विष्णुस्मृतिः/अष्टषष्ठितमोऽध्यायः

विकिस्रोतः तः

चन्द्रार्कोपरागे नाश्नीयात् । । ६८.१ । ।

स्नात्वा मुक्तयोरश्नीयात् । । ६८.२ । ।

अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि । । ६८.३ । ।

न गोब्राह्मणोपरागेऽश्नीयात् । । ६८.४ । ।

न राज्ञो व्यसने । । ६८.५ । ।

प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् । । ६८.६ । ।

यदा कृतं मन्येत वैश्वदेवं अपि । । ६८.७ । ।

पर्वणि च यदा कृतं मन्येत पर्व । । ६८.८ । ।

नाश्नीयाच्चाजीर्णे । । ६८.९ । ।

नार्धरात्रे । । ६८.१० । ।

न मद्याह्ने । । ६८.११ । ।

न संध्ययोः । । ६८.१२ । ।

नार्द्रवासाः । । ६८.१३ । ।

नैकवासाः । । ६८.१४ । ।

न नग्नः । । ६८.१५ । ।

नोदके । । ६८.१६ । ।

नोत्कुटकः । । ६८.१७ । ।

न भिन्नासनगतः । । ६८.१८ । ।

न च शयनगतः । । ६८.१९ । ।

न भिन्नभोजने । । ६८.२० । ।

नोत्सङ्गे । । ६८.२१ । ।

न भुवि । । ६८.२२ । ।

न पाणौ । । ६८.२३ । ।

लवणं च यत्र दद्यात्तन्नाश्नीयात् । । ६८.२४ । ।

न बालकान्निर्भत्सेयन् । । ६८.२५ । ।

नैको मृष्टं । । ६८.२६ । ।

नोद्धृतस्नेहं । । ६८.२७ । ।

न दिवा धानाः । । ६८.२८ । ।

न रात्रौ तिलसंबन्धं । । ६८.२९ । ।

न दधिसक्तून् । । ६८.३० । ।

न कोविदारवटपिप्पलशाणशाकं । । ६८.३१ । ।

नादत्त्वा । । ६८.३२ । ।

नाहुत्वा । । ६८.३३ । ।

नानार्द्रपादः । । ६८.३४ । ।

नानार्द्रकरमुखश्च । । ६८.३५ । ।

नोच्छिष्टश्च घृतं आदद्यात् । । ६८.३६ । ।

न चन्द्रार्कतारका निरीक्षेत । । ६८.३७ । ।

न मूर्धानं स्पृशेत् । । ६८.३८ । ।

न ब्रह्म कीर्तयेत् । । ६८.३९ । ।

प्राङ्मुखोऽश्नीयात् । । ६८.४० । ।

दक्षिणामुखो वा । । ६८.४१ । ।

अभिपूज्यान्नं । । ६८.४२ । ।

सुमनाः स्रग्व्यनुलिप्तश्च । । ६८.४३ । ।

न निःशेषकृत्स्यात् । । ६८.४४ । ।

अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः । । ६८.४५ । ।

नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा । । ६८.४६ । ।

शून्यालये वह्निगृहे देवागारे कथंचन ।
पिबेन्नाञ्जलिना तोयं नातिसौहित्यं आचरेत् । । ६८.४७ । ।

न तृतीयं अथाश्नीत न चापथ्यं कथंचन ।
नातिप्रगे नातिसायं न सायं प्रातराशितः । । ६८.४८ । ।

न भावदुष्टं अश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । । ६८.४९ । ।