणुदलेन रज्ज्वा वा पृष्ठे । । ७१.८२ । ।

देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् । । ७१.८३ । ।

धर्मविरुद्धौ चार्थकामौ । । ७१.८४ । ।

लोकविद्विष्टं च धर्मं अपि । । ७१.८५ । ।

पर्वसु च शान्तिहोमान्कुर्यात् । । ७१.८६ । ।

न तृणं अपि छिन्द्यात् । । ७१.८७ । ।

अलंकृतश्च तिष्ठेत् । । ७१.८८ । ।

एवं आचारसेवी स्यात् । । ७१.८९ । ।

श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् ।
तं आचारं निषेवेत धर्मकामो जितेन्द्रियः । । ७१.९० । ।

आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनं अक्षय्यं आचाराद्धन्त्यलक्षणम् । । ७१.९१ । ।

सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति । । ७१.९३ । ।