"मृच्छकटिकम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु)No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १: पङ्क्तिः १:
{{शीर्षकम्
पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसंवीतजानोरन्तः प्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
| शिरोनाम = मृच्छकटिकम्
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भोर्व: पातु शून्यक्षणघटितलयब्रह्मलग्न: समाधि:।।
| ग्रन्थकर्ता =शूद्रकः

| अनुवादकः =
इति नान्दीश्लोकेन आारब्धं प्रकरणमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कविशूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एका मनोज्ञा रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नाम्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।
| ग्रन्थारम्भः =

| अध्यायः =
कविशूद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्तृतीयशताब्दस्य पूर्वभागे राजा आस्तिीदिति न संशय:। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।
| पूर्ववर्ती =

| परवर्ती =
[https://sa.wikipedia.org/wiki/मृच्छकटिकम् मृच्छकटिकम्]
| वर्षम् = १९५०
| टीका =
| प्रवेशद्वारम् =
}}
{{AuxTOC|
{{block center|width=600px}}<pages index="मृच्छकटिकम्.pdf" from=1 to=238/>}}

०६:५७, १५ जून् २०१९ इत्यस्य संस्करणं

               




   

विषयसूची(मूलग्रन्थे नास्ति)

{{{1}}}

श्रीशूद्रककविविरचित

मृच्छकटिकम्

(MṚCHCHAKAṬIKA)

पृथ्वीधरकृतया व्याख्यया, पाठान्तर-टिप्पणी-
कथावस्तु-पात्रपरिचयादिभिश्च समेतम्


श्रीमदिन्दिराकान्ततीर्थचरणान्तवासाभः

नारायण राम आचार्य

‘काव्यतीर्थ' इत्येतैः

टिप्पण्यादिभिः समलंकृत्य संशोधितम्



अष्टमं संस्करणम् : १९५०



नि र्ण य सा ग र - मु द्र णा ल य म् , मुं बई

मूल्यम् ३। रूप्यकाः [All rights reserved by the publisher]

Publisher:- Satyabhamabai Pandurang. For the 'Nirnaya-sagar' Press

Printer:- Ramchandra Yesu Shedge, 26-28, Kolbat Street, Bombay

मृच्छकटिकस्याङ्कक्रमेण
कथावस्तु

 शूद्रकनृपतिविरचितं शृङ्गाररसप्रधानं दशाङ्कनिबद्धं मृच्छकटिकं नामेदं प्रकरणम् । अस्मिन् मालवेप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपरा- भिधोज्जयिनीवास्तव्ययोर्वसन्तसेनाचारुदत्तयोः परस्परानुरागो निपुणतरं वर्णितो वरीवर्ति ॥

तत्र तावत् प्रथमेऽङ्के

 जूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृकाभ्यो बलिमुपहर्तुं पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले वसन्तसेनाशङ्कया संस्थानकशकारनिगृहीतां रदनिकां प्रेक्ष्य विटेन सविनयमनुनीयैतदनिवेदयितुमङ्गीकारितात्प्रतिनिवृत्य "अस्माभिरभिसार्यमाणा वसन्तसेना भवद्भवनं प्रविष्टा, यदि तामर्पयसि तदा मैत्री, अन्यथाऽऽमरणवैरम्" इति राष्ट्रियोक्तिं निवेदयतो मैत्रेयात्सेयमिति श्रुत्वा रत्नभाण्डं निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमौपनिधिकं रक्षितुं विदूषकायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्त इति प्रदर्शितम् ॥

द्वितीयेऽङ्के

वसन्तसेना मदनिकया चारुदत्तमेवानुचिन्तयन्ती, द्यूते दशसुवर्णहारणात् पलाय्य जीर्णदेवालये गत्वा देवप्रतिमारूपेणावस्थितस्य, तमनुसरन्त्यां सभिक-द्यूतकराभ्यां द्यूतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य, तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी प्रपूर्य पलायितस्य, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञातपूर्वचारुदत्तसेवकस्य संवाहकस्यार्थे द्वारबहिश्चतुष्पथावस्थितमाथुराय

निजरुक्मवलयं दत्वा, कर्णपूरकान्निजभुजविक्रमकृतकरिदमनलब्धं परितोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तस्मै दत्वा च स्वसदननिकटमार्गेण स्वभवनं गच्छन्तं चारुदत्तं निरीक्षितुमुदालिन्दमारोहतीत्ययमर्थो विनिषद्धः॥

तृतीयेऽङ्के

अतिक्रामन्त्यामर्धरजन्यां स्वापोद्यते चेटे गान्धर्वं श्रुत्वा गच्छन् वीणासमुद्रोत्थितरत्नतां स्थापयन् भावरेभिलगीतं प्रशंसयन् , मैत्रेयेण सह पादौ धावयित्वा स्वपितो निशि वीतसूत्रेण परिमाय पूर्णकुम्भसन्धिं कृत्वा रत्नभाण्डं विदूषकात् प्रमुष्य गते शर्विलके, प्रातर्धूतया दत्तां रत्नमालां द्यूतहारितव्याजेन वसन्तसेनां प्रति दातुं विदूषकं प्रहिणोति चारुदत्त इति वर्णितम् ॥

चतुर्थेऽङ्के

सुवर्णदशसाहस्त्रिकालङ्कारप्रदानेन चिकमिषमाणं संस्थानकं परिहरन्ती रत्नभाण्डं दत्वा विनिमयेन मदनिकामादित्सते शर्विलकाय तां प्रत्यर्पयन्ती चोरितमलङ्कारकं मदनिकोक्त्यार्यचारुदत्तसम्बन्धीभूत्वाऽयं मिषेणैव मह्यमुपनयतीति जानन्ती 'अहमार्यचारुदत्तेन भणिता य इममलङ्कारकं समर्पयिष्यति तस्मै त्वया मदनिका दातव्या' इति सुनिपुणमभिधाय, सप्तकोष्टदर्शनविस्मिताद् विदूषकाद्नत्नावलीमाददती वसन्तसेना प्रदोषे निजवल्लभमभिरमयितुं तद्गृहमुपसर्पतीति संग्रथितम् ॥ शर्विलकोऽपि कलत्रवान् संवृत्तः । 'राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः' इति राष्ट्रियोक्त्त्या अवधार्य खिन्नमनस्कः प्रियसुहृदः परिमोक्षणाय ज्ञात्याद्युत्तेजनार्थं कटिबद्धो भवति, प्रेषयति च मार्ग एव प्रियां सार्थवाहरेभिलोदवसितमित्यर्थो विनिवेशितः ॥ पञ्चमेऽङ्के विटचेटाम्यां सह प्रस्थितान्तराले शंपामेघान्धकारादिकमुपवर्णयन्ती सहस्राक्षमुपालभमाना च वसन्तसेनर घनोत्सुकितचारुदत्तं प्रत्यासीदतीति वस्तु निरूपितम् ॥

षष्ठेऽङ्के

प्रातः प्रतिवेशिसौवर्णशकटिक्रीडितं प्रतिनीतं तमेव हिरण्मयशकटिकं याचन्तं रोहसेनं विनोदयितुं मृत्कृतया सौवर्णीकारयितुं वसन्तसेनया निजालङ्कारैः पूरितया, प्रकृतप्रकरणमृच्छकटिकनामहेतुभूतया शकटिकया, धूतासुतं तं क्रीडयन्त्यां रदनिकायां, जीर्णपुष्पकरण्डकोद्याने तमासेवितुं गतं चारुदत्तमभियातुकामा वसन्तसेना, भ्रमात् पक्षद्वारकस्थितशकाररथमारुह्य तदधिष्ठातव्यं च ’पालकं हत्वार्यको राजा भविष्यति' इति सिद्धादेशाज्जातशङ्केन राज्ञा पालकेन घोषादानाय्य कारागारे निगडितस्तत्र तन्मित्रशर्विलकमोचितैकपादस्थनिगडतया पलायितोऽधिष्ठाय चन्दनकनाम्नो दण्डधारकात् खङ्गं लभमान आर्यको गोपालप्रकृतिः पुराद्बहिर्यातीति प्रतिपादितम् ॥

सप्तमेऽङ्के

 आर्यको जीर्णोद्यानं गतः सानुकम्पं चारुदत्तेन मोचितापरपादशृङ्खलो रथारूढ एव राजभयात् स्वघोषमपक्रामति, सपरिजनश्चारुदत्तो निजसदनमिति समुपवर्णितम् ।।

अष्टमेऽङ्के

 स्थावरकेण शकारोद्याने नीतां वसन्तसेनां विटचेटौ कार्यव्याजेनान्यत्र प्रेष्यैकान्ते रन्तुं प्रत्याचक्षाणां मोटयित्वा, वृक्षपर्णचयेन प्रच्छाद्य सपरिजने शकारे गते, तदुद्यानैकदेशे वस्त्राणि प्रक्षाल्य शोषयितुकामः शकारताडितपूर्वः श्रमणकः पत्रचयमासाय स्फुरणेन सान्तरमवबुध्य पर्णराशिमपाकृत्य तत्र च स्त्रियं दष्ट्वा माथुरकधूतकराभ्यां दशसुवर्णदातव्ये सुवर्णवलयप्रदानेन निजोपकारिकां तां वसन्तसेनामेव प्रत्यभिज्ञाय 'पूर्वमनुगृहीतः संवाहकोऽहमस्मि' इति परिचाय्य निकटविहारस्थां निजधर्मभगिनीं प्रति तां गमयति समाश्वस्तमना गेहं यातु सेत्यर्थमिति ग्रथितम् ॥

नवमेङ्ऽके

 अधिकरणे गत्वा 'मदुद्याने धनलोभेन वसन्तसेना चारुदतेन मारिता' इति निवेदयति संस्थानके तन्निर्णयायाहूतायां वसन्तसेनामातरि च 'निजवल्लभं चारुदत्तं रमयतुं गता' इति निरूपयन्त्यामकस्मात्तत्रागत्य प्रधानदण्डपालकवीरके 'न केनाप्यवगुण्ठितेन गन्तव्यम्' इति राजाज्ञया छत्ररथेन चारुदत्तं रमयितुं जीर्णोद्यानं गच्छन्तीं वसन्तसेनां विलोकितुं प्रवृतोऽहं चन्दनमहत्तरकेणापमानितः पादताडनेनेति वर्णयति, रोहसेनाय वसन्तसेनादत्तानि निजभूषणानि पुनस्तां प्रत्यर्पयितुं कुक्षौ निधाय निजमित्रमधिकरणभोजकशब्दायितं निरीक्षितुमागते विदूषके शकारेणोच्चाव चं प्रलप्याकुशलतया सर्वसमक्षं तानि तत्रैव पातयति, विभावितापराधं, चारुदत्तं पुरान्निर्वासयितुं राजनि विज्ञापिते च "गलबद्धैस्तैरेव भूषणैस्तं दक्षिणश्मशानं नीत्वा शूले भङ्क्त" इति समादिशति भूपः शोधनकं च नयति तं चाण्डालाभ्यामित्यालेखितम् ॥

दशमेऽङ्के

राजनिदेशाद् वध्यस्थानं नीतः, सडिण्डिमं हन्तुमुद्धोषितो, दैववशाच्छिन्नबन्धनतया स्वीयप्रासादबालाग्रप्रतोलिकायां शकारेण मन्त्ररक्षणाय दण्डनिगडेन बद्ध्वा निक्षिप्तेन तदीयस्थावरकाभिधेयचेटेन परलोकजिगमिषुणा जीर्णगवाक्षात् कथंचित् पातितात्मना निर्दोषमुद्भावितोऽपि पश्चादागतेन सकपटं तदुक्तिमपलाप्य, ताताभिलाषेण संगन्तुमागतेन रोहसेनेन सहैव रिपुं मारयितुं प्रजल्पता, तदनु निजचेटमाक्रम्यैकान्तमधितिष्ठता शकारेण पुनस्तथैवापवादितः, प्रजिहीर्षद्भ्यां गृहीतपतितखङ्गाभ्यां चाण्डालाभ्यां शूलायामारोपयिषितस्त्वरितमागत्य वसन्तसेनां मेलयतः संवाहकश्रमणकात् स्वल्पानन्तरमेवार्यकेण यज्ञवाटस्थपालकं निघात्य निजमित्रमार्यकं राज्येऽभिषिच्यागतेन शर्विलकेनोपसेवितश्चारुदत्तोऽग्निप्रवेशाय व्यवसितां धूतां सत्वरं सम्भाव्य संवाहकं सर्वविहारेषु कुलपतित्वे, चन्दनकं पृथिवीदण्डपालकत्वे, स्थावरकं दास्यनिर्मुक्तौ, हन्तुं ग्रहीतुं शकारं पूर्वाधिकारे, चाण्डालौ स्वजात्याधिपत्ये, चार्यभूपतिमा नियोजयति शर्विलकेन सवधूशब्दोच्चारमवगुण्ठितां वसन्तसेनां अर्धाङ्गित्व इव निजपरिग्रहत्वे संगृह्णातीत्यानन्दपर्यवसायिकत्वेन

सुजनमनोहारीदं प्रकरणं समापयति स कविवर्यः शूद्रकः ।

मृच्छकटिकस्थपात्राणां परिचयः
-पुमांसः-

सूत्रधार:-प्रधाननटः
चारुदत्तः-ब्राह्मणसार्थवाहोदारचारित्रो नितान्तदानक्षीणार्थोऽत्र वसन्तसेनाप्रियतमः प्रधाननायकः ।
रोहसेनः-आर्यचारुदत्तस्य पुत्रः
मैत्रेयः-आर्यचारुदत्तस्य सहायो वयस्यः, विदूषकश्चात्र प्रकरणे । सुनिपुणोऽयं प्रतिवस्तुसमीक्षायां तत्त्वान्वेषणे च नितरां चतुरः
वर्धमानः-आर्यचारुदत्तस्य परिचारकः
संस्थानकः पालकस्य राजश्यालकः शकारापराभिधेयो दयादाक्षिण्य-
शकारः हीनश्चार्यचारुदत्तं प्रति नितान्तबद्धवैरोऽत्र प्रतिनायकः
विट:-शकारस्य परिचरः
स्थावरकः-धर्मभीरुर्यथार्थवक्ता शकारस्य दासोऽयं परिवाहकः
आर्यकः--गोष्ठाध्यक्षः, यः पालकं व्यापाद्य उज्जयिन्याश्च सिंहासनमलञ्चकार
शर्विलकः-चतुर्वेदविदः प्रतिग्राहकस्य पुत्रः कुलीनोऽयं ब्राह्मणः सुतरां
चौर्यचतुरः, स्तैन्यशास्त्रेऽत्यभिमानी धैर्य-दाक्षिण्य-सौहार्दयुक्तो मदनिकायामनुरक्तः
संवाहकः आर्यचारुदत्तस्य पूर्वपरिचारकः धनशून्यत्वे च द्यूतोपजीवी
भिक्षुः संवृत्तः, तत्रापि निर्वेदेन शाक्यश्रमणकत्वमुपगतः
चन्दनकः
वीरकः अवन्तीनगर्याः प्रधानरक्षकौ 'हेड कॉन्स्टेबल'संज्ञौ
विटः-वसन्तसेनायाः परिचारकः
बन्धुलाः-गणिकादारकाः
कुम्भीलकः-बसन्तसेनाया अपरो भृत्यः
चाण्डालौ---अवन्तीनगरीस्थौ वधकर्मनियुक्तौ गोहा-आहीन्तासंज्ञौ चाण्डालो

मथुरः-समिको दुरोदरशालाध्यक्षः
द्यूतकरः
दर्दूरकः द्यूतचतुरौ
कर्णपुरकः-वसन्तसेनायाः सेवकः
अधिकरणिकः-उज्जयिन्या न्यायाधीशः
श्रेष्ठिन्-न्यायालयस्थो व्यवहारनिपुणो राजपूरुषः
कायस्थः-न्यायालयस्थो व्यवहारलेखक:
शोधनकः-न्यायालयस्थो राजपुरुषः बेलिफ्' संज्ञकः

-स्त्रियः-


धूतावधूः - आर्यचारुदत्तस्य पाणिगृहीती
वसन्तसेना--सुखविलाससंजुष्टा आर्यचारुदत्तस्य गुणैरनुरक्ता चारुदत्तस्याप्यतिप्रेयसी सद्गुणालंकृता गणिकाऽत्र नायिका
माता वृद्धा - वसन्तसेनायाः स्थविरा माता
मदनिका---वसन्तसेनायाः परिचारिका, शर्विलकस्यातिवल्लभा स्त्री,
यसन्तसेनाज्ञया या शर्विलकेन सममन्ते परिणीता
रदनिका-आर्यचारुदत्तस्य गृहपरिचारिका
चेटी-वसन्तसेनाया अन्या परिचारिका

रङ्गेऽनुपस्थितानामत्र नामनिर्दिष्टपात्राणां परिचयः
पालकः--अवन्तीनृपः, य आर्यकेण व्यापादितः
रेभिलः-सङ्गीतवाद्यनिपुणः
सिद्धः-आर्यकस्य राज्यारोहणादिभविष्यादेष्टा

स्थलपरिचयः


अवन्तीनगरी तदुपनगराणि च

श्रीः

मृ च्छ क टि क म्

प्रथमोऽङ्कः

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतजानो-
रन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्वदृष्ट्या
शंभोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥


मृच्छकटिकविवृतिः

शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके ।
पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥

तथा,---

बालानां सुखबोधाय गुरूणां वचनं शुभम् ।।
लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥

 प्रकरणं चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्ध्या वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः, पञ्च संधयः, अष्टरसादयः । प्रकरणतो नाटकं विहाय नृपनायकम् (१)' ‘आदि'शब्दात् षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावाच्छाबरी नास्ति । प्राकृते---‘मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥' महाराष्ट्र्यादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-‘शकारामीरचाण्डालशबरद्राविडोड्रजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥ विविधा भाषा विभाषाः । हीनपात्रप्रयोज्यवाद्धीनाः । वनेचराणां चेति ठक्कभाषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदत्तब्राह्मणी शोधनकः अपि च,-

पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ २॥

( नान्द्यन्ते )

सूत्रधारः-अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण ।


श्रेष्ठी-- एते एकादश शौरसेनीभाषापाठकाः । सूत्रधारोऽप्यत्र प्राकृती, ‘कार्यवशात्’ इति वक्ष्यते । अवन्तिभाषापाठकौ वीरकचन्दनकौ । प्राच्यभाषापाठको विदूषकः । संवाहकः शकारवसन्तसेनाचारुदत्तानां चेटकत्रितयं भिक्षुश्चारुदत्तदारकः---एते षण्मागधीपाठकाः। अपभ्रंशपाठकेषु शकारी भाषापाको राष्ट्रियः । चाण्डालीभाषा- पाठक चाण्डाली। ढक्कभाषापाठौ माथुरद्यूतकरौ । तथा--शौरसेन्यन्तिजा प्राच्या–एतासु दन्त्यसकारता । तत्रावन्तिजा रेफवती लोकोक्तिबहुला । प्राच्या खार्थिककारप्राया । मागधी तालव्यशकारवती । शारीचाण्डाल्योस्वालव्य- शारता । रेफस्य च लकारता । वैकारप्राया ढकविभाषा । संस्कृतप्रायत्वे दन्त्य- तालव्यसशकारद्वययुक्ता च । 'अपार्थनक्रमं व्यर्थं पुनरुक्तं हतोपमम् । लोकन्याय- विरुद्धं च शकारवचनं विदुः॥' अपार्थं निरर्थम् । व्यर्थं विरुद्धार्थम् । यद्वा, निश्चितानन्वयं पदजातं वाक्यज्ञातं चार्थकम् । व्यर्थं निरर्थकमेव । हतोपमं व्याहतोपमम् । ‘शकारप्रायभाषित्वाच्छकारो राष्ट्रियः स्मृतः । एकविद्यो विटाश्चान्यो हास्यकृच्च विदूषकः ॥' खार्थिकः ककारः सर्वत्र । द्विवचनं चतुर्थी- विभक्तिश्च नास्त्येव । द्वित्वे तु बहुवचनम् । चतुर्थ्यर्थे षष्ठी । परस्मैपदा- त्मनेपदविपर्ययः । पूर्वनिपातानियमश्च । बहुलं छन्दसो निदर्शनमप्रसिद्ध च्छन्दोज्ञानार्थम्, पाठविप्लवनिरासार्थं च ॥ पर्यङ्केत्यादि । पर्यङ्कः पर्यस्तिका, तस्य बन्धनेन द्विगुणितो यो भुजङ्गस्तस्य संबन्धेन स्थगितं जानु यस्य । आत्मनि शरीर एवोपरतं करणमिन्द्रियं यथा स्यादेवं तत्त्वदृष्ट्यानारोपि- तज्ञानेन शून्येक्षणे निराकारालोचने घटितोऽत्यन्तसंबद्धो यो लयस्तत्प्रवणताविशेष- स्तेन ब्रह्मणि परमे रूपे लग्न आसक्तः समाधिर्ध्यानमीशस्य वो युष्मान् रक्षतु ॥१॥ [ पात्विति ॥ २ ॥] आर्यान्मान्यान् , मिश्रानभ्यस्तबहुशास्त्रान् । चारुदतपुत्र- रोहसेनक्रीडनार्थं षष्ठेऽङ्के उक्तं मृच्छकटमत्रास्ति । अत इनिठनौ’ (पा० ५।२।११५) एवममार्यमिश्रान्प्रणिपत्य विज्ञापयामि–- यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः । एतत्कविः किल,-

द्विरदेन्द्रगतिश्चकोरनेत्रः परिपूर्णेन्दुमुखः सुविग्रहश्च ।
द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३॥

अपि च,-

ऋग्वेदं सामवेदं गणितमथ कलां वैशिकिं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥

अपि च,---

समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च ।
परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥

अस्यां च तत्कृतौ--

अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः ।
गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥


इति ठन् । मृदः शकटिकाऽस्मिन्निति वा बहुव्रीहिः । [ द्विरदेन्द्रेति ।] द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः । ‘त्रयो वर्णा द्विजातयः' इति स्मृते: क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ ऋग्वेदमिति ।] वेशोऽत्र कार्स्नेयेन वेश्यापरः। तत्र भवा विद्यमाना । अध्यात्मादिवात्ट्ठक् । यद्वा,-वेशोऽग्निनिवे- शाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगतिद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया ‘अग्निं प्रविष्टः' इत्यादिभूतकाले प्रत्यया न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनामके यज्ञविशेषे, यथा शरभङ्गेण कृतस्तथा बौद्धव्यः ॥ ४ ॥ समरेति । ककुदं चिह्नभूतं प्रवीणो वा । तथा चामरः--‘प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति ।वारणो हस्ती ॥५॥ अवन्तीति । अवन्तिपुरी उज्जयिनी । 'अस्यां च तत्कृत, अवन्ति–'इत्या-

तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् ।
खलस्वभावं भवितव्यतां तथा चकार सर्वं किल शूद्रको नृपः ॥ ७ ॥

( परिक्रम्यावलोक्य च ) अये, शून्येयमस्मत्संगीतशाला, क्व नु गताः कुशीलवा भविष्यन्ति । ( विचिन्त्य ) , ज्ञातम्;

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ८ ॥

कृतं च संगीतकं मया । अनेन चिरसंगीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्करबीजमिव प्रचलिततारके क्षुधा ममाक्षिणी खटखटायेते । तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किंचित्प्रातराशो न वेति । एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भोः ! चिरसंगीदोवासणेण सुक्खपोक्खरणालाईं विअ मे बुभुक्खाए मिलाणाइं अंगाइं । ता जाव गेहं गदुअ जाणामि, अस्थि किं पि कुडुंबिणीए उववादिदं ण वेत्ति । (परिक्रम्यावलोक्य च ) एदं तं अम्हाणं गेहं, ता पविसामि । ( प्रविश्यावलोक्य च ) हीमाणहे,


दावस्तिद्वयानुषङ्गः ॥ ६ ॥ [तयोरिति ।] नयो नीतिस्तस्य प्रचारो व्यवहारस्तं नयप्रचारम् । स्वहितं व्यवहारः ॥ ७ ॥ [ शून्यमिति ।] चिरशून्यमिति कर्म- धारयः । चिरं दीर्घः कालो निरवधिः समयः । शून्यमभिमतकार्यरहितम् । सन्मि- त्रस्य हि ससहायत्वेन कार्यनिष्पत्तेः; सदा पूर्ण इव समयोऽवभासते ॥ ८ ॥ खडित्यव्यक्तानुकरणम् । संगीतकेन चक्षुषी खटखटायेते इत्यसंबद्धप्रलापेन भाविनः शकारासंबद्धभाषणस्य सूचनम् । प्रातराशः कल्यभोजनम् । कार्यवशात् प्रयोग- वशाच्चेति। कार्यं बोध्यायाः स्त्रियो झटिति ज्ञानम् । यदुच्यते--स्त्रीषु नाप्रा- कृतं वदेत्' इति सुकुमारलेन सुप्रयोगत्वं प्राकृतस्य । यदुक्तम्-पुरिसा सक्वअजप्पा पाउअगुंफो वि होई सुउमारो । तथा षष्ठेऽङ्के प्रवणविपर्यासे वीर- कचन्दनकृयोः कलहे संभ्रमागतवचनसंवरणार्थं भाषाव्यत्यासाच्चन्दनकस्य पाठः


टिप्प०-1 'पुरुषाः सकृज्जल्पाः प्राकृतगुम्फोऽपि भवति सुकुमारः' इति च्छाया किं णु खु अम्हाणं गेहे अवरं विअ संविहाण वट्टदि । आआमितंडुलोदअप्पवाहा रच्छा, लोहकडाहपरिअत्तणकसणसारा किदविसेस विअ जुअदी अहिअदरै सोहदि भूमी । सिणिद्धगंधेण उद्दीविअंती विअअघिगं बाधेदि में बुभुक्खा । ता किं पुव्वविढत्तं णिहाणं उपरणं भवे । आदु अहं जेव्व बुभुक्खादो ओदाणमअं जीअलोअं पेक्खामि । णस्थि किल पादरासो अम्हाणं गेहे । पाणञ्चअं बाधेदि मे बुभुक्खा । इध सव्वं णवं विअ संविदाणं वट्टदि। एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि। ( विचिन्त्य ) किं ण्णेदं । भोदु । कुडुंबिणि सद्दाविअ परमत्थं जाणिस्सं । ( नेपथ्याभिमुखमवलोक्य । ) अज्जे । इदो दाव । अविद, अविद भो; ! चिरसंगीतोपासनेन शुष्कपुष्करनालानीव में बुभुक्षया म्लानान्यङ्गानि । तद्यावद्गृहं गत्वा जानामि, अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति । इदं तदस्माकं गृहम् , तत्प्रविशामि । आश्चर्यम् । किं नु खल्वस्माकं गृहेऽपरमिव संविधानकं वर्तते । आयामितण्डुलोदकप्रवाहा रथ्या लोहकटाहपरिवर्तनकृष्णसारा कृतविशेषकेव युवत्यधिकतरं शोभते भूमिः । स्निग्धगन्धेनोद्दीप्यमानेवाधिकं बाधते मां बुभुक्षा । तत्किं पूर्वार्जितं निधानमुत्पनं भवेत् । अथ--


संस्कृतेन । तथा पञ्चमाङ्के दुर्दिने कार्यवशाद्वसन्तसेनायाः श्लोकपाठः संस्कृतेन । चारुदत्तस्य दारिद्र्यात् वर्णनासूचनयोग्यप्राकृतपरिग्रहः (?) । दाहुः---‘कार्यतश्चोत्तमा दीनां कार्यों भाषाव्यतिक्रमः' इति । एतत्सर्वमनेन सुचितमिति । अविद अविदेति निवेदे;कष्टं कष्टमित्यर्थः । 'अदृष्टाश्रुतसंप्राप्तावविदाविदभोः पदम्' इति च प्राञ्चः। मिलणाइ म्लानानि । हीमाणहे विस्मये । किं नु खल्चस्माकं गृहेऽन्यदिव संवि- धानकं वर्तते । आयामो दीर्घस्तण्डुलप्रक्षालनजलप्रवाहो यत्र तादृशी रथ्या । लोहस्य कटाहो भाजनविशेषः, तत्परिवर्तनेन मार्जनेन कृष्णसारी कृततिलका युवतिवद्भूमिरदिकं शोभते । कृष्णसारा भूमिरित्यनेन चतुर्थाङ्के भवनकोष्ठकस्य विशेषसूचनम् । सिणिद्धगंधेण स्निग्धगन्धेन । उद्दीविअंती विअ उद्दीप्यमानेव । तत्किं पूर्वार्जितं निधानं बहुसंख्यं धनमुत्पन्नं भवेत् । आदु अथवेत्यर्थः । अह- मेव बुभुक्षातोऽन्नमयम् । पाठान्तरे आदनमयम् । जीवलोकं संसारं पश्यामि । नास्ति किल रातराशोऽस्माकं गृहे । प्राणाधिकं प्राणेष्वधिकं यथा स्यादेवम् । वाहमेव बुभुक्षात ओदनमयं जीवलोकं पश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं बाधते मां बुभुक्षा । इह सर्वं नवमिव संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो ग्रथ्नाति । किंन्विदम् । भवतु, कुटुम्बिनीं शब्दाप्य परमार्थं ज्ञास्यामि । अर्थे! इतस्तावत् ।]

 नटी--( प्रविश्य ।) अज्ज! इअं म्हि [आर्य ! इयमस्मि । ]

 सूत्रधारः--अज्जे! साअदं दे । [ आर्ये ! स्वागतं ते ।]

 नटी-आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति । [ आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयतामिति । ]

 सुत्रधारः--अज्जे ! ( ‘चिरसंगीदोवासणेण’' इत्यादि पठित्वा ।) अत्थि किं पि अम्हाणं गेहे असिदश्वं ण वेत्ति । [ आर्ये  ! अस्ति किमप्य- स्माकं गेहेऽशितव्यं न वेति ।]

 नटी-- अज्जे! सव्वं अत्थि । [ आर्य ! सर्वमस्ति । ]

 सुत्रधारः- किं किं अत्थि ? [ किं किमस्ति ? ।]

 नटी- तं जधा--- गुडोदणं धिअं दहीं तंडुलाइं, अज्जेण अत्तब्वं रसाअणं सव्वं अत्थि त्ति । एवं ते देवा आसासेंतु [तद्यथा---गुडौदनं धृतं दधि तण्डुलाः, आर्येणात्तव्यं रसायनं सर्वमस्तीति । एवं तव देवा आशासन्ताम् ।]

 सूत्रधारः-- किं अम्हाणं गेहे सव्वं अस्थि? आदु परिहससि ?। [किमस्माकं गेहे सर्वमस्ति ? अथवा परिहससि ? ।]


में माम् । बुभुक्षा बाधते । इह सर्वं नवं संविधानकं वर्तते । एका वर्णकं कस्तूर्यादिकं समालम्भनं पिनष्टि । अपरा सुमनसः पुष्पाणि ग्रथ्नाति । इत्यनेनापि कोष्ठकस्यैव सूचनम् ॥ असिदव्वं अन्नरूपं द्रव्यम् । घिअं घृतम् । अत्तव्यं रसाअणमिति प्राये- पात्तव्यं रसायनमस्तीत्येवं तव देवा आशासन्तामिति संदिग्धवाक्योपन्यासः॥  नटी--( स्वगतम् ) परिहसिस्सं दाव । ( प्रकाशम् ) अज्ज अस्थि आवणे । [ परिहसिष्यामि तावत् । आर्य ! अस्त्यापणे ।]

 सुत्रधारः---( सक्रोधम् ) आः, अणज्जे! एवं ते आसा छिज्जिस्सदि । अभावं अ गमिस्ससि । जं दाणिं अहं वरंडलंबुओ विअ दूरं उक्खिविअ पाडिदो । [ आः अनार्ये ! एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि । यदिदानीमहं वरण्डलम्बुक इव दूरमुत्क्षिप्य पातितः । ]

नटी-- मरिसेदु मरिसेदु अज्जो, परिहासो खु[१] एसो । [ मर्षतु मर्षत्वार्यः, परिहासः खल्वेषः । ]

 सुत्रधारः---ता किं उण इमं णवं विअ संविहाणअं वट्टदि ? । एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि, इअं अपंचवणकुसुमोवहारसेहिदा भूमी ।[ तत्किं पुनरिदं नवमिव संविधानकं वर्तते ? । एका वर्णकं पिनष्टि, अपरा सुमनसो गुम्फति, इयं च पञ्चवर्णकुसुमोपहारशोभिता भूमिः ।]

 नटी-- अज्ज उववासो गहिदो । [ आद्योपवासो गृहीतः ।]

 सूत्रधारः-किंणामधेओ अअं उववासो ? । [ किंनामधेयोऽयमुपवासः ? ]


आर्य । अस्त्यापणे वणिग्वीथ्याम् ॥ एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि इत्यनेन अ वसन्तसेनायाः प्रवहणविपर्यासमोट्टनयोः सूचनम् ॥ वरण्डो दीर्घकाष्ठं तस्य लम्बुकस्तत्प्रान्तनिबद्धो मृत्तिकास्थूणः, स हि द्रोण्यां पानीयोद्धारे दूरमुत्थाप्याधः पात्यते । केचिदाहुः----वरण्ड इष्टकागृह उन्नती भूतो दीर्घो भित्तिप्रदेशस्तत्र लम्बुकोऽवयवभूत इष्टकासंघः । सोऽपि हि संयोजनार्थं दूरमुत्थाप्यते । अनन्तरं निपतत्यपीति ।। मर्षतु मर्षत्वार्यः। परिहासः खल्वेषः । उपवासः, उपवासरूपं

व्रतमित्यर्थः । अधिकरणघञन्तोऽयम् । अहिवदी णाम अभिरूपपतिर्नाम् ॥ नटी— अहिरूअवदी णाम। [अभिरूपपतिर्नाम।]

सूत्रधारः— अज्जे! इहलोइओ आदु पारलोइओ? [आर्ये! इहलौकिकोऽथवा पारलौकिकः?]

नटी—अज्ज! पारलोइओ। [आर्य! पारलौकिकः।]

सूत्रधारः(सरोषम्।) पेक्खंतु पेक्खंतु अज्जमिस्सा! ममकेरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसीअदि। [प्रेक्षन्तां प्रेक्षन्तामार्यमिश्राः! मदीयेन भक्तपरिव्ययेन पारलौकिको भर्तान्विष्यते।]

नटी— अज्ज! पसीद पसीद। तुमं ज्जेव्व जम्मंतरे वि भविस्ससि त्ति उववसिदम्हि। [आर्य! प्रसीद प्रसीद। त्वमेव जन्मान्तरेऽपि भविष्यसीत्युपोषिताऽस्मि।]

सूत्रधारः—अध अअं उववासो केण दे उवदिट्ठो? [अथायमुपवासः केन तवोपदिष्टः?]

नटी—अज्जस्स ज्जेव्व पिअवअस्सेण जुण्णवुड्ढेण। [आर्यस्यैक प्रियवयस्येन जूर्णवृद्धेन।]

सूत्रधारः(सकोपम्।) आः दासीए उत्ता जुण्णवुड्ढा, कदा णु हु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ ससुअंधं कप्पिज्जंतं पेक्खिस्सं। [आः दास्याःपुत्र जूर्णवृद्ध! कदा नु खलु त्वां कुपितेन राज्ञा पालकेन नववधूकेशहस्तमिव ससुगन्धं छेद्यमानं प्रेक्षिष्ये।]


'पारलौकिक" इत्यनेन पालकव्युदासेन नायकान्तरलोभसूचनम् ॥ ममकेरकेण मदीयेन । भत्तपरिब्बएण भक्तपरिव्ययेन, ओदनव्ययेनेत्यर्थः । यद्वा,-भर्तृपरि- त्यागेन । पारलौकिको भर्ताऽन्विष्यते ॥ त्वमेव जन्मान्तरे भविष्यसीति ॥ अयमुपवासः केन तवोपदिष्ट: ? ॥ आर्यस्येव प्रियवयसेन जुर्ण वृद्धेन । आक्षेपे । छयं आदुत्या आकारान्तादेशे कृते जूर्णवृद्धा इति । एवं च 'दूआ तीआ' इत्यादौ च बोद्धव्यम् । कुपितेन राज्ञा पालकेन । कापज्जंतं कल्प्यमानं  नटी-- पसीददु अज्जो । अज्जस्स जेव्व पारलोइओ अअं उववासो अणुचिट्ठीअदि । ( इति पादयोः पतति ।) [ प्रसीदत्वार्यः । आर्य- स्यैव पारलौकिकोऽयमुपवासः अनुष्ठीयते । ]

 सूत्रधारः---- अज्जे ! उट्ठेहि । कधेहि एत्थ उववासे केण कज्जं ?। [आर्य ! उत्तिष्ठ । कथयात्रोपवासे केन कार्यम् ? । ]

 नटी--अम्हारिसजणजोग्गेण बम्हणेण उवणिमंतिदेण । [ अस्मादृशजनयोग्येन ब्राह्मणेनोपनिमन्त्रितेन । ]

 सूत्रधारः--- अदो गच्छदु अज्जा । अहं पि अम्हारिसणजोगं बम्हण उवणिमंतेमि । [ अतो गच्छत्वार्या । अहमप्यस्मादृशजनयोग्यब्राह्मणमुपनिमन्त्रयामि । ]  नटी-जं अज्जो आणवेदि । ( इति निष्क्रान्ता ।) [यदार्य आज्ञापयति ।]

 सूत्रधारः---( परिक्रम्य ।) हीमाणहे, ता कधं मए एव्वं सुसमिद्धाए उज्जइणीए अम्हारिसजणजोग्गो बम्हण अण्णेसिदव्यो ? । ( विलोक्य ।) एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि । भोदु, पुछिस्सं दाव । अज्ज मित्तेअ । अम्हाणं गेहे असिदुं अग्गणी


छेद्यमानम् । वधूपक्षे–कल्प्यमानं संसज्यमानम् ।कदा नु खलु त्वां प्रेक्षिष्ये । नववधूकेशहस्शतमिव न वासितं सुगन्धम् । 'वज्जंतं' इति पाठे वध्यमानम् । अनेन संहाराङ्के चारुदत्तनिप्रहसूचनम् ॥ प्रसीदत्येःवार्यः; आर्यस्यैव पारलौकि- कोऽयमुपवासः । उट्ठेहि उत्तिष्ठ । क =धेहि कथय । एत्थ अवेवासे अत्रोपवासे । केन कार्यम् ॥ अम्हारिसजणजोगेण अस्मत्सदृशब्राह्मणेन । उवणिमंतिदेण आ(उपनि)मन्त्रितेन ॥ अतो गच्छत्वार्या । अहमप्युपनिमन्त्रयामि ॥ अण- वेदि आज्ञापयति ॥ ता तस्मात् । कधं कथम् । मए मया । ईदृश्मुयामुज्जजयिन्यियां समृद्धायामस्मत्सदृशो ब्राह्मणांन्वेषितव्यः ? । कोऽर्थः । यद्वा,-दुःस्थिता भवन्ति ब्राह्मणास्तदा चारणादीनामपि गृहे कुर्वन्ति भोजनम् । एष चारुदस्य मित्रं भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः? एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु, प्रक्ष्यामि तावत्। अद्य मैत्रेय! अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः।]

(नेपथ्ये)

भो! अण्णं बम्हणं उवणिमंतेदु भवं; वावुडो दाणिं अहं। [भोः! अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्; व्यापृत इदानीमहम्।]

सूत्रधारः— अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]

भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? [भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]


मैत्रेयः । इदो जेव्य इत एव । आगच्छदि । भवतु, इममुपनिमन्त्रयिष्ये ।अद्य मैत्रेय ! अस्माकं गृहे भोक्म्तुम् । अग्गणी अग्रणीः। प्रष्ठोऽग्रगामीति यावत् । अधिदी भोदु' इत्यपि पाठः । तत्रातिथिर्भवलियर्थः । भो ! अप्ण अन्यम् । बम्हणं ब्राह्मणम् । उवणिमंतेदु उपनिमन्त्रयतु भवान् वावुडो व्यापृतः । अहमिदानींं कार्यान्तरव्न्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णीसवत्तं च । पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः । ‘णीसवत्तं नि:सपत्न। विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणापि ते भविष्यति । एकः अपि:' संभावनायाम् , अपरः समुच्चये। भो । दाणिं पचादि- ट्ठोसि इदानीं प्रत्यादिष्टोऽसि । को दाणिं क इदानीम् । दे णिब्बंधो ते निर्बन्धः ।। मं माम् । पदे पदे अणुबंधेदु अनुरोद्धुम् ॥ पञ्चादिट्टो म्हि प्रत्यादिष्टोऽस्मि । एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्णहं ब्राह्मणम् । उवणिमंते मि उपनिमन्त्रयिष्ये ॥ प्रस्तावनेत्यामुखसंधिपर्यायः ।यदुक्तम्-सूत्रधारेण सहिताः  सुत्रधारः—पच्चादिट्टो म्हि एदिणा। भोदु, अण्णं बम्हणं उवणिमंतेमि। (इति निष्क्रान्तः) [प्रत्यादिष्टोऽस्म्येतेन। भवतु, अन्यं ब्राह्मणमुपनिमन्त्रयामि।]

इत्यामुखम् ।


(प्रविश्य प्रावारहस्तः)

 मैत्रेयः—('अण्णं बम्हणं' इति पूर्वोक्तं पठित्वा) अधवा, मए वि मित्तेएण परस्स आमंतणआइं पक्खिदव्वाइं। हा अवत्थे! तुलीअसि। जो णाम अहं तत्थभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअत्तसिद्धेहिं उग्गारसुरहिगंधेहिं मोदएहिं ज्जेव्व आसिदो अब्भंतरचदुस्सालअदुए उबविट्टो मल्लक्कसदपरिवुदो चित्तअरो विअ अंगुलीहिं छिविअ छिविअ अवणेमि। णअरचत्तस्वुसहो विअ रोमंथाअमाणो चिट्ठामि, सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि। एसो अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकजस्स अज्जचारुदत्तस्स उवणेदव्वो त्ति। ता जाव अज्जचारुदत्तं


संलाप यत्र कुर्वते। नटी विदूषको वापि पारिपार्श्वक एव वा॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता॥' प्रावारः प्रच्छदपटः। अथवा मयापि मैत्रेयेण परस्य। आमंतणाई आमन्त्रणकानि । पच्छिदवाइं समीहितव्यानि। यो नामाहं तत्रभवतश्चारुदत्तस्य समृद्ध्याहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितस्तृप्तः। मल्लकशतपरिवृतः। मल्लकः पात्रविशेषः पत्रपुटो वा। 'दोना' इति प्रसिद्ध विदूषकपक्षे। चित्रकरपक्षे वर्णिकापात्रं मल्लकः। अभ्यन्तरचतुःशालकद्वारे उपविष्टः, चित्रकर इव छिविअ छिवि स्पृष्ट्वा स्पृष्ट्वाङ्गुल्यग्रैरपनयामि न भक्षयामि, अत्यन्तं तृप्तत्वादित्यर्थः। चित्रकरोऽप्यङ्गुलीसंस्थितलेखनिकया पेक्खामि। (परिक्रम्यावलोक्य च) एसो अज्जचारुदत्तो सिद्धीकिददेयकज्जो गिहदेवदाणं बलिं हरेतो इदो ज्जेव्व आअच्छदि। [अथवा मयापि मैत्रेयेण परस्यामन्त्रणकानि समीहितव्यानि। हा अवस्थे! तुलयसि। यो नामाहं तत्रभवतश्चारुदत्तस्य ऋद्ध्याऽहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वा स्पृष्ट्वापनयामि। नगरचत्वरवृषभ इव रोमन्थायमानस्तिष्ठामि, स इदानीमहं तस्य दरिद्रतया यत्र तत्र चरित्वा गृहपारावत इवावासनिमित्तमत्रागच्छामि। एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्योपनेतव्य इति। तद्यावदार्यचारुदत्तं पश्यामि। एष आर्यचारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन्नित एवागच्छति।]

(ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च)

चारुदत्तः(ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य च)

यासां बलिः सपदि मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
तास्वेव सम्प्रति विरूढतृणाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः॥९॥

(इति मन्दं मन्दं परिक्रम्योपविशति)


वर्णिकाभाण्डं स्पृष्ट्वा स्पृष्ट्वाऽपनयति विक्षिपति । अन्यथा वर्णिकाबिन्दुपातः स्यादिति । नवबद्धवृषभ इव रोमन्थायमानस्तिष्ठामि । 'आपणे नगरचत्वरवृषभ इव' इति पाठान्तरेऽपि व्याख्या । दाणिं इदानीम् । दलिद्ददाए दरिद्रतया । यत्र कुत्रापि चरित्वा गृहपारावत इवावासनिमित्तं शयनार्थमत्रागच्छामि । एसो एषः । जूर्णवृद्धेन जाती कुसुमवासितोऽनुप्रेषितः प्रावारकः । सिद्धीकिददेवकजस्स निष्पा- दितदेवकार्यस्य । पाठान्तरे तु-षष्ठीव्रतकृतदेवकार्यस्येत्यर्थः । आर्यचारुदत्तस्योपनेतव्यः तद्यावत्पश्यामि । गृहदेवतानां बलिं हरन्नित एवाभिगच्छति । बलिं पूजाम् ॥ यासामिति । कीटमुखास्वादितो बीजाञ्जलिः पतति । विरूढा उप विदूषकः—एसो अज्जचारुदत्तो। ता जाव संपदं उवसप्पामि। (उपसृत्य) सोत्थि भवदे। वडुदु भवं। [एष आर्यचारुदत्तः। तद्यावत्सांप्रतमुपसर्पामि। स्वस्ति भवते। वर्धतां भवान्।]

 चारुदत्तः—अये! सर्वकालमित्रं मैत्रेयः प्राप्तः। सखे! स्वागतम्। आस्यताम्।

 विदुषकः—जं भवं आणवेदि। (उपविश्य) भो वअस्स! एसो दे पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स तुए उवणेदव्वो त्ति। (समर्पयति) [यद्भवानाज्ञापयति। भो वयस्य! एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति।]

(चारुदत्तो गृहीत्वा सचिन्तः स्थितः)

 विदूषकः—भो! किं इदं चिंतीअदि?। [भोः, किमिदं चिन्त्यते?।]

 चारुदत्तः—वयस्य!

सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥१०॥

 विदूषकः—भो वअस्स! मरणादो दालिद्दादो वा कदरं दे रोअदि । [भो वयस्य! मरणाद्दारिद्र्याद्वा कतरत्ते रोचते?।]


चितास्तृणाङ्करा यासु॥९॥ स्वस्ति भवते। वर्धतां भवान्॥ किमिदं चिन्त्यते?॥ सुखमित्यादि। दुःखान्यनुभूय सुखं शोभते, न तु सुखमनुभूय दुःखमिति तात्पर्यम्। स मृत एव जीवति। शरीरेण धृतः शरीरेण वेष्टितः, चर्मभस्त्रावदित्यर्थः॥१०॥ मरणादो मरणात्। दालिद्दादो दारिद्र्यात्। कदरं चारुदत्तः—वयस्य!

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥ 11

विदूपकः—भो वअस्स! अलं संतप्पिदेण। पणइजणसंकामिदविहवस्स सुरजणपीदसेसस्स पडिवच्चंदस्स विअ परिक्खओ वि दे अहिअदरं रमणीओ। [भो वयस्य! अलं संतप्तेन। प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपितेऽधिकतरं रमणीयः।]

चारुदत्तः—वयस्य! न ममार्थान्प्रति दैन्यम्। पश्य,—

एतत्तु मां दहति यद्गृहमस्मदीयं
क्षीणार्थमित्यतिथयः परिवर्जयन्ति।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः
कालात्यये मधुकराः करिणः कपोलम्॥ 12

विदूषकः—भो वअस्स! एदे क्खु दासीए पुत्ता अत्थकल्लवत्ता वरडाभीदा विअ गोवालदारआ अरण्ये जहिं जहिं ण खज्जंति तहिं तहिं गच्छंति। [भो वयस्य! एते खलु दास्याःपुत्रा अर्थकल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति।]

चारुदत्तः—वयस्य!


कतरत् । रोचते प्रीतम् ॥ दारिद्र्यादिति । अल्पसमयदुःखदत्वान्मरणमल्प- क्लेशम् । बहुसमयव्यापित्वादाकाङ्क्षितापगमाद्दारिद्र्यामनन्तकदुःखम् ॥ ११ ॥ संतप्पिदेण संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपचन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । यद्यसद्व्ययेनार्थाः स्वदोषेण नाश्यन्ते तदा संतापः क्रियते, तव तु न तथेति भावः । प्रणयी जनः स्निग्धबान्धवोऽर्थी च ॥ एतदिति । क्षीणार्थमिति कृत्वाऽस्मद्गृहमतिथयः संत्यजन्ति । एतन्मां दहति । कालात्यये मदसमयापगमे धनलाभसमयापगमे च ॥ १२ ॥ एदे खु एते खलु । दासीपुत्रा अर्थरूपप्रातराशाः । वरटा 'वीरणी' इति ख्याता । तत- स्रस्ताः। अरण्ये गोपालपुत्रका इव यत्र यत्र न खाद्यान्त उपभुज्यन्ते तत्र तत्र

सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥13

अपि च,—

दारिद्याद्ह्रिययमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥14

 विदूषकः—भो वअस्स! तं ज्जेव अत्थकल्लवत्तअं सुमरिअ अलं संतप्पिदेण। [भो वयस्य तमेवार्थकल्यवर्त स्मृत्वालं संतापितेन।]

 चारुदत्तः—वयस्य! दारिद्र्यं हि पुरुषस्य,—

निवासश्चिन्तायाः परपरिभवो वैरमपरं।
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्।


यान्ति। सत्यमिति। विभवनाशकृता मम चिन्ता नास्ति । कथमित्यत आह--- भाग्यक्रमेण लब्धव्यक्रमेण धनानि भवन्ति। तर्हि चिन्ता कुत इत्यत आह-एतत्तु मां दहति यष्टधनाश्रयस्य मम सौहृदादपि मैत्रीतोऽपि जनाः शिथिलीभवन्ति । अर्थशून्येन समं प्रयोजनाभावामैत्रीमपि न केऽपि कुर्वते ॥ १३ ॥ दारिद्यादिति । लजां गच्छति, अकाङ्क्षिनासामर्थ्यात् यदा लज्जा गता तदा तेजसः प्रभ्रष्टो भवति, यावत्तावत्कारणात् । तेजःशून्यः परिभूयते, भयाभावात् । परिभवान्निर्वेदं गच्छति, मानम्लानेः । ततः शुचमेति, वृथा जीवनमिति । ततस्त्यज्यते बुद्भ्या । निर्बुद्धिः क्षयं गच्छति । तदुक्तम् ( ० २।६३ )–'बुद्धिनाशाप्रणश्यति इति । अत एव सर्वासमापदां स्थानमित्युपसंहरति ॥ १४ ॥ कल्लवत्तअं प्रातराशः । एतद्रूपत्वे चार्थस्य तावद्रूपद्रव्यत्वाज्जनान्तरानवाहितत्वाच्च तद्वि- स्मृय धर्मचित्ताः साधवो भवन्तीत्याशयः ॥ निवास इति । चिन्ताया


पाठा०---१ तत्परिगतः, २ शोकविहतो.
१६
मृच्छकटिके

वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो
हृदिस्थः शोकाग्निर्न च दहति संतापयति च ॥ १५ ॥

तद्वयस्य! कृतो मया गृहदेवताभ्यो बलिः। गच्छ, त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर।

विदूषकः—ण गमिस्सं। [न गमिष्यामि।]

चारुदत्तः—किमर्थम्?।

विदूषकः—जदो एव्वं पूइज्जंता वि देवणा ण दे पसीदंति, ता को गुणो देवेसु अच्चिदेसु?। [यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति, तत्को गुणो देवेष्वर्चितेषु?।]

चारुदत्तः—वयस्य! मा मैवम्, गृहस्थस्य नित्योऽयं विधिः;

तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः? ॥ १६ ॥

तद्गच्छ, मातृभ्यो बलिमुपहर।

विदूषकः—भो! ण गमिस्सं; अण्णो को वि पउंजीअदु। मम उण बम्हणस्स सव्वं ज्जेव्व विपरीदं परिणमदि। आदंसगदा विअ छाआ वामादो दक्खिणा दक्खिणादो वामा। अण्णं च एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा संचरंति । ता


निवासः ' कथं मम निर्वाहः स्यात्?' इत्येवंरूपायाः। परस्य परिभव इति षष्टीसमासः, कर्माधारयो वा। एत्ज्चावश्वनीयतया निर्धनानां ज्ञेयम् । जुगुप्सा मित्राणामिति; प्रत्युपकारासमर्थत्वात्। स्वजनानां बन्धूनाम्, जनानामन्येषामुदासीनानाम् । करणं कृतिः। कर्तरि करणे वा ल्युद्। भवति चेति चकारो हेतौ । वनगमने कलत्रपरिभवो हेतुः। ॥१५॥ न गमिष्यामि ॥ एवं पूज्यमाना अपि देवाः न फलं दर्शयन्ति, तत्को गुणोऽर्चितेषु देवेषु?॥ नित्योऽयं विधिः ; अकरणे प्रत्यवायात् । तपसेति । तुष्यन्ति परलोकमुत्कृष्टं प्रयच्छन्ति । यतः श्राद्धकृततिथिप्रियो गृहस्थोऽपि मुच्यत इति भावः ॥ १६ ॥ मंडूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावत्थिदो वज्झो दार्णि भविस्सं । तुम इध उवविठ्ठो किं करिस्ससि ? । [ भोः ! न गमिष्यामि; अन्यः कोऽपि प्रयुज्यताम् । मम पुनर्ब्राह्मणस्य सर्वमेव विपरीतं परिणमति । आदर्शगतेव छाया वामतो दक्षिणो दक्षिणतो वामा । अन्यञ्चैतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटावेश्चेेटा राजवल्लभाश्च पुरुषाः संचरन्ति । तस्मान्मण्डूकलुब्धस्य कालसर्पस्य मूषिक इवाभिमुखापतितो वध्य इदानीं भविष्यामि । त्वमिह उपविष्टः किं करिष्यसि ?।]

 चारुदत्तः--भवतु, तिष्ठ तावत् ; अहं समाधिं निर्वर्तयामि ।

(नेपध्ये )

तिष्ठ वसन्तसेनें ! तिष्ठ ।

(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना )

विटः–वसन्तसेने ! तिष्ठ तिष्ठ,

किं त्वं भयेन परिवर्तितसौकुमार्या
नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टि-
र्व्याधानुसारचकिता हरिणीव यासि ॥ १७ ॥


अन्यः कोऽपि प्रयुज्यताम् । मम सर्वमेव विपरीतमुपनमति । आदर्शगता छायेव । आदर्शस्थप्रतिविम्बे वामो भागो दक्षिणे दृश्यते, दक्षिणश्च वाम इति वस्तुगतिः । अन्यञ्चैतस्यां प्रदोषवेलायामत्र राजमार्गे गणिको विटाश्चेटा राजवल्लभाः संवसन्ति । एतेन विटादीनां प्रवेशं सूचयति । नासूचितस्य प्रवेशः' इति । मण्डूकलुब्धस्येव कालसर्पस्य मुखापत्तितो मूषिक इव वध्यो भविष्यामि। किं त्वमिति । विशदौ संचरणलाघवगुणान्वितौ, पटू इति यावत् । उद्विघ्नचञ्चलकटाक्षरूपेण विसृष्टा दृष्टिर्यया सा तथा। अनुसारोऽनुगमनम्। व्याधेन यदनुगमनं तेन त्रस्ता मृगीव ॥ १७ ॥

मृ० १
१८
मृच्छकटिका

शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

किं याशि धाविशि पलाअशि पक्खलंती
वाशू! पशीद ण मलिस्सशि च्यिश्ट दाव।
कामेण दज्झदि हु मे हडके तवश्शी
अंगाललाशिपडिदे विअ मंशखंडे॥ १८ ॥

[तिष्ठ वसन्तसेनिके! तिष्ठ,

किं यासि धावसि पलायसे प्रस्खलन्ती
वासु! प्रसीद न मरिष्यसि तिष्ठ तावत्।
कामेन दह्यते खलु मे हदयं तपस्वि
अङ्गारराशिपतितमिव मांसखण्डम्॥]

चेटः—अज्जुके! चिट्ठ, चिट्ठ,

उत्ताशिता गच्छशि अंतिका मे शंपुण्णपच्छा विअ गिम्हमोरी।
ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कडशावके व्व॥ १९ ॥

[आर्ये! तिष्ठ, तिष्ठ,

उत्त्रासिता गच्छस्यन्तिकान्मम सम्पूर्णपक्षेव ग्रीष्ममयूरी।
अववल्गति स्वामिभट्टारको मम वने गतः कुक्कुटशावक इव॥]


शकारभाषायां चवर्गशिरस्थितोऽन्तस्थो यकारो लेख्यः ।”पूस्पृष्टा तालव्य’ इति वचनात्। स च संयोगः प्रयत्नलाघवात्पूर्वस्य गुरुत्वं न करोति। च्यिश्टतिष्ट। किं याशीत्यादि । वसन्ततिलकाच्छन्दसा श्लोकः । प्रस्खलन्ती। प्रस्खलनं निम्नोन्नतादौ गतिविघटनम् ।”बाला स्याद्वासूः इति अमरः’। न म्रियसे। तिष्ठ तावत् । हडके ह्रदयम्। तवश्शी वराकः। अङ्गारराशिपतितंमांसखण्डमिव कामेन दह्यते॥ १८॥ अज्जुके गणिके । उत्ताशितेत्यादि। उपजातिच्छन्दसा श्लोकः । उन्त्रासिता गच्छस्यन्तिकान्मम । यद्वा,-अत्तिका ज्येष्ठा मे भगिनी ।"”अत्तिका भगिनी ज्येष्ठा’ इत्यमरः । संपूर्णापक्षेव ग्रीष्ममयूरी। ओवग्गदी अववल्गति, ससंभ्रममागच्छतीत्यर्थः। शामिअमश्टके स्वामिभट्टारकः। वने गतः कुक्कुटशावक इव । गडे इति प्रथमान्तस्यैकारान्तत्वम्।  विटः—वसन्तसेने! तिष्ठ तिष्ठ,

किं यासि बालकदलीव विकम्पमाना
रक्तांशुकं पवनलोलदशं वहन्ती।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती
टङ्कैर्मनःशिलगुहेव विदार्यमाणा॥ २०

 शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

मम मअणमणंगं मम्मथं वड्ढअंती
णिशि अ शअणके मे णिद्दअं आक्खिवंती।
पशलशि भअभीदा पक्खलंती खलंती
मम वशमणुजादा लावणश्शेव कुंती॥ 21

[तिष्ठ वसन्तसेने! तिष्ठ,—

मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती।
प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती
मम वशमनुयाता रावणस्येव कुन्ती॥]


{{‘गतमृतकृतानां डः' इति डः॥१९॥ किं यासीति। ‘टङ्कः पाषाणदारणः इत्यमरः। विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति। कुड्मलं कलिका। मनःशिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः। 'मनःशिला तु कुनदी' इत्यमरः॥२०॥ मम मअणेत्यादि। मालिनीच्छन्दसा श्लोकः। मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि प्रगच्छसि। “प्रखरसि दात्यूहवद्विरौषि' इति केचित्। भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती। भयभीतेति। 'भय'शब्दोऽयमपार्थकः। ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम्। 'रावणस्येव कुन्ती” इति हृतोपमम्। तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम्।}} विटः—वसन्तसेने!

किं त्वं पदैर्मम पदानि विशेषयन्ती
व्यालीव यासि पतगेन्द्रभयाभिभूता।
वेगादहं प्रविसृतः पवनं न रुन्ध्यां
त्वन्निग्रहे तु वरगात्रि! न मे प्रयत्नः॥ २२

शकारः—भावे भावे!

एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका
णिण्णाशा कुलणाशिका अवशिका कामस्स मंजूशिका।
एशा वेशवहू शुवेशणिलआ वेशंगणा वेशिआ
एशे शे दशणामके मयि कले अज्जावि मं णेच्छदि॥ २३

[भाव भाव!

एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका
निर्नासा कुलनाशिका अवशिका कामस्य मञ्जूषिका।
एषा वेशवधूः सुवेशनिलया वेशाङ्गना वेशिका
एतान्यस्या दश नामकानि मया कृतान्यद्यापि मां नेच्छति॥


व्यर्थेकामपार्थं भवति हि वचनं शकारस्य ॥ इति ॥ ३१ ॥ विशेषयन्ती अतिशयाना । व्याली सर्पी । प्रविसृतः प्रचलितः । वातं न निरुणध्मि, अपि तु रुणध्म्येव। नकारः काकौ ॥ २२ ॥ 'भावो विद्वान्' इत्यमरः ॥ एशा णाणक्रेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाङ्कं टङ्ककादिवित्तं तस्य मोषणशीलः कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किंचित्तया चोपकरणं भवति । तदत्र कशोक्ता । कशा चाश्वताड़नी । चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । “मच्छं शुष्कमांसम्' इत्येके । लाशिका नर्तकी। णिण्णाशा निम्ननासा । कुलणाशिका कुलं कुलं वंशस्तन्नाशयति पातियजननात् । ‘णीशाशा' इति पाठे नि:स्वानामाशा (?) । कुलनाशिकेत्यर्थः । अवशिकाऽनायत्ता दानेनापि कस्याप्यायत्ता न भवति । कामस्य मञ्जूषिका पात्रविशेषः। कन्दर्पभाजनमिव, वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः ।


पाडा०-१ निरुन्ध्यां  विटः

प्रसरसि भयविक्लवा किमर्थं
प्रचलितकुण्डलघृष्टगण्डपार्श्वा।
विटजननखघट्टितेव वीणा
जलधरगर्जितभीतसारसीव॥२५

 शकारः

झाणज्झणंतबहुभूशणशद्दमिश्शं
किं दोव्वदी विअ पलाअशि लामभीदा ? ।
एशे हलामि शहश त्ति जधा हणूमे
बिश्शावशुश्श बहिर्णिं विअ तं शुभहं॥ २५

[झणज्झणमिति बहुभूषणशब्दमिश्रं किं द्रौपदीव पलायसे रामभीता।
एष हरामि सहसेति यथा हनूमान्विश्वावसोर्भगिनीमिव तां सुभद्राम्॥]

 चेटः

लामेहि अ लाअवल्लहं तो क्खाहिशि मच्छमंशकं।
एदेहिं मच्छमंशकेहिं शुणआ मडअं ण शेवंदि॥ २६

[रमय च राजवल्लभं ततः खादिष्यसि मत्स्यमांसकम्।
एताभ्यां मत्स्यमांसाभ्यां श्वानो मृतकं न सेवन्ते॥]


‘वेशो वेश्यानाश्रयः' इत्यमरः । सुवेशनिलया शोभनानां वेशानामलंकाराणां निलय आश्चयो यस्यां सा । वेशाङ्गना वेशोऽयास्तीति वेशिका । एतान्यस्या दश नामकानि मया कृतानि । अद्यापि मां नेच्छति । यदि देवताया अष्टौ दश द्वादश वा नामानि पठ्यन्ते तदा सो प्रसन्ना भवति; इयं वेतावतापि न प्रसन्नेति भावः । अत्र पूर्वार्धात्तरार्धयोः एषैषेति पुनरुक्तम्, न्यूनमधिकं वां कृतम् । दशेति व्यर्थम् ॥ २३ ॥ प्रसरसीत्यादि । प्रचलिताभ्यां कुण्डलीभ्यां गण्डयोघृष्टं पार्श्वं यस्याः सा । अत एव विटनखपरिभृष्टवीणातुल्या । मनोहर त्वाच्छन्दवत्त्वाद्वा वीणातुल्यत्वम् । विटसदृशौ कुण्डलौ ॥ २४ ॥ झाणज्झणंतेति । वसन्ततिलकं छन्दः । झाणज्झणंतेत्यव्यक्तानुकरणम्। । अव्यक्तशब्दविशेषयुक्तबहुभूषणशब्देन मिश्रं यथा स्यादेवम् । किं द्रौपदीव पलायसे रामभीता । एष हरामि झटिति यथा हनुमान् विश्वावसोभगिनीमिव त सुभद्राम् । विश्वावसोः सिद्धराजविशेषस्य भगिनी सुभद्रा न, किं तर्हि ? कृष्णस्य । यथा इवेति पुनरुक्तम् ॥ ३५ ॥ लाभहीत्यादि । प्रतिपादं चतुर्दशमात्रत्वान्मात्रा विटः–भवति वसन्तसेने ।

किं त्वं कटीतटनिवेशितमुद्रहन्ती ।
ताराविचित्ररुचिरं रशनाकलापम् ।
वक्त्रेण निर्मथितचूर्णमनःशिलेन
त्रस्ताद्भुतं नगरदैवतवत्प्रयासि ॥ २७ ॥

 शकारः-

अम्हेहिं चंडं अहिशालिअंती वणे शिआली विअ कुक्कुलेहिं ।
पलाशि शिग्धं तुलिदं शवेग्गं शवेग्गं शवेंटणं में हलअं हलं ती ॥ २८ ॥

[अस्माभिश्चण्डमभिसार्यमाणा शृगालीव कुकुरैः ।।
पलायसे शीघ्रं त्वरितं सवेगं सवृन्तं मम हृदयं हरन्ती ।]

 वसन्तसेना–पल्लवआ पल्लवआ ! परहुदिए परहुदिये ! ।।[ पल्लवक पल्लवक ! परभृतिके परभृतिके !]

 शकारः----( सभयम् ) भावे भावे ! मणुश्शे मणुश्शे ! । [ भाव भाव ! मनुष्या मनुष्याः !]


समकं छन्दः । लामेहि अ रमय च । चकारो भिन्न क्रमः । राजवल्लभं चेत्यर्थः । तो षा(क्खा) हिशि ततः खादिष्यसि मत्स्यमांसकम् । ‘तो इत्योकारो लधुश्छन्दोनुरोधात्' इत्याहुः । “एओकारो हलन्तस्थौ शुद्धौ वाध्यपदान्वितौ । दीर्घात्परौ लधू स्यातां छन्दोविचितिभाषया । इत्युक्तम् । एदेहिं मच्छमंशकेहिं एताभ्यां मत्स्यमांसाभ्यां हेतुभ्याम्। मच्छकलेहिं' इति पाठे मत्स्यशुष्कमांसाभ्यामित्यर्थः । ककारः स्वार्थे । शुणआ श्वानः । मृतकं न सेवन्ते । नकारः शिरश्चालने । न सेवन्ते इति न, अपि तु सेवन्त एवेत्यर्थः ॥ २६ ॥

किं त्वमिति । वकेणा लक्षिता नगरदेवतावत्प्रयासि । कीदृशेन वक्रेण । निर्मथितचूर्णमनःशिलातुल्येन ।। २७ ॥ अम्हेहि चण्डमितिउपेन्द्रवज्रा छन्दः। अस्माभिश्चण्डं शीघ्रमभिसार्यमाणा वने शृगालीव कुक्कुरैः । पलायसे शीघ्रं त्वरितं सवेगं शर्वेटणं सवृन्तं समूलबन्धम् । मे हेलअं मम हृदयम् । [[rule}} पाठा०-१ शवेढणं,  विटः—न भेतव्यं न भेतव्यम्।

 वसन्तसेना—माहविए माहविए!। [माधविके माधविके!।]

 विटः—(सहासम्) मूर्ख! परिजनोऽन्विष्यते।

 शकार—भावे भावे। इत्थिअं अण्णेशदि। [भाव भाव! स्त्रियमन्वेषयति।]

 विटः—अथ किम्।

 शकारः—इश्यिआणं शदं मालेमि। शूले हगे। [स्त्रीणां शतं मारयामि। शूरोऽहम्।।

 वसन्तुसेना—(शून्यमवलोक्य) हद्धी हद्धी, कधं परिअणो वि परिब्भट्टो। एत्थ मए अप्पा शअं ज्जेव्व रक्खिदव्वो। [हा धिक् हा धिक्, कथं परिजनोऽपि परिभ्रष्टः। अत्र मयात्मा स्वयमेव रक्षितव्यः।]

 विटः—अन्विष्यतामन्विष्यताम्।

 शकारः—वशंतशेणिए। विलव विलव पलहुदिअं वा पल्लवअं वा शव्वं वा वशंतमाशं। मए अहिशालिअंतीं तुमं के पलित्ताइश्शदि?।

किं भीमशेणे जमदग्गिपुत्ते कुंतीशुदे वा दशकंधले वा।
एशे हगे गेण्हिय केशहश्ते दुश्शाशणश्शाणुकिदिं कलेमि॥२९॥


हरन्ती। 'सवेंटणं सवेष्टनमित्यर्थः' इत्येकै॥२८॥ पल्लवकः परभृतिका च वसन्तसेनायाः परिचारकः परिचारिका च। माधविका अपरा परिचारिका॥ भावे भावे इति संबोधनम्। मणुश्शे मनुष्यः॥ स्त्रीनामश्रवणेन सगर्वमाह—भाव। स्त्रियमन्वेषयति॥ स्त्रीणां शतं मारयामि। शूले शूरः। हगे अहम्॥ हद्धी हद्धी हा धिकू हा धिक्। विलप। किमेकदेशविलापेन सकलं वसन्तमासं वा। अत्र पक्षे एक 'वा'शब्दः शकारवचनतया व्यर्थं एवं प्रयुक्तः। अनेकार्थत्वान्निपातानामवधारणे वा। सर्वमेद वसन्तमासमित्यर्थः। को तुमं त्वां परित्रायते॥ किं भीमशेणे इत्यादि। इन्द्रवज्राश्लोकः। किं भीमसेनो णं पेक्ख णं पेक्ख,—

अशी शुतिक्स्त्रे वलिदे अ मश्तके
कप्पेम शीशं उद मालएम वा।
अलं तवेदेण पलाइदेण
मुमुक्खु जे होदि ण शे खु जीअदि॥३०॥

[वसन्तसेनिके! विलप विलप परभृतिकां वा पल्लवकं वा सर्व वा वसन्तमासम्। मयाभिसार्यमाणां त्वां कः परित्रास्यते?।

किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा।
एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि।।

ननु प्रेक्षस्व ननु प्रेक्षस्व,

असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा।
अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति॥]

 वसन्तसेना—अज्ज! अबला खु अहं। [आर्य! अबला खल्यहम्।]

 विटः—अत एव ध्रियसे।

 शकारः—अदो ज्जेव्व ण मालीहशि। [अत एव न मार्यसे।]

 वसन्तसेना(स्वगतम्) कधं अणुणओ वि से भअं उप्पादेदि?। भोदु एव्वं दाव। (प्रकाशम्) अज्ज! इमादो किंपि अलंकरणं तक्कीअदि। [कथमनुनयोऽप्यस्य भयमुत्पादयति। भवतु एवं तावत्। आर्य! अस्मात्किमप्यलंकरणं तर्क्य॑ते।


जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा?। एते चत्वारः। एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि॥३१॥ णं ननु। पेक्ख प्रेक्षस्व। अशी शुतिक्खे इति। वंशस्थेन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवर्णैर्विजात्युपजातिः। असिः सुतीक्ष्णो वलितो लालितः। मस्तकम्। कल्पये छिनद्मि। तव शीघ्रं मारयामि वा॥ अलं तवैतेन पलायितेन। मुमूर्षुर्यो भवति न स खलु जीवति॥३०॥


टिप्प०—1 ईदृशभाषणात्  विटः—शान्तं पापं शान्तं पापम्। भवति वसन्तसेने! पुष्पमोषमर्हत्युद्यानलता। तत्कृतमलंकरणैः।

 वसन्तसेना— ता किं खु दाणिं। [तत्किं खल्विदानीम्।]

 शकारः— हग्गे वरपुलिशमणुश्शे वाशुदेवके कामइदव्वे। [अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः।]

 वसन्तसेना—(सक्रोधम्) संतं पावं। अवेहि, अणज्जं मंतेशि। [शान्तं पापम्। अपेहि, अनर्ह मन्त्रयसि।]

 शकारः—(सतालिकं विहस्य) भावे भावे। पेक्ख दाव। मं अंतलेण शुशिणिद्धा एशा गणिआदालिआ णं। जेण मं भणादि — 'एहि। शंते शि। किलिंते शि' त्ति। हग्गे ण गामंतलं ण णगलंतलं वा गडे। अज्जुके! शवामि भावश्श शीशं अत्तणकेहिं पादेहिं। तब ज्जेव्व पश्चाणुपश्चिआए आहिंडंते शंते किलिंते म्हि शंवुत्ते। [भाव भाव! प्रेक्षस्व तावत्। मामन्तरेण सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—'एहि। श्रान्तोऽसि। क्लान्तोऽसि' इति। अहं न ग्रामान्तरं न नगरान्तरं वा गतः। भट्टालिके! शपे भवस्य शीर्षमात्मीयाभ्यां पादाभ्याम्। तवैव पृष्ठानुष्टिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृतः।]


अबला खल्वहम्॥ अल एव ध्रियसे जीवसि। बलवान्धारयितुं न शक्यत एवेति तात्पर्यम्॥ अत एव न मार्यसे॥ तक्कोअदि अन्विष्यते॥ कृतं निःफलमलंकरणैः। यत उद्यानलता पुष्पमोषं नार्हति। अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्य इति तर्क्यत इत्याशयः॥ संतं शान्तम्। अनार्यमनर्हम्॥ सतालिकम्। विटस्य हस्ते तालदानं कृत्वेत्यर्थः। भाव! प्रेक्षस्व तावत्। मं अन्तरेण। 'मयीत्यर्थः' इत्येके। अन्तरेण चित्तेन अन्योन्यं सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—‘एहि। श्रान्तोऽसि। क्लान्तोऽसि।' हग्गे अहं न ग्रामान्तरगतो न नगरान्तरागतः। ग्रामान्तरागतो नगरान्तरगतश्च श्रान्तः क्लान्तश्च भवति, न त्वहमीदृश इत्याशयः। अज्जुके भट्टालिके। भावस्य विटस्य।  विटः—(स्वगतम्) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यगच्छति मूर्खः॥ (प्रकाशम्) वसन्तसेने! वेशवासविरुद्धमभिहितं भवत्या। पश्य,—

तरुणजनसहायश्चिन्त्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव।
वहसि हि धनहार्यं पण्यभूतं शरीरं
सममुपचर भद्रे! सुप्रियं वाप्रियं वा॥३१॥

अपि च,—

वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः
फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा।
ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे
त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज॥३२॥

 वसन्तसेना— गुणो खु अणुराअस्स कारणं, ण उण बलक्कारो । [ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः ।]

 शकारः— भावे भावे ! एशा गब्भदाशी कामदेवाअदणुज्जाणादॊ पहुदि ताह दलिद्दचालुहत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श धलं । जधा तव मम अ हश्तादो ण एशा पलिब्भंशदि तध। कलेदु भावे । [ भाव भाव ! एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति


शीर्षॆणात्मीयाभ्यां पादाभ्यां शपे । यदग्रे वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानु- पृष्ठिकया। अहिंडन्ते उद्भ्राम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥ तरुणेत्यादि । वेशो वेश्याजनवासस्थानम् ॥ ३१॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति॑ इत्यर्थे यक्यकारलोपेच रूपम् । यथा मगधशब्दे मगध्यतीति भवति । नामं करोतीत्यर्थे णिचि संज्ञा पूर्वको विधिरनित्यः' इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम् इत्येके । “ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥ तस्य दरिद्रचारुदत्तस्यानुरक्ता न मां कामयते । वामतस्तस्य गृहम् । यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः ।]

 विटः — ( स्वगतम्) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः । कथं वसन्तसेनार्यचारुदत्तमनुरक्ता ?। सुष्ठु खल्विदमुच्यते — रत्नं रत्नेन संगच्छते' इति । तद्गच्छतु, किमनेन मूर्खेण । (प्रकाशम् ) काणेलीमातः ! वामतस्तस्य सार्थवाहस्य गृहम् ।

 शकारः— अध इं । वामदो तश्श घलं । [ अथ किम् । वामतस्तस्य गृहम् ।]

 वसन्तसेना— (स्वगतम् ) अम्महे, वामदो तस्स गेहं त्ति जं सच्चं, अवरज्झंतेण वि दुज्जणेण उवकिदं, जेण पिअ- संगमं पाविदं । [आश्चर्यम्, वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्य- तापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः । ]

 शकारः— भावे भावे ! बलिए खु अंधआले माशलाशिपविश्टा विअ मशिगुडिआ दीशंती ज्जेव्व पणश्टा वशंतशेणिआ । [ भाव भाव ! बलीयसि खल्वन्धकारे माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । ]

 विटः— अहो, बलवानन्धकारः । तथा हि,—

आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।


गुणः खल्वनुरागस्य कारणम् , न पुनर्बलात्कारः ।। गर्भदासी जन्मप्रभृतिचेटी । तहा तस्य । वामतः पार्श्वॆ तस्य चारुदत्तस्य गृहम् । ततो यथा तव मम च हस्तान्नैषा प्रभ्रश्यति तथा करोतु भावः ॥ परिहर्तव्यम् । चारुदत्तवासॊऽतिनिकट इति वसन्तसेनायाः कथयितुं नार्हतीति तदेव च तेनोक्तम् । तद्वचनं परिहारविषयः । काणेलीमातः । ‘काणेली कन्यकामाता' इति देशीप्रकाशः। 'असती कणली' इत्येके ।। भाव ! बलीयानन्धकारः । माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ॥ आलोकेति । आलोके दर्शने । विशाला


टिप्प — 1 चारुदत्तस्य

उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण॥३३॥

अपि च,—

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता॥३४॥

 शकारः—भावे भावे! अण्णेशामि वशंतशेणिअं। [भाव भाव! अन्विष्यामि वसन्तसेनिकाम्।]

 विटः—काणेलीमातः। अस्ति किंचिच्चिह्नं यदुपलक्षयसि।

 शकारः—भावे भावे! किं विअ? [भाव भाव! किमिव?।]

 विटः—भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा।

 शकारः—शुणामि मल्लगंधं, अंधआलपुलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दं। [शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्।]

 विटः—(जनान्तिकम्) वसन्तसेने।

कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामिनीव जलदोदरसंधिलीना।
त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं
गन्धश्च भीरु! मुखराणि च नूपुराणि॥३५॥

श्रुतं वसन्तसेने!।।

 वसन्तसेना—(स्वगतम्) सुदं गहिदं च। (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य) अम्मो, भित्ति-


महती॥३३॥ लिम्पतीत्यादि।॥३४॥ भाव! अन्विष्यामि वसन्तसेनाम्।। चिह्नं भूषणशब्दादि। उपलक्षणं माल्यगन्धादि। ‘अस्ति किंचिच्चिह्नमुपलक्षयसि’ इति पाठान्तरार्थों व्यक्त एव॥ किं विअ। कीदृशमिवेत्यर्थः॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्। ‘शुणामि मल्लगंधं’ इत्यादिना लोकविरुद्धोक्तिः॥ काममित्यादि॥३५॥ श्रुतमवधारितम्॥ गृहीतमस्य तात्पर्यमप्याकलितम्। अये मतिः। भित्तिपरामपरामरिससूचिदं पक्खदुआरअं खु एदं। जाणामि अ संजोएण गेहस्स संवुदं पक्खदुआरअं। [श्रुतं गृहीतं च। अहो, भित्तिपरामर्शसूचितं पक्षद्वारकं खल्वेतत्। जानामि च संयोगेन गेहस्य संवृत्तं पक्षद्वारकम्।]

 चारुदत्तः–वयस्य! समाप्तजपोऽस्मि। तत्सांप्रतं गच्छ। मातृभ्यो बलिमुपहर॥

 विदूषकः–भो, ण गमिस्सं। [भोः, न गमिष्यामि।]

 चारुदत्तः–धिक्कष्टम्,—

दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते
सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः।
सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते
पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते॥३६॥

अपि च,—

सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्
संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते।
दुरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्॥३७॥

अपि च,—

दारिद्य! शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा।
विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्॥३८॥


र्शसूचितं पक्षद्वारं खल्वेतत्। जानामि संयोगेन स्पर्शनेन्द्रियानुभवेन गृहस्य संवृतं पक्षद्वारकम्॥ दरियादित्यादि। बान्धवजनो वाक्ये न संतिष्ठते। वचनं न करोतीत्यर्थः। प्रतापाभावात्। स्फारीभवन्त्येकीभवन्ति। तस्य संभाव्यते चौर्यादिकमिदमस्य मासीदिदानीं कथमित्यादि॥३३॥ सङ्गमित्यादि। अल्पच्छदो वस्त्रविहीनः॥३७॥ दारिद्येति। भवन्तमेवं शोचामि। विनष्टदेहे मयि क्व यास्यसि?। अस्मत्सदृक्सार्वदिकः सुहृत्कोऽपि नास्तीत्यर्थः। अर्थपरत्वा  विदूषकः—(सवैलक्ष्यम्) भो वअस्स! जइ मए गंतव्वं, ता एसा वि में सहाइणी रदणिआ भोदु। [भो वयस्य! यदि मया गन्तव्यम्, तदेषापि मम सहायिनी रदनिका भवतु।]

 चारुदत्तः—रदनिके! मैत्रेयमनुगच्छ।

 चेटी—जं अज्जो आणवेदि। [यदार्य आज्ञापयति।]

 विदूषकः—भोदि रदणिए! गेण्ह बलिं पदीवं च। अहं अवावुदं पक्खदुआरअं करेमि। (तथा करोति) [भवति रदनिके! गृहाण बलिं प्रदीपं च। अहमपावृतं पक्षद्वारकं करोमि।]

 वसन्तसेना—मम अब्भुत्रवत्तिणिमित्तं विअ अवावुदं पक्खदुआरअं। ता जाव पविसामि। (दृष्ट्वा) हद्धी इद्धी, कधं पदीवो। (पटान्तेन निर्वाप्य प्रविष्टा) [ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम्। तद्यावत्प्रविशामि। हा धिक् हा धिक्, कथं प्रदीपः।]

 चारुदत्तः—मैत्रेय! किमेतत्?।

 विदूषकः—अवावुदपक्खदुआरएण पिंडीभूदेण वादेण णिव्वाविदो पदीवो। भोदि रदणिए! णिक्कम तुमं पक्खदुआरएण। अहंपि अब्भंतरचदुस्सालादो पदीवं पज्जालिअ आअच्छामि। (इति निष्क्रान्तः) [अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः भवति रदनिके! निष्काम त्वं पक्षद्वारकेण। अहमप्यभ्यन्तरचतुःशालाः प्रदीपं प्रज्वाल्यागछामि।]


पुंलिङ्गत्वम्। यद्वा,—‘तमेवं भवमुत्पत्तिं स्मरामि' इति कुव्याख्या। सुहृन्मित्रम्। अतो हेतोः मयि विनष्टदेहे क्व यास्यसि त्वमिति मे चारुदत्तस्य चिन्ता॥३८॥ सहाइणी द्वितीया॥ अवावुदं अपा_तम्॥ अभ्युपपत्तिरनुग्रहः। स्थगितद्वारेणापसरणाभावत्पिण्डीभूतेनैकीभूतेन प्रतिबन्धकत्वात्। अपाते पक्षद्वारे सति  शकार—भावे भावे! अण्णेशामि वशंतशेणिशं। [भाव भाव! अन्वेषयामि वसन्तसेनिकाम्।]

 चिटः—अन्विष्यतामन्विष्यताम्।

 शकारः—(तथा कृत्वा) भावे भावे। गहिदा गहिदा। [भाव भाव! गृहीता गृहीता।]

 विट—मूर्ख। नन्वहम्।

 शकारः—इदो दाव भविअ एअंते भावे च्यिश्टदु। (पुनरन्विष्य चेटं गृहीत्वा) भावे भावे! गहिदा गहिदा। [इतस्तावहूत्या एकान्ते भावस्तिष्ठतु। भाव भाव! गृहीता गृहीता।]

 चेटः—भश्टके, चेडे हग्गे। [भट्टारक! चेटोऽहम्।]

 शकारः—इदो भावे, इदो चेडे। भावे चेडे, चेडे भावे। तुम्हे दाव एअंते च्यिश्ट। (पुनरन्विष्य रदनिका केशेषु गृहीत्वा।) भावे भावे। शपदं गहिदी गहिदा वशंतशेणिआ।

अंधआले पलाअंती मल्लगंधेण शूइदा।
केशविदे पलामिश्टा चाणक्केणेव्व दोव्वदी॥३९॥

 [इतो भावः, इतश्वेटः। भावश्चेटः, चेटो भावः। युवां तावदेकान्ते तिष्ठतम्। भाव भाव! सांप्रतं गृहीता गृहीता वसन्तसेनिका।

अन्धकारे पलायमाना माल्यगन्धेन सूचिता।
केशवृन्दे परामृष्ट चाणक्येनेव द्रौपदी॥]


निर्वापितो दीपः।। भाव! गृहीता प्राप्ता॥ तत इत एकप्रदेशे भूत्वैकान्ते हे भाव! तिष्ठ॥ भट्टारक! चेटोऽहम्॥ इदो भाव इत्यादि भ्रमव्युदासाय सुनिश्चयं करोति। युवा द्वावपि तावदेकान्ते तिष्ठतम्। संपदं सांप्रतम्। अंधआले इत्यादि। अनुष्टुप्। अन्धकारे पलायमाना माल्यगन्धेन सूचिता। केशवृन्दे परामृष्टा चाण-


पाठा०-१ केशहश्ते.  विटः

एषासि वयसो दर्पात्कुलपुत्रानुसारिणी।
केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता॥४०॥

 शकार

एशाशि वाशू शिलशि ग्गहीदा केशेशु बालेशु शिलोलुहेशु।
अक्कोश विक्कोश लवाहिचंडं शंभुं शिवं शंकलमीशलं वा॥४१॥

[एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु।
आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा॥]

 रदनिका—(सभयम्) किं अज्जमिस्सेहिं ववसिदं?। [किमार्यैमिश्रैव्र्यवसितम्?।]

 विटः—काणेलीमातः। अन्य एवैष स्वरसंयोगः।

 शकारः—भावे भावे! जधा दहिभत्तलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे। [भाव भाव! यथा दधिभक्तलुब्धाया मार्जारिकायाः स्वरपरिवृत्तिर्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता।]

 विटः—कथं स्वरपरिवर्तः कृतः?। अहो चित्रम्, अथवा किमत्र चित्रम्?।

इयं रङ्गप्रवेशेन कलानां चोपशिक्षया।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता॥४२॥


क्येनेव द्रौपदी॥३९॥ एषेति। कुलपुत्रानुसारिणी चारुदत्तानुरक्ता। सेवितव्येष्वलंकार्येषु॥४०॥ एशाशि वाशु इति। इन्द्रवज्रायाः श्लोकः। एषासि बाला शिरसि केशेषु बालेषु शिरोरुहेषु गृहीता। आक्रोश विकोश लप। अधिचण्डमत्युच्चैः। हिशब्द एव वा। चंडं महादेवं च शंभुं शिवं शंकरमीश्वरं वा॥४१॥ आयमिश्रैर्मान्यैः। व्यवसितमारब्धम्। भाव। यथा दधिभक्तलुब्धायां मार्जारिकायां स्वरपरिवृत्तिर्भवति तथैया स्वरपरिवृत्तिः कृता। 'दहिशर' इति पाठे

(प्रविश्य )

 विदूषकः— ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स विअ छागलस्स हिअअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी- तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]

 शकारः— भावे भावे ! मणुश्शे मणुश्शे । [भाव भाव ! मनुष्यो मनुष्यः । ]

 विदूषकः— जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द- दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]

 रदनिका — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय ! प्रेक्षस्व मे परिभवम् ।]

 विदुषक— किं तव परिहवो आदु अम्हाणं ।। { किं तव परिभवः अथवाऽस्माकम् ?।]

 रदनिका— णं तुम्हाणं ज्जेव्व । [ ननु युष्माकमेव ।]

 विदूषकः— किं एसो बलक्कारो ? । [ किमेष बलात्कारः १ ।

 रदनिका— अध इं । [ अथ किम् ।]

 विदूषकः— सच्चं । [ सत्यम् ।]

 रदनिका— सच्चं । [ सत्यम् ।

 विदूषकः— ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे कुक्कुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा


‘छल्लि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’ इति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति। ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येव; कृतद्वेषस्य वैरिणॊ


मृ ३ अम्हारिसजणभाअधेअकुडिलेण दंडकट्ठेण दुट्ठस्य विअ सुक्खाणवेणुअस्स मत्थअं दे पहारेहिं कुट्टइस्सं । [मा तावत् । भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं पुनरहं ब्राह्मणः । तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठॆन दुष्टस्येव शुष्कवेणुकस्य मस्तकं ते प्रहारैः कुट्टयिष्यामि। }

 विटः— महाब्राह्मण ! मर्षय मर्षय ।।

 विदूषकः— ( विटं दृष्ट्वा ) ण एत्थ एसो अवरज्झदि । ( शकारं दृष्ट्वा ) एसो खु एत्थ अवरज्झदि । अरे रे राअसालअ संठाणअ दुज्जण दुम्मणुस्स ! जुत्तं ण्णेदं । जई वि णाम तत्तभवं अज्ज चारु- दत्तो दलिद्दो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उज्जइणी ?। जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि ।

मा दुग्गदो त्ति परिहवो णत्थि कदंतस्स दुग्गदो णाम ।
चारित्तेण विहीणो अङ्को वि अ दुग्गदो होइ ॥ ४३ ॥

[नात्र एषोऽपराध्यति । एष खल्वत्रापराध्यति । अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्य ! युक्तमं नेदम् । यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः । तत्किं तस्य गुणैर्नालंकृतोज्जयिनी ? । येन तस्य गृहं प्रविश्य परिजनस्येदृश उपमर्दः क्रियते ।

मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम ।
चारित्र्येण विहीन आढ्यॊऽपि च दुर्गतो भवति ॥]


महादुष्टस्यानिग्रहॆऽपि ममापराधो भवत्येवेत्यर्थः । पाठान्तरे चोडे कर्णनासिकाशून्यः । दुट्ठस्स विअ दुष्टस्येव । आचरितद्वेषस्य वैरिणः । यद्वा,-दुष्टश्चानपराधोऽपि निग्रहं प्राप्नोत्येवेत्यर्थः । शुष्कवंशप्रहारेण । शुष्कॊऽतिदीर्घत्वप्रतिपादनाय । एवंभूतस्य शिरः कुट्यते। तथा तव शिरः कुट्टिष्यामि ।। राजश्यालकेत्यादि । संस्थानक इति तस्य नाम । उपमर्दो निग्रहः । मा दुग्गदो इति। गाथा । मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दैवस्य दुर्गतो नाम । 'नाम' संभावनायाम् । चारित्र्येण  विटः– ( सवैलक्ष्यम् ) महाब्राह्मण ! मर्षय मर्षय । अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् । पश्य,—

सकामान्विष्यतेऽस्माभिः ।

 विदूषकः— किं इअं ? । [ किमियम् ? ।]

 विटः– शान्तं पापम् ।।

काचित्स्वाधीनयौवना ।।
सा नेष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना ॥ ४४ ॥

सर्वथेदमनुनयसर्वस्वं गृह्यताम् । ( इति खङ्गमुत्सृज्य कृताञ्जलिः पादयोः पतति ) ।

 विदूषकः— सप्पुरिस ? उट्ठॆहि उट्ठॆहि । अआणंतेण मए तुमं उवालद्धे । संपदं उण जाणंतो अणुणेमि । [ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः । सांप्रतं पुनर्जानन्ननुनयामि । ]

 विटः— ननु भवानेवात्रानुनेयः । तदुत्तिष्ठामि समयतः ।

 विदूषकः— भणादु भवं । [ भणतु भवान् ।]

 विटः— यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि ।

 विदूषकः — ण कधइस्सं । [ न कथयिष्यामि ।]

 विट:—

एष ते प्रणयो विप्र ! शिरसा धार्यते मया ।
गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः ॥ ४५ ॥


विहीन आढ्यॊऽपि दुर्गतो दरिद्रो भवति ।। ४३ ॥ महाब्राह्मणश्चााण्डालः । सकामॆति ।‘सकामा', 'स्वाधीनयौवना ॑ इति पदाभ्यामस्या धारणं नापराधाय। सा वेश्या तिष्ठति न त्वियमित्याशयः । शीलवञ्चना दुश्चरितसंभावना ॥ ४४ ॥ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः; सांप्रतं पुनर्जानन्ननुनयामि । आदरविषयताऽनुनयः ॥ समयः क्रियाबन्धः ॥ समयमेवाह – यदीममिति ॥ एष इति गुणशस्त्रैः गुण एव शस्त्राणि तैः ॥ ४५ ॥ किंनिमित्तं पुनर्भाव ।


पाठा० — १ भ्रष्टा  शकारः—(सासूयम्) किंणिमित्तं उण भावे! एदश्श दुश्टवडुअश्श किविणं अंजलिं कदुअ पाएशु णिवडिदे?। [किंनिमित्तं पुनर्भाव! एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः?।]

 विटः—भीतोऽस्मि।

 शकारः—कश्श तुम भीदे ?। [कस्मात्त्वं भीतः?।]

 विटः—तस्य चारुदत्तस्य गुणेभ्यः।

 शकारः—के विअ तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पिणत्थि। [के इव तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति।]

 विटः—मा मैवम्,—

सोऽस्मद्विधानां प्रणयैः कृशीकृतो
न तेन कश्चिद्विभवैर्विमानितः।
निदाघकालेष्विव सोदको ह्रदो
नृणां स तृष्णामपनीय शुष्कवान्॥४६॥

 शकारः—(सामर्षम्) के शे गब्भदाशीअ पुत्ते?।

शूले विक्कंते पंडवे शेदकेदू
पुत्ते लाधाए लावणे इंददत्ते।
आहो कुंतीए तेण लामेण जादे
अश्शत्थामे धम्मपुत्ते जडाऊ॥४७॥

[कः स गर्भदास्याः पुत्रः?

शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः।
आहो कुन्त्यास्तेन रामेण जातः अश्वत्थामा धर्मपुत्रो जटायुः॥]


एतस्य दुष्टबटुकस्य पादयोर्निपतितः?। किविणं कृपणम्॥ के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति। यद्वा,—अण्हिअदव्वं पि आहिकद्रव्यमद्य भोक्तव्यमपीत्यर्थः।। स इति। प्रणयैः प्रार्थनाभिः। ‘स्नेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥ केशे गब्भदासीए पुत्ते शूले इत्यादि॥ श्लोको वैश्वदेव्या वृत्तेन। कः स गर्भदास्था जन्मदास्याः पुत्रः? शूरो बिकान्तः  विटः— मूर्ख ! आर्यचारुदत्तः खल्वसौ,

दीनानां कल्पवृक्षः स्वगुणफलनतः सञ्जनानां कुटुम्बी
आदर्शः शिक्षितानां सुचरितनिकषः शील वेलासमुद्रः ।
सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्वो
ह्यॆकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छुसन्तीव चान्ये ४८

तदितो गच्छामः ।।

 शकारः— अगेण्हिअ वशंतशेणिअं ?। [ अगृहीत्वा वसन्तसेनाम् ?]

 विटः— नष्टा वसन्तसेना ।

 शकारः— कधं विअ ? । [ कथमिव ? । ]

 विटः

अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य
मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य ।
स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या
त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥

 शकारः— अगेण्हिअ वशंतशेणिअं ण गमिश्शं । [ अगृहीत्वा वसन्तसेनां न गमिष्यामि ।।

 विटः— एतदपि न श्रुतं त्वया !

आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ५० ॥

 शकारः— यदि गच्छशि, गच्छ तुमं । इग्गे ण गमिश्शं । [ यदि गच्छसि, गच्छ त्वम् । अहं न गमिष्यामि ।]


पाण्डवः श्वेतकेतुः पुत्रॊ राधाया रावण इन्द्रदत्तः । आहो कुन्त्यास्तेन रामेण जातोऽश्वत्थामा धर्मपुत्रो जटायुः ॥ इदं व्यर्थं विरुद्धार्थम्। श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके त्रिंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्त- सेनाम् ॥ नष्टाऽदर्शनं गता । अन्धस्येति ॥ ४९ ॥ आलान इति

पाठा०—१ उषायास्तेन,  विटः— एवम् ; गच्छामि । ( इति निष्क्रान्तः )

 शकारः— गडे खु भावे अभावं । ( विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुश्टवडुअका | उवविश उवविश । [ गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक ! उपविशोपविश ।।

 विदूषकः— उववेसिदा जेव्त्र अम्हे । [ उपवेशिता एव वयम् ।]

 शकारः— केण ? । [ केन ? ।]

 विदूषकः— कअंतेण । [ कृतान्तेन ।]

 शकारः— उठ्ठॆहि उठ्ठॆहि । [उत्तिष्ठॊत्तिष्ठ ।]

 विदूषकः— उठ्ठिस्सामो। [ उत्थास्यामः ।]

 शकारः— कदा ? । [कदा ?।]

 विदूषकः– जदा पुणो वि देव्वं अणुऊलं भविस्सदि । [यदा पुनरपि दैवमनुकूलं भविष्यति ।।

 शकारः— अले, लोद लोद । [ अरे, रुदिहि रुदिहि ।]

 विदूषकः— रोदाविदा जेव्व अम्हे । [ रोदिता एव वयम् ।

 शकारः— केण ? । [ केन ? ।।

 विदूषकः– दुग्गदीए । [दुर्गत्या।]

 शकारः— अले, हश हश । [अरे, हस हस ।]


यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ ततः खलु भावोऽभावमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्रायः प्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः। केचित्तु-काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेस्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्त्वम् न दोषः। दुष्टचटो। अरे रुदिहि ॥ अरे दुष्टबटुक ! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् -‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्त विदूषकः—हसिस्सामो। [हसिष्यामः।]

 शकारः—कदा?। [कदा?।]

 विदूषकः—पुणो वि रिद्धीए अज्जचारुदत्तस्स । [पुनरपि ऋद्ध्यार्यचारुदत्तस्य।]

 शकारः—अले दुश्टवडुअका| भणेशि मम वअणेण तं दलिद्दचालुदत्तक—’एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तधालिव्व वशंतशेणिआ णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविश्टा। ता जइ मम हस्ते शअं ज्जेव्व पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविश्शदि। आदु अणिज्जादमाणाह आमलणंतिके वेले हुविश्शदि। अवि अ पेक्ख पेक्ख,

कश्चालुका गोछडलित्तवेंटा
शाके अ शुक्खे तलिदै हु मंशे।
भत्ते अ हेमंतिअलत्तिशिद्धे।
लीणे अ वेले ण हु होदि पूदी॥५१॥

शोश्तकं भणेशि, लश्तकं भणेशि। तधा भणेशि जधा हग्गे अत्तणके-


सेनानाम्नि गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ताऽस्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहारनाम्नो नवमाङ्कस्य सूचनम्। लघु शीघ्रम्। णिज्जादमाणाह निर्यातयतः। तव मयानुबद्धा प्रीतिर्भविष्यति। अणिज्जादमाणाह अनिर्यातयतः। आमरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व। कश्चालुका इत्यादि। उपजातिच्छन्दसा। कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं पलिरं प्रचुरप्रलेहं मांसम्। 'तलिदं स्नेहपक्के देशी' इत्येके। 'भडिदे' इति पाठे भटित्रमित्यर्थः। ‘शूलाकृतं भटित्रं स्यात्' इत्यमरः। भक्तं च हैमन्तिकरात्रिसिद्धं लीणे अ ऋणं च वैरं च न भवति। लिकाए पाशादबालग्गकवोदवालिआए उवविश्टे शुणामि तधा जदि ण भणेशि, त कवालतलप्प विश्टं कवित्थं विअ मश्तअं दे मडमडाइश्शं। [अरे दुष्टबटुक! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम्—

‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोस्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति स्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविशष्यति। अथवाऽनिर्यातयतो मरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व,

कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् ।
भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूति ॥

शोभनं भणिष्यसि, सकपटं भणिष्यसि। तथा भणियसि यथाहमात्मकीयायां प्रासादबालाग्रप्रकपोतपालिकायामुपविष्टः शृणोमि। अन्यथा यदि भणसि, तदा कपाटतलप्रविष्टं कपित्थगुलिकमिव मस्तकं ते मडमडायिष्यामि।’]

 विदूषकः—भणिस्सं। [भणिष्यामि।]

 शकारः—(अपवार्य) चेडे! गडे शच्चकं जेव्व भावे। [चेटः गतः सत्यमेव भावः।]

 चेटः—अध इं। [अथ किम्।]

 शकारः—ता शिग्धं अवक्कमम्ह। [तच्छीघ्रमपक्रमावः।]


पूदी पूतिः॥ धिरेतनत्वेन प्रशिथिलं स्वकार्यम्॥५१॥ शोश्तकं शोभनम्। लश्तकं सकपटम्। भणिष्यसि। तथा भणिष्यसि। भणेशी इति भविष्यद्वर्तमानयोस्तुल्यं रूपम्। यथाहमात्मकीयायां प्रासादस्य बालग्रलक्षितायां कपोतपालिकायां विटङ्के। ‘बालाग्रं मत्तवारणम्। कपोतपालिका उपरिगृहश्रेणीति दक्षिणापथे लोकोक्तिरियम्’ इति प्राचीनटीका। तस्यामुपविष्टः शृणोमि। अन्यथा यदि भणसि तदा कपाटप्रविष्टं कपित्थगुलिकमिव मस्तकं तव शब्दविशेषयुक्तं तथा भक्षयिष्यामि लोकोक्त्या मडमडायिश्शं इति व्याख्यायते। कपित्थं फलविशेषः। 'लश्तकं शोश्तकं द्वयमपि शोभनार्थम्' इति प्राचीनटीका॥ हे चेट! मतो भावो विदः, सत्यम्॥ ततः शीघ्रमपक्रमावः।।  चेटः—ता गेण्हदु भश्टके अशिं। [तद्गृह्णातु भट्टारकोऽसिम्।]

 शकारः—तव ज्जेव्व हत्थे च्यिश्टदु। [तवैव हस्ते तिष्ठतु।]

 चेटः—एशे भश्टालके। गेण्हदु णं भश्टके अशिं। [एष भट्टारकः। गृह्णात्वेनं भट्टारकोऽसिम्।]

 शकारः—(विपरीतं गृहीत्वा)

णिव्वक्कलं मूलकपेशिवण्णं खंधेण घेत्तण अ कोशशुत्तं।
कुक्केहिं कुक्कीहिं अ बुक्कअंते जधा शिआले शलणं पलामि॥५२॥

[निर्वल्कलं मूलकपेशिवर्णं स्कन्धेन गृहीत्वा च कोशसुप्तम्।
कुक्कुरैः कुक्कुरीभिश्च बुक्क्यमानो यथा शृगालः शरणं प्रयामि॥]

(परिक्रम्य निष्क्रान्तौ)

 विदूषकः—भोदि रदणिए! ण हु दे अअं अवमाणो तत्थभवदो चारुदत्तस्स णिवेदइदव्वो। दोग्गच्चपीडिअस्स मण्णे दिउणदरा पीडा हुविस्सदि। [भवति रदनिके! न खलु तेऽयमपमानस्तत्रभवतश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति।]

 रदनिका—अज्ज मित्तेअ! रदणिआ खु अहं संजदमुही। [आर्य मैत्रेय! रदनिका खल्वहं संयतमुखी।]

 विदूषकः—एवं राणेदं। [एवमिदम्।]

 चारुदत्तः—(वसन्तसेनामुद्दिश्य) रदनिके! मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः। ततः प्रवेश्यतामभ्यन्तरमयम्। अनेन प्रावारकेण छादयैनम्। (इति प्रावारकं प्रयच्छति)


गृहातु भट्टारकोऽसिम्॥ तवैव हस्ते तिष्ठतु॥ एषोऽसिः। भट्टारकः स्वामिकः। गृह्णात्वेनं भट्टारकोऽसिम्॥ णिव्वक्कलमित्यादि। उपजातिच्छन्दसा। निर्वल्कलं मूलकपेशिवण्णं। पेशी त्वक्। मूलकत्वग्वर्णम्, आलोहितमित्यर्थः। स्कन्धेन गृहीत्वा च कोशीषु सुप्तम्। अल्पार्थे स्त्रीत्वम्। कोशावस्थित-


पाठा—१ समयः शीतार्तो.  वसन्तसेना—(स्वगतम्) कधं परिअणो त्ति मं अवगच्छदि। (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम्) अम्महे, जादीकुसुमवासिदो पावारओ। अणुदासीणं से ज्जोव्वणं पडिभासेदि। [कथं परिजन इति मामवगच्छति। आश्चर्यम्, जातीकुसुमवासितः प्रावारकः। अनुदासीनमस्य यौवनं प्रतिभासते।]

(अपवारितकेन प्रावृणोति)

 चारुदत्तः—ननु रदनिके! रोहसेनं गृहीत्वाभ्यन्तरं प्रविश।

 वसन्तसेना—(स्वगतम्) मंदभाइणी खु अहं तुह अब्भंतरस्स। [मन्दभागिनी खल्वहं तवाभ्यन्तरस्य।]

 चारुदत्तः—ननु रूदिनिके! प्रतिवचनमपि नास्ति। कष्टम्,—

यदा तु भाग्यक्षयपीड़ितां दशां
नरः कृतान्तोपहितां प्रपद्यते।
तदास्य मित्राण्यपि यान्त्यमित्रतां
चिरानुरक्तोऽपि विरज्यते जनः॥५३॥

(रदनिकामुपसृत्य )

 विदूषकः—भो, इअं सो रअणिआ। [भोः, इयं सा रदनिका।]

 चारुदत्तः—इयं सा रदनिका। इयमपरा का?।

  अविज्ञातावसक्तेन दूषिता मम वाससा।

 वसन्तसेना—(स्वगतम्) णं भूसिदा। [ननु भूषिता।]


मित्यर्थः। कुकुरैः कुकरीभिश्च शब्दायमानो यथा शृगालस्तथा स्वगृहं प्रयामि। विदूषकरदनिके कुक्कुरकुक्कुरीस्थाने॥५२॥ न खलु ते परिभवश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य द्विगुणतरा पीडा भविष्यति। एवं ण्णेदं इति एवार्थे॥ रोहसेनश्चारुदत्तसुतः॥ अम्महे विस्मये। अनुदासीनं साभिलाषम्; तदनुरूपचेष्टायोगात्॥ अभ्यन्तरगमनस्याभागिनी; वेश्यात्वात्॥ यदेति।  चारुदत्तः

  छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥५४॥

अथवा, न युक्तं परकलत्रदर्शनम्।

 विदुषकः—भो, अलं परकलत्तदंसणसंकाए। एसा वसंतसेणा कामदेवाअदणुज्जाणादो पहुदि भवंतमणुरत्ता। [भोः, अलं परकलत्रदर्शनशङ्कया। एषा वसन्तसेना कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ता।]

 चारुदत्तः—अये, इयं वसन्तसेना। (स्वगतम्)

यया मे जनितः कामः क्षीणे विभवविस्तरे।
क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥५५॥

 विदूषकः—भो वअस्स! एसो खु राअसालो भणादि। [भो वयस्य! एष खलु राजश्यालो भणति।]

 चारुदत्तः—किम्?।

 विदूषकः—एसा ससुवण्णा सहिलण्णा णवणाडअदंसणुट्ठिदा सुत्तधालि व्व बसंतसेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्काराणुणीअमाणा तुह गेहं एविट्ठा। [एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा।]

 वसन्तसेना—(स्वगतम्) बलक्कारागुणीअमाणेत्ति जं सच्चं, अलंकिदम्हि एदेहिं अक्खरेहिं। [बलात्कारानुनीयमानेति यत्सत्यम्, अलंकृतास्येतैरक्षरैः।]


भाग्यं शोभनं कर्म॥५३॥ अविज्ञातेति। दूषिता परपुरुषत्वात्॥५४॥ कामदेवायतनोद्यानात्प्रभृति॥ ययेति। सीदति कर्तव्यासामर्थ्यात्प्रब्यक्तो न  विदूषकः—ता जइ मम हत्थे सअं ज्जेव्व पट्ठाविअ एणं समप्पेसि, ता अधिअरणे ववहारं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि। अण्णधा आमरणं वैरं हुविस्सदि। [तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति। अन्यथाऽऽमरणं वैरं भविष्यति।]

 चारुदत्तः—(सावज्ञम्) अज्ञोऽसौ। (स्वगतम्) अये, कथं देवतोपस्थानयोग्या युवतिरियम्?। तेन खलु तस्यां वेलायाम्,—

प्रविश गृहमिति प्रतोद्यमाना
न चलति भाग्यकृतां दशामवेक्ष्य।
पुरुषपरिचयेन च प्रगल्भं।
न वदति यद्यपि भाषते बहूनि॥५६॥

(प्रकाशम्) भवति वसन्तसेने। अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि। शिरसा भवतीमनुनयामि।

 वसन्तसेना—एदिणा अणुचिदभूमिआरोहणेण अवरद्धा अज्जं सीसेण पणमिअ पसादेमि। [एतेनानुचितभूमिकारोहणेनापराद्धाऽऽर्यं शीर्षेण प्रणम्य प्रसादयामि।]

 विदूषकः—भो, दुवे वि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोण्णं सीसेण सीसं समाअदा। अहं पि इमिणा करहजाणुसरि-


भवति॥५५॥ एषेत्यादि पूर्वोक्तमेव भणति। अलंकृतास्मीति। ममान्यत्राभिलाषो नास्तीत्यर्थः। देवतेवोपस्थानं यस्याः सा। प्रविश अहमिति।


पाठा०-१ सुसंपण्णा विअ कलम०, २ उट्ठेध त्ति.


टिप्प०-1 प्राकृते द्विवचनं नास्ति, अत एव न भाषायाम्, प्राकृतस्य भाषात्वात्। सेण सीसेण दुवेवि तुम्हे पसादेमि। [भोः, द्वावपि युवां सुखं प्रणम्य कलमकेदारावन्योन्यं शीर्षेण शीर्षं समागतौ। अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि।]

(इत्युत्तिष्ठति)

 चारुदत्तः—भवतु, तिष्ठतु प्रणयः।

 वसन्तसेना—(स्वगतम्) चदुरो मधुरो अ अअं उवण्णासो। ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवासिदुं। भोदु, एव्वं दाव भणिस्सं। (प्रकाशम् अज्ज! जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुं। अलंकारस्स णिमित्तं एदे पावा अणुसरंति। [चतुरो मधुरयायमुपन्यासः। न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम्। भवतु, एवं तावद्भणिष्यामि। आर्य! यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्यस्य गेहे निक्षेप्तुम्। अलंकारस्य निमित्तमेते पापा अनुसरन्ति।]

 चारुदत्तः—अयोग्यमिदं न्यासस्य गृहम्।

 वसन्तसेना—अज्ज। अलिअं। पुरिसेसु णासा णिक्खिविअंति, ण उण गेहेसु। [आर्य! अलीकम्। पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु।]

 चारुदत्तः—मैत्रेय! गृह्यतामयमलंकारः।

 वसन्तसेना—अणुग्गहीद म्हि। [अनुगृहीतास्मि।]

(इत्यलंकारमर्पयति)

 विदूषकः—(गृहीत्वा) सोत्थि भोदीए। [स्वस्ति भवत्यै।]

 चारुदत्तः—धिङ् मूर्ख! न्यासः खल्वयम्।


पुष्पिताग्र बृत्तम्॥५६॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादिकम्॥ करभ उष्ट्रशिशुः॥ 'प्रणय' इत्यनेन संभोगप्रार्थना कटाक्षिता॥ ईदृशेनागृहीतसंभोगोपकरणादिना। पापा अकार्यकारिणः॥ भग्नत्वाद्रक्षकाभावाट्चायो विदूषकः – (अपवार्य ) जइ एव्वं ता चोरेहिं अवहरीअदु । [ यद्येवं तदा चॊरैरपह्र्रियताम् । ]

 चारुदत्तः – अचिरेणैव कालेन ।

 विदूषकः– एसो से अम्हाणं विण्णासो । [ एषोऽस्या अस्माकं विन्यासः ।।

 चारुदत्तः– निर्यातयिष्ये ।

 वसन्तसेना– अज्ज ! इच्छे अहं, इमिणा अज्जॆण अणुगच्छिज्जंती सकं गेहं गंतुं । [ आर्य ! इच्छाम्यहमनेनार्य़ॆणानुगम्यमाना । स्वकं गेहं गन्तुम् । ]

 चारुदत्तः– मैत्रेय ! अनुगच्छ तत्रभवतीम् ।

 विदूषकः– तुमं ज्जॆव्व एदं कलहंसगामिणीं अणुगच्छंतो राअ- हंसॊ विअ सोहसि । अहं उण बम्हणो तहिं जणेहिं चउप्पहोवणीदो उवहारो कुकुरेहिं विअ खज्जमाणो विवज्जिस्सं । [त्वमेवैतां कलहंसगामिनीमनुगच्छन् राजहंस इव शोभसे। अहं पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुकरैरिव खाद्यमानो विपत्स्ये ।]

 चारुदत्तः– एवं भवतु ।स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वाल्यन्तां प्रदीपिकाः ।

 विदूषकः – वढ्ढमाणआ  ! पज्जालेहि पदीविआओ । [वर्धमानक ! प्रज्वालय प्रदीपिकान् ।]

 चॆटी– (जनान्तिकम्) अले, तेल्लेण विणा पदीविआओ पज्जालीअंति । [ अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते ।]


ग्यता ॥ आर्य ! पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु ॥ अत्यन्तप्रश्रयवत्वादनुग्रहः ॥ चोरेहिं अवहरीअदु इति संधिच्छेदनाम्नस्तृतीयाङ्कस्य सूचनम् ॥ सकं स्वकम् ॥ चतुश्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥

टिप्प० -  १-मैत्रेयेण. २-देवताबलिः.  विदूषकः– ( जनान्तिकम् ) ही, ताओ खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । [ आश्चर्यम्, ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निःस्नेहा इदानीं संवृत्ताः ।]

 चारुदत्तः– मैत्रेय ! भवतु, कृतं प्रदीपिकाभिः । पश्य,–

उदयति हि शशाङ्कः कामिनीगण्डपाण्डु
र्ग्रहगणपरिवारो राजमार्गप्रदीपः।
तिमिरनिकरमध्ये रश्मयो यस्य गौराः
स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ॥

(सानुरागम् ) भवति वसन्तसेने ! इदं भवत्या गृहम् । प्रविशतु भवती ।

(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ) ।

 चारुदत्तः– वयस्य ! गता वसन्तसेना, तदेहि । गृहमेव गच्छावः ।

राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च ।
वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥

( परिक्रम्य ) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानके- नापि दिवा।

 विदूषकः– जधा भवं आणवेदि । [ यथा भवानाज्नापयति । ]

( इति निष्क्रान्तौ )

इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः ।


ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निःस्नेहा निस्तैलाश्च । स्नॆहो- नुरागस्तैलं । च संवुत्ताः संवृत्ताः । भवत्वित्युपसंहारोक्तिः । उदयतीति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूत जले कर्दमे दुग्धधाराः ॥ ५० ॥ राजमार्ग इति ॥ ५८ ॥

इति महोपाध्यायश्रीपृथ्वीधरकृतौ  मृच्छकटिकविवृतौ
न्यासार्पणो नाम प्रथमोऽङ्कः ।


द्वितीयोऽङ्कः

( प्रविश्य )

 चेटी–अत्ताए अज्जआसआसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च ) एसा अज्जआ हिअएण किंपि आलिहंती चिट्ठदि । ता जाव उषसम्पामि । [मात्रार्यसकाशं संदेशेन प्रेषितास्मि । तद्यावप्रविश्यार्यासंकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्यावदुपसर्पामि।]

( ततः प्रविशत्यासुनस्था सोत्कण्ठा वसन्तसेना मुदनिका च )

 वसन्तसेना-हञ्जे! तदो तदो १ । [ चेटि ! ततस्ततः ? ।।

 चेटी----अज्जए ण किंपि मंतेसि । किं तदो तदो ? । [ आर्ये । न किमपि मन्त्रयसि । किं ततस्ततः ? ।]

 वसन्तसेना—किं मए भणिदं ?। [ किं मया भणितम् ? ।]

 चेटी'—तदो तदो त्ति । [ ततस्तत इति ।]

 वसन्तसेना---( सभ्रूक्षेपम् ) आं, एव्वं । [ , एवम् ।]

( उपसृत्य )

 प्रथमा चेटी--अज्जए ! अत्ता आदिसदि--ण्हादा भविअ देव- दाणं पूअं णिव्वत्तेहि त्ति । [आर्ये ! माताऽऽदिशति-स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति ।]

 वसन्तसेना–हञ्जे ! विष्णवेहि अत्तं---‘अज्ज ण ण्हाइस्सं । ता म्हणो ज्जेव्व पूअं णिव्वत्तेदु त्ति । [चेटि ! विज्ञापय मातरम् अथ न स्नास्यामि । तद्ब्राह्मण एव पूजां निर्वर्तयतु' इति ।]

 चेटी---जं अज्जाआ आणवेदि । [यदार्याज्ञापयति ।]

( इति निष्क्रान्ता)


अत्ताए वसन्तसेनामात्रा। अज्जआसआसं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हञ्जे नीचे । “हञ्जे, ’तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥


पाठा०---१ अज्जुआ.  मदनिका—अज्जए ! सिणेहो पुच्छदि ण पुरोभाइदा, ता किं णेदं ? । [ आयें ! स्नेहः पृच्छति, न पुरोभागिता, तत्किं न्विदम् ।।]

 वसन्तसेना--मदणिए ! केरिसिं मं पेक्खसि ?।[ मदनिके! कीदृशीं मां प्रेक्षसे ?।।

 मदनिका—अज्जाआए सुण्णहिअअत्तणेण जाणामि हिअअगदं कंंपि अज्जआ अहिलसदि ति। [ आर्यायाः शून्यहृदयत्वेन जानामि हृदय- गतं कमप्यार्याभिलषतीति ।।

 वसन्तसेना–सुट्ठु तुए जाणिदं । परहिअअग्गहणपंडिआ मदणिआ खु तुमं । [ सुष्टु त्वया ज्ञातम् । परहृदयग्रहणपण्डिता मदनिका खलु त्वम् ।]

 | मदनिका----पिअं मे पिअं । कामो खु णाम एसो भअवं । अणुगहिदो महूसवो तरुणजणस्स । ता कधेदु अज्जआ, किं राआ॥ राअवल्लहो वा सेवीअदि ? । [ प्रियं में प्रियम् । कामः खलु नामैष भगवान् । अनुगृहीतो महोत्सवस्तरुणजनस्य । तत्कथयत्वार्या , किं राजा राजवल्लभो वा सेव्यते ? । ]

 वसन्तसेना‌--ह्ञ्जे! रमिदुमिच्छामि, ण सेविदुं। [ चेटि ! रन्तुमि- छामि, न सेवितुम् ।।

 मदनिका----विज्जाविसेसालंकिदो किं को वि बम्हणजुआ कामीअदि? । [विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते ?।]

 वसन्तसेना--पूअणीओ मे बम्हणजणो । [ पूजनीयो मे ब्राह्मण- जनः ।]


अज्ज वसन्तसेनैव । ण्हादा स्नाता । पूअं पूजाम् ॥ पुरोभाइदा पुरोभागिता दोषैकदर्शिता । ‘दोषैकदृक् पुरोभागी' इत्यमरः । दोषशून्यत्वेनेति भावः ॥ भअवं भगवान् । “भअवदा' इत्यपि पाठः । भगवता हरेण । स्वीकृतोऽनुगृहीतो  मदनिका--किं अणेअणअराभिगमणजणिदविहववित्थारो वाणि- अजुआ वा कामीअदि ? । [ किमनेकनगराभिगमनजनितविभवविस्तारो वाणिजयुवा वा काम्यते ? ।]

 वसन्तसेना-हञ्जे ! उवारूढसिणेहं पि पणइजणं परिञ्चइअ देसंतरगमणेण वाणिअजणो महंतं विओअजं दुक्खं उप्पादेदि । [ चेटि ! उपारूढस्नेह्मपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति ।]

 मदनिका-अज्जए ! ण राआ, ण राअवल्लहो, ण बम्हणो, ण वाणिअजणो; ता को दाणिं सो भट्टिदारिआए कामीअदि ? । । [आयें ! न राजा, न राजवल्लभः, न ब्राह्मणः, न बाणिजजनः; तत्क इदानीं स भर्तृदारिकया काम्यते ?।1।

 वसन्तसेना–हञ्जे ! तुमं मए सह कामदेवाअणुज्जाणं गदा आसि । [ चेटि ! त्वं मया सह कामदेवायतनोद्यानं गतासीः ।]

 मदनिका-अज्जए ! गदम्हि । [ आर्ये ! गतास्मि । ]

 वसन्तसेना---तह वि में उदासीणा विअ पुच्छसि १ । [ तथापि मामुदासीनेव पृच्छसि ? ।।

 मदनिका---जाणिदं, किं सो ज्जेवे जेण अज्जआ सरणाअदा अब्भुववण्णा ? । [ज्ञातम्, किं स एव येनार्या शरणागताभ्युपपन्ना ? ।]

 बसन्तसेना--किंणामहेओ खु सो ? । [ किनामधेयः खलु सः ? ]

{{gap} मदनिका-सो खु सेट्टिचत्तरे पडिवसदि । [ स खलु श्रेष्टिचत्वरे प्रतिवसति । ] ।

 वसन्तसेना–अइ ! णामं से पुच्छिदासि । [ अयि! नामास्य पृष्टासि ।।


वा ॥ ण सेविदुं । कामोपभोगरसिकास्मि, न द्व्याथिनीत्यर्थः ॥ पूजनीयाश्च ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः । उवारूढसिणेहं विवृद्धस्नेहम् ॥


टिप्प-1 वणिजोऽयं वाणिजः, 'तस्येदम्' इत्यम्, वावासराक्षसादिवद्वा स्वार्थेऽण् । 2 अनुगृहीतेत्यर्थः, अभ्युपपत्तिरनुग्रहः ।  मदनिका--सो खु अज्जए ! सुगहीदणामहेओ अज्जचारुदत्तो णाम । [ स खलु आयें ! सुगृहीतनामधेय आर्यचारुदत्तो नाम ।]

 वसन्तसेना—(सहर्षम् ) साहु मदणिए । साहु । सुट्टु तुए जाणिदं । [ साधु मदनिके! साधु । सुष्टु त्वया ज्ञातम् ।]

