"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः |
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः |
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ॥
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ॥
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः |
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ॥
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ॥
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत |
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ॥
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ॥
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः |
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ॥
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ॥


सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः |
सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ॥
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ॥
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः |
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम |
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः |
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः |
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥


सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः |
सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान |
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम |
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम |
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥


असिक्न्यां यजमानो न होता ॥
असिक्न्यां यजमानो न होता ॥
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम |
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः |
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति |
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥


एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा |
एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥



२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः । तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥ तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः । रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ॥ भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः । वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ॥ सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत । य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ॥ य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः । सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ॥

सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः । सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ॥ तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः । तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥ सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम । हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः । अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥ अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः । यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥

सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः । एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥ कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान । यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥ कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम । विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥ अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम । आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥

असिक्न्यां यजमानो न होता ॥ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः । जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥ तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम । सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥ सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः । वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥ सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति । अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥

एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा । तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१७&oldid=6560" इत्यस्माद् प्रतिप्राप्तम्