"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१३:३०, २३ जुलै २००५ इत्यस्य संस्करणं

कषेत्रस्य पतिना वयं हितेनेव जयामसि | गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे || कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व | मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु || मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम | कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ||

शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम | शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय || शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः | तेनेमाम उप सिञ्चतम || अर्वाची सुभगे भव सीते वन्दामहे तवा | यथा नः सुभगाससि यथा नः सुफलाससि ||

इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु | सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम || शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः | शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=6895" इत्यस्माद् प्रतिप्राप्तम्