 मदनिका---(स्वगतम् ) एव्वं दाव । (प्रकाशम् ) अज्जए ! दलिद्दो खु सो सुणीअदि। [एवं तावत् । आयें ! दरिद्रः खलु स श्रूयते ।]

 वसन्तसेना----अदो ज्जेव कामीअदि । दलिद्दपुरिससंकंतमणा खु गणिआ लोए अवअणीआ भोदि । [ अत एव काम्यते । दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति ।]

 मदनिको---अज्जए ! किं हीणकुसुमं सहआरपादवं महुअरीओ उण सेवंति ? । [आयें ! किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते ? ।]

 वसन्तसेना---अदो ज्जेव ताओ महुअरीओ वुच्चंति । [अत एव ता मधुकर्य उच्यन्ते ।]

 मदनिका---अज्जए ! जइ सो मणीसिदो ता कीस दाणिं सहसा ण अहिसारीअदि ? । [ आर्ये, यदि स मनीषितस्तत्किमर्थमिदानीं सहसा नाभिसार्यते ?।]

 वसन्तसेना–हञ्जे ! सहसा अहिसारिअंतो पंचुअआरदुब्बलदाए, मा दाव, जणो दुल्लहदंसणो पुणो भविस्सदि । [ चेटि ! सहसा-


भट्टिदारिआए ईश्वरसुतया ॥ सुहिदा सुखयुक्ता (?) ॥ अभ्युपपन्ना स्वीकृता ॥ सुगृहीतनामधेयो दातृत्वेन ॥ दरिद्रपुरुषदत्तमना अवचनीया भवति अर्थानभिलषित्वात् । अतिख (?) श्चारुदत्तो ब्राह्मणः, अनध्यापकत्वेन विलासी, अन्यश्च श्रोत्रियः, तर्कतञ्त्रप्रवीणः पूजनीयः न काम्यो विलासवैमुख्यादित्याशयः ॥ महुअरीओ इति । मधु कुर्वन्ति सेवन्ते । मत्ता इत्यर्थः ॥ भट्टेति द्यूतकरस्य


टिप्प०-1 अप्रवचनीयार्थानभिलाषेण गुणमात्रानुरागेण च वाक् अगोचरमाहाम्यशालिनीत्यर्थः । भिसार्यमाणः प्रत्युपकारदुर्बलतया, मा तावत्, जनो दुर्लभदर्शनः पुनर्भविष्यति ।]

 मदनिका किं अदो ज्जेव सो अलंकारओ तत्प्त हत्थे णिकिखत्तो । [ किमत एव सोऽलंकारस्तस्य हस्ते निक्षिप्तः ।]

 वसन्तसेना–हञ्जे ! सुट्टु दे जाणिदं । [ चेटि ! सुष्टुत्वया ज्ञातम् ।]

(नेपथ्ये )

 अले भट्टा ! दशसुवण्णाह लुद्धु जूदकरु पपलीणु पपलीणु } ता गेण्ह गेण्ह । चिट्ठ चिट्ठ, दूलात्पदिट्टो सि । १ अरे भट्टारक ! दशसुवर्णस्य रुद्ध द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूरात्प्रदृष्टोऽसि ॥ ]

( प्रविश्यापटीक्षेपेण संभ्रान्तः )

 संवाहकः--हीमाणहे, कट्टे एशे जुदिअलभावे ।

णवबंधणमुक्काए विअ
गद्दहीए हो तोडिदो म्हि गद्दहीए।
अंगलाअमुक्काए विअ शत्तीए
घडुक्को विअ घादिदो म्हि शत्तीए ॥ १ ॥


संबोधनम् । दशसुवर्णकृते लुद्धु रुद्धः । पपलीणु प्रपलायितः । दश सुवर्णा लभ्या यस्य पार्श्वे स द्यूतकरः प्रपलायितः । अतो गृहाण धारय । तिष्ठ तिष्ठ । दूरादेव दृष्टोऽसि । सभ्यानुद्दिश्य ब्रूते । 'लब्धः' इति पाढे दशसुवर्णानां द्यूतको लब्धः। प्रपलायित इत्यर्थः ॥ ‘हीमाणहे' इति विस्मये । कष्ट एष द्यूतकरभावः । णवबंधणेत्यादि । चित्रजातिः । गद्दहीए गर्दभीनामधेया। हा कष्टम् , ताडितोऽस्मि । गद्दहीति वराटिकानाम। गर्दभीशक्तिके आर्थी इति प्रसिद्धद्यूतके कपर्दकनामधेये । नवबन्धनान्मुक्तयेव गर्दभ्या पशुविशेषेण ताडितोऽस्मि गर्दभ्या। ताडनस्वभावा सा यतः । अङ्गराजेन कणेंन मुक्तयेव शक्त्या अस्त्रविशेषेण


टिप्प०-1 अयं मागधीभाषापाठकः, माथुरद्यूतकरौ ढक्कभाषापाठको

लेखअवावडहिअअं शहिअं दट्ठूण झत्ति पब्भट्ठे।
एण्हि मग्गणिवडिदे कं णु खु शलणं पपज्जे ॥ २ ॥

ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशंति, ताव हक्के विप्पडीवेहिं पादेहिं एदं शुण्णदेउलं घविशिअ देवीभविश्शं । [आश्चर्यम् कष्ट एष द्यृतकरभावः ]

नवबन्धनमुक्तयेच मर्दभ्या हा ताडितोऽस्मि गर्दभ्या ।
अङ्गराजमुक्तयेव हा शक्त्या घटोत्कच इव घातितोऽस्मि शक्त्या ॥

लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः ।
इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये ॥

तद्यावदेतौ सभिकद्युतकरावन्यतो मामन्विष्यतः, तावदहं विपरीताभ्यां पादा- भ्यामेतच्छून्यदेवकुलं प्रविश्य देवीभविष्यामि ।

( बहुविधं नाट्य कृत्वा तथा स्थितः )

(ततः प्रविशति माधुरों द्यूतकरश्च )

 माथुरः--अले भट्टा ! दशसुवण्णाह लुद्धु जूदकरू पपलीणु पपलीणु । ता गेण्ह गेण्ह । चिट्ठ चिट्ठ । दूरात्पदिट्टोसि । [अरे भट्टारक! दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूरात्मदृष्टोऽसि ।

 द्यूतकरः--

जइ वज्जसि पादालं इंदं शलणं च संपदं जासि ।
सहिअं वज्जिअ एकं रुद्दो वि ण रक्खिदुं तरइ ॥ ३ ॥

यदि व्रजसि पातालमिन्द्रं शरणं च सांप्रतं यासि ।
सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितु तरति ॥


घटोत्कचो भीमसेनसुत इव ताडितोऽस्मि शक्त्या ॥ १ ॥ लेख इत्यादि। गाथा । लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्ट: । इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये । कं नु खल्विति विमर्शे ।। २ ॥ तद्यावदेतौ सभिक- द्यूतकरौ मामन्यतोऽन्विष्यतस्तावत् । हक्के अहम् । विपरीतपादाभ्यामेतच्छून्यं देवकुलं प्रविश्य देवी भविष्यामि । देवीति च्यन्तम् । जइ वज्जसीत्यादि । आर्या। यदि गच्छसि पातालमिन्दं शरणं च सांप्रतं यासि । सभिकं वर्जयित्वैकं  माथुरः--

कहिं कहिं सुसहिअविप्पलंभआ
पलासि ले भअपलिवेविदंगआ ।
पदे पदे समविसमं खलंतआ
कुलं जसं अइकसणमं कलेंतआ ॥ ४ ॥

[ कुत्र कुत्र सुसभिकविप्रलम्भक ! पलायसे रे भयपरिवेपिताङ्गक ।
पदे पदे समविषमं स्खलन्कुलं यशोऽतिकृष्णं कुर्वन् ॥ ]

 द्यूतकरः---(पदं वीक्ष्य ) एसो वज्जदि । इअं पणट्टा पदवी । [ एष व्रजति । इयं प्रनष्टा पदवी । ]

 माथुरः---( आलोक्य, सवितर्कम् ) अले, विप्पदीवू पादु । पङिमाशुण्णु देउलु । ( विचिन्त्य ) धुत्तु जूदकरु विप्पदीवेहिं पादेहिं देउलं पविट्टो । [ अरे, विप्रतीपौ पादौ । प्रतिमाशून्यं देवकुलम् । धूर्तो धूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः ।]

 द्यूतकरः–ता अणुसरेम्ह । [ ततोऽनुसरावः।]

 माथुरः--एवं भोदु । [ एवं भवतु ।]

(उभौ देवकुलप्रवेशं निरूपयतः, दृष्ट्वान्योन्यं संज्ञाप्य )

 द्यूतकरः-कधं कट्ठमयी पडिमा ? । [ कथं काष्ठमयी प्रतिमा ? ।]

 माथुरः-अले, ण हु ण हु, शैलपडिमा । ( इति बहुविधं चालयति संज्ञाप्य च ) एव्वं भोदु । एहि, जूदं किलेम्ह । [अरे, न खलु न


रुद्रोऽपि न रक्षितुं शक्नोति ॥ ३ ॥ कहिं कहिमित्यादि। रुचिरावृत्तम् । कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपमानाङ्गक । पदे पदे सम- विषमं यथा स्यादेवं स्खलन्कुलं यशश्चातिकृष्णं कुर्वन् ॥ ४ ॥ भट्टा भट्टेत्यन्योन्य- संबोधनम् (?)। अरे, वि प्रतीपपादशून्यं देवकुलम् । प्रयोजनाभावेन नात्र मानुष इति भावः । धूर्तो द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्ट इत्येके । धूर्तो द्यूतकरो विप्रतीपपादाभ्यां देवकुलं प्रविष्टः ॥ ततोऽनुसरावः ॥ संज्ञापनं प्रतिमाखलु, शैलप्रतिमा । एवं भवतु । एहि, द्यूतेन क्रीडावः। ( इति बहुविधं द्यूतं क्रीडति )

 संवाहकः---{ द्यूतेच्छाविकारसंवरणं बहुविधं कृत्वा, स्वगतम्) अले,

कत्ताशद्दे णिण्णाणअश्श हलइ हडकं मनुश्शश्श ।
ढक्काशद्दे व्व णडाधिवश्श पब्भट्टलज्जश्श ॥ ५ ॥
जाणामि ण कीलिश्शं शुमेलुशिहलपधणशण्णिहं जूअं ।
तह वि हु कोइलमहुले कृत्ताशद्दे मणं हलदि ॥ ६ ॥

[अरे, मत्ताशब्दो निर्नाणकस्य हरति हृदयं मनुष्यस्य ।
ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ।।
जानामि न फ्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्युतम् ।
तथापि खलु कोकिल मधुरः कत्ताशब्दो मनो हरति ।

 द्यूतकर:----मम पाठे, मम पाठे। [मम पाठे, मम पाठे।]

 माथुरः--- ण हुः; मम पाठे मम पाठे । [न खलु; मम पाठे मम पाठे ।।

 संवाहकः--( अन्यतः सहसोपसृत्य ) णं मम पाठे । [ ननु मम पाठे ।।

 द्यूतकरः----लद्धे गोहे। [ लब्धः पुरुषः ।]

 माथुरः----- गृहीत्वा ) अले पेदंडा ! गहीदोसि । पअच्छ तं दशसुवर्णं । [ अरे लुप्तदण्ड ! गृहीतोऽसि । प्रयच्छ तदृशसुवर्णम् ।]

 संवाहकः—-अज्ज दइश्शं । [ अद्य दास्यामि ।]


याम् ॥ [ कत्तेति।] द्यूतकरणं यया स कत्ता। काड इति प्रसिद्धः । नान्दीपुर इति प्रसिद्धे । द्यूत इत्यन्ये (?) । कत्ताशब्दो निर्नाणकस्य निर्धनस्य हरति पाकयति हृदयं मनुष्यस्य । ढक्काशब्द इव नराधिपत्य प्रभ्रष्ट्रराज्यस्य । असात्विकता इत्यर्थः ॥ ५॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् , सुखविनाशकमित्यर्थः । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ ६ ॥ मम पाठ इत्यार्थी द्यूतकरोक्ति विशेषः ॥ गोहे पुरुषः मनुष्यः ॥ पेदंडा लुप्त माथुरः–अहुणा पअच्छ। [अधुना प्रयच्छ । ]

 संवाहकः—दइश्शं । पशादं कलेहि । [दास्यामि । प्रसादं कुरु।]

 माथुरः-—अले, णं संपदं पअच्छ । [ अरे, ननु सांप्रतं प्रयच्छ ।]

 संवाहकः–शिलु पडदि । [ शिरः पतति । ] ( इति भूमौ पतति )

( उभौ बहुविधं ताडयतः )

 माथुर–एसु तुमं हु जूदिअरमंडलीए बद्धोसि । [ एप त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि ।]

 संवाहकः-( उत्थाय, सविषादम् ) कधं जूदिअलमंडलीए बद्धो म्हि । ही, एशे अम्हाणं जूदिअलाणं अलंधणीए शमए । ता कुदो दइश्शं? । [ कथं द्यूतकरमण्डल्या बद्धोऽस्मि । कष्टम् , एषोऽस्माकं द्यूतकराणामलङ्घनीयः समयः । तस्मात्कुतो दास्यामि ? ।।

 माथुरः---अले, गंथु कुलु कुलु । [ अरे, गण्डः क्रियतां क्रियताम्।]

 संवाहकः--एव्वं कलेमि । ( द्यूतकरमुपस्पृश्य ) अद्धं ते देमि, अद्धं मे मुंचदु । [एवं करोमि । अधं तुभ्यं ददामि, अधे में मुञ्चतु ।]

द्यूतकरः–एव्वं भोदु । [एवं भवतु ।]

 संवाहकः---{ सभिकमुपगम्य ) अद्धश्श गंथु कलेमि । अद्धं पि में अज्ज्ञो मुंचदु । [ अर्धस्य गण्डं करोमि । अर्धमपि म आर्यो मुञ्चतु ।]

 माथुर:---को दोसु ? । एव्वं भोदु । [ को दोषः १ एवं भवतु ।]


दण्डक। उभे अपि देशी ।। अधुना प्रयच्छ, दास्यामि ॥ शिलु पहदि शिरः पतति, भ्रमतीत्यर्थः । इति भूमौ निपत्य स्थितः । एष त्वं खलु द्यूतकरमण्डल्या बद्धः ॥ ही कष्टम् । अस्माभिः सर्वः समय उल्लङ्घयते । एषोऽस्माकं द्यूतकरणामलङ्घयः समयः ॥ ‘गण्डं गण्डो लग्नकः' इति पूर्वटीका ।। एवं करोमि, मुञ्च ।।


पाठा०-१ गंडे,  संवाहकः--(प्रकाशम् ) अज्ज ! अद्धे तुए मुक्के । [ अर्य ! अर्धं त्वया मुक्तम् ।।

 माथुरः-मुक्के । [मुक्तम् ।]

 संवाहकः—( द्यूतकरं प्रति ) अद्धे तुए वि मुक्के । [ अर्धं त्वयापि मुक्तम् ।]

 द्यूतकरः---मुक्के । [मुक्तम् ।]

 संवाहकः—संपदं गमिश्शं । [ सांप्रतं गमिष्यामि ।]

 माथुरः–पअच्छ तं दशसुवण्णं, कहिं गच्छसि ? । [प्रयच्छ तं दशसुवर्णम् । कुत्र गच्छसि ? ]।

 संवाहकः-–पेक्खध पेक्खध भट्टालआ ! हो, संपदं ज्जेव्व एक्काह अद्वे गंथु कडे, अवलाह अद्धे मुक्के । तहवि मं अबलं शंपदं ज्जेव्व मग्गदि । [ प्रेक्षध्वं प्रेक्षध्वं भट्टारकाः ! हा, सांप्रतमेव एकस्यार्धे गण्डः कृतः, अपरस्यार्धं मुक्तम् । तथापि मामबलं सांप्रतमेव याचते ।]

 माथुरः—( गृहीत्वा ) धुत्तु ! माथुरु अहं णिउणु । एत्थ तुऐ ण अहं धुत्तिज्जामि । ता पअच्छतं पेदंडआ ! सव्वं सुवण्णं संपदं । [ धूर्त ! माथुरोऽहं निपुणः । अन्न नाहं धूर्तयामि । तत्प्रयच्छ तं लुप्तदण्डक, सर्व सुवर्ण सांप्रतम् ।]

 संवाहकः--कुदो दइश्शं ?। [ कुतो दास्यामि ? ।]

 माथुरः--पिदरु विक्किणिअ पअच्छ । [ पितरं विक्रीय प्रयच्छ ।]


अर्धं सभिकेन मुक्तम् । अर्धं द्यूतकरेण । उभाभ्यां राशिरेव मुक्तः । इति मुक्तदेयत्वाद्यामीति ब्रूते ॥ भट्टारका इति मध्यस्थान्संबोधयति सांप्रतमेव एक्काह एकस्य । अद्धे अर्धेन । गंथु कडे । एकस्य सभिकस्यार्ध गण्डः कृतः ।द्यूतकरापेक्षितार्धेन द्यूतकरे व ( च ?) लग्नकः । अवलाह अद्धेण मुक्के इत्यपरस्य द्यूतकरस्यार्धेन मुक्तोऽस्मि । तच्च सभिकेनैवोपेक्षितम् । अत्र माथुरोऽहं निपुणः ।  संवाहकः--कुदो मे पिदा है। [ कुतो मे पिता ? ।]

 माथुरः-मादरु विक्किणिअ पअच्छ। [ मातरं विक्रीय प्रयच्छ] ।]

 संवाहकः–कुदो में मादा ? । [ कुतो में माता ?।]

 माथुरः--अप्पाणं विक्किणिअ पअच्छ । [ आत्मानं विक्रीय प्रयच्छ ।]

 संवाहकः----कुलेध पशादं । णेध मं लाजमग्गं । [ कुरुत प्रसादम् । नयत मां राजमार्गम् ।।

 माथुरः---पसरु । [प्रसर ।]

 संवाहकः----एव्वं भोदु । ( परिक्रामति ) अज्ज़ा ! क्किणिध मं इमश्श शहिअश्श हत्थादो दशेहिं शुवण्णकेहिं । ( दृष्ट्वा आकाशे' ) किं भणाध-‘किं कलईश्शशि' त्ति ? । गेहे दे कग्मकले हुविश्शं । कधं ? अदइअ पडिवअणं गदे ? । भोदु एव्वं । इमं अण्णं भणइश्शं । ( पुनस्तदेव पठति ) कधं एशे वि मं अवधीलिअ गदे । हा, अज्जचालुदत्तस्स विहवे विहडिदे एशे वड्ढामि मंदभाए । [एवं भवतु । आर्याः!! क्रीणीध्वं मामस्य सभिकस्य हस्ताद्दशभिः सुवर्णकैः । किं भणत-‘किं करिष्यसि' इति ? । गैहे ते कर्मकरो भविष्यामि । कथं अदत्त्वा प्रतिवचनं गतः ?। भवत्वेवम् , इममन्यं भणिष्यामि । कथं एषोऽपि मामवधीर्य गतः ? । हा, आर्यचारुदत्तख विभवे विघटिते एष वर्ते मन्दभाग्यः ।]

 माथुरः—णं देहि । [ननु देहि ।]


एत्थे तुए अत्र त्वया । धुत्तिज्जामि धूते ( र्ये ) प्रतार्ये । पेदंडा लुप्तदण्डक ॥ कुत इति लाभोपायप्रश्ने। पिदरू विक्किणिअ प्रयच्छ पितरं विक्रीय प्रयच्छ । मादरु विक्किणिअ मातरं विक्रीय ॥ कलेध कुरुते । णेध नयत मं माम् । राजमार्गम् ॥ पसरु प्रसर्प । क्किणिध क्रीणीध्वम् । सहिअस्स हत्थादो सभिकस्य पार्श्वादित्यर्थः । असौ तव कर्मकरो भविष्यामि । हा, आर्यचारुदत्तस्य विभवे विघटिते तस्मिन्निर्धने  संवाहकः–कुदो दइश्शं । [कुतो दास्यामि ? ।] ( इति पतति )

( माधुरः कर्षति )

 संवाहकः--अज्जा ! पलित्ताअध पलित्ताअध । [ आर्याः ! परित्रा- यध्वं परियायध्वम्।]

(ततः प्रविशति दर्दुरकः )

 दर्दुरकः--भोः ! द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । न गणयति पराभवं कुतश्चिद्धरति ददाति च नित्यमर्थजातम् । नृपतिरिव निकाममायदर्शी विभववता समुपास्यते जनेन ॥७ ॥</poem>}}}} अपि च,

द्रव्यं लब्धं धृतेनैव दारा मित्रं द्यूतेनैव ।
दत्तं भुक्तं द्यूतेनैव सर्वे नष्टुं द्यूतेनैव ॥ ८ ॥

अपि च,----

त्रेताहृतसर्वस्वः पावरपतनाञ्च शोषितशरीरः ।
नर्दितदर्शितमार्गः कटेन विनिपातितो यामि ॥ ९ ॥

( अग्रतोऽवलोक्य ) अयमस्माकं पूर्वसभिको माथुर इत एवाभिवर्तते । भवतु, अपक्रमितुं न शक्यते । तदवगुण्ठयाम्यात्मानम् । ( बहुविधं नाट्यं कृत्वा स्थितः, उत्तरीयं निरीक्ष्य )


एष एतादृशावस्थो वर्ते मन्दभाग्यः ।। नेति । अतिशयमायस्य दर्शको राजेवेश्वरेणापि पुरुषेण सेव्यते ॥ ७ ॥ द्रव्यं लब्धमित्यादि । विद्युन्माला ॥ ८ ॥ त्रेतेति । त्रेता ‘तीया' इति प्रसिद्धः । पावरो ‘दूआ' इति ख्यातः । नर्दितो ‘नान्दी” इति प्रसिद्धः । कटेन 'पूरा' इति प्रसिद्धेन । 'पावरः पूरा, कटो दुआ'


| टिप्प०--1 जनपदमन्तरा विना च सेनादिकं तावदाकस्मिकोद्दामद्रव्यलाभसंभ- वात असिंहासनं राज्यं द्यूतमित्यर्थः । 2 दार'शब्दे बहुत्वं पुंस्त्वं च शब्दशकि- स्वाभाव्यायत्तं साधुत्वमात्रोपयोगीति बोध्यम् । श्लोकेऽस्मिन् दर्दुरकः स्वीयं पराजय बर्णयति । ३ नर्दितपतनेन दर्शितो मार्गो यस्य सः। 4 एतेन दर्दूरकेणापि माथुरस्य देयमस्तीति ध्वन्यते ।

अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥ १० ॥

अथवा किमयं तपस्वी करिष्यति ? । यो हि ।

पादेनैकैन गगने द्वितीयेन च भूतले ।
तिष्ठाम्युल्लम्बितस्तावद्यावत्तिष्ठति भास्करः ॥ ११ ॥

 माथुरः–दापय दापय । [ दापय दापय ।]

 संवाहकः-कुदो दइश्शं ? । [ कुतो दास्यामि ?।]

( माधुरः कर्षति ) ।

 दर्दुरकः--अये, किमेतदग्रतः ।। ( आकाशे) किं भवानाह- अयं द्यूतकरः सभिकेन खलीक्रियते, न कश्चिन्मोचयति' इति ।। नन्वयं दर्दुरो मोचयति । ( उपसृत्य ) अन्तरमन्तरम् । ( दृष्ट्वा ) अये, कथं माथुरो धूर्तः । अयमपि तपस्वी संवाहकः,---

यः स्तब्धं दिवसान्तमानतशिरा नास्ते समुल्लम्बितो
यस्योद्धर्षणलोष्टकैरपि सदा पृष्ठे न जातः किणः ।
यस्यैतश्च न कुकुरैरहरहर्जङ्घान्तरं चर्व्यते ते
तस्यात्यायतकोमलस्य सततं धूतप्रसङ्गेन किम् ? ॥ १२॥

भवतु, माथुरं तावत्सान्त्वयामि । (उपगम्य ) माथुर ! अभिवादये ॥

( माथुरः प्रत्यभिवादयते )

 दर्दुरकः किमेतत् ?।।

 माथुरः-अअं दशसुवण्णं धालेदि । [ अयं दशसुवर्ण धारयति ।]


इति केचित् ॥ ९॥ अयमिति ।। १० ॥ तपस्वी वराकः ॥ पादेनेति ॥ ११ ॥ खलीक्रियते भर्त्स्य॑ते । अन्तरमन्तरमिति जन समंर्दै प्रवेशायांव- काशप्रार्थना। य इति । उद्धर्षण: संघर्षणः । किणः ‘घाटिः' इति प्रसिद्धः । यच्छरैर्लगुणैण्यत्ते (?)। ‘कुकुरैश्चर्व्यते' इति पाठो व्यक्त एव । न ध्यायतो न निःशेषयतः (१)। अत्यायतो विपुलशरीरः। तथा कोमलस्य । “व्यायतोऽकृतश्रमः' इति पूर्वटीका ॥ १२ ॥ कल्लवत्तं प्रातर्भोजनम् । तत्साधनमेत्तद्रव्यमिद दर्दुरक–ननु कल्यवर्तमेतत् ।

 माथुरः--( दर्दुरस्य कक्षातललुण्ठी[२]कृतं पटमाकृष्य ) भट्टा ! पश्शत पश्शत । जज्जरपडप्पाबुदो अअं पुलिसो दशसुवण्णं कल्लुवत्तं भणादि । [भर्तारः ! पश्यत पश्यत । जर्जरपटप्रावृतोऽयं पुरुषो दशसुवर्ण कल्यवर्त भणति ।]

 दर्दुरकः-अरे मूर्ख ! नन्वहं दशसुवर्णान्कटक[३]रणेन प्रयच्छामि । तत्किं यस्यास्ति धनं स किं क्रो[४]डे कृत्या दर्शयति ।। अरे,

दुर्वर्णोऽसि विनष्टोऽसि दशस्वर्णस्य कारणात् ।
पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥ १३ ॥

 माथुरः---भट्टा ! तुए दशसुवण्णु कल्लवत्तु । मए एसु विहवु । [ भर्तः ! तव दशसुवर्णः कल्यवर्तः । ममैष विभवः ।]

 दर्दुरकः–यद्येवम्, श्रूयतां तर्हि । अन्यांस्तावद्दशसुवर्णानस्यैव प्रयच्छ । अयमपि द्यूतं शीलयतु ।

 माथुरः—तत्किं भोदु ? । [ तत्किं भवतु ? ।

 दर्दुरकः--यदि जेष्यति तदा दास्यति ।

 माथुरः---अह ण जिणादि ? । [ अथ न जयति ? ।।

 दुर्दुरकः-तदा न दास्यति ।


मित्यर्थः । जीर्णपटसंवृतः (?) । कटकरणेन प्रयच्छामि तत्रार्थः-कल्यवत्तं कल्यं प्रातः वत' बर्तय (?) । कटत्वेन देहीत्यर्थः । अत एव चाधुना देहि । तत्किमिति गृहादानयनादिनापि विनयः संभाव्यत इत्याशयः । दुर्वणेति ॥ १३ ॥ भट्टा इति संबोधनोक्तिः, ममैव विभवः । तदेवं सति किम् ? ॥ अथ न जयति । अथायं न दृढे भद्रं जयतु । पाठान्तरे तु---हह अथ । भद्रकं जन्यम् (१) ॥ एवमहं पत्तुआ धुत्तिजामि प्रतार्ये । अहमपि नाम मथुराभवो


 माथुर-अह ण जुत्तं जप्पिदुं । एवं अक्खंतो तुम पअच्छ

धुत्तआ ! । अहं पि णाम माथुरु धुत्तु जूदं मित्था आदंसआमि । अण्णस्स वि अहं ण बिभेमि । धुत्ता ! खंडिअवुत्तोसि तुमं । [अथ न युक्तं जल्पितम् । एवमाचक्षणस्त्वं प्रयच्छ धूर्तक ।। अहमपि नाम माथुरो धूर्तो द्यूतं मिथ्या दर्शयामि । अन्यस्मादप्यहं न बिभेमि । धूर्त ! खण्डि[५]तवृत्तोऽसि त्वम् ।]

 दर्दुरकः-अरे, कः खण्डितवृत्तः ? ।।

 माथुरः--तुम हु खंडिअवुत्तो । [ त्वं खलु खण्डितवृत्तः ।]

 दुर्दरकः---पिता ते खण्डितवृत्तः । ( संवाहकस्यापक्रमितुं संज्ञां ददाति )

 माथुरः---गोसाविआपुत्ता ! णं एवं जैव जुदं तुए सेविदं ?। [ वेश्यापुत्र ! नन्वेवमेव चूतं त्वया सेवितम् ?।]

 दर्दुरकः-मयैवं धूतमासेवितम् ।

 माथुरः-~-अले संवाहआ ! पअच्छतं दशसुवण्णं। [ अरे संवा- हक ! प्रयच्छ तद्दशसुवर्णम् ।  संवाहकः----अज्ज दइश्शं, दाव दइश्शं । [ अद्य दास्यामि, तावद्दास्यामि ।।

( माथुरः कर्षति )

 दुर्दरकः-मूर्ख ! प[६]रोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली- कर्तुम् ॥


धूतको द्यूतं मिथ्या दर्शयामि । अन्यस्सै च नाहं बिमेमि । अहमेवान्यं निर्भयः प्रतारयामि, न तु मामन्य इत्यर्थः । तेन त्वमपि धूर्तेऽसीति भावः ॥ गोसाविआ


 ( माथुरः संवाहकमाकृष्य धोणा[७]यां मुष्टिप्रहारं ददाति, संवाहकः सशोणितं

मूर्च्र्छां नाट्न्भूमौ पतति, दर्दुरक उपसृयान्त[८]रयति; माथुरो दर्दुरकं ताडयति; दर्दुरको विप्रतीपं ताडयति )

 माथुर-—अले अले दुट्ट छिण्णालिआपुत्तअ ! फलं पि पाविहसि । [ अरे अरे दुष्ट पुंश्चलीपुत्रक ! फलमपि प्राप्स्यसि ।]

 दर्दुरकः-- अरे मूर्ख ! अहं त्वया मार्गगत एव ताडितः । श्वो यदि राजकुले ताडयिष्यसि, तदा द्रक्ष्यसि ।

 माथुरः--एसु पेक्खिस्सं । एष प्रेक्षिष्ये ।]

 दर्दुरकः----कथं द्रक्ष्यसि ? ।

 माथुरः—प्रसार्य चक्षु एवं पेक्खिस्सं । [ एवं प्रेक्षिप्ये ।]

 ( दर्दुरको माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति, माथुरोऽक्षिणी निगृह्य भूमौ पतति, संवाहकोऽपक्रामति )

 दर्दुरकः----{ स्वगतम् ) प्रधानसभिको माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल-आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । ( इति निष्क्रान्तः )

 संवाहकः---( सत्रासं परिक्रम्य, दृष्ट्वा ) एशे कश्श वि अणपावुदपक्खदुयालके गुहे । ता एत्थ पविशिश्शं । ( प्रवेशं रूपयित्वा, वसन्तसेनामालोक्य ) अज्जे । शलणागदे म्हि । [ एतत्कस्याप्यनपावृतपक्षद्वारकं गेहम् । तदत्र प्रविशामि। आर्ये ! शरणागतोऽस्मि ।]


वेश्या ॥ एतत्कस्याप्यपावृतपक्षद्वारं गेहम् । ढक्केहि पिधेहि ॥ तुलिदमाकलितम् ॥  वसन्तसेना--अभअं सरणागदस्स हञ्जे ! ढक्केहि पक्ख- दुआरअं । [अभयं शरणागतस्य । चेटि ! पिधेहि पक्षद्वारकम् ।]

( चेटी तथा करोति )

 वसन्तसेना-कुदो दे भअं ? । [ कुतस्ते भयम् ? ।]

 संवाहकः---अज्जे ! धणिकादो । [ आर्ये ! धनिकात् । ]

 वसन्तसेना--हञ्जे ! संपदं अवाविणु पक्खदु[९]आरअं । [ चेटि !सांप्रतमपावृणु पक्षद्वारकम् ।]

 संवाहकः-( आत्मगतम् ) कधं धणिकादो तुलिदं शे भअकालणं ? । शुट्टु खु एवं वुञ्चदि,---

जे अत्तबलं जाणिअ भालं तुलिदं वहेइ माणुश्शे ।।
ताहं खलणं ण जायदि ण अ कंता[१०]लगडे विवज्जदि ॥ १४ ॥

एत्थ लक्खिदम्हि । [कथं धनिकात्तलितमस्या भयकारणम् ? सुष्टु खल्वेवमुच्यते,-

ये आत्मबलं ज्ञात्वा भारं तु[११]लितं वहति मनुष्यः ।।
तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥

अन्न लक्षितोऽस्मि ।।

 माथुरः-( अक्षिणी प्रमृज्य, द्यूतकरं प्रति ) अले, देहि देहि । [अरे, देहि देहि ।]


जे अत्तयबलमित्यादि । वैतालीयं छन्दः । यो (य) आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः । तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥ १४ ॥ तुलितं कलितमिति वा पदान्त-' इति बिन्दोर्लंघुत्वं। वसन्तसेनाया अशक्यविषये व्यापार युक्तः ॥ गोहे मनुष्यः । तस्य दुरात्मनो माया


टिप्प- । । ।  द्यूतकरः----भट्टा जावदेव अम्हे दद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कंतो । [ भर्तः ! यावदेव वयं दर्दुरेण कलहायितास्तावदेव स पुरुषोऽपक्रान्तः ।]

 माथुरः–तस्स जूदकलस्स मुट्टिप्पहालेण णासिका ' भग्गा आसि । ता एहि, रुहिरपहं अणुसरेम्ह । [ तस्य द्यूतकरस्य मुष्टिप्रहारेण नासिका भग्नासीत् । तदेहि, रुधिरपथमनुसरोवः]

( अनुसृत्य )


 द्यूतकरः–भट्टा | वसंतसेणागेह पविट्टो सो । [ भर्तः ! वसन्तसेनागृहं प्रविष्टः सः ।]

 माथुरः--भूदाइं सुवण्णाइं । [भू[१२]तानि सुवर्णानि ।]

 द्यूतकरः--लाअउलं गदुअ णिवेदेम्ह । [ राजकुलं गत्वा निवेदयावः।]

 माथुरः–एसो धुत्तो' अदो णिक्कमिअ अण्णत्त गमिस्सदि । ता उअरोधेणेव्व गेण्हेम्ह । [ एष धूर्तोऽतो निष्क्रम्यान्यत्र गमिष्यति । यदुपरोधेनैव गृह्वीवः । ]

( वसन्तसेना मदनिकायाः संज्ञां ददाति )

 मदनिका--कुदो अज्जा ? को वा अज्जो ? कस्स वा अज्जा ? । किंवा वित्तिं अज्जो उक्जीअदि ? कुदो वा भअं ।। [कुत आर्यः १ को वार्यः  ? कस्य वार्यः ? कां वा वृत्तिमार्य उपजीवति ? कुतो वा भयम् ? ।]  संवाहकः-शुणादु अज्जआ। अज्जए ! पाडलिउते मे जम्मभूमी । गहवइदालके हग्गे । संवाहअश्श-वित्तिं उवजीआमि । [ श्रुणोर्त्वार्या


मुष्टि प्रहारेण नासा भूमा। तदागच्छतु। चिरमेतदनुसरावः । एहि तावत् ॥ अदो अतः । निष्क्रम्यान्यत्र गमिष्यति । तदुपरोधेनैव गृह्णीमः । गृहपतेर्दारको-


टिप्प-- 1 भूतकालिकानीव गतानीति भावः आयें ! पा[१३]टलिपुत्रं मे जन्मभूमिः । गृ[१४]हपतिदारकोऽहम् । सं[१५]वाहकस्य वृत्तिमुपजीवामि ।

 वसन्तसेना-सुउमारा खु कला सिक्खिदा अज्जेण । [सुकुमारा खलु कला शिक्षितार्येण ।]

 संवाहकः-----अज्जए । कलेत्ति शिक्खिदा, आजीविआ दाणिं संवुत्ता । [आयें ! कलेति शिक्षिता, आजीविकेदानीं संवृत्ता।]

 चेटी–अदिणिव्विण्णं अज्जेण पडिवअणं दिण्णं । तदो तदो?। [ अतिनिर्विष्णमार्येणे प्रतिवचनं दत्तम् । ततस्ततः ? ।]

 संवाहकः--तदो अज्जए ! एशे णिजगेहे आहिँडकाणं मुहादो शुणिअ अपुव्वदेशदंशणकुदूहलेण इह आगदे । इह वि मए पविशिअ उज्जइणिं एक्के अज्जे शुश्शूशिदे । जे तालिशे पिअदंशणे पिअवादी, दइअ ण कित्तेदि, अवकिदं विशुमलेदि । किं बहुणा पलंतेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ। [ तत आर्ये ! एष निजगृह आहिण्डकानां मुखाच्छ्रुत्वाऽपूर्वदेश दर्शनकुतूहलेनेहागतः । इहापि मया प्रविश्योज्जयिनीमेक आर्यः शुश्रूषितः । यस्तादृशः प्रियदर्शनः प्रियवादी, दत्वा न कीर्तयति, अपकृतं विस्मरति । किं बहुना प्रलपितेन । दक्षिणतया परकीयमिवात्मानमवगच्छति, शरणागतवत्सलश्च।]

 चेटी–को दाणिं अज्जआए मणोरहाहुत्तस्य गुणाइं चोरिअ उज्जइणिं अलंकरेदि ? [क इदानीमार्याया मनोरथाभिमुखस्य गुणोश्चोरवित्वोज्जयिनीमलंकरोति ? ।]


sहम् । संवाहकस्य शरीरयन्त्रमर्दकस्य व्यापारमुपजीवाभि । स्वगृहपर्यटकानां भिक्षुकादीनां वचनं श्रुत्वा । अवकिर्द अपकृत विस्मरवि । किं बहुना, पलंतेण प्रलपितेन ।। मणोरहाहुत्तस्स मनोरथाभिमुखस्य ॥ अनुक्रोशः


टिप्प-1  वसन्तसेना–साहु हुञ्जे | साहु; मए वि एव्वं ज्जैव्व हिअएण मंतिदं । [ साधु चेटि ! साधु । भयाप्येवमेव हृदयेन मन्त्रितम् ।।

 चेटी--अज्ज ! तदो तदों । [आर्ये ! तस्ततः ? ।

संवाहकः----अज्जए ! शे दाणिं अणुकोशकिदेहिं पदाणेहिं ....। [ आयें ! स इदानीमनुक्रोशकृतैः प्रदानैः ...]

 वसन्तसेना--किं उवरदविहवो संवुत्तो ? ।[ किमुपरतविभवः संवृत्तः १ ।]

 संवाहक–अणाचविखदे ज्जेव्व कधं अज्जआए विण्णादं ?। [ अनाख्यातमेव कथमार्यया विज्ञातम् ? ।]

 वसन्तसेना–किं एत्थ जाणीअदि १ । दुल्लहा गुणा विहवा अ। अपेएसु तडाएसु बहुदरं उदयं भोदि । [ किमत्र ज्ञातव्यम् । दुर्लभा गुणा विभवाश्च । अपेयेषु तडागेषु बहुतरमुदकं भवति ।]  चेटी--अज्ज ! किंणामधेओ खु सो ? । [आर्य ! किंनामधेयः खलु सः ? ।।

 संवाहकः----अज्जे ! के दाणिं तश्श भूदलमिअंकश्श णामं ण जाणादि । शो खु शेट्ठिचत्तले पङिवशदि । शलाहणिज्जणामधेए अज्जचालुदत्ते णाम । [ आर्ये ! क इदानीं तस्य भूतलमृगाङ्कस्य नाम न जानाति । स खलु श्रेष्ठिचत्वरे प्रतिवसति । श्लाघनीयनामधेय आर्य- चारुदत्तो नाम ।]

 वसन्तसेना---( सहर्षमासनादवतीर्य ) अज्जस्स अत्तणकेरकं एदं गेहं ?। हञ्जे! देहि से आसणं । तालवेंटअं गेण्ह। परिस्समो


करुणा । अणाचखिदे अनाख्यातम् । अपेयेषु तडागेषु बहुतरमुदकं भवति । अज्जस्स बाधेदि । [ आर्यस्यात्मीयमेतद्गेहम् । चेटि ! देह्यस्यासनम् । तालवृन्तकं गृहाण । परिश्रम आर्यस्य बाधते ।]

( चेटी तथा करोति )

 संवाहकः-(स्वगतम् ) कधं अज्जचालुदत्तस्स णामशंकित्तणेण ईदिशे मे आदले । शाहु अज्जचालुदत्तो ! शाहु, पुहवीए तुमं एक्के जीवशि; शेषे उण जणे शशदि । ( इति पादयोर्निपत्य ) भोदु अज्जए ! भोदु; आशणे णिशीददु अज्जआ । [कथमार्यचारुदत्तस्य नामसंकीर्तनेनेदृशो म आदरः ? । साधु आर्यचारुदत्त ! साधु, पृथिव्यां त्वमेको जीवसिं । शेषः पुनर्जनः श्वसिति । भवत्वार्ये ! भवतु; आसने निषीदत्वार्या ।]

 वसन्तसेना---( आसने समुपविश्य ) अज्ज ! कुदो सो धणिओ है। [ आर्य । कुतः स धनिकः ।]

 संवाहकः--

शक्कालधणे खु शज्जणे काह ण होई चलाचले धणे ।
जे पूइदुं पि ण जाणादि शे पूआविशेशं पि जाणादि ॥ १५ ।।

[ सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् ।
य़ः पूजयितुमपि न जानाति स पूजाविशेषमपि जानाति ॥ ]

 वसन्तसेना--तदो तदो ? । [ ततस्ततः ? 1]

 संवाहकः--तदो तेण अज्जेण शवित्ती पलिचालके किदो म्हि । चालित्तावशेशे अ तस्सिं जूदोवजीवी म्हि शंवुत्ते । तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिद । [ ततस्तेनार्येण सवृत्तिः परिचारकः


काकूक्त्या, अपि तु नैवेत्यर्थः । शक्कालधणे इत्यादि । मात्रासमकम् । प्रतिपादं 'चलाचले, धणे, से' इत्येकारत्रयं लधु छन्दोनुरोधात् । सत्कारधनः खलु सज्जनः कस्य च न भवति चलाचलं धनम् । यः पूजयितुमपि न जानाति स पूजाविशेषं जानाति; अपि तु न जानात्येव ॥ १५ ॥ ततस्तेनार्येण सवृत्तिः कृतवर्तनः परिचारकः कृतः । चारित्र्यमात्रावशेषे धनशून्ये तस्मिन् ॥ वासपादकृतोऽस्मि । चारित्र्यावशेषे च तस्मिन्द्यूतोपजीव्यसि संवृत्तः । ततो भाग- धेयधिषमतया दशसुवर्ण द्यूते हारितम् ।]  माथुरः-उच्छादिदो म्हि, मुसिदो म्हि । [उत्सादितोऽस्मि, मुषितोऽस्मि ।।

 संवाहकः-एदे दे शहिअजूदिअलों मं अणुशंधअति । शंपदं शुणिअ अज्जअ पमाणं । [एतौ तौ सभिकद्यूतकरौ मामनु- संधत्तः । सांप्रतं श्रुत्वार्या प्रमाणम् ।]

 वसन्तसेना–मदणिए ! वासपादवविसंठुलदाए पक्खिणो इदो तदो वि अहिंडंति । हल्ले ! ता गच्छ । एदाणं सहिअजूदिअराणं, अअं अज्जो ज्जेव पडिवादे त्ति, इमं हत्याभरणमअं तुमं देहि। मदनिके ! वासपादपविसंष्टुलतया पक्षिण इतस्ततोऽप्याहिण्डन्ते । चेटि ! तद्गच्छ । एतयोः सभिकधूतकरयोः, अयमार्य एवं प्रतिपादयतीति, इदं हस्ताभरणं त्वं देहि । ] ( इति हस्तात्कटकमाकृष्य चेट्याः प्रयच्छति )

 चेटी---( गृहीत्वा ) जं अज्ज़आ आणवेदि । [ यदार्याज्ञापयति । ] ( इति निष्कान्ता )

 माथुरः--उच्छादिदो म्हि, मुसिदो म्हि । [ उत्सादितोऽस्मि, मुषितोऽसि । ]

 चेटी-जधा एदे उद्धं पेक्खंति, दीहं णीससंति, विसूरअंति अहिलहंति अ दुआरणिहिदलोअणा, तधा तक्केमि, एदे दे सहिअजूदिअरा हुविस्संति।( उपगम्य ) अज्ज ! वंदामि । [ यथैतावूर्ध्वं प्रेक्षेते, दीर्ध निश्वसतः विचारयत अभिलपतश्च द्वारनिहितलोचनौ, तथा तर्कयामि, एतौ तौ सभिकद्यूतकरौ भविष्यतः। आर्य!वन्दे।]


पविसंष्टुलतया पक्षिणो भ्राम्यन्ति । दिनान्ते भूतप्राय इत्यर्थः (?)। आर्यः संवा- ह्कः ॥ अहिर्णेति अभिनीयन्ते । दुवारमूले द्वारमूले ॥ सुहवा सुभगा ॥  माथुरः–सुहं तुए होदु । [ सुखं तव भवतु ।]  चेटी–अज्ज ! कदमो तुम्हाणं सहिओ [ आर्य ! कतरो युवयोः सभिकः ?।]

 माथुरः-

कस्स तुहुं तणुमज्झे अहरेण रददट्ठदुव्विणीदेण।
जम्पसि मणोहलवअणं आलोअंती कडक्खेण ॥ १६ ॥

णत्थि मम विहवो, अण्णत्त व्वज ।

[ कस्य त्वं तनुमध्ये अधरेण रतदष्टदुर्विनीतेन ।
जल्पसि मनोहरवचनमालोकयन्ती कटाक्षेण ॥

नास्ति मम विभवः, अन्यत्र व्रज ।]

 चेटी–जइ ईदिसाइं णं मंतेसि, ता ण होसि जूदिअरो । अत्थि को वि तुम्हाणं धारओ ? । [यदीदृशानि ननु मन्त्रयसि, तदा न भवसि द्यूतकरः । अस्ति कोऽपि युष्माकं धारकः ? ।]

 माथुरः--अत्थि, दशसुवण्णं धालेदि । किं तस्स ? । [अस्ति, दशसुवर्णं धारयति । किं तस्य ? ।]

 चेटी--तस्स कारणादो अज्जआ इमं हत्याभरणं पडिवादेदि । णहि णहि, सो ज्जेव पड़िवादेदि । [ तस्य कारणादार्येंदं हस्ताभरणं प्रति- पादयति । नहि नहि, स एव प्रतिपादयति ।]

 माथुरः----( सहर्ष गृहीत्वा ) अले, भणेशि तं कुलपुत्तं–“भूदं तुए गंथु । आअच्छ, पुणो जूदं रमह' । [अरे, भणसि तं कुलपुत्रम्- ‘भूतस्तव गण्डः। आगच्छ, पुनर्द्यूतं रमस्व'।]

( इति निष्कान्तौ )


कस्से तुहमित्यादि । गाथा । मनोहरमव्यक्तं यद्वचनं तन्मन्मनवचनम् । हेतनुमध्ये ! कस्य वं मन्मनवचनम् (१)। दुर्विनीतेन रतौ दृष्टेनाधरेण जल्पसि । अलोकयन्ती कटाक्षेण ॥ १६ ॥ मम विभवो नास्ति । अन्यत्र गच्छ॥ धारयति ।।  चेटी--( वसन्तसे्नामुपसृत्य ) अज्जए ! पडितुट्टा गदा सहिअजूदिअरा । [आयें ! परितुष्टौ गतौ सभिकद्यूतकरौ ।]

 वसन्तसेना-ता गच्छदु अज्ज बंधुअणो समस्ससदु। [तद्गच्छतु, अद्य बन्धुजनः समाश्वसितु ।]

 संवाहक-अज्जए ! जइ एव्वं ती इअं कला पलिअणहत्थगदा कलीअदु । [आर्ये ! यद्येवं तदियं कला परिजनहस्तगता क्रियताम् ।

 वसन्तसेना-अज्ज ! जस्स कारणादो इअं कळा सिक्खीअदि, सो ज्जेत्र अज्जेण सुस्सूसिदपुव्वो सुस्सूसिदव्वो । [ आर्य! यस्य कारणादियं कला शिक्ष्यते, स एवार्येण शुश्रूषितपूर्वः शुश्रूषितव्यः ।]  संवाहकः-( स्वगतम् ) अज्ञआए णिउअं पञ्चादिट्टो म्हि । कधं पञ्वुवकलिश्शं । (प्रकाशम् ) अज्जए ! अहं एदिणा जूदिअलावमाणेण शक्कशमणके हुविश्शं । ता शंवाहके जूदिअले शक्कशमणके शंवुत्तेति शुमलिदव्वा अज्जआए एदे अक्कलु । [ आर्यया निपुणं प्रत्यादिष्टोऽस्मि । कथं प्रत्युपकरिष्ये ?। आर्ये! अहमेतेन द्यूतकरापमानेन शाक्यश्रमणको भविष्यामि । त्संवाहको द्यूतकरः शाक्यश्रमणकः संवृत्त इति स्मर्तव्यान्यार्ययैतान्यक्षराणि । ] ।

 वसन्तसेना--अज्ज ! अलं साहसेण । [ आर्य ! अलं साहसेन ।]

 संवाहकः---अज्जए । कले णिञ्चए, ( इति परिकम्य )

जुदेण तं कदं में जं वीहत्थं जणश्श शव्वश्श ।
एणहिं पाअडशीशे णलिन्दमग्गेण विहलिश्शं ॥ १७ ॥


यस्य पार्श्वलभ्यमीदृशं तं संवाहकं कुलपुत्रम् । भूतो गण्डः । सुविधानमित्यर्थः । ’खण्ड’ इति मरहट्टप्रसिद्धः । तत्पुनरपि द्यूतं रमामहे ।। इयं कला संवाहक (न)- रूपा ॥ शुश्रूषितपूर्वः ॥ शक्कशमणके शाक्यभिक्षुः ॥ एतान्यक्षराणि । जूदेणेत्यादि । गाथा । द्यूतेन तत्कृतं मम सर्वस्माज्जनाद्विभ्यते यत्। 'यद्विभ्यतः [ आर्ये ! कृतो निश्चयः,

द्यूतेन तत्कृतं मम यद्विहस्तं जनस्य सर्वस्य ।
इदानीं प्रकटशीर्षों नरेन्द्रमार्गेण विहरिष्यामि ॥]

( नेपथ्ये कलकलः )

 संवाहकः-( आकर्ण्य) अले, किं ण्णेदं ? । ( आकाशे ) किं

 भणाध----‘एशे खु वशंतशेणआए खुंटमोडके णाम दुट्टहत्थी विअलेदि’ त्ति ? । अहो, अज्जाआए गंधगअं पेक्खिश्शं गदुअ । अहवा किं मम एदिणा, ? । जधाववशिदं अणुचिट्ठिश्शं । [ अरे, किं न्विदम् ? । किं भणत-- 'एष खलु वसन्तसेनायाः खुण्टमोडको नाम दुष्टहस्ती विचरति' इति ? । अहो, आर्याया गन्धगजं प्रेक्षिष्ये गत्वा । अथवा किं ममैतेन ? । यथाव्यवसितमनुष्ठास्यामि । ] इति निष्क्रान्ता )।

( ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोज्वलवेषः कर्णपूरकः )

 कर्णपूरकः--कहिं कहिं अज्जाआ ? । [ कुत्र कुत्रार्या ? । ]

 चेटी-दुम्मणुस्स किं ते उव्वेअकालणं, जं अग्गदो वट्ठिदं अज्जअं ण पेक्खसि । दुर्मनुष्य ! किं त उद्वेगकारणम् ! यदग्रतोऽवस्थितामार्या न प्रेक्षसे । ]

 कर्णपूरकः-( दृष्ट्वा ) अज्जए ! वंदामि । [ आर्ये ! वन्दे ।]''''स्थूलाक्षरैः युक्तः भागः'

 वसन्तसेना---कण्णऊरअ प्ररितुट्टमुहो लक्खीअसि । ता किं ण्णेदं ? । [ कर्णपूरक ! परितुष्टमुखो लक्ष्यसे । तत्किं न्विदम् ? ।]

 कर्णपूरकः----( सविस्मयम् ) अज्जए ! वंचिदासि, जाए अज्ज कण्ण- ऊरअस्स परक्कमो ण दिट्ठो । [ आयें ! वञ्चितासि, ययाद्य कर्णपूरकस्य पराक्रमो न दृष्टः ]


सर्वस्य जनस्य' इति प्राचीनटीका । इदानीं द्यूतदेयदशसुवर्णदेयकाले । प्रकटशीर्षों नरेन्द्रमार्गेण विहरिष्यामि । भयविरहादियाशयः ॥ १७ ॥ विअलेदि विचरति । ’विकलयति' इत्येके । गलुअं गुरुत्वम् । महावैभवशालित्वात् । यथाव्यवसितं  वसन्तसेना---कण्णऊरअ किं किं ।। [ कर्णपूरक ! किं किम् ?।]

 कर्णपूरकः-सुणादु अज्जआ जो सो अजआए खुंटमोडओ णाम दुट्टहत्थी, सो आलाणत्थंभं भंजिअ महमेत्थं वावादिअ महंतं संखोहं करंतो राअमग्गं ओदिएणो । तदो एत्थंतरे उग्घुट्टं जणेण---

अवणेध वालअजणं तुरिदं आरुहध वुक्खपासादं ।
किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एदि ॥ १८ ॥

अवि अ,----

विचलइ णे उरजुअलं छिज्जंति अ मेहला मणिक्खइआ।
वलआ अ सुंदरदरा रअणंकुरजालपडिबद्धा ॥ १९ ॥

तदो तेण दुट्टहत्थिणा कलचरणदणेहिं फुल्लणलिणिं विअ णअरिं उज्जइणिं अवगाहमाणेण समासादिदो परिव्वाजओ । तच्च परिब्भट्टदंडकुंडिआभाअणं सीअरेहिं सिंचिअ दंतंतरे क्खित्तं पेक्खिअ पुणो वि उग्घुट्टं जणेण---‘हा परिव्वाजओ वावादीअदि' त्ति । [श्रृणोत्वार्या । यः स आर्यायाः खुण्टभोटको नाम दुष्टहस्ती स आलानस्तम्भं भङ्क, वा महामात्रं व्यापाद्य महान्तं संक्षोभं कुर्वन् राजमार्गमवतीर्णः । ततोऽत्रान्तरे उद्धुष्टं जनेन----

अपनयत बालकजनं त्वरितमारोहत वृक्षप्रासादम् ।
किं न खलु प्रेक्षध्वं पुरतो दुष्टो हस्तीत एति ॥

अपि च,-

विचलति नूपुरयुगलं छिद्यन्ते च मेखला मणिखचिताः ।
वलयाश्च सुन्दरतरा रत्नाङ्कुरजालप्रतिबद्धाः ॥


परिव्रज्यानुष्ठानरूपम् ॥ उद्वेगकारणम् । अजअं बसन्तसेनाम् ॥ महमेत्थं महामात्रं हस्त्यारोहम् । अवणेध इत्यादि। गाथाद्वयम् । वृक्षप्रासादम् ॥१८॥ विचलइ इति । नूपुरं वलयाश्च विघटन्ते ॥ १९ ॥ समासादिदो प्राप्तः परिव्राजकः संवाहक एव भिक्षुकरूपः । हस्तीकरशीकरसिंच्यमानमुत्थापिनं प्रेक्ष्य ।। ततस्तेन दुष्टहस्तिना करचरणरदनैः फुल्लमलिनीमिव नगरीमुज्जयिनीमगादहमानेन समासादितः परिव्राजकः । तं च परिभ्रष्टदण्डकुण्डिकाभाजनं शीकरैः सिक्स्वा दन्तान्तरे क्षिप्तं प्रेक्ष्य पुनरप्युद्धुष्टं जनेन--‘हा, परिव्राजको व्यापाद्यते' इति ।]

 वसन्तसेना--( ससंभ्रमम् ) अहो पभादो, अहो पमादो । [ अहो प्रमादः, अहो प्रमादः।]

 कर्णपूरकः---अलं संभमेण; सुणादु दाव अज्जआ । तदो विच्छिण्णविसंठुलसिंखलाकलावलं उव्वहंतं दंतंतरपरिग्गहिदं परिव्वाजअं उव्वहंतं तं पेक्खिअ कण्णऊरएण मए, णहि णहि, अज्जआए अण्णपिंडउट्टेण दासेण, वामचलणेण जूदलेक्खअं उग्घुसिअ उग्धुसिअ तुरिदं आवणादो लोहदंडं गेण्हिअ आआरिदो सो दुट्टहत्थी । [अलं संभ्रमेण; शृणोतु तावदार्य । ततो विच्छिन्नविसंष्टुलशृङ्खलाकलापमुद्वहन्तं दन्तान्तरपरिगृहीतं परिव्राजकमुद्वहन्तं तं प्रेक्ष्य कर्णपूरकेण मय।- नहि नहि, आर्यायो अन्नपिण्डपुष्टेन दासेन, वामचरणेन द्यूतलेखकं उद्धुष्योद्धुष्य त्वरित- मापणाल्लोहदण्डं गृहीत्वाकारितः स दुष्टहस्ती ।]

 वसन्तसेना—तदो तदो ? । [ ततस्ततः ? । ]

 कर्णपूरकः---

आहणिऊण सरोसं तं हत्थिं वि्ञ्झसैलसिहराभं ।
मोआविओ मए सो दंतंतरसंठिओ परिव्वाजओ ॥ २० ॥

[ आहत्य सरोषं तं हस्तिनं विन्ध्यशैलशिखराभम् ।।
मोचितो मया स दन्तान्तरसंस्थितः परिव्राजकः ।]


विसंष्टुलशृङ्खलाकलापमिति क्रियाविशेषणम् । अण्णपिंडउट्टेण अन्नपिण्डपुष्टेनाद्यूत- लेखकमुत्प्रार्थ्य । आपणात् क्रयविक्रयस्थानात् । तत्र विक्रयार्थं लोहदण्डोऽप्यस्ति । आहणिऊणेत्यादि । गाथा । स परिव्राजकः ॥ ३० ।। पल्हत्था पर्यस्ता ।


टिप्प० -- 1 अयं " म्बा" कारो ह्रस्वः पठनीयः  वसन्तसेना–सुट्ठु दे किदं; तदो तदो । [ सुष्टुं त्वया कृतम् । ततस्ततः ।।

 कर्णपूरकः——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु’ त्ति एत्तिअमेत्तं भणंती, विसमभरक्कंता विअ णावा, एक्कदो पल्हत्था सअला उज्जइणी आसि । तदो अज्जए ! एक्केण सुण्णाइं आहरणट्टाणाइंपरामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओ मम उवरि क्खित्तो । [ तत आर्ये ! ’साधु रे कर्णपूरक ! साधु' इत्येतावन्मात्रं भणन्ती, विषमभराक्रान्ता इव नौः एकतः पर्यस्ता सकलज्जयिन्यासीत् । तत आयें ! एके[१६]न शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं प्रावारको ममोपरि क्षिप्तः ।]  वसन्तसेना---कण्णऊरअ! जाणीहि दाव किं एसो जादीकुसुमवासिदो पावारओ ण वेत्ति । | कर्णपूरक ! जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति ।]

 कर्णपूरकः-अज्जए ! मदगंधेण सुट्ठु तं गंधं ण जाणामि । [ आर्ये! मदगन्धेन सुष्टु तं गन्धं न जानामि ।]

 वसन्तसेना--णामं पि दाव पेक्ख । [ नामापि तावत्प्रेक्षस्व ।]

 कर्णपूरकः--इमं णामं, अज्जआ एव्व वाएदु । [ इदं नाम, आर्यैव वाचयतु ।] ( इति प्रावारकमुपनयति )

 वसन्तसेना--अज्ज्ञचारुदत्तस्स । [ आर्य चारुदत्तस्य ।] ( इति वाच- यित्वा सस्पृहं गृहीत्वा प्रावृणोति )

 चेटी-कण्णऊरअ ! सोहदि अज्जआए पावारओ । [ कर्णपूरक! शोभत आर्यायाः प्रावारकः ।]


टिप्प० कर्णपूरकः--आं, सोहदि अज्जआए पावारओ । [ आं , शोभत आर्यायाः प्रावारकः । ]

 वसन्तसेना--कण्णऊरअ ! इदं दे पारितोसिअं। [कर्णपूरक ! इदं ते पारितोषि[१७]कम् । ] ( इत्याभरणं प्रयच्छति ) ।

 कर्णपूरकः-( शिरसा गृहीत्वा प्रणम्य च ) संपदं सुट्टु सोहदि अज्जआए- पावारओ । [ सांप्रतं सुष्टु शोभत आर्यायाः प्रावा[१८]रकः । ]

 वसन्तसेना--कण्णऊरअ ! एदाए वेलाए कहिं अज्जचारुदत्तो ? । [ कर्णपूरक ! एतस्यां वेलायां कुत्रार्यचारुदत्तः ? ।]

 कर्णपूरकः--एदेण ज्जेव मग्गेण पवुत्तो गेहं । [ एतेनैव भार्गेण प्रवृत्तो गेहम् ।

 वसन्तसेना-हञ्जे ! उवरिदणं अलिंदअं आरुहिअ अज्जचा- रुदत्तं पेक्खेम्ह । [ चेटि ! उपरितनम[१९]लिन्दकमारुह्मार्यचारुदत्तं पश्यामः । ]

