विष्णुस्मृतिः/अष्टाविंशतितमोऽध्यायः

विकिस्रोतः तः

अथ ब्रह्मचरिणां गुरुकुलवासः । । २८.१ । ।

संध्याद्वयोपासनं । । २८.२ । ।

पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमां आसीनः । । २८.३ । ।

कालद्वयं अभिषेकाग्निकर्मकरणं । । २८.४ । ।

अप्सु दण्डवन्मज्जनं । । २८.५ । ।

आहूताध्ययनं । । २८.६ । ।

गुरोः प्रियहिताचरणं । । २८.७ । ।

मेखलादण्डाजिनोपवीतधारणं । । २८.८ । ।

गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणं । । २८.९ । ।

गुर्वनुज्ञातं भैक्ष्याभ्यवहरणं । । २८.१० । ।

श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनं । । २८.११ । ।

अधः शय्या । । २८.१२ । ।

गुरोः पूर्वोत्थानं चरमं संवेशनं । । २८.१३ । ।

कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् । । २८.१४ । ।

तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् । । २८.१५ । ।

दक्षिणं दक्षिणेनेतरं इतरेण । । २८.१६ । ।

स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् । । २८.१७ । ।

तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् । । २८.१८ । ।

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः । । २८.१९ । ।

पराङ्मुखस्याभिमुखः । । २८.२० । ।

दूरस्थस्यान्तिकं उपेत्य । । २८.२१ । ।

शयानस्य प्रणम्य । । २८.२२ । ।

तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् । । २८.२३ । ।

न चास्य केवलं नाम ब्रूयात् । । २८.२४ । ।

गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् । । २८.२५ । ।

यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् । । २८.२६ । ।

नास्यैकासनो भवेत् । । २८.२७ । ।

ऋते शिलाफलकनौयानेभ्यः । । २८.२८ । ।

गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत । । २८.२९ । ।

अनिर्दिष्टश्च गुरुणा स्वान्गुरुन्नाभिवादयेत् । । २८.३० । ।

बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत । । २८.३१ । ।

नास्य पादौ प्रक्षालयेत् । । २८.३२ । ।

नोच्छिष्टं अश्नीयात् । । २८.३३ । ।

एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् । । २८.३४ । ।

ततो वेदाङ्गानि । । २८.३५ । ।

यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वं एति । । २८.३६ । ।

मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनं । । २८.३७ । ।

तत्रास्य माता सावित्री भवति पिता त्व्*आचार्यः [आचार्थः] । । २८.३८ । ।

एतेनैव तेषां द्विजत्वं । । २८.३९ । ।

प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति । । २८.४० । ।

ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यं । । २८.४१ । ।

वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् । । २८.४२ । ।

ततो गुरुकुल एव वा जन्मनः शेषं नयेत् । । २८.४३ । ।

तत्राचार्ये प्रेते गुरुवत्गुरुपुत्रे वर्तेत । । २८.४४ । ।

गुरुदारेषु सवर्णेषु वा । । २८.४५ । ।

तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् । । २८.४६ । ।

एवं चरति यो विप्रो ब्रह्मचर्यं अतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः । । २८.४७ । ।

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः । । २८.४८ । ।

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् । । २८.४९ । ।

तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणं अब्देन स विशुध्यति । । २८.५० । ।

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रं अकामतः ।
स्नात्वार्कं अर्चयित्वा त्रिः पुनर्मां इत्यृचं जपेत् । । २८.५१ । ।

अकृत्वा भैक्षचरणं असमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रं अवकीर्णिव्रतं चरेत् । । २८.५२ । ।

तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्य्+अविज्ञानाज्जपन्नुपवसेद्दिनम् । । २८.५३ । ।