विश्वेश्वराष्टकम्

विकिस्रोतः तः
विश्वेश्वराष्टकम्
अज्ञातः
१९५३

॥ विश्वेश्वराष्टकम् ॥ ३६२


गङ्गातरङ्गकमनीयजटाकलापं
     गौरनिरन्तरविभूषितवामभागम् ।
नारायणप्रिय मनङ्गमदापहारं
     वाराणसीपुरपतिं भज विश्वनाथम् ॥ १
वाचामगोचरममेयगुणखरूपं
     वागीशविष्णुसुरसेक्तिपादपीठम् ।
वामेन विग्रहभरेण कळत्रवन्तं वाराणसी ...॥ २
रागादिदोषरहितं सुगुणानुरागं
     वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यनिलयं गरळाभिरामं वाराणसी ...॥ ३
तेजोमयं सकलनिष्कळमद्वितीय-
    मानन्दकन्दमपराजितमप्रमेयम् ।
नानात्मकं सगुणनिर्गुणमादिदेवं वाराणसी...॥ ४
भूताधिपं भुजगपुङ्गवभूषिताङ्गं

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसी ...॥ ५
आशां विहाय परिहृत्य परस्वनिन्दां
  पापे रतिञ्च विनिवार्य मनस्समाधौ ।
आधारहृत्कमलमध्यगतं परेशं वाराणसी ... ॥ ६
शीतांशुशोभितकिरीटविराजमानं
   फालेक्षणानलविनाशितपञ्चबाणम् ।
नागाधिपारचितभासुरकर्णपूरं वाराणसी ... ॥ ७
पश्चाननं दुरितमत्तमतङ्गजानां
   नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकभयाटवीनां वाराणसी ...॥ ८
वाराणसीपुरपतेः परमेश्वरस्य
व्याघ्रोक्तमष्टकमिदं पठते मनुष्यः ।
विद्याश्श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९

     ॥ श्रीविश्वेश्वराष्टकं सम्पूर्णम् ॥
    ‌ ------------

"https://sa.wikisource.org/w/index.php?title=विश्वेश्वराष्टकम्&oldid=320154" इत्यस्माद् प्रतिप्राप्तम्