विष्णुस्मृतिः/अष्टसप्तसप्ततितमोऽध्यायः

विकिस्रोतः तः

सततं आदित्येऽह्नि श्राद्धं कुर्वन्नारोग्यं आप्नोति । । ७८.१ । ।

सौभाग्यं चान्द्रे । । ७८.२ । ।

समरविजयं कौजे । । ७८.३ । ।

सर्वान्कामान्बौधे । । ७८.४ । ।

विद्यां अभीष्टां जैवे । । ७८.५ । ।

धनं शौक्रे । । ७८.६ । ।

जीवितं शनैश्चरे । । ७८.७ । ।

स्वर्गं कृत्तिकासु । । ७८.८ । ।

अपत्यं रोहिणीषु । । ७८.९ । ।

ब्रह्मवर्चस्यं सौम्ये । । ७८.१० । ।

कर्मसिद्धिं रौद्रे । । ७८.११ । ।

भुवं पुनर्वसौ । । ७८.१२ । ।

पुष्टिं पुष्ये । । ७८.१३ । ।

श्रियं सार्पे । । ७८.१४ । ।

सर्वान्कामान्पैत्र्ये । । ७८.१५ । ।

सौभाग्यं भाग्ये । । ७८.१६ । ।

धनं आयमणे । । ७८.१७ । ।

ज्ञातिश्रैष्ठ्यं हस्ते । । ७८.१८ । ।

रूपवतः सुतांस्त्वाष्ट्रे । । ७८.१९ । ।

वाणिज्यसिद्धिं स्वातौ । । ७८.२० । ।

कनकं विशाखासु । । ७८.२१ । ।

मित्राणि मैत्रे । । ७८.२२ । ।

राज्यं शाक्रे । । ७८.२३ । ।

कृषिं मूले । । ७८.२४ । ।

समुद्रयानसिद्धिं आप्ये । । ७८.२५ । ।

सर्वान्कामान्वैश्वदेवे । । ७८.२६ । ।

श्रैष्ठ्यं अभिजिति । । ७८.२७ । ।

सर्वान्कामान्श्रवणे । । ७८.२८ । ।

लवणं वासवे । । ७८.२९ । ।

आरोग्यं वारुणे । । ७८.३० । ।

कुप्यद्रव्यं आजे । । ७८.३१ । ।

गृहमाहिर्बुध्न्ये । । ७८.३२ । ।

गाः पौष्णे । । ७८.३३ । ।

तुरङ्गमानाश्विने । । ७८.३४ । ।

जीवितं याम्ये । । ७८.३५ । ।

गृहं सुरूपाः स्त्रियः प्रतिपदि । । ७८.३६ । ।

कन्यां वरदां द्वितीयायां । । ७८.३७ । ।

सर्वान्कामांस्तृतीयायां । । ७८.३८ । ।

पशूंश्चतुर्थ्यां । । ७८.३९ । ।

सुरूपान्सुतान्पञ्चम्यां । । ७८.४० । ।

द्यूतविजयं षष्ठ्यां । । ७८.४१ । ।

कृषिं सप्तम्यां । । ७८.४२ । ।

वाणिज्यं अष्टम्यां । । ७८.४३ । ।

पशून्नवम्यां । । ७८.४४ । ।

वाजिनो दशम्यां । । ७८.४५ । ।

पुत्रान्ब्रह्मवर्चस्विन एकादश्यां । । ७८.४६ । ।

कनकरजतं द्वादश्यां । । ७८.४७ । ।

साउभाग्यं त्रयोदश्यां । । ७८.४८ । ।

सर्वान्कामान्पञ्चदश्यां । । ७८.४९ । ।

शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता । । ७८.५० । ।

अपि पितृगीते गाथे भवतः । । ७८.५१ । ।

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः । । ७८.५२ । ।

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च । । ७८.५३ । ।