( इति निष्क्रान्ताः सर्वे )

इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः।


परामुसिअ परामृश्य । आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृश्चलितः ॥ {{c|इति घृतकरसंवाहको नाम द्वितीयोऽङ्कः ।}



टिप्प०

तृतीयोऽङ्कः

( ततः प्रविशति चेटः )

 चेटः

सुअणे खु भिञ्चाणुकंपके शामिए णिद्धण्गके वि शोहदि ।
पिशुणे उण दव्वगव्विदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥

अवि अ,--

शश्शपलक्क बलद्दे ण शक्कि वालिदुं
अण्णपशक्त्तकलत्ते ण शक्कि वालिदुं ।
जूदपशत्तमणुश्शे ण शक्कि वालिदुं
जे वि शहाविअदोशे ण शक्कि वालिदुं ॥२॥

का वि वेला अज्जचारुदत्तश्श गंधव्वं शुणिदं गदश्श । अदिक्क- मदि अद्धलअणी । अज्ज वि ण आअच्छदि। तो जाव बाहिलदुआलशालाए गदुअ शुविश्शं ॥

{ [२०]सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते ।
पिशुनः[२१] पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ।।

अपि च,--

सस्यलम्पटबलीवर्दो न शक्यो वारयितु-
मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् ।


सुअणे इत्यादि । वैतालीयम्। 'सुअणे' इत्येकारो लघुः, छन्दोनुरोधात् । सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ ‘खलु’ यस्मादर्थे । दुष्करो यतः, अतः परिणामदारुणः ॥ १ ॥ शश्शपलक्केत्यादि । शक्करी जातिः । पलक्को


टिप्प०----1

द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं
योऽपि स्वा[२२]भाविकदोषो न शक्यो वारयितुम् ॥

कापि वेलार्यचारुदत्तस्य गा[२३]न्धर्वं श्रोतुं गतस्य । अतिक्राम[२४]त्यर्धरजनी । अद्यापि नागच्छति । तद्यावद्धहिर्द्वारशालायां गत्वा स्वप्स्यामि ।]

( इति तथा करोति )

( ततः प्रविशति चारुदतो विदूषकश्च )

 चारुदत्तः----अहो अहो ! साधु साधु, रेभिलेन गीतम् । वीणा हि[२५] नामासमुद्रोत्थित रत्नम् । कुतः,-

उत्कण्ठितस्य हृदयानुगुणा वयस्या
संकेतके चिरयति प्रवरो विनोदः ।
संस्थापना प्रियतमा विरहातुराणां
रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ३ ॥

 विदूषकः---भो, एहि । गेहं गच्छेम्ह । [ भोः, एहि । गृहं गच्छावः ।]


लम्पटः । 'पडकला' इति महाराष्ट्रभाषा । सस्यलम्पटो बलीवर्दो न शक्यो वारयितुम् । अन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुम् । योऽपि स्वाभाविको दोषः सोऽपीत्यर्थान्न शक्यो वारयितुम् ॥ अतिरिक्तदातृत्वं दोष एवेति । तं च मम स्वामी न त्यजतीति भावः ॥ २ ॥ गन्धव्यं गान्धर्वम् ; गीतमित्यर्थः ॥ उत्कण्ठितस्येति॥ ३॥ सुक्कअं संस्कृ- {{rule]] टिप्प०---। अत्र न्यूनता द्रूप्यरूपकमलङ्कारः । उत्कण्ठितस्य कान्तासक्तस्य विरहिणो मनोनुगुणा वयस्या सखी वीणेत्यर्थः । यस्या वीणायाः प्रवरो विनोदो वादनव्यापारः संकेतके चिरं स्थापयति । संकेतकं नामानुरागिणोमींलने संकेतः, पक्षे;-वीणावादने संकेतविशेषः । विरहातुराणमतिप्रिया संस्थापना विरहव्याप्तप्तप्राणसंबोधना वीणेत्याशयः ।  चारुदत्तः--अहो, सुष्टु भावरेभिलेन गीतम् ।

 विदूषकः--मम दाव दुवेहिं ज्जेब्व हस्सं जाअदि । इत्थि- आए सक्कअं पठंतीए, मणुरसेण अ काअलीं गाअंतेण । इत्थिआ दाव सक्कअं पठंती, दिण्णणवणस्सा विअ गिट्टी, अहिअं सुसुआअदि । मणुस्सो वि काअलीं गाअंतो, सुक्खसुमणोदोमवेट्टिदो बुड्ढपुरोहिदो विअ मंतं जवंतो, दिढं मे ण रोअदि । [ मम तावद्द्वाभ्यामेव हास्यं जायते । स्त्रिया संस्कृतं पठन्त्या, मनुष्येण च काकलीं गायता । स्त्री तावत्संस्कृतं पठन्ती,-- दत्तनवस्येव गृ[२६]ष्टिः, अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्रं जपन, दृढं में न रोचते ।।

 चारुदत्तः---वयस्य ! सुष्ठु खल्वध गीतं भावरेभिलेन । न च भवान्परितुष्टः ।।

 र[२७]क्तं च नाम मधुरं च समं स्फुटं च ।
भावान्वितं च ललितं च मनोहरं च ।
किंवा प्रशस्तवचनैबेहुभिर्मदुक्तै-
रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥

अपि च,--

तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं
वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् ।


तम् । काअलीं काकलीम् । णस्सा नासिका विवररज्जूः । सुसुआअदीत्यव्यक्त शब्दानुकारणम् । शुष्कसुमनोदामवेष्टितत्वेन चिरकालजपप्रवणत्वमुक्तम् ॥ रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योधिदेव गायति न पुरुष इति भासते ॥ ४ ॥ तमिति ॥ ५ ॥

टिप्प्०-

हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं
यत्सत्यं विरतेऽपि गीतसमये गच्छामि श्रृ[२८]ण्वन्निव ॥ ५ ॥

 विदूषकः--भो वअस्स ! आवणंतररच्छाविभाएसु सुहं कुक्कुरा वि सुत्ता। ता गेहूं गच्छेम्ह। ( अग्रतोऽवलोक्य ) वअस्स ! पेक्ख पेक्ख । एसो वि अंधआरस्स विअ अवआसं देंतो अंतरिक्खपासादादो ओदरदि भअवं चंदो । [ भो वयस्य ! आपणान्तररथ्वाविभागेषु सुखं कुकुरा अपि सुप्ताः । तद्गृहं गच्छावः । वयस्य ! पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः ।]

 चारुदत्तः-सम्यगाह भवान्

असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्ण विषाणाग्रमिवावशिष्टम् ॥ ६॥

विदूषकः----भो, एदं अम्हाणं गेहू । वड्ढमाणअ, वड्ढमाणअ ! उग्घाटेहि दुआरअं । [ भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक ! उद्धादय द्वारम् ।]

 चेटः-अज्जामित्तेअस्स शुलशंजोए शुणीअदि । आगदे अज्जचालुदते । ता जाव दुआलअं शे उग्घाटेमि । ( तथा कृत्वा ) अज्ज ! वंदामि । मित्तेअ ! तुम पि वदामि । एत्थ वित्थिण्णे आशणे णिशी-


आपणमध्यरथ्याविभागेषु कुक्कुरा अपि सुप्ताः । ओदरदि अवतरति । अस्वाभिमुखं मातीत्यर्थः । असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम् ।


| टिप्प०-१. मृदुगिरः कोमलकण्ठस्वरस्य तस्य रेभिलस्य तमिदानीं श्रुतं स्वरसंक्रमं स्वराणां निषादर्षभगान्धारादिस्वराणां क्रममारोहावरोहरूपम् । सर्व द्वितीयान्तानां शृण्वन्’ इत्यनेनान्वयः । श्लिष्टं गीताक्षरैरभिन्नतया श्रूयमाणम् । तन्त्री वीणा, तस्याश्च स्वरं श्रुण्वन्नित्याशयः । वर्णानामक्षराणां मूर्च्छना । यथा कुटुम्बिन; सर्व एकीभूता भवन्ति, तथा स्वराणां संदोहो मूर्छनेत्यभिधीयते । तस्या अन्तरगतं मध्यगतम् , तारमुच्चम् , विरामे समाप्तौ, मृदुम् । हेला रागस्यारोहावरोहयोरनौचित्यम् , तत्र संयमितं नियमितम् , अनौचित्यान्निवृत्तमिति भावः । पुनश्च ललितं रागेषु द्विरुच्चारितं द्विखिरुरुक्तं गीतं शृण्वन्नित्वाशयः । ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्यावद्द्वारमस्योद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! त्वामपि वन्दे । अत्र विस्तीर्णआसने निषीदतमार्यौ ।

(उभौ नाट्येन प्रविश्योपविशतः )

 विदूषकः--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं । [ वर्धमानक ! रदनिकामाकारय पादौ धावितुम् ।]

 चारुदत्तः---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।

 चेटः---अज्जमित्तेअ ! अहं पाणिअं गेण्हे । तुमं पादाइं धोवेहि । [ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।

 विदूषकः—(सक्रोधम् ) भो वअस्स ! एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेण्हेदि । मं उण बम्हणं पादाइं धोवावेदि । [ भो वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति ।]

 चारुदत्तः---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु ।

 चेटः-- अज्ज़मित्तेअ ! देहि उदअं । [ आर्यमैत्रेय ! देह्युदकम् ।] ( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति )

 चारुदत्तः-- दीयतां ब्राह्मणस्य पादोदकम् ।

 विदूषकः-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मए ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । [ किं मम पादोदकैः ? । भूम्यामेव मया ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।

 चेटः--- अज्जमित्तेअ ! बम्हणे खु तुमं । [ आर्यमैत्रेय ! ब्राह्मणः खलु त्वम् ।]

 विदूषकः---- जधा सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः ।  चेटः- अज्जमित्तेअ ! तधा वि धोइश्शं । ( तथा कृत्वा) अज्जमित्तेअ! एदं तं शुवण्णभंडअं मम दिवा, तुह लत्तिं च । ता गेण्ह । [ आर्यमैत्रेय ! तथापि धाविष्यामि । आर्यमैत्रेय ! एतत्तत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च, तद्गृहाण । ] ( इति दत्त्वा निष्क्रान्तः )

 विदूषकः-( गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि । भो वअस्स ! अव्भंतरचतुस्सालअं पवेसआमि णं । [ अद्याप्येतत्तिष्ठति । किमत्रोज्जयिन्यां चौरोऽपि नास्ति, य एतं दास्याःपुत्रं निद्राचौरं नापहरति । भो वयस्य ! अभ्यन्तरचतुःशालकं प्रवेशयाम्ये[२९]नम् ।

 चारुदत्तः-

अलं चतुःशालमिमं प्रवेश्य प्रकाश[३०]नारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ! तावद्यावन्न तस्याः खलु भोः समर्प्यते ७

( निद्रां नाटयन्, 'तं तस्य स्वरसंक्रमम्[३१]म्-'(३॥५) इति पुनः पठति )

 विदूषकः- अवि णिद्दाअदि भवं १ । [ अपि निद्राति भवान् ? । }

 चारुदत्तः- अथ किम् ।।

इयं हि निद्रा नयनावलम्बिनी ललाटदेशदुसर्पतीव माम् ।।
अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥

 विदूषकः- ता सुवेम्ह । [ तत्स्वपिवः । ] ( नाट्येन स्वपिति )

( ततः प्रविशति शर्विलकः )


देमि ददामि ( १ ) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (?) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति । मनुष्यसत्त्वं नृसत्ता. । मनुष्यमिति


टिप्प-1 । 2 । ३ । 4 निशीथसमये ।  शर्विलकः--

कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्ग[३२]म् ।
गच्छामि भूमिपरिसर्पणधृष्टपार्श्वो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ ९ ॥

( नभोऽवलोक्य सहर्षम् ) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः ।

तथा हि,---

[३३]नृपतिपुरुषशङ्कितप्रचारं परगृहदूषण निश्चितैकवीरम् ।
घनपटलतमो निरुद्धतारा रजनिरियं जननीव संवृणोति ॥ १० ॥

वृक्षवाटिकापरिसरे संधिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्याव- दिदानीं चतुःशालकमपि दूषयामि । भोः,

कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते
विश्वस्तेषु च वञ्चनापरिभवश्चौर्यं न शार्यं हि त्तत् ।
स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि-
र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥ ११ ॥

तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ।।

देशः को नु जलविसेकशिथिलो यस्मिन्न शब्दो भवे-।
द्भित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् ।
क्षारक्षीणतया च लोष्टककृशं जीर्णं क्व हर्म्यं भवे- ।
त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ १२ ॥


थावत् ॥ ८ ॥ कृत्वेति ।। कर्ममार्गं संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान- कञ्चुको गच्छति ॥ ५ ॥ नृपतीति । पटलं वृन्दं रोगभेदश्च । तारानक्षत्रमक्ष्णः कनीनिका च ॥१०॥ काममिति । अश्वत्थाम्ना पाण्डवपक्षपातिनो राजानो रात्रौ संधिं कृत्वा मारिताः । सौप्तिकमिति भावक्तान्तादध्यात्मदित्वाट्ठञ् ॥ ११ ॥ देश


पाठा०-----१ घनतिमिरनिरुद्धसर्वभावा


टिप्प, ( भितिं पराभृश्य ) नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षार- क्षीणा । मूषिकोत्करश्चेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्रारम्भे कीदृशमिदानीं संधिमुत्पादयामि । इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो दर्शितः । तद्यथा---पक्केष्टकानामाकर्षणम्, आमेष्टकानां छेदनम् , पिण्डमयानां सेचनम् , काष्ठमयानां पाटनमिति । तदत्र पक्केष्टके इष्टिकाकर्षणम् । तत्र -

पद्मव्याकोशं भास्करं बालचन्द्रं
वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम् ।
तत्कस्मिन्देशे दर्शयाम्यात्म शिल्पं
दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥ १३ ॥

तदत्र पक्केष्टके पूर्णकुम्भ एव शोभते । तमुत्पादयामि ।

अन्यासु भित्तिषु मया निशि पाटितासु
क्षारक्षतासु विषमासु च कल्पनासु ।
दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो ।
दोषांश्च मे वदति कर्मणि कौशलं च ॥ १४ ॥

नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता ॥


इति । संधिः किंभूतः ? । दर्शनान्तरगतो दर्शनान्तरं कनकशक्त्यादिमतविशेष- स्तदनुगतस्तद्बोधितः । करालो विपरीतः । स्त्रीजनदर्शनं हि तदनिष्टाचरणं वीरजनगर्हितं संभाव्येत ॥ १२ ॥ स्कन्दपुत्राणां स्कन्दोपजीविचौराचार्याणाम् ॥ पद्मव्याकोशमित्यादि । वैश्वदेवी छन्दः । वापी विस्तीर्णमिति द्वे नामनी । यदुक्तवान्-'इष्टकाभित्तौ च संस्कारवशेन पद्मव्याकोशादथः सप्त संज्ञाः' इति । भास्करो मण्डलाकारः। अन्येऽपि नामसदृशाः सप्त संधयः ॥ १३ ॥ अन्या- स्विति । कौशलं चेति चकारोऽप्यर्थे ॥१४॥ कार्तिकेयः परमगुरुः । ‘ब्रह्मण्यदेवा-


टिप्प-1 स्कन्दशिष्याय । =-=-=-=- =

अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः ।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ १५ ॥

( तथा करोति ) धिक्कष्टम् । प्रमाणसूत्रं मे विस्मृतम् । ( विचिन्त्य ) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः,---

एतेन मापयति भितिषु कर्ममार्ग-
मेतेन मोचयति भित्तिषु कर्ममार्ग-
मेतेन मापयति भूषणसंप्रयोगान् ।
उद्धाटको भवति यन्त्रदृढे कपाटे ।
दष्टस्य कीटभुजगैः परिवेष्टनं च ॥ १६॥

मापयित्वा कर्म समारभे । ( तथा कृत्वावलोक्य च ) एकलोष्टावशेषोऽयं संधिः । धिक्कष्टम् , अहिना दष्टोऽस्मि । ( यज्ञोपवीतेनाङ्गुलीं बद्ध्वा विषवेगं नाटयति; चिकित्सां कृत्वा ) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ) अये, ज्वलति प्रदीपः । तथा हि,-

शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता ।
विभाति पर्यन्ततमःसमावृता सुवर्णरेखेव कषे निवेशिता ॥ १७॥

( पुनः कर्म कृत्वा ) समाप्तोऽयं संधिः । भवतु, प्रविशामि । अथवा न तावत्प्रविशमि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य, दृष्ट्वा च ) अये, पुरु[३४]षद्वयं सुप्तम् । भवतु, आत्मरक्षार्थं द्वारमुद्धाटयामि । कथं जीर्णत्वाद्गृहस्य विरौति कपाटम् ? ।। तद्यावत्सलिलमन्वेषयामि । क्व न खलु सलिलं


दयोऽपरगुरवः' इत्याहुः सर्वे । 'कार्तिकेयविशेषणम्” इत्येके । 'ब्रह्मण्याय देवाय इति क्वचित्पाठः ॥ अनयेति ॥१५॥ एतेनेति । कर्मसु संधिरचनासु । भुषण- संप्रयोगानिति कटकादेर्धर्मककीलकसुश्लिष्टसंयोजनाभेदात् ॥ १६ ॥ शिखेति । टिप्प०-१ भविष्यति ? । (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्, संशङ्कम् ) मा तावद्भूमौ। पतच्छब्दमुत्पादयेत् । भवतु एवं तावत्। ( पृष्ठेन प्रतीक्ष्य कपाटमुद्धाव्य च) भवतु एवं तावत् । इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् । ( त्रासयित्वा परीक्ष्य च ) अये, परमार्थसुप्तेनानेन भवितव्यम् । तथा हि,--

निःश्वासोऽस्य न शङ्कितः सुवेशदस्तु[३५]ल्यान्तरं वर्तते
दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला ।
मात्रं स्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिके ।
दीपं चापि न मर्षयेदभिमुख स्याल्लक्ष्यसुप्तं यदि ॥ १८ ॥

( समन्तादवलोक्य ) अये ! कथं मृदङ्गः, अयं दर्दुरः, अयं पणवः, इयमपि वीणा, एते वंशाः, अमी पुस्तकाः; कथं नाट्याचार्यस्य गृहमिदम् । अथवा भव[३६]नप्रत्ययात्प्रविष्टोऽस्मि । तत्किं परमार्थदरिद्रोऽयम् , उत राजभयाचौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् । भवतु बीज[३७] प्रक्षिपामि । ( तथा कृत्वा ) निक्षिप्तं बीजं न क्वचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् । भवतु गच्छामि ।।

 विदूषकः--( उत्स्व[३८]प्नायते ) भो वअस्स ! संधी विअ दिज्जदि, चोरं विअ पेक्खामि, ता गेण्हदु भवं एवं सुवण्णभंडअं । [ भो वयस्य !


॥ १७ ॥ 'प्रतीक्ष्य' इत्यत्र 'प्रतीच्छय' इति पाठो दृश्यते । तच्च प्रतीच्छाग्रहणं कृवेत्यत्रार्थे णिचि समासे क्स्वाप्रत्यये ल्यपि रूपम् । लक्ष्य सुप्तं व्याज सुप्तम् । निःश्वास इति । तुल्यमविषयमन्तरमन्तरालो यथा स्यादेवं वर्तत ।


पाठ०-१ स्वप्नान्तरं वर्तते.


टिप्प०-- 1.भवनमिदं महत् , अतोऽत्र धनमपि भूरित्, स्यादिति विश्वासात् । । अभिमश्रितो 2. बीजबिशेषोऽन्तर्धनसहितभूतले क्षिप्तो बहुली भवति इति चौरशास्त्रप्रसिद्धिः । 3 सान्द्रनिद्रितो जनो यत्र जल्पत्याक्रोशति हसति स उत्स्वप्नः स्वप्नविशेषः । संधिरिव दृश्यते, चौरमिव पश्यामि, तद्गृह्णातु भवानिदं सुवर्ण भाण्डम् ।]

 शर्विलकः--किं न खल्वयमिह मां प्रविष्ठं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ? । तर्कि व्यापादयामि उत लधुत्वादुत्त्स्वप्नायते ? । ( दृष्ट्वा ) अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाएडम् । भवतु, गृह्णामि । अथवा ने युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् , तद्गच्छामि ।

 विदुषकः --भो वअस्स ! साविदोसि गोबम्हणकामाए, जइ एदं सुवण्णभडअं ण गेण्हसि । [ भो वयस्य ! शापितोऽसि गोब्राह्मणका[३९]म्यया, यद्येतरसुवर्णभाण्डं न गृह्णासि ।]

 शर्विलकः----अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च तद्गगृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनिर्वाप- णार्थमाग्नेयः कीटो धार्यते । तं तावन्प्रवेशयामि । तस्यायं देशकालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैविंचरितुम् । एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्टामि। इदानीं करोति ब्राह्मणस्य प्रणयम् । ( इति जिघृक्षति ।

 विदूषकः - भो वअस्स ! सीदलो दे अग्गहत्थो। [भो वयस्य ! शीतलस्तेऽग्रहस्तः ।]


कपटसुप्तस्य विषमान्तरालवत्त्वात् ॥ १८ ।। स्फारीभवति । अभिमन्त्रितो बीजविशेषो धनसहितभूतले क्षिप्तो बहलीभवतीति प्रसिद्धिः ॥ लधुत्वा्ञ्चपलत्वात्॥ गोक्राम्येति । कामयतेलिङसामान्ये अचो यति पश्चास्नात्वं विवक्षणीयम् ।


टिप्प०.] 1. गवेच्छया ब्राह्मणेच्छयो चेत्यूह्यम् ।  शर्विलकः-धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽग्रहस्तः । भवतु, कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति )

 विदूषकः--गहिदं । [गृहीतम् ।]

 शर्विलकः-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् ।

 विदषकः--दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहंं सुविसं । [ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।]  शर्विलकः-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे [४०]ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।

धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥

तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि । ( परिक्रम्यावलोक्य च ) अये, परशब्द इव । मा नाम रक्षिणः । भवतु, स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं

[४१]मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने
सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
माया रूपशरीरवेशरचने वाग्वेशभाषान्तरे ।
दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौजले ॥ २० ॥


गोर्ब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोऽभ्यर्थना । विक्कीणिपणण्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेति प्रकरणनिश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ ‘पदशब्द' इत्यनेन रदनिकाप्रवे- शसूचनम्। मार्जार इति । ग्रहणयुक्तमालुञ्चनं । प्रहलुञ्चनम् श्वा कुकुरः । माया शाम्बरी विद्या। रूपमाकारम् । वेशोऽलंकारादियोजना । डुडुम उहुंसः (?) ॥२०॥


| टिप्प०-.1 । 2 । अपि च,---

भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः ।
शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः २१

( प्रविश्य )

 रदनिका--हद्धी हद्धी, बाहिरदुआरसालाए पसुत्तो वड्ढमाणओ । सोवि एत्य ण दीसइ । भोदु । अज्जमित्तेअं सद्दावेमि । [हा धिक् हा धिक् , बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु, आर्यमैत्रेयमाह्वयामि ।] ( इति परिक्रामति )

 शर्विलकः-( रदनिकां हन्तुमिच्छति, निरूप्य ) कथं स्त्री । भवतु, गच्छामि । ( इति निष्क्रान्तः )

 रदनिका--( गत्वा, सत्रासम् ) हद्धी हद्धी, अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कमति । भोदु, मित्तेअं गदुअ, पबोधेमि । ( विदूषकमुपगम्य ) अज्जमितेअ ! उट्ठहि उट्ठहि । अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कंतो । [हा धिक हा धिक्, अस्माकं गृहे संधि कल्पयित्वा चौरो निष्क्रामति । भवतु मैत्रेयं गत्या प्रबोधयामि । आर्यमैत्रेय ! उत्तिष्ठोत्तिष्ट । अस्माकं गेहे संधिं कल्पयित्वा चौरो निष्क्रान्तः ।]

विदूषकः-( उत्थाय ) आः दासीए धीए ! किं भणासि---‘चोरं कप्पिअ संधी णिक्कंतो’ ? । [आः दास्याःपुत्रिके ! किं भणसि-चौरं कल्पयित्वा संधिर्निष्क्रान्त: १’।]

 रदनिका-हदास ! अलं परिहासेण । किं ण पेक्खसि एणं ? । [ हताश ! अलं परिहालेन । किं न प्रेक्षस एनम् ? । ]


भुजग इति । वृक इति ‘हुण्डारइति प्रसिद्धः ॥२१॥ कप्पिअ क्लृप्त्वा । निर्मा विदुषकः----आः दासीए धीए ! किं भणासि-दुदिअं विअ हुआरअं उग्घाडिदं’ त्ति ? । भो वअस्स चारुदत्त ! उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधिं दइअ चोरो णिक्कंतो । [ आ दास्याःपुत्रिके ! किं भणसि--‘द्वितीयमिव द्वारमनुद्धाटितम्' इति ? । भो वयस्य चारुदत्त ! उत्तिष्ठोत्तिष्ठ, अस्माकं गेहे संधिं दत्वा चौरो निष्क्रान्तः ।]

 चारुदत्तः----भवतु, भोः ! अलं परिहासेन ।

 विदूषकः----भो ! ण परिहासो । पेक्खदु भवं । [ भोः ! न परि- हासः, प्रेक्षतां भवान् ।]

 चारुदत्तः--कस्मिन्नुद्देशे ? ।।

 विदूषकः -- भो ! एसो । [भोः ! एषः।]

 चारुदत्तः---( विलोक्य ) अहो, दर्शनीयोऽयं संधिः-

उपरितलनिपातितेष्टकीऽयं
शिरसि तनुर्विपुलश्च मध्यदेशे।
असदृशजनसंप्रयोगभीरो ।
र्हृदयमिव स्फुटितं महागृहस्य ॥ २२ ॥

कथमस्मिन्नपि कर्मणि कुशलता ?।

 विदूषकः---भो वअस्स ! अअं संधी दुवेहिं ज्जेव दिण्णो भवेआदु आगंतुएण, सिक्खिदुकामेण वा । अण्णधा इध उज्जइणीए को अम्हाणं घरविहवं ण जाणादि ।। [ भो वयस्य ! एष संधिद्वाभ्यामेव दत्तो भवेत् -अथवाऽऽगन्तुकेन, शिक्षितुकामेन वा । अन्यथात्रोज्जयिन्यां कोऽस्माकं गृहविभवं न जानाति ? ।]

 चारुदत्तः

वैदश्येन कृती भवेन्मम गृहे व्यापारमभ्यस्यता
नासौ वेदितवान् धनैर्विरहितं विस्त्रब्धसुप्तं जनम् ।।


येत्यर्थः ।। उपरीति । उपरिभागे तलभागे च विनिपातितः आकृष्टा इष्टका यत्र । ‘उपरितन-' इति पाठ उपरितनी उपरिभत्र । शेषं तुल्यम् ॥ २१ ॥ वैदेश्येनेति ॥ २३ ॥ णिक्वामिस्सं निष्कामयिष्यामि । बहिः करिष्यामीति ।

दृष्ट्वा प्रा़्ङ्महतीं निवासरचनामस्माकमाशान्वितः
संधिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥ २३ ॥

[४२]ततः सुहृद्य्भ्यः किमसौ कथयिष्यति तपस्वी---‘[४३]सार्थवाहसुतस्य गृहं प्रविश्य न किंचिन्मया समासादितम्' इति ? ।

 विदूषकः---भो ! कधं तं ज्जेव चोरहदअं अणुसोचसि ? । तेण चिंतिदं महंतं एदं गेहं । इदो रअणभंडअं सुअण्णभंडअं वा णिकामिस्सं । (स्मृत्वा, सविषादमात्मगतम्) कहिं ते सुवण्णभंडअं । ( पुनरनुस्मृत्ये, प्रकाशम् ) भो वअस्स ! तुं सव्व्वकालं भणासि-'मुक्खो मित्तेअओ, अपंडिदो मित्तेअओ' त्ति । सुट्ठु मए किदं तं सुवण्णभंडअं भवदो हत्थे समष्पअंतेण । अण्णधा दासीए पुत्तेण अवहिदं भवे । [ भोः ! कथं तमेव चौरहतकमनुशोचसि ? । तेन चिन्तितं महदेतद्गृहम् । इतो रत्नभाण्ड़ं सुवर्णभाण्डं वा निष्क्रामयिष्यामि । कुत्र तत्सुवर्णभाण्डम् । भो वयस्य ! त्वं सर्वकालं भणसि-‘मूर्खो मैत्रेयः, अपण्डितो मैत्रेयः' इति । सुष्टु मया कृतं तत्सुवर्णभाण्डं भवती हस्ते समर्पयता । अन्यथा दास्याःपुत्रेणापहृतं भवेत् ।

 चारुदत्तः -- अलं परिहासेन ।

 विदूषकः–भो ! जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि १ । [ भो; ! यथा नामाहं मूर्खस्तत्किं परिहासस्यापि देशकालं न जानामि ? । ।

 चारुदत्तः---कस्यां वेलायाम् ? ।।

 विदूषकः-- भो ! जदा तुमं मए भणिदोसि---‘शीदलो दे अग्गहत्थो' । [ भोः ! यदा त्वं मया भणितोऽसि-शीतलस्तेऽग्रहस्तः' ।


| टिप्प६---1 । 2  चारुदत्तः—कदाचिदेवमपि स्यात्। (सर्वतो निरूप्य, सहर्षम्) वयस्य। दिष्ट्या ते प्रियं निवेदयामि।।

 विदूषकः—किं ण अवहिदं। [किं नापहृतम् ?।]

 चारुदत्तः—हृतम्।

 विदूषकः—तधा वि किं पिअं?। [तथापि कि प्रियम्।]

 चारुदत्तः—यदसौ कृतार्थों गतः।

 विदूषकः—णासो खु सो। [न्यासः खलु सः।]

 चारुदत्तः—कथं न्यासः?। (मोहमुपगतः)

 विदषकः—समस्ससदु भवं। जई णासो चोरेण अवहिदो तुमं किं मोहं उवगदो?।[समाश्वसितु भवान्। यदि न्यासचौरेणापहृतस्त्वं किं मोहमुपगतः?।]

 चारुदत्तः—(समाश्वस्य) वयस्य!

कः श्रद्धास्यति [४४]भूतार्थं सर्वो मां तुलयिष्यति।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता॥ २४ ॥

भोः! कष्टम्,—

यदि तावत्कृ[४५]तान्तेन प्रणयोऽर्थेषु मे कृतः।
किमिदानीं नृशंसेन चारित्रमपि दूषितम्?॥ २५ ॥

 विदूषकः—अहं खु अवलविस्सं-'केण दिग्णं, केण गहिदं, को वा सक्खि' त्ति। [अहं खल्वपलपिष्यामि–'केन दत्तम्, केन गृहीतम्, को वो साक्षी' इति।]


यावत्। अवहि (ह) दं अपहृतम्॥दिष्ट्या हर्षे॥ण अवहिदं नापहृतम्। क इति। निष्प्रतापा निष्पौरुषा॥ २४ ॥ यदीति। प्रणयोsर्थित्वम्॥ २५ ॥


टिप्प०— चारुदत्तः--अहमिदानीमनृतमभिधास्ये ।।

भैक्ष्येणाप्यर्जयिष्यामि पुनर्न्यासप्रतिक्रियाम् ।।
अनृतं नाभिघास्यामि चारित्रभ्रंशकारणम् ॥ २६ ॥

 रदनिका-ता जाव अज्जा धुदाए गदुअ णिवेदेमि । [ तद्यावदार्या धूतायै गत्वा निवेदयामि । ] ( इति निष्क्रान्ताः सर्वे ) । ( ततः प्रविशति चेट्या सह चारुदत्तवधूः )

 वधूः-(ससंभ्रमम् ) अई, सच्चं अवरिक्खदसरीरो अजउत्तो अज्जमित्तेएण सह । [ अयि ! सत्यमपरिक्षतशरीर आर्यपुत्र आर्यमैत्रेयेण सह । ] ।

 | चेटी--भट्टिणि ! सच्चं, किं तु जो सो वेस्साजणकेरको अलंकारओ सो अवहिदो। [ भर्त्रि! सत्यम्, किं तु यः स वेश्याजनस्यालंकारकः सोऽपहृतः ।]

( वधूर्मोहं नाटयति )

 चेटी-समस्ससदु अज्जा धूदा। [ समाश्वसित्वार्या धूता ।]

 वधूः-( समाश्वस्य ) हञ्जे ! किं भणासि-अवरिक्खदसरीरो अज्ज उत्तो' त्ति ? । वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारित्तेण । संपदं उज्जइणीए जणो एव्वं मंतइस्सदि-दलिद्ददाए अज्जउत्तेण ज्जेव ईदिसं अकज्जे अणुचिट्ठिदं' त्ति । (ऊर्ध्वमवलोक्य, निःश्वस्य च ) भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुचंचलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं । इअं च मे एक्का मादुघरलद्धा अणावली चिट्ठदि । एदं पि अदिसोंडीरदाए अजउत्तो ण गेण्हिस्सदि । हञ्जे ! अज्जमितेअं दाव


भैक्ष्येणेति ॥ २६ ॥ अवरक्खणजणस्य अपगतं रक्षणं यस्यासौ अपरक्षणो टिप्प०-1 चारुदत्तस्य भार्यायै । अग्रे च 'वधू'पदेनेयमेव सर्वत्र ग्राह्या । सद्दावेहि ।। चेटि! किं भणसि–'अपरिक्षतशरीर आर्यपुत्र' इति ? वरमिदानीं स शरीरेण परिक्षतः । न पुनश्चारित्र्येण सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति---‘दरिद्रतयार्यपुत्रेणैवेद्दशमकार्यमनुष्ठितम्' इति । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च मे एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीर- तयार्यपुत्रो न ग्रहीष्यति । चेटि! आर्यमैत्रेयं तावदाह्वय ।] चेटी-जं अज्जा धूदा आणवेदि । ( विदूषकमुपगम्य ) अज्जमित्तेअ ! धूदा दे सद्दावेदि। [यदार्या धूताज्ञापयति । आर्य मैत्रैय ! धूता त्वामाह्व- यति ।।

 विदूषकः–कहिं सा ? । [ कुत्र सा? ।] चेटी-एसा चिट्ठदि, उवसप्प । [ एषा तिष्ठति, उपसर्प । ]

 विदूषकः--( उपसृत्य) सोत्थि भोदीए । [ स्वस्ति भवत्याः ।]

 वधूः-- अज्ज ! वंदामि । अज्ज ! पौरत्थिमामुहो होहि । [ आर्य ! वन्दे । आर्य ! पुरस्तान्मुखो भव । ]

 विदूषकः--एसो भोदि । पौरत्थिथमामुहो संवुत्तो म्हि। [ एष भवति! पुरस्तान्मुखः संवृत्तोऽस्मि ।]

 वधूः–अज्ज ! पडिच्छ इमं । [ आर्य ! प्रतीच्छेमाम् ।।

 विदूषकः-किं ण्णेदं ? । [ किं न्विदम् ?।]

 वधूः-अहं खु रअणसट्ठिं उववसिदा आसि । तहिं जधाविहवाणुसारेण बम्हणो पडिग्गाहिदव्वो । सो अ ण पडिग्गाहिदो, ता तस्स किदे पडिच्छ इमं रअणमालिअं । [ अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः, तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् ।।


वेश्याजनः (?)अवहिदो अपहृतः ॥ पौरत्थिमामुहो पौरस्त्याभिमुखः । पूर्व विदूषकः-(गृहीत्वा) सोत्थि, गमिस्सं; पिअवअस्सस्स णिवे- देमि। [स्वस्ति, गमिष्यामि; प्रियवयस्यस्य निवेदयामि ।]

 वधूः--अजमित्तेअ ! मा खु मं लज्जावेहि। [ आर्यमैत्रेय ! मा खलु मां लज्जितां कुरु।)

( इति निक्रान्ता )

 विदूषकः---( सविस्मयम् ) अहो, से महाणुभावदा । [ अहो, अस्या महानुभावता ।]

 चारुदत्तः--अये, चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्यं कुर्यात् । मैत्रेय, मैत्रेय ।।

 विदूषकः----( उपसृत्य ) एसो म्हि । गेण्ह एदं । (रत्नावलीं दर्शयति ) [ एषोऽस्मि, गृहाणैताम् ।। ]

 चारुदत्तः- किमेतत् ? ।

 विदूषकः--भो, जं दे सरिसदारसंगहस्स फलं । [ भोः, यत्ते सदृशदारसंग्रहस्य फलम् ।

 चारुदत्तः----कथं ब्राह्मणी मामनुकम्पते ? । कष्टम् , इदानीमस्मि दरिद्रः ।

आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥ २७ ॥

अथवा, नाहं दरिद्रः; यस्य मम

विभवानुगता भार्या सुखदुःखसुहृद्भवान् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८॥

मैत्रेय ! गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् । वक्तव्या च सा मद्वचनात्----‘यत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्द्यूते हारितम् ; तस्य कृते गृह्यतामियं रत्नावली' इति ।


दिगवलम्बितमुख इत्यर्थः ॥ रअणसट्ठिं रत्नषष्ठिकाभिधं व्रतम् । अरण्यषष्टिका नाम ग्रीष्मव्रतम् इत्येके ॥ आत्मेति ॥ २७॥ विभवेति ॥ २८ ॥ टिप्प-1 चारुदत्तपत्न्या इत्यर्थः ।  विदूषकः--मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहिदस्स कारणादो चतुःसमुद्दसारभूदा रअणावली दीअदि । [मा तावदखादितस्याभुक्तस्याल्पमूल्यस्य चौरैरपहृतस्य कारणाश्चतुःसमुद्रसारभूता रत्नावली दीयते । ।

 चारुदत्तः-वयस्य ! मा मैवम्,-

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २९ ॥

तद्वयस्य ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक ! ।

एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् ।
परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥ ३० ॥

वयस्य मैत्रेय ! भवताप्यकृपणशौण्डीर्यमभिधातव्यम् ।।

 विदूषकः--भो, दलिदो किं अकिवणं मंतेदि ? । [ भोः, दरिद्रः किमकृपणं मन्त्रयति ? ।]

 चारुदत्तः-अदरिद्रोऽस्मि सखे ! । ( यस्य मम ‘विभवानुगता भार्या-' [३।२८] इत्यादि पुनः पठति ) तद्गच्छतु भवान् ; अहमपि कृतशौचः संध्यामुपासे ।

( इति निष्क्रान्ताः सर्वे )

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।


चतुःसमुद्देति । चतु:समुदाणां रत्नाकराणां सारभूता ।। यमिति । समालम्ब्ये- त्याद्यपूर्वेऽपि सोहणसवनविभवेति ( ? ) कुलीनत्वादेरित्यर्थः (?) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।

दिप्प०-- तस्य महतः प्रत्ययस्य विश्वासस्य मूल्यं रत्नावलीरूपं दीयते इति

निष्कर्षः। 2 संस्पर्शेनेत्यर्थः । 3 शपथं प्रापितः । 4 कृपणमेव मन्त्रयतीत्यर्थः । इतीदं परिहसतीति भावः। 5 प्रातःसंध्याम् ।

चतुर्थोऽङ्कः

चतुर्थोऽङ्कः

(ततः प्रविशति चेटी')

 चेटी-आणत्तम्हि अत्ताए अज्जआए सआसं गंतुं । एसा अज्जआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किंपि मंतअंती चिट्ठदि । ता जाव उवसप्पामि । [आज्ञप्तास्मि भात्रार्यायाः सकाशं गन्तुम् । एषार्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यावदुपसर्पमि । ] ( इति परिक्रामति )

(ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च)

 वसन्तसेना-हञ्जे मदणिए ! अवि सुसदिसी इअं चित्ताकिदी अज्जचारुदत्तस्स । [ चेटि मदनिके ! अपि सुसदृशीयं चित्राकृतिरार्यचा- रुदत्तस्य ।

 मदनिका—सुसदिसी । [सुसदृशी ।]

 वसन्तसेना--कधं तुमं जाणासि ? । [कथं त्वं जानासि ? ।]

 मदनिका--जेण अज्जआए सुसिणिद्धा दिट्ठी अणुलग्गा । { येनार्यायाः सुस्निग्धा दृष्टिरनुलग्ना।]

 वसन्तसेना-हञ्जे ! किं वेसवासदाक्खिण्णेण मदणिए ! एव्वं भणासि ? । [चेटि ! किं वेशवासदाक्षिण्येन मदनिके! एवं भणसि? । ]

 मदनिका--अज्जए ! किं जो ज्जेव जणो वेसे पडिवसदि, सो ज्जेव अलीअदक्खिणो भोदि? । [आर्ये ! किं य एव जनो वेशे प्रतिव- सति, स एवालीकदक्षिणो भवति ?।] टिप्प००-1 इयं काचन वसन्तसेनाया दासी । 2 वसन्तसेनामात्रा नाम माधवसे- नया। 3 चित्रफलकद्दष्टिः। 4 मम सौन्दर्यानुरूपसौन्दर्यवतीत्यर्थः । 5 चित्रे लेख्य आकृतिः सर्वावयवसंस्थाने चित्राकृतिरित्यर्थः, चित्ररूपालेख्यरूपाकृतिर्वा । 6 ‘वेशो वेश्याजनसमाश्रयः' इत्यमरः । वेशे यो वासस्तेन यद्दाक्षिण्यं नैपुण्यं अनुरागो बा तेनेत्यर्थः ।। मृ० ७  वसन्तसेना--हञ्जे ! णाणापुरिससंगेण वेस्साजणो अलीअदक्खिणो भोदि । [चेटि ! नानापुरुषसङ्गेन वेश्याजनोऽलीक1दक्षिणो भवति ।।

 मदनिका - जदो दाव अज्जआए दिट्टी इध अभिरमदि हिअअं च, तस्स कारणं किं पुच्छीअदि ? । [ यतस्तावदार्याया दृष्टिरिहाभिरमते हृदयं च, तस्य कारणं किं पृच्छय2ते ? ।।

 वसन्तसेना-हञ्जे ! सहीजणादो उवहणीअदां रक्खामि । [ चेटि ! सखीजनादु3पहसनीयतां रक्षामि।]

 मदनिका - अज्जए ! एव्वं णेदं । सहीजणचित्ताणुवत्ती अबला- जणो भोदि । [ आयें ! एवं नेदम् । सखीजनचित्तानुवर्त्यबलाजनो भवति ]

 प्रथमा चेटी----( उपसृत्य ) अज्जए ! अत्ता आणवेदि-गहि- दावगुंठणं पक्खदुआरए सज्जं पवहणं । ता गच्च' त्ति । [ आर्ये ! माता- ज्ञापयति–'गृहीता4वगुंण्ठनं पक्षद्वारे सज्जं 5प्रवहणम् । तद्गच्छ' इति ।।

 वसन्तसेना--- हञ्जे ! किं अज्जचारुदत्तो मं णइस्सदि । [चेटि ! किमार्यचारुदत्तो मां नेष्यति ? ।।

 चेटी–अज्जए । जेण पवहणेण सह 6सुवण्णदससाहस्सिओ अलंकारओ अणुप्पेसिदो । [आर्ये ! येन प्रवहणेन सह सुवर्णदशसाहस्रिकोऽलंकारोऽनुप्रेषितः ।]


तस्सेत्यादि । यत्र चक्षुहृदये लग्ने तत्र कारणं किं पर्यालोच्यते ? । अतिप्रियनामासावलं विलम्बेनेत्याशयः ॥ गहिदावरगुंठणं गृहीतावगुण्ठनम् । | टिप्प-1 य एव जनो वेशे प्रतिवसति स एवालीकदाक्षिण्यो भवति । अलीकं मिथ्या दाक्षिण्यमनुरागो यस्य सः। 2 ईदृशि सुन्दरे पुरुषे तावदासक्त अलं विलम्बेनेति भावः । ३ असदृशो नायकोऽनया वृत इत्येवंरूपाम् । 4 अवगुण्ठनं आच्छादनम्, महापटाच्छादितमित्यर्थः। 5 कर्णीरथः प्रवहणम्' इति कोशः । स्त्रीणां स्थितियोग्योऽभितः समाच्छन्नो रथः प्रवहणमित्याशयः। स्पष्टं चेदं दशुमार- चरिते द्वितीये । 6 सुवर्ण लोके 'मोहर' इति प्रसिद्धम् ।  वसन्तसेना—को उण सो?। [ कः पुनः सः?।]

 चेटी—एसो ज्जेव राअस्सालो संठाणओ। [एष एव राजश्यालः संस्थानकः।]

 वसन्तसेना—(सक्रोधम्) अवेहि मा पुणो एव्वं भणिस्ससि। [अपेहि, मा पुनरेवं भणिष्यसि।]

 चेटी—पसीददु पसीददु अज्जआ । संदेसेण1 म्हि पेसिदा । [प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता ।]

 वसन्तसेना—अहं संदेस2स्स ज्जेव कुप्पामि । [अहं संदेशस्यैव कुप्यामि।]

 चेटी—ता किंति अत्तं विण्णविस्सं ? । [ तत्किमिति मातरं विज्ञापयिष्यामि ? ।।

 वसन्तसेना—एव्वं विण्णाविदव्वा-जइ मं जीअंतीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । [ एवं विज्ञापयितव्या— 'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राऽऽज्ञापयितव्या' ।]

 चेटी—जधा दे रोअदि। [यथा ते रोचते।] (इति निष्क्रान्ता)

(प्रविश्य)

 शर्विलकः

दत्त्वा निशायां वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान्।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥१॥

अपि च,—

यः कश्चित्त्वरितगतिर्निरीक्षते मां
संभ्रान्तं द्रुतमुपसर्पति स्थितं वा।


विण्णविस्से विज्ञापयिष्यामि॥ दत्त्वेति॥१॥ य इति। त्वरितगतिः कश्चित्

टिप्प०— यथा संदेशस्तथा मयोक्तम्, मम नास्त्यत्र दोष इति भावः । यतः प्रभवो हि संदेशहारिणे न कुप्यन्ति। 2 अत्र 'संदेसस्स' इति चतुर्थ्यर्थे षष्ठी ।

तं सर्वे तुलयति दूषितोऽन्तरात्मा
स्वदोषैर्भवति हि शङ्कितो मनुष्यः॥२॥

मया खलु मदनिकायाः कृते साहसमनुष्ठितम्।

परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः
क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम्।
नरपतिबले पार्श्वायाते स्थितं गृहदारुव-
ह्यवसितशतैरेवंप्रायैर्निशा दिवसीकृता॥३॥

( इति परिक्रमिति )

 वसन्तसेना—हञ्जे! इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेंटअं गेण्हिअ लहु आअच्छ। [चेटि! इमं तावचित्रफलकं मम शयनीये स्थापयित्वा तालवृन्तं गृहीत्वा लघ्वागच्छ ।]

 मदनिका—जं अज्जआ आणवेदि। [यदार्याज्ञापयति।] (इति फलकं गृहीत्वा निष्क्रान्ता)

 शर्विलकः—इदं वसन्तसेनाया गृहम्। तद्यावत्प्रविशामि। (प्रविश्य) क्व नु मया मदनिका द्रष्टव्या?।

(ततः प्रविशति तालवृन्तहस्ता मदनिका)

 शर्विलकः—(दृष्ट्वा) अये इयं मदनिका

मदनमपि गुणैर्विशेषयन्ती रतिरिय मूर्तिमती विभाति येयम्।
मम हृदयमनङ्गवह्नितप्तं भृशमिव चन्दनशीतलं करोति ॥४॥

मदनिके!।।

 मदनिका—(दृष्ट्वा) अम्मो, कधं सव्विलओ। सव्विलअ। साअदं दे, कहिं तुमं। [आश्चर्यम्, कथं शर्विलकः। शर्विलक! स्वागतं ते। कुत्र त्वम्?।]


संभ्रान्तं माम्॥२॥ परिजनेति॥३॥ मदनमिति॥४॥ अभुजिस्सं  शर्विलकः---कथयिष्यामि।

(इति सानुरागमन्योन्यं पश्यतः)

 वसन्तसेना---चिरअदि मदणिआ। ता कहिँ णु खु सा। ( गवाक्षकेन दृष्ट्वा ) कथं एसा केनावि पुरिसकेण सह मंतअंती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्टीए आपिबंती विअ एदं णिज्झाअदि तधा तक्केमि, एसो सो जणो एदं इच्छदि अभुजिस्से काटुं । ता रमदु रमदु, मा कस्सावि पीदिच्छेदो भोदु। ण खु सहाविस्सं। [चिरयति मदनिका । तत्कुत्र नु खलु सा ? कथमेषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति ? । यथातिस्निग्धया निश्चलदृष्ट्या पिबन्तीवैतं निध्यायति तथा तर्कयामि, एष स जन एनामिच्छथभुजिष्यां कर्तुम् । तद्रमतां रमताम् , मा कस्यापि प्रीतिच्छेदो भवतु । न खल्वाकारयि- ष्यामि ।]

 मदनिका—सलिव्वअ ! कधेहि । [शर्विकल ! कथय । ]

( शर्विलकः सशङ्क दिशोऽवलोकयति )

 मदनिका-सव्विलअ । किं ण्णेदं ससंको विअ लक्खीअसि ।। [ शर्विलक ! किं न्विदं सशक्क इव लक्ष्यसे ? ।।

 शर्विलकः--वक्ष्ये त्वां किंचिद्रहस्यम् । तद्विविक्तमिदम् ।।

 मदनिका--अध ई । [अथ किम् ।]

 वसन्तसेना----कधं परमरहस्सं १ । ती ण सुणिस्सं । [ कथं परम- रहस्यम् ? । तन्न श्रोष्यामि । ]

 शर्विलकः--मदनिके ! किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ? ।

 वसन्तसेना-कधं मम संबंधिणी कधा! । ती सुणिस्सं टिप्प०-1 कस्यापि रहस्यं न श्राव्यमिति शिष्टसंप्रदायत्वादेवमुक्तिः । इमिणा गवक्खेण ओवारिदसरीरा । [कथं मम संबन्धिनी कथा? । तच्छ्रोष्याम्यनेन गवाक्षेणापवारितशरीरा ।]

 मदनिका--सव्विलअ ! भणिदा मए अज्जआ । तदो भणादि-- जइ मम छंदो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करइस्सं' । अध सुव्विलअ ! कुदो दे एत्तिओ विहवो, जेण मं अज्जआसआसादो मोआइस्ससि ? । [शर्विलक ! भणिता मयार्या । तदा भणति-'यदि मम छन्दस्तदा विनाऽर्थं सर्वं परिजनमभुजिष्यं करिष्यामि । अथ शर्विलक! कुतस्त एतावान्विभवः, येन मामार्यासकाशोन्मोचयिष्यसि ? १]

 शर्विलकः--

दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च ।
अद्य रात्रौ मया भीरु ! त्वदर्थे साहसं कृतम् ॥ ५ ॥

 वसन्तसेना---पसण्णा से आकिदी, साहसकम्मदाए उण उब्वेअणीआ । [ प्रसन्नास्याकृतिः साहसकर्मतया पुनरुद्वेजनीया ।।

 मदनिका—सव्विलअ ! इत्थीकल्लवत्तस्स कारणेण उहअ पि संसए विणिक्खितं । [ शर्विलक! स्त्रीकल्यवर्तस्य कारणेनोभयमपि संशये विनिक्षिप्तम् ।।

 शर्विलकः किं किम् ।।

 मदनिका--सरीरं चारित्तं च । [ शरीरं चारित्र्यं च ।

 शर्विलकः--अपण्डिते | साहसे श्रीः प्रतिवसति ।।

 मदनिका—सव्विलअ ! अखंडिदचारित्तो सि । ता ण खु दे मम कारणादो साहसं करंतेण अच्चंतविरुद्धं आचरिदं । [ शर्विलक !


अप्रेष्याम् , स्वाधीनामिति यावत् । मम छन्दो ममाभिलाषः ॥ दारिद्र्येणेति । साहसं चौर्यरूपम् ॥ ५ ॥ साहसे जीवतानपेक्षकर्मणि । ण हू ते इति । न --


---


--- दिप-1 वक्रोक्तिगर्भितमिदं भाषणम् । साहसं कुर्वता त्वयाऽत्यन्तविरुद्धं नाचरितम् , किंत्वाचरितमेवेति काकुः । अखण्डितचारित्र्योऽसि । तन्न खलु त्वया मम कारणास्साहसं कुर्वतात्यन्तविरुद्धमाचरितम् ।]

 शर्विलकः--

नो मुष्णाम्यबलां विभूषणवतीं फुल्लामिचाहं लतां
विप्रस्वं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धतम् ।
धात्रयुत्सङ्गगतं हरामि न तथा बालं धनार्थी क्वचि-
त्कार्याकार्यविचारिणी मम मतिश्चौर्येऽपि नित्यं स्थिता ॥ ६॥

तद्विज्ञाप्यतां वसन्तसेना,

अयं तव शरीरस्य प्रमाणादिव निर्मितः ।
अप्रकाशो ह्यलंकारो मत्स्नेहाद्धार्यतामिति ॥ ७ ॥

 मदनिका----सव्विलअ ! अप्पकाशो अलंकारओ । अअं च जणो ति दुवेविण जुज्जदि । ता उवणेहि दाव । पेक्खामि एदं अलंकारअं । [शर्विलक ! अप्रकाशोऽलंकारः । अयं च जन इति द्वयमपि न युज्यते । तदुपनय तावत् । पश्याम्येनमलंकारम् । ]

 शर्विलकः—इदमलंकरणम् । ( इति साशङ्कं समर्पयति )

 मदनिका-( निरूप्य ) दिट्ठपुरुव्वो विअ अ अलंकारओ । ता भणेहि कुदो दे एसो। [ दृष्टपूर्वं इवायमलंकारः । तद्भण कुतस्त एषः ।

 शर्विलकः---मदनिके ! किं तवानेन ? गृह्यताम् ।


खल्वाचरितम् , अपि त्वाचरितमेव । नो मुष्णामीति । शूद्रस्वर्णहरणे न तथा पोतकमिति विप्रेत्यादिनोक्तम् ॥ ६ ॥ अयमिति । तव वसन्तसेनायाः ॥ अनुचितः प्रकाशो यस्य सोऽप्रकाशः । अनेनास्माकं दण्ड इत्यनेन न प्रकाशयितव्य इत्यर्थः ॥ ७ ॥ अयं जनो बसन्तसेनास्वरूपः। 'अपिः'अनुनये। 'अयं दिप०----1 शर्विलकेनायं दत्त इति प्रकाशानर्हः। 2 क्व चायं जनो वसन्तसेनादिः सप्रमाणब्यवहारकारिजनः, क्व च पुनश्चौर्यैणासादितं वस्तु १ द्वयमपीदं न युज्यते इत्यर्थः ।  मदनिका--( सरोषम् ) जइ मे पच्चअं ण गच्छसि, ता किंणिमित्तं मं णिक्किणासि ? । [यदि मे प्रत्ययं न गच्छसि, तस्किंनिमित्तं मां निष्क्रीणासि ?।] .

 शर्विलकः--अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा--- ‘सार्थवाहस्य चारुदत्तस्य' इति ।

( वसन्तसेना मदनिका च मूच्छां नाटयतः )

 शर्विलकः---मदनिके ! समाश्वसिहि । किमिदानीं त्वं

विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना ।
नीयमानाऽभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥

 मदनिका--(समाश्वस्य ) साहसिअ ! ण खु तुए मम कारणादो इमं अकज्जं करंतेण तस्सिं गेहे को वि वावादिदो परिक्खदो वा । [ साहसिक! न खलु स्वया भम कारणादिदमकार्य कुर्वता तस्मिन्गेहे कोऽपि व्यापादितः परिक्षतो वा ? ।]

 शर्विलकः--मदनिके । भीते सुप्ते न शर्विलकः प्रहरति; तन्मया न कश्चिद्यापादितो नापि परिक्षतः ।

 मदनिका-सच्चं सच्चं । [ सत्यं सत्यम् ? ।]

 शर्विलकः-सत्यम् ।।

 वसन्तसेना-(संज्ञां लब्ध्वा ) अम्महे, पच्चुवजीविदम्हि । [ आश्चर्यम्, प्रत्युपजीवितास्मि ।]

 मदनिका—पिअं पिअं । [ प्रियं प्रियम् ।]


जनः शर्विलकः' इति प्राचीनटीका । तन्नं बुद्ध्यते । वेश्यात्वे वसन्तसेनाया टिप्प-1 अभुजिष्यात्वमनुपदोक्ता भुजिष्याशब्दार्थधर्मम् । भार्यावत् स्वाधीनत्वं नीयमानेत्यर्थः । 2 *प्रियं प्रियम्' इति विरोधिलक्षणया प्रियमित्याशयः । अत एव ‘किं नाम प्रियम्' इति शर्वलिकप्रश्नः संगच्छते ।  शर्विलकः--( सेर्ष्यम् ) मदनिके ! किं नाम प्रियमिति ?।

त्वत्स्नेहबद्धहृदयो हि करोम्यकार्ये
सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः ।
रक्षासि मन्मथविपन्नगुणोऽपि मानं1
मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ९ ॥

( साकूतम् )

इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।,
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः2 ॥ १० ॥
अयं च सुरतज्वालः कामग्निः प्रणयेन्धनः ।।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥

 वसन्तसेना--( सस्मितम् ) अहो, से अत्थाणे आवेओ । [ अहो, अस्यास्थान आवेगः ।]

 शर्विलकः--सर्वथा,-

3अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥

स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥

सुष्टु खल्विदमुच्यते,—

एता हसन्ति च रुदन्ति च वित्तहेतो-
र्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।


निभृतं संगतमित्यभिप्रायः ॥ विषादेति ॥ ८ ॥ त्वदिति । मन्मथेन विपन्नो गुणो यस्य । ईदृशोऽपि देहं रक्षामि । मदनिकार्थं चौर्याहरणेन हीनगुणत्वं व्यक्तम् ॥ ५ ॥ इहेति ॥ १० ॥ अयमिति ॥ ११॥ अपण्डिता इति ॥ १२ ॥ स्त्रीष्विति ॥ १३ ॥ एता इति । सुमनसः पुष्पवृत्तेरेक- | टिप्प०---1 कामातुरोऽन्यस्य मानं न रक्षति, अहं तु रक्षामीति भावः । 2 अत्र विशेषणविशेष्ययोः समस्तं सावयवरूपमलंकारः । ३ शक्तस्य कामप्रतिघाते क्रोधो भवति, अशक्तस्य तु विषाद इति शास्त्र क्रुद्धः शर्विलको वेश्याजनं निर्भर्स्त्य, स्त्रीजातिमग्रिमपञ्चश्लोकैर्निर्भर्त्सयति ।

तस्मान्नरेण कुलशीलसमन्वितेन
वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥

अपि च1,---

समुद्रवीचीव चलस्वभावाः संध्याभ्रलेखेव मुहूर्तरागाः ।।
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ १५ ॥

स्त्रियो नाम चपलाः,---

अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥

सूक्तं खलु कस्यापि.–

न2 पर्वताग्ने नलिनी प्ररोहति
न गर्दभा वाजिधुरं वहन्ति ।
यवाः प्रकीर्णा न भवन्ति शालयो
न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥

आः दुरात्मन् चारुदत्तहतक । अ3यं न भवसि । ( इति कतिचित्पदानि गच्छति )

 मदनिका----{ अञ्चले गृहीत्वा ) अइ असंबद्धभासअ असंभावणीए कुप्पसि । [ अयि असंबद्धभाषक! असंभावनीये कुप्यसि ? ।]

 शर्विलकः--कथमसंभावनीयं नाम ।

 मदनिका-एसो खु अलंकारओ अज्ञआकेरओ । [ एष खल्वलंकार आर्यासंबन्धी।]


वचनान्ततापि । यथा--'अप्रत्याख्येये दधिसुमनसी” इति । ‘सुमना मालती इत्येके । वचनभेदेऽपि सतामनुद्वेजकत्वाददुष्टत्वमुपमायाः ॥ १४ ॥ समु- टिप्प०-1 चपलाश्चचला विद्युतश्च; चपला इव चपला स्त्रिया: इति व्यङ्ग्योपमा । 2 श्लोकस्यास्य प्रथमपादे द्वादशाक्षराणि, द्वितीये एकादशाक्षराणि वर्तन्ते । प्रथमपादे ज-त-ज-भ-गणाः, द्वितीये तु ज-त-ज-ग-ल-गणाश्च वर्तन्ते। अपरार्थे तु वंशस्थं वृत्तम् । ३ अधुनैव चारुदत्तं इन्मीत्यस्यर्थः ।  शर्विलका-ततः किम् ?।।

 मदनिका--स च तस्स अजस्स इत्थे विणिक्खित्तो । [स तस्यार्यस्य हस्ते विनिक्षिप्तः ।]

 शर्विलकः–किमर्थम् ? ।

 मदनिका--( कर्णे ) एव्वं विअ । [एव1मिव । ]

 शर्विलकः-( सवैलक्ष्यम् ) भोः कष्टम् ,--

छायार्थ ग्रीष्मसंतप्तो यामेवाहं समाश्रितः2 ।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥

 वसन्तसेना-कधं एसो वि संतप्पदि ज्जेव ? । ता अजाणंतेण एदिणा एवं अणुचिट्ठिदं । [ कथमेषोऽपि संतप्यत एव । तदजानतैतेनैवमनुष्ठितम् ।]

 शर्विलकः-मदनिके 1 किमिदानीं युक्तम् ।।

 मदनिका-इत्थं तुम जेव्व पंडिओ । [ अत्र त्वमेव पण्डितः ।

 शर्विलक-नैवम् ; पश्य,-

स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः ।।
पुरुषाणां तु पाण्डित्यं शास्त्ररेवोपदिश्यते ॥ १९ ॥

 मदनिका--सव्विलअ । जइ मम वेअणं सुणीअदि, ती तस्स


द्रेति ॥ १५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति पाठा०---१ छायार्थी. टिप्प०-1 चारुदत्तस्याकिञ्चनतया भोगस्य भूरिधनसाध्यत्वात् अयमलंकारो न्यासमिषेण तस्य हस्ते वसन्तसेनया विनिक्षिप्त इति भावः । 2 अत्र अप्रस्तुत वृतान्तेन प्रस्तुतवृत्तान्तप्रतिपादनात् अप्रस्तुतप्रशंसालंकारः । ज्जेव माणुभावस्स पडिणिज्जादेहि । [शर्विलक ! यदि मम वचनं श्रूयते, सदा तस्यैव महानुभावस्य प्रतिनिर्यातय ।]

 शर्विलकः--मदनिके । यद्यसौ रा1जकुले मां कथयति ।

 मदनिका—ण चंदादो आदवो होदि । [ने चन्द्रादात2पो भवति ।।

 वसन्तसेना--साहु मदणिए ! साहु । [ साधु मदनिके ! साधु ।

 शर्विलकः----मदनिके !

