विष्णुस्मृतिः/एकनवतितमोऽध्यायः

विकिस्रोतः तः

अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति । । ९१.१ । ।

तडागकृन्नित्यतृप्तो वारुणं लोकं अश्नुते । । ९१.२ । ।

जलप्रदः सदा तृप्तो भवति । । ९१.३ । ।

वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति । । ९१.४ । ।

वृक्षप्रदो वृक्षप्रसूनैर्देवान्प्रीणयति । । ९१.५ । ।

फलैश्चातिथीन् । । ९१.६ । ।

छायया चाभ्यागतान् । । ९१.७ । ।

देवे वर्षत्युदकेन पितॄन् । । ९१.८ । ।

सेतुकृत्स्वर्गं आप्नोति । । ९१.९ । ।

देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकं आप्नोति । । ९१.१० । ।

सुधासिक्तं कृत्वा यशसा विराजते । । ९१.११ । ।

विचित्रं कृत्वा गन्धर्वलोकं आप्नोति । । ९१.१२ । ।

पुष्पप्रदानेन श्रीमान्भवति । । ९१.१३ । ।

अनुलेपनप्रदानेन कीर्तिमान् । । ९१.१४ । ।

दीपप्रदानेन चक्षुष्मान्सर्वत्रोज्ज्वलश्च । । ९१.१५ । ।

अन्नप्रदानेन बलवान् । । ९१.१६ । ।

देवनिर्माल्यापनयनात्गोदानफलं आप्नोति । । ९१.१७ । ।

देवगृहमार्जनात्तदुपलेपनात्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च । । ९१.१८ । ।

कूपारामतडागेषु देवतायतनेषु च ।
पुनः संस्कारकर्ता च लभते मौलिकं फलम् । । ९१.१९ । ।