न खलु मम विषादः साहसेऽस्मिन्भयं वा
कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् १ ।
जनयति मम वेदं कुत्सितं कर्म लज्जां
नृपतिरह शठानां मादृशां किं न कुर्यात् ॥ २० ॥

तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् ।

 मदनिका-सो अअं अवरो उवाओ । [ सोऽयमपर उपायः ।]

 वसन्तसेना---को खु अवरो उवाओ हुविस्सदि ? । [ कः खल्वपर उपायो भविष्यति ? ।]

 मदनिका---तस्स ज्जेव अजस्स केरओ भविअ एदं अलंकारअं अज्जआए उवणेहि । [ तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय ।।


॥ १८ ॥ स्त्रिय इति ॥ १९ ॥ न खल्विति ॥ २० ॥ | टिप्प०-1 इयं संबन्धसामान्ये षष्ठी । तथा च परावृत्य गत्वा महानुभावाय चारुदत्ताय देहीत्याशयः। 2 यदि न्यायसभायां चैतन्मम् कृत्यं कथयेदित्यर्थः । 3 *आतपशब्देनाप्रकृते केवलमुष्णपरत्वं वक्तृतात्पर्यादुन्नीयते । 4 तेन प्रेषित इत्याशयः ।  शर्विलक–एवं कृते किं भवति ।।

 मदनिका--तुमं दावं अचोरो, सो वि अज्जो अरिणो, अज्जआए

सकं अलंकारअं उवगदं भोदि । { स्वं तावदचौरः, सोऽप्यार्योनृणः, आर्यया स्वकोऽलंकार उपगतो भवति ।]

 शर्विलकः--नन्वतिसाहसमेतत् ।।

 मदनिका--अइ ! उवणेहि, अण्णधा अदिसाहसं। [ अयि ! उपनय, अन्यथातिसाहसम् ।।

 वसन्तसेना-साहु मदणिए ! साहु । अभुजिस्सए विअ मंतिदं [ साधु मदनिके! साधु । अभुजिष्ययेव मन्त्रितम् ।]

 शर्विलकः----

मयाप्ता महती बुद्धिर्भवतीमनुगच्छता ।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥

 मदनिका----तेण हि तुमं इमस्सिं कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्जआए तुह आगमणं णिवेदेमि । [ तेन हि स्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि ।]

 शर्विलकः–एवं भवतु ।।

 मदनिका--( उपसृत्य ) अज्जए ! एसो खु चारुदत्तस्स सआसादो बम्हणो आअदो। [ आर्ये! एष खलु चारुदत्तस्य सकाशाद्बाह्मण आगतः ।] अथ निजपतित्वेनैवमाह- तुमं दावेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । मयेति ॥ २१ ॥ अत्तणकेरअं वीति चारुदत्तस्यानुचरत्वं स्वीकृत्य ब्रूते । हिप्प०.-1 यथा भार्या मन्नयति तथैव मन्नितमिति भावः । एतावत्पर्यन्तमिदं गवाक्षनिषण्या वसन्तसेनया श्रुतमनुदितं स्वगतमिति ज्ञेयम् ।  वसन्तसेना--हञ्जे ! तस्स केरओ त्ति कधं तुमं जाणासि १ । [ चेटि! तस्य संबन्धीति कथं वं जानासि ।।]

 मदनिका-अज्जए ! अत्तणकेरअं वि ण जाणामि ?। [आयें ! आत्म- संबन्धिनमपि न जानामि ? ।]

 वसन्तसेना--( स्वगतं सशिरःकम्पं, विहस्य) जुज्जदि, ( प्रकाशम् ) पविसदु । [युज्यते, प्रविशतु ।]

 मदनिका--जं अज्जआ आणवेदि । (उपगम्य ) पविसदु सब्विलओ । [ यदार्याज्ञापयति । प्रविशतु शर्विलकः । ]

 शर्विलकः--( उपसृत्य, सवैलक्ष्यम् ) खस्ति भवत्यै ।

 वसन्तसेना-अज्ज ! वंदामि । उवविसदु अज्जो । [ आर्य ! वन्दे । उपविशत्वार्यः ।]

 शर्विलकः---सार्थवाहस्त्वां विज्ञापयति-जर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् ; तद्गृह्यताम् । ( इति मदनिकायाः समर्प्य प्रस्थितः )

 वसन्तसेना---अज्ज ! ममावि दाव पडिसंदेसं तर्हि अज्जो णेदु । [ आर्य ! ममापि तावप्रतिसंदेशं तत्रार्यो नयतु ।

 शर्विलकः-( खगतम् ) कस्तत्र यास्यति । । ( प्रकाशम् ) कः प्रतिसंदेशः ?।। वसन्तसेना पडिच्छदु अज्जो मदणिअं । [प्रतीच्छत्वार्यो मदनिकाम् ।]

 शर्विलक-भवति ! न खल्ववगच्छम् । वसन्तसेना--अहं अवगच्छामि । [ अहमवगच्छामि।]

 शर्विलक---कथमिव !।  वसन्तसेना----अहं अज्जचारुदत्तेण भणिदा--जो इमं अलंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादब्वा' । ता सो ज्जेव एदं दे देदित्ति एवं अज्जेण अवगच्छिदव्वं । [अहमार्यचारुदत्तेन भणिता--‘य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमार्येणावगन्तव्यम् ।]

 शर्विलकः--( खगतम् ) अये विज्ञातोऽहमनया । (प्रकाशम् ) साधु आर्यचारुदत्त । साधु;

गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥

अपि च,

गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षादुडुपेन शंभोरलङ्घयमुल्लङ्घितमुत्तमा2ङ्गम् ॥ २३ ॥

 वसन्तसेना--को एत्थ पवहणिओ ? । [ कोऽत्र प्रव1हणिकः १ ।।

( प्रविश्य सप्रवहणः )

 चेटः–अज्जए ! सज्जे पवहणं । [ आर्ये ! सज्जं प्रवहणम् ।

 वसन्तसेना-हञ्जे मअणिए ! सुदिट्ठ मं करेहि । दिण्णासि । अरुह पर्वहणं । सुमरेसि मं । { चेटि मदनिके! सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् ।

 मदनिका--(रुदती ) परिच्चित्तम्हि अज्जआए । [ परित्यक्तास्म्यार्यया । ] ( इति पादयोः पतति )


गुणेष्वेवेति ॥ २२ ॥ गुणेष्विति ॥ २३ ॥

हिप्प०-1 प्रवहणं कणींरथं वहतीति प्रवहणिकः, सारथिरित्यर्थः । 2 अलङ्घ्य- मपि शिवस्य उत्तमाङ्गं शिर उडुपेन हिमांशुना स्वगुणैरेवोल्लङ्घितमिति भावः ।  वसन्तसेना-संपदं तुमं ज्जेव्व वंदणीआ संवुत्ता । ता गच्छ, आरुह पवहणं । सुमरेसि मं । [ सांप्रतं त्वमेव वन्दनीया संवृत्ता । तद्गच्छ, आरोह प्रवहणम् । स्मरसि माम् । ]

 शर्विलकः--स्वस्ति भवत्यै । मदनिके !

सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः ।
यत्र ते दुर्लभं प्राप्तं वधू[४६]शब्दावगुण्ठनम् ॥ २४ ॥

( इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः )

( नेपथ्ये ) ।

 कः कोऽत्र भोः ! राष्ट्रियः समाज्ञापयति--'एष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः स्वेषु स्वेषु स्थानेष्वप्रमत्तैर्भवद्भिर्भवितव्यम्' ।

 शर्विलकः--(आकर्ण्य) कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः ? । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् ; अथवा द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्ठतमः ॥ २५ ॥ भवतु, अवतरामि । ( इत्यवतरति )

 मदनिका--(सास्रमञ्जलिं बद्धा ) एव्वं णेदं । ता परं णेदु मं अज्जउत्तो समीवं गुरुअणाणं । [एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् ।]


सुद्दष्ट इति । यत्र ते इति । हेतावाधारविवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ २४ ॥ द्वयमिति ॥ २५ ॥ उदवसितं  शर्विलकः–साधु प्रिये ! साधु; अस्मच्चित्तसदृशमभिहितम् । ( चेटमुद्दिश्य ) भद्र ! जानीषे रेभिलस्य सार्थवाहस्यो[४७]दवसितम् ? ।

 चेटः--अध इं । [ अथ किम् । ]

 शर्विलकः–तत्र प्रापय प्रियाम् ।

 चेटः–जं अज्जो आणवेदि। [यदार्य आज्ञापयति ।]

 मदनिका-जधा अज्जउत्तो भणादि, अप्पमत्तेण दाव अज्जउत्तेण होदव्वं । [ यथार्यपुत्रो भणति, अप्रमत्तेने तावदार्यपुत्रेण भवितव्यम्।]

( इति निष्क्रान्तः)

 शर्विलकः--अहमिदानीं

ज्ञातीन्विटान् स्वभुजविक्रमलब्धवर्णान्
राजापमानकुपितांश्च नरेन्द्रभृत्यान् ।
उत्तेजयामि सुहृदः परिमोक्षणाय
[४८]यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥

अपि च,-

प्रियसुहृदमकारणे गृहीतं
रिपुभिरसाधुभिराहितात्मशङ्कैः ।
सरभसमभिपत्य मोचयामि
स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥

( इति निष्क्रान्तः)

( प्रविश्य )

 चेटः–अज्जए ! दिट्ठिआ वड्ढसि । अज्जजारुदत्तस्स सआसादो बम्हणो आअदो । [आर्ये ! दिष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्ब्राह्मण आगतः ।]


गृहम् ॥ ज्ञातीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन ।


 वसन्तसेना-—अहो, रमणीअदा अज्ज दिवसस्स । ता हञ्जे ! सादरं बंधुलेण समं पवेसेहि णं । [ अहो, रमणीयताद्य दिवसस्य । तच्चेटि! सादरं बन्धुलेन समं प्रवेशयैनम् ।]

 चेटी–जं अज्जआ आणवेदि । [यदार्याज्ञापयति ।]( इति निष्क्रान्ता)

( [४९]विदूषको बन्धुलेन सह प्रविशति )

 विदुषकः-----ही ही भो, तवच्चरणकिलेसविणिज्जिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि । [आश्चर्यं भोः, तपश्चरणक्लेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्बाह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि ।]

 चेटी–पेक्खदु अज्जो अम्हकेरकं गेहदुआरं । [प्रेक्षतामार्योऽस्मदीयं गेहद्वारम् ।]

 विदूषकः----( अवलोक्य, सविस्मयम् ) अहो सलिलसित्तमज्जिदकिद-हरिदोवलेवणस्स विविहसुअंधिकुसुमोवहारचित्तलिहिदभूमिभाअस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलंबिदैरा-


अत्रैवाङ्के पञ्चमप्रकोष्ठके ‘परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करिष्यते । 'ही ही भो' इति विस्मये । तपश्चरणक्लेशविनिर्जितेन स्वाधीनेन । पुष्पकेण विमानविशेषेण । अकृततपश्चरणक्लेशः । नरयुक्ता नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्येदृशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य ? । सलिलसिक्तमार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य । उच्छ्रायप्रकर्षपरमेतत् । दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्ली-


वणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददंतिदंततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलंदोलणाललंतचंचलग्गहत्थेण 'इदो एहि' त्ति वाहरंतेण विअ मं सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणत्थंभवेदिअणिक्खित्तसमुल्लसंतहरिदचूदपल्लवललामफटिहमंगलकलसाभिरामोहअपास्सस्स महासुरवक्खत्थलदुब्भेज्जवज्जणिरंतरपडिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदुआरस्स सस्सिरीअदा । जं सच्चं मज्झत्थस्स वि जणस्स बलादिट्टिं आआरेदि ।

[ अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृृष्टिमाकारयति ।]

 चेटी-एदु एदु । इमं पढमं पओट्ठं पविसदु अज्जो । [एत्वेतु, इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च )ही ही भो, इधो वि पढमे पओट्ठे ससिसंखमुणालसच्छाहाओ विणिहिदचुण्णमुट्ठिपांडुराओ विविहरअण-


दामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महासुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य । दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथमप्रकोष्ठपडिबद्धकंचणसोवाणसोहिदाओ पासादपंतिओ ओलंबिदमुत्तादामेहिं फटिहवादाअणमुहचंदेहिं णिज्झाअंती विअ उज्जइणिं । सोत्तिओ विअ सुहोवविट्टो णिद्दाअदि दोवारिओ । सदहिणा कलमोदणेण पलोहिदा ण भक्खंति वायसा बलिं सुधासवण्णदाए । आदिसदु भोदी । [ आश्चर्यं भोः, अत्रापि प्रथमे प्रकोष्ठे शशिशङ्खमृणालसच्छाया विनिहितचूर्णमुष्टिपाण्डुरा विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयोऽवलम्बितमुक्तादामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया । आदिशतु भवती । ]

 चेटी एदु एदु अज्जो । इमं दुदिअं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इमं द्वितीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च ) ही ही भो, इदो वि दुदिए पओट्ठे पज्जंतोवणीदजवसवुसकवलसुपुट्टा तेलब्भंगिदविसाणा बद्धा पवहणबइल्ला । अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो । इदो अ अवणीदजुज्झस्स मल्लस्स विअ मद्दीअदि गीवा सेसस्स । इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि । अअं अवरो पाडच्चरो विअ दिढबद्धो मंदुराए साहामिओ ।


वर्णनम्--शशिशङ्खमृणालस्वच्छाभाः विनिहतचूर्णमुष्टिपाण्डुराः विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयः अवलम्बितमुक्ताफलदामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया ॥ इहापि द्वितीयप्रकोष्ठके पर्यन्तोपनीतयवसबुसकवलसुपृष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमपरोऽपमानित इव कुलीनो दीर्घं निःश्वसिति सैरिभो महिषः । इतोऽपनीतयुद्धस्य मल्लस्येव मृद्यते ग्रीवा मेषस्य । इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाट( अन्यतोऽवलोक्य च ) इदो अ कुरच्चुअतेल्लमिस्सं पिंडं हत्थी पडिच्छावीअदि मेत्थपुरिसेहिं । आदिसदु भोदी । [आश्चर्यं भोः, इहापि द्वितीये प्रकोष्ठे पर्यन्तोपनीतयवसबुकवलसुपुष्टस्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमन्यतरोऽवमानित इस कुलीनो दीर्घं निःश्वसिति सैरिभः । इतश्चापनीतयुद्धस्य मल्लस्येव मर्द्यते ग्रीवा मेषस्य । इत इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाटच्चर इव दृढबद्धो मन्दुरायां शाखामृगः । इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते मात्रपुरुषैः । आदिशतु भवती ।]

 चेटी–एदु एदु अज्जो । इमं तइअं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं तृतीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः---( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि तइए पओट्ठे इमाइं दाव कुलउत्तजणोववेसणणिमित्तं विरचिदाइं आसणाइं । अद्धवाचिदो पासअपीठे चिट्ठइ पोत्थओ । एसो अ साहीणमणिमअसारिआसहिदो पासअपीठो । इमे अ अवरे मअणसंधिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गणिआ वुड्ढविडा अ । आदिसदु भोदी । [आश्चर्यं भोः । इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धवाचितं पाशकपीठे तिष्ठति पुस्तकम् । एतच्च स्वाधी-


च्चर इव चौर इव दृढबद्धो मन्दुरायां शाखामृगः । इतोऽपि भक्ततैलघृतमिश्रपिण्डं ग्राह्यते हस्ती हस्तिपकपुरुषैः ॥ इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धपठितस्तिष्ठति पुस्तकः । कामशास्त्रस्येत्यर्थात् । स्वाधीनमणिमयशारीसहितं पाशकपीठम् । 'सारितम्' इति पाठे प्रसारितमित्यर्थः । 'स्वाधीनमकृत्रिमम्' इति प्राचीनटीका । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकावलिप्तं चित्रफलकं वहमाना इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च ॥ इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरधीरं नदन्ति मुरजाः । क्षीणपुण्या इव गगनात्तारा इव नमणिमयसारिकासहितं पाशकपीठम् । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकाविलिप्तचित्रफलकाग्रहस्ता इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च । आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं चउट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं चतुर्थं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः—( प्रविश्यावलोक्य च ) ही ही भो, इदो वि चउट्ठे पओट्ठे जुवदिकरताडिदा जलधरा विअ गंभीरं णदंति मुदंगा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडंति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अंकारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चिअंति, णट्टअं पठिअंति, ससिंगारओ । ओवग्गिदा गवक्खेसु वादं गेण्हंति सलिलगग्गरीओ। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणयकुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा ।


निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः ॥ गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते नाट्यं । पठ्यते सशृङ्गारम् । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे । अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमाने निश्वसितीव महानसं इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीता गणिकादारिका नर्त्यन्ते, नाट्यं पाठ्यन्ते सशृङ्गारम् । अल्पवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । आदिशतु भवती । ]

 चेटी- एदु एदु अज्जो । इमं पंचमं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं पञ्चमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि पंचमे पओट्ठे अअं दलिद्दजणलोहुप्पादणअरो आहरइ उवचिदो हिंगुतेल्लगंधो । विविहसुरहिधूमुग्गारेहिं णिच्चं संताविज्जमाणं णीससदि विअ महाणसं दुवारमुहेहिं । अधिअं उसुसावेदि मं साहिज्जमाणबहुविहभक्खभोअणगंधो । अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रूपिदारओ । बहुविहाहारविआरं उवसाहेदि सूवआरो । बज्झंति मोदआ, पच्चंति अपूवआ । ( आत्मगतम् ) अवि दाणिं इह वड्ढिअं भुंजसु त्ति पादोदअं लहिस्सं । ( अन्यतोऽवलोक्य च ) इदो गंधव्वच्छरगणेहिं विअ विविहालंकारसोहिदेहिं गणिआजणेहिं बंधुलेहिं अ जं सच्चं सग्गीअदि एदं गेहं । भो ! के तुम्हे बंधुला णाम ?। [ आश्चर्यं भोः, इहापि पञ्चमे प्रकोष्ठेऽयं दारिद्रजनलोभोत्पादनकर आहरत्युपचितो हिङ्गुतैलगन्धः । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं


द्वारमुखैः । अधिकं रोमाञ्चयति मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । भोजनं । करणे ल्युटि व्यञ्जनादिवचनः । अयमपरः पटच्चरमिव जीर्णवस्त्रमिव । छेद्यपट्टमनेकाधारशोणिताभ्यामुपहतत्वात् । रूपिदारओ । 'रूप'शब्दः पशुवचनस्तद्योगाद्रूपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा,-रूपी रूपसंघस्तस्य दारश्छेदकः खट्टिक एव । यत्र मांसं छिद्यते तं पदं धावति प्रक्षालयति । बहुविधाहारविकारमुपसाधयति सुपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमहं भोक्तुं पादोदकं लप्स्ये । 'वर्धितम्' इति पाठे 'व्यञ्जनादिसामग्र्योपचितं वर्धितकम्' इति पूर्वटीका । इतश्च गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च निःश्वसितीव महानसं द्वारमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुङ्क्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]

 बन्धुलाः--वयं खलु।

परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥ २८ ॥

 विदूषकः---आदिसदु भोदी । [ आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं छट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । ]

 विदुषकः---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इंदाउहट्ठाणं विअ दरिसअंति । वेदुरिअमोत्तिअपवालअपुप्फराअइंदणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेंति सिप्पिणो । बज्झंति जादरूवेहिं माणिक्काइं । धडिज्जंति सुवण्णालंकारा । रत्तसुतेण गत्थीअंति मोत्तिआभरणाइं । घसीअंति धीरं


यस्सत्यं स्वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधेनानयोरैक्यम् । ‘ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा (?) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककर्केतरपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ । वेदुरिआइं । छेदीअंति संखआ । साणिज्जंति पवालआ । सुक्खविअंति ओल्लविदकुंकुमपत्थरा । सालीअदि सल्लज्जअं । विस्साणीअदि चंदणरसो । संजोईअंति गंधजुत्तीओ । दीअदि गणिआकामुकाणं रसकप्पूरं तंबोलं । अवलोईअदि सुकडक्खअं । पअट्टदि हासो । पिबीअदि अ अणवरअं ससिक्कारं मइरा । इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअंति । आदिसदु भोदी । [ आश्चर्यं भोः, इहापि षष्ठे प्रकोष्ठेऽमूनि तावत्सुवर्णरत्नानां कर्मतोरणानि नीलरत्नविनिक्षिप्तानीन्द्रायुधस्थानमिव दर्शयन्ति । वैडूर्यमौक्तिकप्रवालकपुष्प-रागेन्द्रनीलकर्केतरकपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । बध्यन्ते जातरूपैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । रक्तसूत्रेण ग्रथ्यन्ते मौक्तिकाभरणानि । धृष्यन्ते धीरं वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणैर्घृष्यन्ते प्रवालकाः । शोष्यन्त आर्द्रकुङ्कुमप्रस्तराः । सार्यंते कस्तूरिका । विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयते चानवरतं ससीत्कारं मदिरा । इमे चेटाः, इमाश्चेटिकाः, इमे अपरेऽवधीरितपुत्रदारवित्ता मनुष्या आसवकरकापीतमदिरैर्गणिकाजनैर्ये मुक्तास्ते पिबन्ति । आदिशतु भवती । ]


बध्यन्ते जातरूपैः सुवर्णैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । लोहितसूत्रैर्ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणे घृष्यन्ते प्रवालानि । शोष्यन्ते ओल्लविदमवतारिता आर्द्रिता वा कुङ्कुमप्रस्तराः । ‘प्रस्तरः कुङ्कुमाधारश्चर्मपुटः' इत्याहुः । सालीअदि आर्द्रीक्रियते । सल्लजअं कस्तूरिका । शल्यवद्वेधकत्वात् । आज्यमिव मृन्मदत्वात् (?) । विस्साणीअदि विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः। पीयतेऽनवरतं सशृङ्गारं मदिरा । इमेऽन्येऽवज्ञातपुत्रदारवित्ता मनुष्या आसवकरकेणापीतमदिरा गणिकाजनैर्ये मुक्तास्ते वाटं पिबन्ति । अयमर्थः–मद्यपानभाण्डेनापीतमद्या अनादृतनिजपरि चेटी'-एदु एदु अज्जो । इमं सत्तमं पओट्ठं पविसद् अज्जो । {एत्वेत्वार्यः । इमं सप्तमं प्रकोष्ठं प्रविशत्वार्यः ।।

 विदकः-- प्रविश्यावलोक्य च ) ही ही भो ! इदो वि सत्तमे पओट्ठे सुसिलिट्टविहंगवाडीसुणिसण्णाइं अण्णोण्णचंुबणपराइं सुहं. अणुभवंति पारावदमिहुणाइं । दहिभत्तपूरिदोदरो बम्हणो विअ सुत्तं पढदि पंजरसुओ । इअं अवरा संमाणणालद्धपसरा विअ घरदासी अधिअं कुरुकुराअदि मदणसारिआ । अणेअफलरसास्सादपहृट्टकंठा कुंभदासी विअ कुअदि परपुट्ठा । आलंबिदा मागदंतेसु पंजरपरंपराओं । जोधीअंति लावआ । आलवीअंति कविंजला । पेसीअंति पंजरकवोदा । इदो तदो विविहमणिचित्तलिदो विअ अअं सहरिसं णच्चंतो रविकिरणसंतत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं धरमोरो । { अन्यतोऽवलोक्य च ) इदो पिंडीकिदा विअ चंदपादा पदगर्दि सिक्खंता विअ कामिणीणं पच्छादो परिब्भमंति राअहंसमिहुणा । एदे अवरे वुड्ढमहल्लका विअ इदो तदो संचरंति घरसारसा । ही ही भो, पसारणअं किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चे खु णंद- णवणं विअ मे गणिआघरं पडिभासदि। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि सप्तमे प्रकोष्ठे सुश्लिष्टविहङ्गवाटीसुखनिषण्णान्यन्योन्यचुम्बनपराणि


चारास्त्यकान्यकर्तव्या अत एवं तत्रैवात्यन्तमस्थाना गणिकाभिर्ये मुक्ता नि:सारिता इत्युक्तं ते पुरुषा वारंवारं पुनःपुनर्मद्यमेव पिबन्ति । मदिराया अवारितसत्रत्वमुक्तम् ॥ इह सप्तमे प्रकोष्ठे, सुश्लिष्टायां विहङ्गपाल्यां कपोतपालिकायां सुखनिषण्णान्यन्योन्यचुम्बनपराणि सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदो ब्राह्मण इव सूक्तं पठति पञ्जरशुकः । ऋक्समुदायः सुक्तम् । शोभनोक्तं च यथा स्यादेवम् । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुञ्जति परपुष्टा कोकिला । आलम्बिता नागदन्तेषु गृहभित्तिस्थदारुविशेषेषु । नागदन्तका इति प्रकृतौ कः । ..... . :सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मणे इव सूक्तं पठति परशुकः । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुजति परपुष्टा । आलम्बिता नागदन्तेषु पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलाप्यन्ते कपिञ्जलाः । प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विवि- धमणिचित्रित इवायं सहर्षं नृत्यन्रविकिरणसंतप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृहमयूरः । इतः पिण्डीकृता इव चन्द्वपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात्परिभ्रमम्ति राजहंसमिथुनानि । एतेऽपरे वृद्ध महलुका इव इतस्ततः संचरन्ति गृहसारसाः। आश्चर्य भो, प्रसारण कृतं गणिकया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते आदिशतु भवती । ]

 चेटी–एदु एदु अज्जो। इमं अट्टमं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इममष्टमं प्रकोष्ठं प्रविशत्वार्यः ।

 विदूषकः--( प्रविश्यावलोक्य च ) भोदि ! को एसो पट्टपावरअपाउदो अधिअदरं अञ्चब्भुदपुणरुत्तालंकारालंकिदो अंगभगेहिं परिक्खलंतो इदो तदो परिब्भमदि १ । [ भवति ! के एष पट्टप्रोवारकप्रावृतोऽधि- कसरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति ?।]

 चेटी--अज्ज ! एसो अज्जआए भादा भोदि । [ आर्य ! एष आर्याया भ्राता भवति ।]

 विदूषकः–केत्तियं तवच्चरणं कदुअ वसंतसेणारे भादा भोदि ? । अधवा


पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलप्यन्ते कपिजला गौरस्तितिरयः । प्रेष्यन्ते पञ्जरकपोताः । योद्धमित्यथोत् । इतस्ततो विविधमणि विचित्रित इवायं सहचरीसहितः सहर्षं नृत्यन्तरविकिरणसंतप्तं पक्षोत्क्षेपैवींजयतीव प्रासादं गृहमयुरः । इतः पिणही कृताञ्चन्द्रकिरणा इव पदगतिं विक्षमाणानि कामिनीनां पश्चात्परिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहल्लका इव इतस्ततः परिभ्रमन्ति गृहसारसाः । प्रसारणकं दत्तं गणिकाभिर्नानापक्षिसमूहे । यत्सत्यं खल्वेतच्चन्दन,

मा दाध जइ वि एसो उज्जलो
सिणिद्धो अ सुअंधो अ ।
तह वि मसाणवीधीए जादो विअ
चंपअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥

(अन्यतोऽवलोक्य ) भोदि ! एसा उण का फुल्लपावारअपाउदा उवाणहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । । [ कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति ? । अथवा, मा तावद्यप्येष उज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति । एषा पुनः का पुष्पप्रावारकप्रावृतोपानयुगलनिक्षिप्ततैसचिक्कणाभ्यां पादाभ्यामुञ्चासन उपविष्टा तिष्ठति ? ।]

 चेटी--अज्ज ! एसा खु अम्हाणं अज्जआए अत्तिआ । [ आर्य ! एषा खल्वस्माकमार्याया माता।]

 विदूषकः----अहो से कवठ्ठडाइणीए पोट्टवित्थारो । ता किं एदं पवेसिअ महादेवं णिअ दुआर सोहा इह घरे णिम्मिदा १ । [ अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः। तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता ? ।]

 चेटी---हदास ! मा एवं उवहस अम्हाणं अत्तिअं; एसा खु चाउथिएण पीडीअदि । [हताश ! भैवमुपहसास्माकं मातरम् एषा खलु चातुर्थिकेन पीड्यते ।


वनमिव में गणिकागृहं प्रतिभाति । इहापि अष्टमे प्रकोष्ठे। भवति । क एष पट्टप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलक्षितस्ततः परिभ्रमति ? १ मा दाव जइ वि इति । आर्या । बिततायामिव अमेध्य इवेति पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता । 'पुष्पपट' इति प्रसिद्धः । उपानधुगलनिक्षिप्ततैलचिकणाभ्यां पादाभ्यां लक्षिता । अहो अस्याः कृपकडाकिन्या उदरविस्तारः। 'करट्ट' इति पाढे  विदुषकः--(सपरिहासम्) भअवं चाउत्थिर ! एदिणा उवआरेण में पि बम्हणं आलोएहि । [भगवंश्चातुर्थिक! एतेनोपकारेण मामपि ब्राह्मणमवलोकय ।।।

 चेटी-हदास ! मरिस्ससि । [ हताश ! मरिष्यसि । ]

 विदूषकः-( सपरिहासम् ) दासीए घीए ! वर ईदिसो ऋणपीण- जठरो मुदो ज्जेव ।।

सीधुसुरासवमत्तिआ एआवित्थं गदा हि अत्तिआ ।
जइ मरइ एत्थ अत्तिआ भोदि सिआलसहस्सपज्जत्तिआ ॥ ३० ॥

भोदि-! किं तुम्हाणं जाणवत्ता वहंति ? । [ दास्याःपुत्रि! वरमीदृशः शूनपीनजठरो मृत एव ।।

सीधुसुरासवमत्ता एतावदवस्थां गत्ता हि माता ।
यदि म्रियतेऽत्र माता भवति शृगालसहस्रपर्याप्तिका ॥

भवति ! कि युष्माकं यानपात्राणि वहन्ति ? ।।

 चेटी--अज्ज ! णहि णहि । [ आर्य ! नहि नहि । ]

 विदूषकः--किं वा एत्थ पुच्छीअदि ? । तुम्हाणं खु पेम्मणिम्मलजले मअणसमुद्दे त्यणणिअंबजहणा जेव जाणवत्ता मणहरणा । एव्वं वसंतसेणाए बहुवुत्ततं अट्टपओट्ठं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठोअं दिट्ठं । पसंसिदुं णत्थि मे वाआ


अशौचाभ्यवहरणप्रयुक्तकरट्टब्राह्मणवत् । तत्किमितीमां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । अन्यथा अनेन द्वारेणास्या गृहे न प्रवेशः स्यादित्याशयः ॥ एषा खल्वस्माकं माता चातुर्थिकेन ज्वरविशेषेण पीड्यते, तेनैदृशी दशेत्युक्तम् ॥ सपरिहासम् । भगवंश्चातुर्थिक 1 एतेनोपकारेण मामपि ब्राह्मणमवलोक्य । शूण- पीणजठरों शूण उच्छ्नः , पीणो महाभोगः, मुदो मृतः । सीधुसुरासवेत्यादि। उपजातिविशेषः । सीधुसुरासवा मदिराविशेषाः । एतावदवस्थामापन्नपीनत्वरूपा गता यदि म्रियतेचे मृता भवति शृगालानां पर्याप्तिका विहवो । किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति । कहिं तुम्हाणं अज्जआ ? 1[ किं वात्र पृच्छयते ? । युष्माकं खलु प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघ नान्येव यानपात्राणि मनोहराणि । एवं वसन्त सेनाया बहुवृत्तान्तमष्टप्रकोष्ठं भवन प्रेक्ष्य यत्सत्यं जानामि, एकस्थमिव त्रिविष्टपं दृष्टम् । प्रशंसितुं नास्ति में वाग्विभवः । किं तावद्गणिकागृहम् , अथवा कुबेरभवनपरिच्छेद इति । कुछ युष्माकमार्या १ ।

 चेटी--अज्ज ! एसा रुक्खवाडिआए चिट्ठदि । ता पविसदु अज्जो । [आर्य ! एषा वृक्षवाटिकायां तिष्ठति । तत्प्रविशत्वार्यः ।।

 विदूषकः----(प्रविश्य, दृष्ट्वा च) ही ही भो, अहो रुखवाडि- आए एस्सिरीअदा । अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरंतरपावतलणिम्मिदा जुवदिजणप्पमाणा पट्टदोला, सुवण्णजू- धिअसेहालिआमालईमल्लिआगोमालिआकुरबआअदिमोत्तअप्पदिकुसु- मेहिं सअं णिवडदेहिं जं सच्चं लहुकरेदि विअ णंदणवणस्स सुस्सिरीअदं । ( अन्यतोऽवलोक्य ) इदो अ उदअंतसूरसमप्पहेहिं कमलरत्तोप्पलेहिं संझाअदि विअ दीहिआ । अवि अ,----

एसो असोअवुच्छो णवणिग्गमकुसुमपल्लवो भादि ।
सुभडो दुख समरमज्झे घणलोहिदपंकवञ्चिक्को ॥ ३१ ॥

भोदु, ता कहिं तुम्हाणे अज्जआ [ आश्चर्य भोः, अहो वृक्षवाटिकायाः सश्रीकता । अच्छरीतिकुसुमप्रस्तारा रोपितानेकपादपाः निरन्तरपादपतलनिर्मिता युवतिजधनप्रमाणा पट्टदोला, सुवर्णयुथिकाशेफालिकामालतीम-


सौहित्यम् ॥ ३० ॥ युष्माकमपि यानपात्राणि वहन्ति ? । उद्वाहकेनार्जितविभवस्यैव पर मियान्विस्तारो भवतीति प्रष्टुरभिप्रायः (१) ।। प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघनान्येव यानपात्राणि ॥ सर्र्तुवकुसुमप्रस्तरा रोपितानेकपादपा निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाण पट्टदोला । लघुकीकरोतीव। नन्दनवनस्य सश्रीकत्वम् । एसो असोज इत्यादि । गाथा । ब्रुच्छो ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरो- तीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च,-

एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति ।
सुभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ।

भवतु, तत्कुत्र युष्माकमार्या? ।]

 चेटी–अज्ज ! ओणामेहि दिट्ठिं , पैक्ख अज्जअं । [ आर्य ! अव- नमय दृष्टिम् , पश्यार्याम् ।]

 विदूषकः-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]

 वसन्तसेना-( संस्कृतमाश्रित्य ) अये, मैत्रेयः । ( उत्थाय ) स्वाग- तम्, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः---उपविसदु भोदी । [ उपविशतु भवती ।]

( उभावुपविशतः )

 वसन्तसेना--अपि कुशलं सार्थवाहपुत्रस्य ? ।

 विदूषकः----भोदि ! कुशलं । [ भवति ! कुशलम् ।]

 वसन्तसेना–आर्य मैत्रेय ! अपीदानीं

गुणप्रवालं विनयप्रशाखं विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ? ॥३२॥

 विदूषकः— (खगतम् ) सुट्ठु उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ) अध ईं । [ सुष्टूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।

 वसन्तसेना---अये ! किमागमनप्रयोजनम् १ ।।


वृक्षः। घनरुधिरपङ्कचर्चिका यस्य सः ॥ ३१ ॥ ओणमेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे क्त योगे षष्ठी (?)।

टिप्पः--1 अन्न चारुदत्तानुराग एव परमार्थ इति हेतुगर्भितमिदं पद्यम् ।  विदूषकः---सुणादु मोदी । तत्तभवं चारुदत्तो सीसे अंजलिं कटुअ भोदिं विण्णवेदि । [ शृणोतु भवती । तत्रभवश्चारुदत्तः शीर्षेऽञ्जलिं कृत्वा भवतीं विज्ञापयति । ]

 वसन्तसेना--( अञ्जलिं बद्ध्वा ) किमाज्ञापयति ।।

 विदूषकः-मए तं सुवण्णभंडअं विस्संभादो अत्तणकेरकेत्ति कदुअ जूदे हारिदं । सो अ सहिओ राअवत्थहारी ण जाणीअदि कहिं गदो त्ति । [मया तत्सुवर्णभाण्डं विश्रम्भादात्मीयमिति कृत्वा द्यूते हारितम् । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]

 चेटी--अज्जए ! दिट्टिआ वड्ढसि । अज्जो जूदिअरो संवुत्तो । [आर्य! दिष्ट्या वर्धसे । आर्यो द्यूतकरः संवृत्तः ।]

 वसन्तसेना--( स्वगतम् ) कधं चोरेण अवहिदं पि सोंडीर- दाए जूदे हारिदं त्ति भणादि ? । अदो जेव कामीअदि । [कथं चौरेणापहृतमपि शौण्डीरतया द्यूते हारितमिति भणति ? । अत एव काम्यते ।

 विदूषकः----ता तस्स कारणादो गेण्हदु भोदी इमं रअणावलिं । [ तत्तस्य कारणाद्गृह्णातु भवतीमां रत्नावलीम् ।।

 वसन्तसेना-( आत्मगतम् ) किं दंसेमि तं अलंकारअं । ( विचिन्त्य ) अधवा ण दाव । [ किं दर्शयामि तमलंकारम् ? । अथवा न तावत् ।]

 विदूषकः---किं दाव ण गेण्हादि भोदी एवं रअणावलिं ? । [ किं तावन्न गृह्णाति भवतीमां रत्नावलीम् ? ।]

 वसन्तसेना---( विहस्य, सखीमुखं पश्यन्ती ) मित्तेअ ! कधं ण गेण्हीस्सं रअणावलिं ? । ( इति गृहीत्वा पार्श्वे स्थापयति,स्वगतम् ) कधं झीणकुसुमादो वि सहआरपादवादो मअरंदबिंदओ णिवडंति ? (प्रकाशम् )अज्ज ! विण्णवेहि तं जूदिअरं मम वअणेण अज्जचारुदत्तं---


छात्रस्य इसितमिति यथा ॥ अध ईं अथ किम् । अनुमतौ ॥ राअवत्थहारी 'अहं पि पदोसे अज्जं पेक्खिदं आअच्छामि' त्ति । [ मैत्रेय ! कथं न ग्रहीष्यामि रत्नावलीम्  ? । कथं हीनकुसुमादपि सहकारपादपान्मकरन्दबिन्दवो निपतन्ति ? । आर्य ! विज्ञापय तं द्यूतकरं मम वचनेनार्यचारुदत्तम्- अहमपि प्रदोष आर्यं प्रेक्षितुमागच्छामि' इति ।] विदूषकः-( स्वगतम् ) किं अण्णं तर्हि गदुअ गेण्हिस्सदि?। { प्रकाशम् ) भोदि । भणामि---(स्वगतम् ) णिअत्तीअदु इमादो गणिआ- पसंगादो' त्ति । [ किमन्यत्तत्र गत्वा ग्रहीष्यति ? । भवति ! भणामि--- निवर्ततामस्माद्गणिकाप्रसङ्गात्' इति ।

( इति निष्क्रान्तः )

 वसन्तसेना--हञ्जे ! गेण्ह एदं अलंकारअं । चारुदत्तं अहिर- मिदुं गच्छम्ह । [ चेटि ! गृहाणैतमलंकारम् । चारुदत्तमभिरन्तुं गच्छावः । ]

 चेटी--अज्जए ! पेक्ख पेक्ख । उण्णमदि अकालदुद्दिणं । [ आयें ! पश्य पश्य, उन्नमत्यकालदुर्दिनम् ।।

 वसन्तसेना--

उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥ ३३ ॥

हञ्जे ! हारं गेण्हिअ लहुं आअच्छ। [चेटि ! हारं गृहीत्वा शीघ्रमागच्छ ।]

( इति निष्क्रान्ताः सर्वे )

मदनिकाशर्विलको नाम चतुर्थोऽङ्कः ।


वार्तिकः । सोंडीरदाए शौण्डीर्येणाशयमह्त्त्वेन । भोदि भवति । भणामित्यनन्तरं सहासनाटकसूत्रं परितमिव तथा कृत्वा बोद्धव्यम् । (४) उदयन्त्विति ॥ ३३ ॥

इति मदनिकाप्रदानं नाम चतुर्थोऽङ्कः ॥

| टिप्प०---] अनेन ‘उदयन्तु नाम मेघा' इति चाग्रिमश्लोकेन चाव्यवहितमेव पञ्चमाङ्कादौ वर्षर्तुवर्णनावतारः सूच्यते । स चायं वर्षर्तुवर्णनावतारः पूर्वं "पातु वो नीलकण्ठस्य कण्ठः श्यामांबुदोपमः ।' इति नान्द्यामेव ग्रन्थकृता सूचित इत्यवसेयम् । 2 श्लोकेऽस्मिन् वसन्तसेनायाचारूदत्तविषयकोऽतिशयितोऽनुरागः स्फुटं प्रतीयते ।

मृ० १

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः )

 चारुदत्तः–( ऊर्ध्वमवलोक्य ) उन्नमत्यकालदुर्दिनम् । यदेतत्

आलोकितं गृहशिखण्डिभिरुत्कलापै-
हंसैर्यियासुभिरपाकृतमुन्मनस्कः ।
आकालिकं सपदि दुर्दिनमन्तरीक्ष-
मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १।।

अपि च,-

मेघो जलार्द्रमहिषोदरभृङ्गनीलो
विद्युत्प्रभाररचितपीतपटोत्तरीयः।
आभाति संहृतबलाकगृहीतशङ्खः
खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥


पूर्वाङ्केऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम् प्रवेशश्चूलिका चैव तथा विष्कम्भोऽपरः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते । अधमपाप्रयोज्यः प्रवेशकः । तदुक्तम्----‘भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अर्थोपक्षेपणं यत्र क्रियते स हि चूलिका । विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥” इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥ १ ॥ मेघ इति । 'बलाक'शब्दः पुंलिङ्गोऽप्येषां


टिप्प,---1 अत्राङ्के तावत् आ समाप्ति वर्षर्तुवर्णने चारुदत्तेन वसन्तसेनयविटेन च यथायथं क्रियते । तदिदं वसन्तसेना-चारुदत्तयंरन्योन्यानुरागोद्दीपनविभावत्वेनावतरतीति बोध्यम् । एतद्वियति दृश्यमानमकालिकं यद्दुर्दिनं मेघाच्छन्नं दिनं तदवलोकितम्, तेन विरहिणां चेतस: कातरत्वं प्रियमिलनौत्सुक्यं च भवतीत्याशयः। 2 जलार्द्रमहिषस्योदरं भृङ्गश्च ततद्वन्नीलः । गज़महिषादीनां स्वतः श्यामत्वेऽपि जलार्द्रतयामतिश्यामत्वमुदरप्रदेशे चाधिकतरमिति द्रष्टव्यम् । 3 वामनावतारे श्रीहरि र्यथा गगनमाक्रमितुं प्रवृत्तः सन् रराज तद्वन्मेघ इति पूर्णोपमालंकारः ।। अपि च,--

केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः ।
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥

एता निषिक्तरजतद्रवसंनिकाशा
धारा जवेन पतिता जलदोदरेभ्यः ।
विद्युत्प्रदीपशिखया क्षणनष्टद्दष्टा-
 श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥

संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव
व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोञ्छितैः ।
तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः
पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥

 एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो ।
हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो ।
हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ६ ॥

( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्याप्यागच्छति ।

( प्रविश्य )

 विदूषकः--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-


संमतः । खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। एता इति । निषिक्तं द्रावितम् ॥ ४ ॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवक्त्रसदृशं नष्टच- न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।


पाठा०---१ अणाअरेण ज्जेब्व अभणिअ (=अनादरेणैवाभणित्वा ). मित्तेअ ! वीसमीअदु । मल्लकेण पाणीअं पि पिबिअ गच्छीअदु’ त्ति ।। ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सं । ( सनिर्वेदम्) सुट्ठु खु वुच्चदि---‘अकंदसमुत्थिदा पउमिणी, अवंचओ वाणिओ, अचोरो सुवण्याआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअंति' । ता पिअवअस्सं गदुअ इमादो गणिआपसंगादो णिवत्तावेमि । ( परिक्रम्य, दृष्ट्वा) कथं पिअवअस्सो रुक्खवाडिआए अवविट्टो चिट्ठदि १ ता जाव उवसप्यामि । ( उपसृत्य ) सोत्थि भवदे । वड्ढ्दु भवं। [ अहो गणिकाया लोभोऽदक्षिणता च । यतो न कथापि कृता- ऽन्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एता- वत्या ऋद्ध्या न तयाहं भणितः–'आर्यमैत्रेय! विश्रम्यताम्, मल्लकेन पानीयमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याःपुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्टु खलूच्यते---‘अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तत्प्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियव- यस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति ? । तद्यावदुपसर्पामि । स्वस्ति भवते । वर्धत भवान्।]

 चारुदत्तो--( विलोक्य ) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य ! स्वागतम् , आस्यताम् ।।

 विदूषकः---उवविट्टो म्हि । [उपविष्टोऽस्मि ।]

 चारुदत्तः--वयस्य [ कथय तत्कार्यम् ]

 विदूषकः-तं खु कज्जं विणट्टं । [ तत्खलु कार्य विनष्टम् ।]

 चारुदत्तः किं तया न गृहीता रत्नावली ? ।


वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सिणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणित्वा । पाठान्तरेणैव कथा कथं हरितमलंकारभाण्डमित्यादिका । नैव कथा विदूषकः–कुदो अम्हाणं एत्तिअं भाअधेअ ? । णवणलिणकोमलं अंजलिं मत्थए कदुअ पडिच्छिआ । [ कुतोऽस्माकमेतावद्भागधे- यम् ? । नवनलिनकोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा ।]

 चारुदत्तः-तत्किं ब्रवीषि विनष्टमिति १ ।।

 विदुषकः---भो ! कधं ण विणट्टं ? जं अभुत्तपीदस्स चोरेहि अवहिदस्स अप्पमुल्लस्य सुवण्णभंडअस्स कारणोदो चतुस्समुदृसारभूदा रअणमाला हारिदा । [ भोः ! कथं न विनष्टम् ? यदभुक्तपीतस्य चौरैरप- हृत्स्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाश्चतुःसमुद्रसारभूता रत्नमाला हारिता ।]

 चारुदत्त---वयस्य ! मा मैवम्;

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैष दीयते ॥ ७

 विदूषकः--भो वअस्स ! एदं पि मे दुदिनं संदावकारणं जं सहीअणदिण्णसण्णाए पडंतोवारिदं मुहं कदुअ अहं उवहसिदो । ता अहं बम्हणो भविअ दाणिं भवंतं 'सीसेण पडिअ विण्णवेमि---णिव- तीअदु अप्पा इमादो बहुपञ्चवाआदो गणिआपसंगादो' । गणिआ णाम पादुअंतरप्पविट्ठा विअ लेट्टुआ दुक्खेण उण णिराकरीअदि । अवि अ, भो वअस्स ! गणिआ हृत्थी काअत्थओ मिक्खु चाटो रासहो अ जहिं एदे णिवसंति तहिं दुट्टा वि ण जाअंति। [ भो वयस्य ! एतदपि मे द्वितीयं संतापकारणं यसखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाऽह-


नुसारः कृतोऽस्या रत्नावल्या भाव (१) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भक्तिोऽहम् ॥ यदभुक्तपीतस्य चौरै- रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७ ॥ यत्सखीजनदत्तसंज्ञया पटान्तापवा- टिप्प०--..-1 ब्राह्मणो महत्कार्यं विना न कमपि साष्टाङ्गं प्रणमतीत्याशयेनोक्तिरियम् । मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका- न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका, हस्ती, कायस्थो भिक्षुः, चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।।

 चारुदत्तः-वयस्य ! अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवास्मि निवारितः । पश्य

वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८॥

अपि च, वयस्य ।

यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।

(स्वगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )

वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥

 विदूषकः--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खिअ दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् ) भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं मग्गिदुं आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्ठु खल्वेवमुच्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्


रितं मुखं कृत्वा । गणिका हस्ती कायस्थो भिक्षुश्वाटौ ( टो) क्षुद्र विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति । –अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तर्कयामि रत्नावल्या अपरितुष्टाऽपरं याचितुमागमिष्यतीति ।]

 चारुदत्तः--वयस्य । आगच्छतु, परितुष्टा यास्यति ।

 चेटः----( प्रविश्य ) अवेध माणहे।

जधा जधा वश्शदि अब्भखंडे तधा तधा तिम्मदि पुठिचम्मे ।।
जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥ १० ॥

(अहस्य)

वंशं वाए शतच्छिदं शुशद्दं वीण वाए शत्ततंति णदंति ।।
गीअं गाए गद्दद्दश्शाणुलूअं के मे गाणे तुंबुलू णालदे वा ॥ ११ ॥

आणात्तम्हि अज्जआए वशंतशेणाए---कुंभीलआ ! गच्छ तुमं, मम आगमणं अज्जचारुदत्तश्श णिवेदेहि त्ति। ता जाव अज्जचारुदत्तश्श गेहं गच्छामि । ( परिक्रम्य, प्रविष्टकेन दृष्ट्वा ) एशे चालुदत्ते रुक्खाडिआए चिट्ठदि । एशे वि शे दुट्टवडुके; ता जाव उवशप्पेमि । कुधं ढक्किदे दुवाले रुक्खवाडिआए ? । भोदु, एदश्श दुट्टवडुकश्श शण्णं देमि ।

( इति लोष्टगुटिकाः क्षिपति )

[अवेत मानवाः ।।

यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति पृष्ठचर्म ।
यथा यथा लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥
वंशं वादयामि सप्तच्छिदं सुशब्दं वीणां वादयामि सप्तताश्रीं नदन्तीम्।
गीतं गायामि गर्दभस्यानुरूपं को मे गाने तुम्बुरुर्नारदो वा


अवेत अवगच्छत मानवा इत्यर्थः । जघा जघेति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आद्रींभवति पृष्ठचर्म । यथा यथा लगति शीतवातस्तथा तथा वेषते मे हृदयम् ॥ १० ॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वादयामि सप्तच्छदं सुशब्दं वीण चादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्यानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु आज्ञप्तोऽस्म्भार्यया वसन्तसेनया---'कुम्भीलक! गच्छ त्वम् । ममागमन- मार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यवारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तावदुपसर्पामि कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टबटुकस्य संज्ञां ददामि ।]

 विदूषकः--अए, को दाणिं एसो पारवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि १ । [ अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति  ? ।]

 चारुदत्तः---आरामप्रसादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।

 विदूषकः–दासीर पुत्त दुट्टपाररावअ ! चिट्ट चिट्ठ । जाव एदिणा दंडकट्ठेण सुपक्कं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सं । [दास्याःपुत्र दुष्टपारावत! तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेने सुपक्वमिव चूत- फलमस्मात्प्रासादात्भूमौ पातयिष्यामि । ] ( इति दण्डकाष्ठमुद्यम्य धावति )

 चारुदत्तः—( यज्ञोपवीतं आकृष्य ) वयस्य ! उपविश । किम- नेन ? । तिष्ठतु दयितासहितस्तपस्वी पारावतः ।।

 चैट-कधं पारावदं पेक्खदि,मं ण पैक्खदि ? । भोदु, अव- राए लोट्टगुडिकाए पुणो वि ताडइस्सं । [ कथं पारावतं पश्यति, मां न पश्यति ? । भवतु, अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि ।] ( तथा करोति )

 विदूषकः---( दिशोऽवलोक्य ) कधं कुंभीलओ ? । ता जाव उवसप्पामि। ( उपसृत्य, द्वारमुद्घाट्य ) अरे कुंभीलअ !पविश ; साअदं दे। [कथं कुम्भीलकः १ तद्यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश; स्वागतं ते ।]


कस्य संज्ञां ददामि १ ।। कपित्थं फलविशेषः । वृद्धबिंब्बो दुवासू इति यावत् (?)।  चेटः–(प्रविश्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 विदूषकः---अरे, कहिं तुम ईदिसे दुद्दिणे अंधारे आअदो ! ।। [ अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः १ }]।

 चेटः-----अले, एशा शा। [ अरे, एषा सा । ]

 विदूषकः---का एसा का ? । [कैषा का ? ]

 चेटः--एशा शा । [एषा सा।]

 विदूषकः-—किं दाणि दासीए पुत्ता ! दुन्भिक्खकाले वुड्ढरंको विअ उद्धकं सासाअसि--‘एसा सा से” त्ति ! । [ किमिदानीं दास्याः- पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे–'एषा सा सा' इति ?]

 चेटः---अले, तुम पि दाणि इंदमहकामुको विअ सुट्ठु किं काका- असि---‘का के त्ति । [ अरे स्वमपीदानीमिन्द्रमहकामुक इव सुष्टु किं काकायसे--का का' इति ?।]

 विदूषकः-–ता कहेहि । [ तत्कथय ।]

 चेटः---( स्वगतम् ) भोदु एवं भणिशं । (प्रकाशम् ) अले, पण्हं दे दइश्शं । [भवतु, एवं भणिष्यामि । अरे, प्रश्न ते दास्यामि ।]

 विदूषकः----अहं दे मुंडे गोड्ढ दइस्सं । [ अहं ते मस्तके पादं दास्यामि ।]

 चेटः–अले, जाणाहि दाव, तेण हि कश्शिं काले चूआ मोलेंति । [ अरे, जानीहि तावत् तेन हि कस्मिन्काले मुकुलिता भवन्ति ।]

 विदूषकः-अरे दासीए पुत्ता ! गिम्हे । [अरे दास्याःपुत्र! ग्रीष्मे ।]


इन्द्रअहकामुकः काकः । ‘इंद्रमह कोकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥


दिप्प-1 ‘दासीए पुत्ता' इति गाली ।  चेटः--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]

 विदूषकः---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य ) भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ मोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या- मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति ?।

 चारुदत्तः–मूर्ख ! ! वसन्ते।

 विदूषकः-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]

 चेटः---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का लक्खों कलेदि । [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम् का रक्षां करोति ? ।]

 विदूषकः--अरे, रच्छा । [ अरे, रथ्या ।

 चेटः-- (सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]

 विदूषकः---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु, चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति ) { भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]

 चारुदत्तः——वयस्य  ! सेना ।

 विदूषकः-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे दास्याःपुत्र ! सेना ।]

 चेटः---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भणाहि । [ अरे, द्वे अप्येकस्मिन् कृत्वा शीघ्रं भण।]

 विदूषकः–सेणावसंते । [ सेनावसन्ते ।]  चेटः–णं पलिवत्तिअ भणीहि । [ ननु परिवर्त्य भण।]

 विदूषकः----( कायेन परिवृत्य ) सेणावसंते । [ सेनावसन्ते ।।

 चेटः----अले मुक्ख बडुका ! पदाई पलिवत्तावेहि । [अरे मूर्ख बटुक! पदे परिवर्तय !!

 विदूषकः--( पादौ परिवर्त्य ) सेणावसंते । [ सेनावसन्ते ।

 चेटः-अले मुक्ख ! अक्खलपदाई पलिवतावेहि । [अरे मूर्ख ! अक्षरपदे परिवर्तय ।]

 विदूषकः—( विचिन्त्य) वसंतसेणा । | वसन्तसेना ।]

 चेटः--एशा शा आअदा । [एषा सागता।]

 विदूषकः–ता जाव चारुदत्तस्स णिवेदेमि । ( उपसृत्य ) भो चारुदत्त ! धणिओ दे आअदो । तद्यावश्चारुदत्तस्य निवेदयामि । भो चारुदत्त ! धनिकस्त आगतः ।]

 चारुदत्तः-कुतोऽस्मत्कुले धनिकः ।।

 विदूषकः--जइ कुले णत्थि, ता दुवारे अत्थि; एसा वसंतसेणा आअदा । [यदि कुले नास्ति, तद्वारेऽस्ति; एषा वसन्तसेनागता । ।

 चारुदत्तः--वयस्य! किं मां प्रतारयसि ? । ।

 विदूषकः–जइ मे वअणे ण पत्तिआअसि, ता एवं कुंभीलअं पुच्छ । अरे दासीए पुत्ता कुंभीलअ ! उवसप्प । [यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक! उपसर्प ।]

 चेदः—(उपसृत्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 चारुदत्तः---भद्र ! स्वागतम्  ; कथय सत्यं प्राप्ता वसन्तसेना ?।

 चेटः--एशा शा अदा वशंतशेणा । [एषा सागता वसन्त- सेना ।]  चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- कृतं मया, तद्गृह्यतां पारितोषिकम् । ( इत्युत्तरीयं प्रयच्छति )

 चेट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्जआए णिवेदेमि । [यावदार्याया निवेदयामि । ] ( इति निष्क्रान्तः )

 विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।]

 चारुदत्तः–वयस्य ! न सम्यगवधारयामि ।

 विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुल्लं सुव- एणभंडअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा । [मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- मागता।]

 चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति ।

(ततः प्रविशत्युज्ज्ववलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च )

 विटः--(वसन्तसेनामुद्दिश्य )

अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं
कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।
सलीलं गच्छन्ती रतिसमयलज्जा प्रणयिनी
रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥ १२ ॥

वसन्तसेने ! पश्य पश्य ।

गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा
मेघा वियुक्तवनिताहृदयानुकाराः ।


पण्डं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डं पदम् ॥ अपद्मेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचा (?) मित्यादिनाकारलोपः ॥ १२ ॥

येषां रवेण सहसोत्पतितैर्मयूखैः
खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥

अपि च,--

पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः
कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते ।
संन्यासः कुलदूषणैरिव जनैर्मेघैर्वृतश्चन्द्रमा
विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र संतिष्ठते ॥ १४ ॥

 वसन्तसेना-भाव ! सुट्ठु दे भणिदं । [ भाव ! सुष्ठु ते भणि- तम् । एषा हि ।

मूढे ! निरन्तरपयोधरया मयैव
कान्तः सहाभिरमते यदि किं तवात्र १ ।।
मां गर्जितैरपि मुहुर्विनिवारयन्ती
मार्गं रुणद्धि कुपितेव निशासपत्नी ॥ १५ ॥

 विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् ।।

 वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः।

मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥

 विटः---वसन्तसेने ! पश्य पश्य, अयमपरः


गर्जन्तीति॥ १३ ॥ पङ्केति। कण्ठं मुञ्चतीति। ‘कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्णं कण्ठं मुञ्चतीत्युत्प्रेक्षा (१ ) ॥ १४ ॥ मूढे इति। मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥


दिप्प०---1 अत्र शब्दशक्तिमूलो ध्वनिः ।

पवनचपलवेगः स्थूलघाराशरौघः
स्तनितपटहनादः स्पष्टविद्युत्पताकः ।
हरति करसमूहं खे शशाङ्कस्य मेघो
नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥

 वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं न्विदम् । तत्कथमेषोऽपरः ?]

एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै-
र्गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
तत्किं प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः
प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ १८॥

 विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य

बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचामरम् ।।
मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥

 वसन्तसेना-भाव ! पेक्ख पेक्ख । [ भाव ! पश्य पश्य ।]

एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो
वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ।
ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥

 विटः–वसन्तसेने ! पश्य पश्य ।

एते हि विध्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राज्ञया वारिधराः सधारा गां रूप्यरज्जवेव समुद्धरन्ति ॥ २१ ॥


मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति। करसमूह अंशु-राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । 'प्रोषितभर्तृ'शब्दात 'न नित्यः समासान्तः' इति न ‘नद्यृतश्च इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ एत इति । कक्षा मध्यबन्धनम् । गां भूमिम्


‘ | टिप्प-1 स्तनितं मेघगर्जितम् , पटहो नगारा' इति प्रसिद्धः । अत्रे पूर्णो-

पमालंकारः । 2 बलाका बकपङ्क्तिः स्यात्' इति कोश: । वारणस्यापि कर्णयोश्चामरे शिरसि विचित्रवस्त्रं च भवति । द्रघिमा नीलिमा चेति गज-गगनयोरुपमा । अपि च, पश्य

महावाताध्मातैर्महिषकुलनीलैर्जलधरै-
श्चलैर्विद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः ।
इयं गन्धोद्दामा नवहरितशष्पाकुरवती
धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥

 वसन्तसेना----भाव ! एसो अवरो ! । [ भाव ! एषोऽपरः ।।

एह्येति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः ।
प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः
कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥

 विटः-एवमेतत्; तथा हि पश्य

निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं
विद्युद्भिः क्षणनष्ट दृष्टतिमिरं प्रच्छादिताशामुखम् ।
निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं
स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥

 वसन्तसेना-भाव एव्वं ण्णेदं । ता पेक्ख पेक्ख । [भाव! एवं न्विदम्; तत्पश्य पश्य ।]

गता नाशं तारा उपकृतमसाधाविव जने
वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः ।


॥२१॥ महेति । शष्कुपाङ्कुरा संलग्नशरतुल्याः ॥२२॥ एहीति ॥२३ । मेचकाः श्यामाः ।। निष्पन्दीति ॥२४॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति ।


टिप्प०-1 शिखण्डिनां मयूराणां, “केका वाणी मयूरस्य' इत्यमरः, ताभिः पटुतरं यथा स्यात्तथा 'एह्येहि' इत्याक्रन्दित आहूतः, आदरेऽत्रवीप्सा; सरभसं सावेगम् , उत्कण्ठाऽऽवेगयोरन्योन्यं जन्यजनकभाव इति भेदः । प्रावृषि न स्थितिर्मेघा- नाम् इति ‘सोद्वेगम्' इत्युक्तम् । अञ्जनवत् मेचका: श्यामाः, दिशः कुर्वन्नेषोऽपरो मेघो हि समुत्तिष्ठति इत्यन्वयः ।

प्रक्रामान्तस्तप्तं त्रि1दशपतिशस्त्रस्य शिखिना ।
द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥

अपि च, पश्य ।

उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम्।
प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि ॥ २६॥

 विटः----एवमेतत्

विद्युद्भिर्ज्वलतीव संविहसतीवोच्चैर्बलाकाशतै-
र्माहेन्द्रेण विव2ल्गतीव धनुषा धाराशरोद्गारिणा ।
विस्पष्टशनिनिस्वनेन रसतीवाघूर्णतीवानिलै-
र्नीलैःसान्द्रमिवाहिभिर्जलधरैर्धूपायतीवाम्बरम् ॥ २७ ॥

 वसन्तसेना--

जलधर ! निर्लजस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् ।
स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥

भोः शक्र !

किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुद ! सिंहनादैः ।
न युक्तमेतत्प्रियकाङ्क्षिताया मार्गं निरोद्धुं मम वर्षपातैः ।। २९ ।।


त्रिदशपतिशस्त्रस्य वज्रस्य २५ ॥ उन्नमतीति ॥ २६ ॥ विद्युद्भिरिति ॥ २७ ।। जलधरेति ॥ ३८ ॥ किं त इति । रतिप्रसका संभोगेन प्रसक्ता ।


टिप्प-1 त्रिदशपतिशस्त्रस्येन्द्रवज्रस्य शिखिना वह्निना, इन्द्रवज्राग्निनेत्यर्थः । अन्तस्तप्तं अत एव द्रवीभूतं गगनं जलरूपेण पततीति मन्ये इत्युत्प्रेक्षालंकारः । 2 अलंकृतं भवति । विस्पष्टः कर्णारुन्तुदं श्रूयमाणो योऽशनि नि:स्वनो वज्रनिर्घोषस्तेन रसतीव शब्दं करोतीव । अनिलैराघूर्णतीव' इति झञ्झावातवर्णनम् । नीलैरहिभिः कुष्णसर्पैः; सान्द्रं व्याप्तमिवेति मेघव्याप्तेरुत्प्रेक्षा । जलधरैर्धूपायतीवात्मानं धूषितं करोतीवेत्याशयः । अपि च,-

यद्वदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥

अपि च,-

गर्ज वा वर्ष वा शक्र ! मुञ्च वा शतशोऽशनिम् ।
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः ।
अयि ! विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२॥

 विटः-भवति । अलमलमुपालम्भेन । उपकारिणी तवेयम्,----

ऐरावतोरसि चलेच सुवर्णरज्जुः
शैलस्य मूर्ध्नि निहितेव सिता पताका ।
आखण्डलस्य भवनोदरदीपिकेय-
माख्याति ते प्रियतमस्य हि संनिवेशम् ॥ ३३ ॥

 वसन्तसेना-भाव ! एवं ते ज्जेव एदं गेहं । [भाव । एवं तदेवैतद्गेहम् ।।]

 विटः--सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽयन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः, कोपेन विनाऽथवा कुतः कामः १।। कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ३४ ॥


प्रियेण काङ्क्षितायाः ॥ २९ ॥ यद्वदिति । हे शक्र  ! यथा अहल्याया अप्राप्ति दुःखेन गौतमोऽस्मीत्यसत्यं ब्रूषे, हे निरपेक्ष परपीडनभिज्ञ ! तद्वन्ममापि दुःखं जानीहीत्यर्थात् । ततः किं कर्तुमुचितमित्याह-निवार्यतामिति । प्रियभवन- गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१॥ यदिति ॥ ३२ ॥ पाठा०-१ निरपेक्ष्य.


टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-', 'एष एवेन्द्रो एष तपति’ ( श. ब्रा. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति । मृ १० भवतु एवं तावत् । भो भोः ! निवेद्यतामार्यचारुदत्ताय

एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते
कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका।
विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी
पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३५ ॥

 चारुदत्तः--( आकर्ण्य ) वयस्य | ज्ञायतां किमेतदिति ।

 विदूषकः-जं भवं आणवेदि । (वसन्तसेनामुपगम्य, सादरम्) सोत्थि भोदीए । [ यद्भवानाज्ञापयति । स्वस्ति भवत्यै।]

 वसन्तसेना-अज्ज ! वंदामि । साअदं अज्ञस्स । ( विटं प्रति ) भाव ! एसा छत्तधारिआ भावस्स जेव्व भोदु। [आर्य! बन्दे । स्वागतमा र्यस्य । भाव! एषा छत्रधारिका भावस्यैव भवतु ।।

 विटः---(स्वगतम्) अनेनोपायेन निपुणं प्रेषितोऽस्मि । ( प्रकाशम् ) एवं भवतु भवति वसन्तसेने !

साटोपकूटपटानृतजन्मभूमेः
शाठ्यात्मकस्य रतिकेलिकृतालयस्य ।
वेश्यापणस्य सुरतोत्सवसंग्रहस्य
दाक्षिण्य1पण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६॥

( इति निष्कान्तो विटः )

 वसन्तसेना--अज मित्तेअ ! कहिं तुम्हाणं जूदिअरो ? ।। [ आर्य मैत्रेय ! कुत्र युष्माकं द्यूतकरः ? ।।


ऐरावत इति ॥ ३३ ॥ यदिति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति । आटोपो दम्भः, कूटं माया, कपटं छद्म, अनृतं मृषाभाषणम् । निह्नवप्राकट्यभेदा- त्कूटकपटायोर्भेदः। एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यके- त्यर्थः (?)। दाक्षिण्यपण्यप्रधानं निष्क्रयो मूल्यम् ।। ३६ ॥ अपि पारयिष्यामि ॥ टिप्प-1 सुरतोत्सवप्रधानस्येत्यर्थः । 2 कामतनैपुण्येन यत् क्रयक्रीतं सुखं नाम वेश्यासंभोगादिसुखं तत् पण्यसुखमुच्यते, तद्रूपा मूल्यस्य सिद्धिरस्तु ।  विदूषकः---स्वगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलंकिदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडिआए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति ! एष खलु शुष्कवृक्षवाटिकायाम् ।।

 वसन्तसेना-अज्ज ! का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ?। [ आर्य ! का युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]

 विदषकः----भोदि । जहिं ण खाईअदि, ण पीईअदि । [ भवति ! यत्र न खाद्यते, न पीयते ।]

( वसन्तसेना स्मितं करोति )

 विदूषकः--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]

 वसन्तसेना----{ जनान्तिकम् ) एत्थ पविसिअ किं मए भणिदव्वं ।। [ अत्र प्रविश्य किं मया भणितव्यम् ?।]

 चेटी---‘जूदिअर | अवि सुहो दे पदोसो ? ति ।[ द्यूतकर ! अपि सुखस्ते प्रदोषः ?' इति ।

 वसन्तसेना-अवि पारइस्सं ? । [ अपि पारयिष्यामि ? । }

 चेटी–अवसरो जेव्व पारइस्सदि । [ अवसर एव पारयिष्यति ।]

 विदूषकः--पविसदु भोदी । [प्रविशतु भवती ।]

 वसन्तसेना—(प्रविश्योपसृत्य च, पुष्पैस्ताडयन्ती ) अइ जूदिअर ! अवि सुहो दे पदोसो ? । [ अयि द्यूतकर ! अपि सुखस्ते प्रदोषः ? । ]

 चारुदत्तः---( अवलोक्य ) अये, वसन्तसेना प्राप्ता । (सहर्षमुत्थाय ) अयि प्रिये !

सदा प्रदोषो मम याति जाग्रतः
सदा च मे निःश्वसतो गता निशा ।
त्वया समेतस्य विशाललोचने !
ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७॥

तत्स्वागतं भवत्यै, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः-इदं आसणं, उवविसदु भोदी । [ इदमासनम्, उपदिशतु भवती ।।

( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति)

 चारुदत्तः--वयस्य ! पश्य पश्य

वर्षोंदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन ।
एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥

तद्वयस्य ! क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- पनीयेतामिति ।

 विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।]

 चेटी–अज्ज मित्तेअ । चिट्ठ तुमं; अहं जेव्व अज्जअं सुस्सूसइस्सं । { तथा करोति ) [ आर्य मैत्रेय ! तिष्ठ त्वम् ; अहमेवार्यां शुश्रूषयिष्यामि ।]

 विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] ।

 चारुदत्तः–एवं क्रियताम् ।

 विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पणट्ट- चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती १ ।।

 चेटी--अज्जए | उजुओ बम्हणो । [आर्ये ! ऋजुको ब्राह्मणः ।]


सदेति ॥ ३७॥ वर्षोदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (?)  वसन्तसेना–णं णिउणोत्ति भणाहि ।। ननु निपुण इति भण।]

 चाटी-एसा खु अज्जआ एवं पुच्छिदुं आअदा---'केत्तिअं ताए रअणावलीए मुल्लं त्ति । [ एषा खल्वार्या एवं प्रष्टुमागता–‘किय- त्तस्या रत्नावल्या मूल्यम्' इति । ]

 विदूषकः----( जनान्तिकम् ) भो ! भणिदं मए-जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभंडअं । ण परितुट्टा अवरं मग्गिदुं आअदा । [भोः! भणितं मया-यथाऽल्पमूल्या रत्नावली, बहुमूल्यं सुवर्ण- भाण्डम् । न परितुष्टा, अपरं याचितुमागता ।]

 चेटी-सा खु अज्ञआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । [ सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]

 विदूषकः----भोदि ! मंतिदं ज्जेव मंतीअदि । [ भवति ! मन्त्रितमेव मन्त्रयते ।]

 चेटी--जाव सो अण्णेसीअदि ताव एवं जेव्व गेण्ह सुवण्णभंडअं । [ यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् ।] ( इति दर्शयति )

( विदूषको विचारयति )

 चेटी--अदिमेतं अज्जो णिज्झाअदि । ता किं दिट्टपुरुव्वो दे ? । [ अतिमात्रमार्यो नि1ध्यायति । तत्किं 2दृष्टपूर्वस्ते ? ।।

 विदूषकः----भोदि ! सिप्पकुसलदाए ओबंधेदि दिट्टि । [भवति ! शिल्पकुशलतयावबध्नाति दृष्टिम् ।]

 चेटी--अज्ज ! वंचिदोसि दिट्टीए । ते जेव्व एदं सुवण्णभंडअं । [ आर्य ! वञ्चितोऽसि दृष्ट्या । तदेवेदं सुवर्णभाण्डम् ।] --- टिप्प०-1 चिन्तयतीत्यर्थः । 2 अत्र 'अलंकार' इति पदं प्रक्रान्तमेव ।  विषकः--( सहर्षम् ) भो वअस्स ! तं जेव्व एदं सुवण्णभंडअं, जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , यदस्माकं गृहे चौरैरपहृतम् । ]

 चारुदत्तः–वयस्य !

{{block center|{{bold|<poem>योऽस्मा1भिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।। स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९ ॥

 विदूषकः--भो वअस्स ! सच्च सवामि बम्हण्णेण । [ भो वयस्य ! सत्यं शपे ब्राह्मण्येन ।

 चारुदत्तः---प्रियं नः प्रियम् ।।

 विदूषकः-( जनान्तिकम् ) भो ! पुच्छामि-णं कुदो एदं समा- सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।]

 चारुदत्तः--को दोषः १ ।।

 विदूषकः---(चेट्याः कर्णे) एवं विअ । [एवमिव । ]

 चेटी—( विदूषकस्य कर्णे ) एव्वं विअ । [एव2मिव ।]

 चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः १ ।।

 विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एव3मिव ।]


प्रेष्यतां भुज्यताम् (१) । य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा । ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हण्णेण


टिप्प०-1 स व्याज एवास्माकं प्रस्तुतो रसावलीप्रत्युत्तरत्वेनावतीर्ण इति निष्कर्षः। 2 शर्विलकेन वसन्तसेनाया गृहं गत्वा यस्य सुवर्णभाण्डस्य दानेन मदनिका निष्क्रीता तदेवेदं सवर्णभाण्डमिति ‘एवमिव इत्यस्याशयः । 3 तत्सर्वं विदूषकेन चारुदत्ताय कथितं 'एवमिव' इत्यनेन ।  चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् ।

 चेटी--अज्ज ! अध इं । [ आर्य ! अथ किम्? ]

 चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जां नाटयति )

 वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एव काम्यसे ।।

 चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्;

धनैर्वियुक्त्तस्य नरस्य लोके किं जीवितेनादित एव तावत् ।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा वि1फलीभवन्ति ॥ ४० ॥

अपि च,---

पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥


अपि च,

शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः
कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः ।
यद्दृष्टपूर्वजनसंगमवि2स्मृताना-
मेवं भवन्ति विफलाः परितोषकालाः ॥ ४२ ॥



ब्रह्मण्येन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥ ४१ ॥ शून्यैरिति । यद्दृष्टेति । यतो यस्माद्दृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानस्वदैन्यविस्मृतानां पाठा०-२-१ विफला भवन्ति,



---

| टिप्प----1 धनैर्वियुक्तस्य धनहीनावस्थामापन्नस्य कोप-प्रसादा विफलीभवन्ति; यतः स कोपे प्रतिकर्तुं प्रसादे चोपकर्तुं सर्वथाऽसमर्थः। 2 संगस्य बहुकाञ्चनसाध्यतया स्वस्याकिञ्चनत्वेन च दुर्लभतया कादाचित्कतया च विस्मृतत्वं बोध्यम् । अथवा वर्तमानस्वदैन्यं विस्मृतानां मत्सदृशपुरुषाणां ईदृशपरमोत्कर्षशालिहर्षकालेऽपि दातुं किमपि नास्तीति परितोषकालानां भवति वैफल्यमित्याशयः ।  विदूषकः--भो। अलं अदिमेत्तं संतप्पिदेण ।( प्रकाशं, सपरिहासम्) भोदि ! समप्पीअदु ममकेरिआ ण्हाणसाडिआ । [भोः! अलमतिमात्रं संतापितेन । भवति ! समप्यर्तां मम खानशाटिका।]

 वसन्तसेना---अज्ज चारुदत्त ! जुत्तं1 ण्णेदं इमाए रअणावलीए इमं जणं तुलइदुं । [आर्य चारुदत्त ! युक्तं नेदमनया रत्नावल्या इमं जनं तुलयितुम् ।]

 चारुदत्तः-- ( सविलक्षस्मितम् ) वसन्तसेने ! पश्य पश्य

कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।।
शङ्कनीया हि लोकेऽस्मिन्नि2ष्प्रतापा दरिद्रता ॥ ४३ ॥

 विदूषकः--हञ्जे ! किं भोदीए इध ज्जेव्व सुविदव्वं ?। [चेटि ! किं भवत्या इहैव सुप्तव्यम् ? ।  चेटी-( विहस्य ) अज्ज मित्तेअ! अदिमेत्तं दाणिं उजुअं अत्ताणअं

दंसेसि । [आर्य मैत्रेय ! अतिमात्रमिदानीसृजुमात्मानं दर्शयसि । ]

 विदूषकः–भो वअस्स ! एसो खु ओसारअंतो विअ सुहोवविट्टं जणं पुणो वि वित्थारिवारिधाराहिं पविट्टो पज्जण्णो । [ भो वयस्य ! एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः।]


विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तुलयितुमिति । लुब्धालुब्धजिज्ञासया बहुमूल्याया रत्नावल्या अल्पमूल्यसुवर्णभाण्डस्य टिप्प०-1 मद्दत्तसुवर्णभाण्डगमने तत्प्रतिदानतया रक्षावलीदाने न युक्तम् । येषां जनानां मेदस्त एवान्योन्यं वसुनि गते सति देयोपादेयभावमावहन्ति, येषां तु तादात्म्यं तेषु नायं भाव इति भावः । 'इमं जनम्' इत्युक्तिर्विनय-गर्वयोरप्याविर्भावि- केति तत्त्वम् । 2 भाग्यवतेश्वरेण यदसदपि कृतं तत् सदिव प्रतिभाति, दरिद्रेण तु सदपि कृतं नातिभाति: पुनरसतः का कथा ? किं चास्माकमकिञ्चनानामस्मिन्विषये चौर्यस्य रत्नमालाप्रतिदानसावधानतायामेव सर्वानर्थनिवारणमिति भावः ।  चारुदत्तः-----सम्यगाह भवान्,-

अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीव मृणासूच्यः ।।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥४४॥


अपि च,

धाराभिरार्यजनचित्तसुनिर्मलाभि-
श्चण्डाभिरर्जुनशरप्रति कर्कशाशभिः ।
मेघाः स्रवन्ति बलदेव1पटप्रकाशाः।
शक्रस्य मैक्तिकनिधानमिवोद्गिरन्तः॥ ४५ ॥


प्रिये ! पश्य पश्य

एतैः पिष्टत2मालवर्णकनिभैरालिप्तमम्भोधरैः
संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता
रक्ता कान्तमिवा3म्बरं प्रियतमा विद्युत्समालिङ्गति ।। ४६ ॥



कृते योगात् ।। क इति ।। ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिरिति टिप्प-1 बलरामवत्सदृशा इत्यर्थः । 2 वर्णकोऽस्त्री विलेपनम्' इत्यमरः । पिष्टं यत्तमालस्य वर्णकं विलेपने तमालवर्णं वा वर्णनं तत्सदृशैः, नीलविलेपनसद्दशै- र्मेघैरालिप्तं कृतकस्तूरिकाङ्गरागमिवेति भावः । प्रदोषानिलैः सन्ध्यावातैः, शीतैः सुगन्धैः, संसक्तैः सर्वतोमिलितैः, उपवीजितं संजातव्यजनवीजनमिवेत्यर्थः । आकण्ठमुत्कण्ठामन्तरा नातिस्फुरत्यकुण्ठः शृङ्गार इत्युत्कण्ठामवतारयति-अम्भोदेत्यादिना । अम्भोदानां समागमेनोद्दीपनविभावरूपेण प्रणयिनी । अत एवं स्वच्छन्दं स्वयमेव अभ्यागता, नतु प्रियेणाहूता । यथा त्वं स्वयमेवातासीति व्यङ्ग्यम् । रक्ता शोणवर्णा, पक्षेऽनुरक्ता च प्रियतमा कान्तमिव विद्युदम्बरं समालिङ्गतीत्यन्वयः । 3 अत्र ’अम्बर'शब्दगतं नपुंसकं लिङ्गं नार्थतो भासते; येन नपुंसकमालिङ्घतीति दूषणमुद्भाव्येत; ‘दाराः कलत्रं योषित्' इत्यादौ व्यभिचारात् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यादौ भासते, तथापि प्रकृते न व्यङ्ग्यार्थहानिः, अपि त्वधिकचमस्कृतिरेव । तथा हि-अपुमांसमप्यम्बरं साऽऽलिङ्गति, त्वं तु सुन्दरमपि पुमांसं मामालिङ्ग रमयेत्याशयः ।

( वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति )

 चारुदत्तः–( स्पर्श नाटयन्प्रत्यालिङ्ग्य )

भो मेघ ! गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितज़ातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥

 विदूषकः----दासीए पुत्त दुद्दिण ! अणज्जो दाणिं सि तुमं, जे अत्तभोदिं विजुआए भायावेसि । [ दास्याःपुत्र दुर्दिन ! अनार्य इदानीमसि त्वम्, यदत्रभवतीं विद्युता भीषयसि ।।

 चारुदत्तः-वयस्य ! नार्हस्युपालब्धुम्,--

वर्षशतमस्तु दुर्दिनमविरतधारं शतहृदा स्फुरतु ।
अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८॥

अपि च, वयस्य ।।

धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् ।
आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥

प्रिये वसन्तसेने !

स्तम्भेषु प्रचलितवेदिसंचयान्तं
शीर्णत्वात्कथमपि धार्यते वितानम् ।
एषा च स्फुटितसुधाद्रवानुलेपा-
त्संक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥


॥ ४५ ॥ एतैरिति । वर्णक विलेपनम् ॥ ४६ ॥ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेश्यावाप्त्यसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं टिप्प०-1 अत्र गात्रस्य कदम्बोपमा वर्षर्तावनुगुणैव; नच स्त्री-पुंसयोः सामानाधिकरण्यमेव संभोग इति वाच्यम् , एकशयनस्थितयोरपि विप्रलम्भसंभवात्; किन्तु द्वयोरपि मनोवृत्तिसांमुख्यमेव मुख्यः शृङ्गारः । स च मनोवृत्तेरनुकूलतायां संभोगः, प्रतिकूलतायां विप्रलम्भ इति विवेकः । (ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य

विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन।
जलधरविवृद्धहनुना विजृम्भितमिवान्तरिक्षेण ॥ ५१ ॥

तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति )

1तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् ।
संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ।। ५२॥

(इति निष्क्रान्ताः सर्वे )

दुर्दिनो नाम पञ्चमोऽङ्कः ।


चन्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूप- वर्णनम् ॥५१ ।

 तालीष्विति | संगीतवीणा इव धाराः ।। ५२ ॥

इति दुर्दिनो नाम पञ्चमोऽङ्कः ।

1 यथा वीणास्तत्र तत्र रागस्थाने तालानुसारेण तारं मन्द्रं रूक्षं चण्डं च स्वनन्ति तथा धारा इति भावः । तालीदलेषु जलधाराघाते महानुच्चस्वरः श्रवणप्रत्यक्ष एव । शाखासु मन्द्रं गभीरम्, रूक्ष-चण्डस्वरयोः परमभेदेऽपि शिलासु सलिलेषु च धारघाते

मृदुकाठिन्यकृत आबालवृद्धप्रत्यक्ष एव ।

षष्ठोङ्क

( ततः प्रविशति चेटी )

 चेटी--कधं अज्ज वि अज्जआ ण विवुज्झदि ? । भोदु, पविसिअ पडिबोधहस्सं । [कथमयोप्यार्या न विबुध्यते ? । भवतु, प्रविश्य प्रतिबोधयिष्यामि । ] ( इति नाट्येन परिक्रामति )

( ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना)

 चेटी--( निरूप्य ) उत्थेदु उत्थेदु अज्जआ । पभादं संवृत्तं । [ उत्तिष्ठतुत्तिष्ठत्वार्या । प्रभात संवृत्तम् । ।

 वसन्तसेना--(प्रतिबुध्य ) कवं रत्ति जेव्व पभादं संवुत्तं १ । [ कथं रात्रिरेष प्रभातं संवृत्तम् १ । ।

 चेटी--अम्हाणं एसो पभादो । अज्जआए उण रत्ति जेव्व । [अस्माकमेष प्रभातः । आर्यायाः पुना रात्रिरेव ।]

 वसन्तसेना-इञ्जे ! कहिं उण तुम्हाणं जूदिअरो ? । [चेटि ! कुतः पुनर्युष्माकं द्यूतकरः ?।]

 चेटी--अज्जए ! वङ्ढमाणअं समादिसिअ पुप्फकरंडअं जिष्णुज्जाणं गदो अज्जचारुदत्तो । [ आर्ये ! वर्धमानकं समादिश्य पुष्पकरण्डकं जीर्णोद्यानं गत आर्यसदितः ।]

 वसन्तसेना---किं समादिसिअ १ । [ किं समादिश्य ? ।]

 चेटी–जोएहि रात्तीए पवहणं, वसन्तसेना' गच्छदुत्ति । [ योजय रात्रौ प्रवहणम्, वसन्तसेना गच्छत्विति ।]

 वसन्तसेना--हञ्जे ! कहिं मए गंतव्वं ? । [चेटि ! कुत्र- मया गन्तव्यम् ? ।।

 चेटी--अज्जए । जहिं चारुदत्तो । [ आर्ये ! यत्र चारुदत्तः ।]

 वसन्तसेना---( चेट परिष्वज्य ) हञ्जे | सुड्डु ण निज्झाइदो रत्तीए,


ओएहि योजय । अपय्यत्तं अपर्याप्तम् । यदृच्छासंबन्धि (१) । एतेन मृच्छता अज्ज पञ्चक्खं पेक्खिस्सं । हज्जे । किं पविट्टा अहं इह अब्भंतरचदुस्सालयं ।। [ घेरि ! सुष्टु न निध्याते रात्रौ, तदा प्रत्यक्षं प्रेक्षिष्ये । चेटि । किं प्रविष्टाहमिहाभ्यन्तरचतुःशालकम् ? ।]

 चेटी----ण केवलं अब्भतरचदुस्साल, सव्वजणस्स वि हिअअं पविठ्ठा । [न केवलमभ्यन्तरचतुःशालकम् , सर्वजनस्यापि हृदयं प्रविष्टा ।]

 वसन्तसेना--अवि संतप्पदि चारुदत्तस्स परिअणो ? । [ अपि संतप्यते चारुदत्तस्य परिजनः ।।

 चेटी--संतप्पिस्सदि । [ संतप्स्यति । ]

 वसन्तसेना-कदा ! । [ कदा ?।]

 चेटी---जदो अज्जआ गमिस्सदि । [यदाय गमिष्यति ।]

 वसन्तसेना-तदो मए पढ मं संतप्पिदव्वं । ( सानुनयम् ) हञ्जे ! गैण्ह एदं रअणावलिं । मम बहिणीआए अज्जाधूदाए गदुअ समप्पेहि । भणिदव्वं च--‘अहं सिरिचारुदत्तस्स गुणणिज्जिदा दासी, तदा तुम्हाणं पि । ता एसा तुह ज्जेव्व कंठाहरणं हो रअणविली' । [ तदा मया प्रथमं संतप्तव्यम् । चेटि! गृहाणैतां रखावलीम् । मम भगिन्या आर्याधूतायै गत्वा समर्पय । वक्तव्यं च---*अहं श्रीचारुदत्तस्य गुणनिर्जिता दासी, तदा युष्माकमपि । तदेषा तवैव कण्ठाभरणं भवतु रत्नावली' ।।

 बेटी---अज्जए ! कुपिस्सदि चारुदत्तो अज्जाए दाव । [ आर्ये ! कुपिष्यति चारुदत्त आर्यायै तावत् ।]

 वसन्तसेना–गच्छ; ण कुपिस्सदि । गच्छ; न कुपिण्यति ।]

 चेटी--( गृहीत्वा ) जं आणवेदि । ( इति निष्कम्य, पुनः प्रविशति ) अज्जए ! भणादि अज्जा धूदा--अज्जउत्तेण तुम्हाणं पसादीकिदा; ण जुत्तं मम एदं गेण्हिदुं । अज्जउत्तो ज्जेव्व मम आहरणविसेसो त्ति जाणादु भोदी' । [ यदाज्ञापयति । आर्ये । भणत्या धूता--आर्यपुत्रेण युष्माकं प्रसादीकृता; न युक्तं ममैता ग्रहीतुम् । आर्यपुत्र एव ममाभरणविशेष इति जानतु भवती।]

( ततः प्रविशति दारकं गृहीत्वा रदनिका )

 रदनिको–एहि वच्छ ! सअडिआए कीलम्ह । [एहि वत्स! शकटिकया क्रीडावः ।]

 दारकः-( सकरुणम् ) रदणिए ! किं मम एदाए मट्टिआसअडि- आए ? । तं ज्जेव सोवण्णसअडियं देहि । [रदनिके! किं ममैतया मृत्तिकाशकटिकया ? । तामेव सौवर्णशकटिकां देहि ।।

 रदनिका---( सनिर्वेदं निःश्वस्य ) जाद ! कुदो अम्हाणं सुवण्णववहारो ? । तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि । ता जाव विणोदेमि णं । अज्जआवसंतसेणाए समीवं उवसप्पिस्से ।। ( उपसत्य ) अज्जए ! पणमामि । [जात ! कुतोऽस्माकं सुवर्णव्यवहारः १ ।। तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि । आयें ! प्रणमामि । ]

 वसन्तसेना-रदणिए ! साअद दे; कस्स उण अअं दारओ १ ।। अणलंकिदसरीरो वि चंदमुहो आणंदेदि मम हिअअं । [ रदनिके ! स्वागतं ते; कस्य पुनरयं दारकः ? । अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् ।।

 रदनिका-एसो खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम । [ एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम ।]

 वसन्तसेना--( बाहू प्रसार्य) एहि मे पुत्तअ ! आलिंग । ( इत्यङ्क उपवेश्य) अणुकिदं अणेण पिदुणो रूवं । [एहि मे पुत्रक ! आलिङ्ग । अनुकृतमनेन पित् रूपम् ।]  रदक्षिका––ण केवलं रूवं, सीलं पि तक्केमि । एदिणा अज्जचारुदत्तो अत्ताणअं विणोदेदि । [ न केवलं रूपम् , शीलमपि तर्कयामि । एतेनार्यचारुदत्त आत्मानं विनोदयति ।]

 वसन्तसेना--अध किंणिमित्तं एसो रोअदि ? । [अर्थ किं निमित्त- मेष रोदिति ? ।

 रदनिका--एदिणा पडिवेसिअगहवइदारअकेरिआए सुवण्णसअडिआए कीलिदं । तेण अ सा णीदा । तदो उण तं मग्गंतस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा । तदो भणादि----२दणिए ! कि मम एदाए मट्टिसअडिआए । ते ज्जेव्व सोवण्णसअडियं देहि' त्ति । [ एतेन प्रतिवेशिकग्रहपतिदारकस्य सुवर्णशकटिया क्रीडितम् । तेन च सा नीता । ततः पुनस्ता् याचतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो भणति---‘रदनिके! किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि' इति ।।

 वसन्तसेना---हद्धी हद्धी; अअं पि णाम परसंपत्तीए संतप्पदि । भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुसरिसेहिं कीलसि तुमं पुरिसभाअधेएहिं । ( इति सास्ना ) जाद ! मा रोद। सुवण्णसअडिए कीलिस्ससि । [ हा धिक् हा धिक्; अयमपि नाम परसंपस्या संतप्यते । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात ! मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि ।]

 दारकः--रदणिए ! का एसा ? । [ रदनिके! कैषा ? । ]

 वसन्तसेना----दे पिदुणो गुणणिज्जिदा दासी । [ते पितुर्गुण- निर्जिता दासी ।]

 रदनिका--जाद ! अज्जआ दे जणणी भोदि । [ जात ! आर्या ते जननी भवति ।


कटेन प्रतिवेशिकगृहपतिदारकसंबन्धिन्या सुवर्णकटिकया क्रीडितम् । तेन प्रति दारकः-रदणिए ! अलिअ तुमं भणसि; जइ अम्हाणं अज्जआ जणणी, ता कीस अलंकिदा ।। [रदनिके ! अलीकं त्वं भणसि; यद्य- स्माकमार्या जननी, तत्किमर्थमलंकृता ? ।]

 वसन्तसेना--जाद ! मुद्रेण मुहेण अदिकरुणं मंतेसि । ( नाट्येनाभरणान्यवतार्य रुदती ) एसा दाणिं दे जणणी संवुत्ता; ता गेण्ह एदं अलंकारअं, सोवण्णसअडिगं घडावेहि । [ जात ! मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानीं ते जननी संवृत्ता; तद्गृहाणैतमलंकारम् , सौवर्णशकटिको कारय ।]

 दारकः----अवेहि, ण गेण्हित्सं; रोदसि तुमं । [अपेहि, न ग्रहिष्यामि; रोदिषि त्वम् ।]

 वसन्तसेना--( अश्रूणि प्रमृज्य ) जाद ण रोदिस्सं । गच्छ, कील। (अलंकारै मृच्छकटिकां पूरयित्वा) जाद ! कारेहि सोवण्णसअडिअं [जात ! न रोदिष्यामि । गच्छ, क्रीड । जात! कारय सौवर्णशकटिकाम् ।]

(इति दारकमादाय निष्क्रान्ता रदनिका )

( प्रविश्य प्रवहणाधिरूढः)

 चेटः–लदणिए लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए- ओहालिअं पक्खदुआलए शज्जं पवहणं चिट्ठदि । [रदनिके रदनिके ! निवेदयार्यायै वसन्तसेनायै--‘अपवारितं पक्षद्वारके सज्जं प्रवहणं तिष्ठति।]

( प्रविश्य )

 रदनिका--अज्जए ! एसो वड्ढमाणओ विण्णवेदि-पक्खदुआ- रए सज्जं पवहणं' ति । [ आर्थे ! एष वर्धमानको विज्ञापयति--‘पक्षद्वारे सञ्ज प्रवहणम्' इति । ]


वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी । अलिअं अलीकम् । असयमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णा शकटिकां दारकं च स्वयं गृहीत्वा  वसन्तसेना--हञ्जे ! चिट्ठदु मुहुत्तअं; जाव अहं अताणअं पसाधेमि । [ चेटि ! तिष्ठतु मुहूर्तकम् ; यावदहमात्मानं प्रसाधयामि ।]

 रदनिका--( निष्क्रम्य ) वड्ढमाणआ ! चिठ्ठ मुहुतअं; जावं अज्जआ अत्ताणसं पसाधेदि । [ वर्धमानक ! तिष्ठ मुहूर्तकम् ; यावदार्यात्मानं प्रसा- धयति ।]

 चैटः---ही ही भो, मए वि जाणत्थलके विशुमलिदे । ता जाव गेण्डहअ आअच्छामि । एदे णश्शालज्जुकडुआ बइल्ला। भोदु, पवहणेण ज्जेव गदागदिं कुलिश्शं । [ ही ही भोः ! मयापि यानास्तरणं विस्मृतम् । तद्यावद्गृहीत्यागच्छामि । एतौ नासिकारज्जुकटुको बलीवदौ । भवतु, प्रवहणेनैव गतागतिं करिष्यामि । ] ( इति निष्क्रान्तचेटः )।

 वसन्तसेना--हञ्जे ! उवणेहि मे पसाहणं । अत्ताणणअं पसाधइस्सं । [चेटि ! उपनय मे प्रसाधनम्। आत्मानं प्रसाधयिष्यामि । ] ( इति प्रसाधयन्ती स्थिता )

( प्रविश्य प्रवहणाधिरूढः )

 स्थावरकश्चेटः--आणत्तम्हि लाअशालअशंठाणेण- ‘यावलआ ! पवहणं गेण्हिअ पुप्फकलंडअं जिण्णुज्जाणं तुलिदं आअच्छेहि त्ति । भोदु, तहिं ज्जैव गच्छामि । बहध बइल्ला | वहध । ( परिक्रम्यावलोक्य च ) कधं गामशअलेहि लुद्धे मग्गे ? । किं दाणिं एत्थ कलइश्शे १ । ( साटोपम् ) अले ले, ओशलध ओशलध । ( आकर्ण्य ) किं भणाध-‘एशे कश्शकेलके पवहणे' त्ति ? । एशे लाअशालअशंठाणकेलके पवहणे त्ति । ता शिग्धं ओशलध । ( अवलोक्य ) कधं


निष्कान्तः ॥ उद्घाटित पक्षद्वारकम् (?) ॥ ही ही इत्युकस्मात्स्मरणविषयेण । जाणत्थलके यानास्तरणकम् । मस्साकदुआ नासिकारज्ज्वा दुःसहाः । अतोऽतिक्रमः संभाव्यते । ‘णस्साकडुआ' इत्यपि पाठः । तत्र नस्याकटुको इत्यर्थः । बइल्ला मृ० ११ एशे अवले शहिअं विअ मं पेक्खिअ शहश ज्जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणलं अण्णदो अवक्कंते ? । ता को उण एशे अधवा किं मम एदिणा ? तुलिदं गमिश्शं । अले ले गामलुआ ! ओशलध ओशलध ।(आकण्ये) किं भणाध---‘मुहुत्तअं चिट्ट, चक्कपलिवट्टिं देहि त्ति ? । अले ले, लाअशालअशंठाणकेलके हग्गे शूले चक्कपलिवट्टि दइश्शं । अधवा एशे एआई तवश्शी । ता एव्वं कलेमि । एदं पवणं अजचामुदत्तश्श रुक्खवा डिआए पक्खदुआलए थावेमि । ( इति पवहणं संस्थाप्य ) एशे म्हि आअदे। आज्ञप्तोऽस्मि राजश्यालकसंस्थानेन-- स्थावरक ! प्रवहणं गृहीत्वा पुष्पकरके जीर्णोद्यानं त्वरितमागच्छ इति । भवतु, तत्रैव गच्छामि । वहतं बलीवर्दाः ! वहतम् । कथं ग्रामशकटै रुद्धौ मार्गः? । किमिदानीमत्र करिष्यामि ? । अरे रे, अपसरत अपसरत । किं भणथ–एतत्कस्य प्रवहणम्' इति ?।एतद्राजश्यालकसंस्थानस्य प्रवहणमिति। तरछीघ्रमपसरत । कथमेषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवायात्मानमन्यतोऽपक्रान्तः ? । तत्कः पुनरेषः १। अथवा किं ममैतेन ? । त्वरितं गमिष्यामि । अरे रे ग्राम्याः ! अपसरत अपसरत । किं भणथ–‘मुहूर्तकं तिष्ठ, चक्कपरिवृत्तिं देहि' इति ? । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चऋपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी। तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि। एषोऽस्म्यागतः । ] ( इति निष्क्रान्तः )।

 चेटी-अज्जए ! णेभिसद्दो विअ सुणीअदि । ता आअदो पवहणो । { आर्ये ! नेमिशब्द इव श्रूयते । तदागते प्रवहणम् ।]

 वसन्तसेना---हञ्जे ! गच्छ तुवरदि मे हिअअं; तो आदेसेहि पक्खदुआलअं । [येटि ! गच्छ, त्वरयति मे हृदयम् ; तदादिश पक्षद्वारम्।]


अलीबदः ॥ छूतपलायि इव यूतक्ररः सभिकमिव मां दृष्ट्वा प्रच्छादितश- रीरः । एतेनायकस्य पलायनमुपक्षिप्तम् । गोमेलु प्राम्याः । चक्कपरिवङिओं चक्रपरिवृत्तिम् । शुळे शुरः । एआई तबस्सी एकाकी बराकः । एशे आभदे  चेटी-एदु एदु अज्जआ । [ एवेत्वार्या ।]

 वसन्तसेना—(परिक्रम्य ) हञ्जे ! वीसम तुमं । [ चेटि ! विश्राम्य त्वम् ।।

चेटी-जं अज्जआ आणवेदि । [यदार्याज्ञापयति । ( इति निष्क्रान्ता)

 वसन्तसेना—( दक्षिणाक्षिस्पन्दं सूचयित्वा, प्रवणमधिरुह्य च ) किं ण्णेदं फुरदि दाहिणं लोअणं ? अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । [ किं न्विदं स्फुरति दक्षिणं लोचनम् ? अथवा चारु- दत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति ।]

( प्रविश्य )

 स्थावरकचेट----ओशालिदा मए शअडा । ता जाव गच्छामि । ( इति नाट्येनाधिरुह्य चालयित्वा, स्वगतम् ) भालिके पवहणे । अधवा चक्कपलिवट्टिआए पलिश्शंतश्श भालिके पवहणे पडिभाशेदि । भोदु, गमिश्शं । जाध गोणा! जाध । [ अपसारिता मया शकटाः । तद्यावद्गच्छामि । भारवत्प्रवहणम् । अथवा चक्रपरिवर्तनेन परिश्रान्तस्य भारवत्प्रवहणं प्रतिभासते । भवतु, गमिष्यामि । यातं गावौ ! यातम् ।]

(नेपथ्ये )

 अरे रे दोवारिआ ! अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध । एसो अज्ज गोवालदारओ गुत्तिअं भंजिअ गुत्तिवालअं वावादिअ बंधणं मेदिअ परिव्भट्टो अवक्कमदि, तो गेण्हध गेण्हध । [ अरे रे दौवारिकाः !


इति चक्रपरिबृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (१)। अतोऽपि च शकारलाघवमुक्तमित्यवधेयम् ॥ भालिके भ ( भा) रवत् । सभारमित्यर्थः । मत्वर्थीयः । गोणा गावः ॥ संकुलानि मानि पदानि मश्वानि (?)। पत्रं प्रवहणादि । गुम्मष्ठाणेसु । लेपो जीमूतद्यस्थाने () । परिव्भट्टो बन्धनभेदापगतः । ता अप्रमत्ताः स्वेषु स्नेषु गुल्मस्थानेषु भवत । एषोऽय गोपालदारको गुप्तिं भङ्क्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्वा परिभ्रष्टोऽपक्रामति, ततिगृह्णीत गृह्णीत ।।

( प्रविश्यापटीपेक्षेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित आर्यकः परिक्रामति )

 चेटः---(स्वगतम् ) महंते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शं । [महान्नगर्यां संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।]

(इति निष्कान्तः )

 आर्यकः--

हित्वाहं नरपतिबन्धनोपदेश
व्यापत्तिव्यसनमहार्णवं म1हान्तम् ।
पादाग्रस्थितनिगडैकपाशकर्षी
प्रभ्रष्टो गज इव बन्धनाद्गमामि ॥ १ ॥

 भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा प2लकेन घोषादानीय विशसने गूढागारेबन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छर्विलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । ( अश्रूणि विसृज्य )

भाग्यानि मे यदि तदा मम कोऽपराधो
यद्वन्यनाग इव संयमितोऽस्मि तेन ।
दैवी च सिद्धिरपि लङ्घयितुं न शक्या,
गम्यो नृपो बलवता सह को विरोधः १ ॥२॥


गेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महार्णवम् ! संघाताजन्यत्वेन (१) संबन्धेन ।। १ ॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि । पाठो०--१ नराणाम्. टिप्य०.1 नराणां राजकर्तृकबन्धनमिषरूपा विशिष्टापत्तिस्ताडनवधादिस्तज्जन्यं दुःखं हित्वा तीर्त्वेत्यर्थः। 2 पालकेति राज्ञो नाम । घोष आभीग्रामः, विशसने हनने । तत्कुत्र गच्छामि मन्दभाग्यः ? । ( विलोक्य ) इदं कस्यापि साधोर- नावृतपक्षद्वारे गेहम् ।

इदं गृहं भिन्नमदत्तदण्डो विशीर्णसंधिश्च महाकपाटः ।
ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः

तदत्र तावत्प्रविश्य तिष्ठामि ।।

( नेपथ्ये)

जाध गोणा ! जाध । [ यातं गावो,! यातम् ।

 आर्यकः--( आकर्ण्य ) अये, प्रवहणमित एवाभिवर्तते ।

भवेद्रोष्ठीयानं न च विषमशीलैरधिगतं
वधूसंयानं वा तदभिगमनोपस्थितमिदम् ।
बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशा-
द्विविक्तत्वाच्छ्न्यं मम खलु भवेदैवविहितम् ॥ ४ ॥

( ततः प्रवहणेन सह प्रविश्य )।

 वर्धमानकष्चेटः----हीमाणहे, आणीदे मए जाणत्थलके । लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए--‘अवस्थिदे शज्जे पवहणे अहिलृहिअ पुप्फकलंडअं जिण्णुज्जाणं गच्छदु अज्जआ' । [आश्चर्यम्, आनीतं मया यानास्तरणम् । रदनिके! निवेदयार्यायै वसन्तसेनायै–अवस्थितं सज्ज प्रवहणमधिरूह्य पुष्पकरण्डकं जीर्णोद्यानं गच्छत्वार्या ।।

 आर्यकः-( आकर्ण्य ) गणिकाप्रवणमिदम् । बहिर्यानं च । भवतु, अधिरोहामि । ( इति स्वैरमुपसर्पति )

 चेटः-(श्रुत्वा ) कधं णेउलशद्दे। तो आअदा खु अज्जआ । अज्जए ! इमे णश्शाकडुआ बइल्ला । ता पिट्ठदो ज्जेव आलृहदु अज्जआ ।


राजेत्यर्थः ॥ २ ॥ इदमिति ॥ ३ ॥ भवेदिति ॥ ४ ॥ सुवृत्तं सुव्य- टिप्प०-1 गोष्ठी समानशीलजनसमूहः । ॥ - - -


--- -


५. ५, ६.vv v ,1-**

  • [कथं नुपुरशब्दः । तदागता खल्वार्या । आर्ये ! इमौ नासिकारज्जुकटुकौ

बलीवदौ । तत्पृष्ठत एवारोहत्वार्या ।]

( आर्यकतथा करोति )

 चेटः–पादुप्फालचालिदाणं णेउलाणं वीशंतो शद्दो, भलक्कंते अ पवहणे । तथा तक्केमि शंपदं अज्जआए आलूढाए होदव्वं; ता गच्छामि । जाध गोणा ! जाध । [पादोत्फालचालितानां नूपुराणां विश्रान्तः शब्दः, भाराकान्तं च प्रवहणम् । तथा तयामि सांप्रतमार्ययारूढया भवितव्यम् । तद्गच्छामि । यातं गावौ ! यातम् ।] ( इति परिक्रामति )

( प्रविश्य )

 वीरक–अरे रे, अरे जअ-जअमाण-चंदणअ-मंगल-पुल्लभद्दप्पमुहा !

किं अच्छध वीसद्धा जो सो गोवालदारओबद्धो ।
मेत्तूण समं वयाइ णरवइहिअअं अ बंधणं चावि ॥ ५ ॥

अले पुरत्थिमे पदोलीदुआरे चिट्ठ तुमं । तुमं पि पच्छिमे, तुमं पि दक्खिणे, तुमं पि उत्तरे । जो वि एसो पाआरखंडो, एवं अहिरुहिअ चंदणेण समं गदुअ अवलोएमि । एहि चंदणअ । एहि, इदो दाव । [ अरे रे, अरे जय-जयमान-चन्दनक-मङ्गल-पुष्पभद्गप्रमुखाः !

किं स्थ विश्रब्धा गच्छथ यः स गोपालदारको बद्धः ।
भित्त्वा समं ब्रजति नरपतिह्रदये च बन्धनं चापि ॥

अरे, पुरस्तात्प्रतोलीद्वारे तिष्ठ त्वम्, त्वमपि पश्चिमे, त्वमपि दक्षिणे, त्वमप्युत्तरे । योऽप्येष प्राकारखण्डः, एनमधिरुह्य वन्दनेन समं गत्वावलोकयामि। एहि चन्दनक ! एहि । इतस्तावत् ।]


क्तम् ॥ जग-जयमान-चन्दनक-मङ्गलक-पुण्योटकमुखाः । किं अच्छधेत्यादि । गाथा । किं तिष्ठथ विश्वस्ता योऽसौ गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ ५ ॥ पुरत्थिमे पूर्वस्मिन् वीरक विशल्य  चन्दनकः-अरे रे वीरअ विसल्ल-मीमंगअ-दंडकालअ-दंड-सूरप्पमुहा !

आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाहि ।
लच्छी जेण ण रण्णोपहवइ गोत्तंतर गंतुं ॥ ६ ॥

अवि अ,

उज्जाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे ।
तं तं जोहह तुरिअं संका वा जाअए जत्थ ॥ ७ ॥
रे रे वीरअ ! किं किं दरिसेसि भणाहि दाव वीसद्धं ।
मेत्तूण अ बंधणअं को सो गोवालदारअं हरइ ॥ ८ ॥
कस्सट्टमो दिणअरो कस्स चउत्थो अ वट्टए चंदो।
छट्ठो अ भग्गवगहो भूमिसुओ पंचमी कस्स १ ॥ ९ ॥
भण कस्स जम्मछट्ठो जीवो णवमो तहेअ सूरसुओ।
जीअंते चंदणए को सो गोवालदारअं हरइ ॥ १० ॥

अरे रे वीरक-विशल्य-भीमाङ्गद-दण्ढकाल-दण्डरप्रमुखाः,

आगच्छथ विश्वस्तास्त्वरितं यतध्वं लघु कुरुत ।
लक्ष्मीर्यैन ने राज्ञः प्रभवति गोत्रा1न्तरं गन्तुम् ॥

अपि च,-

उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे ।
तं तमन्वेषयत स्वरितं शङ्का वा जायते यत्र ॥


भीमाङ्गद-दण्डकाल-दण्डशूरप्रमुखाः । आअच्छध इति । गाथापच्चकम् । आगच्छत विश्वतास्त्वरितं यतत लघु कुरुत । लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ ६ ॥ उद्यानेषु सभासु च मार्गे नगर्यां आपणे घोषे । तत्तद्योजयत त्वरिता शङ्का वा जायते यत्र ॥ ७ ॥ अरे रे वीरक किं किं दर्शयसि ब्रवी- ( ब्रू ) हि तावद्विश्वस्तम् । मोचयित्वा बन्धनकं कोऽसौ गोपालकं हरति ॥ ८ ॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ॥ ९ ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव टिप्प००-1 अन्यां भूमिम् , कुलान्तरं वा गन्तुमित्यर्थः ।

रे रे वीरक ! किं किं दर्शयसि भणसि तावद्विश्रब्धम् ।
भित्त्वा च बन्धनकं कः स गोपालदारकं हरति ।
क1स्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः ।
षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ? ॥
भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः ।
जीवति चन्दनके क से गोपालदारकं हरति ।


सुरसुतः । जीवति चन्दनके कोऽसौ गोपालकं हरति ॥ १० ॥ ‘रुक्त्रासौ चाष्ट- मस्थे भवन्ति ( ति } सुवच (द) ना अद्यापि चलिते ( न स्वापि वनित!) इत्यष्ट- मरविफलम् । 'चतुर्थेऽविश्वासः शिशुलिन ( खरिणि ) भुजङ्गेन सदृशः' इति [ चतुर्थ ] चन्द्रफलम् । षष्ठो भृगुः परिभव [ स ] रोगतापदः' [ इति षष्ठभार्गवफलम् ] । ‘विष ( रिपु ) गदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । क्षि (द्यु ) तिरपि नाद्य ( स्य ) भवेच्चिरं (च्चिंरं भवेत् ) स्थिरा शिरसि कपेरिव मालती कृता ।' [ इति पञ्चममङ्गलफलम् ] । 'जीवे जन्मन्यपश ( ग) तधनीः (नधीः ) स्थानभ्रंशो ( भ्रष्टो ) बहुकलहोद्यतः' [ इति जन्मस्थगुरुफलम् ]। ‘न सश्री ( स्त्री ) वदनं तिलकोज्वलं न वच (चव ) नं शिखिकोकिलता ( ना)दितम् । हरिणप्लुतसारस ( शाववि ) चित्रितं ( रि ) वि पुणे ( ग } ते मनसः मु ( सु ) खदं गुरौ ॥ [ इति ] षष्ठजीवफलम् । ‘गच्छत्यध्वानं सप्तमे चाष्टमे व टिप्प०. जन्मतोऽष्टमसूर्यफलं मरणम् ; तथा चोक्तं बादरायणेन हुतवमयमारश्चन्द्रजः सौख्यमुग्रं धनहरणमथाकिंभार्गवश्चार्थलाभम् । मरणमथ पतङ्गः स्थाननाशं सुरेज्यः सृजति निधनसंस्थो नेत्ररोगं च चन्द्रः ।' इति । चतुर्थचन्द्रफलं कुक्षिरोगो यथा-'सूक्ष्मां शास्त्रविबोधिकामपि धियं मूढां करोत्यङ्गिरा धोरां दुःखपरम्परां दिनकरः कुश्यामयं चन्द्रमाः । सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गव भौमः शत्रुभयं चतुर्थभवने सौरिश्च वित्तक्षयम् ।' इति । जन्मतः शुक्रफलं मरणं युवतिजनितं वैरं च यथा--‘स्थिताः षष्ठे राशौ दिनकरमहीजार्कतनया बुधश्चन्द्रश्चैवं प्रचुरथनधान्यानि ददति । समृद्धि शत्रूणां मनसिजविषादं सुरगुरुर्भृगुर्नाशं कुर्याद्युवतिकृतवैरं च परमम् ।' जन्मतः पञ्चमममङ्गलफलमुद्वेगश्च यथा-दौभाग्यं शशलान्छनः क्षितिसुतयोद्विग्नतां चेतसः' इति । जन्मतः नवमशनैश्चरफलमर्थनाशः-- धर्मस्थाने दिनकरसुतो नाश- मर्धस्य कुर्यात्' इति ।  वीरकः--भड चंदणआ !

अवहरइ कोवि तुरिअं चंदणअ सवामि तुज्ज हिअएण ।
जइ अद्धूरददिणअरे गोवालअदारओ खुडिदो ॥ ११ ॥

[ भट चन्दनक !

अपहरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन ।
यथार्धोदितदिनकरे गोपालदारकः खुटितः ॥ ]

 चेटः---जाध गोणा ! जाध। [यात गावौ ! यातम् ।।

 चन्दनकः---( दृष्ट्वा ) अरे रे, पेक्ख पेक्ख

ओहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स ।
एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥ १२

[ अरे रे, पश्य पश्य
अपवारितं प्रवहणं व्रजति मध्येन राजमार्गस्य ।।
एतत्तावद्विचारय कस्य कुत्र प्रोषितं प्रवहणमिति ॥ ]

 वीरकः----( अवलोक्य ) अरे पवहणवाहआ ! मा दाव एवंपवहणं वाहेहि । कस्सकेरकं एदं पवहणं १ को वा इध आरूढो कहिं वावज्जइ ? । [अरे प्रवहणवाहक ! मा तावदेतरप्रवहणं वाहय । कस्यैतत्प्र- वहणम् १ को वा इहारूढः कुत्र वा व्रजति ? ।]

 चेटः--एशे खु पवहणे अज्जचालुदत्ताह केलके । इध अज्जआ वशंतशेणा आळूढा पुप्फकरंडअं जिष्णुज्जाणं कीलिदुं चालुदत्तश्श


(च) हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः । तद्वद्धर्मस्थे वैरकृ ( ह्र ) द्रोगवल्या ( बन्धै) ध (र्ध) मोंस्तु ( प्यु) छिद्येत वैर्थ (श्व ) देवी क्रियाभ्यः (द्यः) ।' इति नवमशनैश्चरफलम् ॥ भट चन्दनकेति संबोधनम् । अवहरइ इत्यादि । गाथा । अव ( प ) हरति कोपि त्वरितं चन्दनक ! शपे तव हृदयेन । यथार्धोदितदिनकरे गोपालदारकः खण्डितः ॥ ११ ॥ ओहारिओ इत्यादि । गाथा । उद्घाटितं प्रवहणं व्रजति मध्येन राजमार्गस्य । णीअदि । [एतत्खलु प्रवहणमार्यचारुदत्तस्य । इहार्या वसन्तसेनारूढा पुष्पकरण्डकं जीर्णोद्यानं क्रीडितुं चारुदत्तस्य नीयते ।।

 वीरकः---( चन्दनमुपसृत्य ) एसो पक्हणवाहओ भणादि-अज्जचालुदत्तस्स पवहणं वशंतशेणा आलूढा । पुप्फकरंडअं जिण्णुज्जाणं णीअदि’ त्ति । [एष प्रवहणवाहको भणति–'आर्यचारुदत्तस्य प्रवहणं वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं नीयते' इति ।

 चन्दनकः---ता गच्छदु । [ तद्गच्छतु । ]

 वीरकः---अणवलोइदो ज्जेव्व । [ अनवलोकित एव ? ।]

 चन्दनकः--अध इं । [ अथ किम् । ]

 वीरकः–कस्स पच्चएण [कस्य प्रत्ययेन ?]

 चन्दनकः--अज्जचारुदत्तस्स । [आर्यचारुदत्तस्य ।।

 वीरको–को अज्जचारुदत्तो, का वा वसंतसेणा, जेण अणवलो- इदं वज्जइ ? । [क आर्यचारुदत्तः, का वा वसन्तसेना, येनानवलोकितं व्रजति ? ।]

 चन्दनकः---अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसंतसे- णिअं १ । जइ अज्जचारुदत्तं वसंतसेणिअं वा ण जाणासि, ता गअणे जोण्हासहिदं चंदं पि तुमं ण जाणासि ।

को तं गुणारविंदं सीलमिअंकं जणो ण जाणादि ।
आवण्णदुक्खमोक्खं चउसाअरसारअं रअणं ॥ १३ ॥
दो ज्जेव पूअणीआ इह णअरीए तिलअ भूदा अ ।
अञ्जा वसंतसेणा धम्मणिही चारुदत्तो अ ।। १४ ॥


एवं तावद्विचारयत कस्य कुत्र वा प्रवसितं प्रवहणमिति ॥ १२ ।। यच्छन्दसमिति यथाच्छन्दम् (१) । यथेष्टमित्यर्थः ॥ को कमित्यादि गाथाद्वयम् । कस्त गुणारविन्दं शीलमृगाङ्कं जनो न जानाति । आपन्नदुःखस्य मोक्षो यतस्तं चतुःसागरसारकं रत्नम् ।। १३ ।। द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च । [ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि ।।

कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति ।
आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥]

 वीरकः---अरे चंदणआ ।

जाणामि चारुदत्तं वसंतसेणं अ सुट्ठु जाणामि । पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ॥ १५ ॥</poem>}}}}

[अरे चन्दनक ! ।

जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि ।
प्राप्ते च राजकार्यॆ पितरमप्यहं न जानामि ॥]

 आर्यकः--( स्वगतम् ) अयं मे पूर्ववैरी, अयं मे पूर्वबन्धुः, यतः

एककार्यनियोगेऽपि ना1नयोस्तुल्यशीलता ।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥

 चन्दनकः—तुमं तंतिलो सेणावई रण्णो पञ्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । [ त्वं तन्ति2ल्लः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवर्दौ । अवलोकय ।]

 वीरकः-- तुमं पि रण्णो पञ्चइदो बलवई । ता तुमं ज्जैव अवलोएहि । [ त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय ।]


आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५ ॥ एकेति ॥ १६ ॥ दिप-1 चन्दनक-वीरकयोः। 2 चिन्तापरः ।  चन्दनकः–मए अवलोइदं तुए अवलोइदं मोदि ? । [ मयाव- लोकितं त्वयावलोकितं भवति ? ।]

 वीरकः--जं तुए अवलोइदं तं रण्णा पालएण अवलोइदं । [यत्त्वालोकित तद्राज्ञा पालकेनावलोकितम् ।]

 चन्दनकः---अरे, उण्णामेहि धुरं । [ अरे, उन्नामय धुरम् ।]

(चेटस्तथा करोति )।

 आर्यकः-(स्वगतम् ) अपि रक्षिणो मामवलोकयन्ति । अशस्त्र- श्वास्मि मन्दभाग्यः । अथवा

भीम1स्यानुकरिष्यामि बाहुः शस्त्र भविष्यति ।
वरं व्या2यच्छतो मृत्युर्न गृहीतस्य बन्धने ॥ १७ ॥

अथवा साहसस्य तावदनवसरः ।।

( चन्दनको नाट्येन प्रवहणमारुह्यावलोकयति )

 आर्यकः--शरणागतोऽस्मि ।।

 चन्दनकः-(संस्कृतमाश्रित्य) अभयं शरणागतस्य ।

 आर्यकः--

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ॥
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ १८॥

 चन्दनकः--कधं अज्जओ गोवालदारओ सेण वित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो ? । ( विचिन्त्य ) एसो अणव-


तन्तिलश्चिन्तापरः ॥ राज्ञा पालकनाम्ना ॥ भीमस्येति । व्यायच्छतः परपरिभवं कुर्वतः ॥ १७॥ त्यजतीति ॥ १८ ॥ पत्तरहो पत्ररथः पक्षी । शाकुनिकस्य पक्षिणां हन्तुः । त्वथनिमितजस्य चन्दनकस्य सापराधस्य चारभत्तेन 5.***

हिप्प०-----1 इयं कर्मणि षष्ठी; भीममनुकरिष्यामीति भावः । 2 करचरणादिप्रहारमपि ददतो वा । राधो सरणाअदो अज्जचारुदत्तस्य पवहणं आरूढो, पाणप्पदस्स मे अज्जसव्विलअस्स मित्तं । अण्णदो राअणिओओ । ता किं दाणिं एत्य जुत्तं अणुचिट्ठिदुं ?। अधवा जं भोदु तं भोदु, पढमं ज्जैव अभयं दिण्णं ।

भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स।
जह होइ होउ णासो तहवि हु लोए गुणो ज्जेव ॥ १९ ॥

( सभयमवतीर्य ) दिट्टो अज्जो–( इत्यर्धोक्ते ) ण, अज्जआ वसंतसेणा । तदो एसा भणादि-जुत्तं णेदं, सरिसं णेदं, जे अहं अज्जचारुदत्तं अहिसारिदुं गच्छंती राअमग्गे परिभूदा' । [ कथमार्यको गोपालदारकः श्येनवित्रासित इव पत्ररथः शकु1निकस्य इस्ते निपतितः १ । एषोऽनपराधः शरणागत आर्यघारुदत्तस्य प्रवहणमारूढः, प्राणपदस्य मे आर्यशर्विलकस्य मित्रम् । अन्यतो राजनियोगः । तकिमिदानीमत्र युक्तमनुष्टातुम् ।। अथवा यद्भवतु तद्भवतु, प्रथममेवाभयं दत्तम् ।।

भीताभयप्रदानं ददतः परोपकाररसिकस्य ।
यदि भवति भवतु नाशस्तथापि खलु लोके गुण एवं ॥

दृष्ट आर्यः। न, आर्या वसन्तसेना । तदेषा भणति,---‘युक्तं नेदम् , सदृशं नेदम्, यदहमार्यचारुदत्तमभिसर्तुं गच्छन्ती राजमार्गे परिभूता' ।]

 वीरकः--चंदणआ ! एत्थ मह संसओ समुप्पण्णो । [ चन्दनक ! अत्र मे संशयः समुत्पन्नः ।]

 चन्दनक---कधं दे संसओ ? । [ कथं ते संशयः ? ।]


कृता (१)। यदाह प्राणप्रदस्येति । भीदाभअ इति । गाथा । भीताभयप्रदानं ददतः परोपकाररसिकस्य ! यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ १९ ॥ संभमेत्यादि । गाथा । संभ्रमघर्धरकण्ठो यत्त्वं जातोऽसि टिप्प०---1 व्याधस्येत्यर्थः;‘जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ' इत्यमरः ।  वीरकः--

संभमघग्घरकंठो तुमं पि जादो सि जे तुए भणिदं ।।
दिट्ठो मए खु अज्जो पुणो वि अज्जा वसंतसेणेत्ति ॥ २० ॥

एत्थ मे अप्पच्चओ।

[ संभ्रमघर्घरकण्ठस्त्वमपि जातोऽसि यत्त्वया भणितम् ।
दष्टो मया खल्वार्यः पुनरप्यार्या वसन्तसेनेति ॥

अत्र मेऽप्रत्ययः ।]

 चन्दनकः--अरे, को अप्पच्चओ तुह । वअं दक्खिणत्ता अवत्तभासिणो । ख1ल-खत्ति-खडो खडट्टोविसअ-कण्णाट-कण्ण-पावरणअ- दविड-चोल-चीण-बर्बर-खेर-खान-मुख मधुधादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेट्ठं मंतआम, दिट्ठो2 दिट्ठा वा अज्जो अज्जआ वा। [ अरे, कोऽप्रत्ययस्तव ? । वयं दाक्षिणात्या अन्यक्तभाषिणः । खष-खत्तिकड-कडट्ठोबिल-कर्णाट कर्ण-प्रावरण-द्वाविड-चोल-चीन-बर्बर-खेर-खान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनामनेकदेशभाषाभिज्ञा यथेष्टं म3न्त्रयामः, दृष्टो दृष्टा वा, आर्ये आर्या वा ।।

 वीरकः--णं अहं पि पलोएमि । राअअण्णा एसा । अहं रण्णो पञ्चइदो । [ नन्वहमपि प्रलोकयामि । राजाज्ञैषा । अहं राज्ञः प्रत्ययितः ।

 चन्दनकः--ता किं अहं अप्पच्चइदो संवुत्तो ? । [तस्किमहमप्रत्य- यितः संवृत्तः १ ।]

 वीरकः--णं सामिणिओओ । [ ननु स्वामिनियोगः ।]


यत्त्वया भणितम् । दृष्टो मयेह आर्यः पुनरपि वसन्तसेनेति ॥ २० ॥ खष-खत्ति----कड़-कडट्ठोबिल-कर्णाट-कर्ण-प्रावरण-द्राविड-चोल-चीन-बर्बर-विराट-वा टिप्प०----1 खषेलादीनि कुलदेशोपहितानि म्लेच्छजातिनामानीति बोध्यम् । 2 को नामात्र शब्दविचारः, स्त्रीपुंनपुंसकव्याख्यानमप्रस्तुतमित्याशयः। 3 भाषामहे ।  चन्दनकः-(स्वगतम् ) अज्जगोवालदारओ अज्ञचारुदत्तस्स पवहणं अहिरुहिअ अवक्कमदि त्ति जइ कहिज्जदि, तदो अज्जचारुदत्तो रण्णा सासिज्जइ । ता को एत्थ उवाओ ? । ( विचिन्त्य ) कण्णाटकल-हप्पओअं कलेमि । ( प्रकाशम् ) अरे वीरअ ! मए चंदणकेण पलोइदं पुणो वि तुमं पलोएसि १ । को तुमं। [आर्यगोपालदारक आर्यचा- रुदत्तस्य प्रवहणमधिरुह्यापक्रमतीति यदि कथ्यते, तदार्यचारुदत्तो राज्ञा शास्यते । तस्कोऽत्रोपायः १ । कर्णाटकलदहप्रयोगं करोमि । अरे वीरक ! मया चन्दनकेन प्रलोकितं पुनरपि त्वं प्रलोकयसि ? । कस्त्वम् ? ।]

 वीरकः--अरे, तुम पि को ? । [ अरे, त्वमपि कः ? ।]

 चन्दनकः-पूइज्जंतो माणिज्जंतो तुमं अप्पणो जादिं ण सुमरेसि ? । [ पूज्यमानो मान्यमानस्त्वमात्मनो जातिं न स्मरसि ? । ]

 वीरकः--{ सक्रोधम् ) अरे, का मह जादी । [अरे, का मम जातिः १ ।।

 चन्दनकः--को भणउ ? । [ को भणतु ? ।]

 वीरकः---भणउ । [भणतु । ]

 चन्दनकः----अहवा ण भणामि,-

जाणंतो यि हु जादिं तुज्झ अ ण भणामि सीलविहवेण ।
चिट्ठउ महच्चिअ मणे किं च कइत्थेण भग्गेण ॥ २१ ॥

[ अथवा न भणामि,-

जानन्नपि खलु जातिं तव च न भणामि शीविभवेन ।
तिष्ठतु ममैव मनसि किं च कपित्थेन भग्नेन ।]

 वीरकः–णं भणउ, भणउ । [ ननु भणतु, भणतु ।]


ल्हीक-सार-खेर-सान-मुख-मधुघातप्रभृतीनाम् ॥ जाणंतो वीत्यादि ।

गाथा । जान्नपि खलु जातिं भणामि तव च न शीलविभवेन । तिष्ठतु ममैव

(चन्दनकः संज्ञां ददाति )

 वीरक–अरे, किं णेदं ? । [ अरे, किं न्विदम् ? । ]

 चन्दनकः-

सिण्णसिलाअलहत्थो पुरिसाणं कुधगंठिसंठवणो ।
कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥ २२ ॥

[शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः ।
| कर्तरीत्यापृतहस्तस्वमपि सेनापतिर्जातः ॥]।

 वीरकः-अरे चंदणआ ! तुम पि माणिज्जंतो अप्पणो केरिकं जादिं ण सुमरेसि ।। [अरे चन्दनक ! त्वमपि मान्यमान आत्मनो जातिं न स्मरसि १ । ]

 चन्दनक-अरे, का मह चंदणअस्स चंदविसुद्धस्स जादी । [ अरे, को मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः ? । ]

 वीरकः--को भणउ ? । [ को भणतु ? । ]

 चन्दनक-भणउ, भणउ । [ भणतु, भणतु ।]

( वीरको नाट्येन संज्ञां ददाति )

 चन्दनकः--अरे, किं णेदं ? । [अरे, किं न्विदम् ? ।]

 वीरक-अरे, सुणाहि सुणाहि,--

जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पङहो ।
दुम्मुह ! करडअभादा तुम पि सेणावई जादो ॥ २३ ॥

[अरे, शृणु शृणु,-

जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः ।।
दुर्मुख ! करटकभ्राता त्वमपि सेनापतिर्जातः । ]

 चन्दनकः--( सक्रोधम् ) अहं चंदणओ चम्मारओ तो पलोएहि पवहणं । [ अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् ।]


मनसि किं च कपित्थेन भग्नेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभिनयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसं वीरकः---अरे, पवहणवाहआ ! पडिवत्तावेहि पवहणं । पलोइस्सं । [अरे प्रवहणवाहक ! परिवर्तय प्रवहणम् , प्रलोकयिष्यामि ।।

 ( चेटस्तथा करोति, वीरकः प्रवहणमारोढुमिच्छति, चन्दनकः सहसा केशेषु गृहीत्वा पातयति, पादेन ताडयति च )

 वीरकः---( सक्रोधमुत्थाय ) अरे, अहं तुए वीसत्थो रोआण्णत्तिं करेंतो सहसा केसेसु गेण्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे चउरंगं ण कप्पावेमि, तदो या होमि वीरओ । [अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः। तच्छणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरः ।]

 चन्दनकः--अरे ! राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । [अरे ! राजकुलमधिकरणं वा ब्रज । किं त्वया शुनकसदृशेन ? । ]

 वीरकः-तथा । ( इति निष्क्रान्तः )

 चन्दनकः--( दिशोऽवलोक्य ) गच्छ रे पवहणवाहआ ! गच्छ । जइ को वि पुच्छेदि तदो भणेसि---‘चंदणअवीरएहिं अवलोइदं पवहणं वच्चइ। अज्जे वसंतसेणे ! इमं च अहिण्णाण दे देमि । [ गच्छ रे प्रवहणवाहिक ! गच्छ । यदि कोऽपि पृच्छति तदा भण-‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने ! इदं चाभिज्ञानं ते ददामि ।}{ इति खङ्गं प्रयच्छति )

 आर्यकः---( खङ्गं गृहीला, सहर्षमात्मगतम् )


स्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ जादी तुज्झ विसुद्धेति । गाथा । जातिस्तव विशुद्धा माता मेरी पितापि ते पटहः । दुर्मुख करटकभ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३ ॥ मृ० १2

अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः ।।
अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥

 चन्दनकः-अज्जए !

एत्थ मए विष्णविदा पञ्चइदा चंदणं पि सुमरेसि ।।
ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥ २५ ॥

[ आयें !

अग्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि ।
न भणाम्येष लुब्धः स्नेहस्य रसेन ब्रूमः ।]

 आर्यकः----

चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम ।।
चन्दनं भोः स्मरिष्यामि सिद्धादेशस्तथा यदि ॥ २६ ॥

 चन्दनकः

अभयं तुह देउ हरो विण्डू बम्हा रवी अ चंदो अ ।
हत्तूण सत्तुवक्खं सुंभणिसुंभे जधा देवी ॥ २७ ॥

[अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च ।
हत्वा शत्रुपक्षं शुम्भ निशुम्भौ यथा देदी । ]

( चेटः प्रवहणेन निष्कान्तः )

 चन्दनकः--(नेपथ्याभिमुखमवलोक्य ) अरे ! णिक्कमंतस्स में पिअ- वअस्सो सबव्विलओ पिट्ठदो ज्जेव अणुलग्गो गदो । भोदु, पधाणदंड-


अये इति ॥२४॥ एत्थ इत्यादि। गाथा । अत्रे मया विज्ञप्ता परिज्ञापिता चन्दनकं व स्मरिष्यसि । न भणम्येष लुब्धः स्नेहस्य वशेन ब्रूमः ॥ २५ ॥ चन्दन इति । तथा यदीत्यादि । राज्यप्राप्तिरूपः ॥ 26 अभअमित्यादि। आर्या । अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा .:1.:/ /६,' ! - टिप्प०-1 अहं जो स्वामित्येवंविधा सिद्धाज्ञा । धारओ वीरओ राअपच्चअआरो विरोहिदो । ता जाव अहंपि पुत्तभादुपडिवुदो एदं ज्जेव अणुगच्छामि । [ अरे ! निष्क्रमतो मम प्रियवयस्यः शर्विलकः पृष्ठत एवानुलग्नो गतः । भवतु, प्रधानदण्डधारको वीरको राजप्रत्ययकारो विरोधितः । तद्यावदहमपि पुत्रभ्रातृपरिवृत एतमेवानुगच्छामि । ( इति निष्क्रान्तः )

इति प्रवहणविपर्ययो नाम षष्ठोऽङ्कः ।



देवी ॥ २७ ।। विरोहिदो विरोधितः । पुत्रभ्रातृप्रभृतिभिः सहितः । तमार्यकमेव ।

इति प्रवहणविपर्यासो नाम षष्ठोऽङ्कः ।

सप्तमोऽङ्कः

(ततः प्रविशति चारुदत्तो विदूषकश्च )

 विदूषकः---भो ! पेक्ख पेक्ख पुप्फकरंडअजिण्णुज्जाणस्स सस्सिरीअदां । [ भोः ! पश्य पश्य पुष्पकरण्डकजीर्णोद्यानस्य सश्रीकताम् ।।

 चारुदत्तः-- वयस्य । एवमेतत् ; तथा हि ।

वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि ।
शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥ १ ॥

 विदूषकः----भो । इमं असक्काररमणीयं सिलाअलं उवविसदु भवं । { भोः ! इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् ।]

 चारुदत्तः–( उपविश्य ) वयस्य । चिरयति वर्धमानकः ।।

 विदूषकः---भणिदो मए वड्ढमाणओ-बसंतसेणिअं गेण्हिअ लहुं लहुं आअच्छ' ति । [ भणितो मया वर्धमानकः–'वसन्तसेनां गृहीत्वा लघु लघ्वागच्छ' इति ।]

 चारुदत्तः- तत्किं चिरयति ?

किं या1त्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते
भग्नोऽक्षे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः।
कर्मान्तोज्झितदारुवारितगतिर्मार्गान्तरं याचते
स्वैरं प्रेरितगोयुगः किमथवा स्वच्छन्दमागच्छति ॥२॥


वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कारमिति । अकृत्रिमं स्वभावत एवेत्यर्थः ॥ किमिति । कर्मान्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि पाठा०—१ वर्त्मान्तोज्झित (=वर्त्मनो मार्गस्यान्ते मध्ये उज्झितेन त्यक्तेन )। टिप्प० अस्य वर्धमानकस्य, तस्य प्रवहणस्य, अन्तरमवकाशम् , प्रग्रहो वृषभयो रज्जुः, दारुणा महाकाष्ठेन , वारितगतिः निरुद्धवेगः, स्वैरं स्वेच्छानुरूपम् ,

प्रेरितगोयुगः प्रेरितवृषयुगः । अत्रोत्कण्ठा व्यङ्ग्या; ‘सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यनुमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः' इति वचनात् ।
(प्रविश्य, गुप्तार्यकप्रवहणस्थः )

 चेटः---जाध गोणा ! जधि । [यातं गावौ ! यातम् ।]

 आर्यकः-(स्वगतम्)

नरपतिपुरुषाणां दर्शनाद्भीतभीतः
सनिगडचरणत्वासावशेषापसारः ।
अविदितमधिरूढो यामि साधोस्तु याने ।
प1रभृत इव नीडे रक्षितो वाय2सीभिः ॥ ३ ॥

अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि ? उताहो प्रवहणस्वामिनं पश्यामि ? अथवा कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते; तत्प्रत्यक्षीकृत्य गच्छामि ।

स तावदस्मद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
शरीरमेतद्तमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४॥

 चेटः–इमं तं उजाणं, जाव उवशप्पामि । ( उपसृत्य ) अज्जमित्तेअ ।। [इदं तदुद्यानम् , यावदुपसर्पामि । आर्य मैत्रेय ! ।]

 विदूषकः--भो ! पिअं दे णिवेदेमि । वड्ढमाणओ मंतेदि । आगदए वसंतसेणाए होदव्यं । [भोः ! प्रियं ते निवेदयामि । वर्धमानको मन्त्रयति । आगतया वसन्तसेनया भवितव्यम् ।]


धमें त्यक्तकाष्ठानि तैः प्रतिरुद्धगमनः ॥ ३ ।। नरपतीति । सावशेषः किंचि- दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकस्त्रीरक्षितकोकिल उपमानम् । ३ ।। स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवणस्थस्य टिप्प०---1 प्रातर्निशि वसन्तसेनाभ्रमेणारूढत्वादज्ञात आर्यको यस्मिन्नीदृशे प्रवहणे तिष्ठेत्येवंभूतः। 2 कोकिल: । 3 अत्र वायस्युपमानमपत्येषु योषितामति ममतावत्वाद्युक्तम् । 4 राजबन्धनरूपद्दुःखात् ।  चारुदत्त-प्रियं नः प्रियम् ।

 विदूषक–दासीए पुत्ता ! किं चिरइदो सि १ । [ दास्याःपुत्र ! किं चिरायितोऽसि ?।]

 वेद---अज्जमित्ते्! मा कुप्प; जाणत्थलके विशुमलिदे त्ति कदु्अ गदागदं कलेंते चिलइदेम्हि । { आर्यमैत्रेय ! मा कुष्य; यानास्तरणं विस्मृतमिति कृत्वा गतागतं कुर्वंश्चिरायितोऽस्मि ।]

 चारुदत्तः----वर्धमानक ! परिवर्तय प्रवहणम् । सखे मैत्रेय । अव- तारय वसन्तसेनाम् ।

 विदूषकः--किं णिअडेण बद्धा से गोड्डा, जेण सअं ण ओदरेदि ! । ( उत्थाय, प्रवहणमुद्धाट्य ) भो ! ण वसंतसेणी, वसंतसेणो खु एसो । [ किं निगडेन बद्धावस्याः पादौ,येन स्वयं नावतरति ? । भोः ! न वसन्त- सेना, वसन्तसेनः खल्वेषः ।].

 चारुदत्तः–वयस्य | अलं परिहासेन । न कालमपेक्षते स्नेहः। अथ वा स्ययमेवावतारयामि । ( इत्युत्तिष्ठति )

 आर्यकः-( दृष्ट्वा ) अये अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयॊ दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि ।

 चारुदत्तः---(प्रवहणमधिरुह्य, दृष्ट्वा च ) अये, तत्कोऽयम् ।।

क1रिकरसमबाहुः सिंहपीनोन्नतांसः
पृथुतरसमवक्षास्ता2म्रलोलायताक्षः ।
कथमिदमस3मानं प्राप्त एवं विधो यो
वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥


चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ।

टिप्प०-1 नृपचिह्ललक्षितोऽयं महापुरुष इति सूचयत्येतैर्विशेषणैः । 2 रक्ताक्षं न जहाति भीः' इति प्रामाण्यात्। ३ निगडबन्धनाद्यनर्हमिति भावः । ततः को भवान् ? ।

 आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि ।

 चारुदत्तः---- किं घोषादानीय योऽसौ राजा पालकेन बद्धः ।।

 आर्यकः-अथ किम् ।

 चारुदत्तः--

विधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः ।।
अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥ ६ ॥

(आर्यको हर्षं नाटयति )

 चारुदत्तः---वर्धमानक ! चरणान्निगडमपनय ।

 चेटः---जं अज्जो आणवेदि । (तथा कृत्वा ) अज्ज ! अवणीदाइं णिगलाइं । [यदार्य आज्ञापयति । आर्य ! अपनीतानि निगडानि ।

 आर्यकः----स्नेहमयान्यन्यानि दृढतराणि दत्तानि ।

 विदूषकः---संगच्छेहि णिअडाइं । एसो वि मुक्को । संपदं अम्हे वञ्चिस्सोमो । [ संगच्छस्व निगडानि । एषोऽपि मुक्तः । सांप्रत वयं व्रजिष्यामः ।]

 चारुदत्तः- धिक्, शान्तम् ।

 आर्यकः-सखे चारुदत्त । अहमपि प्रणयेनेदं प्रवहणमारूढः; तत्क्षन्तव्यम् ।

 चारुदत्तः–अलंकृतोऽस्मि स्यंयंग्राहप्रणयेन भवता ।।

 आर्यकः--अभ्यनुज्ञातो भवता गन्तुमिच्छामि ।

 चारुदत्तः–गम्यताम् ।


करीति ॥ ५ ।। विधिनेति ॥ ६ ॥ अलघुर्मन्दः ॥ क्षेमेणेत्यादौ चारुदत्तार्य  आर्यकः--भवतु, अवतरामि ।

 चारुदत्तः---सखे ! नावतरितव्यम् । प्रत्यापनीतसंयमनस्य भवतोऽल1घुसंचारा गतिः । सुलभपुरुषसंचारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति, तत्प्रवहणेनैव गम्यताम् ।

 आर्यकः--यथाह भवान् ।

 चारुदत्तः---

क्षेमेण व्रज बान्धवान्

 आर्यकः-

ननु मया लब्धो भवान् बान्धवः

 चारुदत्तः--

स्मर्तव्योऽस्मि कथान्तरेषु भवता

 आर्यकः--

स्वात्मापि विस्मर्यते ।

 चारुदत्तः----

त्वां रक्षन्तु पथि प्रयान्तममराः

 आर्यकः-

संरक्षितोऽहं त्वया

 चारुदत्तः-

स्वैर्भाग्यैः परिरक्षितोऽसि

 आर्यकः--

ननु हे तत्रापि हेतुर्भवान् ॥ ७ ॥

 चारुदत्तः----य2दुद्यते पालके महती र3क्षा न वर्तते, तच्छीघ्रमपक्रामतु भवान् ।। पाठा---9 लघुसंवारा, अतिलघुसंचारा. २ यत्रोद्यते. ३ रक्षा वर्तते.  आर्यको–एवम् , पुनर्दर्शनाय । ( इति निष्क्रान्तः )

 चारुदत्तः--

कृत्यैवं मनुजपतेर्महव्यलीकं
स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय ! क्षिप निगडं पुराणकूपे ।
पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८॥

(वामाक्षिस्पन्दनं सूचयित्वा ) सखे मैत्रेय ! वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य

अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम्।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९ ॥

तदेहि, गच्छावः । ( परिकम्य ) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् ? । ( विचार्य) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । ( इति निष्क्रान्ताः सर्वे )

इत्यार्यकापवाहनं नाम सप्तमोऽङ्कः ।


कयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे महानभिनिवेश इत्यर्थः ॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः । अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥ इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः । टिप्प०-1 यथैतदङ्कादौ गताङ्कसमाप्तौ च वसन्ससेनाया दक्षिणक्षिस्फुरणमा- सीत्तथैदमप्यशुभसूचकम् । अनयोः स्फुरणयोः फलमनुपदमस्मिन्नष्टमेऽङ्के वसन्तसेनायाः शकारकृता मरणकल्पा यातना, चारुदत्तेन वसन्तसेना मारितेत्यभिशापेन चारुदत्तस्य

निग्रहो वधार्थं नयनं च फलम् । ततश्चान्ते भाग्यवशादखिलापदां निवारणम् ।

अष्टमोऽङ्कः

(ततः प्रविशत्यार्द्रचीवरहस्तो भिक्षुः )

 भिक्षुः---अ1ज्ञा ! कलेध धम्मशंचअं,-

शंजम्मध णिअपोटं णिच्चं जग्गेध झाणपडहेण ।
विशमा इंदि अचोला हलंति चिलशंचिदं धम्मं ॥ १ ॥

अवि अ, अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि ।

पंचजण जेण मालिदा इत्थिअ मालिअ गाम लक्खिदे ।।
अबले के चंडाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥ २ ॥
शिल मुंडिदे तुंड मुंडिदे चित्त ण मुंडिद कीश मुंडिदे ।।
जाह उण अ चित्त मुंडिदे शाहु शुट्ठु शिल ताह मुंडिदे ॥ ३ ॥

गिहिदकशाओदए एशे चीवले, जावं एदं लट्टिअशालकाहकेलके उजाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवक्कमिश्शं

 [ अ1ज्ञाः ! कुरुत धर्मसंचयम्,-

संयच्छत निजोदरं नित्यं जाग्रत ध्यानपटहेन ।
विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥


शंजम्मधेति । गाथा । क्वचिदृश्यते । संयच्छत निजकमुदरं नित्यं जाग्रत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ १ ॥ पंचज्जणेत्यादि । वैतालीछन्द सा द्वयम् । पञ्चेति । ज्जणसंयोगात्पच्चेति पञ्चशब्दो गुरुः छन्दोनुरोधात् । पञ्चजनेति णकारः ( ? )। अबले क्केति केवलः ककारः एकारश्च लधुः । अवसं वीत्यत्र सकारो न प्रविष्टः । अन्यथा अवस्सं वीति स्यात् । शे गले इत्येकारद्वयेऽन्यतरो न गाहतीत्यत्र ‘गा' इत्याकारस्य गुरुत्वम् । पञ्चजनाः पञ्चेन्द्रियाणि । इत्थिअ अविद्याम् । गाम शरीरम् । लक्खिदे रक्षितः । दुष्टत्वविकृतिपातात् । चण्डालोऽहंकारः । अबलोऽसहायः । अथवेन्द्रियादिविनाशात् । अवश्यं स नरः स्वर्गं गाहते ।। २ ।। शिरों मुण्डितं तुण्डं मुडित चित्तं पाठा०-१ अज्जाः (=आर्याः). अपि च, अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि ।

पञ्चजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।
अबलः क्व चण्डालो मारितोऽवश्यमपि स नरः स्वर्ग गाइते ॥

शिरो मुण्डितं तुण्डं मुण्डितं चितं न मुण्डितं किमर्थं भुण्डितम् ।
यस्य पुनश्च चित्ते मुण्डितं साधु सुष्टु शिरस्तस्य मुण्डितम् ॥

गृहीतकषायोदकमेतच्चीवरम् , यावदेतद्राष्ट्रियश्यालकस्योद्याने प्रविश्य पुष्क- रिण्यां प्रक्षाल्य लघु लघ्वपक्रमिष्यामि । ] ( परिकम्य, तथा करोति )

( नेपथ्ये )

 शकारः----च्यिश्ट ले दुश्टशमणका ! च्यिश्ट । [तिष्ठ रे दुष्ट- श्रमणक! तिष्ठ ।

 भिक्षुः---( दृष्ट्वा, सभयम् ) ही अविद, माणहे एशे शे लाअशालशंठाणे आअदे। एक्केण भिक्खुणा अबलाहे कि दे, अण्णं पि जहिं जहिं भिक्खु पेक्खदि, तहिं तहि गोणं व्व णाशं विधिअ ओवाहेदि; ता कहिं अशलणे शलणं गमिश्शं । अथवा भट्टालके ज्जेव बुद्धे मे शलणे । [ आश्चर्यम् , एष स राजश्यालसंस्थानक आगतः, एकेन भिक्षुणापराधे कृतेऽन्यमपि यत्र यत्र भिक्षुं पश्यति, तत्र तत्र गामिव नासां विद्वापवाह- यति। तत्कुत्राशरणः शरणं गमिष्यामि ? । अथवा भट्टारक एव बुद्धो मे शरणम् । ।

( प्रविश्य, सखङ्गेन विटेन सह )

 शकारः-च्यिश्ट ले दुश्टशमणका ! च्यिश्ट; आवाणअमञ्झ- पविश्टश्श; विअ लत्तमूलअश्श शीदं दे मोडइश्शं । (इति ताडयति )


न मुण्डितं न संयत्तीकृतं किं मुण्डितम् । यस्य पुनश्चितं मुण्डितं सुष्ठु साधु शिरस्तस्य मुण्डितम् ।। ३ ।। लट्टिअशालकाहेति । राष्ट्रियश्यालकत्वेन च पुनः संयोगः प्रकर्षख्यापनार्थः । अपूपौ द्वावितिवत् वा न पुनरुक्तम् ॥ ही अविद माणहे' इति विस्मयखेदे । नासिकां भित्त्वापवाहयति । तत्कुत्राहमशरणः शरणं गमिष्यामीति ॥ आपानकं पानगोष्ठी । पिबन्त्यस्मिन्नित्यधिकरणे ल्युट् । रकमूलकस्य शीर्षमिव [ तिष्ठ रे दुष्टश्रमणक! तिष्ठ; अपानकमध्यप्रविष्टस्येव रक्तमूलकस्य शीर्ष ते भक्ष्यामि।]

 विटः----काणेलीमातः । न युक्तं निर्वेदधृतकषायं भिक्षुं ताडयितुम् । तत्किमनेन ? । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।

अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
हृद1यमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥

 भिक्षुःशाअद; पशीददु उवाशके | | स्वागतम् प्रसीद- पासकः ।]

 शकारः-----भावे ! पेक्ख पेक्ख, आक्कोशदि मं । [भाव ! पश्य पश्य, आक्रोशति माम् ।।

 विटः-किं ब्रवीति ?।।

 शकारः-उवाशके त्ति मं भणादि, किं हग्गे णाविदे ? । [उपासक इति मा भणति, किमहं नापितः ? । ] ।

 विटः - बुद्धोपासक इति भवन्तं स्तौति ।

 शकारः----थुणु शमणका ! थुगु । [ स्तुनु श्रमणक ! स्तुनु ।]

 भिक्षुः--तुमं धण्णे, तुम पुण्णे । [वं धन्यः, त्वं पुण्यः ।]

 शकारः---भावे ! धणे पुण्णे त्ति मं भणादि । किं हग्गे शलावके कोश्टके कोंभकाले वा ।। [ भाव ! धन्यः पुण्य इति मां भणति । किमहं शला2वकः (चार्वाकः ) कोष्टकं कुम्भकारो वा ? ।]


मध्यमा किं पत्रलकभागमपनीय ( ?) मूलकमुपदंशीकुर्वन्ति । अशरणेति । अनिर्जितमनात्मसात्कृतम् ॥ ४ ॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशथः । शलाकवश्चार्वाकः । कोष्ठकामेष्ठकादिरचितम् ॥ यत्र तावत्कुकु( क्कु )राः शृगाला जलं टिप्प०-1 अपीयते संभूय पीयते सुरा़डत्रेत्यापानकं मद्यपायिनां समाजः । 2 यथा खलानां हृदयं तदैवोत्तानं भवति, यदा सोडन्यस्य दोषादिकमन्यमै कथयति तद्वत् । उद्यानमिदमीदृशम् , असदपहाय सदेव कर्म विदधाति; त्वं तु चेतनः संन्या- सिनमपि ताडयसि; किमतः परमसदस्ति ? इति शकारोपरि विष्टस्य कटाक्षः ।  विटः---काणेलीमातः । ननु धन्यस्त्वम्' 'पुण्यस्त्वम्' इति भवन्तं स्तौति ।

 शकारः-भावे ! ता कीश एशे इध आगदे ? । [ भाव ! तरिक- मर्थमेष इहागतः ? १]

 भिक्षुः—इदं चीवलं पक्खालिदुं । [ इदं चीवरं प्रक्षालयितुम् ।]

 शकारः-- अले दुश्टशमणका ! एशे मम बहिणीवदिणी शव्वुज्जा- णाणं पबले पुप्फकलंडुज्जाणे दिण्णे, जहिं दाव शुणहका शिआलापाणि पिअंति । हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि; तहिं तुमं पुक्खलिणीए पुलाणकुलत्थजूशशवण्णाइं उश्शगंधिआइं चीवलाइं पक्खालेशि । ता तुमं एक्कपहालिअं कलेमि । [ अरे दुष्टश्रम- णक ! एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डोद्यानं दत्तम् , यन्न तावच्छुनकाः शृगालाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्नामिः तत्र त्वं पुष्करिण्यां पुराणकुलित्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि ? । ततेत्वामेकप्रहारिकं करोमि ।

 विटः--काणेलीमातः ! तथा तर्कयामि यथानेनाचि2रप्रव्रजितेन भवितव्यम् ।

 शकारः-कधं भावे जाणादि ? । [कथं भावो जानाति ? ।

 विटः- किमत्र ज्ञेयम् ? । पश्य

अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः
कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः ।
नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं
वस्त्रान्तं च पटोच्छ्याप्रशिथिलं स्कन्धे न संतिष्ठते ॥ ५ ॥


पिबन्ति । हग्गे वि अहमपि । त्वमपि पुराणकुलित्थयूषसवर्णान्यूग्रगन्धीनि चीवराणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्तावयं प्रयोगः । अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (१)। | हिप्प०-1 सांप्रतमेव संन्यासाश्रमोऽनेन गृहीतोऽत एवायमपरिचितः संन्या- सिनः कार्याकार्यस्येति भावः । तदेवाग्रमश्लोके वक्ष्यति ।  भिक्षुः--उवाशके 1 एव्वं । अचिलपवजिदे हग्गे [उपासक ! एवम् । अचिरप्रव्रजितोऽहम् ।]

 शकारः---ता कीशं तुमं जातमेत्तक ज्जेन ण पव्वजिदे । [तस्किमर्थं त्वं जातमात्र एव न प्रवजितः ? ।] ( इति ताडयति )

 भिक्षुः - णमो बुद्धश्श । १ नमो बुद्धाय ।]

 विटः–किनेन ताडितेन तपस्विना ? मुच्यताम् ; गच्छतु ।

 शकारः-अले ! च्यिश्ट दाव जात्र शंपधालेमि । [अरे ! तिष्ठ तावत् , याचत्संप्रधारयामि ।]

 विटः--केन सार्धम् ।।

 शकारः–अत्तणो हडक्केण । [ आत्मनो हृदयेन । ]

 विटः-हन्त, न गतः ।।

 शकारः----पुत्तका हडक्का ! भटके पुत्तके ! एशे शमणके अवि णाम किं गच्छदु, किं च्यिश्टदु । (स्वगतम् ) णावि गच्छदु, णावि च्यिश्टदु ? । ( प्रकाशम् ) भावे शंपधालिदं मए हडक्केण शह । एशे मह हडक्के भणादि । [ पुत्रक हृदय ! भट्टारक पुत्रक ! एष श्रमणकोऽपि नाम किं गच्छतु, किं तिष्ठतु ? । नापि गच्छतु, नापि तिष्ठतु । भाव ! संप्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति ।]

 विटः --- किं ब्रवीति ? ।

 शकारः--मावि गच्छदु, मावि च्यिश्टदु । मावि ऊशशदु, मावि णीशशदु; इध ज्जेव झत्ति पडिअ मलेदु । [मापि गच्छतु, मापि तिष्ठतु। माप्युच्छ्वसितु, मापि निःश्वसितु । इहैव झटिति पतित्वा म्रियताम् ।] किणः संघर्षजो व्रणाकारः । वस्नकषायीकरणं न शीलितम् । वस्त्रान्तः स्कन्धे न तिष्ठते । नपुंसकत्वं चिन्त्यम् (?)। निगूढमवकाशो यस्य तत् । संकोचितप्रदेश-


मित्यर्थः । पटस्योच्छ्यो विशालता । तस्माद्दुःखम् ॥ ५ ॥ जातमात्र एव म प्रव्रजितः ॥ तपस्विना घराकेण ।। हलक्केन हृदयेन । न गतस्तर्हि न गमिष्यतीत्यर्थः।

-.- ... .----.. - --.-. .

.---:  भिक्षुः----णमो बुद्धश्श; शलणागदम्हि । [नमो बुद्धाय; शरणा- गतोऽस्मि ।]

 विटः–गच्छतु ।।

 शकारः–णं शमएण । [ ननु सम1येन !]

 विटः---कीदृशः समयः ।।

 शकारः----तधा कद्दमं फेलदु, जधा पाणिअं पंकाइलं ण होदि । अधवा पाणिअं पुंजीकदुअ कद्दमे फेलदु । [ तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु ।

 विटः--अहो मूर्खता,--

विपर्यस्तमनश्चेष्टैः शिलाशकलवर्ष्मभिः।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुंधरा ॥ ६॥

( भिक्षुर्नाट्येनाक्रोशति )

 शकारः--- किं भणादि ? । [ किं भणति ? ।]

 विटः--स्तौति भवन्तम् ।।

 शकारः--थुणु थुणु, पुणो वि थुणु । [ स्तुनु स्तुनु, पुनरपि स्तुनु ।

( तथा कृत्वा निष्क्रान्तो भिक्षुः )

 विदः---काणेलीमातः ! पश्योद्यानस्य शोभाम्

अमी हि वृक्षाः फलपुष्पशोभिताः
कठोरनिष्पन्दलतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता
नराः सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥


पुत्रक हृदय अदस्वं (?) । भट्टारकं दउतिटिति नम इति प्रस्तावात् (?) । विटोऽयमर्थः (१) पंकाइलं पह्वाविलम्। कलुषमिति यावत् ॥ विपर्यस्तमिति । टिप्प- उच्यमानकार्यकरणस्य प्रतिज्ञया । -*-*-*-*-*-*-*-

  • -
  • -

-* शकार-शुश्टु भावे भणादि

बहुकुशुमविचित्तिदा अ भूमी
कुशुमभलेण विणामिदा अ लुक्खा ।
दु1मशिहललदाअलंबमाणा ।
पणशफला विअ बाणला ललंति ॥ ८ ॥

 [ सुष्टु भावो भणति

बहुकुसुमविचित्रिता च भूमिः कुसुमभरेण विनामिताश्च वृक्षाः ।
द्रुमशिखरलतावलम्बमानाः पनसफलानीव वानरा ललन्ति ॥]

 विटः----काणेलीमातः ! इदं शिलातलमध्यस्यताम् ।।

 शकारः-एशे म्हि आशिदे । ( इति विटेन सहोपविशति ) भावे ! अज्ज वि तं वशंतशेणिअं शुमलामि । दुज्जणवअणं विअ हेडक्कादो ण ओशलदि । [एषोऽस्म्यासितः । भाव ! अथापि तां वसन्तसेना स्मरामि । दुर्जनवचनमिव हृदयान्नापसरति ।।

 विटः--(स्वगतम् ) तथा निरस्तोऽपि स्मरति ताम् । अथवा

स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः ।।
सत्पुरुषस्य स एव तु भवति मृदुर्नैव वा भवति ॥ ९ ॥

 शकारः---भावे ! का वि वेला थाक्लकचेडश्श भणिदश्श ‘पवहणं गेण्हिअ लहुं लहुं आअच्छे ति । अज्ज वि ण आअच्छदि त्ति। चिलम्हि बुभुक्खिदे । मज्झण्हे या शक्कीअदि पादेहिं। गंतुं । ता पेक्ख पेक्ख

णहमज्झगदे शूले दुष्पेक्खे कुविदवाणलशलिच्छे।
भूमी दृढशंतत्ता हदपुत्तशदेव गंधाली ॥ १० ॥


विपर्यस्तं लोकविरुद्धम् ॥ ६ ॥ अमी इति ॥ ७ ॥ बहुकुशुमेत्यादि । पुष्पिताप्राच्छन्दः । रुक्खा बृक्षाः । ललन्ति विहरन्ति ॥ ८ ॥ स्त्रीभिरि- त्यादि । आर्या ॥ १ ॥ बुभुक्षितो न शक्यते पादाभ्यां गन्तुम् । णहमज्झे त्यादि । गाथा । नभोमध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृशः । भूमिर्दृ- पाठा०—१ दुमशिहललदा अ ललंबमाणा (=द्रुमशिखरलता इव लम्ब- मानाः)। - -....- - -. . -.-..-. - .. ... ... - -


 [भाव ! कापि वेला स्थावरकचेटस्य भणितस्थ ‘प्रवहण गृहीत्वा लघु

लघ्वागच्छ इति । अद्यापि नागच्छतीति । चिरमस्मि बुभुक्षितः । मध्याह्न न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य

नभोभध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः ।
भूमिर्दढसंतप्ता हतपुत्रशतेव गान्धारी ॥]

 विटः--एवमेतत् ।

छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं
तृष्णार्तैश्च निपीयते वनमृगैरुष्णं पयः सारसम् ।
संतापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते ।
तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥ ११ ॥

 शकारः--भावे !

शिलशि मम णिलीणे भाव शुज्जश्श पादे
शउणिखगविहंगा लुक्खशाहाशु लीणा ।
णलपुलिशमणुश्शा उण्हदीहं शशंता
घलशलणणिशण्णा आदवं णिव्वहंति ॥ १२ ॥

भावे । अज्ज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्त किं पि गाइश्शं ( इति गायति ) भावे । भावे ! शुदं तुए जे मए गाइदं ।। [ भाव !

शिरसि मम निलीनो भाव ! सूर्यस्य पादः
शकुनिखगविहङ्गा वृक्षशाखासु लीनाः ।
नरपुरुषमनुष्या उष्णदीर्घं श्वसन्तो।
गृहशरणनिषण्णा आतपं निर्वहन्ति ।

भाव ! अद्यापि स चेट नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? ।]


ढसंतप्ता हतपुत्रशतेव गान्धारी । गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११ ॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरपुरुष- मनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥ मृ० १३  विटः---किमुच्यते । गन्धर्वो भवान् ।

 शकारः--कधं गंधव्वे ण भविश्शं ?।

हिंगुञ्जले जीलकभदृमुश्ते वचाह गंठी शगुडा अ शुंठी ।
एशे मए शेविद गंधजुत्ती कधं ण हग्गे मधुलश्शले त्ति ॥ १३॥

भावे | पुणो वि दाव गाइश्शं । ( तथा करोति ) भावे भावे । शुदं तुए जं मए गाइदं ? । [ कथं गन्धर्वो न भविष्यामि ?

हिङ्गूज्वला जीरकभद्रमुस्ता वचाथा ग्रन्थिः सगुडा च शुण्ठी ।
एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुर स्वर इति ॥

भाव ! पुनरपि तावद्गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? । ]

 विटः----किमुच्यते-गन्धर्वो भवान् ? ।।

 शकारः–कधं गंधव्वे ण भवामि ? ।।

हिंगुज्जले दिण्णभलीचचुषण्णे वग्घालिदे तेल्लघिएण मिश्शे।
भुत्ते भए पालहुदीअमंशे कधं या हग्गे मधुलश्शलेत्ति ॥ १४ ॥

घि भावे, ! अज वि चेडे णाअच्छदि । [कथं गन्धर्वो न भवामि ? ।

हिज्वलं दत्तमरीचचूर्ण व्याघारितं तैलधृतेन मिश्रम् ।
भुक्तं मया पारभृतीयमसिं कथं नार्ह मधुरस्वर इति ॥

भाव ! अद्यापि चेदो नागच्छति ।।

 विटः----स्वस्थो भवतु भवान्, संप्रत्येवागमिष्यति ।

( ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च )

 चेटः-भीदे खु हग्गे, मज्झण्हिके शुज्जे । मा दाणि कुविदे


हिंगुज्जेत्यादि । उपजातिच्छन्दसा । हिङ्गूज्वलौ जीरकभद्रमुस्तकौ बचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुर स्वर इति ॥ १३ ॥ हिंगुञ्जले इति । हिफूज्वलं दत्तमरीच चूर्णं व्याघारितं तैलधृतैर्मिश्रम् । भुक्तं मया पारमृतीयं मांस कथं नाहं मधुर स्वर इति ॥ १४ ॥ हिङ्गूज्वलचूर्णं परभृतीयमांसेन टिप्प०-] पारभृतीयं कोकिलस्थ मांसम् । केचित्तु पारभृतमुपायनं तस्येदं पारभृतीयमित्याहुः । लाअशालशंठाणे हुविश्शदि । ता तुलिदं वहामि । जाध गोणा ! जाध । [भीतः खल्वहम् , माध्याह्निकः सूर्यः । नेदानीं कुपितो राजश्यालसंस्थानको भविष्यति । तत्वरितं वहामि । यातं गावौ ! यातम् । ]

 वसन्तसेना- हद्धी हद्धी, ण हु वड्ढमाणअस्स अअं सरसंजोओ । किं णेदं ? । किं णु खु अज्ज चारुदत्तेण वाहणपडिस्सम परिहरंतेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि १ । फुरदि दाहिणं लोअणं, वेवदि में हिअअं, सुण्णाओ दिसाओ, सव्वं ज्जेव विसंठुलं पेक्खामि । [हा धिक् हा धिक्, न खलु वर्धमानकस्यायं स्वरसंयोगः । किं न्विदम् ? किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति ? । स्फुरति दक्षिणं लोचनम्, वेपते मे हृदयम्, शून्या दिशः, सर्वमेव विसंष्ठुलं पश्यामि । ]

 शकारः---( नेमिधोषमाकर्त्य ) भावे भावे अगदे पवहणे । [ भाव भाव! आगतं प्रवहणम् ।]

 विटः–कथं जानासि १ ।।

 शकारः किं ण पेक्खदि भावे ? बुङ्ढशुअले विअ घुलघुलाअमाणे लक्खीअदि । किं न पश्यति भावः १ वृद्ध शूकर इव घुरघुरायमाणं लक्ष्यते । ]

 विटः--( दृष्ट्वा ) साधु लक्षितम् अयमागतः ।

 शकारः-पुत्तका थावलका चेडा ! अगदे शि? [पुत्रक स्थावरक घेट ! आगतोऽसि ।]

 चेटः---अध इं । [ अथ किम् ।]


सह मया भुक्तं ततः कथं न मधुरस्वरोऽहम् । घनद्रवः कर्मणि यन् तः (१) ॥ किं न प्रेक्षते भावः । वृद्धसुकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम्। अव्यक्तं शब्दं कुर्वाणो  शकारः–पवहणे वि अगदे । [प्रवहणमप्यागतम् ?]

 चेटः---अध ई । [अथ किम् ।।

 शकारः–गोणा वि आगदे ?। [ गावावप्यागतौ ।।]

 चेटः---अध ई । [ अथ किम् ।]

 शकारः--तुमं पि आगदे ।। [त्वमप्यागतः ? । ]

 चेटः---( सहासम् ) भट्टके ! अहं पि आगदे । [ भट्टारक ! अहमप्यागतः ।]

 शकारः---ता पवेशेहि पवहणं । [ तत्प्रवेशय प्रवहणम् ।]

 चेटः--कदलेण मग्गेण ? । [कतरेण मार्गेण ? ।]

 शकारः–एदेण ज्जेव पगालखंडेण । [ एतेनैव प्राकारखण्डेन ।]

 चेटः-भट्टके ! गोणा मलेंति । पवहणे वि भज्जेदि । हग्गे वि चेडे मलामि । [ भट्टारक! वृषभौ न्नियेते । प्रवहणमपि भज्यते । अहमपि चेटो म्रिये।]

 शकारः-अले 1 लाअशालके हग्गे; गोणी मले, अवले कीणिइशं; पवहणे भग्गे, अवलं घडाइश्शं; तुमं मले, अण्णे पवहणवाहके हुविश्शदि । [ अरे ! राजश्यालकोऽहम्; बृषभौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम् , अपरे कारयिष्यामि । त्वं मृतः अन्यः प्रवहणवादहको भविष्यति ।]

 चेटः---शव्वं उववण्णं हुविश्शदि, हग्गे अत्तणकेलके ण डुविश्शं । [ सर्वमुपपन्नं भविष्यति, अहमात्मीयो न भविष्यामि ।]

 शकारः-अले ! शव्वं पि णश्शदु; पगालखंडेण पवेशेहि पवहणं । [ अरे ! सर्वमपि नश्यतु; प्राकारखण्डेन प्रवेशय प्रवहणम् ।]


लक्ष्यते ॥ पगालखंडेण प्राकारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु भग्नं प्रवह चेटः--विभज्ज ले पवहण ! शमं शामिणा विभज्ज । अण्णे पवहणे भोदु । भट्टके गदुअ णिवेदेमि । (प्रवेश्य ) कधं ण भग्गे । भट्टके ! एशे उवत्थिदे पवहणे । [ विभञ्ज रे प्रवहण ! समं स्वामिना विभञ्ज । अन्यत्प्रवहणं भवतु । भट्टारकं गत्वा निवेदयामि । कथं न भग्नम् ।। भट्टारक ! एतदुपस्थितं प्रवहणम् ।]

 शकारः–ण छिण्णा गोणा ? । ण मला लज्ज । तुमं पि ण मले । [न छिन्नौ वृषभौ ? । न मृता रजवः ? । स्वमपि न मृत: १।]

 चेटः---अध इं। [ अथ किम् ।]

 शकारः--भावे ! आअच्छ; पवहणं पेक्खामो। भावे ! तुमं पि मे गुलु पलमगुलु । पेक्खीअशि शादलके अब्भंतलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । [भाव ! आगच्छ; प्रवहणं पश्यावः । भाव ! त्वमपि मम गुरुः परमगुरुः । प्रेक्ष्यसे सादरकोऽभ्यन्तरक इति पुरस्करणीय इति त्वं तावत्प्रवहणामग्रतोऽधिरोह ।]

 विटः---एवं भवतु । ( इत्यारोहति )

 शकारः----अधवा च्यिश्ट तुमं । तुह बप्पकेलके पवहणे, जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी; अग्गदो पवहणं अहिलुहामि । [अथवा तिष्ठ त्वम् । तव पितृसंबन्धि प्रवहणम् , येन त्वमग्रतोऽधिरोहसि । अहं प्रवहणस्वामी; अग्रतः प्रवहणमधिरोहामि ।

 विट-भवानेवं ब्रवीति ।।


णमित्याह-कथं न भग्न इति ॥ म छिण्णा लज्ज, ण मला गोणा इति वक्तव्ये शकारोक्तत्वाद्भ्रमणम् । मम गुरुः । गुरुरित्यतिमान्यत्वपरम् एवं त्वं प्रेक्षसे । सावरं महतकृत्वा (?)। पुलक्कलिलीए पुष्पतणीयः (१) पुष्कलिनी । “एकार्यन्व- ययच्छनीश इत्यनेन गुरुत्वमेव द्रढयति' इति प्राचीनटीका (?) । त्वं तावत्पवहणमग्रत आरोह ॥ अथवा तिष्ठ त्वम् । तव पित्र्यं प्रवहणम् । अहं प्रवहणस्वामी। टिप्प०-1 ‘छिण्णालज्ज' इत्येकपदस्यापि मध्ये पदान्तरैर्व्यवहितत्वं शकारभाषणत्वादुपपद्यते । छिण्णालज्ज पुंश्चलीज इत्यर्थः ।  शकारः–जइ वि हग्गे एवं भणामि, तधा वि तुह एशे आदले अहिलुह भश्टके' त्ति भणिदुं। [यद्यप्यहमेवं भणामि, तथापि तवैष आचारः ‘अधिरोह भट्टारक! इति भणितुम् ।

 विटः--आरोहतु भवान् ।

 शकारः–एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा ! पलिवत्तावेहि पवहणं । [एष सांप्रतमधरोहामि । पुत्रक स्थावरक चेट ! परिवर्तय प्रवहणम् ।

 चेटः---( परावर्य ) अहिलुहदु भट्टालके । [ अधिरोहतु भट्टारकः ।]

 शकार--( अधिरुत्यावलोक्य च शङ्कां नाटयित्वा, त्वरितमवतीर्य, विटंकण्ठेऽवलम्ब्य ) भावे भावे ! मलेशि मलेशि । पवणाधिलूढा लक्खशी चोले व पडिवशदि । ता जइ लक्खशी, तदो उमे वि मूशे । अध चोले, तदो उमे वि खज्जे । [ भाव भाव ! मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, सदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ ।]

 विट:---न भेतव्यम्; कुतोऽत्र वृषभयाने राक्षस्याः संचारः ।। मा नाम ते मध्याह्नार्कतापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना ।

 शकारः-पुत्तका थावलका चेडा जीवेशि ? । [पुत्रक स्थावरक चेट ! जीवसि ? ।]

 चेटः---अध इं। [ अथ किम् ।]


अग्रतः प्रवहणमधिरोहामि ॥ ययप्यहमेवं ब्रवीमि, तथापि तवैष आचारः अधिरोह भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मुश्शे खज्जे इति  शकारः---भावे ! पवहणाहिं इत्थिआ पडिवशदि; ती अवलोएहि । [ भाव ! प्रवहणान्तः स्त्री प्रतिवसति; तदवलोकय ।]

 विटः--कथं स्त्री ।

अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ १५॥

 वसन्तसेना---( सविस्मयमात्मगतम् ) कधं मम णअणाणं आआसअरो ज्जेव्व राअसालओ ! । ती संसइदम्हि मंदभाआ । एसो दाणिं मम मंदभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो । ता किं एत्थे करइस्सं १ । [कथं मम नयनयोरायासकर एव राजश्यालः ? । तत्संशयितास्मि मन्दभाग्या । एतदिदानीं मम मन्दाभागिन्या ऊषरक्षेत्रपतित इव बीजमुष्टिर्निष्फलमिहागमनं संवृत्तम् । तत्किमत्र करिष्यामि ? ।।

 शकारः---कादले खु एशे वुड्ढचेडे पवहणं णावलोएदि । भावे । आलोएहि पवहणं । [ कातरः खल्वेष वृद्धचेटः प्रवहणं नावलोकयति । भाव ! आलोकय प्रवहणम् ।

 विटः–को दोषः ? । भवत्वेवं तावत् ।

 शकारः–कधं शिआला उड्डेंति, वाअशा वच्चेंति ? । ता जाव भावे अक्खीहिं भक्खीअदि, दंतेहिं पेक्खीअदि, ताव हग्गे पलाइश्शं ।। [कथं शृगाला उड्डीयन्ते, वायसा व्रजन्ति ? । तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये ।।


विपरीतोक्तिः शकारवाक्यत्वात् ॥ अवनतेत्यादि । पुष्पिताग्रा । प्रयाम इति लोटौ मस (?) । गौरवमात्मनि बहुमानः ॥ १५ ॥ वुडढचेडे निन्दितश्रोतः । “वृद्धश्वोन्नेषांम्ह इत्यावाचकः । अकारणात्' इति पूर्वटीका (?) ॥ कथं शृगाला उडीयन्ते । वायसा घावन्ति ।। तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते ।  विटः-( वसन्तसेनां दृष्ट्वा, सविषादमात्मगतम्) कथमये, मृगी व्याघ्रमनुसरति ?। भोः ! कष्टम्;

शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् ।
हंसी हंस परित्यज्य वायसं समुपस्थिता ॥ १६ ॥

( जनान्तिकम् ) वसन्तसेने । न युक्तमिदम्, नापि सदृशमिदम् ;

पू1र्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् ।।

 वसन्तसेना---ण । [न।] ( इति शिरच्चालयति ।)

 विटः---

अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥

ननूक्तमेव मया भवतीं प्रति---‘सममुपचर भद्रे ! सुप्रियं चाप्रियं च ।।

 वसन्तसेना---पवहणविपज्जासेण आगदा । सरणागदम्हि । [प्रवहणविपर्यसेनागता । शरणागतास्मि ।]

 विटः---न भेतव्यं न भेतव्यम् ; भवतु । एनं वञ्चयामि । (शकारमुपगम्य ।) काणेलीमातः ! सत्यं राक्षस्येवात्र प्रतिवसति ।

 शकारः—भावे भावे ! जइ लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि १ अध चोले, ता कि तुमं ण भक्खिदे १ । [भाव भाव ! यदि राक्षसी प्रतिवसति; तत्कथं न त्वां मुष्णाति ? । अथ चौरः, तदा किं त्वं न भक्षितः ।।1।


शकारवाक्यत्वाद्विपरीतोक्तिः । तावदहं पलाये। अन्यथा वापन्यात् (१) । लाघवानायाति कातरे विदुःखं काकादने भीरुः (१) । शरदिति ॥ १६ ॥ पूर्वमिति । वेशभावेन (?) ॥ १७ ॥ नाम्पश इति न्यन्तात् । कर्मणि लकारः । मोक्षयति (?) । भक्खिदे भक्षितः । विपरीतोक्तिः पूर्ववत् ॥ टिप्प०-1 पूर्वं यदा दशसहस्रसुवर्णमुद्राणामलंकाराः प्रवहणं च प्रेषितं तदा गर्वाद्गाजश्यालकमिमं तिरस्कृत्य, इदानीं द्रव्यनिमित्तं जननीवशादिदैवागतासि । 2 औदार्यस्वभावेन वेश्यात्वादागतासीति जनेन मन्यते इत्याशयः ।  विटः--किमनेन निरूपितेन ? । यदि पुनरुद्यानपरम्परया पद्भयामेव नगरीमुज्जयिनीं प्रविशावः, तदा को दोषः स्यात् ।।

 शकारः--एवं किदे किं भोदि १ } [ एवं कृते किं भवति ? ।।

 विटः–एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति ।।

 शकारः–एवं भोदु । थावलआ चेडा 1 णेह पवहणं । अधवा च्यिश्ट । च्यिश्ट; देवदाणं बम्हणाणं च अग्गदो चलणेण गच्छामि । णहि णहि, पवहाणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खिअ

 भणिश्शंति--‘एशे शे लश्टिअशाले भश्टालके गच्छदि' । [एवं भवतु । स्थावरक चेट ! नय प्रवहणम् । अथवा तिष्ठ तिष्ठ; देवतानां ब्राह्म- णानां चाग्रतश्चरणेन गच्छामि। नहि नहि, प्रवहणमधिरुह्य गच्छामि, येन दूरतो मां प्रेक्ष्य भणिष्यन्ति–'एष स राष्ट्रियश्यालो भट्टारको गच्छति' ।]

 विटः---{स्वगतम् ) दुष्करं विषमौषधीकर्तुम् । भवतु । एवं तावत् । (प्रकाशम् ) काणेलीमातः ! एषा वसन्तसेना भवन्तुमभिसारयितुमागता ।

 वसन्तसेना--संत पावं संत पावं । [ शान्तं पापम्, शान्त पापम् ।

 शकारः-(सहर्षम् ) भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकं । [भावे भाव ! मां प्रवरपुरुषं मनुष्यं वासुदेवकम् ।

 विटः-अथ किम् ।

 शकारः-- तेण हि अपुव्वा शिली शमशादिदा । तश्शिं काले मए लोशाविदा, शंपदं पादेशुं पडिअ पशादेमि । [ तेन ह्यपूर्वा श्रीः


अथवेत्यतलस्थोक्तिः । शृगाला उड्डीयन्तीत्यादि । चतुष्टयमपक्रमम् । देवदाणं बम्हणाणं अग्गदो चलणेण गच्छामि । नहि नहीति न्यायविरुसमासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतिता प्रसादयामि । ]

 विटः---साध्वभिहितम् ।।

 शकारः---एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ) अत्तिके, अम्बिके । शुणु मम विण्णत्तिं ।।

एशे पड़ामि चलणेशु विशालणेत्ते !
हश्तंजलिं दशणहे तत्र शुद्धदंति !।
जं तं मए अवकिदं मदणातुलेण
तं खम्मिदाशि वलगत्ति ! तव म्हि दाशे ॥ १८ ॥

एष पादयोः पतामि । मातः, अम्बिके! शृणु मम विज्ञप्तिम् । एष पतामि चरणयोर्विशालनेत्रे! हस्ताञ्जलिं दशनखे तव शुद्धदन्ति !। यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि ! तवास्मि दासः ।]

 वसन्तसेना--( सक्रोधम् ) अवेहि, अण्णज्जं मंतेसि । [ अपेहि, अनार्यं मन्त्रयसि ।] ( इति पादेन ताडयति )

 शकारः-( सक्रोधम् )

जे चुंबिदे अंबिकमादुकेहिं गदे ण देवाण वि जे पणामं ।
शे पाडिदे पादतलेण मुंडे वणे शिआलेण जधा मुदंगे ॥ १९ ॥

 अले थावलआ चेडा ! कहिं तुए एशा शमाशादिदा ।।

[यच्चुम्बितमम्बिकामातृकाभिर्गतं न देवानामपि यत्प्रणामम् ।
तत्पातितं पादतलेन मुण्डे वने शृगालेन यथा मृताङ्गम् ।।

अरे स्थावरक चेट ! कुत्र त्वयैषा समासादिता ? ।]


द्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोपिता ॥ हे अत्तिके हे अम्बिके । एशे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोर्विशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि । तवास्मि दासः ॥ १८ ॥ जे चुंबिदे इति । उपजात्यो ।  चेटः-भश्टके ! गामशअलेहिं लुद्धे लाअमग्गे। तदो चालुदत्तश्श लुक्खवाड़िआए पवहणं थाविअ तर्हि ओदलिअ जाव चक्कपलिवट्टियं कलेमि, ताव एशा पावणविपज्जाशेण इह आलुढे त्ति तक्केमि । [ भट्टक ! ग्रामशकटै रूद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि- कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चक्रपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।।

 शकारः–कधं पवहणविपज्जाशेण आगदा, ण मं अहिशालिदुं ? ।। ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाइं वाहेशि । ता ओदल ओदल गब्भदाशि ! ओदल ओदल । [कथं प्रवहणविपर्यासेनागता, ने मामभि- सारयितुम् ? तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसरसि । मदीयौ गावौ वायसयसि । तदवतरावतर गर्भदासि ! अवतरावतार ।।

 वसन्तसेना--तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चं, अलंकिदम्हि इमिणा वअणेण । संपदं जे भोदु तं भोदु । [ तमार्यचारुदत्तमभिसरसीसीति यत्सत्यम् , अलंकृताऽस्म्यमुना वचनेन। सांप्रतं यद्भवति तद्भवति ।]

 शकारः---

एदेहिं दे दशणहुप्पलमंडलेहिं।
इत्थेहिं चाडुशदताडणलंपडेहिं ।
कट्ठामि दे वलतणुं णि अजाणकादो
केशेशु बालिदइअं वि जहा जड़ाऊ ॥ २० ॥


ये चुम्बिता मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम् ( प्रणामम् )। ते पातिताः पादतलेन मुण्डा वने श्रृगालेन या मृदङ्गाः ॥ मातृका इति स्वार्थे कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहिं इत्यादि । वसन्त

[ एताभ्यां ते दशनखोत्पलमण्डलाभ्यां
हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् ।
कर्षामि ते वरतनुं निजयानका
त्केशेषु वालिदयितामिव यथा जटायुः ॥]

 विटः----

अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ २१ ॥

तदुत्तिष्ठ त्वम्, अहमेनामवतारयामि । वसन्तसेने ! अवतीर्यताम् ।

( वसन्तसेनावतीर्यैकान्ते स्थिता )

 शकारः----(स्वगतम् ) जे शे मम वअणावमाणेण तदा लोशग्गी शंधुक्खिदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलिदे, तं शंपदं मालेमि णं । भोदु एव्वं दाव । ( प्रकाशम् ) भावे भावे !

जदिच्छशे लंबदशाविशालं पावालअं शुत्तशदेहिं जुत्तं ॥
मंशं च स्वादुं तह तुश्टि कादुं चुहू चुहु चुक्कु चुहू चुहूत्ति ॥ २२ ॥

[ यः स मम वचनावमानेन तदा रोषाग्निः संधुक्षितः, अद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः। तत्सांप्रतं मारयाम्येनाम् । भवतु एवं तावत् । भाव भाव !

यदीच्छसि लम्बदशाचिशालं प्रावारकं सूत्रशतैर्युक्तम् ।।
मांसं च खादितुं तथा तुष्टिं कर्तुं चुहू चुहू चुकु चुहू चुहू इति ॥ ]


तिलकच्छन्दसा । सबिन्दोः पाक्षिकगुरुत्वात एदेहिं हत्थेहिं इत्यनयोर्लघुत्वम् । एताभ्यां तव दर्शनखोल्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कर्पयामि दे त्वाम् । वरतनुं निजयानकान्केशेषु वालिदयितामिव यथा केशेषु जटायुराकृष्टवान् । पाठान्तरे हनुमानित्यर्थः । व्याहृतोपमं चेदम् ॥ २० ॥ अग्राह्या इति ॥ २१॥ योऽसौ वचनामानेन तदा रोषाग्निः संधुक्षितः । सोऽद्येतस्याः पादप्रहारेणानेन प्रज्वलितः । ततः सांप्रतं मारयाम्येनाम् । जदिच्छशे इत्यादि । उपजातिच्छन्दसा । यदीच्छसि लम्बदशा विशालं प्रावारकं प्रच्छदं सूत्रशतैर्मग्रथितम् । मांस च खादितुं तथा तुष्टिं कर्तुम् । चुहू चुहू  विटः-----ततः किम् ।।

 शकारः-मम पिअं कलेहि । [ मम प्रियं कुरु ।]

 विटः---बाढं करोमि वर्जयित्वा त्वकार्यम् ।

 शकारः—भावे ! अकज्जाह गंधे वि णत्थि । लक्खशी कावि णत्थि । [ भाव ! अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति ।]

 विटः---उच्यतां तर्हि ।।

 शकारः---मालेहि वशंतशेणिअं । [ मारय वसन्तसेनाम् ।

 विटः----( कर्णौ पिधाय )

बालां स्त्रियं च नगरस्य विभूषणं च ।
वेश्यामवेशसदृशप्रणयोपचाराम् ।
एनामनागसमहं यदि घातयामि
केनोंडुपेन परलोकनदीं तरिष्ये ॥ २३ ॥

 शकारः-- अहं ते मेडक दइश्शं । अण्णं च, विवित्ते उज्जाणे इध मालंतं को तुमं पेक्खिश्शदि ।। अहं त उडुपं दास्यामि । अन्यच्च विविक्ते उद्यान इह मारयन्तं कस्त्वां प्रेक्षिष्यते ।।]

 विटः--

पश्यन्ति मां दशदिशो वनदेवताश्च
चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् ।
धर्मानिलौ च गगनं च तथान्तरात्मा ।
भूमिस्तथा सुकृतदुष्कृतसाक्षिभुता ॥ २४ ॥


चुक्कु चुहू चुहूत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेन्योन्यार्थावेतौ (१) ॥ बालामिति । अवेशसदृशेति । अवेश्यापाठकोचितं कृत्तिमम् (१) ॥ २३ ॥ विवित्ते बिजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ ३४ ॥ अपध्वस्तो .•

टिप्पः– तदानीं मध्याह्ने रवेर्मस्तकस्थितत्वादा --अयमिति ।  शकारः---तेण हि पडंतोवालिदं कदुअ मालेहि । [ तेन हि पटान्तापवारितां कृत्वा मारय ।]

 विटः---मूर्ख ! अपध्वस्तोऽसि ।।

 शकारः–अधम्मभीलू एशे बुड्ढकोले । भोदु, थावलअं चेडं अणुणेमि । पुत्तका थावलका चेडा ! शोवण्णखंडुआइं दइश्शं । [ अधर्मभीरुरेष वृद्धकोलः । भवतु, स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट ! सुवर्णकटकानि दास्यामि ।

 चेटः–अहं पि पहिलिश्शं । [ अहमपि परिधास्यामि ।]

 शकारः-शोवण्णं दे पीढके कालइश्शं । [सौवर्ण ते पीठकं कारयिष्यामि ।।

 चेटः--अहं पि उवशिश्शं । [ अह्मप्युपवेक्ष्यामि ।]

 शकारः-शव्वं दे उच्छिश्टअं दइश्शं । [ सर्व त उच्छिष्टं दास्यामि । ]

 चेटः---अहं पि खाइश्शं । [ अहमपि खादिष्यामि ।]

 शकारः--शव्वचेडाणं महत्तलकं कलइश्शं । [ सर्वचेटानां महत्तरकं कारयिष्यामि ।]

 चेटः–भट्टके ! हुविश्शं । [ भट्टक ! भविष्यामि ।।

 शकारः-—ता मण्णेहि मम वअणं । [ तन्मन्यस्व मम वचनम् ।।

 चेटः--भट्टके ! शव्वं कलेमि वजिअ अकज्जं । [भट्टक ! सर्व करोमि वर्जयित्वाऽकार्यम् ।]

 शकारः---अकज्जाह गंधे वि णन्थि । [ अकार्यस्य गन्धोऽपि नास्ति ।]


धिकृतः ॥ खंडुआइं बाहुवलय विशेषान् । पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवधिसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि (१) उच्छिश्टअं भोजनाव- - चेटः–भणादु भट्टके । [ भणतु भट्टकः।]

 शकारः--एणं वशंतशेणिअं मालेहि । [एनां वसन्तसेनां मारय ।]

 चेटः---पशीददु भट्टके । इयं मए अणज्जेण अज्जा पवहणपलिवत्तणेण आणीदा । [ प्रसीदतु भट्टकः । इयं मयानार्येणार्या प्रवहणपरि- वर्तनेनानीता।]

 शकारः--अले चेडा ! तवावि ण पहवामि । [ अरे चैट ! तवापि न प्रभवामि ।]

 वेटः—पहवदि भट्टके शलीलाह, ण चालित्ताह । ता पशीददु पशीददु भट्टके । भाआमि खु अहं । [प्रभवति भट्टकः शरीरस्य, न चारित्र्यस्य । तत्प्रसीदतु प्रसीदतु भट्टकः । बिभेमि खल्वहम् ।]

 शकारः---तुमं मम चेडे भविअ कश्श भाआशि ? । [ त्वं मम धेटो भूत्वा कस्माद्विभेषि ?।]

 चेटः–भट्टके ! पललोअश्श । [ भट्टक! परलोकात् ।]

 शकारः---के शे पललोए ?। कः स परलोकः १ ।]

 चेटः---भट्टके ! शुकिददुकिदश्श पलिणामे । [ भट्टक! सुकृत- दुष्कृतस्य परिणामः ।।

 शकारः----केलिशे शुकिदश्श पलिणामे १। [ कीदृशः सुकृतस्य परिणामः १ ।।

 चेटः--जादिशे भट्टके बहुशुण्णमंडिदे । [यादृशो भट्टको बहु- सुवर्णमण्डितः । ।

 शकारः-दुक्किदश्श केलिशे ? । [दुष्कृतस्य कीदृशः ? ।]

 चेटः----जादिशे हग्गे पलपिंडभक्खके भूदे, ता अकज्जं ॥ कलइश्शं । [ याद्दशोऽहं परपिण्डभक्षको भूतः, तदकार्य न करिष्यामि ।। शिष्टम् ॥ प्रभवति मम भट्टारकः शरीरस्य, न चारित्र्यस्य । परपिण्डभक्षको भूतः ॥  शकारः----अले ! ण मालिशशि ? । [अरे ! न मारयिष्यसि ? 1]

( इति बहुविधं ताडयति )

 चेटः–पिट्ठयदु भट्टके, मालेदु भट्टके, अकज्जं ण कलइश्शं ।

जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं ।
अहिअं च ण कीणिश्शं तेण अकज्जं पलिहलामि ॥ २५ ॥

तादयतु भट्टकः, मारयतु भट्टकः, अकार्य न करिष्यामि ।

येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः ।।
अधिकं च न क्रीणिष्यामि तेनाकार्यं परिहरामि ॥ ]

 वसन्तसेना-भाव ! शरणागद म्हि । [ भाव ! शरणागतास्मि ।]

 विदः----काणेलीमातः ! मर्षय मर्षय । साधु स्थावरक ! साधु ।

अप्येष नाम परिभूतदशो दरिद्रः ।
प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥

अपि च,-

रन्ध्रानुसारी विषमः कृतान्तो यदस्य दास्यं तव चेश्वरत्वम्।।
श्रियं त्वदीयां यदयं न भुङ्के यदेतदाज्ञां न भवान्करोति ॥ २७ ॥

 शकारः-( स्वगतम्) अधम्मभिलुए वुडढुखोडे । पललोअभिलु 'एशे गम्भदाशे । हग्गे लट्ठिअशाले कश्श भाआमि वलपुलिशमणुश्शे । ( प्रकाशम् ) अले गम्भदाशे चेडे ! गच्छ तुमं । ओवलके पविशिअ वीशंते एअंते च्यिश्ट । [ अधर्मभीरुको वृद्धशृगालः । परलोकभीररेष


पिट्टयतु ताडयतु मारयतु वा । जेण म्हीत्यादि । गाथा । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषेण । अधिकं च न क्रीणि (के) ष्यामि तेनाइमकार्य परिह- रामि ॥ २५ ॥ अपीति ॥ २६ ॥ रन्प्ध्रेति ॥ २७ ॥ कस्स भाआमि गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्बिभेमि वरपुरुषमनुष्यः १ । अरे गर्भदास चेट ! गच्छ त्वम् । अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ ।]

 चेटः--जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ) अज्जए ! एत्तिके मे विहवे । [ यद्भट्टक आज्ञापयति । आर्ये! एतावान्मे विभवः । ( इति निष्क्रान्तः) ।

 शकारः—(परिकरं बध्न्न) च्यिश्ट वशंतशेणिए ! च्यिश्ट; माल- इश्शं । [ तिष्ठ वसन्तसेने ! तिष्ठ; मारयिष्यामि ।]

 विटः–आः, ममाग्रतो व्यापादयिष्यसि ? । ( इति गले गृह्णाति )

 शकारः---(भूमौ पतति ) भावे ! भश्टकं मालेदि । ( इति मोहं नाट- यति, चेतनां लब्ध्वा )

शब्वकालं मए पुश्टे मंशेण अ घिएण अ ।
अज्ज कज्जे शमुरप्पण्णे जादे में वेलिए कधं ॥ २८ ॥

( विचिन्त्य ) भोदु, लद्धे मए उवाए । दिण्णा वुड्ढुखोडेण शिलश्चाल- णशण्णा । ता एदं पेशिअ वशंतशेणिअं मालइश्शं। एव्वं दाव । ( प्रकाशम् ) भावे ! जं तुमं भए भणिदे, तं कधं हग्गे एव्वं वडडकेहिं मल्लकम्पमाणेहिं कुलेहिं जादे अकज्जं कलेमि ? एव्वं एदं अंगीकलावेदुं मए भणिदं । [ भावो भट्टकं मारयति ।


क( स्मात् )स्य बिमेमि। अपि तु न कस्यापीयर्थः ॥ ओवलिके अपवारके गृह विशेष इत्यर्थः ॥ परिकरे ‘काछ' इति प्रसिद्धम् ॥ सर्षकालमित्यादि । अर्थस्तु--- सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ वैरिको वैरी। स्वार्थे कः ॥ ३८ ॥ लब्धो मयोपायः । दत्ता वृद्धखोडेन शण्णा उपदेशः । एदं विटम् । भाव} यत्त्वं मया भणितः सर्वः समम् (?)। कथमहं एवं बृहतो मल्लकप्रमाणात् । समुद्रप्रमाणादिति वक्तव्ये मो मौर्ख्यान्मल्ल- कप्रमाणतया कुलमुपमिनोति। मल्लिका पत्रपुटिका तया कुलस्य महत्त्वं मौर्ख्यादुपमिनोति' इति प्राचीनटीका । जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणि- मृ० १४

सर्वकालं मया पुष्टो मांसेन च घृतेन च ।
अद्य कार्ये समुत्पन्ने जातो मे वैरी कथम् ॥

भवतु। लब्धो मयोपायः । दत्ता वृद्धशृगालेन शिरश्चालनसंज्ञा । तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । भाव ! यत्त्वं मया भणितः, तत्कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्यं करोमि ? । एवमेत- दङ्गीकारयितुं मया भणितम् ।।

 विटः-

किं कुलेनोपदिष्ठेन, शीलमेवात्र कारणम् ।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ २९ ॥

 शकारः----भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अंगीकलेदि, ता गच्छ । थावलअचेडे मए पिश्टिदे गदे वि । एशे पलाइअ गच्छदि । ता ते गेण्हिअ आअच्छदु भावे । [भाव ! एषा तवाग्रतो लज्जते न मामङ्गीकरोति । तद्गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि । एष प्रपलाय्य गच्छति । तस्मात्तं गृहीत्वागच्छतु भावः ।]

 विटः–(स्वगतम् )

अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥३०॥

( प्रकाशम् ) एवं भवतु, गच्छामि ।

 वसन्तसेना—(पटान्ते गृहीत्वा ) ण भणामि शरणागदम्हि । [ ननु भणासि शरणागतास्मि ।]

 विटः----वसन्तसेने। न भेतव्यं न भेतव्यम्; काणेलीमातः । वसन्तसेना तव हस्ते न्यासः ।


तम् ॥ किं कुलेनेति ॥ २९ ॥ अस्मदिति ॥ ३०॥ णासेण न्यासेन, विनाशेन च।। अथवा कपटकापटिको प्राणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥  शकारः--एव्वं; भम हश्ते एशी णाशेण च्यिश्टदु । [ एवम् । मम इस्ते एषा न्यासेन तिष्ठतु ।]

 विट----सत्यम् ।।

 शकारः--शच्चं । [ सत्यम् ।।

 विदः--( किंचिद्गत्वा) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । ( इत्येकान्ते स्थितः )

 शकारः---भोदु, मालइश्शं । अधवा कवडकावडिके एशे

बम्हणे वुड्ढुखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वंचणाणिमित्तं एवं दाव कलइश्शं । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति) वाशू वाशू, वशंतशेणिए । एहि । [ भवतु, मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने ! एहि ।]

 विटः---अये, कामी संवृत्तः । इन्त, निवृतोऽस्मि, गच्छामि । ( इति निष्क्रान्तः)

 शकारः--

शुवण्णअं देमि पिअं वदेमि पडेमि शीशेण शवेटणेण।।
तधा वि में गच्छशि शुद्धदेति ! किं शेवयं कश्टम मणुश्शी ॥३१

[सुवर्णकं ददामि प्रियं वदामि पतामि शीर्षेण शवेष्टणेण ।
तथापि मां नेच्छसि शुद्धदन्ति ! किं सेवक कष्टमया मनुष्याः ॥]

 वसन्तसेनाको एत्थ संदेहो।(अवनतमुखी ‘खलचरित' इत्यादि- श्लोकद्वयं पठति )


शुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षेण सवे ष्टनेन सोष्णीषेण । तेन नूनं वैशूनी इति प्रसिद्धम् (?)। तथापि मां नेच्छसि शुद्धदन्ति

खलचरित निकृष्ट ! जातदोषः
कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं।
न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥

यक्षेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥

अवि अ, सहआरपादवं सेविअ ण पलासपादवं अंगीकरिस्सं । [ कोऽत्र संदेहः ? अपि च, सहकारपादपं सेवित्वा न पलाशपादप- मङ्गीकरिष्यामि ।।

 शकार—दाशीए धीए ! दलिद्दचालुदत्तके शहआलपादवे कडे, इग्गे उण पलाशे भणिदे, किंशुके वि को कड़े । एव्वं तुमं मे गालिं देंती अञ्ज वि तं ज्जेव चालुदत्तकं शुमलेशि ।। [ दास्याःपुत्रि ! दरिद्रचार- दत्तकः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, ? किंशुकोऽपि न कृतः । एवं त्वं मह्यं गालीं ददत्यद्यापि तमेव चारुदत्तकं स्मरसि? ।]

 वसन्तसेना--हिअअगदो ज्जेव्व किंत्ति न सुमरीअदि ? । { हृदयगत एव किमिति न स्मर्यते ? ।]

 शकारः–अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाहअमणुश्शकामुकिणि ! च्यिष्ट च्यिश्ट । [अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रसार्थवाहकमनुष्यकामुकिनि ! तिष्ठ तिष्ठ।]

 वसन्तसेना-भण भण, पुणो वि भण सलाहणिआइं एदाइं अक्खराइं । [भण भण, पुनरपि भण श्लाघनीयान्येतान्यक्षराणि ।]


किं सेवकाः कष्टमया मनुष्याः ॥ ३१॥'खलचरित' ‘यनेन' [इति] प्रतीकपाठो दृश्यते । तत्र ‘इत्यादि' इत्यध्याहार्यः । इत्यादि लोकद्वयं पठतीत्यर्थः । खलचरितेति निकृष्टेति च संबोधनद्वयम् ॥ ३२ ॥ ३३ ॥ पलाशपदेन राक्षसोऽप्यभिधीयते । गालिं  शकार--पलित्ताअदु दाशीए पुत्ते दलिचालुदत्तके तुमं । [परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकत्वाम् । ] ।

 वसन्तसेना---परित्ताअदि जदि मं पेक्खदि । [ परित्रायते यदि मां प्रेक्षते ।

 शकारः--

{{block center|{{bold|<poem>किं शे शके वालिपुत्ते महिंदे लंभापुत्ते कालणेमी शुबंधू ।। लुद्दे लाआ दोणपुत्ते जड़ाऊ चाणक्के वा धुंधुमाले तिशंकू ॥ ३४ ॥

अधवा, एदे वि दे ण लक्खंति ।

 चाणक्केण जधी शीदा मानिदा भालदे जुए। एव्वं दे मोदइश्शामि जड़ाऊ विअ दोव्वदिं ॥ ३५ ॥

( इति ताडयितुमुद्यतः)

{{block center|{{bold|<poem>[ किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ॥ ]

अथवा, एतेऽपि त्वां न रक्षन्ति ।

{{block center|{{bold|<poem>चाणक्येन यथा सीता मारिता भारते युगे ।। एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥]

 वसन्तसेना—हा अत्ते ! कहिं सि ? । हा अज्जचारुदत्त 1 एसो जणो असंपुण्णमणोरधो ज्जेव्व विवज्जदि, ता उद्धं अक्कंदइस्सं । अधवा वसंतसेणा उद्धं अक्कंददि त्ति लज्जणीअं खु एदं । णमो अज्ज-


देंती साक्षेपं वदन्ती इति देशीति चिरंतनटीका । किं शे शङ्के इति । शक्वरी- विशेषच्छन्दसा श्लोकः । किम सौ [ शक्रो ] बालिपुत्रो महेन्दो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ।। कालनै- मिरसुरः । सुबन्धुः कवि बिशेषः । धुन्धुर सुरभेदः ॥ ३४ ॥ अथवा, एतेऽपि त्वां न रक्षन्ति । चाणक्येनेत्यादि । अर्थस्तु----चाणक्येन यथा सीता मारिता भारते युगे भारतावच्छिन्ने समये । एवं त्वां मारयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५ ॥ चारुदत्तस्स । [हा मातः ! कुत्रासि १ । हा आर्यचारुदत्त ! एष जनोऽसंपूर्णमनोरथ एव विपद्यते, तदूर्ध्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनोर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय ।]

 शकारः---अज्ज वि गब्भदाशी तश्श ज्जेव पावश्श णामं गेण्हदि । ( इति कण्ठे पीडयन्) शुमल गब्भदाशि । शुमल । { अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति १ । स्मर गर्भदासि ! स्मर ।

 वसन्तसेना-णमो अज्जचारुदत्तस्स । [ नम आर्यचारूदत्ताय ।]

 शकारः—मल गम्भदाशि | मल । [ भ्रियतां गर्भदासि ! म्रियताम् । ] ( नाट्येन कण्ठे निपीडयन्मारयति )

( वसन्तसेना मूर्च्छिता निश्चेष्टा पतति )

 शकारः—( सहर्षम् )

एदं दोशकलंडिअं अविणअश्शावासभूदं खलं
लत्तं तश्शे किलागदश्श लमणे कालागदं आअदं ।
किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं
णीशाशे वि मलेइ अंब शुमला शीदा जधा भालदे॥ ३६॥

इच्छंतं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा
शुण्णे पुण्फकलंडके त्ति शहशा पाशेण उत्ताशिदा ।
शेवावंचिदभादुके मम पिदा मादेव शा दोप्पदी
जे शे पेक्खदि णेदिशं ववशिदं पुत्ताह शूलत्तणं ॥ ३७ ॥


ऊर्ध्वमुचैस्तराम् ॥ शुभल स्मर ॥ मल म्रियस्व। एदं दोशकलंडिअमित्यादि। शार्दूलेन श्लोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनस्वभावाम् । रक्षां तस्य चारुदत्तस्य किलगतस्य रमणे संभोगनिमित्तं कालागतामागताम् । काल कृष्णाम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वम् । निःश्वासापि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता अन्य पुष्पकरडके इति सहसा पाशेनोन्नासिता । मया भोदु, शंपदं वुड्ढुखोडे आगमिश्शदि त्ति । ता ओशलिअ च्यिश्टामि ।

[एत दोषकरण्डिकामविनयस्यावासभूतां खलां रक्तां तस्य किलागतस्य रमणे कालागतामागताम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं निःश्वासापि म्रियतेऽम्बा सुमृता सीता तथा भारते ॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डक इति सहसा पाशेनोन्नासिता । सेवावञ्चितभ्रातृका मम पिता मातेव सा द्रौपदी योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरसत्वम् ॥

भवतु, सांप्रतं वृद्धशृगाल आगमिष्यतीति । ततोऽपसृत्य तिष्ठामि ।]

( तथा करोति )

(प्रविश्य, चेटेन सह )

 विटः–अनुनीतो मया स्थावरकश्चेटः । तद्यावत्काणेलीमातरं पश्यामि । ( परिक्रम्यावलोक्य च ) अये, मार्ग एवं पादपो निपतितः । अनेन च पतता स्त्री व्यापादिता । भोः पाप ! किमिदमकार्यमनुष्ठितं त्वया ? । तवापि पापिनः पतनास्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत् , यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य ) काणेलीमातः 1 एवं मयानुनीतः स्थावरकश्चेटः ।।

 शकारः-भावे । आअदं दे । पुश्तका थावलका चेडा ! तवावि शाअदं । [ भाव ! स्वागतं ते । पुत्रक स्थावरक धेट ! तवापि स्वागतम् ।


रोषेण मारिता । इति ] विपर्यस्य योजना । सेवावञ्चितो भ्राता मम पिता माता च सा द्रौपदी । पाठान्तरे तु प्रमांतः पतिः (१)। या सा पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ ३७॥ ता ततः । अपसृत्य तिष्ठामि ॥ पाप इति वृक्षं संबोधयति । अनिमित्तमसंकुलम् ॥ पिट्टदो पृष्ठतः । दक्षिणदिग्गतत्वं मृतत्वमपि ।  चेटः--अध इं । [ अथ किम् ।।

 विटः--मदीयं न्यासमुपनय ।।

 शकारः----कीदिशे णाशे ? । [ कीदृशो न्यासः ? ।]

 विटः–वसन्तसेना ।

 शकारः-गडा । [गता ।]

 विटः--क्व ! ।।

 शकारः--भावश्श ज्जेव पिश्टदो । [भावस्यैव पृष्ठतः ।]

 विटः---( सवितर्कम् ) न गता खलु सा तया दिशा ।

 शकारः-तुम कदमाए दिशाए गडे ? । [त्वं कतमया दिशा गतः १ ।]

 विटः-पूर्वया दिशा ।।

 शकारः--शा वि दक्खिणाए गडा। [ सापि दक्षिणया गता ।।

 विटः----अहं दक्षिणया ।।

 शकारः-शा वि उत्तलाए । [ साप्युत्तरया।]

 विटः–अव्याकुलं कथयसि, न शुद्धथति मेऽन्तरात्मा; तत्कथय सत्यम् ।

 शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । तो शंठावेहि हिअअं । एशा मए मालिदा। [शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, ततः संस्थापय हृदयम् । एषा मया मारिता !!

 विटः--( सविषादम् ) सत्यं त्वया व्यापादिता ।


शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् ; एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षस्व राष्ट्रिक (य) श्यालस्य शूरत्वम् । -.. –.. . -  शकारः---जइ मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशंठाणाह शूलत्तणं । [ यदि मम वचने न प्रत्ययसे, तत्पश्य प्रथमं राष्ट्रियश्यालसंस्थानस्य शूरत्वम् ।] ( इति दर्शयति ) ।

 विटः----हा, हतोऽस्मि मन्दभाग्यः । ( इति मूर्च्छितः पतति ) ।

 शकारः---ही ही, उवलदे भावे । [ही ही, उपरतो भावः ।]

 चेटः-शमश्शशदु शमशशदु भावे । अविचालिअं पवहणं आणंतेण ज्जेव मए पढमं मालिदा। [ समाश्वसितु समाश्वसितु भावः । अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता ।]

 विटः---( समाश्वस्य, सकरुणम् ) हा वसन्तसेने !

दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रति-
र्हा हालंकृतभूषणे सुवदने क्रीडारसोद्भासिनि ! ।
हा सौजन्यनदि प्रहासपुलिने हा मादृशामाश्रये !
हा हा नश्यति मन्मथस्य विपणिः सौभाग्य1पण्याकरः ॥३८॥

( सास्रम् ) कष्टं भोः ! कष्टम्

किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीर्निपातिता ॥ ३९ ॥

(स्वगतम् ) अये । कदाचिदयं पाप इदमकार्य मयि संक्रामयेत् । भवतु, इतो गच्छामि । ( इति परिकामति )

(शकार उपगम्य धारयति )

 विटः–पाप ! मा मा स्प्राक्षीः । अलं त्वया, गच्छाम्यहम् ।


उवलदे उपरतः । दाक्षिण्येति ॥ ३८ ॥ किं न्विति ॥ ३९ ॥ हे पाप टिप्प०-- सौभाग्यं सौन्दर्यं सुदैवं विलासादीनामद्भुतत्वं च तदेव पण्यं विक्रयवस्तूजातं तस्याकर: खनिः, उत्पत्तिभूमिरिति भावः । अत्र करुणो रसः ।  शकार--अले ! वशंतशेणिअं शअं ज्जेव मालिअ मं दूशिअ कहिं पलाअशि शंपदं ईदिशे हग्गे अणाधे पाविदे । [ अरे ! वसन्त- सेनां स्वयमेव मारयित्वा मां दूषयित्या कुत्र पलायसे ?। सांप्रतमीदृशोऽहमनाथः प्राप्तः ।।

 विटः--अपध्वस्तोऽसि ।

 शकारः---

अत्थं शदं देमि शुवण्णअं दे
कहावणं देमि शवो1डिअं दे।
एशे दुशद्दाण फलक्कमे मे।
शामाण्णए भोदु मणुश्शआणं ॥ ४० ॥

[अर्थं शतं ददामि सुवर्णकं ते काषापणं ददामि सवोडिणं ते ।
एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्यकाणाम् ॥ ]

 विटः–धिक्, तवैवास्तु ।।

 चेटः--शंतं पावं । [ शान्त पापम् ।]

(शकारो हसति )

 विद!----

अप्रीतिर्भवतु विमुच्यतां हि हासो ।
धिक्प्रीतिं परिभव2कारिकामनार्याम् ।
मा भूच्च त्वयि मम संगतं कदाचि-
दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥


हे पापसंकल्प ।। अत्थं शदमिति । अथे शतं ददामि सुवर्णकं ते कार्षापर्ण ददामि सवोटिकं ते । वोडी विंशतिकपर्दका ( क ) गौडे प्रसिद्धः । तच्चतुष्टयं 'पणः । ते षोडश कार्षापणः कहावण इत्येके । एष दोषस्थानं पराक्रमो मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ११ ॥ | टिप्प,---1 अन्ये तु कहावणमङ्गरक्षादिवस्त्रम् , वेष्टिकं उष्णीषं कटिबन्धनमित्याहुः । 2 परिभवकारिकां निन्दाहेतुकां, अनार्यां अनादरमूलां, निर्गुणं ज्यारहितम् ।  शकारः-भावे | पशीद पशीद । एहि । णलिणीए पविशिअ कीलेम्ह । [ भाव ! प्रसीद प्रसीद । एहि । नलिम्यां प्रविश्य क्रीडावः ।]

 विटः--

अपतितमपि तावत्सेवमानं भवन्तं
पतितमिव जनोऽयं मन्यते मामनार्यम् ।
कथमहमनुयायां त्वां इतस्त्रीकमेनं
पुनरपि नगरस्त्रीशङ्कितार्धाक्षिद्दष्टम् ॥ ४२ ॥

(सकरुणम् ) वसन्तसेने !

अन्य1स्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि !।
चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥

 शकारः--मम केलके पुप्फकलंडकजिण्णुज्जाणे वशंतशेणिअं मालिअ कहिं पलाअशि एहि, मम आवृत्तश्श अग्गदो ववहालं देहि। [मदीये पुष्पकरेण्डक जीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे ? एहि, मम आवृत्तस्याग्रतो व्यवहारं देहि ।]( इति धारयति )

 विटः-आः, तिष्ठ जाल्म 1। ( इति खङ्गमाकर्षति )

 शकारः--( सभयमपसृत्य ) किं ले, मीदेशि, ता गच्छ। [ किं रा, भीतोऽसि १ तद्गच्छ ।]

 विटः----( खगतम् ) न युक्तमवस्थातुम् । भवतु, यत्रार्यशर्विलक- चन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । ( इति निष्क्रान्तः )


अपतितमिति ॥४२॥ अन्यस्यामिति ॥ ४३ ॥ आउ (बु) तश्श भगिनीएतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति ( त्वमिति ) ॥ चेटं प्रति ब्रूते । यस्यां वेलायामलंकलेमीति अलंकरोमीति वक्तव्ये इति पुरातनटीका (?)॥ ढिप्प०----1 कस्मिन्नपि जन्मनि मा वेश्या भूः, यतो वेश्यात्वादेवेयं तव विपत्तिः, कुलीनस्त्रियां नेद्वशी विपत्तिः संभवतीति भावः ।  शकार---णिधणं गच्छ । अले थावलका पुश्तका ! कीलिशे मए कडे १ । [निधनं गच्छ। अरे स्थावरक पुत्रक ! कीदृशं मया कृतम् १ ।।

 चेटः–भट्टके ! महंते अकज्जे कडे । [भक ! महदकार्य कृतम् ।]

 शकारः–अले चेडे । किं भणाशि अकज्जे कडेत्ति । भोदु, एव्वं दाव । ( नानाभरणान्यवतार्य ) गेण्ह एवं अलंकारअं मए ताव दिण्णे । जेत्तिके वेले अलंकलेमि तेत्तिकं वेलं मम । अण्णं तव । [अरे चैट ! किं भणस्यकार्यं कृतमिति ? । भवतु, एवं तावत् । गृहाणेममलंकारम् । मया तावत्तम् । यावस्यां वेलायामलंकरोमि तावतीं वेला मम । अन्यदा तव ।]

 चेटः----भट्टके ज्जेव एदे शोहंति, किं मम एदेहिं ?। [ भट्टक एवैते शोभन्ते, किं ममैतैः ? ।]

 शकारः----ता गच्छ एदाइं गोणाइं गेण्हिअ मम केलकाए पाशादवालग्गपदोलिकाए च्यिश्ट । जाव इग्गे आअच्छामि । [ तद्गच्छ, एतौ वृषभौ गृहीत्वा मदीयायां प्रासादाबालाग्रप्रतोलिकायां तिष्ठ । यावदहमागच्छामि । ]

 चेटः----जं भट्टके आणवेदि । [यद्भट्टक आज्ञापयति । ] ( इति निष्क्रान्तः )

 शकारः--अत्तपलित्ताणे भावे गदे अदंशणं । चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावइश्शं । एवं मंते लक्खिदे भोदि, ता गच्छामि । अधवा पेक्खामि दाव एदं । किं एशा मला


पासाद बालग्गपडोलिआए । प्रासादोपरि गृहविशेष इति पञ्चव्याख्यातम् ॥ अत्तपलित्ताणे आत्मरक्षार्थम् । निगलपूरितं अतिगुरुवन्धनोक्तिरियम् । एवं मन्त्रोडभिरक्षितो भवति । प्रावारेण प्रच्छदपटेन । णामकिदे नामाङ्कितः । वसन्तसेनाया इति शकारस्य वेति लिखिताक्षरः । शुक्खपण्णउडेण शुष्कपर्णपुटेन तथा कृत्वा । आदु पुणो वि मालहश्शं । ( अवलोक्य ) कधं शुमला ? । भोदु, एदिणा पावालएण पश्छादेमि णं । अधवा णामं किदे एशे । ता के वि अज्जपुलिशे पच्चहिजाणेदि । भोदु, एदिणा वादालीपुंजिदेण शुक्खपण्णपुडेण पच्छादेमि । ( तथा कृत्वा, विचिन्त्य ) भोदु, एव्वं दाव । शंपदं अघिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलंडकं जिण्णुज्जाणं पवेशिअ वशंतशेणि आ वावादिदे त्ति ।।

चालुदत्तविणाशाय कलेमि कवडं णवं ।।
णअलीए विशुद्धाए पशुधादं व्व दालुणं ।। ४४ ॥

भोदु, गच्छामि । ( इति निष्क्रम्य, दृष्ट्वा सभयम् ) अविद मादिके । जेण जेण गच्छामि मग्गेण तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हिअ आअच्छदि । एशे मए णशिं च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशइश्शदि । ता कधं गच्छामि । ( अवलोक्य ) भोदु, एदं अद्धपडिदं पाआलखंड उल्लंघिअ गच्छामि।

एशे म्हि तुलिदतुलिदे लंकाणअलीए गअणे गच्छंते ।
भूमिए पाआले हणूमशिहले विअ महेंदे ॥ ४५ ॥

 [आत्मपरित्राणे भावो गतोऽदर्शनम् । चेटमपि प्रासादाबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्नो रक्षितो भवति, तद्गच्छामि । अथवा पश्यामि तावदेनाम्--किमेषा मृता । अथवा पुनरपि


पूर्वोकेन स्थगितां कृत्वेत्यर्थः । अत्थश्श । अर्थस्येत्यर्थः। चालुदत्तेति । चारुदत्तविनाशाय करोमि कपट नवम् । नगर्या विशुद्धायां पशुधातमिव दारुणम् ॥ ४४ ॥ अधिद मादिके सभयविस्मये । नश्तिय नासारज्ज्वा वाहितः । कदवेले कृतवैरः । एशे म्हि इत्यादि । गाथा । एषोऽहं त्वरितत्वरितो लङ्कानगर्यां मारयिष्यामि । कथं सुमृता ? भवतु, एतेन प्रावारकेण प्रछादयाम्येनाम् । अथवा नामाङ्कित एषः, तत्कोऽप्यार्यपुरुषः प्रत्यभिज्ञास्यति । भवतु, एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु, एवं तावत् । सांप्रतमधिकरणं गत्वा व्यवहारं लेखयामि, यथा-अर्थस्य कारणात्सार्थवाहक चारुदत्तकेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना व्यापादितेति ।

चारुदत्तविनाशाय करोमि कपटं नवम्।।
नगर्यां विशुद्धायां पशुधातमिव दारुणम् ॥

भवतु, गच्छामि । अविद मादिके । येन येन गच्छामि मार्गेण, तेनैवैष दुष्टश्रमणको गृहीतकषायोदकं चीवरं गृहीस्वागछति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्यैतेन मारितेति प्रकाशयिष्यति । तत्कथं गच्छामि ? । भवतु एतमर्धपतितं प्राकारखण्डमुल्लङ्घ्य गच्छामि ।

एषोऽस्मि त्वरितत्वरितो लङ्कानगर्यो गगने गछन् ।
भूम्यां पाताले हनूमच्छिखर इव महेन्द्रः ॥]

( इति निष्क्रान्तः)

(प्रवि1श्यापटीक्षेपेण )

 संवाहको भिक्षुः----पक्खालिदे एशे मए चीवलखंडे । किं णु हु शाहाए शुक्खावइश्शं । इध वाणला विलुप्पंति । किं णु हु भूमीए धूलीदोशे होदि, तो कहिं पशालिअ शुक्खावइश्शं । ( दृष्ट्वा ) भोदु, इध वादालीपुंजिदे शुक्खवत्तसंचए पशालइश्शं । ( तथा कृत्वा ) णमो बुद्धश्श । ( इत्युपविशति ) भोदु, धम्मक्खलाइं उदाहलामि । (“पंचज्जण जेण मालिदा' (८।२ ) इत्यादि पूर्वोक्तं पठति ) अधवा अलं


गगने गच्छन् । भूमौ पाताळे हनुमच्छिखरादिव महेन्द्रः । महेन्द्रशिखरादिव हनुमानिति वक्तव्ये शकारोकत्वाद्विपरीतम् । 'अअट्' इति पाठे अष्टकशिखरादित्यर्थः । व्याहृतोपममिदं तावत् ॥ ४५ ॥ तथेति प्रसार्य । भवतु, धर्माक्ष- टिप्प:---! नेपथ्यपटमुद्घाट्य प्रविष्ट इत्यर्थः । यस्तावदेवमेवागतः पात्रविशेषः सोपटाक्षेयपेणेति नाटके संकेतः । एवमेवाग्रेऽपि बोध्यम् । मम एदेण शग्गेण । जाव ताए वशंतशेणिआए बुद्धोवाशिआए पच्चुवआलं ण कलेमि, जाए दशाण शुवण्णकाणं किदे जूदिअलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विअ अत्ताणअं अवगच्छामि । ( दृष्ट्वा ) कि णु खु पण्णोदले शमुश्शशदि ह । अधवा

वादादवेण तत्ता चीवलतोएण तिम्मिदा पत्ता।
एदे विथिण्णपत्त्ता मण्णे पत्ता विअ फुलंति ॥ ४६॥

 [ प्रक्षालितमेतन्मया चीवरखण्डम् । किं नु खलु शाखायां शुष्कं करिष्यामि ? इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् ? । धूलीदोषो भवति । तत्कुत्र प्रसार्य शुष्कं करिष्यामि ? । भवतु, इह दातालीपुञ्जिते शुष्कपत्रसंचये प्रसारयिष्यामि । नमो बुद्धाय । भवतु, धर्माक्षराण्युदाहरामि । अथवालं ममैतेन स्वर्गेण ! यावत्तस्या वसन्तसेनाया बुद्धोपासिकायाः प्रत्युपकार न करोमि, यया दशानां सुवर्णकानां कृतेन द्यूतकाराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु खलु पर्णोदरे समुच्छसिति ? । अथवा ।

वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि ।
एतानि विस्तीर्णपत्राणि मन्ये पक्षिण इव स्फुरन्ति ॥

( वसन्तसेना संज्ञां लब्ध्वा, हस्तं दर्शयति )

 भिक्षु-हा हा, शुद्धालंकालभूशिदे इत्थिआहत्थे णिक्कमदि । कधं दुदिए वि हत्थे ? । (बहुविधं निर्वर्ण्य) पञ्चभिआणामि विअ एदं हत्थे । अधवा, किं विचालेण ? । शच्चं शे ज्जेव हत्थे जेण मे अभअं


राणि सग्गेण स्वर्गेण । यावत्तस्या वसन्तसेनाया. द्यूतकराभ्यां सकाशाद्दशसुवर्णानां कृते निष्क्रीतः । तदो पहुदि निष्क्रयप्रभृति । तयो क्रीतमात्मानमवगच्छामि । वादादवेणेति । गाथा । वातातपेन तप्तानि चीवरतोयेन तिम्मितत्वमार्द्रत्वं प्राप्तानि । तिम्मिता इति भावप्रधानो निर्देशः । एतानि विस्तीर्णं प्राप्तं प्रसारितं यत्र (१) तानि मन्ये पत्राण्येव विजृम्भन्ते ॥ ४६ ॥ शुद्धेतिदिण्ण । भोदु, पेखिश्शं । ( नाट्येनोद्घाट्य दृष्ट्वा, प्रत्यभिज्ञाय च ) शा ज्जेव बुद्धोवाशिआ । [ हा हा, शुद्धालंकारभूषितः स्त्रीहस्तो निष्क्रामति । कथं द्वितीयोऽपि हस्तः १ । प्रत्यभिज्ञानामीवैतं हस्तम् । अथवा, किं विचारेण । सस्यं स एव हस्तो येन मेऽभयं दत्तम् । भवतु, पश्यामि । सैव बुद्धोपासिका।]

( वसन्तसेना पानीयमाकाङ्क्षति )

 भिक्षु?--कधं उदयं मग्गेदि । दूले च दिग्धिआ । किं दाणिं एत्थ कलइश्शं ? । भोदु, एदं चीवलं शे उवलि गालइश्शं । [कथं इकं याचते १ । दूरे च दीर्घिका, किमिदानीमत्र करिष्यामि ? । भवतु, एतच्चीवरमस्या परि गालयिष्यामि । ] ( तथा करोति )

( वसन्तसेना संज्ञां लब्ध्वोत्तिष्ठति, भिक्षुः पटान्तेन वीजयति )

 वसन्तसेना-अज्ज ! को तुमं। [ आर्य ! कस्त्वम् ? । ]

 भिक्षुः----किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिक्कीदं ? | [ किं मां न स्मरति बुद्धोपासिका दशसुवर्णनिष्क्रीतम् ? ।]

 वसन्तसेना-सुमरामि, ण उण जधा अज्जो भणादि । वरं अहं उवरदा ज्जेव । [ स्मरामि, न पुनर्यथाऽऽर्यो भणति । वरमहमुपरतैव ।]

 भिक्षुः---बुद्धोवाशिए ! किं ण्णेदं १ । [बुद्धोपासिके ! किं न्वि- दम् ।।]

 वसन्तसेना---( सनिर्वेदम् ।) जं सरिसं वेसभावस्स । [यत्सद्दर्श वेशभावस्य ।]


शुद्ध केवलं कटकादि न स्वभाव एवलंकरणं यत्र सः । दुदिए द्वितीयः । शे


---



--- टिप्प-1 केवलं त्वां स्मरामि, नतु दशसुवर्णनिष्क्रीतत्वेनेति महानुभावतेयं महतामिति भावः ।  भिक्षु-उट्ठेदु उट्ठेदु बुद्धोवाशिआ एवं पादवसमीवजादं लदं ओलंबिअ । [उत्तिष्ठत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लताम- वलम्ब्य । ] ( इति लतां नामयति )।

( वसन्तसेना गृहीत्वोत्तिष्ठति )

 भिक्षुः--एदश्शि विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं शमशशिदमआ भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं गच्छदु बुद्धोवाशिआ । ( इति परिकामति, दृष्ट्वा ) ओशलध अज्जा | ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे ।

हत्थशंजदो मुहशंजदो इंदियशंजदो शे खु माणुशे ।।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिश्चले ॥ ४७ ।।

 [ एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वतमना भूत्वोपासिका गेहं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका। अपसरत आर्याः ! अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।

हस्तसंयतो मुखसंयतः इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥]

( इति निष्क्रान्ताः )

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।



ज्जेव्व स एव ॥ से अस्याः । वरं मनागिष्टम् ॥ ओलंबिअ अवलम्ब्य । तत्र समाश्वस्तमना भूत्वा ।

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ॥ ८ ॥


मृ० १५

नवमोऽङ्कः

(ततः प्रविशति शोधनकः )

 शोधनकः--आणत्तम्हि अधिअरणभोइएहिं----‘अरे सोहणआ ! ववहारमंडवं गदुअ आसणाइं सज्जीकरे हि' त्ति । ता जाव अधिअरणमंडवं सज्जिदु गच्छामि ( परिक्रम्यावलोक्य च ) एदं अधिअरणमंड़वे । एस पविसामि । ( प्रविश्य, संमार्ज्यसनमाधाय ) विवित्तं कारिदं मए अधिअरणमंडवं । विरइदा मए आसणा । ता जाव अधिअरणिआणं उण णिवेदेमि । ( परिक्रम्यावलोक्य च ) कधं एसो रट्टिअस्सालो दुट्टदुज्जणमणुस्सो इदो एव्व आअच्छदि ? । ता दिट्टिपधं परिहरिअ गमिस्सं । [ आज्ञप्तोऽस्म्यधिकरणभोजकैः–“अरे शोधनक ! व्यवहारमण्डपं गत्वासनानि सञ्जीकुरु' इति । तद्यावधिकरणमण्डपं सञ्जीतुं गच्छामि । एषोऽधिकरणमण्डपः । एष प्रविशामि । विविक्तः कारितो मयाधिकरणमण्डपः । विरचितानि मयासनानि । तद्यावदधिकरणिकानां पुनर्निवेदयामि । कथमेष राष्ट्रियश्यालो दुष्टदुर्जनमनुष्य इत एवागच्छति ? । तदृष्टिपथं परिहृत्य गमिष्यामि ।]

( इत्येकान्ते स्थितः)

(ततः प्रविशत्युज्वलवेषधारी शकारः)

 शकारः--

ण्हादेहं शलिलजलेहिं पाणिएहिं
उज्जाणे उववणकाणणे णिशण्णे ।।
णालीहिं शह जुवदीहिं इश्तिआहिं
गंधव्वेहि शुविहिदपहिं अंगकेहिं ॥ १ ॥


अधिकरणे न्याय विवादविषये नियुक्तत्वात्तदेषामस्ति । अत इनिठनौ' ( पा० ५५२।११५) इति ठन् । अपवादो दोषवाच्येति यावत् । ण्हादेहं इति । प्रहर्षिणी- टिप्प--1 आधुनिकन्यायमन्दिरेवयं 'बेलीफ' संशया परिस्थिती राजपुरुः । 2 राजश्यालत्वेन सर्व मयि संभाव्यवे इत्यस्याशयः ।

स्वणेण गंठी खणजूलके मे ख1णेण बाला खलकुंतले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशले ॥ २ ॥

अवि, अ विशगंठिगब्भपविश्टेण विअ कीडएण अंतलं मग्गमाणेण पाविदं मए महदंतलं । ता कश्श एदं किविणचेश्टिअं पाडइश्शं १ । { स्मृत्वा ) आं, शुमलिदं मए । दलिद्दचालुदत्तश्श एवं किविणचेश्टिअं पाडइश्शं । अण्णं च, दलिद्दे खु शे। तश्श शव्वं शंभावीअदि । भोदु, अधिअलणमंडवं गदुअ अग्गदो ववहालं लिहावइश्शं, जधा-चालुदत्तकेण वशंतशेणिआ मोडिअ मालिदा । ता जाव अघिअलणमंडवं जेव्व गच्छामि (परिक्रम्यावलोक्य च ) एशं तं अधिअलणमंडवं । एत्थ पविशामि । ( प्रविश्यावलोक्य च ) कधं आशणाइं दिण्णइं च्यिश्टंति ? । जाव आअश्शंति अधिअलणभोइआ, दाव एदश्शिं दुव्वचत्तले मुहुत्तअं उवविशिअ पडिवलइश्शं ।।

[ स्नातोऽहं सलिलजलैः पानीयैरुद्यान उपवनकानने निषण्णः ।
नारीभिः सह युवतीभिः स्त्रीभिर्गन्धवैः सुविहितैरङ्गकैः ॥
क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूडाश्चित्रो विचित्रोऽहं राजश्यालः ॥


छन्दसा 'जले हिं जुवदीहिं शुविहिदएइं' इत्यत्र सानुस्वाराणामप्यन्त्याक्षराणां लाघवं छन्दोनरोधात् । स्नातोऽहं सलिलजलैः स्वच्छैः । पाठान्तरे ‘पानीयैः । नारीभियुवतीभि. स्त्रीभिः सह उद्याने उपवनकानने निषण्ण इति विपर्यस्य योजना । गन्धर्व इव सुविहितैरङ्गकैर्लक्षितः । ‘गंधव्वेहिं' इति पाठे तृतीया । प्रथमार्धे रूपकं च (?) पौनरुक्त्यादि शकारोक्तत्वात् ॥ १ ॥ खणेनेति । उपेन्द्रवज्रया । हगे इत्यत्र एकारस्य लघुत्वं छन्दोनुरोधातु । एतच्छत्रकमुष्टिकं पावालबंध इत्येके (?)। क्षणेन ग्रन्थिः। पाठान्तरे ‘घृष्टिका' । क्षणेन ग्रन्थिः क्षणजूलिका पाठा०-१ खणेण मे चंचल, अपि च, विषग्रन्थिगर्भप्रविष्टेनेद कीटकेनान्तरं मार्गमाणेन प्राप्त मया महदन्तरम् । तत्कस्येदं कृप1णचेष्टितं पातयिष्यामि ?। आं, स्मृतं मया । दरिद्रुचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च, दरिद्रः खलु सः । तस्य सर्वं संभाव्यते । भवतु, अधिकरणमण्डपं गत्वाऽग्रतो व्यवहारं लेखयिष्यामि, यथा- चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावधिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथमासनानि दत्तानि तिष्ठन्ति ? । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिन्दार्वाचत्वरे मुहूर्तमुपविश्य प्रति2पालयिष्यामि ।]

( तथा स्थितः )

 शोधनकः-- अन्यतः परिकम्य, पुरो दृष्ट्वा ) पेदे अधिअरणिआ आअच्छंति; ता जाव उवसप्यामि । [एतेऽधिकरणका आगच्छन्ति। तशीवदुपसर्पामि।] ( इत्युपसर्पति ) ।

(ततः प्रविशति श्रेष्ठकायस्थादिपरिवृतोऽधिकरणिकः )

 अधिकरणिकःभो भोः श्रेष्ठिकायस्थौ ।।

 श्रेष्ठिकायस्थौ-आणवेदु अज्जो । [ आज्ञापयत्वार्यः ।]

 अधिकरणिकः–अहो ! व्यव3हारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः


मे क्षणेने बालाः क्षणकुन्तला वा । क्षणेन मुक्ताः क्षणमूर्ध्वचूडाः । जनिकाज्वलिकयोर्विशेषः (?) । चित्रो विचित्रः । हगे अहम् । राजश्यालः । 'चित्ते ण चित्तो' इति पाठे चित्रं न चित्रम् , यतोऽहं राजश्याल इति व्याख्येयम् । राजश्यालत्वेन मयि सर्वं संभाव्यत इति भावः ।। ३ । किमिणचिट्टिअं । कृपणचेष्टि-

                    • *** ***

टिप्प०-1 कृपणं च तच्चेष्टितं च कृपणचेष्टितमिति कर्मधारयः । एतद्वसन्तसेनामारणरूपं कुपणं दीनं कृत्यं कस्योपरि पातयितुं सुशक्यमिति भावः । 9 मार्गप्रतीक्षां करिष्यामि । ३ व्यवहारो नाम विवादः, तस्य परायत्ततया तन्मात्रप्रयोज्यत्वेन परस्यान्यस्य; अन्यत्स्मृतिशास्त्रं कामन्दकादिनीतिशास्त्रं बुद्धिश्च नीतिपट्टी सत्यासत्य-पराभिप्रायज्ञानं दुर्ज्ञेयमधिकरणकैर्न्यायाधीशैरिति तत्त्वम् । --



..---...

छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दृरीकृतं
स्वान्दोषान् कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् ।
तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥

अपि च,--

छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः
स्वान्दोषान् कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् ।
ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥

यतोऽधिकरणिकः खलु

शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन-
स्तुल्यो मित्रपरस्वकेषु चरितं दृष्टैव दत्तोत्तरः ।।
क्लीबान्पालयिता शठान्व्यथयिता धर्म्यो न लोभान्वितो
द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥

 श्रेष्ठिकायस्थौ---अजस्स वि णाम गुणे दोसो त्ति वुञ्चदि । जइ एव्वं, ता चंदालोए वि अंधआरो त्ति वुञ्चदि। [ आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते ।]


तम् ] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥ ५ ॥ टिप्प०-1 श्लोकद्वयमिदं किञ्चिद्विशेषं वहदेकार्थमेव । छन्नं सत्यं कार्यमसत्येनाच्छादितमसत्यं सत्येन छन्नमित्यर्थः । न्यायो लेख्य-दिव्य प्रमाणविशिष्टो निर्णयः । प्रमाणं वाचनिकं चाक्षुषं पत्र-लेख्यादिना । एतेषामभावे दिव्यविधिवतरतीति ज्ञेयम् । न्यायसभायां पुरुषाः स्वान्दोषान्न कथयन्ति, यतः स्वय राग-लोभाभिभूतास्तारीदृक्षैः पुरुषैः पक्षापरपक्षाभ्यां वर्धितानि बलानि सामर्थ्यानि येषां तैदोषैरित्यर्थः । पक्षः स्वीयत्वाभिमानवाम् । अपरपक्षः स्वीयत्वाभिमानशून्यः । द्रष्टः प्राडिवाकस्य । 2 छन्नं कार्यं प्रतिपाद्य छन्नं दोषं प्रतिपादयति । साधवोऽपि ये रागलोभादिंना परापरपक्षीयदोषैः सहिताः पापानि संकुर्वते ते ध्रुवं इहपरलोकभ्रष्टा भवन्धि इत्यर्थः ।  अधिकरणिका-भद्र शोधनक ! अधिकरणमण्डपस्य मार्गमा- देशय ।

 शोधनकः–एदु एदु अधिअरणभोइओ ! एदु । [एत्वेत्वधिकरणभोजक ! एतु ।]

( इति परिक्रमिन्ति)

 शोधनक-एदं अधिअरणमंडवं । ता पविसंतु अधिअरणभोइआ । [ अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः ।]

( सर्वे च प्रविशन्ति )

 अधिकरणिकः--भद्र शोधनक ! बहिर्निष्क्रम्य ज्ञायताम्-‘कः कः कार्यार्थी' इति ।

 शोधनकः----अज्जो आणवेदि । ( इति निष्क्रम्य ) अज्जा ! अधिअरणिआ भणंति-को को इध कज्जत्थी' त्ति । [यदार्य आज्ञापयति । आर्याः ! अधिकरणिका भणन्तिकः क इह कार्यार्थी' इति ।]

 शकारः-( सहर्षम् ) उवन्थिए अघिअलणिए । ( साटोपं परिक्रम्य ) हद्गे वलपुलिशे मणुश्शे वाशुदेवै लश्टिअशाले लाअशाले कज्जत्थी । [उपस्थित अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेव राष्ट्रिय श्यालो राजश्यालः कार्यार्थी ।]

 शोधनकः---( ससंभ्रमम् ) हीमादिके, पढ़मं ज्जेव रट्टिअसालो कज्जत्थी । भोदु, अज्ज ! मुहुत्तं चिट्ठ । दाव अघिअरणिणं णिवेदेमि । ( उपगम्य ) अज्जा ! एसो खु रट्टिअसालो कज्जत्थी ववहारं उवत्थिदो । [ हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु, आर्य ! मुहुर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः! एष खलु राष्ट्रियश्यालः कार्यार्थी व्यवहारमुपस्थितः ।

  1. पाठाo- १ खु मए कदो.
  2. वर्तुलीकृतम.
  3. 'पूरा'पातनेन
  4. उत्संगे.
  5. प्रतारकः, खण्डिताचारः
  6. ममासन्निधाने भर्त्सयितुम्
  7. घोणायां नासाप्रप्रदेशे
  8. द्वयोर्मध्ये गत्वा व्यवधानं करोत्रीत्यर्थः
  9. २ दृढं सशृङ्खलं विधेहीत्यर्थः
  10. ३ स्वानुरूपम्
  11. १ गड़े इत्येकारो लघुः पठनीयः, छन्दोनुरोधात्
  12. 1 भूतकालिकानीव गतानीति भावः
  13. १इदं काशीतः पूर्वस्मिन्दिशि प्राचीनं मगधराजनगरम्, प्रस्तुतं पाटणा'ख्यमेव चेति केचित्
  14. ग्रामाध्यक्षस्य पुत्रः।
  15. ३अङ्गमर्दनरूपामुपजीविकामित्यर्थः ।
  16. 1 चारुदतेनेत्यर्थः । स्वाङ्गे भूषणानि न सन्ति' इति विचार्य, दरिदोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्रावारकमेव प्रादादिति भावः । अयं हि प्रथमाङ्के वर्णितः प्रावारिक इति ज्ञेयम् ।
  17. गजवृत्तान्तेन चारूदत्तप्रावारकव्यतिकरेण च परितोषः।
  18. 2. व्यजितश्चानेन चारुदत्तानुरागः।
  19. 3. अलिन्दक नाम बहिर्द्वारप्रकोष्ठः ।
  20. कुनृत्यस्यापि मादृशस्यकार्यकरणासमर्थस्य वर्धमानकादेरपि पालकः
    किं पुनर्वाच्यं सुभृत्यस्येति । ईदृशो दरिद्रोऽपि प्रभुः शोभते इत्याशयः।
  21. 2 उत्तरार्धेचेटेन शकारः कटाक्षित इति ज्ञेयम् ।
  22. 1 ईदृग्दशायां दातृत्वं दोषः, तं च मम स्वामी न त्यजतीति व्यज्यते ।
  23. 2 सङ्गीतसहितं गीतं गान्धर्वम् ।
  24. ३ निशीथोऽपि न जात इत्यर्थः।
  25. 4 इह जगति वीणा रत्नमेव, परंतु समुद्रोत्थितं न भवतीत्याशयः
  26. 1 सकृत्प्रसूता गौः ।,इयमुपमा परिहाससंश्लिष्टेति ज्ञेयम् ।
  27. 2 अत्र’गीतम्' इत्यस्यानुपदोक्तस्य ’रक्त” , इत्यादीनि सप्त विशेषणानि पूर्वस्मादुत्तरोत्तरं
    हेतुहेतुमद्भावापन्नानीत्यवधातव्यम्।
  28. अलंकारमित्यर्थः
  29. वसन्तसेनथा न्यासरूपेण स्थापित इति भावः
  30. इदं गायनानुध्यानमिति ज्ञेयम्
  31. कर्मणश्चौर्यस्य मार्ग संधिम् चारुदत्तभवनपर्यन्तवृक्षवाटिकाप्राकार-भितौ संधि क्रत्वा चारुदत्तभवनं प्रविष्ट इति भावः
  32. चौराणां चन्द्रमा रिपुः
    इति वचनादिन्दोवस्तंगते तुष्टेन शर्विलकेणान्धकारजन्या जननीरूपकेणेदं वर्णनम्।
  33. चारुदत्तचिदूषको.
  34. 1
  35. 2
  36. 3
  37. 1
  38. निजपित्रादि गोत्रम्
  39. तत्तद्देभाषाविज्ञानविषये वाग्देवी सरस्वती अहमित्याशयः
  40. यतो रिक्तहस्त एव गतस्तस्मादिति भावः
  41. चारुदत्तपितुः सागरदत्तस्य । ‘सार्थवाहसुतस्य' इत्यनेन महाधनिकपुत्रत्वमावेद्यते ।
  42. चौरेण हेमभाण्डं हृतमित्येवंरूपं भूतार्थमिति भावः
  43. कृतान्तेन दैवेनेत्यर्थः‘कृतान्तो यमसिद्धान्तदेवकुशलकर्मसु' इत्यमरः
  44. 'वधू'शब्दवाच्यत्वरूपमवगुण्ठनम् ; अन्यानवलोकनीयत्वात् ।
    अन्यानबलोकनरूपं 'असूर्यम्पश्या राजदारा:' इत्यादिसदृशमिति भावः ।
  45. चारुदत्तगृहमिति भावः ।
  46. कथानकमिदं बृहत्कथादौ वर्णितं वरीवर्ति । मृ॰ ८
  47. विदुषकोऽयं मैत्रेय एव रत्नावलीं दातुमागत इति ज्ञेयम् ।
"https://sa.wikisource.org/w/index.php?title=मृच्छकटिकम्&oldid=204565" इत्यस्माद् प्रतिप्राप्तम्